B0102010206mahāgovindasuttaṃ (大戈賓達經)c3.5s

  1. Mahāgovindasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca – 『『yaṃ kho me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhagavato』』ti. 『『Ārocehi me tvaṃ, pañcasikhā』』ti bhagavā avoca.

Devasabhā

  1. 『『Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā; mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti; puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā bhante, kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti, idaṃ nesaṃ hoti āsanasmiṃ; atha pacchā amhākaṃ āsanaṃ hoti.

『『Ye te, bhante, devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṃ, bhante, devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā; 『dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā』ti.

  1. 『『Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi –

『Modanti vata bho devā, tāvatiṃsā sahindakā;

Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.

Nave deve ca passantā, vaṇṇavante yasassine;

Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.

Te aññe atirocanti, vaṇṇena yasasāyunā;

Sāvakā bhūripaññassa, visesūpagatā idha.

Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;

Tathāgataṃ namassantā, dhammassa ca sudhammata』nti.

『『Tena sudaṃ , bhante, devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā; 『dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā』』』ti.

Aṭṭha yathābhuccavaṇṇā

這是我聽到的:一時,世尊住在王舍城(現在的拉杰吉爾)耆阇崛山。那時,乾闥婆子五髻在深夜裡,容色殊勝,整個耆阇崛山都被照亮。他來到世尊所在之處,來到後向世尊致敬,然後站在一旁。站在一旁的乾闥婆子五髻對世尊說:"尊者,我親耳聽到、親自領受了三十三天諸天的話,我要告訴世尊。""五髻啊,你告訴我吧。"世尊說。 天眾集會 "尊者,前些日子,在十五日布薩日滿月之夜,三十三天諸天全體在善法堂集會,坐下來。周圍坐著龐大的天眾,四大天王坐在四方:東方持國大天王面向西方坐,諸天在他前面;南方增長大天王面向北方坐,諸天在他前面;西方廣目大天王面向東方坐,諸天在他前面;北方多聞大天王面向南方坐,諸天在他前面。尊者,當三十三天諸天全體在善法堂集會,坐下來,周圍坐著龐大的天眾,四大天王坐在四方時,這是他們的座位;然後我們的座位在後面。 尊者,那些在世尊處修習梵行后新生到三十三天的諸天,他們以容色和名聲勝過其他諸天。因此,尊者,三十三天諸天滿意、歡喜、生起喜悅和快樂:'天眾增加了,阿修羅眾減少了。' 然後,尊者,天帝釋知道三十三天諸天的滿意,就用這些偈頌隨喜: '三十三天和帝釋,確實歡喜; 禮敬如來,以及正法的善美。 看到新來的諸天,容色殊勝有名聲; 他們在善逝處修習梵行後來到這裡。 他們以容色、名聲、壽命勝過其他; 廣慧者的弟子們,來到這裡獲得殊勝。 看到這個三十三天和帝釋歡喜; 禮敬如來,以及正法的善美。' 因此,尊者,三十三天諸天更加滿意、歡喜、生起喜悅和快樂:'天眾增加了,阿修羅眾減少了。'" 八種如實讚歎

  1. 『『Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā deve tāvatiṃse āmantesi – 『iccheyyātha no tumhe, mārisā, tassa bhagavato aṭṭha yathābhucce vaṇṇe sotu』nti? 『Icchāma mayaṃ, mārisa, tassa bhagavato aṭṭha yathābhucce vaṇṇe sotu』nti. Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi – 『taṃ kiṃ maññanti, bhonto devā tāvatiṃsā? Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi. Evaṃ opaneyyikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Idaṃ kusalanti kho pana tena bhagavatā supaññattaṃ, idaṃ akusalanti supaññattaṃ. Idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāganti supaññattaṃ. Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīna-paṇītakaṇhasukkasappaṭibhāgānaṃ dhammānaṃ paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā, saṃsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā, saṃsandati nibbānañca paṭipadā ca. Evaṃ nibbānagāminiyā paṭipadāya paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Abhinipphanno [abhinippanno (pī. ka.)] kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti, vigatamado kho pana so bhagavā āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāraṃ āharayamānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ. Te bhagavā apanujja ekārāmataṃ anuyutto viharati. Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī. Evaṃ dhammānudhammappaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ. Evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā』ti.

"然後,尊者,天帝釋知道三十三天諸天的滿意,就對三十三天諸天說:'諸位,你們想聽那位世尊的八種如實讚歎嗎?''尊者,我們想聽那位世尊的八種如實讚歎。'然後,尊者,天帝釋對三十三天諸天宣說世尊的八種如實讚歎:'三十三天諸位,你們怎麼認為?那位世尊爲了眾生的利益而實踐,爲了眾生的安樂,出於對世間的悲憫,爲了天人的利益、福祉、安樂。如此爲了眾生的利益而實踐,爲了眾生的安樂,出於對世間的悲憫,爲了天人的利益、福祉、安樂,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊善說正法,是現見的、無時的、來見的、導向的、智者自知的。如此宣說導向的法,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊善巧地宣說:這是善,這是不善;這是有罪的,這是無罪的;這是應該實行的,這是不應該實行的;這是低劣的,這是高尚的;這是黑白對應的。如此宣說善不善、有罪無罪、應行不應行、低劣高尚、黑白對應的諸法,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊為弟子們善巧地宣說通往涅槃的道路,涅槃和道路相符合。就像恒河水和耶牟那河水匯合融為一體,同樣地,那位世尊為弟子們善巧地宣說通往涅槃的道路,涅槃和道路相符合。如此宣說通往涅槃的道路,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊已獲得利養,已獲得名聲,以至於我想剎帝利們都親切地生活,但那位世尊無驕慢地進食。如此無驕慢地進食,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊獲得了同伴,既有學習中的,也有已完成學習的漏盡者。那位世尊摒棄他們,專注于獨處。如此專注于獨處,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊如其所說而行,如其所行而說,因此如其所說而行,如其所行而說。如此依法而行,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。 那位世尊已度疑惑,已離猶豫,已完成志向,在最初的梵行中。如此已度疑惑,已離猶豫,已完成志向,在最初的梵行中,具備這種品質的導師,我們在過去沒有見過,現在也沒有,除了那位世尊。'"

  1. 『『Ime kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṃ, bhante, devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Tatra, bhante, ekacce devā evamāhaṃsu – 『aho vata, mārisā, cattāro sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』nti. Ekacce devā evamāhaṃsu – 『tiṭṭhantu, mārisā, cattāro sammāsambuddhā, aho vata, mārisā, tayo sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』nti. Ekacce devā evamāhaṃsu – 『tiṭṭhantu, mārisā, tayo sammāsambuddhā, aho vata, mārisā, dve sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』nti.

  2. 『『Evaṃ vutte , bhante, sakko devānamindo deve tāvatiṃse etadavoca – 『aṭṭhānaṃ kho etaṃ, mārisā, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Aho vata, mārisā, so bhagavā appābādho appātaṅko ciraṃ dīghamaddhānaṃ tiṭṭheyya. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』nti. Atha kho, bhante, yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti. Paccānusiṭṭhavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā.

Te vuttavākyā rājāno, paṭiggayhānusāsaniṃ;

Vippasannamanā santā, aṭṭhaṃsu samhi āsaneti.

  1. 『『Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ. Atha kho, bhante, sakko devānamindo deve tāvatiṃse āmantesi – 『yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati , brahmā pātubhavissati; brahmuno hetaṃ pubbanimittaṃ pātubhāvāya, yadidaṃ āloko sañjāyati obhāso pātubhavatīti.

『Yathā nimittā dissanti, brahmā pātubhavissati;

Brahmuno hetaṃ nimittaṃ, obhāso vipulo mahā』ti.

