B0102051303yudhañjayavaggo(勝戰品)

  1. Yudhañjayavaggo

  2. Yudhañjayacariyā

1.

『『Yadāhaṃ amitayaso, rājaputto yudhañjayo;

Ussāvabinduṃ sūriyātape, patitaṃ disvāna saṃvijiṃ.

2.

『『Taññevādhipatiṃ katvā, saṃvegamanubrūhayiṃ;

Mātāpitū ca vanditvā, pabbajjamanuyācahaṃ.

3.

『『Yācanti maṃ pañjalikā, sanegamā saraṭṭhakā;

『Ajjeva putta paṭipajja, iddhaṃ phītaṃ mahāmahiṃ』.

4.

『『Sarājake sahorodhe, sanegame saraṭṭhake;

Karuṇaṃ paridevante, anapekkhova pariccajiṃ.

5.

『『Kevalaṃ pathaviṃ rajjaṃ, ñātiparijanaṃ yasaṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

6.

『『Mātāpitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji』』nti.

Yudhañjayacariyaṃ paṭhamaṃ.

  1. Somanassacariyā

7.

『『Punāparaṃ yadā homi, indapatthe puruttame;

Kāmito dayito putto, somanassoti vissuto.

8.

『『Sīlavā guṇasampanno, kalyāṇapaṭibhānavā;

Vuḍḍhāpacāyī hirīmā, saṅgahesu ca kovido.

9.

『『Tassa rañño patikaro, ahosi kuhakatāpaso;

Ārāmaṃ mālāvacchañca, ropayitvāna jīvati.

10.

『『Tamahaṃ disvāna kuhakaṃ, thusarāsiṃva ataṇḍulaṃ;

Dumaṃva anto susiraṃ, kadaliṃva asārakaṃ.

11.

『『Natthimassa sataṃ dhammo, sāmaññāpagato ayaṃ;

Hirīsukkadhammajahito, jīvitavuttikāraṇā.

12.

『『Kupito ahu [ahosi (sī.), āsi (syā.)] paccanto, aṭavīhi parantihi;

Taṃ nisedhetuṃ gacchanto, anusāsi pitā mamaṃ.

13.

『『『Mā pamajji tuvaṃ tāta, jaṭilaṃ uggatāpanaṃ;

Yadicchakaṃ pavattehi, sabbakāmadado hi so』.

14.

『『Tamahaṃ gantvānupaṭṭhānaṃ, idaṃ vacanamabraviṃ;

『Kacci te gahapati kusalaṃ, kiṃ vā te āharīyatu』.

15.

『『Tena so kupito āsi, kuhako mānanissito;

『Ghātāpemi tuvaṃ ajja, raṭṭhā pabbājayāmi vā』.

16.

『『Nisedhayitvā paccantaṃ, rājā kuhakamabravi;

『Kacci te bhante khamanīyaṃ, sammāno te pavattito』.

17.

『『Tassa ācikkhatī pāpo, kumāro yathā nāsiyo;

Tassa taṃ vacanaṃ sutvā, āṇāpesi mahīpati.

18.

『『『Sīsaṃ tattheva chinditvā, katvāna catukhaṇḍikaṃ;

Rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā』.

19.

『『Tattha kāraṇikā gantvā, caṇḍā luddā akāruṇā;

Mātuaṅke nisinnassa, ākaḍḍhitvā nayanti maṃ.

20.

『『Tesāhaṃ evamavacaṃ, bandhataṃ gāḷhabandhanaṃ;

『Rañño dassetha maṃ khippaṃ, rājakiriyāni atthi me』.

21.

『『Te maṃ rañño dassayiṃsu, pāpassa pāpasevino;

Disvāna taṃ saññāpesiṃ, mamañca vasamānayiṃ.

22.

『『So maṃ tattha khamāpesi, mahārajjamadāsi me;

Sohaṃ tamaṃ dālayitvā, pabbajiṃ anagāriyaṃ.

23.

『『Na me dessaṃ mahārajjaṃ, kāmabhogo na dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji』』nti.

Somanassacariyaṃ dutiyaṃ.

  1. Ayogharacariyā

24.

『『Punāparaṃ yadā homi, kāsirājassa atrajo;

Ayogharamhi saṃvaḍḍho, nāmenāsi ayogharo.

25.

『『Dukkhena jīvito laddho, saṃpīḷe patiposito;

Ajjeva putta paṭipajja, kevalaṃ vasudhaṃ imaṃ.

26.

『『Saraṭṭhakaṃ sanigamaṃ, sajanaṃ vanditva khattiyaṃ;

Añjaliṃ paggahetvāna, idaṃ vacanamabraviṃ.

27.

『『『Ye keci mahiyā sattā, hīnamukkaṭṭhamajjhimā;

Nirārakkhā sake gehe, vaḍḍhanti sakañātibhi.

