B0102050402dukanipāto (二品經)

  1. Dukanipāto

  2. Paṭhamavaggo

  3. Dukkhavihārasuttaṃ

  4. (Dve dhamme anukkaṭi) [( ) syāmapotthake natthi] vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu aguttadvāratāya [aguttadvāro (aṭṭha.)] ca, bhojane amattaññutāya [amattaññū (aṭṭha.)] ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savidhātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Cakkhu sotañca ghānañca, jivhā kāyo tathā mano;

Etāni yassa dvārāni, aguttānidha [aguttāni ca (syā.)] bhikkhuno.

『『Bhojanamhi amattaññū, indriyesu asaṃvuto;

Kāyadukkhaṃ cetodukkhaṃ, dukkhaṃ so adhigacchati.

『『Ḍayhamānena kāyena, ḍayhamānena cetasā;

Divā vā yadi vā rattiṃ, dukkhaṃ viharati tādiso』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

  1. Sukhavihārasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā . Katamehi dvīhi? Indriyesu guttadvāratāya ca, bhojane mattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Cakkhu sotañca ghānañca, jivhā kāyo tathā [atho (sī. syā. ka.)] mano;

Etāni yassa dvārāni, suguttānidha bhikkhuno.

『『Bhojanamhi ca mattaññū, indriyesu ca saṃvuto;

Kāyasukhaṃ cetosukhaṃ, sukhaṃ so adhigacchati.

『『Aḍayhamānena kāyena, aḍayhamānena cetasā;

Divā vā yadi vā rattiṃ, sukhaṃ viharati tādiso』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

  1. Tapanīyasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dveme, bhikkhave, dhammā tapanīyā. Katame dve? Idha, bhikkhave, ekacco akatakalyāṇo hoti, akatakusalo, akatabhīruttāṇo, katapāpo, kataluddo, katakibbiso. So 『akataṃ me kalyāṇa』ntipi tappati, 『kataṃ me pāpa』ntipi tappati. Ime kho, bhikkhave, dve dhammā tapanīyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Kāyaduccaritaṃ katvā, vacīduccaritāni ca;

Manoduccaritaṃ katvā, yañcaññaṃ dosasañhitaṃ.

『『Akatvā kusalaṃ kammaṃ, katvānākusalaṃ bahuṃ;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī』』ti [nirayaṃ so upapajjatīti (sī. syā. kaṃ. pī.)].

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

  1. Atapanīyasuttaṃ

  2. 雙品

  3. 第一品
  4. 苦住經
  5. (兩種法的敘述)世尊所說,我聞阿羅漢所說 - "諸比丘,具足兩種法的比丘,于現法中住于苦,有惱害,有憂惱,有熱惱;身壞命終后,當預期惡趣。是哪兩種?不防護諸根門,以及於飲食不知節量。諸比丘,具足這兩種法的比丘,于現法中住于苦,有惱害,有憂惱,有熱惱;身壞命終后,當預期惡趣。"世尊說此義。於此,如是說: "眼耳及鼻舌,身意亦復然; 於此諸門戶,比丘不防護。 飲食不知量,諸根不攝護; 身苦及心苦,彼當遭遇苦。 以身受煎熬,以心受煎熬; 或晝或夜間,如是住于苦。" 此義為世尊所說,如是我聞。第一;
  6. 樂住經
  7. 世尊所說,我聞阿羅漢所說 - "諸比丘,具足兩種法的比丘,于現法中住於樂,無惱害,無憂惱,無熱惱;身壞命終后,當預期善趣。是哪兩種?防護諸根門,以及於飲食知節量。諸比丘,具足這兩種法的比丘,于現法中住於樂,無惱害,無憂惱,無熱惱;身壞命終后,當預期善趣。"世尊說此義。於此,如是說: "眼耳及鼻舌,身意亦復然; 於此諸門戶,比丘善防護。 飲食知節量,諸根善攝護; 身樂及心樂,彼當獲得樂。 以身不煎熬,以心不煎熬; 或晝或夜間,如是住於樂。" 此義為世尊所說,如是我聞。第二;
  8. 熱惱經
  9. 世尊所說,我聞阿羅漢所說 - "諸比丘,有兩種可生熱惱之法。是哪兩種?諸比丘,於此有人未行善,未作功德,未作救護,已作惡,已行殘暴,已造罪業。他因'我未行善'而熱惱,又因'我已作惡'而熱惱。諸比丘,這是兩種可生熱惱之法。"世尊說此義。於此,如是說: "已造身惡行,及語惡行已; 已造意惡行,及其他過失。 未作善業已,多作不善業; 身壞無智者,當生於地獄。" 此義為世尊所說,如是我聞。第三;
  10. 無熱惱經

