B01031103āsavagocchakaṃ(漏的範圍)c3.5s

  1. Āsavagocchakaṃ

  2. Āsavadukaṃ

  3. Paṭiccavāro

  4. Paccayānulomaṃ

  5. Vibhaṅgavāro

Hetupaccayo

  1. Āsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo, diṭṭhāsavaṃ paṭicca kāmāsavo avijjāsavo, avijjāsavaṃ paṭicca kāmāsavo diṭṭhāsavo, bhavāsavaṃ paṭicca avijjāsavo, diṭṭhāsavaṃ paṭicca avijjāsavo (ekekampi cakkaṃ kātabbaṃ). (1)

Āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā – āsavaṃ paṭicca āsavasampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Āsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

  1. Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Noāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā – noāsave khandhe paṭicca āsavā. (2)

Noāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

  1. Āsavañca noāsavañca dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo (cakkaṃ bandhitabbaṃ). (1)

Āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (2)

Āsavañca noāsavañca dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ. Saṃkhittaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Nahetupaccayo

  1. Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati nahetupaccayā – ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Noāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Naārammaṇapaccayo

  1. 漏聚
  2. 漏二法
  3. 緣起分
  4. 順緣法
  5. 分別分 因緣
  6. 緣漏法而漏法生起,由因緣——緣欲漏而邪見漏、無明漏生起,緣邪見漏而欲漏、無明漏生起,緣無明漏而欲漏、邪見漏生起,緣有漏而無明漏生起,緣邪見漏而無明漏生起(應當各自形成輪迴)。(1) 緣漏法而非漏法生起,由因緣——緣漏而與漏相應的諸蘊及心所生色生起。(2) 緣漏法而漏法和非漏法生起,由因緣——緣欲漏而邪見漏、無明漏及相應的諸蘊和心所生色生起(輪迴)。(3)
  7. 緣非漏法而非漏法生起,由因緣——緣非漏一蘊而三蘊及心所生色生起……乃至……緣二蘊……乃至……結生剎那……乃至……緣諸蘊而依處生起,緣依處而諸蘊生起,緣一大種……乃至……緣諸大種而心所生色、業生色、所造色生起。(1) 緣非漏法而漏法生起,由因緣——緣非漏諸蘊而諸漏生起。(2) 緣非漏法而漏法和非漏法生起,由因緣——緣非漏一蘊而三蘊、諸漏及心所生色生起……乃至……緣二蘊……乃至……。(3)
  8. 緣漏法和非漏法而漏法生起,由因緣——緣欲漏及相應的諸蘊而邪見漏、無明漏生起(應當結合成輪迴)。(1) 緣漏法和非漏法而非漏法生起,由因緣——緣非漏一蘊及諸漏而三蘊及心所生色生起……乃至……緣二蘊……乃至……。(2) 緣漏法和非漏法而漏法和非漏法生起,由因緣——緣非漏一蘊及欲漏而三蘊、邪見漏、無明漏及心所生色生起……乃至……緣二蘊及……乃至……(輪迴。略說)。(3)
  9. 順緣法
  10. 計數分
  11. 因九,所緣九(一切九),異熟一,食九……乃至……不離去九。 順說。
  12. 逆緣法
  13. 分別分 非因緣
  14. 緣非漏法而非漏法生起,由非因緣——緣無因非漏一蘊而三蘊及心所生色生起……乃至……緣二蘊……乃至……無因結生剎那……乃至……緣諸蘊而依處生起,緣依處而諸蘊生起,緣一大種……乃至……(乃至無想有情)。(1) 緣非漏法而漏法生起,由非因緣——緣與疑相應、與掉舉相應的諸蘊而與疑相應、與掉舉相應的癡生起。(2) 非所緣緣

  15. Āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā – āsave paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā – noāsave khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā) . (1)

Āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā – āsave ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

  1. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

  1. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

  1. Nahetupaccayā ārammaṇe dve, anantare dve…pe… vipāke ekaṃ…pe… magge ekaṃ…pe… avigate dve.

Paccanīyānulomaṃ.

  1. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Āsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā (āsavamūlakaṃ tīṇi, paṭiccasadisā).

Noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, vatthuṃ paccayā noāsavā khandhā. (1)

Noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā – noāsave khandhe paccayā āsavā, vatthuṃ paccayā āsavā. (2)

Noāsavaṃ dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā āsavā sampayuttakā ca khandhā. (3)

  1. 緣漏法而非漏法生起,由非所緣緣——緣諸漏而心所生色生起。(1) 緣非漏法而非漏法生起,由非所緣緣——緣非漏諸蘊而心所生色生起;結生剎那……乃至……緣諸蘊而依處生起,緣一大種……乃至……(乃至無想有情)。(1) 緣漏法和非漏法而非漏法生起,由非所緣緣——緣諸漏及相應的諸蘊而心所生色生起(略說)。(1)
  2. 逆緣法
  3. 計數分 純粹
  4. 非因二,非所緣三,非增上九,非無間三,非等無間三,非相互三,非依止三,非前生九,非後生九,非重複九,非業三,非異熟九,非食一,非根一,非禪一,非道一,非相應三,非不相應九,非無有三,非離去三。 逆說。
  5. 順逆緣法 因二法
  6. 因緣,非所緣三,非增上九,非無間三,非等無間三,非相互三,非依止三,非前生九,非後生九,非重複九,非業三,非異熟九,非相應三,非不相應九,非無有三,非離去三。 順逆說。
  7. 逆順緣法 非因二法
  8. 非因緣,所緣二,無間二……乃至……異熟一……乃至……道一……乃至……不離去二。 逆順說。
  9. 俱生分 (俱生分與緣起分相同。)
  10. 緣分
  11. 順緣法
  12. 分別分 因緣
  13. 緣漏法而漏法生起,由因緣(以漏為根的三種,與緣起相同)。 緣非漏法而非漏法生起,由因緣——緣非漏一蘊而三蘊及心所生色生起……乃至……緣二蘊……乃至……結生剎那……乃至……緣諸蘊而依處生起,緣依處而諸蘊生起,緣諸大種而心所生色、業生色、所造色生起,緣依處而非漏諸蘊生起。(1) 緣非漏法而漏法生起,由因緣——緣非漏諸蘊而諸漏生起,緣依處而諸漏生起。(2) 緣非漏法而漏法和非漏法生起,由因緣——緣非漏一蘊而三蘊、諸漏及心所生色生起……乃至……緣二蘊……乃至……緣依處而諸漏及相應的諸蘊生起。(3)

  14. Āsavañca noāsavañca dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paccayā diṭṭhāsavo avijjāsavo (cakkaṃ). Kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo (cakkaṃ). (1)

Āsavañca noāsavañca dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhañca āsave ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… āsavañca vatthuñca paccayā noāsavā khandhā. (2)

Āsavañca noāsavañca dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhañca kāmāsavañca paccayā tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (cakkaṃ). Kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā (cakkaṃ. Saṃkhittaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Nahetupaccayo

  1. Noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati nahetupaccayā – ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ… vatthuṃ paccayā ahetukā noāsavā khandhā. (1)

Noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (evaṃ sabbe gaṇanā gaṇetabbā).

  4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Āsavaṃ dhammaṃ saṃsaṭṭho āsavo dhammo uppajjati hetupaccayā – kāmāsavaṃ saṃsaṭṭho diṭṭhāsavo avijjāsavo (cakkaṃ. Saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava.

  1. Sampayuttavāro

(Gaṇanāpi sampayuttavāropi saṃsaṭṭhavārasadiso.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Āsavo dhammo āsavassa dhammassa hetupaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa hetupaccayena paccayo; bhavāsavo avijjāsavassa hetupaccayena paccayo (cakkaṃ). (1)

Āsavo dhammo noāsavassa dhammassa hetupaccayena paccayo – āsavā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . (3)

  1. 緣漏法和非漏法而漏法生起,由因緣——緣欲漏及相應的諸蘊而邪見漏、無明漏生起(輪迴)。緣欲漏及依處而邪見漏、無明漏生起(輪迴)。(1) 緣漏法和非漏法而非漏法生起,由因緣——緣非漏一蘊及諸漏而三蘊及心所生色生起……乃至……緣二蘊……乃至……緣諸漏及依處而非漏諸蘊生起。(2) 緣漏法和非漏法而漏法和非漏法生起,由因緣——緣非漏一蘊及欲漏而三蘊、邪見漏、無明漏及心所生色生起……乃至……緣二蘊……乃至……(輪迴)。緣欲漏及依處而邪見漏、無明漏及相應的諸蘊生起(輪迴。略說)。(3)
  2. 順緣法
  3. 計數分
  4. 因九,所緣九,增上九……乃至……異熟一……乃至……不離去九。 順說。
  5. 逆緣法
  6. 分別分 非因緣
  7. 緣非漏法而非漏法生起,由非因緣——緣無因非漏一蘊而三蘊及心所生色生起……乃至……緣二蘊……乃至……無因結生剎那……乃至……(乃至無想有情)緣眼處而眼識生起……乃至……緣身處而身識生起……緣依處而無因非漏諸蘊生起。(1) 緣非漏法而漏法生起,由非因緣——緣與疑相應、與掉舉相應的諸蘊及依處而與疑相應、與掉舉相應的癡生起。(2)
  8. 逆緣法
  9. 計數分
  10. 非因二,非所緣三,非增上九……乃至……非業三……乃至……非不相應九,非無有三,非離去三(應當如此計算所有數目)。
  11. 依止分 (依止分與緣分相同。)
  12. 相應分 1-4. 順緣法等
  13. 與漏法相應而漏法生起,由因緣——與欲漏相應而邪見漏、無明漏生起(輪迴。略說)。 因九,所緣九(一切九),異熟一……乃至……不離去九。 非因二,非增上九,非前生九,非後生九,非重複九,非業三,非異熟九,非禪一,非道一,非不相應九。
  14. 相應分 (計數及相應分與相應分相同。)
  15. 問分
  16. 順緣法
  17. 分別分 因緣
  18. 漏法是漏法的因緣——欲漏是邪見漏、無明漏的因緣;有漏是無明漏的因緣(輪迴)。(1) 漏法是非漏法的因緣——諸漏作為因,是相應的諸蘊及心所生諸色的因緣。(2) 漏法是漏法和非漏法的因緣——欲漏是邪見漏、無明漏及相應的諸蘊和心所生諸色的因緣。(3)

  19. Noāsavo dhammo noāsavassa dhammassa hetupaccayena paccayo – noāsavā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Noāsavo dhammo āsavassa dhammassa hetupaccayena paccayo – noāsavā hetū sampayuttakānaṃ āsavānaṃ hetupaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo – noāsavā hetū sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa hetupaccayena paccayo – āsavā ca noāsavā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