28.

『『『Idaṃ loke uttariyaṃ, saṃpīḷe mama posanaṃ;

Ayogharamhi saṃvaḍḍho, appabhe candasūriye.

  1. 勇戰品
  2. 勇戰本生 1. "當我是名聲無量的王子勇戰時, 見到陽光下滴下的露珠,我深受震撼。 2. "我以此為契機,增長內心的悚懼, 向父母禮拜后,我祈求出家。 3. "城邑人民和國人,雙手合十向我請求: '王子啊,今日就接管這富庶繁華的大地吧。' 4. "對著國王、後宮、城邑和國人, 雖然他們在悲傷哭泣,我毫不猶豫地捨棄了一切。 5. "整個國土王權、親族眷屬和榮華, 放棄時我全不在意,只爲了菩提。 6. "我並非厭惡父母,也不是厭惡大榮華; 我珍愛一切智,因此捨棄王位。" 第一 勇戰本生竟
  3. 善意本生 7. "再次,當我生在最勝城因陀羅波陀(今德里), 是深受寵愛的王子,名聲遠播,人稱善意。 8. "具足戒行與功德,智慧明達又善辯, 恭敬長者有慚愧,善於和睦眾人心。 9. "那時有位欺詐隱士,是國王的供養者, 種植花園與花圃,藉此謀生。 10. "我見他是欺詐者,如同無米之糠堆, 如內中枯空之樹,如同無實之芭蕉。 11. "他無真實正法,已失沙門本色, 捨棄慚愧正法,只為活命而已。 12. "邊境發生暴亂,來自遠方森林, 父王前去平息時,對我如此教誡。 13. "'孩子啊,你不要怠慢那苦行結髮者, 隨他意願供養他,因他能滿眾人愿。' 14. "我前去拜訪他時,對他說這樣的話: '居士安好否?需要我為你取什麼?' 15. "他因此而發怒,那驕慢的欺詐者: '今日我要你被殺,或是將你逐出國。' 16. "平定邊境后,國王對欺詐者說: '尊者可安好?供養是否周到?' 17. "那惡人便告訴他,說王子應當除掉, 國王聽了他的話,下達了命令。 18. "'就地砍下他的頭,將其分成四塊, 展示在各條街道,這是辱罵苦行者的報應。' 19. "那些殘忍無情的劊子手來到, 把我從母親懷中拖出帶走。 20. "我對他們這樣說:'把我綁緊些, 但請快讓我見國王,我有王事要辦。' 21. "他們把我帶到那行惡的國王面前, 見到他后我使他明白,使他接受我的解釋。 22. "他在那裡向我道歉,把大王位賜給我, 我衝破黑暗,出家成為無家者。 23. "我不厭惡大王位,不厭惡欲樂享受, 我珍愛一切智,因此捨棄王位。" 第二 善意本生竟
  4. 鐵屋本生 24. "再次,當我是迦尸國王之子時, 在鐵屋中長大,因此名為鐵屋。 25. "我是歷經艱難才得以存活,在壓迫中被撫養, '孩子啊,今日就接管這整個大地吧。' 26. "向國人、城邑、臣民和剎帝利行禮后, 我舉起合十的雙手,說出這樣的話: 27. "'世間一切眾生,無論高低貴賤, 在自己家中無憂無慮,與親族一同成長。 28. "'這在世間是最特別的,我在壓迫中被養育, 在鐵屋中長大,不見日月光明。

29.

『『『Pūtikuṇapasampuṇṇā, muccitvā mātu kucchito;

Tato ghoratare dukkhe, puna pakkhittayoghare.

30.

『『『Yadihaṃ tādisaṃ patvā, dukkhaṃ paramadāruṇaṃ;

Rajjesu yadi rajjāmi [rañjāmi (sī.)], pāpānaṃ uttamo siyaṃ.

31.

『『『Ukkaṇṭhitomhi kāyena, rajjenamhi anatthiko;

Nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiye』.

32.

『『Evāhaṃ cintayitvāna, viravante mahājane;

Nāgova bandhanaṃ chetvā, pāvisiṃ kānanaṃ vanaṃ.

33.

『『Mātāpitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji』』nti.

Ayogharacariyaṃ tatiyaṃ.

  1. Bhisacariyā

34.

『『Punāparaṃ yadā homi, kāsīnaṃ puravaruttame;

Bhaginī ca bhātaro satta, nibbattā sotthiye kule.

35.

『『Etesaṃ pubbajo āsiṃ, hirīsukkamupāgato;

Bhavaṃ disvāna bhayato, nekkhammābhirato ahaṃ.

36.

『『Mātāpitūhi pahitā, sahāyā ekamānasā;

Kāmehi maṃ nimantenti, 『kulavaṃsaṃ dharehi』ti.

37.