  11. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dveme, bhikkhave, dhammā atapanīyā. Katame dve? Idha, bhikkhave, ekacco katakalyāṇo hoti, katakusalo, katabhīruttāṇo, akatapāpo, akataluddo, akatakibbiso. So 『kataṃ me kalyāṇa』ntipi na tappati, 『akataṃ me pāpa』ntipi na tappati. Ime kho, bhikkhave, dve dhammā atapanīyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Kāyaduccaritaṃ hitvā, vacīduccaritāni ca;

Manoduccaritaṃ hitvā, yañcaññaṃ dosasañhitaṃ.

『『Akatvākusalaṃ kammaṃ, katvāna kusalaṃ bahuṃ;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

  1. Paṭhamasīlasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvīhi, bhikkhave, dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi? Pāpakena ca sīlena, pāpikāya ca diṭṭhiyā. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Pāpakena ca sīlena, pāpikāya ca diṭṭhiyā;

Etehi dvīhi dhammehi, yo samannāgato naro;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

  1. Dutiyasīlasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvīhi, bhikkhave, dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi ? Bhaddakena ca sīlena, bhaddikāya ca diṭṭhiyā. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ sagge』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Bhaddakena ca sīlena, bhaddikāya ca diṭṭhiyā;

Etehi dvīhi dhammehi, yo samannāgato naro;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

  1. Ātāpīsuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Anātāpī, bhikkhave, bhikkhu anottāpī [anottappī (bahūsu) aṭṭhakathā passitabbā] abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya. Ātāpī ca kho, bhikkhave, bhikkhu ottāpī [ottappī (bahūsu)] bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā』』ti. Etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati –

『『Anātāpī anottāpī, kusīto hīnavīriyo;

Yo thīnamiddhabahulo, ahirīko anādaro;

Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.

『『Yo ca satimā nipako jhāyī, ātāpī ottāpī ca appamatto;

Saṃyojanaṃ jātijarāya chetvā, idheva sambodhimanuttaraṃ phuse』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

  1. Paṭhamanakuhanasuttaṃ

  2. 世尊所說,我聞阿羅漢所說 - "諸比丘,有兩種無熱惱之法。是哪兩種?諸比丘,於此有人已行善,已作功德,已作救護,未作惡,未行殘暴,未造罪業。他因'我已行善'而不熱惱,又因'我未作惡'而不熱惱。諸比丘,這是兩種無熱惱之法。"世尊說此義。於此,如是說: "已捨身惡行,及語惡行已; 已舍意惡行,及其他過失。 未作不善業,多作諸善業; 身壞有智者,當生於天界。" 此義為世尊所說,如是我聞。第四;

  3. 第一戒經
  4. 世尊所說,我聞阿羅漢所說 - "諸比丘,具足兩種法的人,如所運載般置於地獄。是哪兩種?以惡戒和惡見。諸比丘,具足這兩種法的人,如所運載般置於地獄。"世尊說此義。於此,如是說: "以惡戒惡見,此二法具足; 若有此世人,具足此二法; 身壞無智者,當生於地獄。" 此義為世尊所說,如是我聞。第五;
  5. 第二戒經
  6. 世尊所說,我聞阿羅漢所說 - "諸比丘,具足兩種法的人,如所運載般置於天界。是哪兩種?以善戒和善見。諸比丘,具足這兩種法的人,如所運載般置於天界。"世尊說此義。於此,如是說: "以善戒善見,此二法具足; 若有此世人,具足此二法; 身壞有智者,當生於天界。" 此義為世尊所說,如是我聞。第六;
  7. 精進經
  8. 世尊所說,我聞阿羅漢所說 - "諸比丘,不精進、無慚愧的比丘,不能證悟菩提,不能證得涅槃,不能證得無上解脫。諸比丘,精進而有慚愧的比丘,能證悟菩提,能證得涅槃,能證得無上解脫。"世尊說此義。於此,如是說: "不精進無慚,懈怠少精進; 多昏沉睡眠,無愧不敬重; 如是比丘者,不能證勝覺。 具念明智禪,精進有慚愧,不放逸; 斷生老繫縛,於此證無上菩提。" 此義為世尊所說,如是我聞。第七;
  9. 第一不諂經

  10. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na 『iti maṃ jano jānātū』ti. Atha kho idaṃ, bhikkhave , brahmacariyaṃ vussati saṃvaratthañceva pahānatthañcā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Saṃvaratthaṃ pahānatthaṃ, brahmacariyaṃ anītihaṃ;

Adesayi so bhagavā, nibbānogadhagāminaṃ.

