B0102040208(3)sanimittavaggo(有因品)

(8) 3. Sanimittavaggo

  1. 『『Sanimittā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no animittā. Tasseva nimittassa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  2. 『『Sanidānā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no anidānā. Tasseva nidānassa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  3. 『『Sahetukā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no ahetukā. Tasseva hetussa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  4. 『『Sasaṅkhārā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaṅkhārā. Tesaṃyeva saṅkhārānaṃ pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  5. 『『Sappaccayā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no appaccayā. Tasseva paccayassa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  6. 『『Sarūpā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no arūpā. Tasseva rūpassa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  7. 『『Savedanā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no avedanā. Tassāyeva vedanāya pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  8. 『『Sasaññā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaññā. Tassāyeva saññāya pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

  9. 『『Saviññāṇā , bhikkhave, uppajjanti pāpakā akusalā dhammā, no aviññāṇā. Tasseva viññāṇassa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

(8) 3. 有相品 78. "諸比丘,惡不善法是有相而生,非無相。正是由於捨棄那相,這些惡不善法才不存在。" 79. "諸比丘,惡不善法是有因而生,非無因。正是由於捨棄那因,這些惡不善法才不存在。" 80. "諸比丘,惡不善法是有緣而生,非無緣。正是由於捨棄那緣,這些惡不善法才不存在。" 81. "諸比丘,惡不善法是有行而生,非無行。正是由於捨棄那些行,這些惡不善法才不存在。" 82. "諸比丘,惡不善法是有緣而生,非無緣。正是由於捨棄那緣,這些惡不善法才不存在。" 83. "諸比丘,惡不善法是有色而生,非無色。正是由於捨棄那色,這些惡不善法才不存在。" 84. "諸比丘,惡不善法是有受而生,非無受。正是由於捨棄那受,這些惡不善法才不存在。" 85. "諸比丘,惡不善法是有想而生,非無想。正是由於捨棄那想,這些惡不善法才不存在。" 86. "諸比丘,惡不善法是有識而生,非無識。正是由於捨棄那識,這些

  1. 『『Saṅkhatārammaṇā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaṅkhatārammaṇā. Tasseva saṅkhatassa pahānā evaṃ te pāpakā akusalā dhammā na hontī』』ti.

Sanimittavaggo tatiyo.

  1. "諸比丘,惡不善法是緣有為所緣而生,非緣無為所緣。正是由於捨棄那有為,這些惡不善法才不存在。" 有相品第三。