  1. Āsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo – āsave ārabbha āsavā uppajjanti. (1)

Āsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo – āsave ārabbha noāsavā khandhā uppajjanti. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo – āsave ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. (3)

  1. Noāsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noāsave pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ noāsave khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena noāsavacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… noāsavā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… taṃ assādeti abhinandati, taṃ ārabbha āsavā uppajjanti, sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noāsave khandhe assādeti abhinandati, taṃ ārabbha āsavā uppajjanti. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… (dutiyagamanaṃ) noāsave khandhe assādeti abhinandati, taṃ ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. (3)

  1. Āsavo ca noāsavo ca dhammā āsavassa dhammassa ārammaṇapaccayena paccayo – āsave ca sampayuttake ca khandhe ārabbha āsavā uppajjanti. (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa ārammaṇapaccayena paccayo – āsave ca sampayuttake ca khandhe ārabbha noāsavā khandhā uppajjanti . (2)

Āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo – āsave ca sampayuttake ca khandhe ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. (3)

Adhipatipaccayo

  1. 非漏法是非漏法的因緣——非漏是與相應的諸蘊及心所生色的因緣;結生剎那……乃至……(1) 非漏法是漏法的因緣——非漏是與相應的諸漏的因緣。(2) 非漏法是漏法和非漏法的因緣——非漏是與相應的諸蘊及漏的心所生色的因緣。(3) 漏法和非漏法是非漏法的因緣——漏和非漏是與相應的諸蘊及心所生色的因緣。(1) 所緣緣
  2. 漏法是漏法的所緣因——緣漏而生漏。(1) 漏法是非漏法的所緣因——緣漏而生非漏諸蘊。(2) 漏法是漏法和非漏法的所緣因——緣漏而生漏及相應的諸蘊。(3)
  3. 非漏法是非漏法的所緣因——施……乃至……戒……乃至……齋戒……乃至……以前……乃至……禪定……乃至……聖道,觀察道路、果、涅槃;涅槃是種姓、解脫、道路、果、觀察的所緣因;聖者在非漏法中斷除煩惱……乃至……煩惱被排除……乃至……以前積聚的煩惱知道,眼……乃至……在非漏法的諸蘊中無常……乃至……生起苦受;以天眼見色,以天耳聞聲,心知非漏法的心,識知空處、識知意識處……乃至……識知無所有處、識知非想非非想處……乃至……識知色處、識知觸處……乃至……非漏法的諸蘊是神通之知、心知、前生回憶之知、如業出世之知、未來之知,觀察的所緣因。(1) 漏法是漏法的所緣因——施后……乃至……心喜悅、歡喜,緣漏而生漏,戒……乃至……齋戒……乃至……以前……乃至……禪定……乃至……眼……乃至……在非漏法的諸蘊中心喜悅、歡喜,緣漏而生漏。(2) 非漏法是漏法和非漏法的所緣因——施后……乃至……(第二次去)在非漏法的諸蘊中心喜悅、歡喜,緣漏而生漏及相應的諸蘊。(3)
  4. 漏法和非漏法是漏法的所緣因——緣漏及相應的諸蘊而生漏。(1) 漏法和非漏法是非漏法的所緣因——緣漏及相應的諸蘊而生非漏。(2) 漏法和非漏法是漏法和非漏法的所緣因——緣漏及相應的諸蘊而生漏及相應的諸蘊。(3) 增上緣

  5. Āsavo dhammo āsavassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – āsave garuṃ katvā āsavā uppajjanti (tīṇi ārammaṇasadisā, garukārammaṇā kātabbā).

Noāsavo dhammo noāsavassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ garuṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noāsavā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā āsavā uppajjanti. Sahajātādhipati – noāsavā adhipati sampayuttakānaṃ āsavānaṃ adhipatipaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noāsavā adhipati sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Āsavo ca noāsavo ca dhammā āsavassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – āsave ca sampayuttake ca khandhe garuṃ katvā assādeti…pe… āsavā uppajjanti (tīṇi, garukārammaṇā).

Anantarapaccayo

  1. Āsavo dhammo āsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo. (1)

Āsavo dhammo noāsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ noāsavānaṃ khandhānaṃ anantarapaccayena paccayo; āsavā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

  1. Noāsavo dhammo noāsavassa dhammassa anantarapaccayena paccayo – purimā purimā noāsavā khandhā pacchimānaṃ pacchimānaṃ noāsavānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa anantarapaccayena paccayo – purimā purimā noāsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo; āvajjanā āsavānaṃ anantarapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā noāsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

  1. Āsavo ca noāsavo ca dhammā āsavassa dhammassa anantarapaccayena paccayo… tīṇi.

Samanantarapaccayādi

  1. 漏法是漏法的增上因。所緣增上——緣漏而生漏。(三種所緣,重所緣應當做。) 非漏法是非漏法的增上因——所緣增上、俱生增上。所緣增上——施……乃至……戒……乃至……齋戒……乃至……以前……乃至……禪定……乃至……聖道……乃至……果……乃至……涅槃重所緣……乃至……涅槃是種姓、解脫、道路、果的增上因;眼……乃至……在非漏法的諸蘊中重所緣而心喜悅、歡喜,因重所緣而生起貪、見。俱生增上——非漏是與相應的諸蘊及心所生色的增上因。(1) 非漏法是漏法的增上因——所緣增上、俱生增上。所緣增上——施……乃至……在非漏法的諸蘊中重所緣而心喜悅、歡喜,因重所緣而生起漏。(2) 非漏法是漏法和非漏法的增上因——所緣增上、俱生增上。所緣增上——施……乃至……在非漏法的諸蘊中重所緣而心喜悅、歡喜,因重所緣而生起貪、見。俱生增上——非漏是與相應的諸蘊及漏的心所生色的增上因。(3) 漏法和非漏法是漏法的增上因。所緣增上——緣漏及相應的諸蘊而生漏。(1)
  2. 漏法是漏法的後續因——前一前一漏,后一后一漏的後續因。(1) 漏法是非漏法的後續因——前一前一漏,后一后一非漏諸蘊的後續因;漏是覺醒的後續因。(2) 漏法是漏法和非漏法的後續因——前一前一漏,后一后一漏的相應的諸蘊的後續因。(3)
  3. 非漏法是非漏法的後續因——前一前一非漏諸蘊,后一后一非漏諸蘊的後續因;順緣是種姓……乃至……果的後續因。(1) 非漏法是漏法的後續因——前一前一非漏諸蘊,后一后一漏的後續因;觀察是漏的後續因。(2) 非漏法是漏法和非漏法的後續因——前一前一非漏諸蘊,后一后一漏的相應的諸蘊的後續因。(3)
  4. 漏法和非漏法是漏法的後續因……三種。 相繼因等

  5. Āsavo dhammo āsavassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava (vatthu ca dassetabbaṃ).

Upanissayapaccayo

  1. Āsavo dhammo āsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavā āsavānaṃ upanissayapaccayena paccayo (tīṇi).

  2. Noāsavo dhammo noāsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo , pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (3)

Āsavo ca noāsavo ca dhammā āsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi.

Purejātapaccayo

  1. Noāsavo dhammo noāsavassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ …pe… vatthuṃ (evaṃ vitthāretabbaṃ), phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa, vatthu noāsavānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha āsavā uppajjanti. Vatthupurejātaṃ – vatthu āsavānaṃ purejātapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati , taṃ ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu āsavānañca āsavasampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

  1. 漏法是漏法的相繼因……俱生因……九種……相互因……九種……依止因……九種(應當顯示依處)。 親依止因
  2. 漏法是漏法的親依止因——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——漏是漏的親依止因(三種)。
  3. 非漏法是非漏法的親依止因——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——依止信而佈施……乃至……生起定,生起慢,執取見;戒……乃至……依止住處而佈施……乃至……破和合僧;信……乃至……住處是信……乃至……果定的親依止因。(1) 非漏法是漏法的親依止因——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——依止信而生起慢,執取見;戒……乃至……破和合僧,信……乃至……住處是貪……乃至……願望的親依止因。(2) 非漏法是漏法和非漏法的親依止因——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——依止信而生起慢,執取見;戒……乃至……依止住處而……乃至……殺生……乃至……破和合僧,信……乃至……住處是貪……乃至……願望的親依止因。(3) 漏法和非漏法是漏法的親依止因——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止……三種。 前生因
  4. 非漏法是非漏法的前生因——所緣前生、依處前生。所緣前生——眼……乃至……依處(應當如此詳述),觸處是身識的前生因。依處前生——眼處是眼識的……乃至……身處是身識的,依處是非漏諸蘊的前生因。(1) 非漏法是漏法的前生因——所緣前生、依處前生。所緣前生——眼……乃至……依處心喜悅、歡喜,緣此而生漏。依處前生——依處是漏的前生因。(2) 非漏法是漏法和非漏法的前生因——所緣前生、依處前生。所緣前生——眼……乃至……依處心喜悅、歡喜,緣此而生漏及相應的諸蘊。依處前生——依處是漏及與漏相應的諸蘊的前生因。(3) 後生因

  5. Āsavo dhammo noāsavassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Noāsavo dhammo noāsavassa dhammassa pacchājātapaccayena paccayo – pacchājātā noāsavā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavā ca sampayuttakā ca khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

  1. Āsavo dhammo āsavassa dhammassa āsevanapaccayena paccayo… nava.