『『Yaṃ tesaṃ vacanaṃ vuttaṃ, gihīdhamme sukhāvahaṃ;

Taṃ me ahosi kaṭhinaṃ, tatta [santatta (ka.)] phālasamaṃ viya.

38.

『『Te maṃ tadā ukkhipantaṃ, pucchiṃsu patthitaṃ mama;

『Kiṃ tvaṃ patthayase samma, yadi kāme na bhuñjasi』.

39.

『『Tesāhaṃ evamavacaṃ, atthakāmo hitesinaṃ;

『Nāhaṃ patthemi gihībhāvaṃ, nekkhammābhirato ahaṃ』.

40.

『『Te mayhaṃ vacanaṃ sutvā, pitumātu ca sāvayuṃ;

Mātāpitā evamāhu, 『sabbeva pabbajāma bho』.

41.

『『Ubho mātāpitā mayhaṃ, bhaginī ca satta bhātaro;

Amitadhanaṃ chaḍḍayitvā, pāvisimhā mahāvana』』nti.

Bhisacariyaṃ catutthaṃ.

  1. Soṇapaṇḍitacariyā

42.

『『Punāparaṃ yadā homi, nagare brahmavaḍḍhane;

Tattha kulavare seṭṭhe, mahāsāle ajāyahaṃ.

43.

『『Tadāpi lokaṃ disvāna, andhībhūtaṃ tamotthaṭaṃ;

Cittaṃ bhavato patikuṭati, tuttavegahataṃ viya.

44.

『『Disvāna vividhaṃ pāpaṃ, evaṃ cintesahaṃ tadā;

『Kadāhaṃ gehā nikkhamma, pavisissāmi kānanaṃ』.

45.

『『Tadāpi maṃ nimantesuṃ, kāmabhogehi ñātayo;

Tesampi chandamācikkhiṃ, 『mā nimantetha tehi maṃ』.

46.

『『Yo me kaniṭṭhako bhātā, nando nāmāsi paṇḍito;

Sopi maṃ anusikkhanto, pabbajjaṃ samarocayi.

47.

『『Ahaṃ soṇo ca nando ca, ubho mātāpitā mama;

Tadāpi bhoge chaḍḍetvā, pāvisimhā mahāvana』』nti.

Soṇapaṇḍitacariyaṃ pañcamaṃ.

  1. Temiyacariyā

48.

『『Punāparaṃ yadā homi, kāsirājassa atrajo;

Mūgapakkhoti nāmena, temiyoti vadanti maṃ.

49.

『『Soḷasitthisahassānaṃ, na vijjati pumo tadā [sadā (sī.)];

Ahorattānaṃ accayena, nibbatto ahamekako.

50.

『『Kicchā laddhaṃ piyaṃ puttaṃ, abhijātaṃ jutindharaṃ;

Setacchattaṃ dhārayitvāna, sayane poseti maṃ pitā.

51.

『『Niddāyamāno sayanavare, pabujjhitvānahaṃ tadā;

Addasaṃ paṇḍaraṃ chattaṃ, yenāhaṃ nirayaṃ gato.

52.

『『Saha diṭṭhassa me chattaṃ, tāso uppajji bheravo;

Vinicchayaṃ samāpanno, 『kathāhaṃ imaṃ muñcissaṃ』.

53.

『『Pubbasālohitā mayhaṃ, devatā atthakāminī;

Sā maṃ disvāna dukkhitaṃ, tīsu ṭhānesu yojayi.

54.

『『『Mā paṇḍiccayaṃ vibhāvaya, bālamato bhava sabbapāṇinaṃ;

Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissati』.

55.

『『Evaṃ vuttāyahaṃ tassā, idaṃ vacanamabraviṃ;

『Karomi te taṃ vacanaṃ, yaṃ tvaṃ bhaṇasi devate;

Atthakāmāsi me amma, hitakāmāsi devate』.