Sanaṅkumārakathā

"尊者,這就是天帝釋對三十三天諸天宣說的世尊的八種如實讚歎。因此,尊者,三十三天諸天聽到世尊的八種如實讚歎后,更加滿意、歡喜、生起喜悅和快樂。其中,尊者,有些天神這樣說:'啊,諸位,但願四位正等正覺者出現於世間,並像世尊那樣宣說正法。那將是爲了眾生的利益,爲了眾生的安樂,出於對世間的悲憫,爲了天人的利益、福祉、安樂。'有些天神這樣說:'諸位,不要四位正等正覺者,但願三位正等正覺者出現於世間,並像世尊那樣宣說正法。那將是爲了眾生的利益,爲了眾生的安樂,出於對世間的悲憫,爲了天人的利益、福祉、安樂。'有些天神這樣說:'諸位,不要三位正等正覺者,但願兩位正等正覺者出現於世間,並像世尊那樣宣說正法。那將是爲了眾生的利益,爲了眾生的安樂,出於對世間的悲憫,爲了天人的利益、福祉、安樂。' 當這樣說時,尊者,天帝釋對三十三天諸天說:'諸位,這是不可能的,沒有機會在同一世界中同時出現兩位阿羅漢正等正覺者,這種情況是不存在的。啊,諸位,但願那位世尊少病少惱,長久住世。那將是爲了眾生的利益,爲了眾生的安樂,出於對世間的悲憫,爲了天人的利益、福祉、安樂。'然後,尊者,三十三天諸天在善法堂集會、聚集的目的,他們考慮了那個目的,討論了那個目的,四大天王也在那個目的上發表了意見。四大天王也在那個目的上得到了指示,他們站在各自的座位上,沒有離開。 那些國王說完話, 接受了指示; 心情愉悅平靜, 站在自己的座位上。 然後,尊者,在北方出現了強烈的光明,光芒顯現,超越了諸天的天威。然後,尊者,天帝釋對三十三天諸天說:'諸位,根據這些徵兆,強烈的光明出現,光芒顯現,梵天將要出現;這是梵天出現的前兆,即光明出現,光芒顯現。' '根據這些徵兆, 梵天將要出現; 這是梵天的徵兆, 廣大的光明。' 常童形梵天的故事

  1. 『『Atha kho, bhante, devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu – 『obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā』ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṃsu – 『obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā』ti. Idaṃ sutvā devā tāvatiṃsā ekaggā samāpajjiṃsu – 『obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā』ti.

『『Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo, anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati, evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti – 『yassadāni devassa pallaṅkaṃ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī』ti. Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ . Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassapaṭilābhaṃ, evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ. Atha, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā antarahito imāhi gāthāhi anumodi –

『Modanti vata bho devā, tāvatiṃsā sahindakā;

Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.

『Nave deve ca passantā, vaṇṇavante yasassine;

Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.

『Te aññe atirocanti, vaṇṇena yasasāyunā;

Sāvakā bhūripaññassa, visesūpagatā idha.

『Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;

Tathāgataṃ namassantā, dhammassa ca sudhammata』nti.

  1. 『『Imamatthaṃ, bhante, brahmā sanaṅkumāro abhāsittha. Imamatthaṃ, bhante , brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti, na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṃ aṭṭhaṅgasamannāgato saro hoti, so vuccati 『brahmassaro』ti. Atha kho, bhante, devā tāvatiṃsā brahmānaṃ sanaṅkumāraṃ etadavocuṃ – 『sādhu, mahābrahme, etadeva mayaṃ saṅkhāya modāma; atthi ca sakkena devānamindena tassa bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā; te ca mayaṃ saṅkhāya modāmā』ti.

Aṭṭha yathābhuccavaṇṇā

這是對話的直譯: "尊者,然後三十三天諸神各自坐在自己的座位上 - '我們將知道這光明,它將會有什麼果報,我們將親自證實后再離開'。四大天王也各自坐在自己的座位上 - '我們將知道這光明,它將會有什麼果報,我們將親自證實后再離開'。聽到這話后,三十三天諸神專注一心 - '我們將知道這光明,它將會有什麼果報,我們將親自證實后再離開'。 尊者,當青年梵天出現在三十三天諸神面前時,他化現出粗大的身體而出現。尊者,梵天的本來面目,是三十三天諸神的眼睛無法直視的。尊者,當青年梵天出現在三十三天諸神面前時,他在容貌和光輝上都超過其他諸神。尊者,就像金像超過人像一樣,同樣地,尊者,當青年梵天出現在三十三天諸神面前時,他在容貌和光輝上都超過其他諸神。尊者,當青年梵天出現在三十三天諸神面前時,那個集會中沒有任何神向他致敬、起身迎接或邀請就座。所有的神都保持沉默,雙手合十坐在蒲團上 - '現在青年梵天想要哪位神的蒲團,他就會坐在那位神的蒲團上'。尊者,青年梵天坐在哪位神的蒲團上,那位神就獲得殊勝的喜悅,那位神就獲得殊勝的快樂。尊者,就像剛剛登基的剎帝利王獲得殊勝的喜悅,獲得殊勝的快樂一樣,同樣地,尊者,青年梵天坐在哪位神的蒲團上,那位神就獲得殊勝的喜悅,那位神就獲得殊勝的快樂。然後,尊者,青年梵天知道三十三天諸神的歡喜后,消失不見,用這些偈頌表示隨喜: '啊,三十三天諸神和帝釋天確實歡喜, 禮敬如來和正法的善美。 看到新來的諸神,容貌美好有光輝, 他們在善逝處修梵行後來到此處。 他們在容貌、光輝和壽命上超過其他諸神, 他們是廣慧者的弟子,來到這裡獲得殊勝。 看到這個,三十三天諸神和帝釋天歡喜, 禮敬如來和正法的善美。' "尊者,青年梵天說了這番話。尊者,青年梵天說話時,他的聲音具有八種特質:清晰、易懂、悅耳、動聽、圓潤、不散亂、深沉而且響亮。尊者,青年梵天用聲音使集會中的人理解,但聲音不會傳到集會之外。尊者,誰的聲音具有這樣八種特質,就稱為'梵音'。然後,尊者,三十三天諸神對青年梵天說:'善哉,大梵天,我們因為理解了這個而歡喜;帝釋天王也說了那位世尊的八種如實讚頌;我們因為理解了那些而歡喜。' 八種如實讚頌"

  1. 『『Atha , bhante, brahmā sanaṅkumāro sakkaṃ devānamindaṃ etadavoca – 『sādhu, devānaminda, mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmā』ti. 『Evaṃ mahābrahme』ti kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.

『『Taṃ kiṃ maññati, bhavaṃ mahābrahmā? Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi. Evaṃ opaneyyikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Idaṃ kusala』nti kho pana tena bhagavatā supaññattaṃ, 『idaṃ akusala』nti supaññattaṃ, 『idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāga』nti supaññattaṃ. Evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ. Imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. Evaṃ nibbānagāminiyā paṭipadāya paññāpetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana so bhagavā āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāraṃ āharayamānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṃ khīṇāsavānañca vusitavataṃ, te bhagavā apanujja ekārāmataṃ anuyutto viharati. Evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī; iti yathāvādī tathākārī, yathākārī tathāvādī. Evaṃ dhammānudhammappaṭippannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā.

『『Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ . Evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ. Imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma, na panetarahi, aññatra tena bhagavatā』ti.

  1. 『『Ime kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṃ, bhante, brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Atha, bhante, brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi . So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho, bhante, brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi –

Govindabrāhmaṇavatthu

這是對原文的完整直譯: "然後,尊者,梵天常童子對帝釋天王如此說道:'善哉,天帝,我們也想聽聽那位世尊的八種真實讚頌。'尊者,帝釋天王回答梵天常童子說:'如是,大梵天。'然後向梵天常童子複述了世尊的八種真實讚頌。 '大梵天尊者如何看待?那位世尊爲了眾生的利益而修行,爲了眾生的快樂,出於對世間的悲憫,爲了天人的福祉、利益和安樂。如此爲了眾生的利益而修行,爲了眾生的快樂,出於對世間的悲憫,爲了天人的福祉、利益和安樂,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊所善說的法,是現見的、無時的、來見的、導向的、智者內證的。如此宣說導向之法,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊善巧地宣說了"這是善"、"這是不善"、"這是有過"、"這是無過"、"這應當親近"、"這不應當親近"、"這是低劣"、"這是高尚"、"這是黑白對應"。如此宣說善不善、有過無過、應親近不應親近、低劣高尚、黑白對應之法,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊為弟子們善巧地宣說了趣向涅槃的道路,涅槃和道路相符一致。就像恒河(Ganges)之水與耶牟那河(Yamuna)之水匯流融合一樣,那位世尊為弟子們善巧地宣說了趣向涅槃的道路,涅槃和道路相符一致。如此宣說趣向涅槃之道的導師,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊已獲得利養,已獲得名聲,以至於我想剎帝利們都親愛地對待他。然而那位世尊已離慢心地進食。如此離慢心地進食,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊獲得了同伴,既有學習中的,也有已完成修行的漏盡者。那位世尊捨棄他們,獨自安住于獨處。如此安住于獨處,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊如其所說而行,如其所行而說。如此言行一致,如說而行,如行而說。如此依法而行,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。 '那位世尊已度疑惑,已離猶豫,已完成志向,已達梵行之始。如此已度疑惑,已離猶豫,已完成志向,已達梵行之始,具備這種品質的導師,我們在過去沒有見過,現在也沒有見過,除了那位世尊。' "尊者,這就是帝釋天王向梵天常童子複述的世尊的八種真實讚頌。尊者,梵天常童子聽了世尊的八種真實讚頌后,心生歡喜,愉悅,充滿喜悅和快樂。然後,尊者,梵天常童子化現粗大身形,變成童子相,出現在三十三天眾神面前。他升到空中,結跏趺坐于虛空中。尊者,就像強壯的人可以輕易地在鋪好的座位上或平坦的地面上結跏趺坐一樣,梵天常童子也是這樣升到空中,結跏趺坐于虛空中,然後對三十三天眾神說道: 護牧婆羅門事"

  1. 『『Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva dīgharattaṃ mahāpaññova so bhagavā ahosi. Bhūtapubbaṃ, bho, rājā disampati nāma ahosi. Disampatissa rañño govindo nāma brāhmaṇo purohito ahosi. Disampatissa rañño reṇu nāma kumāro putto ahosi. Govindassa brāhmaṇassa jotipālo nāma māṇavo putto ahosi. Iti reṇu ca rājaputto jotipālo ca māṇavo aññe ca cha khattiyā iccete aṭṭha sahāyā ahesuṃ. Atha kho, bho, ahorattānaṃ accayena govindo brāhmaṇo kālamakāsi. Govinde brāhmaṇe kālaṅkate rājā disampati paridevesi – 『『yasmiṃ vata, bho, mayaṃ samaye govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, tasmiṃ no samaye govindo brāhmaṇo kālaṅkato』』ti. Evaṃ vutte bho reṇu rājaputto rājānaṃ disampatiṃ etadavoca – 『『mā kho tvaṃ, deva, govinde brāhmaṇe kālaṅkate atibāḷhaṃ paridevesi. Atthi, deva, govindassa brāhmaṇassa jotipālo nāma māṇavo putto paṇḍitataro ceva pitarā, alamatthadasataro ceva pitarā; yepissa pitā atthe anusāsi, tepi jotipālasseva māṇavassa anusāsaniyā』』ti. 『『Evaṃ kumārā』』ti? 『『Evaṃ devā』』ti.

Mahāgovindavatthu

  1. 『『Atha kho, bho, rājā disampati aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ, ambho purisa, yena jotipālo nāma māṇavo tenupasaṅkama; upasaṅkamitvā jotipālaṃ māṇavaṃ evaṃ vadehi – 『bhavamatthu bhavantaṃ jotipālaṃ, rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo』』』ti. 『『Evaṃ, devā』』ti kho, bho, so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami; upasaṅkamitvā jotipālaṃ māṇavaṃ etadavoca – 『『bhavamatthu bhavantaṃ jotipālaṃ, rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati , rājā disampati bhoto jotipālassa māṇavassa dassanakāmo』』ti. 『『Evaṃ, bho』』ti kho bho jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami; upasaṅkamitvā disampatinā raññā saddhiṃ sammodi; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho, bho, jotipālaṃ māṇavaṃ rājā disampati etadavoca – 『『anusāsatu no bhavaṃ jotipālo, mā no bhavaṃ jotipālo anusāsaniyā paccabyāhāsi. Pettike taṃ ṭhāne ṭhapessāmi, govindiye abhisiñcissāmī』』ti. 『『Evaṃ, bho』』ti kho, bho, so jotipālo māṇavo disampatissa rañño paccassosi. Atha kho, bho, rājā disampati jotipālaṃ māṇavaṃ govindiye abhisiñci, taṃ pettike ṭhāne ṭhapesi. Abhisitto jotipālo māṇavo govindiye pettike ṭhāne ṭhapito yepissa pitā atthe anusāsi tepi atthe anusāsati, yepissa pitā atthe nānusāsi, tepi atthe anusāsati; yepissa pitā kammante abhisambhosi, tepi kammante abhisambhoti, yepissa pitā kammante nābhisambhosi, tepi kammante abhisambhoti. Tamenaṃ manussā evamāhaṃsu – 『『govindo vata, bho, brāhmaṇo, mahāgovindo vata, bho, brāhmaṇo』』ti. Iminā kho evaṃ, bho, pariyāyena jotipālassa māṇavassa govindo mahāgovindotveva samaññā udapādi.

Rajjasaṃvibhajanaṃ

這是對原文的完整直譯: "三十三天的諸位天神,你們怎麼看?那位世尊長久以來就具有大智慧。諸位,從前有一位名叫地主的國王。地主王有一位名叫護牧的婆羅門作為祭司。地主王有一個名叫雷努的王子。護牧婆羅門有一個名叫光護的青年兒子。這樣,雷努王子、光護青年和其他六位剎帝利,這八個人成為朋友。諸位,後來日夜流逝,護牧婆羅門去世了。護牧婆羅門去世后,地主王悲嘆道:'唉,我們在護牧婆羅門在世時,把一切事務都妥善地委託給他,我們沉浸在五欲之樂中享受,而現在護牧婆羅門卻去世了。'諸位,當這樣說時,雷努王子對地主王說道:'陛下,請不要因護牧婆羅門去世而過分悲傷。陛下,護牧婆羅門有一個名叫光護的青年兒子,他比父親更有智慧,比父親更善於處理事務;他父親所指導的事務,現在也都由光護青年來指導。''是這樣嗎,王子?''是的,陛下。' 大護牧事 "然後,諸位,地主王召喚一個人說:'來吧,朋友,你去找光護青年,找到后對光護青年這樣說:"祝福光護尊者,地主王召喚光護青年,地主王想見光護青年。"'那人回答地主王說:'遵命,陛下。'他就去找光護青年,找到后對光護青年說:'祝福光護尊者,地主王召喚光護青年,地主王想見光護青年。'光護青年回答那人說:'好的,朋友。'然後他去見地主王,見到后與地主王互相問候,寒暄了一番愉快而值得記憶的話后,坐在一旁。諸位,地主王對坐在一旁的光護青年說:'愿光護尊者指導我們,請光護尊者不要拒絕指導我們。我將任命你繼承你父親的職位,授予你護牧之職。'光護青年回答地主王說:'好的,陛下。'諸位,於是地主王授予光護青年護牧之職,任命他繼承父親的職位。被授予護牧之職並繼承父親職位的光護青年,不僅指導他父親曾經指導過的事務,還指導他父親沒有指導過的事務;不僅完成他父親曾經完成的工作,還完成他父親沒有完成的工作。人們這樣稱讚他:'護牧婆羅門真是了不起,大護牧婆羅門真是了不起。'諸位,就是這樣,光護青年獲得了護牧、大護牧的稱號。 王國的分配"

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – 『『disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jānāti jīvitaṃ? Ṭhānaṃ kho panetaṃ vijjati, yaṃ disampatimhi raññe kālaṅkate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñceyyuṃ. Āyantu, bhonto, yena reṇu rājaputto tenupasaṅkamatha; upasaṅkamitvā reṇuṃ rājaputtaṃ evaṃ vadetha – 『『mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā, yaṃsukho bhavaṃ taṃsukhā mayaṃ, yaṃdukkho bhavaṃ taṃdukkhā mayaṃ. Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jānāti jīvitaṃ? Ṭhānaṃ kho panetaṃ vijjati, yaṃ disampatimhi raññe kālaṅkate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ. Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā』』ti. 『『Evaṃ bho』』ti kho, bho, te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiṃsu; upasaṅkamitvā reṇuṃ rājaputtaṃ etadavocuṃ – 『『mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā ; yaṃsukho bhavaṃ taṃsukhā mayaṃ, yaṃdukkho bhavaṃ taṃdukkhā mayaṃ. Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana bho jānāti jīvitaṃ? Ṭhānaṃ kho panetaṃ vijjati, yaṃ disampatimhi raññe kālaṅkate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ. Sace bhavaṃ reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenā』』ti. 『『Ko nu kho, bho, añño mama vijite sukho bhavetha [sukhā bhaveyyātha (ka.), sukhaṃ bhaveyyātha, sukhamedheyyātha (sī. pī.),sukha medhetha (?)], aññatra bhavantebhi? Sacāhaṃ, bho, rajjaṃ labhissāmi, saṃvibhajissāmi vo rajjenā』』』ti.

