B01030519ekādasamavaggo(第十一部)
- Ekādasamavaggo
(106-108) 1-3. Tissopi anusayakathā
- Anusayā abyākatāti? Āmantā. Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….
Kāmarāgānusayo abyākatoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ akusalanti? Āmantā. Kāmarāgānusayo akusaloti? Na hevaṃ vattabbe…pe….
Paṭighānusayo abyākatoti? Āmantā. Paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaṃyojanaṃ akusalanti? Āmantā. Paṭighānusayo akusaloti? Na hevaṃ vattabbe…pe….
Mānānusayo abyākatoti? Āmantā. Māno mānapariyuṭṭhānaṃ mānasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe …pe… māno mānapariyuṭṭhānaṃ mānasaṃyojanaṃ akusalanti? Āmantā. Mānānusayo akusaloti? Na hevaṃ vattabbe …pe….
Diṭṭhānusayo abyākatoti? Āmantā. Diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaṃyojanaṃ akusalanti? Āmantā. Diṭṭhānusayo akusaloti? Na hevaṃ vattabbe…pe….
Vicikicchānusayo abyākatoti? Āmantā. Vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ akusalanti? Āmantā. Vicikicchānusayo akusaloti? Na hevaṃ vattabbe…pe….
Bhavarāgānusayo abyākatoti? Āmantā. Bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaṃyojanaṃ akusalanti? Āmantā. Bhavarāgānusayo akusaloti? Na hevaṃ vattabbe…pe….
Avijjānusayo abyākatoti? Āmantā. Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ akusalanti? Āmantā. Avijjānusayo akusaloti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『anusayā abyākatā』』ti? Āmantā. Puthujjano kusalābyākate citte vattamāne 『『sānusayo』』ti vattabboti? Āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… tena hi anusayā abyākatāti. Puthujjano kusalābyākate citte vattamāne 『『sarāgo』』ti vattabboti? Āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… tena hi rāgo abyākatoti.
-
第十一品 (106-108) 1-3. 關於三種隨眠的討論 隨眠是無記的嗎?是的。是異熟無記、唯作無記、色法、涅槃、眼處...乃至...觸處嗎?不應如此說...等等。 欲貪隨眠是無記的嗎?是的。欲貪、欲貪纏、欲貪結、欲暴流、欲軛、欲欲蓋是無記的嗎?不應如此說...等等。欲貪、欲貪纏...乃至...欲欲蓋是不善的嗎?是的。欲貪隨眠是不善的嗎?不應如此說...等等。 嗔恚隨眠是無記的嗎?是的。嗔恚、嗔恚纏、嗔恚結是無記的嗎?不應如此說...等等。嗔恚、嗔恚纏、嗔恚結是不善的嗎?是的。嗔恚隨眠是不善的嗎?不應如此說...等等。 慢隨眠是無記的嗎?是的。慢、慢纏、慢結是無記的嗎?不應如此說...等等。慢、慢纏、慢結是不善的嗎?是的。慢隨眠是不善的嗎?不應如此說...等等。 見隨眠是無記的嗎?是的。見、見暴流、見軛、見纏、見結是無記的嗎?不應如此說...等等。見、見暴流、見軛、見纏、見結是不善的嗎?是的。見隨眠是不善的嗎?不應如此說...等等。 疑隨眠是無記的嗎?是的。疑、疑纏、疑結、疑蓋是無記的嗎?不應如此說...等等。疑、疑纏、疑結、疑蓋是不善的嗎?是的。疑隨眠是不善的嗎?不應如此說...等等。 有貪隨眠是無記的嗎?是的。有貪、有貪纏、有貪結是無記的嗎?不應如此說...等等。有貪、有貪纏、有貪結是不善的嗎?是的。有貪隨眠是不善的嗎?不應如此說...等等。 無明隨眠是無記的嗎?是的。無明、無明暴流、無明軛、無明纏、無明結、無明蓋是無記的嗎?不應如此說...等等。無明、無明暴流、無明軛、無明纏、無明結、無明蓋是不善的嗎?是的。無明隨眠是不善的嗎?不應如此說...等等。 不應說"隨眠是無記的"嗎?是的。凡夫在善無記心生起時應當說"有隨眠"嗎?是的。善不善法會顯現嗎?不應如此說...等等。那麼隨眠就是無記的。凡夫在善無記心生起時應當說"有貪"嗎?是的。善不善法會顯現嗎?不應如此說...等等。那麼貪就是無記的。
-
Anusayā ahetukāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….