29. "'從母親腹中,脫離充滿腐臭的胎盤后, 又被投入更加可怕的痛苦,那就是鐵屋。 30. "'如果我經歷這樣極端殘酷的痛苦, 若還貪戀王位,就是罪人中的首惡。 31. "'我已厭倦此身,對王位毫無興趣, 我要尋求寂滅,讓死神無法降伏我。' 32. "我如此思考後,儘管眾人號哭, 如象掙脫繩索,我進入森林。 33. "我並非厭惡父母,也不是厭惡大榮華; 我珍愛一切智,因此捨棄王位。" 第三 鐵屋本生竟 4. 蓮藕本生 34. "再次,當我生在最勝迦尸城時, 我與七個兄弟姐妹出生在婆羅門家。 35. "我是他們中的長子,具足慚愧清凈, 看到生存的危險,我樂於出離。 36. "父母派來志同道合的朋友們, 用欲樂來邀請我:'請繼承家族傳統。' 37. "他們所說的話,關於在家生活的安樂, 對我來說如同燒紅的鐵塊一般難以接受。 38. "那時他們見我推卻,便問我的心願: '朋友啊,如果你不享受欲樂,你究竟追求什麼?' 39. "我對那些為我著想的人這樣說: '我不追求在家生活,我樂於出離。' 40. "他們聽了我的話,告訴了父母, 父母這樣說:'好吧,我們都出家。' 41. "我的父母雙親,和七個兄弟姐妹, 捨棄無量財富,我們一起進入大森林。" 第四 蓮藕本生竟 5. 賢者蘇那本生 42. "再次,當我生在梵增城時, 我出生在那裡最高貴的豪門大族。 43. "那時我看到世間,被黑暗所矇蔽, 我的心厭離生存,如被鐵鉤所鉤。 44. "見到種種罪惡,我那時這樣思考: '我什麼時候才能離家,進入森林?' 45. "那時親族也用欲樂來邀請我, 我向他們表明心意:'不要用這些來邀請我。' 46. "我的小弟,賢者難陀, 他也傚法我,喜歡出家生活。 47. "我和蘇那、難陀,以及我的父母, 那時捨棄享樂,我們一起進入大森林。" 第五 賢者蘇那本生竟 6. 提米亞本生 48. "再次,當我是迦尸國王之子時, 人稱我為啞跛者,也叫我提米亞。 49. "一萬六千後宮中,那時沒有一個男孩, 日夜流轉之後,只有我一個出生。 50. "艱難得到的愛子,高貴出衆有光輝, 父親讓人舉著白傘,在床上撫養我。 51. "那時我在寶床上睡醒, 看到白傘,想起因它我曾墮地獄。 52. "一見到白傘,可怕的恐懼就生起, 我作出決定:'我該如何擺脫它?' 53. "我過去的親族,一位善意的神祇, 看到我痛苦,便在三方面給我建議。 54. "'不要顯露你的智慧,在眾生面前裝作愚人, 讓所有人都輕視你,這樣對你才有利。' 55. "她這樣說后,我對她說這樣的話: '我會遵從你的話,按你所說去做, 神祇啊,你是為我著想,為我謀福利。'

56.

『『Tassāhaṃ vacanaṃ sutvā, sāgareva thalaṃ labhiṃ;

Haṭṭho saṃviggamānaso, tayo aṅge adhiṭṭhahiṃ.

57.

『『Mūgo ahosiṃ badhiro, pakkho gativivajjito;

Ete aṅge adhiṭṭhāya, vassāni soḷasaṃ vasiṃ.

58.

『『Tato me hatthapāde ca, jivhaṃ sotañca maddiya;

Anūnataṃ me passitvā, 『kāḷakaṇṇī』ti nindisuṃ.

59.

『『Tato jānapadā sabbe, senāpatipurohitā;

Sabbe ekamanā hutvā, chaḍḍanaṃ anumodisuṃ.

60.

『『Sohaṃ tesaṃ matiṃ sutvā, haṭṭho saṃviggamānaso;

Yassatthāya tapociṇṇo, so me attho samijjhatha.

61.

『『Nhāpetvā anulimpitvā, veṭhetvā rājaveṭhanaṃ;

Chattena abhisiñcitvā, kāresuṃ puraṃ padakkhiṇaṃ.

62.

『『Sattāhaṃ dhārayitvāna, uggate ravimaṇḍale;

Rathena maṃ nīharitvā, sārathī vanamupāgami.

63.

『『Ekokāse rathaṃ katvā, sajjassaṃ hatthamuccito [hatthamuñcito (sī. syā.)];

Sārathī khaṇatī kāsuṃ, nikhātuṃ pathaviyā mamaṃ.

64.

『『Adhiṭṭhitamadhiṭṭhānaṃ, tajjento vividhakāraṇā;

Na bhindiṃ tamadhiṭṭhānaṃ, bodhiyāyeva kāraṇā.

65.

『『Mātāpitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahiṃ.

66.

『『Ete aṅge adhiṭṭhāya, vassāni soḷasaṃ vasiṃ;

Adhiṭṭhānena me samo natthi, esā me adhiṭṭhānapāramī』』ti.

Temiyacariyaṃ chaṭṭhaṃ.

  1. Kapirājacariyā

67.

『『Yadā ahaṃ kapi āsiṃ, nadīkūle darīsaye;

Pīḷito susumārena, gamanaṃ na labhāmahaṃ.

68.

『『Yamhokāse ahaṃ ṭhatvā, orā pāraṃ patāmahaṃ;

Tatthacchi sattu vadhako, kumbhīlo luddadassano.

69.

『『So maṃ asaṃsi 『ehī』ti, 『ahaṃpemī』ti taṃ vatiṃ;

Tassa matthakamakkamma, parakūle patiṭṭhahiṃ.

70.