  2. 『『Atha kho, bho, ahorattānaṃ accayena rājā disampati kālamakāsi. Disampatimhi raññe kālaṅkate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñciṃsu. Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – 『『disampati kho, bho, rājā kālaṅkato. Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Ko nu kho pana, bho, jānāti, madanīyā kāmā? Āyantu, bhonto, yena reṇu rājā tenupasaṅkamatha; upasaṅkamitvā reṇuṃ rājānaṃ evaṃ vadetha – disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṃ reṇu rajjena, sarati bhavaṃ taṃ vacana』』』nti?

這是對原文的完整直譯: "然後,諸位,大護牧婆羅門去見那六位剎帝利,見到后對那六位剎帝利說:'諸位,地主王已經衰老,年邁,高齡,已到晚年,誰知道他的壽命還有多長?有可能在地主王去世后,王室顧問們會立雷努王子為王。來吧,諸位,我們去見雷努王子,見到后對雷努王子這樣說:"我們是雷努尊者親愛的、令人喜歡的、不令人反感的朋友,您快樂我們就快樂,您痛苦我們就痛苦。地主王已經衰老,年邁,高齡,已到晚年,誰知道他的壽命還有多長?有可能在地主王去世后,王室顧問們會立雷努尊者為王。如果雷努尊者獲得王位,請與我們分享王權。"'那六位剎帝利回答大護牧婆羅門說:'好的,尊者。'他們就去見雷努王子,見到后對雷努王子說:'我們是雷努尊者親愛的、令人喜歡的、不令人反感的朋友,您快樂我們就快樂,您痛苦我們就痛苦。地主王已經衰老,年邁,高齡,已到晚年,誰知道他的壽命還有多長?有可能在地主王去世后,王室顧問們會立雷努尊者為王。如果雷努尊者獲得王位,請與我們分享王權。''諸位,除了你們,在我的國土裡還有誰能獲得幸福呢?如果我獲得王位,我一定會與你們分享王權。' "然後,諸位,日夜流逝,地主王去世了。地主王去世后,王室顧問們立雷努王子為王。雷努被立為王后,沉浸在五欲之樂中享受。然後,諸位,大護牧婆羅門去見那六位剎帝利,見到后對那六位剎帝利說:'諸位,地主王已經去世了。雷努被立為王后,沉浸在五欲之樂中享受。誰知道慾望會帶來什麼?來吧,諸位,我們去見雷努王,見到后對雷努王這樣說:"地主王已經去世,雷努尊者已被立為王,您還記得您的諾言嗎?"'"

  1. 『『『Evaṃ , bho』』ti kho, bho, te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiṃsu; upasaṅkamitvā reṇuṃ rājānaṃ etadavocuṃ – 『『disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṃ reṇu rajjena, sarati bhavaṃ taṃ vacana』』nti? 『『Sarāmahaṃ, bho, taṃ vacanaṃ [vacananti (syā. ka.)]. Ko nu kho, bho, pahoti imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajitu』』nti? 『『Ko nu kho, bho, añño pahoti, aññatra mahāgovindena brāhmaṇenā』』ti? Atha kho, bho, reṇu rājā aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ, ambho purisa, yena mahāgovindo brāhmaṇo tenupasaṅkama; upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi – 『rājā taṃ, bhante, reṇu āmantetī』』』ti. 『『Evaṃ devā』』ti kho, bho, so puriso reṇussa rañño paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami; upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavoca – 『『rājā taṃ, bhante, reṇu āmantetī』』ti. 『『Evaṃ, bho』』ti kho, bho, mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇunā raññā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho, bho, mahāgovindaṃ brāhmaṇaṃ reṇu rājā etadavoca – 『『etu, bhavaṃ govindo, imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajatū』』ti. 『『Evaṃ, bho』』ti kho mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaṃ mahāpathaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhaji. Sabbāni sakaṭamukhāni paṭṭhapesi [aṭṭhapesi (sī. pī.)]. Tatra sudaṃ majjhe reṇussa rañño janapado hoti.

  2. Dantapuraṃ kaliṅgānaṃ [kāliṅgānaṃ (syā. pī. ka.)], assakānañca potanaṃ.

Mahesayaṃ [māhissati (sī. syā. pī.)] avantīnaṃ, sovīrānañca rorukaṃ.

Mithilā ca videhānaṃ, campā aṅgesu māpitā;

Bārāṇasī ca kāsīnaṃ, ete govindamāpitāti.

  1. 『『Atha kho, bho, te cha khattiyā yathāsakena lābhena attamanā ahesuṃ paripuṇṇasaṅkappā – 『『yaṃ vata no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ adhippetaṃ, yaṃ abhipatthitaṃ, taṃ no laddha』』nti.

『『Sattabhū brahmadatto ca, vessabhū bharato saha;

Reṇu dve dhataraṭṭhā ca, tadāsuṃ satta bhāradhā』ti.

Paṭhamabhāṇavāro niṭṭhito.

Kittisaddaabbhuggamanaṃ

  1. 『『Atha kho, bho, te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavocuṃ – 『『yathā kho bhavaṃ govindo reṇussa rañño sahāyo piyo manāpo appaṭikūlo. Evameva kho bhavaṃ govindo amhākampi sahāyo piyo manāpo appaṭikūlo, anusāsatu no bhavaṃ govindo; mā no bhavaṃ govindo anusāsaniyā paccabyāhāsī』』ti. 『『Evaṃ, bho』』ti kho mahāgovindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi. Atha kho, bho, mahāgovindo brāhmaṇo satta ca rājāno khattiye muddhāvasitte rajje [muddhābhisitte rajjena (syā.)] anusāsi, satta ca brāhmaṇamahāsāle satta ca nhātakasatāni mante vācesi.

  2. 『『Atha kho, bho, mahāgovindassa brāhmaṇassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggacchi [abbhuggañchi (sī. pī.)] – 『『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』』ti. Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi – 『『mayhaṃ kho evaṃ kalyāṇo kittisaddo abbhuggato – 『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』ti. Na kho panāhaṃ brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi , na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 『yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī』ti. Yaṃnūnāhaṃ vassike cattāro māse paṭisallīyeyyaṃ, karuṇaṃ jhānaṃ jhāyeyya』』nti.