Kāmarāgānusayo ahetukoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmacchandanīvaraṇaṃ ahetukanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ sahetukanti? Āmantā. Kāmarāgānusayo sahetukoti? Na hevaṃ vattabbe…pe… paṭighānusayo…pe… mānānusayo… diṭṭhānusayo… vicikicchānusayo… bhavarāgānusayo… avijjānusayo ahetukoti? Āmantā. Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ ahetukanti ? Na hevaṃ vattabbe …pe… avijjā avijjogho…pe… avijjānīvaraṇaṃ sahetukanti? Āmantā. Avijjānusayo sahetukoti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『anusayā ahetukā』』ti? Āmantā. Puthujjano kusalābyākate citte vattamāne 『『sānusayo』』ti vattabboti? Āmantā. Anusayā tena hetunā sahetukāti? Na hevaṃ vattabbe…pe… tena hi anusayā ahetukāti. Puthujjano kusalābyākate citte vattamāne 『『sarāgo』』ti vattabboti? Āmantā. Rāgo tena hetunā sahetukoti? Na hevaṃ vattabbe…pe… tena hi rāgo ahetukoti.
-
Anusayā cittavippayuttāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….
Kāmarāgānusayo cittavippayuttoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ cittavippayuttanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ cittasampayuttanti? Āmantā. Kāmarāgānusayo cittasampayuttoti? Na hevaṃ vattabbe…pe….
- Kāmarāgānusayo cittavippayuttoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe. Saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe….
Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Āmantā. Kāmarāgo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Na hevaṃ vattabbe…pe… kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Āmantā. Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Na hevaṃ vattabbe…pe….
Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….
Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….
- Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo cittavippayuttoti? Āmantā. Avijjā avijjogho avijjāyogo avijjānīvaraṇaṃ cittavippayuttanti? Na hevaṃ vattabbe…pe… avijjā avijjogho avijjāyogo avijjānīvaraṇaṃ cittasampayuttanti? Āmantā. Avijjānusayo cittasampayuttoti? Na hevaṃ vattabbe…pe….
隨眠是無因的嗎?是的。是色法、涅槃、眼處...乃至...觸處嗎?不應如此說...等等。 欲貪隨眠是無因的嗎?是的。欲貪、欲貪纏、欲貪結、欲欲蓋是無因的嗎?不應如此說...等等。欲貪、欲貪纏...乃至...欲欲蓋是有因的嗎?是的。欲貪隨眠是有因的嗎?不應如此說...等等。嗔恚隨眠...乃至...無明隨眠是無因的嗎?是的。無明、無明暴流、無明軛、無明纏、無明結、無明蓋是無因的嗎?不應如此說...等等。無明、無明暴流...乃至...無明蓋是有因的嗎?是的。無明隨眠是有因的嗎?不應如此說...等等。 不應說"隨眠是無因的"嗎?是的。凡夫在善無記心生起時應當說"有隨眠"嗎?是的。隨眠因此是有因的嗎?不應如此說...等等。那麼隨眠就是無因的。凡夫在善無記心生起時應當說"有貪"嗎?是的。貪因此是有因的嗎?不應如此說...等等。那麼貪就是無因的。 隨眠是離心的嗎?是的。是色法、涅槃、眼處...乃至...觸處嗎?不應如此說...等等。 欲貪隨眠是離心的嗎?是的。欲貪、欲貪纏、欲貪結、欲暴流、欲軛、欲欲蓋是離心的嗎?不應如此說...等等。欲貪、欲貪纏...乃至...欲欲蓋是與心相應的嗎?是的。欲貪隨眠是與心相應的嗎?不應如此說...等等。 欲貪隨眠是離心的嗎?是的。它屬於哪一蘊?屬於行蘊。行蘊是離心的嗎?不應如此說。行蘊是離心的嗎?是的。受蘊、想蘊是離心的嗎?不應如此說...等等。 欲貪隨眠屬於行蘊且離心嗎?是的。欲貪屬於行蘊且離心嗎?不應如此說...等等。欲貪屬於行蘊且與心相應嗎?是的。欲貪隨眠屬於行蘊且與心相應嗎?不應如此說...等等。 欲貪隨眠屬於行蘊且離心,欲貪屬於行蘊且與心相應嗎?是的。行蘊的一部分與心相應,一部分離心嗎?不應如此說...等等。 行蘊的一部分與心相應,一部分離心嗎?是的。受蘊、想蘊的一部分與心相應,一部分離心嗎?不應如此說...等等。 嗔恚隨眠、慢隨眠、見隨眠、疑隨眠、有貪隨眠、無明隨眠是離心的嗎?是的。無明、無明暴流、無明軛、無明蓋是離心的嗎?不應如此說...等等。無明、無明暴流、無明軛、無明蓋是與心相應的嗎?是的。無明隨眠是與心相應的嗎?不應如此說...等等。
- Avijjānusayo cittavippayuttoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe . Saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe….
Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Āmantā. Avijjā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… avijjā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Avijjānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Na hevaṃ vattabbe…pe….
Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, avijjāsaṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe.
Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『anusayā cittavippayuttā』』ti? Āmantā. Puthujjano kusalābyākate citte vattamāne 『『sānusayo』』ti vattabboti? Āmantā. Anusayā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi anusayā cittavippayuttāti. Puthujjano kusalābyākate citte vattamāne 『『sarāgo』』ti vattabboti? Āmantā. Rāgo tena cittena sampayuttoti? Na hevaṃ vattabbe. Tena hi rāgo cittavippayuttoti.
Tissopi anusayakathā niṭṭhitā.
- Ekādasamavaggo
(109) 4. Ñāṇakathā
- Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – 『『ñāṇī』』ti? Āmantā. Rāge vigate na vattabbaṃ – 『『vītarāgo』』ti? Na hevaṃ vattabbe…pe… aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – 『『ñāṇī』』ti? Āmantā. Dose vigate… mohe vigate… kilese vigate na vattabbaṃ – 『『nikkileso』』ti? Na hevaṃ vattabbe…pe….
Rāge vigate vattabbaṃ – 『『vītarāgo』』ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – 『『ñāṇī』』ti? Na hevaṃ vattabbe…pe… dose vigate… mohe vigate… kilese vigate vattabbaṃ – 『『nikkileso』』ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – 『『ñāṇī』』ti? Na hevaṃ vattabbe…pe….
- Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – 『『ñāṇī』』ti? Āmantā . Atītena ñāṇena ñāṇī niruddhena vigatena paṭipassaddhena ñāṇena ñāṇīti? Na hevaṃ vattabbe…pe….
Ñāṇakathā niṭṭhitā.
- Ekādasamavaggo
(110) 5. Ñāṇaṃ cittavippayuttantikathā
- 無明隨眠是離心的嗎?是的。它屬於哪一蘊?屬於行蘊。行蘊是離心的嗎?不應如此說。行蘊是離心的嗎?是的。受蘊、想蘊是離心的嗎?不應如此說...等等。 無明隨眠屬於行蘊且離心嗎?是的。無明屬於行蘊且離心嗎?不應如此說...等等。無明屬於行蘊且與心相應嗎?是的。無明隨眠屬於行蘊且與心相應嗎?不應如此說...等等。 無明隨眠屬於行蘊且離心,無明屬於行蘊且與心相應嗎?是的。行蘊的一部分與心相應,一部分離心嗎?不應如此說。 行蘊的一部分與心相應,一部分離心嗎?是的。受蘊、想蘊的一部分與心相應,一部分離心嗎?不應如此說...等等。
- 不應說"隨眠是離心的"嗎?是的。凡夫在善無記心生起時應當說"有隨眠"嗎?是的。隨眠與那個心相應嗎?不應如此說。那麼隨眠就是離心的。凡夫在善無記心生起時應當說"有貪"嗎?是的。貪與那個心相應嗎?不應如此說。那麼貪就是離心的。 關於三種隨眠的討論結束。
- 第十一品 (109) 4. 關於智的討論
- 無知消失時,在與智不相應的心生起時,不應說"有智者"嗎?是的。貪消失時,不應說"離貪者"嗎?不應如此說...等等。無知消失時,在與智不相應的心生起時,不應說"有智者"嗎?是的。嗔消失時...癡消失時...煩惱消失時,不應說"無煩惱者"嗎?不應如此說...等等。 貪消失時,應當說"離貪者"嗎?是的。無知消失時,在與智不相應的心生起時,應當說"有智者"嗎?不應如此說...等等。嗔消失時...癡消失時...煩惱消失時,應當說"無煩惱者"嗎?是的。無知消失時,在與智不相應的心生起時,應當說"有智者"嗎?不應如此說...等等。
- 無知消失時,在與智不相應的心生起時,應當說"有智者"嗎?是的。以過去的智、已滅的智、已消失的智、已止息的智成為有智者嗎?不應如此說...等等。 關於智的討論結束。
-
第十一品 (110) 5. 關於智是離心的討論
-
Ñāṇaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… ñāṇaṃ cittavippayuttanti? Āmantā. Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittavippayuttoti? Na hevaṃ vattabbe…pe… paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittasampayuttoti? Āmantā. Ñāṇaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe….