Kammapaccayo

  1. Noāsavo dhammo noāsavassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noāsavā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noāsavā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa kammapaccayena paccayo – noāsavā cetanā sampayuttakānaṃ āsavānaṃ kammapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa kammapaccayena paccayo – noāsavā cetanā sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākāhārapaccayā

  1. Noāsavo dhammo noāsavassa dhammassa vipākapaccayena paccayo… ekaṃ, āhārapaccayena paccayo – noāsavā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa āhārapaccayena paccayo – noāsavā āhārā sampayuttakānaṃ āsavānaṃ āhārapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa āhārapaccayena paccayo – noāsavā āhārā sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

Indriyapaccayādi

  1. Noāsavo dhammo noāsavassa dhammassa indriyapaccayena paccayo – noāsavā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

  1. Āsavo dhammo noāsavassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – āsavā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

  2. 漏法是非漏法的後生因——後生的漏是前生的此身體的後生因。(1) 非漏法是非漏法的後生因——後生的非漏諸蘊是前生的此身體的後生因。(1) 漏法和非漏法是非漏法的後生因——後生的漏和相應的諸蘊是前生的此身體的後生因。(1) 習行因

  3. 漏法是漏法的習行因……九種。 業因
  4. 非漏法是非漏法的業因——俱生、異時。俱生——非漏思是與相應的諸蘊及心所生色的業因;結生剎那……乃至……。異時——非漏思是異熟諸蘊及業生色的業因。(1) 非漏法是漏法的業因——非漏思是與相應的諸漏的業因。(2) 非漏法是漏法和非漏法的業因——非漏思是與相應的諸蘊及漏的心所生色的業因。(3) 異熟食因
  5. 非漏法是非漏法的異熟因……一種,食因——非漏食是與相應的諸蘊及心所生色的食因;結生剎那……乃至……段食是此身體的食因。(1) 非漏法是漏法的食因——非漏食是與相應的諸漏的食因。(2) 非漏法是漏法和非漏法的食因——非漏食是與相應的諸蘊及漏的心所生色的食因。(3) 根因等
  6. 非漏法是非漏法的根因——非漏根是與相應的諸蘊及心所生色的根因;結生剎那……乃至……眼根是眼識的……乃至……身根是身識的……乃至……色命根是業生色的根因……三種……禪因……三種……道因……九種……相應因……九種。 不相應因
  7. 漏法是非漏法的不相應因——俱生、後生。俱生——漏是心所生色的不相應因。後生——漏是前生的此身體的不相應因。(1)

  8. Noāsavo dhammo noāsavassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – noāsavā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noāsavānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – noāsavā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu āsavānaṃ vippayuttapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu āsavānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

  1. Āsavo ca noāsavo ca dhammā noāsavassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavā ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – āsavā ca sampayuttakā ca khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

  1. Āsavo dhammo āsavassa dhammassa atthipaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa atthipaccayena paccayo (cakkaṃ). (1)

Āsavo dhammo noāsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – āsavā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa atthipaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ). (3)

  1. Noāsavo dhammo noāsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – noāsavo eko khandho tiṇṇannaṃ khandhānaṃ…pe… (yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noāsavānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – noāsavā khandhā purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – noāsavā khandhā āsavānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha āsavā uppajjanti, vatthu āsavānaṃ atthipaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – noāsavo eko khandho tiṇṇannaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… (cakkaṃ). (3)

  1. 非漏法是非漏法的不相應因——俱生、前生、後生。俱生——非漏諸蘊是與相應的心所生色的不相應因;在結生剎那……乃至……蘊是依處的不相應因,依處是諸蘊的不相應因。前生——眼處是眼識的……乃至……身處是身識的……乃至……依處是非漏諸蘊的不相應因。後生——非漏諸蘊是前生的此身體的不相應因。(1) 非漏法是漏法的不相應因。前生——依處是漏的前生因。(2) 非漏法是漏法和非漏法的不相應因。前生——依處是漏的相應諸蘊的不相應因。(3)
  2. 漏法和非漏法是非漏法的不相應因——俱生、後生。俱生——漏及相應的諸蘊是與心所生色的不相應因。後生——漏及相應的諸蘊是前生的此身體的不相應因。(1) 存在因
  3. 漏法是漏法的存在因——欲漏、見漏、無明漏是存在因(輪)。 (1) 漏法是非漏法的存在因——俱生、後生。俱生——漏是與相應的諸蘊的存在因。後生——漏是前生的此身體的存在因。(2) 漏法是漏法和非漏法的存在因——欲漏、見漏、無明漏是與相應的諸蘊的存在因(輪)。(3)
  4. 非漏法是非漏法的存在因——俱生、前生、後生、食、根。俱生——非漏是一個蘊的三蘊……乃至……(直到無意識生物)。前生——眼……乃至……依處是無常的……乃至……生起苦;以天眼見色,以天耳聽聲。色處是眼識的……乃至……觸處是身識的……乃至……眼處是眼識的……乃至……身處是身識的……乃至……依處是非漏諸蘊的存在因。後生——非漏諸蘊是前生的此身體的存在因;段食是此身體的存在因;色命根是業生色的存在因。(1) 非漏法是漏法的存在因——俱生、前生。俱生——非漏諸蘊是漏的存在因。前生——眼……乃至……依處心喜悅、歡喜,緣此而生漏,依處是漏的存在因。(2) 非漏法是漏法和非漏法的存在因——俱生、前生。俱生——非漏是一個蘊的三蘊的漏的心所生色的存在因……乃至……兩個蘊……乃至……(輪)。(3)

  5. Āsavo ca noāsavo ca dhammā āsavassa dhammassa atthipaccayena paccayo – sahajātaṃ , purejātaṃ. Sahajāto – kāmāsavo ca sampayuttakā ca khandhā diṭṭhāsavassa avijjāsavassa atthipaccayena paccayo (cakkaṃ). Kāmāsavo ca vatthu ca diṭṭhāsavassa avijjāsavassa atthipaccayena paccayo (cakkaṃ). (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – noāsavo eko khandho ca āsavā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Sahajātā – āsavā mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; āsavā ca vatthu ca noāsavānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – āsavā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – āsavā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – noāsavo eko khandho ca kāmāsavo ca tiṇṇannaṃ khandhānaṃ diṭṭhāsavassa avijjāsavassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (cakkaṃ). Sahajāto – kāmāsavo ca vatthu ca diṭṭhāsavassa avijjāsavassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā satta, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi…pe… magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

  1. Āsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Noāsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

  1. 漏法和非漏法是漏法的存在因——俱生、前生。俱生——欲漏和相應的諸蘊是見漏、無明漏的存在因(輪)。欲漏和依處是見漏、無明漏的存在因(輪)。(1) 漏法和非漏法是非漏法的存在因——俱生、前生、後生、食、根。俱生——非漏一蘊和漏是三蘊及心所生色的存在因。俱生——漏和大種是心所生色的存在因;漏和依處是非漏諸蘊的存在因。後生——漏和段食是此身體的存在因。後生——漏和色命根是業生色的存在因。(2) 漏法和非漏法是漏法和非漏法的存在因——俱生、前生。俱生——非漏一蘊和欲漏是三蘊及見漏、無明漏、心所生色的存在因……乃至……兩蘊和……乃至……(輪)。俱生——欲漏和依處是見漏、無明漏及相應諸蘊的存在因(輪)。(3) 順理 計數部分 純粹
  2. 因七,所緣九,增上九,無間九,相繼九,俱生九,相互九,依止九,親依止九,前生三,後生三,習行九,業三,異熟一,食三……乃至……道九,相應九,不相應五,存在九,無有九,離去九,不離去九。 順理。 逆理摘要
  3. 漏法是漏法的所緣因……俱生因……親依止因。(1) 漏法是非漏法的所緣因……俱生因……親依止因……後生因。(2) 漏法是漏法和非漏法的所緣因……俱生因……親依止因。(3)
  4. 非漏法是非漏法的所緣因……俱生因……親依止因……前生因……後生因……業因……食因……根因。(1) 非漏法是漏法的所緣因……俱生因……親依止因……前生因。(2) 非漏法是漏法和非漏法的所緣因……俱生因……親依止因……前生因。(3)

  5. Āsavo ca noāsavo ca dhammā āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

Paccanīyaṃ.

  1. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta (sabbattha satta), namagge satta, nasampayutte tīṇi, navippayutte satta, nonatthiyā satta, novigate satta.

Anulomapaccanīyaṃ.

  1. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

  1. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadā paripuṇṇā), avigate nava.

Paccanīyānulomaṃ.

Āsavadukaṃ niṭṭhitaṃ.

  1. Sāsavadukaṃ

  2. Paṭiccavāro

Hetupaccayo

  1. Sāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā – sāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anāsavaṃ dhammaṃ paṭicca anāsavo dhammo uppajjati hetupaccayā – anāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Anāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā – anāsave khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Anāsavaṃ dhammaṃ paṭicca sāsavo ca anāsavo ca dhammā uppajjanti hetupaccayā – anāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Sāsavañca anāsavañca dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā – anāsave khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.)

Sāsavadukaṃ niṭṭhitaṃ.

  1. Āsavasampayuttadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā – āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā – āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe paṭicca moho cittasamuṭṭhānañca rūpaṃ. (2)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

  1. 漏法和非漏法是漏法的所緣因……俱生因……親依止因。(1) 漏法和非漏法是非漏法的所緣因……俱生因……親依止因……後生因。(2) 漏法和非漏法是漏法和非漏法的所緣因……俱生因……親依止因。(3) 因果關係 計數部分
  2. 非因九,非所緣九,非增上九(處處九),非離去九。 因果關係。 因果順序關係 因果部分
  3. 因果關係非所緣七,非增上七,非無間七,非相繼七,非相互三,非親依止七(處處七),非道七,非相應三,非不相應七,非存在七,非離去七。 順序因果關係。 因果順序因果關係 非因果部分
  4. 非因果關係所緣九,增上九(順序詞完全),非離去九。 因果順序關係。 漏法部分已完成。 有漏部分 依因部分 因果關係
  5. 有漏法依因而生,因果關係——有漏一蘊依三蘊及心所生色……乃至……兩蘊……乃至……結生剎那……乃至……蘊依處,依處依三蘊,一個大種……乃至……大種依心所生色的色,業生色。(1) 無漏法依因而生——無漏一蘊依三蘊……乃至……兩蘊……乃至……。(1) 無漏法依有漏法而生——無漏蘊依心所生色。(2) 無漏法依有漏法和無漏法而生——無漏一蘊依三蘊及心所生色……乃至……兩蘊……乃至……。(3) 有漏和無漏法依有漏法而生——無漏蘊和大種依心所生色。(1) (如同小彼岸法和世俗法,應當如此進行。) 漏法部分已完成。 漏法相應部分 依因部分 因果順序關係 分析部分 因果關係
  6. 漏法相應法依漏法相應而生——漏法相應一蘊依三蘊……乃至……兩蘊……乃至……。(1) 漏法相應法依漏法不相應而生——漏法相應蘊依心所生色,伴隨苦的蘊依無明的心所生色。(2) 漏法相應法依漏法相應和漏法不相應而生——漏法相應一蘊依三蘊及心所生色……乃至……兩蘊……乃至……伴隨苦的一個蘊依三蘊無明的心所生色……乃至……兩蘊……乃至……。(3)

  7. Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

  1. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe…. (3)

Ārammaṇapaccayo

  1. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā – āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe paṭicca moho. (2)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

  1. Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati ārammaṇapaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1) Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

  1. 漏法不相應法依漏法不相應而生——漏法不相應一蘊依三蘊及心所生色……乃至……兩蘊……乃至……伴隨苦、伴隨疑、伴隨掉舉的無明依心所生色;結生剎那……乃至……蘊依處,依處依蘊,一個大種依三大種,三大種依一個大種,兩個大種依兩個大種,大種依心所生色、業生色、所造色。(1) 漏法不相應法依漏法相應而生——伴隨苦、伴隨疑、伴隨掉舉的無明依相應的諸蘊。(2) 漏法不相應法依漏法相應和漏法不相應而生——伴隨苦、伴隨疑、伴隨掉舉的無明依相應的諸蘊及心所生色。(3)
  2. 漏法相應和漏法不相應法依漏法相應而生——伴隨苦、伴隨疑、伴隨掉舉的一蘊和無明依三蘊……乃至……兩蘊……乃至……。(1) 漏法相應和漏法不相應法依漏法不相應而生——漏法相應的諸蘊和大種依心所生色,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明依心所生色。(2) 漏法相應和漏法不相應法依漏法相應和漏法不相應而生——伴隨苦、伴隨疑、伴隨掉舉的一蘊和無明依三蘊及心所生色,兩蘊……乃至……。(3) 所緣因
  3. 漏法相應法依漏法相應而生——漏法相應一蘊依三蘊……乃至……兩蘊……乃至……。(1) 漏法相應法依漏法不相應而生——伴隨苦、伴隨疑、伴隨掉舉的諸蘊依無明。(2) 漏法相應法依漏法相應和漏法不相應而生——伴隨苦、伴隨疑、伴隨掉舉的一蘊依三蘊和無明……乃至……兩蘊……乃至……。(3)
  4. 漏法不相應法依漏法不相應而生——漏法不相應一蘊依三蘊……乃至……兩蘊……乃至……結生剎那……乃至……依處依諸蘊。(1)漏法不相應法依漏法相應而生——伴隨苦、伴隨疑、伴隨掉舉的無明依相應的諸蘊。(2) 漏法相應和漏法不相應法依漏法相應而生——伴隨苦、伴隨疑、伴隨掉舉的一蘊和無明依三蘊……乃至……兩蘊……乃至……。(1) 增上因

  5. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā… tīṇi.