『『Na tassa alikaṃ bhaṇitaṃ, yathā vācaṃ akāsahaṃ;

Saccena me samo natthi, esā me saccapāramī』』ti.

Kapirājacariyaṃ sattamaṃ.

  1. Saccatāpasacariyā

71.

『『Punāparaṃ yadā homi, tāpaso saccasavhayo;

Saccena lokaṃ pālesiṃ, samaggaṃ janamakāsaha』』nti.

Saccatāpasacariyaṃ aṭṭhamaṃ.

  1. Vaṭṭapotakacariyā

72.

『『Punāparaṃ yadā homi, magadhe vaṭṭapotako;

Ajātapakkho taruṇo, maṃsapesi kulāvake.

73.

『『Mukhatuṇḍakenāharitvā [mukhatuṇḍenāharitvā (sī.)], mātā posayatī mamaṃ;

Tassā phassena jīvāmi, natthi me kāyikaṃ balaṃ.

74.

『『Saṃvacchare gimhasamaye, davaḍāho [vanadāho (ka.)] padippati;

Upagacchati amhākaṃ, pāvako kaṇhavattanī.

75.

『『Dhamadhamā itievaṃ, saddāyanto mahāsikhī;

Anupubbena jhāpento, aggi mamamupāgami.

76.

『『Aggivegabhayātītā, tasitā mātāpitā mama;

Kulāvake maṃ chaḍḍetvā, attānaṃ parimocayuṃ.

77.

『『Pāde pakkhe pajahāmi, natthi me kāyikaṃ balaṃ;

Sohaṃ agatiko tattha, evaṃ cintesahaṃ tadā.

78.

『『『Yesāhaṃ upadhāveyyaṃ, bhīto tasitavedhito;

Te maṃ ohāya pakkantā, kathaṃ me ajja kātave.

79.

『『『Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamuttamaṃ.

80.

『『『Āvejjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsahaṃ.

81.

『『『Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkama』.

82.

『『Sahasacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasakarīsāni, udakaṃ patvā yathā sikhī;

Saccena me samo natthi, esā me saccapāramī』』ti.

Vaṭṭapotakacariyaṃ navamaṃ.

56. "聽了她的話,我如同在海中找到陸地, 內心歡喜又激動,我堅持三種行為。 57. "我裝作啞巴、聾子、跛子,不能行走, 持守著這些行為,我度過十六年。 58. "他們按壓我的手腳、舌頭和耳朵, 看到我毫無反應,就說'這是個不祥之人'。 59. "於是所有國民,以及將軍和祭司, 都一致同意,應當將我拋棄。 60. "我聽到他們的決定,內心既喜又懼, 我所修行的目的,現在終於要實現。 61. "他們為我沐浴涂香,纏上王冠, 舉著華蓋為我灌頂,讓我繞城而行。 62. "舉行七天儀式后,當太陽升起時, 御者駕車載我,前往森林。 63. "在一處停下車后,放開束縛的手, 御者挖掘深坑,要將我埋入地下。 64. "我堅持誓願,儘管面臨各種折磨, 我沒有違背誓願,只爲了菩提。 65. "我並非厭惡父母,也不是厭惡自己, 我珍愛一切智,因此持守誓願。 66. "我持守這些行為,度過十六年, 在堅持誓願上無人能比我,這就是我的決意波羅蜜。" 第六 提米亞本生竟 7. 猴王本生 67. "當我是一隻猴子,住在河岸洞穴時, 被鱷魚所困擾,無法離開。 68. "我站在一處,想要從此岸跳到彼岸, 那裡有一個想殺我的敵人,一條兇惡的鱷魚。 69. "它對我說'來吧',我說'我來了', 我踩著它的頭,到達了對岸。 70. "我沒有對它說謊,我做到了所說的話, 在誠實上無人能比我,這就是我的誠實波羅蜜。" 第七 猴王本生竟 8. 誠實隱士本生 71. "再次,當我是名叫誠實的隱士時, 我以誠實護持世間,使人民和睦。" 第八 誠實隱士本生竟 9. 鵪鶉雛本生 72. "再次,當我生在摩揭陀國為鵪鶉雛時, 我翅膀未生,年幼如肉塊,住在鳥巢中。 73. "母親用喙銜食,來餵養我, 靠著她的撫觸而活,我沒有體力。 74. "一年中的炎熱季節,森林大火燃起, 黑煙滾滾的火焰,向我們逼近。 75. "熊熊燃燒,發出轟隆隆的聲響, 巨大的火焰,漸漸燒到我身邊。 76. "因火勢兇猛而驚恐,我的父母害怕, 把我丟在鳥巢中,只顧自己逃生。 77. "我的腳和翅膀無力,沒有體力, 那時我孤立無援,這樣思考: 78. "'我恐懼顫抖,本該投奔的人, 都拋棄我離去,今日我該如何? 79. "'世間有戒德,有誠實、清凈與慈悲, 以此誠實,我要作最上的誠實之誓。 80. "'思維法的力量,憶念過去諸佛, 依靠誠實力量,我發起誠實誓言。 81. "'我有翅膀不能飛,有腳不能走, 父母已經離去,火神啊請退去。' 82. "我剛作完誠實誓言,熊熊燃燒的火焰, 退卻十六卡利沙,如火遇水而熄; 在誠實上無人能比我,這就是我的誠實波羅蜜。" 第九 鵪鶉雛本生竟

  1. Maccharājacariyā

83.