Ñāṇaṃ cittavippayuttanti? Āmantā. Katamakkhandhapariyāpannanti ? Saṅkhārakkhandhapariyāpannanti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttanti? Āmantā. Paññā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttaṃ, paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『ñāṇaṃ cittavippayutta』』nti? Āmantā. Arahā cakkhuviññāṇasamaṅgī 『『ñāṇī』』ti vattabboti? Āmantā. Ñāṇaṃ tena cittena sampayuttanti? Na hevaṃ vattabbe. Tena hi ñāṇaṃ cittavippayuttanti.
Arahā cakkhuviññāṇasamaṅgī 『『paññavā』』ti vattabboti [sakavādīpucchā viya dissati]? Āmantā. Paññā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi paññā cittavippayuttāti.
Ñāṇaṃ cittavippayuttantikathā niṭṭhitā.
- Ekādasamavaggo
(111) 6. Idaṃ dukkhantikathā
- 『『Idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Ayaṃ dukkhasamudayo』』ti vācaṃ bhāsato 『『ayaṃ dukkhasamudayo』』ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… 『『idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Ayaṃ dukkhanirodho』』ti vācaṃ bhāsato 『『ayaṃ dukkhanirodho』』ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… 『『idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Ayaṃ maggo』』ti vācaṃ bhāsato 『『ayaṃ maggo』』ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
『『Ayaṃ samudayo』』ti vācaṃ bhāsato na ca 『『ayaṃ samudayo』』ti ñāṇaṃ pavattatīti? Āmantā. 『『Idaṃ dukkha』』nti vācaṃ bhāsato na ca 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… 『『ayaṃ nirodho』』ti… 『『ayaṃ maggo』』ti vācaṃ bhāsato na ca 『『ayaṃ maggo』』ti ñāṇaṃ pavattatīti? Āmantā. 『『Idaṃ dukkha』』nti vācaṃ bhāsato na ca 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
- 智是離心的嗎?是的。它屬於哪一蘊?屬於行蘊。行蘊是離心的嗎?不應如此說...等等。行蘊是離心的嗎?是的。受蘊、想蘊是離心的嗎?不應如此說...等等。智屬於行蘊且離心嗎?是的。智慧屬於行蘊且離心嗎?不應如此說...等等。智慧屬於行蘊且與心相應嗎?是的。智屬於行蘊且與心相應嗎?不應如此說...等等。 智是離心的嗎?是的。它屬於哪一蘊?屬於行蘊。行蘊是離心的嗎?不應如此說...等等。智屬於行蘊且與心相應嗎?是的。智慧屬於行蘊且與心相應嗎?不應如此說...等等。智屬於行蘊且與心相應嗎?不應如此說...等等。智屬於行蘊且離心,智慧屬於行蘊且與心相應嗎?是的。行蘊的一部分與心相應,一部分離心嗎?不應如此說...等等。
- 不應說"智是離心的"嗎?是的。阿羅漢與眼識相應的應當被稱為"智者"嗎?是的。智與那個心相應嗎?不應如此說。那麼智就是離心的。 阿羅漢與眼識相應的應當被稱為"有智慧者"嗎?是的。智慧與那個心相應嗎?不應如此說。那麼智慧就是離心的。 關於智是離心的討論結束。
- 第十一品 (111) 6. 關於苦的討論
-
當說"這是苦"時,智會生起嗎?是的。當說"這是苦的起因"時,智會生起嗎?不應如此說...等等。當說"這是苦"時,智會生起嗎?是的。當說"這是苦的滅盡"時,智會生起嗎?不應如此說...等等。當說"這是苦"時,智會生起嗎?是的。當說"這是道路"時,智會生起嗎?不應如此說...等等。 當說"這是起因"時,智不會生起嗎?是的。當說"這是苦"時,智不會生起嗎?不應如此說...等等。當說"這是滅盡"時...當說"這是道路"時,智不會生起嗎?是的。當說"這是苦"時,智不會生起嗎?不應如此說...等等。
-