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati adhipatipaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā – domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti adhipatipaccayā – domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

  1. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā – domanassasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati adhipatipaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti adhipatipaccayā – domanassasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

(Evaṃ sabbe paccayā vitthāretabbā. Saṃkhittaṃ.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ , āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Nahetupaccayo

  1. Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva āsaññasattā). (1)

Naārammaṇapaccayo

  1. 漏法相應法依漏法相應而生,增上因……三種。 漏法不相應法依漏法不相應而生,增上因——漏法不相應一蘊依三蘊及心所生色……乃至……兩蘊……乃至……伴隨苦的無明依心所生色,一個大種……乃至……大種依心所生色、所造色。(1) 漏法不相應法依漏法相應而生,增上因——伴隨苦的無明依相應的諸蘊。(2) 漏法不相應法依漏法相應和漏法不相應而生,增上因——伴隨苦的無明依相應的諸蘊及心所生色。(3)
  2. 漏法相應和漏法不相應法依漏法相應而生,增上因——伴隨苦的一蘊和無明依三蘊……乃至……兩蘊……乃至……。(1) 漏法相應和漏法不相應法依漏法不相應而生,增上因——漏法相應的諸蘊和大種依心所生色,伴隨苦的諸蘊和無明依心所生色。(2) 漏法相應和漏法不相應法依漏法相應和漏法不相應而生,增上因——伴隨苦的一蘊和無明依三蘊及心所生色……乃至……兩蘊……乃至……。(3) (如是所有因緣應當詳述。簡略。) 因果順序關係 計數部分 純粹
  3. 因九,所緣六,增上九,無間六,相繼六,俱生九,相互六,依止九,親依止六,前生六,習行六,業九,異熟一,食九,根九,禪九,道九,相應六,不相應九,存在九,無有六,離去六,不離去九。 順序。 因果關係 分析部分 非因緣
  4. 漏法相應法依漏法不相應而生,非因緣——伴隨疑、伴隨掉舉的諸蘊依伴隨疑、伴隨掉舉的無明。(1) 漏法不相應法依漏法不相應而生,非因緣——無因的漏法不相應一蘊依三蘊及心所生色……乃至……兩蘊……乃至……無因結生剎那……乃至……(乃至無想有情)。(1) 非所緣緣

  5. Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā – āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā – āsavavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayo

  1. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

Napurejātapaccayādi

  1. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā – arūpe āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

  1. Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā – arūpe āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… āsavavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

  1. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

(Napacchājātapaccayā nava, naāsevanapaccayā nava.)

Nakammapaccayādi

  1. 漏法相應法依漏法不相應而生,非所緣緣——漏法相應諸蘊依心所生色。(1) 漏法不相應法依漏法不相應而生,非所緣緣——漏法不相應諸蘊依心所生色,伴隨苦、伴隨疑、伴隨掉舉的無明依心所生色;結生剎那……乃至……諸蘊依處,一個大種……乃至……(乃至無想有情)。(1) 漏法相應和漏法不相應法依漏法不相應而生,非所緣緣——漏法相應諸蘊和大種依心所生色,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明依心所生色。(1) 非增上緣
  2. 漏法相應法依漏法相應而生,非增上緣(略)。 非前生緣等
  3. 漏法相應法依漏法相應而生,非前生緣——在無色界,漏法相應一蘊依三蘊……乃至……兩蘊……乃至……。(1) 漏法相應法依漏法不相應而生,非前生緣——在無色界,伴隨疑、伴隨掉舉的諸蘊依伴隨疑、伴隨掉舉的無明,漏法相應諸蘊依心所生色。(2) 漏法相應法依漏法相應和漏法不相應而生,非前生緣——在無色界,伴隨疑、伴隨掉舉的一蘊依三蘊和無明……乃至……兩蘊……乃至……。(3)
  4. 漏法不相應法依漏法不相應而生,非前生緣——在無色界,漏法不相應一蘊依三蘊……乃至……兩蘊……乃至……漏法不相應諸蘊依心所生色,伴隨苦、伴隨疑、伴隨掉舉的無明依心所生色;結生剎那……乃至……(乃至無想有情)。(1) 漏法不相應法依漏法相應而生,非前生緣——在無色界,伴隨疑、伴隨掉舉的無明依相應的諸蘊。(2)
  5. 漏法相應和漏法不相應法依漏法相應而生,非前生緣——在無色界,伴隨疑、伴隨掉舉的一蘊和無明依三蘊……乃至……兩蘊和……乃至……。(1) 漏法相應和漏法不相應法依漏法不相應而生,非前生緣——漏法相應諸蘊和大種依心所生色,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明依心所生色。(2) (非後生緣九,非習行緣九。) 非業緣等

  6. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā – āsavasampayutte khandhe paṭicca sampayuttakā cetanā. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nakammapaccayā – āsavavippayutte khandhe paṭicca vippayuttakā cetanā. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā… navipākapaccayā… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā… nonatthipaccayā… novigatapaccayā.

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

  1. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe tīṇi…pe… napurejāte cha…pe… navipāke nava…pe… nasampayutte tīṇi, navippayutte cattāri, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

  1. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

  1. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve…pe… kamme dve, vipāke ekaṃ, āhāre dve…pe… magge ekaṃ , sampayutte dve, vippayutte dve…pe… avigate dve.

  2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Āsavasampayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadiso).

Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati hetupaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ , kaṭattārūpaṃ, upādārūpaṃ. Vatthuṃ paccayā āsavavippayuttā khandhā, vatthuṃ paccayā domanassasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā āsavasampayuttakā khandhā, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā āsavasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ , domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā domanassasahagatā khandhā ca moho ca. (3)

  1. 漏法相應法依漏法相應而生,非業緣——漏法相應諸蘊依相應的思。(1) 漏法不相應法依漏法不相應而生,非業緣——漏法不相應諸蘊依不相應的思。(1) 漏法不相應法依漏法相應而生,非業緣——伴隨苦、伴隨疑、伴隨掉舉的無明依相應的思。(2) 漏法相應和漏法不相應法依漏法相應而生,非業緣——伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明依相應的思……非異熟緣……非食緣……非根緣……非禪緣……非道緣……非相應緣……非不相應緣……非無有緣……非離去緣。 因果關係的反面 計數部分 純粹
  2. 非因二,非所緣三,非增上九,非無間三,非相繼三,非相互三,非親依止三,非前生七,非後生九,非習行九,非業四,非異熟九,非食一,非根一,非禪一,非道一,非相應三,非不相應六,非無有三,非離去三。 反面。 因果關係的順逆 因二法
  3. 因緣,非所緣三……乃至……非前生六……乃至……非異熟九……乃至……非相應三,非不相應四,非無有三,非離去三。 順逆。 因果關係的逆順 非因二法
  4. 非因緣,所緣二,無間二,相繼二……乃至……業二,異熟一,食二……乃至……道一,相應二,不相應二……乃至……不離去二。 俱生部分 (俱生部分與緣起部分相同。) 緣分 因果順序關係 分析部分 因緣
  5. 漏法相應法緣漏法相應而生,因緣……三(與緣起部分相同)。 漏法不相應法緣漏法不相應而生,因緣——漏法不相應一蘊緣三蘊及心所生色……乃至……兩蘊……乃至……伴隨苦、伴隨疑、伴隨掉舉的無明緣心所生色;結生剎那……乃至……諸蘊緣處,處緣諸蘊,一個大種……乃至……大種緣心所生色、業生色、所造色。處緣漏法不相應諸蘊,處緣伴隨苦的無明。(1) 漏法不相應法緣漏法相應而生,因緣——處緣漏法相應諸蘊,伴隨苦、伴隨疑、伴隨掉舉的無明緣相應的諸蘊。(2) 漏法不相應法緣漏法相應和漏法不相應而生,因緣——處緣漏法相應諸蘊,大種緣心所生色,伴隨苦、伴隨疑、伴隨掉舉的無明緣相應的諸蘊及心所生色,處緣伴隨苦的諸蘊和無明。(3)

  6. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā – āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati hetupaccayā – āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca vatthuñca paccayā domanassasahagato moho. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayādi

  1. Āsavasampayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccavārasadisā).

Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati ārammaṇapaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā āsavavippayuttā khandhā, vatthuṃ paccayā domanassasahagato vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā āsavasampayuttakā khandhā, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca. (3)

  1. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā – āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā domanassasahagato vicikicchāsahagato uddhaccasahagato moho. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe… adhipatipaccayā… anantarapaccayā…pe… avigatapaccayā. (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. 漏法相應和漏法不相應法緣漏法相應而生,因緣——漏法相應一蘊和處緣三蘊……乃至……兩蘊和……乃至……伴隨苦、伴隨疑、伴隨掉舉的一蘊和無明緣三蘊……乃至……兩蘊和……乃至……。(1) 漏法相應和漏法不相應法緣漏法不相應而生,因緣——漏法相應諸蘊和大種緣心所生色,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明緣心所生色,伴隨苦的諸蘊和處緣伴隨苦的無明。(2) 漏法相應和漏法不相應法緣漏法相應和漏法不相應而生,因緣——漏法相應一蘊和處緣三蘊……乃至……兩蘊……乃至……漏法相應諸蘊和大種緣心所生色,伴隨苦、伴隨疑、伴隨掉舉的一蘊和無明緣三蘊及心所生色……乃至……兩蘊……乃至……伴隨苦的一蘊和處緣三蘊和無明……乃至……兩蘊……乃至……。(3) 所緣緣等

  4. 漏法相應法緣漏法相應而生,所緣緣……三(與緣起部分相同)。 漏法不相應法緣漏法不相應而生,所緣緣——漏法不相應一蘊緣三蘊……乃至……兩蘊……乃至……結生剎那……乃至……處緣諸蘊,眼處緣眼識……乃至……身處緣身識,處緣漏法不相應諸蘊,處緣伴隨苦、伴隨疑、伴隨掉舉的無明。(1) 漏法不相應法緣漏法相應而生,所緣緣——處緣漏法相應諸蘊,伴隨苦、伴隨疑、伴隨掉舉的無明緣相應的諸蘊。(2) 漏法不相應法緣漏法相應和漏法不相應而生,所緣緣——處緣伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明。(3)
  5. 漏法相應和漏法不相應法緣漏法相應而生,所緣緣——漏法相應一蘊和處緣三蘊……乃至……兩蘊……乃至……。(1) 漏法相應和漏法不相應法緣漏法不相應而生,所緣緣——伴隨苦、伴隨疑、伴隨掉舉的諸蘊和處緣伴隨苦、伴隨疑、伴隨掉舉的無明。(2) 漏法相應和漏法不相應法緣漏法相應和漏法不相應而生,所緣緣——伴隨苦、伴隨疑、伴隨掉舉的一蘊和處緣三蘊和無明……乃至……兩蘊……乃至……增上緣……無間緣……乃至……不離去緣。(3) 因果順序關係 計數部分

  6. Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Nahetupaccayo

  1. Āsavasampayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā āsavavippayuttā khandhā, vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri , navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (evaṃ itarepi dve gaṇanā kātabbā).

  2. Nissayavāro

(Nissayavāropi paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Āsavasampayuttaṃ dhammaṃ saṃsaṭṭho āsavasampayutto dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha), vipāke ekaṃ…pe… avigate cha.

Āsavasampayuttaṃ dhammaṃ saṃsaṭṭho āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ saṃsaṭṭho āsavavippayutto dhammo uppajjati nahetupaccayā…pe….

Nahetuyā dve, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha (evaṃ itarepi dve gaṇanā kātabbā).

  1. Sampayuttavāro

(Sampayuttavāropi saṃsaṭṭhavārasadiso.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa hetupaccayena paccayo – āsavasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa hetupaccayena paccayo – āsavasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; doso mohassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo – āsavasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; doso sampayuttakānaṃ khandhānaṃ mohassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

  1. 因緣九,所緣九(處處皆九),業九,異熟一……乃至……不離去九。 順序。 因果關係的反面 分析部分 非因緣
  2. 漏法相應法緣漏法不相應而生,非因緣——伴隨疑、伴隨掉舉的諸蘊緣伴隨疑、伴隨掉舉的無明。(1) 漏法不相應法緣漏法不相應而生,非因緣——非因緣的漏法不相應一蘊緣三蘊及心所生色……乃至……兩蘊……乃至……非因緣的結生剎那……乃至……(乃至無想有情)眼處緣眼識……乃至……身處緣身識,處緣非因緣的漏法不相應諸蘊,處緣伴隨疑、伴隨掉舉的無明。(1) 漏法相應和漏法不相應法緣漏法不相應而生,非因緣——伴隨疑、伴隨掉舉的諸蘊和處緣伴隨疑、伴隨掉舉的無明。(1)(略。) 因果關係的反面 計數部分 純粹
  3. 非因緣三,非所緣三,非增上九,非無間三,非相繼三,非相互三,非親依止三,非前生七,非後生九,非習行九,非業四,非異熟九,非食一,非根一,非禪一,非道一,非相應三,非不相應六,非無有三,非離去三(如此其他兩個計數也應列出)。 依賴部分 (依賴部分也與因果關係部分相同。) 關聯部分 1-4. 因果順序關係等
  4. 漏法相應法與漏法相應法相互關聯而生,因緣(略)。 因緣六,所緣六,增上六(處處皆六),異熟一……乃至……不離去六。 漏法相應法與漏法不相應法相互關聯而生,非因緣——伴隨疑、伴隨掉舉的諸蘊相互關聯伴隨疑、伴隨掉舉的無明。(1) 漏法不相應法與漏法不相應法相互關聯而生,非因緣……乃至……。 非因緣二,非增上六,非前生六,非後生六,非習行六,非業四,非異熟六,非禪一,非道一,非不相應六(如此其他兩個計數也應列出)。 相應部分 (相應部分也與關聯部分相同。) 問題部分 因果順序關係 分析部分 因緣
  5. 漏法相應法是漏法相應法的因緣——漏法相應的因緣是相應的諸蘊的因緣。(1) 漏法相應法是漏法不相應法的因緣——漏法相應的因緣是心所生色的因緣;過失是無明的心所生色的因緣。(2) 漏法相應法是漏法相應法和漏法不相應法的因緣——漏法相應的因緣是相應的諸蘊的心所生色的因緣;過失是相應的諸蘊的無明的心所生色的因緣。(3)

  6. Āsavavippayutto dhammo āsavavippayuttassa dhammassa hetupaccayena paccayo – āsavavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa hetupaccayena paccayo – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

  1. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa hetupaccayena paccayo – doso ca moho ca āsavasampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa hetupaccayena paccayo – doso ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo – doso ca moho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo – āsavasampayutte khandhe ārabbha āsavasampayuttakā khandhā uppajjanti. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo – āsavasampayutte khandhe ārabbha āsavavippayuttā khandhā ca moho ca uppajjanti. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – āsavasampayutte khandhe ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

  1. 漏法不相應法是漏法不相應法的因緣——漏法不相應的因緣是相應的諸蘊和心所生色的因緣;伴隨苦、伴隨疑、伴隨掉舉的無明是心所生色的因緣;結生剎那……乃至……。(1) 漏法不相應法是漏法相應法的因緣——伴隨苦、伴隨疑、伴隨掉舉的無明是相應的諸蘊的因緣。(2) 漏法不相應法是漏法相應法和漏法不相應法的因緣——伴隨苦、伴隨疑、伴隨掉舉的無明是相應的諸蘊和心所生色的因緣。(3)
  2. 漏法相應和漏法不相應法是漏法相應法的因緣——過失和無明是漏法相應諸蘊的因緣。(1) 漏法相應和漏法不相應法是漏法不相應法的因緣——過失和無明是心所生色的因緣。(2) 漏法相應和漏法不相應法是漏法相應法和漏法不相應法的因緣——過失和無明是相應的諸蘊和心所生色的因緣。(3) 所緣緣
  3. 漏法相應法是漏法相應法的所緣緣——緣于漏法相應諸蘊,漏法相應諸蘊生起。(1) 漏法相應法是漏法不相應法的所緣緣——緣于漏法相應諸蘊,漏法不相應諸蘊和無明生起。(2) 漏法相應法是漏法相應法和漏法不相應法的所緣緣——緣于漏法相應諸蘊,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明生起。(3)

  4. Āsavavippayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggaṃ…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā āsavavippayutte pahīne kilese paccavekkhanti; vikkhambhite…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe aniccato dukkhato anattato vipassati. (Idha assādanā natthi) dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena āsavavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… āsavavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya mohassa ārammaṇapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi… domanassaṃ… vicikicchā… uddhaccaṃ uppajjati. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

  1. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha āsavasampayuttā khandhā uppajjanti. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha āsavavippayuttā khandhā ca moho ca uppajjanti. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

Adhipatipaccayo

  1. 漏法不相應法是漏法不相應法的所緣緣——佈施后、持戒……乃至……守布薩后,省察之;省察過去善行……乃至……從禪那出定后……乃至……聖者省察道……乃至……果……乃至……涅槃……乃至……涅槃是種姓智、凈化智、道、果、轉向的所緣緣;聖者省察已斷的煩惱;已鎮伏的……乃至……過去的……乃至……眼……乃至……以無常、苦、無我觀察漏法不相應諸蘊的依處。(此處無享受)以天眼見色,以天耳界聞聲。以他心智知漏法不相應心相應者之心,空無邊處是識無邊處的……乃至……無所有處是非想非非想處的……乃至……色處是眼識的……乃至……觸處是身識的……乃至……漏法不相應諸蘊是神通智、他心智、宿住隨念智、業報智、未來分智、轉向、無明的所緣緣。(1) 漏法不相應法是漏法相應法的所緣緣——佈施后、持戒……乃至……守布薩后,享受歡喜之,緣此貪慾生起,見……乃至……疑……乃至……掉舉……乃至……憂生起;省察過去善行……乃至……從禪那出定后,享受歡喜禪那……乃至……眼……乃至……享受歡喜漏法不相應諸蘊的依處,緣此貪慾……乃至……見……憂……疑……掉舉生起。(2) 漏法不相應法是漏法相應法和漏法不相應法的所緣緣——緣于眼……乃至……漏法不相應諸蘊的依處,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明生起。(3)
  2. 漏法相應和漏法不相應法是漏法相應法的所緣緣——緣于伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明,漏法相應諸蘊生起。(1) 漏法相應和漏法不相應法是漏法不相應法的所緣緣——緣于伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明,漏法不相應諸蘊和無明生起。(2) 漏法相應和漏法不相應法是漏法相應法和漏法不相應法的所緣緣——緣于伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明生起。(3) 增上緣

  3. Āsavasampayutto dhammo āsavasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – āsavasampayutte khandhe garuṃ katvā āsavasampayuttakā khandhā uppajjanti. Sahajātādhipati – āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – āsavasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati mohassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

  1. Āsavavippayutto dhammo āsavavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā, sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – āsavavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā āsavasampayuttakā khandhā pacchimānaṃ pacchimānaṃ āsavasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; āsavasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