這是對原文的完整直譯: "'好的,尊者。'那六位剎帝利回答大護牧婆羅門后,就去見雷努王,見到后對雷努王說:'尊者,地主王已經去世,雷努尊者已被立為王,您還記得您的諾言嗎?''我記得那個諾言。諸位,誰能把這個北長南寬的大地平均分成七份呢?''尊者,除了大護牧婆羅門,還有誰能做到呢?'於是,諸位,雷努王召喚一個人說:'來吧,朋友,你去找大護牧婆羅門,找到后對大護牧婆羅門這樣說:"尊者,雷努王召喚您。"'那人回答雷努王說:'遵命,陛下。'他就去找大護牧婆羅門,找到后對大護牧婆羅門說:'尊者,雷努王召喚您。'大護牧婆羅門回答那人說:'好的,朋友。'然後他去見雷努王,見到后與雷努王互相問候,寒暄了一番愉快而值得記憶的話后,坐在一旁。諸位,雷努王對坐在一旁的大護牧婆羅門說:'請護牧尊者來,把這個北長南寬的大地平均分成七份。''好的,陛下。'大護牧婆羅門回答雷努王后,就把這個北長南寬的大地平均分成七份。所有的份額都呈車形。其中,雷努王的國土在中間。 迦陵伽人的檀多補羅,阿薩迦人的波塔那, 阿凡提人的摩醯沙,索維拉人的羅盧迦, 毗提訶人的彌梯羅,鴦伽人的瞻波, 迦尸人的波羅奈,這些都是護牧所建。 "然後,諸位,那六位剎帝利對各自的所得感到滿意,心願得到滿足:'我們所希望的、所渴望的、所想要的、所追求的,我們都得到了。' '七位統治者是: 薩多布、梵授、毗沙布與婆羅多, 雷努和兩位持國,當時這七位擔負重擔。' 第一誦品完畢。 名聲的傳播 "然後,諸位,那六位剎帝利去見大護牧婆羅門,見到后對大護牧婆羅門說:'正如護牧尊者是雷努王親愛的、令人喜歡的、不令人反感的朋友,護牧尊者也是我們親愛的、令人喜歡的、不令人反感的朋友。請護牧尊者指導我們,請護牧尊者不要拒絕指導我們。''好的,諸位。'大護牧婆羅門回答那六位剎帝利。然後,諸位,大護牧婆羅門指導七位受灌頂的剎帝利王治理國家,教導七位大婆羅門和七百位沐浴者咒語。 "然後,諸位,過了一段時間,大護牧婆羅門獲得了這樣美好的名聲:'大護牧婆羅門親眼見到梵天,大護牧婆羅門與梵天交談、對話、商議。'諸位,大護牧婆羅門心想:'我獲得了這樣美好的名聲:"大護牧婆羅門親眼見到梵天,大護牧婆羅門與梵天交談、對話、商議。"但是我並沒有親眼見到梵天,也沒有與梵天交談、對話、商議。我聽年長的、年邁的婆羅門老師和老師的老師們說過:"在雨季的四個月里獨處修行,修習慈悲禪定的人,能夠見到梵天,與梵天交談、對話、商議。"我是否應該在雨季的四個月里獨處修行,修習慈悲禪定呢?'"

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇuṃ rājānaṃ etadavoca – 『『mayhaṃ kho, bho, evaṃ kalyāṇo kittisaddo abbhuggato – 『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』ti. Na kho panāhaṃ, bho, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 『yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī』ti. Icchāmahaṃ, bho, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā』』ti. 『『Yassadāni bhavaṃ govindo kālaṃ maññatī』』ti.

  2. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – 『『mayhaṃ kho, bho, evaṃ kalyāṇo kittisaddo abbhuggato – 『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』ti. Na kho panāhaṃ, bho, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, 『yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī』ti. Icchāmahaṃ, bho, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā』』ti. 『『Yassadāni bhavaṃ govindo kālaṃ maññatī』』』ti.

  3. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca – 『『mayhaṃ kho, bho, evaṃ kalyāṇo kittisaddo abbhuggato – 『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』ti. Na kho panāhaṃ, bho, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 『yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetī』ti. Tena hi, bho, yathāsute yathāpariyatte mante vitthārena sajjhāyaṃ karotha, aññamaññañca mante vācetha; icchāmahaṃ, bho, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā』』ti. 『『Yassa dāni bhavaṃ govindo kālaṃ maññatī』』ti.

  4. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca – 『『mayhaṃ kho, bhotī, evaṃ kalyāṇo kittisaddo abbhuggato – 『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』ti. Na kho panāhaṃ, bhotī, brahmānaṃ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ 『yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetīti, icchāmahaṃ, bhotī, vassike cattāro māse paṭisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā』』ti. 『『Yassa dāni bhavaṃ govindo kālaṃ maññatī』』』ti.

這是對原文的完整直譯: "然後,諸位,大護牧婆羅門去見雷努王,見到后對雷努王說:'尊者,我獲得了這樣美好的名聲:"大護牧婆羅門親眼見到梵天,大護牧婆羅門與梵天交談、對話、商議。"但是,尊者,我並沒有親眼見到梵天,也沒有與梵天交談、對話、商議。我聽年長的、年邁的婆羅門老師和老師的老師們說過:"在雨季的四個月里獨處修行,修習慈悲禪定的人,能夠見到梵天,與梵天交談、對話、商議。"尊者,我想在雨季的四個月里獨處修行,修習慈悲禪定;除了一個送飯的人外,任何人都不要來見我。''護牧尊者認為現在是時候就去吧。' "然後,諸位,大護牧婆羅門去見那六位剎帝利,見到后對那六位剎帝利說:'諸位,我獲得了這樣美好的名聲:"大護牧婆羅門親眼見到梵天,大護牧婆羅門與梵天交談、對話、商議。"但是,諸位,我並沒有親眼見到梵天,也沒有與梵天交談、對話、商議。我聽年長的、年邁的婆羅門老師和老師的老師們說過:"在雨季的四個月里獨處修行,修習慈悲禪定的人,能夠見到梵天,與梵天交談、對話、商議。"諸位,我想在雨季的四個月里獨處修行,修習慈悲禪定;除了一個送飯的人外,任何人都不要來見我。''護牧尊者認為現在是時候就去吧。' "然後,諸位,大護牧婆羅門去見那七位大婆羅門和七百位沐浴者,見到后對那七位大婆羅門和七百位沐浴者說:'諸位,我獲得了這樣美好的名聲:"大護牧婆羅門親眼見到梵天,大護牧婆羅門與梵天交談、對話、商議。"但是,諸位,我並沒有親眼見到梵天,也沒有與梵天交談、對話、商議。我聽年長的、年邁的婆羅門老師和老師的老師們說過:"在雨季的四個月里獨處修行,修習慈悲禪定的人,能夠見到梵天,與梵天交談、對話、商議。"因此,諸位,請你們按照所聽到的、所學到的詳細地誦讀咒語,並互相教導咒語;我想在雨季的四個月里獨處修行,修習慈悲禪定;除了一個送飯的人外,任何人都不要來見我。''護牧尊者認為現在是時候就去吧。' "然後,諸位,大護牧婆羅門去見他的四十位地位相當的妻子,見到后對四十位地位相當的妻子說:'夫人們,我獲得了這樣美好的名聲:"大護牧婆羅門親眼見到梵天,大護牧婆羅門與梵天交談、對話、商議。"但是,夫人們,我並沒有親眼見到梵天,也沒有與梵天交談、對話、商議。我聽年長的、年邁的婆羅門老師和老師的老師們說過:"在雨季的四個月里獨處修行,修習慈悲禪定的人,能夠見到梵天,與梵天交談、對話、商議。"夫人們,我想在雨季的四個月里獨處修行,修習慈悲禪定;除了一個送飯的人外,任何人都不要來見我。''護牧尊者認為現在是時候就去吧。'"

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo puratthimena nagarassa navaṃ sandhāgāraṃ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaṃ jhānaṃ jhāyi; nāssudha koci upasaṅkamati [upasaṅkami (pī.)] aññatra ekena bhattābhihārena. Atha kho, bho, mahāgovindassa brāhmaṇassa catunnaṃ māsānaṃ accayena ahudeva ukkaṇṭhanā ahu paritassanā – 『『sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 『yo vassike cattāro māse paṭisallīyati, karuṇaṃ jhānaṃ jhāyati, so brahmānaṃ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī』ti. Na kho panāhaṃ brahmānaṃ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemī』』』ti.

Brahmunā sākacchā

  1. 『『Atha kho, bho, brahmā sanaṅkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva, brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi. Atha kho, bho, mahāgovindassa brāhmaṇassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso yathā taṃ adiṭṭhapubbaṃ rūpaṃ disvā. Atha kho, bho, mahāgovindo brāhmaṇo bhīto saṃviggo lomahaṭṭhajāto brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi –

『『『Vaṇṇavā yasavā sirimā, ko nu tvamasi mārisa;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya』』nti.

『『Maṃ ve kumāraṃ jānanti, brahmaloke sanantanaṃ [sanantica (ka.)];

Sabbe jānanti maṃ devā, evaṃ govinda jānahi』』.

『『『Āsanaṃ udakaṃ pajjaṃ, madhusākañca [madhupākañca (sī. syā. pī.)] brahmuno;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ』』.

『『Paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasi;

Diṭṭhadhammahitatthāya, samparāya sukhāya ca;

Katāvakāso pucchassu, yaṃ kiñci abhipatthita』』nti.