『『Idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Rūpaṃ anicca』』nti vācaṃ bhāsato 『『rūpaṃ anicca』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… 『『idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. Vedanā… saññā… saṅkhārā… 『『viññāṇaṃ anicca』』nti vācaṃ bhāsato 『『viññāṇaṃ anicca』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
『『Idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Rūpaṃ anattā』』ti vācaṃ bhāsato 『『rūpaṃ anattā』』ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… 『『idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. Vedanā … saññā… saṅkhārā… 『『viññāṇaṃ anattā』』ti vācaṃ bhāsato 『『viññāṇaṃ anattā』』ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
『『Rūpaṃ anicca』』nti vācaṃ bhāsato na ca 『『rūpaṃ anicca』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Idaṃ dukkha』』nti vācaṃ bhāsato na ca 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… 『『viññāṇaṃ anicca』』nti vācaṃ bhāsato na ca 『『viññāṇaṃ anicca』』nti ñāṇaṃ pavattatīti? Āmantā. 『『Idaṃ dukkha』』nti vācaṃ bhāsato na ca 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
『『Rūpaṃ anattā』』ti vācaṃ bhāsato na ca 『『rūpaṃ anattā』』ti ñāṇaṃ pavattatīti? Āmantā. 『『Idaṃ dukkha』』nti vācaṃ bhāsato na ca 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe …pe… vedanā… saññā… saṅkhārā… 『『viññāṇaṃ anattā』』ti vācaṃ bhāsato na ca 『『viññāṇaṃ anattā』』ti ñāṇaṃ pavattatīti? Āmantā. 『『Idaṃ dukkha』』nti vācaṃ bhāsato na ca 『『dukkha』』nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
- 『『Idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. 『『I』』ti [īti (syā. pī.)] ca 『『da』』nti ca 『『du』』ti [dūti (syā. pī.)] ca 『『kha』』nti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….
Idaṃ dukkhantikathā niṭṭhitā.
- Ekādasamavaggo
(112) 7. Iddhibalakathā
- Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Iddhimayiko so āyu, iddhimayikā sā gati, iddhimayiko so attabhāvappaṭilābhoti? Na hevaṃ vattabbe…pe….
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya, tayo kappe tiṭṭheyya, cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Sati jīvite jīvitāvasese tiṭṭheyya, asati jīvite jīvitāvasese tiṭṭheyyāti? Sati jīvite jīvitāvasese tiṭṭheyyāti. Hañci sati jīvite jīvitāvasese tiṭṭheyya, no ca vata re vattabbe – 『『iddhibalena samannāgato kappaṃ tiṭṭheyyā』』ti. Asati jīvite jīvitāvasese tiṭṭheyyāti, mato tiṭṭheyya, kālaṅkato tiṭṭheyyāti? Na hevaṃ vattabbe…pe….