『『Esa maggo mahattehi [mahantehi (sī. ka.), mahatthehi (syā.)], anuyāto mahesibhi [mahesino (sī. ka.)];

Ye ye taṃ paṭipajjanti, yathā buddhena desitaṃ;

Dukkhassantaṃ karissanti, satthusāsanakārino』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

  1. Dutiyanakuhanasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na 『iti maṃ jano jānātū』ti. Atha kho idaṃ, bhikkhave, brahmacariyaṃ vussati abhiññatthañceva pariññatthañcā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Abhiññatthaṃ pariññatthaṃ, brahmacariyaṃ anītihaṃ;

Adesayi so bhagavā, nibbānogadhagāminaṃ.

『『Esa maggo mahattehi, anuyāto mahesibhi;

Ye ye taṃ paṭipajjanti, yathā buddhena desitaṃ;

Dukkhassantaṃ karissanti, satthusāsanakārino』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

  1. Somanassasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa [yoniso (sī. syā. pī.), yonissa (ka.)] āraddhā hoti āsavānaṃ khayāya. Katamehi dvīhi? Saṃvejanīyesu ṭhānesu saṃvejanena, saṃviggassa ca yoniso padhānena. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Saṃvejanīyaṭṭhānesu [saṃvejanīyesu ṭhānesu (syā. pī.)], saṃvijjetheva paṇḍito;

Ātāpī nipako bhikkhu, paññāya samavekkhiya.

『『Evaṃ vihārī ātāpī, santavutti anuddhato;

Cetosamathamanuyutto, khayaṃ dukkhassa pāpuṇe』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Paṭhamo vaggo niṭṭhito.

Tassuddānaṃ –

Dve ca bhikkhū tapanīyā, tapanīyā paratthehi;

Ātāpī [dve pādā (ka.), dve ātāpī (sī.)] nakuhanā dve [na kuhanā ca (sabbattha)], somanassena te dasāti.

  1. Dutiyavaggo

  2. Vitakkasuttaṃ

  3. 世尊所說,我聞阿羅漢所說 - "諸比丘,修此梵行不是爲了欺騙人,不是爲了諂媚人,不是爲了獲得利養、恭敬、稱讚的果報,不是爲了'愿人們如此知我'。諸比丘,修此梵行是爲了防護和斷除。"世尊說此義。於此,如是說: "為防護斷除,非傳聞梵行; 世尊已開示,趣向涅槃道。 此道諸聖者,大仙所隨行; 隨佛所教示,如法而修行; 奉行師教者,當作苦邊際。" 此義為世尊所說,如是我聞。第八;

  4. 第二不諂經
  5. 世尊所說,我聞阿羅漢所說 - "諸比丘,修此梵行不是爲了欺騙人,不是爲了諂媚人,不是爲了獲得利養、恭敬、稱讚的果報,不是爲了'愿人們如此知我'。諸比丘,修此梵行是爲了證知和遍知。"世尊說此義。於此,如是說: "為證知遍知,非傳聞梵行; 世尊已開示,趣向涅槃道。 此道諸聖者,大仙所隨行; 隨佛所教示,如法而修行; 奉行師教者,當作苦邊際。" 此義為世尊所說,如是我聞。第九;
  6. 喜樂經
  7. 世尊所說,我聞阿羅漢所說 - "諸比丘,具足兩種法的比丘,于現法中多住喜樂,且已正確地開始滅盡諸漏。是哪兩種?對當警惕之處生起警惕,及警惕者如理精進。諸比丘,具足這兩種法的比丘,于現法中多住喜樂,且已正確地開始滅盡諸漏。"世尊說此義。於此,如是說: "對當警惕處,智者當警惕; 精進具慧者,比丘當觀察。 如是住精進,寂靜不掉舉; 隨順心寂止,得達苦邊際。" 此義為世尊所說,如是我聞。第十; 第一品終 其攝頌: 兩比丘兩熱惱,兩無熱惱二戒, 兩精進兩不諂,以喜樂為第十。
  8. 第二品
  9. 尋經

  10. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti – khemo ca vitakko, paviveko ca [viveko ca (syā.)]. Abyāpajjhārāmo [abyāpajjārāmo (ka.), abyābajjhārāmo (?)], bhikkhave, tathāgato abyāpajjharato. Tamenaṃ, bhikkhave, tathāgataṃ abyāpajjhārāmaṃ abyāpajjharataṃ eseva vitakko bahulaṃ samudācarati – 『imāyāhaṃ iriyāya na kiñci byābādhemi tasaṃ vā thāvaraṃ vā』ti.