  1. 『『Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi – 『『katāvakāso khomhi brahmunā sanaṅkumārena. Kiṃ nu kho ahaṃ brahmānaṃ sanaṅkumāraṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vā』ti? Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi – 『kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti. Yaṃnūnāhaṃ brahmānaṃ sanaṅkumāraṃ samparāyikaññeva atthaṃ puccheyya』nti. Atha kho, bho, mahāgovindo brāhmaṇo brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi –

『『Pucchāmi brahmānaṃ sanaṅkumāraṃ,

Kaṅkhī akaṅkhiṃ paravediyesu;

Katthaṭṭhito kimhi ca sikkhamāno,

Pappoti macco amataṃ brahmaloka』』nti.

『『Hitvā mamattaṃ manujesu brahme,

Ekodibhūto karuṇedhimutto [karuṇādhimutto (sī. syā. pī.)];

Nirāmagandho virato methunasmā,

Etthaṭṭhito ettha ca sikkhamāno;

Pappoti macco amataṃ brahmaloka』』nti.

這是對原文的完整直譯: "然後,諸位,大護牧婆羅門在城東建造了一座新的集會堂,在雨季的四個月里獨處修行,修習慈悲禪定;除了一個送飯的人外,沒有人來見他。諸位,四個月過去後,大護牧婆羅門感到厭倦和不安:'我聽年長的、年邁的婆羅門老師和老師的老師們說過:"在雨季的四個月里獨處修行,修習慈悲禪定的人,能夠見到梵天,與梵天交談、對話、商議。"但是我並沒有見到梵天,也沒有與梵天交談、對話、商議。' 與梵天的對話 "然後,諸位,梵天常童子知道了大護牧婆羅門的心中所想,就像一個強壯的人能夠伸展彎曲的手臂或彎曲伸展的手臂一樣,他從梵天界消失,出現在大護牧婆羅門面前。諸位,大護牧婆羅門看到從未見過的形象,感到恐懼、戰慄、毛骨悚然。然後,諸位,恐懼、驚恐、毛髮豎立的大護牧婆羅門用偈頌對梵天常童子說: '光彩奪目,名聲顯赫,威嚴莊重,尊者您是誰? 我們不認識您,請問我們該如何稱呼您?' '在梵天界,所有的神都知道我是永恒的童子, 護牧啊,你也應該這樣認識我。' '我們向梵天獻上座位、水、洗腳水和蜜糖, 我們詢問尊者是否接受,請尊者接受我們的供養。' '我接受你的供養,護牧啊,你所說的這些, 爲了現世的利益和來世的快樂, 我已經給你機會,你可以問任何你想問的問題。' "然後,諸位,大護牧婆羅門心想:'梵天常童子已經給我機會了。我應該問梵天常童子什麼呢?是關於現世的利益還是來世的利益?'諸位,大護牧婆羅門又想:'我精通現世的利益,其他人也向我詢問現世的利益。不如我問梵天常童子關於來世的利益吧。'於是,諸位,大護牧婆羅門用偈頌對梵天常童子說: '我問梵天常童子, 對他人所知之事心存疑惑的我問無疑惑者, 站在何處,修習什麼, 凡人能夠獲得不死的梵天界?' '婆羅門啊,捨棄對人間事物的執著, 專注一心,致力於慈悲, 無慾無味,遠離淫慾, 站在這裡,修習這些, 凡人能夠獲得不死的梵天界。'"

  1. 『『Hitvā mamatta』nti ahaṃ bhoto ājānāmi. Idhekacco appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati, 『iti hitvā mamatta』nti ahaṃ bhoto ājānāmi. 『Ekodibhūto』ti ahaṃ bhoto ājānāmi. Idhekacco vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ, iti ekodibhūto』ti ahaṃ bhoto ājānāmi. 『Karuṇedhimutto』ti ahaṃ bhoto ājānāmi. Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Iti 『karuṇedhimutto』ti ahaṃ bhoto ājānāmi. Āmagandhe ca kho ahaṃ bhoto bhāsamānassa na ājānāmi.

『『Ke āmagandhā manujesu brahme,

Ete avidvā idha brūhi dhīra;

Kenāvaṭā [kenāvuṭā (syā.)] vāti pajā kurutu [kururū (syā.), kuruṭṭharū (pī.), kurūru (?)],

Āpāyikā nivutabrahmalokā』』ti.

『『Kodho mosavajjaṃ nikati ca dubbho,

Kadariyatā atimāno usūyā;

Icchā vivicchā paraheṭhanā ca,

Lobho ca doso ca mado ca moho;

Etesu yuttā anirāmagandhā,

Āpāyikā nivutabrahmalokā』』ti.

『『Yathā kho ahaṃ bhoto āmagandhe bhāsamānassa ājānāmi. Te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. 『『Yassadāni bhavaṃ govindo kālaṃ maññatī』』ti.

Reṇurājaāmantanā

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇuṃ rājānaṃ etadavoca – 『『aññaṃ dāni bhavaṃ purohitaṃ pariyesatu, yo bhoto rajjaṃ anusāsissati. Icchāmahaṃ, bho , agārasmā anagāriyaṃ pabbajituṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti.

『『Āmantayāmi rājānaṃ, reṇuṃ bhūmipatiṃ ahaṃ;

Tvaṃ pajānassu rajjena, nāhaṃ porohicce rame』』.

『『Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi te;

Yo taṃ hiṃsati vāremi, bhūmisenāpati ahaṃ;

Tuvaṃ pitā ahaṃ putto, mā no govinda pājahi』』 [pājehi (aṭṭhakathāyaṃ saṃvaṇṇitapāṭhantaraṃ)].

『『Namatthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Amanussavaco sutvā, tasmāhaṃ na gahe rame』』.

『『Amanusso kathaṃvaṇṇo, kiṃ te atthaṃ abhāsatha;

Yañca sutvā jahāsi no, gehe amhe ca kevalī』』.

『『Upavutthassa me pubbe, yiṭṭhukāmassa me sato;

Aggi pajjalito āsi, kusapattaparitthato』』.

『『Tato me brahmā pāturahu, brahmalokā sanantano;

So me pañhaṃ viyākāsi, taṃ sutvā na gahe rame』』.

『『Saddahāmi ahaṃ bhoto, yaṃ tvaṃ govinda bhāsasi;

Amanussavaco sutvā, kathaṃ vattetha aññathā.

『『Te taṃ anuvattissāma, satthā govinda no bhavaṃ;

Maṇi yathā veḷuriyo, akāco vimalo subho;

Evaṃ suddhā carissāma, govindassānusāsane』』ti.

『『『Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma. Atha yā te gati, sā no gati bhavissatī』』ti.

Cha khattiyaāmantanā

這是對原文的完整直譯: "'捨棄執著'這一點我理解尊者的意思。在這裡,有人捨棄少量或大量的財富,捨棄小範圍或大範圍的親屬,剃除鬚髮,披上袈裟,從家庭生活出家,成為無家者。我理解尊者所說的'捨棄執著'就是這個意思。'專注一心'這一點我也理解尊者的意思。在這裡,有人喜歡寂靜的住處,如森林、樹下、山巖、山洞、墓地、叢林、露天或稻草堆。我理解尊者所說的'專注一心'就是這個意思。'致力於慈悲'這一點我也理解尊者的意思。在這裡,有人以慈悲心遍滿一方而住,同樣地遍滿第二方、第三方、第四方。如是上下四方、一切處,心與慈悲俱,廣大、無量、無怨、無害,遍滿一切世間而住。我理解尊者所說的'致力於慈悲'就是這個意思。但是,我不理解尊者所說的'無味'是什麼意思。 '婆羅門啊,人間的無味是什麼? 智者啊,請為無知的我們解說, 是什麼阻礙了眾生, 使他們無法到達梵天界?' '憤怒、虛妄、欺騙和背信, 吝嗇、傲慢和嫉妒, 貪慾、惡意和傷害他人, 貪婪、憎恨、驕傲和愚癡, 被這些束縛的人就是無味的, 他們無法到達梵天界。' "正如我理解尊者所說的'無味',這些對於在家生活的人來說是很難完全克服的。尊者,我將從家庭生活出家,成為無家者。""護牧尊者認為現在是時候就去吧。" 告知雷努王 "然後,諸位,大護牧婆羅門去見雷努王,見到后對雷努王說:'尊者現在應該尋找另一位祭司來管理您的王國。我想要從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。尊者,我將從家庭生活出家,成為無家者。' '我告訴您,雷努王,大地之主, 您要自己管理王國,我不再喜歡祭司的職位。' '如果你缺少欲樂,我會為你補足, 如果有人傷害你,我會保護你,我是你的大臣, 你是父親,我是兒子,護牧啊,請不要拋棄我們。' '我不缺少欲樂,也沒有人傷害我, 但我聽到了非人的話語,所以我不再喜歡在家生活。' '非人是什麼樣子,他對你說了什麼? 你聽了之後要拋棄我們,拋棄家庭和一切?' '在此之前,當我想要祭祀時, 我點燃了祭火,鋪上了吉祥草。' '然後梵天從永恒的梵天界向我顯現, 他回答了我的問題,聽了之後我不再喜歡在家生活。' '我相信尊者所說的話,護牧啊, 聽到非人的話語后,怎麼能不改變呢? 我們會跟隨你,護牧尊者是我們的導師, 就像純凈無瑕的琉璃寶石, 我們會在護牧的教導下保持純凈。'' '如果護牧尊者從家庭生活出家,成為無家者,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' 告知六位剎帝利"