  1. 漏法相應法是漏法相應法的增上緣——所緣增上緣、伴隨增上緣。所緣增上緣——在漏法相應諸蘊中,重視漏法相應的諸蘊生起。伴隨增上緣——漏法相應增上緣是相應諸蘊的增上緣。(1) 漏法相應法是漏法不相應法的增上緣。伴隨增上緣——漏法相應增上緣是心所生色的增上緣;伴隨苦的增上緣是無明的心所生色的增上緣。(2) 漏法相應法是漏法相應法和漏法不相應法的增上緣。伴隨增上緣——漏法相應增上緣是相應諸蘊的心所生色的增上緣;伴隨苦的增上緣是相應諸蘊的無明的心所生色的增上緣。(3)
  2. 漏法不相應法是漏法不相應法的增上緣——所緣增上緣、伴隨增上緣。所緣增上緣——佈施后、持戒……乃至……守布薩后,重視之,省察之;省察過去善行……乃至……聖道生起后,重視道……乃至……果……乃至……涅槃,重視之,省察之;涅槃是種姓智、凈化智、道、果的增上緣。伴隨增上緣——漏法不相應增上緣是相應諸蘊的心所生色的增上緣。(1) 漏法不相應法是漏法相應法的增上緣。所緣增上緣——佈施后、持戒……乃至……守布薩后,重視之,享受歡喜,緣此貪慾生起,見生起,省察過去善行……乃至……從禪那出定后,眼……乃至……享受漏法不相應諸蘊的依處,重視之,享受歡喜,緣此貪慾生起,見生起。(2)
  3. 漏法相應法是漏法相應法的後續緣——前一前一的漏法相應諸蘊是后一后一的漏法相應諸蘊的後續緣。(1) 漏法相應法是漏法不相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的諸蘊是后一后一的伴隨苦、伴隨疑、伴隨掉舉的無明的後續緣;漏法相應諸蘊是生起的後續緣。(2) 漏法相應法是漏法相應法和漏法不相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的諸蘊是后一后一的伴隨苦、伴隨疑、伴隨掉舉的無明的後續緣。(3)

  4. Āsavavippayutto dhammo āsavavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā āsavavippayuttā khandhā pacchimānaṃ pacchimānaṃ āsavavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa anantarapaccayena paccayo – purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā āsavasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo – purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

  1. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

  1. 漏法不相應法是漏法不相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的無明是后一后一的伴隨苦、伴隨疑、伴隨掉舉的無明的後續緣;前一前一的漏法不相應諸蘊是后一后一的漏法不相應諸蘊的後續緣;順適是種姓智的……乃至……是果定的後續緣。(1) 漏法不相應法是漏法相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的無明是后一后一的伴隨苦、伴隨疑、伴隨掉舉諸蘊的後續緣;轉向是漏法相應諸蘊的後續緣。(2) 漏法不相應法是漏法相應法和漏法不相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的無明是后一后一的伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的後續緣;轉向是伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的後續緣。(3)
  2. 漏法相應和漏法不相應法是漏法相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是后一后一的伴隨苦、伴隨疑、伴隨掉舉諸蘊的後續緣。(1) 漏法相應和漏法不相應法是漏法不相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是后一后一的伴隨苦、伴隨疑、伴隨掉舉的無明的後續緣;伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是生起的後續緣。(2) 漏法相應和漏法不相應法是漏法相應法和漏法不相應法的後續緣——前一前一的伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是后一后一的伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明的後續緣。(3) 等無間緣等
  3. 漏法相應法是漏法相應法的等無間緣……俱生緣……九……互相緣……六……依止緣……九。 親依止緣

  4. Āsavasampayutto dhammo āsavasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavasampayuttā khandhā āsavasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavasampayuttā khandhā āsavavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavasampayuttakā khandhā domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

  1. Āsavavippayutto dhammo āsavavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ… mohaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… paññā… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… moho ca saddhāya…pe… mohassa ca upanissayapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… mohaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… moho ca rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā… sīlaṃ…pe… moho domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

  1. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca āsavasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Pucchitabbaṃ mūlaṃ) domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca āsavasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Purejātapaccayo

  1. 漏法相應法是漏法相應法的親依止緣——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——漏法相應諸蘊是漏法相應諸蘊的親依止緣。(1) 漏法相應法是漏法不相應法的親依止緣——無間親依止、自然親依止……乃至……。自然親依止——漏法相應諸蘊是漏法不相應諸蘊和無明的親依止緣。(2) 漏法相應法是漏法相應法和漏法不相應法的親依止緣——無間親依止、自然親依止……乃至……。自然親依止——漏法相應諸蘊是伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的親依止緣。(3)
  2. 漏法不相應法是漏法不相應法的親依止緣——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——依止信而佈施……乃至……持戒……乃至……智慧……身樂……乃至……住所……依止無明而佈施……乃至……生起定;信……乃至……智慧……身樂……身苦……無明是信的……乃至……無明的親依止緣。(1) 漏法不相應法是漏法相應法的親依止緣——所緣親依止、無間親依止、自然親依止……乃至……。自然親依止——依止信而生慢,執取見;持戒……乃至……智慧……身樂……身苦……氣候……食物……住所……依止無明而殺生……乃至……破僧;信……乃至……無明是貪的……乃至……欲求的親依止緣。(2) 漏法不相應法是漏法相應法和漏法不相應法的親依止緣——無間親依止、自然親依止……乃至……。自然親依止——信……持戒……乃至……無明是伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的親依止緣。(3)
  3. 漏法相應和漏法不相應法是漏法相應法的親依止緣——無間親依止、自然親依止……乃至……。自然親依止——伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是漏法相應諸蘊的親依止緣。(應詢問根)伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是漏法相應諸蘊的親依止緣。(1) 漏法相應和漏法不相應法是漏法相應法和漏法不相應法的親依止緣——無間親依止、自然親依止……乃至……。自然親依止——伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的親依止緣。(2) 前生緣

  4. Āsavavippayutto dhammo āsavavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu āsavavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu āsavasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti . Vatthupurejātaṃ – vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayo

  1. Āsavasampayutto dhammo āsavavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavasampayuttakā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa āsevanapaccayena paccayo… nava (āvajjanāpi vuṭṭhānampi natthi ).

Kammapaccayo

  1. 漏法不相應法是漏法不相應法的前生緣——所緣前生、依處前生。所緣前生——以眼……乃至……以依處觀無常、苦、無我;以天眼見色,以天耳聞聲。色處是眼識的……乃至……觸處是身識的前生緣。依處前生——眼處是眼識的……乃至……身處是身識的……乃至……依處是漏法不相應諸蘊和無明的前生緣。(1) 漏法不相應法是漏法相應法的前生緣——所緣前生、依處前生。所緣前生——眼……乃至……享受依處,歡喜,緣此貪慾生起……乃至……憂生起。依處前生——依處是漏法相應諸蘊的前生緣。(2) 漏法不相應法是漏法相應法和漏法不相應法的前生緣——所緣前生、依處前生。所緣前生——緣眼……乃至……緣依處,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明生起。依處前生——依處是伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的前生緣。(3)
  2. 漏法相應法是漏法不相應法的後生緣——後生的漏法相應諸蘊是前生的此身的後生緣。(1) 漏法不相應法是漏法不相應法的後生緣——後生的漏法不相應諸蘊和無明是前生的此身的後生緣。(1) 漏法相應和漏法不相應法是漏法不相應法的後生緣——後生的伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是前生的此身的後生緣。(1)
  3. 漏法相應法是漏法相應法的重複緣……九(無轉向也無生起)。 業緣

  4. Āsavasampayutto dhammo āsavasampayuttassa dhammassa kammapaccayena paccayo – āsavasampayuttakā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – āsavasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – āsavasampayuttakā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa kammapaccayena paccayo – āsavasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Āsavavippayutto dhammo āsavavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – āsavavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā āsavavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

  1. Āsavavippayutto dhammo āsavavippayuttassa dhammassa vipākapaccayena paccayo… ekaṃ.

Āhārapaccayo

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa āhārapaccayena paccayo – āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo – āsavasampayuttā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa āhārapaccayena paccayo – āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

  1. Āsavavippayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo – āsavavippayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayādi

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

  1. 漏法相應法是漏法相應法的業緣——漏法相應思是相應諸蘊的業緣。(1) 漏法相應法是漏法不相應法的業緣——俱生、異剎那。俱生——漏法相應思是心生諸色的業緣;伴隨苦、伴隨疑、伴隨掉舉的思是無明和心生諸色的業緣。異剎那——漏法相應思是異熟諸蘊和所作諸色的業緣。(2) 漏法相應法是漏法相應法和漏法不相應法的業緣——漏法相應思是相應諸蘊和心生諸色的業緣;伴隨苦、伴隨疑、伴隨掉舉的思是相應諸蘊、無明和心生諸色的業緣。(3) 漏法不相應法是漏法不相應法的業緣——俱生、異剎那。俱生——漏法不相應思是相應諸蘊和心生諸色的業緣;結生剎那……乃至……。異剎那——漏法不相應思是異熟諸蘊和所作諸色的業緣。(1)
  2. 漏法不相應法是漏法不相應法的異熟緣……一。
  3. 漏法相應法是漏法相應法的食緣——漏法相應諸食是相應諸蘊的食緣。(1) 漏法相應法是漏法不相應法的食緣——漏法相應諸食是心生諸色的食緣;伴隨苦、伴隨疑、伴隨掉舉的諸食是無明和心生諸色的食緣。(2) 漏法相應法是漏法相應法和漏法不相應法的食緣——漏法相應諸食是相應諸蘊和心生諸色的食緣;伴隨苦、伴隨疑、伴隨掉舉的諸食是相應諸蘊、無明和心生諸色的食緣。(3)
  4. 漏法不相應法是漏法不相應法的食緣——漏法不相應諸食是相應諸蘊和心生諸色的食緣;結生剎那……乃至……段食是此身的食緣。(1)
  5. 漏法相應法是漏法相應法的根緣……四……禪緣……四……道緣……四……相應緣……六。 不相應緣

  6. Āsavasampayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ. Vitthāretabbaṃ). (1)

  1. Āsavavippayutto dhammo āsavasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu āsavasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo (sahajātasadisaṃ). (3)

  1. Āsavavippayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ, vitthāretabbaṃ). (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, vatthu āsavasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

  1. 漏法相應法是漏法不相應法的不相應緣——俱生、後生。俱生——漏法相應諸蘊是心生諸色的不相應緣。後生——漏法相應諸蘊是前生的此身的不相應緣。(1) 漏法不相應法是漏法不相應法的不相應緣——俱生、前生、後生(略。應廣說)。(1)
  2. 漏法不相應法是漏法相應法的不相應緣。前生——依處是漏法相應諸蘊的不相應緣。(1) 漏法不相應法是漏法相應法和漏法不相應法的不相應緣。前生——依處是伴隨苦、伴隨疑、伴隨掉舉諸蘊和無明的不相應緣。(2) 漏法相應和漏法不相應法是漏法不相應法的不相應緣——俱生、後生。俱生——伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是心生諸色的不相應緣。後生——伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是前生的此身的不相應緣。(1)
  3. 漏法相應法是漏法相應法的有緣……一。(1) 漏法相應法是漏法不相應法的有緣——俱生、後生。俱生——漏法相應諸蘊是心生諸色的有緣;伴隨苦、伴隨疑、伴隨掉舉的諸蘊是無明和心生諸色的有緣。後生——漏法相應諸蘊是前生的此身的有緣。(2) 漏法相應法是漏法相應法和漏法不相應法的有緣(如俱生)。(3)
  4. 漏法不相應法是漏法不相應法的有緣——俱生、前生、後生、食、根(略,應廣說)。(1) 漏法不相應法是漏法相應法的有緣——俱生、前生。俱生——伴隨苦、伴隨疑、伴隨掉舉的無明是相應諸蘊的有緣。前生——眼……乃至……享受依處,歡喜,緣此貪慾生起,見生起,疑生起,掉舉生起,憂生起,依處是漏法相應諸蘊的有緣。(2) 漏法不相應法是漏法相應法和漏法不相應法的有緣——俱生、前生。俱生——伴隨苦、伴隨疑、伴隨掉舉的無明是相應諸蘊和心生諸色的有緣。前生——緣眼……乃至……緣依處,伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明生起。(3)