『『Punāparaṃ yadā homi, maccharājā mahāsare;

Uṇhe sūriyasantāpe, sare udaka khīyatha.

84.

『『Tato kākā ca gijjhā ca, kaṅkā [bakā (sī.)] kulalasenakā;

Bhakkhayanti divārattiṃ, macche upanisīdiya.

85.

『『Evaṃ cintesahaṃ tattha, saha ñātīhi pīḷito;

『Kena nu kho upāyena, ñātī dukkhā pamocaye』.

86.

『『Vicintayitvā dhammatthaṃ, saccaṃ addasa passayaṃ;

Sacce ṭhatvā pamocesiṃ, ñātīnaṃ taṃ atikkhayaṃ.

87.

『『Anussaritvā sataṃ dhammaṃ, paramatthaṃ vicintayaṃ;

Akāsi saccakiriyaṃ, yaṃ loke dhuvasassataṃ.

88.

『『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ.

89.

『『『Etena saccavajjena, pajjunno abhivassatu;

Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, macche sokā pamocaya』.

90.

『『Sahakate saccavare, pajjunno abhigajjiya;

Thalaṃ ninnañca pūrento, khaṇena abhivassatha.

91.

『『Evarūpaṃ saccavaraṃ, katvā vīriyamuttamaṃ;

Vassāpesiṃ mahāmeghaṃ, saccatejabalassito;

Saccena me samo natthi, esā me saccapāramī』』ti.

Maccharājacariyaṃ dasamaṃ.

  1. Kaṇhadīpāyanacariyā

92.

『『Punāparaṃ yadā homi, kaṇhadīpāyano isi;

Paropaññāsavassāni, anabhiratocariṃ ahaṃ.

93.

『『Na koci etaṃ jānāti, anabhiratimanaṃ mama;

Ahañhi kassaci nācikkhiṃ, arati me carati mānase.

94.

『『Sabrahmacārī maṇḍabyo, sahāyo me mahāisi;

Pubbakammasamāyutto, sūlamāropanaṃ labhi.

95.

『『Tamahaṃ upaṭṭhahitvāna, ārogyamanupāpayiṃ;

Āpucchitvāna āgañchiṃ, yaṃ mayhaṃ sakamassamaṃ.

96.

『『Sahāyo brāhmaṇo mayhaṃ, bhariyaṃ ādāya puttakaṃ;

Tayo janā samāgantvā, āgañchuṃ pāhunāgataṃ.

97.

『『Sammodamāno tehi saha, nisinno sakamassame;

Dārako vaṭṭamanukkhipaṃ, āsīvisamakopayi.

98.

『『Tato so vaṭṭagataṃ maggaṃ, anvesanto kumārako;

Āsīvisassa hatthena, uttamaṅgaṃ parāmasi.

99.

『『Tassa āmasane kuddho, sappo visabalassito;

Kupito paramakopena, aḍaṃsi dārakaṃ khaṇe.

100.

『『Sahadaṭṭho āsīvisena [ativisena (pī. ka.)], dārako papati [patati (ka.)] bhūmiyaṃ;

Tenāhaṃ dukkhito āsiṃ, mama vāhasi taṃ dukkhaṃ.

101.

『『Tyāhaṃ assāsayitvāna, dukkhite sokasallite;

Paṭhamaṃ akāsiṃ kiriyaṃ, aggaṃ saccaṃ varuttamaṃ.

102.

『『『Sattāhamevāhaṃ pasannacitto, puññatthiko acariṃ brahmacariyaṃ;

Athāparaṃ yaṃ caritaṃ mamedaṃ, vassāni paññāsasamādhikāni.

103.

『『『Akāmako vāhi ahaṃ carāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto』.

104.

『『Saha sacce kate mayhaṃ, visavegena vedhito;

Abujjhitvāna vuṭṭhāsi, arogo cāsi māṇavo;

Saccena me samo natthi, esā me saccapāramī』』ti.

Kaṇhadīpāyanacariyaṃ ekādasamaṃ.

  1. Sutasomacariyā

105.

『『Punāparaṃ yadā homi, sutasomo mahīpati;

Gahito porisādena, brāhmaṇe saṅgaraṃ sariṃ.

106.