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca – 『『aññaṃ dāni bhavanto purohitaṃ pariyesantu, yo bhavantānaṃ rajje anusāsissati. Icchāmahaṃ, bho, agārasmā anagāriyaṃ pabbajituṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. Atha kho, bho, te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ – 『『ime kho brāhmaṇā nāma dhanaluddhā; yaṃnūna mayaṃ mahāgovindaṃ brāhmaṇaṃ dhanena sikkheyyāmā』』ti. Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu – 『『saṃvijjati kho, bho, imesu sattasu rajjesu pahūtaṃ sāpateyyaṃ, tato bhoto yāvatakena attho, tāvatakaṃ āharīyata』』nti. 『『Alaṃ, bho, mamapidaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃyeva vāhasā. Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. Atha kho, bho, te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ – 『『ime kho brāhmaṇā nāma itthiluddhā; yaṃnūna mayaṃ mahāgovindaṃ brāhmaṇaṃ itthīhi sikkheyyāmā』』ti. Te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu – 『『saṃvijjanti kho, bho, imesu sattasu rajjesu pahūtā itthiyo, tato bhoto yāvatikāhi attho, tāvatikā ānīyata』』nti. 『『Alaṃ, bho, mamapimā [mamapitā (ka.), mamapi (sī.)] cattārīsā bhariyā sādisiyo. Tāpāhaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriyanti』』.

這是對原文的完整直譯: "然後,諸位,大護牧婆羅門去見那六位剎帝利,見到后對那六位剎帝利說:'諸位現在應該尋找另一位祭司來管理你們的王國。我想要從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。'然後,諸位,那六位剎帝利退到一旁商議說:'這些婆羅門都是貪財的;我們何不用財富來說服大護牧婆羅門呢?'他們走近大護牧婆羅門說:'尊者,在這七個王國里有大量的財富,您需要多少,我們就給您多少。''夠了,諸位,我也有大量的財富,那都是你們給予的。我將捨棄這一切,從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。'然後,諸位,那六位剎帝利又退到一旁商議說:'這些婆羅門都是貪戀女色的;我們何不用女人來說服大護牧婆羅門呢?'他們走近大護牧婆羅門說:'尊者,在這七個王國里有許多女人,您需要多少,我們就給您帶來多少。''夠了,諸位,我已經有四十位地位相當的妻子。我將捨棄她們所有人,從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。'"

  1. 『『Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatīti.

『『Sace jahatha kāmāni, yattha satto puthujjano;

Ārambhavho daḷhā hotha, khantibalasamāhitā.

『『Esa maggo ujumaggo, esa maggo anuttaro;

Saddhammo sabbhi rakkhito, brahmalokūpapattiyāti.

『『Tena hi bhavaṃ govindo satta vassāni āgametu. Sattannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti.

『『『Aticiraṃ kho, bho, satta vassāni, nāhaṃ sakkomi, bhavante, satta vassāni āgametuṃ. Ko nu kho pana, bho, jānāti jīvitānaṃ! Gamanīyo samparāyo, mantāyaṃ [mantāya (bahūsu)] boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya』』』nti. 『『Tena hi bhavaṃ govindo chabbassāni āgametu…pe… pañca vassāni āgametu… cattāri vassāni āgametu… tīṇi vassāni āgametu… dve vassāni āgametu… ekaṃ vassaṃ āgametu, ekassa vassassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti.

『『『Aticiraṃ kho, bho, ekaṃ vassaṃ, nāhaṃ sakkomi bhavante ekaṃ vassaṃ āgametuṃ. Ko nu kho pana, bho, jānāti jīvitānaṃ! Gamanīyo samparāyo, mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ , caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. 『『Tena hi bhavaṃ govindo satta māsāni āgametu, sattannaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti.

『『『Aticiraṃ kho, bho, satta māsāni, nāhaṃ sakkomi bhavante satta māsāni āgametuṃ. Ko nu kho pana, bho, jānāti jīvitānaṃ. Gamanīyo samparāyo, mantāyaṃ boddhabbaṃ , kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti.

『『『Tena hi bhavaṃ govindo cha māsāni āgametu…pe… pañca māsāni āgametu… cattāri māsāni āgametu… tīṇi māsāni āgametu… dve māsāni āgametu… ekaṃ māsaṃ āgametu… addhamāsaṃ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti.

『『『Aticiraṃ kho, bho, addhamāso, nāhaṃ sakkomi bhavante addhamāsaṃ āgametuṃ. Ko nu kho pana, bho, jānāti jīvitānaṃ! Gamanīyo samparāyo, mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. 『『Tena hi bhavaṃ govindo sattāhaṃ āgametu, yāva mayaṃ sake puttabhātaro rajjena [rajje (syā.)] anusāsissāma, sattāhassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti. 『『Na ciraṃ kho, bho, sattāhaṃ, āgamessāmahaṃ bhavante sattāha』』nti.

Brāhmaṇamahāsālādīnaṃ āmantanā

這是對原文的完整直譯: "'如果護牧尊者從家庭生活出家,成為無家者,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' '如果你們捨棄凡夫執著的慾望, 要堅強,要努力,要具備忍耐力和定力。 這是正直的道路,這是無上的道路, 善人守護的正法,能夠往生梵天界。' '那麼請護牧尊者等待七年。七年過後,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' '諸位,七年太長了,我不能等待七年。誰知道生命還有多長!來世是必然的,應當以智慧覺悟,應當行善,應當修習梵行,生者必有死。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。''那麼請護牧尊者等待六年...五年...四年...三年...兩年...一年,一年過後,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' '諸位,一年太長了,我不能等待一年。誰知道生命還有多長!來世是必然的,應當以智慧覺悟,應當行善,應當修習梵行,生者必有死。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。''那麼請護牧尊者等待七個月,七個月過後,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' '諸位,七個月太長了,我不能等待七個月。誰知道生命還有多長!來世是必然的,應當以智慧覺悟,應當行善,應當修習梵行,生者必有死。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。' '那麼請護牧尊者等待六個月...五個月...四個月...三個月...兩個月...一個月...半個月,半個月過後,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' '諸位,半個月太長了,我不能等待半個月。誰知道生命還有多長!來世是必然的,應當以智慧覺悟,應當行善,應當修習梵行,生者必有死。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。''那麼請護牧尊者等待七天,讓我們有時間指導我們的兒子和兄弟治理王國,七天過後,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。''諸位,七天不長,我可以等待七天。' 告知大婆羅門等"

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca – 『『aññaṃ dāni bhavanto ācariyaṃ pariyesantu, yo bhavantānaṃ mante vācessati. Icchāmahaṃ, bho, agārasmā anagāriyaṃ pabbajituṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa. Te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. 『『Mā bhavaṃ govindo agārasmā anagāriyaṃ pabbaji. Pabbajjā, bho, appesakkhā ca appalābhā ca; brahmaññaṃ mahesakkhañca mahālābhañcā』』ti. 『『Mā bhavanto evaṃ avacuttha – 『『pabbajjā appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañca mahālābhañcā』』ti. Ko nu kho, bho, aññatra mayā mahesakkhataro vā mahālābhataro vā! Ahañhi, bho, etarahi rājāva raññaṃ brahmāva brāhmaṇānaṃ [brahmānaṃ (sī. pī. ka.)] devatāva gahapatikānaṃ. Tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ, bho, agārasmā anagāriya』』nti. 『『Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti.