『『Pavivekārāmo , bhikkhave, tathāgato pavivekarato. Tamenaṃ, bhikkhave, tathāgataṃ pavivekārāmaṃ pavivekarataṃ eseva vitakko bahulaṃ samudācarati – 『yaṃ akusalaṃ taṃ pahīna』nti.

『『Tasmātiha, bhikkhave, tumhepi abyāpajjhārāmā viharatha abyāpajjharatā. Tesaṃ vo, bhikkhave, tumhākaṃ abyāpajjhārāmānaṃ viharataṃ abyāpajjharatānaṃ eseva vitakko bahulaṃ samudācarissati – 『imāya mayaṃ iriyāya na kiñci byābādhema tasaṃ vā thāvaraṃ vā』ti.

『『Pavivekārāmā, bhikkhave, viharatha pavivekaratā. Tesaṃ vo, bhikkhave, tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ eseva vitakko bahulaṃ samudācarissati – 『kiṃ akusalaṃ, kiṃ appahīnaṃ, kiṃ pajahāmā』』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Tathāgataṃ buddhamasayhasāhinaṃ, duve vitakkā samudācaranti naṃ;

Khemo vitakko paṭhamo udīrito, tato viveko dutiyo pakāsito.

『『Tamonudaṃ pāragataṃ mahesiṃ, taṃ pattipattaṃ vasimaṃ anāsavaṃ;

Visantaraṃ [vesantaraṃ (sī. ka.), vissantaraṃ (pī.)] taṇhakkhaye vimuttaṃ, taṃ ve muniṃ antimadehadhāriṃ;

Mārañjahaṃ [mārajahaṃ (syā.), mānajahaṃ (sī. ka.), mānaṃ jahaṃ (pī.)] brūmi jarāya pāraguṃ.

『『Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedho, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko, avekkhati jātijarābhibhūta』』nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

  1. Desanāsuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Tathāgatassa, bhikkhave, arahato sammāsambuddhassa dve dhammadesanā pariyāyena bhavanti. Katamā dve? 『Pāpaṃ pāpakato passathā』ti – ayaṃ paṭhamā dhammadesanā; 『pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathā』ti – ayaṃ dutiyā dhammadesanā. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Tathāgatassa buddhassa, sabbabhūtānukampino;

Pariyāyavacanaṃ passa, dve ca dhammā pakāsitā.

『『Pāpakaṃ passatha cetaṃ [cekaṃ (sī. pī.), chekā (syā.)], tattha cāpi virajjatha;

Tato virattacittāse, dukkhassantaṃ karissathā』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

  1. Vijjāsuttaṃ

  2. 世尊所說,我聞阿羅漢所說 - "諸比丘,如來、阿羅漢、正等正覺者常常生起兩種尋思——安穩尋思和遠離尋思。諸比丘,如來樂於無害,喜于無害。諸比丘,對於這樣樂於無害、喜于無害的如來,常常生起這樣的尋思:'以此行為,我不傷害任何動搖或不動搖的眾生。' 諸比丘,如來樂於遠離,喜于遠離。諸比丘,對於這樣樂於遠離、喜于遠離的如來,常常生起這樣的尋思:'不善已斷。' 因此,諸比丘,你們也應樂於無害而住,喜于無害。諸比丘,對於你們這些樂於無害而住、喜于無害的人,常常會生起這樣的尋思:'以此行為,我們不傷害任何動搖或不動搖的眾生。' 諸比丘,你們應樂於遠離而住,喜于遠離。諸比丘,對於你們這些樂於遠離而住、喜于遠離的人,常常會生起這樣的尋思:'什麼是不善?什麼未斷?什麼應斷?'"世尊說此義。於此,如是說: "如來佛無能勝者,兩種尋思常現起; 安穩尋思先宣說,其次遠離被顯示。 除暗度彼岸大仙,證得自在無漏者; 離貪于愛盡解脫,此牟尼最後身者; 我說彼舍魔越老。 如立山頂高峰上,周遍觀望諸民眾; 如是智者法所成,登上慧閣普眼者; 離愁觀察陷愁者,為生老所降伏者。" 此義為世尊所說,如是我聞。第一;