『『Khattiyānaṃ ekasataṃ, āvuṇitvā karattale;

Etesaṃ pamilāpetvā, yaññatthe upanayī mamaṃ.

107.

『『Apucchi maṃ porisādo, 『kiṃ tvaṃ icchasi nissajaṃ;

Yathāmati te kāhāmi, yadi me tvaṃ punehisi』.

108.

『『Tassa paṭissuṇitvāna, paṇhe āgamanaṃ mama;

Upagantvā puraṃ rammaṃ, rajjaṃ niyyādayiṃ tadā.

  1. 魚王本生 83. "再次,當我是大湖中的魚王時, 烈日炎炎的熱天,湖水日漸乾涸。 84. "於是烏鴉、禿鷲、白鷺和老鷹, 日夜停在那裡,吃著魚。 85. "我與親族受苦時,這樣思考: '用什麼辦法,才能使親族脫離痛苦?' 86. "思考法義后,我看到誠實是依靠, 安住于誠實中,我解救親族免於滅絕。 87. "憶念善法,思維最高真理, 我作誠實誓言,這是世間永恒不變的。 88. "'自從我有記憶,自從我有智慧以來, 我不曾故意傷害任何一個生命。 89. "'以此誠實言語,愿雨神降雨, 雨神啊請轟鳴,摧毀烏鴉的巢穴, 使烏鴉陷入憂愁,解救魚兒的憂愁。' 90. "當我作完最上誠實誓言,雨神轟鳴, 填滿高地低窪,頃刻間傾盆大雨。 91. "作了如此最上誠實誓言,發起最上精進, 依靠誠實威力,使大云降雨; 在誠實上無人能比我,這就是我的誠實波羅蜜。" 第十 魚王本生竟
  2. 黑天仙人本生 92. "再次,當我是黑天仙人時, 五十多年來,我都過著不喜悅的生活。 93. "沒有人知道,我內心的不喜悅, 我沒有告訴任何人,不喜在我心中流轉。 94. "同修梵行的曼達比耶,是我的大仙人友人, 因過去業力所致,遭受剌刑。 95. "我照顧他,使他恢復健康, 告別后我回到自己的菴舍。 96. "我的婆羅門朋友,帶著妻子和兒子, 三人一起來訪,作為客人到來。 97. "我和他們歡喜交談,坐在自己的菴舍里, 孩子玩弄圓球時,驚動了一條毒蛇。 98. "於是那孩子,尋找滾動的球的路徑, 用手摸到了毒蛇的頭部。 99. "因為被觸控而發怒,那蛇仗著毒力, 極度憤怒,立刻咬了那孩子。 100. "一被毒蛇咬到,孩子倒在地上, 我因此痛苦,承受著那份痛苦。 101. "我安慰那些,被痛苦憂愁箭所射中的人, 首先作了最上最勝的誠實行為。 102. "'我只有七天是歡喜心,為求功德修梵行, 此後我所行持的,超過五十年。 103. "'我實在是不情願地修行,以此誠實愿平安, 愿毒消退,愿祭施童子活命。' 104. "我作完誠實誓言,孩子被毒力震動, 醒來站起,男孩完全康復; 在誠實上無人能比我,這就是我的誠實波羅蜜。" 第十一 黑天仙人本生竟
  3. 善法本生 105. "再次,當我是善法王時, 被食人者捉住,我記起對婆羅門的承諾。 106. "他把一百個剎帝利,用手掌串起, 殺死他們后,要把我獻作祭品。 107. "食人者問我:'你想要解脫什麼? 如果你會回來,我就按你的意願去做。' 108. "我答應他,在聽完偈頌後會回來, 回到美麗的城市,那時我交出王位。

109.

『『Anussaritvā sataṃ dhammaṃ, pubbakaṃ jinasevitaṃ;

Brāhmaṇassa dhanaṃ datvā, porisādaṃ upāgamiṃ.

110.

『『Natthi me saṃsayo tattha, ghātayissati vā na vā;

Saccavācānurakkhanto, jīvitaṃ cajitumupāgamiṃ;

Saccena me samo natthi, esā me saccapāramī』』ti.

Sutasomacariyaṃ dvādasamaṃ.

  1. Suvaṇṇasāmacariyā

111.

『『Sāmo yadā vane āsiṃ, sakkena abhinimmito;

Pavane sīhabyagghe ca, mettāyamupanāmayiṃ.

112.

『『Sīhabyagghehi dīpīhi, acchehi mahisehi ca;

Pasadamigavarāhehi, parivāretvā vane vasiṃ.

113.

『『Na maṃ koci uttasati, napi bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā』』ti.

Suvaṇṇasāmacariyaṃ terasamaṃ.

  1. Ekarājacariyā

114.

『『Punāparaṃ yadā homi, ekarājāti vissuto;

Paramaṃ sīlaṃ adhiṭṭhāya, pasāsāmi mahāmahiṃ.