Bhariyānaṃ āmantanā

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca – 『『yā bhotīnaṃ icchati, sakāni vā ñātikulāni gacchatu aññaṃ vā bhattāraṃ pariyesatu. Icchāmahaṃ, bhotī, agārasmā anagāriyaṃ pabbajituṃ. Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā. Pabbajissāmahaṃ, bhotī, agārasmā anagāriya』』nti. 『『Tvaññeva no ñāti ñātikāmānaṃ, tvaṃ pana bhattā bhattukāmānaṃ. Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati, mayampi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati, sā no gati bhavissatī』』ti.

Mahāgovindapabbajjā

  1. 『『Atha kho, bho, mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Pabbajitaṃ pana mahāgovindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇamahāsālā satta ca nhātakasatāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiyasahassāni anekāni ca brāhmaṇasahassāni anekāni ca gahapatisahassāni anekehi ca itthāgārehi itthiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ, bho, parisāya parivuto mahāgovindo brāhmaṇo gāmanigamarājadhānīsu cārikaṃ carati. Yaṃ kho pana, bho, tena samayena mahāgovindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati, tattha rājāva hoti raññaṃ, brahmāva brāhmaṇānaṃ, devatāva gahapatikānaṃ. Tena kho pana samayena manussā khipanti vā upakkhalanti vā te evamāhaṃsu – 『『namatthu mahāgovindassa brāhmaṇassa, namatthu satta purohitassā』』』ti.

  2. 『『Mahāgovindo, bho, brāhmaṇo mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā…pe… abyāpajjena pharitvā vihāsi sāvakānañca brahmalokasahabyatāya maggaṃ desesi.

這是對原文的完整直譯: "然後,諸位,大護牧婆羅門去見那七位大婆羅門和七百位沐浴者,見到后對那七位大婆羅門和七百位沐浴者說:'諸位現在應該尋找另一位老師來教導你們咒語。我想要從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。''請護牧尊者不要從家庭生活出家。出家生活地位低下,收益也少;婆羅門生活地位崇高,收益也多。''諸位不要這樣說:"出家生活地位低下,收益也少;婆羅門生活地位崇高,收益也多。"除了我,還有誰的地位更高,收益更多呢?諸位,我現在是國王中的國王,婆羅門中的梵天,居士中的神明。我將捨棄這一切,從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。諸位,我將從家庭生活出家,成為無家者。''如果護牧尊者從家庭生活出家,成為無家者,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' 告知妻子們 "然後,諸位,大護牧婆羅門去見他的四十位地位相當的妻子,見到后對四十位地位相當的妻子說:'夫人們,如果你們願意,可以回到自己的親族家中,或者尋找另一個丈夫。我想要從家庭生活出家,成為無家者。正如我聽到梵天所說的'無味',這些對於在家生活的人來說是很難完全克服的。夫人們,我將從家庭生活出家,成為無家者。''對於想要親族的人來說,你就是我們的親族;對於想要丈夫的人來說,你就是我們的丈夫。如果護牧尊者從家庭生活出家,成為無家者,我們也會從家庭生活出家,成為無家者。無論你去哪裡,那就是我們要去的地方。' 大護牧的出家 "然後,諸位,七天過後,大護牧婆羅門剃除鬚髮,披上袈裟,從家庭生活出家,成為無家者。大護牧婆羅門出家后,七位受灌頂的剎帝利王、七位大婆羅門、七百位沐浴者、四十位地位相當的妻子、數千位剎帝利、數千位婆羅門、數千位居士,以及許多後宮的女子們都剃除鬚髮,披上袈裟,跟隨大護牧婆羅門從家庭生活出家,成為無家者。諸位,大護牧婆羅門帶領著這個團體在村莊、城鎮和王城中游行。那時,諸位,無論大護牧婆羅門到哪個村莊或城鎮,他都是國王中的國王,婆羅門中的梵天,居士中的神明。那時,如果有人打噴嚏或絆倒,他們就會說:'禮敬大護牧婆羅門,禮敬七位祭司的老師。' "諸位,大護牧婆羅門以慈心遍滿一方而住,同樣地遍滿第二方、第三方、第四方。如是上下四方、一切處,心與慈俱,廣大、無量、無怨、無害,遍滿一切世間而住。以悲心...以喜心...以舍心...無害,遍滿一切世間而住。他還向弟子們教導通往梵天界的道路。"

  1. 『『Ye kho pana, bho, tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu. Te kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā paraṃ maraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu; appekacce cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu; ye sabbanihīnaṃ kāyaṃ paripūresuṃ te gandhabbakāyaṃ paripūresuṃ. Iti kho, bho [pana (syā. ka.)], sabbesaṃyeva tesaṃ kulaputtānaṃ amoghā pabbajjā ahosi avañjhā saphalā saudrayā』』』ti.

  2. 『『Sarati taṃ bhagavā』』ti? 『『Sarāmahaṃ, pañcasikha. Ahaṃ tena samayena mahāgovindo brāhmaṇo ahosiṃ. Ahaṃ tesaṃ sāvakānaṃ brahmalokasahabyatāya maggaṃ desesiṃ. Taṃ kho pana me, pañcasikha, brahmacariyaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā.

Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamañca taṃ, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ kho taṃ, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

這是對原文的完整直譯: "諸位,那時大護牧婆羅門的弟子中,完全理解教導的人,在身壞命終后往生善趣、梵天界。沒有完全理解教導的人,在身壞命終后,有些往生他化自在天,有些往生化樂天,有些往生兜率天,有些往生夜摩天,有些往生三十三天,有些往生四大王天。那些充滿最低等身體的人,則充滿了乾闥婆的身體。因此,諸位,所有這些善男子的出家都是有意義的,不是徒勞的,是有果報的,是有收穫的。" "世尊記得這件事嗎?""我記得,般阇識迦。那時我就是大護牧婆羅門。我向那些弟子教導通往梵天界的道路。但是,般阇識迦,那時我的梵行並不導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃,只是導向往生梵天界。 但是,般阇識迦,我現在的梵行完全導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃。般阇識迦,什麼是完全導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃的梵行呢?就是這八正道:正見、正思維、正語、正業、正命、正精進、正念、正定。般阇識迦,這就是完全導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃的梵行。"

  1. 『『Ye kho pana me, pañcasikha, sāvakā sabbena sabbaṃ sāsanaṃ ājānanti, te āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti; ye na sabbena sabbaṃ sāsanaṃ ājānanti, te pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā. Ye na sabbena sabbaṃ sāsanaṃ ājānanti, appekacce tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino honti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti [karonti (sī. pī.)]. Ye na sabbena sabbaṃ sāsanaṃ ājānanti, appekacce tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā. Iti kho, pañcasikha, sabbesaṃyeva imesaṃ kulaputtānaṃ amoghā pabbajjā [pabbajā ahosi (ka.)] avañjhā saphalā saudrayā』』ti.

Idamavoca bhagavā. Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Mahāgovindasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

這是對原文的完整直譯: "般阇識迦,那些完全理解我教導的**,他們通過滅盡諸漏,在現法中自己證知、實現、成就並安住于無漏的心解脫、慧解脫。那些沒有完全理解我教導的人,他們通過斷盡五下分結,成為化生者,在那裡般涅槃,不再從那個世界回來。那些沒有完全理解我教導的人,有些通過斷盡三結,以及減輕貪、嗔、癡,成為一來者,還要再來這個世界一次就能終結苦。那些沒有完全理解我教導的人,有些通過斷盡三結,成為預流者,不墮惡道,必定趣向正覺。因此,般阇識迦,所有這些善男子的出家都是有意義的,不是徒勞的,是有果報的,是有收穫的。" 世尊說了這些。心滿意足的乾闥婆子般阇識迦歡喜讚歎世尊所說,向世尊禮拜,右繞后,就在那裡消失了。 大護牧經第六