- 當說"這是苦"時,智會生起嗎?是的。當說"色是無常"時,智會生起嗎?不應如此說...等等。當說"這是苦"時,智會生起嗎?是的。當說"受...想...行...識是無常"時,智會生起嗎?不應如此說...等等。 當說"這是苦"時,智會生起嗎?是的。當說"色是無我"時,智會生起嗎?不應如此說...等等。當說"這是苦"時,智會生起嗎?是的。當說"受...想...行...識是無我"時,智會生起嗎?不應如此說...等等。 當說"色是無常"時,智不會生起嗎?是的。當說"這是苦"時,智不會生起嗎?不應如此說...等等。當說"受...想...行...識是無常"時,智不會生起嗎?是的。當說"這是苦"時,智不會生起嗎?不應如此說...等等。 當說"色是無我"時,智不會生起嗎?是的。當說"這是苦"時,智不會生起嗎?不應如此說...等等。當說"受...想...行...識是無我"時,智不會生起嗎?是的。當說"這是苦"時,智不會生起嗎?不應如此說...等等。
- 當說"這是苦"時,智會生起嗎?是的。對"這"、"是"、"苦"這些字的智會生起嗎?不應如此說...等等。 關於苦的討論結束。
- 第十一品 (112) 7. 關於神通力的討論
-
具有神通力的人能存活一劫嗎?是的。壽命是由神通力產生的嗎?去處是由神通力產生的嗎?獲得自體是由神通力產生的嗎?不應如此說...等等。 具有神通力的人能存活一劫嗎?是的。他能存活過去的劫嗎?他能存活未來的劫嗎?不應如此說...等等。具有神通力的人能存活一劫嗎?是的。他能存活兩劫嗎?他能存活三劫嗎?他能存活四劫嗎?不應如此說...等等。具有神通力的人能存活一劫嗎?是的。當還有生命時他能存活嗎?當沒有生命時他能存活嗎?當還有生命時他能存活。如果當還有生命時他能存活,就不應說"具有神通力的人能存活一劫"。當沒有生命時他能存活嗎?死了的人能存活嗎?去世的人能存活嗎?不應如此說...等等。
-
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Uppanno phasso mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… uppannā vedanā…pe… uppannā saññā …pe… uppannā cetanā…pe… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ… uppannā sati… uppanno samādhi …pe… uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… jarādhammā sattā mā jīriṃsūti…pe… byādhidhammā sattā mā byādhiyiṃsūti…pe… maraṇadhammā sattā mā mīyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『iddhibalena samannāgato kappaṃ tiṭṭheyyā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti [dī. ni. 2.166; saṃ. ni. 5.822; udā. 51]! Attheva suttantoti? Āmantā. Tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti.
-
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『catunnaṃ, bhikkhave, dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ! Katamesaṃ catunnaṃ? Jarādhammo 『『mā jīrī』』ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Byādhidhammo 『『mā byādhiyī』』ti…pe… maraṇadhammo 『『mā mīyī』』ti…pe… yāni kho pana tāni pubbe katāni pāpakāni kammāni saṃkilesikāni ponobbhavikāni [ponobhavikāni (sī. pī.)] sadarāni [nissārāni (sī. pī. ka.), dukkhudrayāni (syā.)] dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni tesaṃ vipāko 『『mā nibbattī』』ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi』』nti [a. ni. 4.182]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『iddhibalena samannāgato kappaṃ tiṭṭheyyā』』ti.
Iddhibalakathā niṭṭhitā.
- Ekādasamavaggo
(113) 8. Samādhikathā
-
Cittasantati samādhīti? Āmantā. Atītā cittasantati samādhīti? Na hevaṃ vattabbe …pe… cittasantati samādhīti? Āmantā. Anāgatā cittasantati samādhīti? Na hevaṃ vattabbe…pe… cittasantati samādhīti? Āmantā. Nanu atītaṃ niruddhaṃ anāgataṃ ajātanti? Āmantā. Hañci atītaṃ niruddhaṃ anāgataṃ ajātaṃ, no ca vata re vattabbe – 『『cittasantati samādhī』』ti.