  3. 說法經 世尊所說,我聞阿羅漢所說 - "諸比丘,如來、阿羅漢、正等正覺者有兩種次第說法。是哪兩種?'見惡為惡'——這是第一種說法;'見惡為惡已,於此厭離、離貪、解脫'——這是第二種說法。諸比丘,如來、阿羅漢、正等正覺者這是兩種次第說法。"世尊說此義。於此,如是說: "如來佛陀者,慈愍諸眾生; 請觀其次第,宣說此二法。 見此為惡已,于彼當離貪; 心已離貪者,當作苦邊際。" 此義為世尊所說,如是我聞。第二;
  4. 明經

  5. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Avijjā , bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ; vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappa』』nti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Yā kācimā duggatiyo, asmiṃ loke paramhi ca;

Avijjāmūlikā sabbā, icchālobhasamussayā.

『『Yato ca hoti pāpiccho, ahirīko anādaro;

Tato pāpaṃ pasavati, apāyaṃ tena gacchati.

『『Tasmā chandañca lobhañca, avijjañca virājayaṃ;

Vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

  1. Paññāparihīnasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Te, bhikkhave, sattā suparihīnā ye ariyāya paññāya parihīnā. Te diṭṭheva dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Te [te ca kho (?)], bhikkhave, sattā aparihīnā ye ariyāya paññāya aparihīnā. Te diṭṭheva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Paññāya parihānena, passa lokaṃ sadevakaṃ;

Niviṭṭhaṃ nāmarūpasmiṃ, idaṃ saccanti maññati.

『『Paññā hi seṭṭhā lokasmiṃ, yāyaṃ nibbedhagāminī;

Yāya sammā pajānāti, jātibhavaparikkhayaṃ.

『『Tesaṃ devā manussā ca, sambuddhānaṃ satīmataṃ;

Pihayanti hāsapaññānaṃ [hāsupaññānaṃ (sī. aṭṭha.)], sarīrantimadhārina』』nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

  1. Sukkadhammasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī [hiri (sī. syā. kaṃ. pī.)] ca, ottappañca. Ime ce, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā. Sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā [soṇasigālā (sī. syā. kaṃ. pī.)]. Yasmā ca kho, bhikkhave, ime dve sukkā dhammā lokaṃ pālenti tasmā paññāyati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Yesaṃ ce hiriottappaṃ, sabbadā ca na vijjati;

Vokkantā sukkamūlā te, jātimaraṇagāmino.

『『Yesañca hiriottappaṃ, sadā sammā upaṭṭhitā;

Virūḷhabrahmacariyā te, santo khīṇapunabbhavā』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

  1. Ajātasuttaṃ

  2. 世尊所說,我聞阿羅漢所說 - "諸比丘,無明是不善法生起的先導,隨之而來的是無慚無愧;諸比丘,明是善法生起的先導,隨之而來的是慚愧。"世尊說此義。於此,如是說: "此世及他世,一切諸惡趣; 皆以無明為根,積聚貪慾愛。 由此生惡欲,無慚不敬重; 因此造作惡,以此趣惡道。 是故斷除欲,及貪與無明; 比丘生起明,舍離諸惡趣。" 此義為世尊所說,如是我聞。第三;

  3. 慧失經 世尊所說,我聞阿羅漢所說 - "諸比丘,失去聖慧的眾生是極其衰損的。他們于現法中住于苦,有惱害,有憂惱,有熱惱;身壞命終后,當預期惡趣。諸比丘,不失聖慧的眾生是不衰損的。他們于現法中住於樂,無惱害,無憂惱,無熱惱;身壞命終后,當預期善趣。"世尊說此義。於此,如是說: "由失去智慧,觀天人世間; 執著名與色,認為此是實。 慧為世間最,能趣于通達; 由此正了知,生有盡邊際。 諸天及世人,對具念正覺; 最後身持者,具慧者景仰。" 此義為世尊所說,如是我聞。第四;
  4. 凈法經 世尊所說,我聞阿羅漢所說 - "諸比丘,有兩種凈法護持世間。是哪兩種?慚與愧。諸比丘,若這兩種凈法不護持世間,則此處不會知有母親、姨母、伯叔母、師母或尊者妻。世間將混亂如羊、山羊、雞、豬、狗、野狐。諸比丘,由於這兩種凈法護持世間,故知有母親、姨母、伯叔母、師母或尊者妻。"世尊說此義。於此,如是說: "若無慚與愧,常時不存在; 違背凈根本,趣向生與死。 若具慚與愧,常時善安立; 梵行得增長,寂靜不再生。" 此義為世尊所說,如是我聞。第五;
  5. 無生經