  5. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – āsavasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe…. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – āsavasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca…pe… dve khandhā ca…pe…. (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

  1. Āsavasampayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. 漏法相應和漏法不相應法是漏法相應法的有緣——俱生、前生。俱生——一個漏法相應蘊和依處是三個蘊的有緣……乃至……兩個蘊和……乃至……一個伴隨苦、伴隨疑、伴隨掉舉的蘊和無明是三個蘊的有緣;兩個蘊和……乃至……。(1) 漏法相應和漏法不相應法是漏法不相應法的有緣——俱生、前生、後生、食、根。俱生——漏法相應諸蘊和大種是心生諸色的有緣;伴隨苦、伴隨疑、伴隨掉舉的諸蘊和無明是心生諸色的有緣;伴隨苦、伴隨疑、伴隨掉舉的諸蘊和依處是無明的有緣。後生——漏法相應諸蘊和段食是此身的有緣。後生——漏法相應諸蘊和色命根是所作諸色的有緣。(2) 漏法相應和漏法不相應法是漏法相應法和漏法不相應法的有緣——俱生、前生。俱生——一個伴隨苦、伴隨疑、伴隨掉舉的蘊和無明是三個蘊和心生諸色的有緣……乃至……兩個蘊和……乃至……。俱生——一個伴隨苦、伴隨疑、伴隨掉舉的蘊和依處是三個蘊和無明的……乃至……兩個蘊和……乃至……。(3)
  2. 順緣法
  3. 計算章 純凈
  4. 因九,所緣九,增上五,無間九,等無間九,俱生九,互相六,依止九,親依止九,前生三,後生三,重複九,業四,異熟一,食四,根四,禪四,道四,相應六,不相應五,有九,無有九,離去九,不離去九。 逆緣攝
  5. 漏法相應法是漏法相應法的所緣緣……俱生緣……親依止緣。(1) 漏法相應法是漏法不相應法的所緣緣……俱生緣……親依止緣……後生緣……業緣。(2) 漏法相應法是漏法相應法和漏法不相應法的所緣緣……俱生緣……親依止緣。(3)

  6. Āsavavippayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

  1. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

  2. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe nava, naadhipatiyā nava…pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava…pe… namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā nava, novigate nava.

  2. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

  1. Nahetupaccayā ārammaṇe nava, adhipatiyā pañca…pe… avigate nava.

Paccanīyānulomaṃ.

Āsavasampayuttadukaṃ niṭṭhitaṃ.

  1. Āsavasāsavadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Āsavañceva sāsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo (cakkaṃ bandhitabbaṃ) bhavāsavaṃ paṭicca avijjāsavo (cakkaṃ bandhitabbaṃ) diṭṭhāsavaṃ paṭicca avijjāsavo. (1)

Āsavañceva sāsavañca dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā – āsave paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Āsavañceva sāsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, bhavāsavaṃ (cakkaṃ bandhitabbaṃ). (3)

  1. 漏法不相應法是漏法不相應法的所緣緣……俱生緣……親依止緣……前生緣……後生緣……業緣……食緣……根緣。(1) 漏法不相應法是漏法相應法的所緣緣……俱生緣……親依止緣……前生緣。(2) 漏法不相應法是漏法相應法和漏法不相應法的所緣緣……俱生緣……親依止緣……前生緣。(3)
  2. 漏法相應和漏法不相應法是漏法相應法的所緣緣……俱生緣……親依止緣。(1) 漏法相應和漏法不相應法是漏法不相應法的所緣緣……俱生緣……親依止緣……後生緣。(2) 漏法相應和漏法不相應法是漏法相應法和漏法不相應法的所緣緣……俱生緣……親依止緣。(3)
  3. 緣緣逆
  4. 計算章 純凈
  5. 無因九,無所緣九,無增上九(處處九),無離去九。
  6. 緣順緣逆 因緣法
  7. 因緣法無所緣九,無增上九……乃至……無等無間九,無互相三,無親依止九……乃至……無道九,無相應三,無不相應六,無有九,無離去九。
  8. 緣逆緣順 無因法
  9. 無因緣法所緣九,無增上五……乃至……無離去九。 逆緣順。 漏法相應法的因緣已完成。
  10. 漏法和有漏法的因緣
  11. 依緣章
  12. 緣順緣
  13. 分析章 因緣法
  14. 漏法和有漏法的法是依緣而生的,漏法和有漏法的法是依因緣而生的——因緣法是依于欲漏而生的,見漏和無明漏(應被束縛),生漏是依于無明漏(應被束縛),見漏是依于無明漏。(1) 漏法和有漏法的法是依于有漏而生的,非漏法的法是依于因緣而生的——因緣是依于相應的蘊和心生之色。(2) 漏法和有漏法的法是依于漏法和有漏法而生的,漏法和有漏法的法是依于因緣而生的——欲漏是依于見漏和無明漏,依于相應的蘊和心生之色,生漏(應被束縛)。(3)

  15. Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā – sāsave ceva no ca āsave khandhe paṭicca āsavā. (2)

Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

  1. Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo (evaṃ cakkaṃ bandhitabbaṃ). (1)

Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (2)

Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ. Saṃkhittaṃ). (3)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi yathā āsavadukaṃ evaṃ kātabbaṃ, ninnānaṃ.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

(Pañhāvāre hetupaccayepi ārammaṇapaccayepi lokuttaraṃ na kātabbaṃ, sekhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhantīti kātabbā. Adhipatipaccayampi sabbaṃ jānitvā kātabbaṃ.)

Anantarapaccayo

  1. Āsavo ceva sāsavo ca dhammo āsavassa ceva sāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo. (1)

Āsavo ceva sāsavo ca dhammo sāsavassa ceva no ca āsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ sāsavañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo; āsavā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavo ceva sāsavo ca dhammo āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

  1. 有漏法和非漏法的法是依于有漏而生的,非漏法的法是依于有漏而生的——有漏法和非漏法的一個蘊是依於三個蘊和心生之色…乃至…兩個蘊…乃至…在再生時…乃至…蘊依處,依處依蘊,一個大種…乃至…。(1) 有漏法和非漏法的法是依于有漏而生的——有漏法和非漏法的蘊是依于有漏的。(2) 有漏法和非漏法的法是依于有漏而生的,非漏法的法是依于有漏而生的——有漏法和非漏法的一個蘊是依於三個蘊和有漏的心生之色…乃至…兩個蘊…乃至…。(3)
  2. 漏法和有漏法的法是依于有漏而生的,非漏法的法是依于有漏而生的——欲漏和相應的蘊是依于見漏和無明漏(如此應被束縛)。(1) 漏法和有漏法的法是依于有漏而生的,非漏法的法是依于有漏而生的——有漏法和非漏法的一個蘊是依於三個蘊和心生之色…乃至…兩個蘊和…乃至…。(2) 漏法和有漏法的法是依于有漏而生的,非漏法的法是依于有漏而生的——有漏法和非漏法的一個蘊是依於三個蘊和欲漏和心生之色…乃至…兩個蘊和…乃至…(應被束縛。略)。(3) 2-6. 俱生緣、依止緣、相應緣、相應緣 (如是依緣章、俱生章、緣章、依止章、相應章、相應章,依于漏法而應如此,眾多。) 問題章 緣順緣 分析章 (在問題章中,因緣法和所緣法都不應被設定,修行者應觀察根源,觀察解脫應被設定。增上緣也應完全知曉後設定。) 後緣
  3. 漏法和有漏法的法是依于漏法和有漏法的法的後緣而生的——前面的前面漏是後面的後面漏的後緣而生的。(1) 漏法和有漏法的法是依于有漏法而生的,非漏法的法是依于漏法而生的——前面的前面漏是後面的後面漏和有漏法和非漏法的蘊的後緣而生的;漏法是依于出離的後緣而生的。(2) 漏法和有漏法的法是依于漏法和有漏法的法的後緣而生的——前面的前面漏是後面的後面漏和相應的蘊的後緣而生的。(3)

  4. Sāsavo ceva no ca āsavo dhammo sāsavassa ceva no ca āsavassa dhammassa anantarapaccayena paccayo – purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ sāsavānañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa, anulomaṃ vodānassa, āvajjanā sāsavānañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Sāsavo ceva no ca āsavo dhammo āsavassa ceva sāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo; āvajjanā āsavānaṃ anantarapaccayena paccayo. (2)

Sāsavo ceva no ca āsavo dhammo āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; āvajjanā āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

  1. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā āsavassa ceva sāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo. (1)

Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā sāsavassa ceva no ca āsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sāsavānañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo; āsavā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo (evaṃ sabbaṃ vitthāretabbaṃ). (3)

(Āsavadukepi anantaraṃ iminā sadisaṃ kātabbaṃ. Āvajjanāpi vuṭṭhānampi evaṃ samuddiṭṭhaṃ saṃkhittaṃ. Sabbaṃ paripuṇṇaṃ. Āsavadukasadisaṃ kātabbaṃ, ninnānaṃ.)

Āsavasāsavadukaṃ niṭṭhitaṃ.

  1. Āsavaāsavasampayuttadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Āsavañceva āsavasampayuttañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo (cakkaṃ bandhitabbaṃ). Bhavāsavaṃ paṭicca avijjāsavo (cakkaṃ bandhitabbaṃ). Diṭṭhāsavaṃ paṭicca avijjāsavo. (1)

Āsavañceva āsavasampayuttañca dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā – āsave paṭicca sampayuttakā khandhā. (2)

Āsavañceva āsavasampayuttañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – āsavasampayuttaṃ kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā (sabbaṃ cakkaṃ). (3)

  1. 有漏法和非漏法的法是依于有漏法而生的,非漏法的法是依於後緣而生的——前面的前面有漏法和非漏法的蘊是後面的後面有漏法和非漏法的蘊的後緣而生的;順觀是種姓的,順觀是清凈的,轉向是有漏法和非漏法的蘊的後緣而生的。(1) 有漏法和非漏法的法是依于漏法和有漏法的法的後緣而生的——前面的前面有漏法和非漏法的蘊是後面的後面漏的後緣而生的;轉向是漏的後緣而生的。(2) 有漏法和非漏法的法是依于漏法和有漏法的法的後緣而生的——前面的前面有漏法和非漏法的蘊是後面的後面漏和相應的蘊的後緣而生的;轉向是漏和相應的蘊的後緣而生的。(3)
  2. 漏法和有漏法的法是依于漏法和有漏法的法的後緣而生的——前面的前面漏和相應的蘊是後面的後面漏的後緣而生的。(1) 漏法和有漏法的法是依于有漏法而生的,非漏法的法是依於後緣而生的——前面的前面漏和相應的蘊是後面的後面有漏法和非漏法的蘊的後緣而生的;漏和相應的蘊是出離的後緣而生的。(2) 漏法和有漏法的法是依于漏法和有漏法的法的後緣而生的——前面的前面漏和相應的蘊是後面的後面漏和相應的蘊的後緣而生的(如是一切應廣說)。(3) (在漏法的因緣中也應如此做後緣。轉向和出離也如此簡略地說明。一切完整。應如漏法的因緣而做,眾多。) 漏法和有漏法的因緣已完成。
  3. 漏法和漏法相應的因緣
  4. 依緣章
  5. 緣順緣
  6. 分析章 因緣法
  7. 漏法和漏法相應的法是依于漏法和漏法相應的法的因緣而生的——欲漏是依于見漏和無明漏(應被束縛)。生漏是依于無明漏(應被束縛)。見漏是依于無明漏。(1) 漏法和漏法相應的法是依于漏法相應而生的,非漏法的法是依于因緣而生的——漏是依于相應的蘊。(2) 漏法和漏法相應的法是依于漏法和漏法相應的法的因緣而生的——漏法相應的欲漏是依于見漏和無明漏和相應的蘊(一切應被束縛)。(3)

  8. Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā – āsavasampayuttañceva no ca āsave khandhe paṭicca āsavā. (2)

Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca…pe… dve khandhe…pe…. (3)

  1. Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo (sabbaṃ cakkaṃ). (1)

Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavañca dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā…pe… dve khandhe…pe…. (2)

Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo…pe… dve khandhe…pe…. (3)

(Cakkaṃ. Evaṃ sabbe paccayā kātabbā.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā nava ( sabbattha nava, saṃkhittaṃ), kamme nava (vipākaṃ natthi), āhāre nava…pe… avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Naadhipatipaccayādi

  1. Āsavañceva āsavasampayuttaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati naadhipatipaccayā (nahetumūlakaṃ natthi), napurejātapaccayā, napacchājātapaccayā (saṃkhittaṃ).

  2. Paccayapaccanīyaṃ

  3. Saṅkhyāvāro

Suddhaṃ

  1. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

(Evaṃ itare dve gaṇanāpi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paripuṇṇaṃ paṭiccasadisā.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca dhammassa hetupaccayena paccayo… tīṇi.

Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa hetupaccayena paccayo – āsavasampayuttā ceva no ca āsavā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayādi

  1. 漏法相應和非漏法的法是依于漏法相應而生的,漏法相應的法是依于非漏法而生的——漏法相應和非漏法的一個蘊是依於三個蘊…乃至…兩個蘊…乃至…。(1) 漏法相應和非漏法的法是依于漏法而生的,漏法相應的法是依于漏法而生的——漏法相應和非漏法的蘊是依于漏法的。(2) 漏法相應和非漏法的法是依于漏法相應而生的,漏法相應的法是依于漏法相應而生的——漏法相應和非漏法的一個蘊是依於三個蘊和漏法相應的…乃至…兩個蘊…乃至…。(3)
  2. 漏法和漏法相應的法是依于漏法和漏法相應的法的因緣而生的——欲漏和相應的蘊是依于見漏和無明漏(應被束縛)。(1) 漏法和漏法相應的法是依于漏法相應而生的,漏法相應的法是依于漏法而生的——漏法相應和非漏法的一個蘊是依於三個蘊…乃至…兩個蘊…乃至…。(2) 漏法和漏法相應的法是依于漏法和漏法相應的法的因緣而生的——漏法相應的一個蘊是依於三個蘊和欲漏的…乃至…兩個蘊…乃至…。(3) (應被束縛。如此一切因緣應被設定。)
  3. 緣順緣
  4. 計算章 純凈
  5. 無增上九,無所緣九,無前生九(處處九,簡略),業九(果不存在),食九…乃至…無離去九。 順緣。
  6. 緣緣逆
  7. 分析章 無增上緣等
  8. 漏法和漏法相應的法是依于漏法和漏法相應的法的因緣而生的,非增上緣的法(無因根本不存在),無前生緣,無後生緣(簡略)。
  9. 緣緣逆
  10. 計算章 純凈
  11. 無增上九,無前生九,無後生九,無不相應九,無業三,無果九,無不相應九。 (如是其他兩種計算也應完全符合俱生緣、緣緣、依止緣、相應緣、相應緣的相似。)
  12. 問題章
  13. 緣順緣
  14. 分析章 因緣法
  15. 漏法和漏法相應的法是依于漏法和漏法相應的法的因緣而生的…三種。 漏法相應的法是依于漏法相應的法的因緣而生的——漏法相應的法是依于漏法相應的蘊的因緣而生的。(1)

  16. Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi.

Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo – āsavasampayutte ceva no ca āsave khandhe ārabbha āsavasampayuttā ceva no ca āsavā khandhā uppajjanti. (1)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – āsavasampayutte ceva no ca āsave khandhe ārabbha āsavā uppajjanti. (2)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo – āsavasampayutte ceva no ca āsave khandhe ārabbha āsavā ca āsavasampayuttakā ca khandhā uppajjanti. (3)

Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Adhipatipaccayā… (ārammaṇasadisā, garukārammaṇā) anantarapaccayā… (ārammaṇasadisāyeva, purimā purimāti kātabbā.) Samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā (ārammaṇasadisaṃyeva, vibhajanā natthi… tīṇi. Upanissayaṃ sabbaṃ kātabbaṃ).

Kammapaccayādi

  1. Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa kammapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… nava.

  2. Paccayānulomaṃ

  3. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

  1. Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo ceva āsavasampayutto ca dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. 漏法和漏法相應的法是依于漏法和漏法相應的法的所緣緣而生的……三種。 漏法相應和非漏法的法是依于漏法相應和非漏法的法的所緣緣而生的——緣于漏法相應和非漏法的蘊,漏法相應和非漏法的蘊生起。(1) 漏法相應和非漏法的法是依于漏法和漏法相應的法的所緣緣而生的——緣于漏法相應和非漏法的蘊,漏法生起。(2) 漏法相應和非漏法的法是依于漏法和漏法相應的法和漏法相應和非漏法的法的所緣緣而生的——緣于漏法相應和非漏法的蘊,漏法和漏法相應的蘊生起。(3) 漏法和漏法相應的法和漏法相應和非漏法的法是依于漏法和漏法相應的法的所緣緣而生的……三種。 增上緣……(如所緣緣,應作重要所緣)無間緣……(如所緣緣,應作前前)等無間緣……俱生緣……互相緣……依止緣……親依止緣(如所緣緣,無分別……三種。應作一切親依止)。 業緣等
  2. 漏法相應和非漏法的法是依于漏法相應和非漏法的法的業緣而生的……三種……食緣而生的……三種……根緣而生的……三種……禪緣而生的……三種……道緣而生的……九種……相應緣而生的……九種……有緣而生的……無有緣而生的……離去緣而生的……不離去緣而生的……九種。
  3. 緣順緣
  4. 計算章 純凈
  5. 因四,所緣九,增上九,無間九,等無間九,俱生九,互相九,依止九,親依止九,重複九,業三,食三,根三,禪三,道九,相應九,有九,無有九,離去九,不離去九。 逆緣攝
  6. 漏法和漏法相應的法是依于漏法和漏法相應的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(1) 漏法和漏法相應的法是依于漏法相應和非漏法的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(2) 漏法和漏法相應的法是依于漏法和漏法相應的法和漏法相應和非漏法的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(3)

  7. Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

  2. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naupanissaye cattāri…pe… namagge cattāri…pe… navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

  2. Paccayapaccanīyānulomaṃ

  3. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni gaṇitabbāni)…pe… avigate nava.

Āsavaāsavasampayuttadukaṃ niṭṭhitaṃ.

  1. Āsavavippayuttasāsavadukaṃ

  2. Paṭiccavāro

Hetupaccayo

  1. 漏法相應和非漏法的法是依于漏法相應和非漏法的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(1) 漏法相應和非漏法的法是依于漏法和漏法相應的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(2) 漏法相應和非漏法的法是依于漏法和漏法相應的法和漏法相應和非漏法的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(3)
  2. 漏法和漏法相應的法和漏法相應和非漏法的法是依于漏法和漏法相應的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(1) 漏法和漏法相應的法和漏法相應和非漏法的法是依于漏法相應和非漏法的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(2) 漏法和漏法相應的法和漏法相應和非漏法的法是依于漏法和漏法相應的法和漏法相應和非漏法的法的所緣緣而生的……俱生緣而生的……親依止緣而生的。(3)
  3. 緣緣逆
  4. 計算章 純凈
  5. 無因九,無所緣九(處處九),無不離去九。
  6. 緣順緣逆 因緣法
  7. 因緣無所緣四……乃至……無等無間四,無親依止四……乃至……無道四……乃至……無不相應四,無無有四,無離去四。
  8. 緣逆緣順
  9. 無因緣所緣九,增上九(應計算順緣項)……乃至……不離去九。 漏法和漏法相應的因緣已完成。
  10. 漏法不相應有漏法的因緣
  11. 依緣章 因緣法

  12. Āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca āsavavippayutto sāsavo dhammo uppajjati hetupaccayā – āsavavippayuttaṃ sāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca āsavavippayutto anāsavo dhammo uppajjati hetupaccayā… tīṇi.

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ vitthāretabbaṃ ninnānākaraṇaṃ, saṃkhittaṃ.)

Āsavavippayuttasāsavadukaṃ niṭṭhitaṃ.

Āsavagocchakaṃ niṭṭhitaṃ.

  1. 漏法不相應有漏法的法是依于漏法不相應有漏法的法的因緣而生的——漏法不相應有漏法的一個蘊是依於三個蘊和心生色……乃至……兩個蘊……乃至……結生時……乃至……依于蘊而有依處,依于依處而有蘊,一個大種……乃至……。(1) 漏法不相應無漏法的法是依于漏法不相應無漏法的法的因緣而生的……三種。 (如小品中的世間法品應該這樣詳述無差別,簡略。) 漏法不相應有漏法的因緣已完成。 漏法品已完成。