-
具有神通力的人能存活一劫嗎?是的。已生起的觸不要滅去,這能用神通力來維持嗎?不應如此說...等等。已生起的受...已生起的想...已生起的思...已生起的心...已生起的信...已生起的精進...已生起的念...已生起的定...已生起的慧不要滅去,這能用神通力來維持嗎?不應如此說...等等。 具有神通力的人能存活一劫嗎?是的。色是常的,這能用神通力來維持嗎?不應如此說...等等。受...想...行...識是常的,這能用神通力來維持嗎?不應如此說...等等。 具有神通力的人能存活一劫嗎?是的。有生法的眾生不要出生,這能用神通力來維持嗎?不應如此說...等等。有老法的眾生不要衰老...有病法的眾生不要生病...有死法的眾生不要死亡,這能用神通力來維持嗎?不應如此說...等等。
- 不應說"具有神通力的人能存活一劫"嗎?是的。世尊不是說過:"阿難,任何人如果修習、多修四神足,使之成為車乘,作為基礎,實行、熟習、善加精勤,他想要的話可以活一劫或更多"嗎?有這樣的經典嗎?是的。那麼具有神通力的人能存活一劫。
- 具有神通力的人能存活一劫嗎?是的。世尊不是說過:"比丘們,對於四法,沒有任何沙門、婆羅門、天、魔、梵或世間中的任何人能作保證。哪四法?對於有老法的'不要衰老',沒有任何沙門、婆羅門、天、魔、梵或世間中的任何人能作保證。對於有病法的'不要生病'...對於有死法的'不要死亡'...對於過去所造作的惡業,污染的、導致再生的、有苦果的、未來會導致生老死的,它們的果報'不要成熟',沒有任何沙門、婆羅門、天、魔、梵或世間中的任何人能作保證。比丘們,對於這四法,沒有任何沙門、婆羅門、天、魔、梵或世間中的任何人能作保證"嗎?有這樣的經典嗎?是的。那麼不應說"具有神通力的人能存活一劫"。 關於神通力的討論結束。
- 第十一品 (113) 8. 關於定的討論
-
心的相續是定嗎?是的。過去的心的相續是定嗎?不應如此說...等等。心的相續是定嗎?是的。未來的心的相續是定嗎?不應如此說...等等。心的相續是定嗎?是的。過去不是已滅,未來不是未生嗎?是的。如果過去已滅,未來未生,就不應說"心的相續是定"。
-
Ekacittakkhaṇiko samādhīti? Āmantā. Cakkhuviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe… sotaviññāṇasamaṅgī…pe… ghānaviññāṇasamaṅgī… jivhāviññāṇasamaṅgī… kāyaviññāṇasamaṅgī…pe… akusalacittasamaṅgī …pe… rāgasahagatacittasamaṅgī…pe… dosasahagatacittasamaṅgī…pe… mohasahagatacittasamaṅgī…pe… anottappasahagatacittasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe….
Cittasantati samādhīti? Āmantā. Akusalacittasantati samādhīti? Na hevaṃ vattabbe…pe… rāgasahagatā…pe… dosasahagatā…pe… mohasahagatā…pe… anottappasahagatā cittasantati samādhīti? Na hevaṃ vattabbe…pe….
Na vattabbaṃ – 『『cittasantati samādhī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『ahaṃ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, satta rattindivāni [rattidivāni (ka.)] ekantasukhaṃ paṭisaṃvedī viharitu』』nti [ma. ni. 1.180]! Attheva suttantoti? Āmantā. Tena hi cittasantati samādhīti.
Samādhikathā niṭṭhitā.
- Ekādasamavaggo
(114) 9. Dhammaṭṭhitatākathā
- Dhammaṭṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā , natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….
Rūpassa ṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….
Vedanāya ṭhitatā…pe… saññāya ṭhitatā…pe… saṅkhārānaṃ ṭhitatā…pe… viññāṇassa ṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….
Dhammaṭṭhitatākathā niṭṭhitā.
- Ekādasamavaggo
(115) 10. Aniccatākathā
- Aniccatā parinipphannāti? Āmantā. Tāya aniccatāya aniccatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya aniccatāya aniccatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe.
Jarā parinipphannāti? Āmantā. Tāya jarāya jarā parinipphannāti? Na hevaṃ vattabbe…pe… tāya jarāya jarā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā , natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….
Maraṇaṃ parinipphannanti? Āmantā. Tassa maraṇassa maraṇaṃ parinipphannanti? Na hevaṃ vattabbe. Tassa maraṇassa maraṇaṃ parinipphannanti? Āmantā. Tassa tasseva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….