  6. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Atthi, bhikkhave , ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No cetaṃ, bhikkhave, abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho, bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Jātaṃ bhūtaṃ samuppannaṃ, kataṃ saṅkhatamaddhuvaṃ;

Jarāmaraṇasaṅghāṭaṃ, roganīḷaṃ [roganiḍḍhaṃ (sī.)] pabhaṅguraṃ [pabhaṅgunaṃ (ka. sī. ka.), pabhaṅguṇaṃ (syā.)].

『『Āhāranettippabhavaṃ, nālaṃ tadabhinandituṃ;

Tassa nissaraṇaṃ santaṃ, atakkāvacaraṃ dhuvaṃ.

『『Ajātaṃ asamuppannaṃ, asokaṃ virajaṃ padaṃ;

Nirodho dukkhadhammānaṃ, saṅkhārūpasamo sukho』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

  1. Nibbānadhātusuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvemā, bhikkhave, nibbānadhātuyo. Katame dve? Saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātu.

『『Katamā ca, bhikkhave, saupādisesā nibbānadhātu? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Tassa tiṭṭhanteva pañcindriyāni yesaṃ avighātattā [avigatattā (sī. aṭṭha.)] manāpāmanāpaṃ paccanubhoti, sukhadukkhaṃ paṭisaṃvedeti . Tassa yo rāgakkhayo, dosakkhayo, mohakkhayo – ayaṃ vuccati, bhikkhave, saupādisesā nibbānadhātu.

『『Katamā ca, bhikkhave, anupādisesā nibbānadhātu? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Tassa idheva, bhikkhave, sabbavedayitāni anabhinanditāni sīti bhavissanti [sītībhavissanti (?)]. Ayaṃ vuccati, bhikkhave, anupādisesā nibbānadhātu. Imā kho, bhikkhave, dve nibbānadhātuyo』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Duve imā cakkhumatā pakāsitā, nibbānadhātū anissitena tādinā;

Ekā hi dhātu idha diṭṭhadhammikā, saupādisesā bhavanettisaṅkhayā;

Anupādisesā pana samparāyikā, yamhi nirujjhanti bhavāni sabbaso.

『『Ye etadaññāya padaṃ asaṅkhataṃ, vimuttacittā bhavanettisaṅkhayā;

Te dhammasārādhigamā khaye ratā, pahaṃsu te sabbabhavāni tādino』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

  1. Paṭisallānasuttaṃ

  2. 世尊所說,我聞阿羅漢所說 - "諸比丘,有無生、無有、無作、無為。諸比丘,若無此無生、無有、無作、無為,則於此處不會顯現已生、已有、已作、有為之出離。諸比丘,正因為有無生、無有、無作、無為,故顯現已生、已有、已作、有為之出離。"世尊說此義。於此,如是說: "生有已生起,所作有為無常; 老死相連結,病巢易破壞。 以食為緣起,不宜生歡喜; 彼之出離寂,離思議常住。 無生未生起,無愁離垢道; 諸苦法滅盡,諸行止息樂。" 此義為世尊所說,如是我聞。第六;

  3. 涅槃界經 世尊所說,我聞阿羅漢所說 - "諸比丘,有此二種涅槃界。是哪兩種?有餘依涅槃界與無餘依涅槃界。 諸比丘,什麼是有餘依涅槃界?諸比丘,於此比丘是阿羅漢,諸漏已盡,梵行已立,所作已辦,舍離重擔,達到自己的目標,盡諸有結,以正智而解脫。他的五根仍然存在,由於未滅故,經驗可意不可意,感受苦樂。他的貪盡、嗔盡、癡盡,諸比丘,這稱為有餘依涅槃界。 諸比丘,什麼是無餘依涅槃界?諸比丘,於此比丘是阿羅漢,諸漏已盡,梵行已立,所作已辦,舍離重擔,達到自己的目標,盡諸有結,以正智而解脫。諸比丘,他於此處一切感受不再歡喜,將成為清涼。諸比丘,這稱為無餘依涅槃界。諸比丘,這是兩種涅槃界。"世尊說此義。於此,如是說: "具眼者已說,此二種涅槃,無所依如是; 一界現法有,有餘依有盡,來世無餘依,諸有皆滅盡。 知此無為道,心解脫有盡; 得達法真髓,喜盡如是者,舍離一切有。" 此義為世尊所說,如是我聞。第七;
  4. 獨處經

  5. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Paṭisallānārāmā [paṭisallānārāmā (ka.)], bhikkhave, viharatha paṭisallānaratā, ajjhattaṃ cetosamathamanuyuttā, anirākatajjhānā, vipassanāya samannāgatā, brūhetā suññāgārānaṃ . Paṭisallānārāmānaṃ, bhikkhave, viharataṃ paṭisallānaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatamajjhānānaṃ vipassanāya samannāgatānaṃ brūhetānaṃ suññāgārānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Ye santacittā nipakā, satimanto ca [satimantova (sī. ka.)] jhāyino;

Sammā dhammaṃ vipassanti, kāmesu anapekkhino.

『『Appamādaratā santā, pamāde bhayadassino;

Abhabbā parihānāya, nibbānasseva santike』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

  1. Sikkhānisaṃsasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Sikkhānisaṃsā , bhikkhave, viharatha paññuttarā vimuttisārā satādhipateyyā. Sikkhānisaṃsānaṃ, bhikkhave, viharataṃ paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Paripuṇṇasikkhaṃ [paripuṇṇasekhaṃ (sī.), paripuṇṇasekkhaṃ (syā.)] apahānadhammaṃ, paññuttaraṃ jātikhayantadassiṃ;

Taṃ ve muniṃ antimadehadhāriṃ, mārañjahaṃ brūmi jarāya pāraguṃ.

『『Tasmā sadā jhānaratā samāhitā, ātāpino jātikhayantadassino;

Māraṃ sasenaṃ abhibhuyya bhikkhavo, bhavatha jātimaraṇassa pāragā』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

  1. Jāgariyasuttaṃ

  2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Jāgaro cassa, bhikkhave, bhikkhu vihareyya sato sampajāno samāhito pamudito vippasanno ca tattha kālavipassī ca kusalesu dhammesu. Jāgarassa, bhikkhave, bhikkhuno viharato satassa sampajānassa samāhitassa pamuditassa vippasannassa tattha kālavipassino kusalesu dhammesu dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Jāgarantā suṇāthetaṃ, ye suttā te pabujjhatha;

Suttā jāgaritaṃ seyyo, natthi jāgarato bhayaṃ.

『『Yo jāgaro ca satimā sampajāno, samāhito mudito vippasanno ca;

Kālena so sammā dhammaṃ parivīmaṃsamāno, ekodibhūto vihane tamaṃ so.

『『Tasmā have jāgariyaṃ bhajetha, ātāpī bhikkhu nipako jhānalābhī;

Saṃyojanaṃ jātijarāya chetvā, idheva sambodhimanuttaraṃ phuse』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

  1. Āpāyikasuttaṃ

  2. 世尊所說,我聞阿羅漢所說 - "諸比丘,你們應樂於獨處,喜于獨處,專注于內心寂止,不捨禪定,具足觀察,增長空閑處。諸比丘,對於樂於獨處,喜于獨處,專注于內心寂止,不捨禪定,具足觀察,增長空閑處的人,當預期二果中的一果:或現法中證得究竟智,或有餘依時得不還果。"世尊說此義。於此,如是說: "心寂具慧者,具念而修禪; 正觀諸法者,不顧著諸欲。 樂於不放逸,見放逸為畏; 不能有退失,近於涅槃者。" 此義為世尊所說,如是我聞。第八;

  3. 學利經 世尊所說,我聞阿羅漢所說 - "諸比丘,你們應以學為利益而住,以慧為上,以解脫為實質,以念為主導。諸比丘,對於以學為利益而住,以慧為上,以解脫為實質,以念為主導的人,當預期二果中的一果:或現法中證得究竟智,或有餘依時得不還果。"世尊說此義。於此,如是說: "圓滿學無失,慧上見生盡; 此牟尼最後,身舍魔越老。 是故常樂禪,專注勤精進; 見生盡比丘,降魔及軍眾,超生死彼岸。" 此義為世尊所說,如是我聞。第九;
  4. 覺寤經 世尊所說,我聞阿羅漢所說 - "諸比丘,比丘應保持覺醒而住,具念,正知,專注,歡喜,清凈,並於適時觀察諸善法。諸比丘,對於保持覺醒而住,具念,正知,專注,歡喜,清凈,並於適時觀察諸善法的比丘,當預期二果中的一果:或現法中證得究竟智,或有餘依時得不還果。"世尊說此義。於此,如是說: "醒者聽此法,睡者應覺醒; 醒勝於睡眠,醒者無怖畏。 誰醒具念知,專注喜清凈; 適時觀正法,一心除闇冥。 是故應親近,覺寤勤智禪; 斷生老繫縛,於此證無上菩提。" 此義為世尊所說,如是我聞。第十;
  5. 墮惡趣經