- 單一心瞬間是定嗎?是的。與眼識相應的定嗎?不應如此說...等等。與耳識相應的...與鼻識相應的...與舌識相應的...與身識相應的...等等。與不善心相應的...與貪心相應的...與瞋心相應的...與癡心相應的...與無慚心相應的定嗎?不應如此說...等等。 心的相續是定嗎?是的。不善心的相續是定嗎?不應如此說...等等。與貪心相應的...與瞋心相應的...與癡心相應的...與無慚心相應的心的相續是定嗎?不應如此說...等等。 不應說"心的相續是定"嗎?是的。世尊不是說過:"我啊,朋友,對著尼干陀,我保持身心不動,說出話語,七個晝夜都在極樂中安住"嗎?有這樣的經典嗎?是的。那麼心的相續就是定。 關於定的討論結束。
- 第十一品 (114) 9. 關於法的安住
- 法的安住是圓滿的嗎?是的。那種安住是圓滿的嗎?不應如此說...等等。那種安住是圓滿的嗎?是的。那種安住沒有苦的行為,沒有輪迴的斷絕,沒有無所依的涅槃嗎?不應如此說...等等。 色的安住是圓滿的嗎?是的。那種安住是圓滿的嗎?不應如此說...等等。那種安住是圓滿的嗎?是的。那種安住沒有苦的行為,沒有輪迴的斷絕,沒有無所依的涅槃嗎?不應如此說...等等。 受的安住...想的安住...行的安住...識的安住是圓滿的嗎?是的。那種安住是圓滿的嗎?不應如此說...等等。那種安住是圓滿的嗎?是的。那種安住沒有苦的行為,沒有輪迴的斷絕,沒有無所依的涅槃嗎?不應如此說...等等。 關於法的安住的討論結束。
- 第十一品 (115) 10. 關於無常的討論
-
無常是圓滿的嗎?是的。那種無常是無常的嗎?不應如此說...等等。那種無常是無常的嗎?是的。那種無常沒有苦的行為,沒有輪迴的斷絕,沒有無所依的涅槃嗎?不應如此說。 老是圓滿的嗎?是的。那種老是老的嗎?不應如此說...等等。那種老是老的嗎?是的。那種老沒有苦的行為,沒有輪迴的斷絕,沒有無所依的涅槃嗎?不應如此說...等等。 死是圓滿的嗎?是的。那種死是死的嗎?不應如此說。那種死是死的嗎?是的。那種死沒有苦的行為,沒有輪迴的斷絕,沒有無所依的涅槃嗎?不應如此說...等等。
-
Rūpaṃ parinipphannaṃ, rūpassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe…pe… rūpaṃ parinipphannaṃ, rūpassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….
Rūpaṃ parinipphannaṃ, rūpassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….
Vedanā …pe… saññā… saṅkhārā…pe… viññāṇaṃ parinipphannaṃ, viññāṇassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe …pe… viññāṇaṃ parinipphannaṃ, viññāṇassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….
Viññāṇaṃ parinipphannaṃ, viññāṇassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….
Aniccatākathā niṭṭhitā.
Ekādasamavaggo.
- Rūpaṃ parinipphannaṃ, rūpassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe…pe… rūpaṃ parinipphannaṃ, rūpassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….
Rūpaṃ parinipphannaṃ, rūpassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….
Vedanā …pe… saññā… saṅkhārā…pe… viññāṇaṃ parinipphannaṃ, viññāṇassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe …pe… viññāṇaṃ parinipphannaṃ, viññāṇassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….
Viññāṇaṃ parinipphannaṃ, viññāṇassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….
Aniccatākathā niṭṭhitā.
Ekādasamavaggo.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
- 色是究竟成就的,色有無常性嗎?是的。無常性是究竟成就的,無常性有無常性嗎?不應如此說...色是究竟成就的,色有衰老嗎?是的。衰老是究竟成就的,衰老有衰老嗎?不應如此說... 色是究竟成就的,色有破壞,有消失嗎?是的。死亡是究竟成就的,死亡有破壞,有消失嗎?不應如此說... 受...想...行...識是究竟成就的,識有無常性嗎?是的。無常性是究竟成就的,無常性有無常性嗎?不應如此說...識是究竟成就的,識有衰老嗎?是的。衰老是究竟成就的,衰老有衰老嗎?不應如此說... 識是究竟成就的,識有破壞,有消失嗎?是的。死亡是究竟成就的,死亡有破壞,有消失嗎?不應如此說... 無常性的討論結束。 第十一品。
Tassuddānaṃ –
Anusayā abyākatā, ahetukā, cittavippayuttā, aññāṇe vigate ñāṇī, ñāṇaṃ cittavippayuttaṃ, yattha sadde [yattha saddo (sī.), yathāsaddaṃ (?)] ñāṇaṃ pavattati, iddhibalena samannāgato kappaṃ tiṭṭheyya, cittasantati samādhi, dhammaṭṭhitatā, aniccatāti.
這是其摘要 - 隨眠是無記的, 無因的,與心不相應的, 無知消失時成為智者, 智慧與心不相應, 智慧在聲音中運作, 具足神通力者可住世一劫, 心相續是定, 法住性, 無常性。