  6. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dveme, bhikkhave, āpāyikā nerayikā idamappahāya. Katame dve? Yo ca abrahmacārī brahmacāripaṭiñño, yo ca paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ime kho, bhikkhave, dve āpāyikā nerayikā idamappahāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomi cāha;

Ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.

『『Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;

Pāpā pāpehi kammehi, nirayaṃ te upapajjare.

『『Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato』』ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Ekādasamaṃ.

  1. Diṭṭhigatasuttaṃ

  2. 世尊所說,我聞阿羅漢所說 - "諸比丘,若不捨離此二者,必墮惡趣地獄。是哪兩者?一是非梵行者而自稱梵行者,二是以無根據的非梵行誹謗完全清凈修梵行者。諸比丘,若不捨離此二者,必墮惡趣地獄。"世尊說此義。於此,如是說: "妄語者墮地獄,作已說未作者; 彼二死後同等,他世為下劣業。 多披黃衣者,惡法不自制; 以諸惡業故,彼生於地獄。 寧食熱鐵丸,如火焰熾燃; 不應破戒者,受用國施食。" 此義為世尊所說,如是我聞。第十一;

  3. 見經

  4. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

『『Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke; cakkhumanto ca passanti.

『『Kathañca, bhikkhave, olīyanti eke? Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.

『『Kathañca , bhikkhave, atidhāvanti eke? Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti – yato kira, bho, ayaṃ attā [satto (sī. ka.)] kāyassa bhedā paraṃ maraṇā ucchijjati vinassati na hoti paraṃ maraṇā; etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti. Evaṃ kho, bhikkhave, atidhāvanti eke.

『『Kathañca, bhikkhave, cakkhumanto passanti? Idha bhikkhu bhūtaṃ bhūtato passati; bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto passantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

『『Ye [yo (syā. ka.)] bhūtaṃ bhūtato disvā, bhūtassa ca atikkamaṃ;

Yathābhūte vimuccanti, bhavataṇhā parikkhayā.

『『Sa ve [sace (ka. sī. syā. pī.)] bhūtapariñño, so vītataṇho bhavābhave;

Bhūtassa vibhavā bhikkhu, nāgacchati punabbhava』』nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dvādasamaṃ.

Dutiyo vaggo niṭṭhito.

Tassuddānaṃ –

Dve indriyā dve tapanīyā, sīlena apare duve;

Anottāpī kuhanā dve ca, saṃvejanīyena te dasa.

Vitakkā desanā vijjā, paññā dhammena pañcamaṃ;

Ajātaṃ dhātusallānaṃ, sikkhā jāgariyena ca;

Apāyadiṭṭhiyā ceva [yeva (sī. syā.)], bāvīsati pakāsitāti.

Dukanipāto niṭṭhito.

  1. 世尊所說,我聞阿羅漢所說 - "諸比丘,天人為兩種見解所困,有些退縮,有些超越,唯具眼者能見。 諸比丘,如何有些退縮?諸比丘,天人樂於有,喜于有,歡于有,當爲他們說滅有之法時,心不趨入,不凈信,不安住,不確信。諸比丘,如是有些退縮。 諸比丘,如何有些超越?有些人因有而苦惱,慚愧,厭惡,而歡喜無有——'尊者,此我(眾生)身壞命終后斷滅,消失,死後無有,此為寂靜,此為殊勝,此為真實。'諸比丘,如是有些超越。 諸比丘,如何具眼者能見?於此,比丘如實見有為有;如實見有已,趣向厭離有,離貪有,滅有。諸比丘,如是具眼者能見。"世尊說此義。於此,如是說: "如實見有已,及見超越有; 如實得解脫,盡有愛慾者。 遍知有比丘,離諸有愛慾; 由於滅壞有,不再趣後有。" 此義為世尊所說,如是我聞。第十二; 第二品終 其攝頌: 兩根兩熱惱,以戒又兩種; 無愧兩諂誑,警惕為第十。 尋思與說法,明與慧為五; 無生界獨處,學習與覺寤; 惡趣見為終,二十二宣說。 雙品終