115.

『『Dasa kusalakammapathe, vattāmi anavasesato;

Catūhi saṅgahavatthūhi, saṅgaṇhāmi [saṅgahāmi (ka.)] mahājanaṃ.

116.

『『Evaṃ me appamattassa, idha loke parattha ca;

Dabbaseno upagantvā, acchindanto puraṃ mama.

117.

『『Rājūpajīve nigame, sabalaṭṭhe saraṭṭhake;

Sabbaṃ hatthagataṃ katvā, kāsuyā nikhaṇī mamaṃ.

118.

『『Amaccamaṇḍalaṃ rajjaṃ, phītaṃ antepuraṃ mama;

Acchinditvāna gahitaṃ, piyaṃ puttaṃva passahaṃ;

Mettāya me samo natthi, esā me mettāpāramī』』ti.

Ekarājacariyaṃ cuddasamaṃ.

  1. Mahālomahaṃsacariyā

119.

『『Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā [gomaṇḍalā (sī.), gāmamaṇḍalā (syā.)] upāgantvā, rūpaṃ dassentinappakaṃ.

120.

『『Apare gandhamālañca, bhojanaṃ vividhaṃ bahuṃ;

Upāyanānūpanenti, haṭṭhā saṃviggamānasā.

121.

『『Ye me dukkhaṃ upaharanti, ye ca denti sukhaṃ mama;

Sabbesaṃ samako homi, dayā kopo na vijjati.

109. "憶念諸善法,昔日諸佛所習行, 付給婆羅門財物后,我回到食人者處。 110. "我對此毫無疑慮,他會殺我還是不會, 爲了護持誠實語,我前去捨棄生命; 在誠實上無人能比我,這就是我的誠實波羅蜜。" 第十二 善法本生竟 13. 金色沙摩本生 111. "當我是森林中的沙摩,由帝釋天所化現時, 我以慈心親近,林中的獅子和虎。 112. "與獅子、虎、豹、熊和水牛, 以及羚羊和野豬,我環繞而住在林中。 113. "沒有誰怕我,我也不怕任何人, 以慈心力支援,我那時樂住在林中。" 第十三 金色沙摩本生竟 14. 獨王本生 114. "再次,當我是著名的獨王時, 堅持最高的戒行,統治大地。 115. "十善業道,我無一遺漏地實行, 用四攝事,我攝受眾人。 116. "我如此不放逸,關心今生來世, 達巴謝那來到,奪取我的城市。 117. "依附國王的城邑、軍隊、人民和國土, 他全部佔爲己有,把我埋入坑中。 118. "大臣群、王國、富庶的後宮, 雖被奪取佔有,我視如愛子; 在慈心上無人能比我,這就是我的慈心波羅蜜。" 第十四 獨王本生竟 15. 大令人驚悚本生 119. "我在墓地中安睡,以屍骨為枕, 村人們來到,顯現不少形態。 120. "另有人帶來香與花,各種豐盛的食物, 帶著喜悅和激動的心情,供養給我。 121. "那些給我痛苦的人,和給我快樂的人, 我對所有人都平等,無有慈愛或憤怒。

122.

『『Sukhadukkhe tulābhūto, yasesu ayasesu ca;

Sabbattha samako homi, esā me upekkhāpāramī』』ti.

Mahālomahaṃsacariyaṃ pannarasamaṃ.

Yudhañjayavaggo tatiyo.

Tassuddānaṃ –

Yudhañjayo somanasso, ayogharabhisena ca;

Soṇanando mūgapakkho, kapirājā saccasavhayo.

Vaṭṭako maccharājā ca, kaṇhadīpāyano isi;

Sutasomo puna āsiṃ [āsi (syā.)], sāmo ca ekarājahu;

Upekkhāpāramī āsi, iti vutthaṃ [vuttaṃ (sabbattha) aṭṭhakathā oloketabbā] mahesinā.

Evaṃ bahubbidhaṃ dukkhaṃ, sampattī ca bahubbidhā [sampatti ca bahuvidhā (sī.), sampattiṃ ca bahuvidhaṃ (ka.)];

Bhavābhave anubhavitvā, patto sambodhimuttamaṃ.

Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhamme pāramiṃ gantvā, patto sambodhimuttamaṃ.

Paṇḍite paripucchitvā, vīriyaṃ katvāna muttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

Katvā daḷhamadhiṭṭhānaṃ, saccavācānurakkhiya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

Lābhālābhe yasāyase, sammānanāvamānane;

Sabbattha samako hutvā, patto sambodhimuttamaṃ.

Kosajjaṃ bhayato disvā, vīriyārambhañca khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.

122. "在苦樂之中保持平衡,在得榮與失意時, 處處都保持平等,這就是我的舍波羅蜜。" 第十五 大令人驚悚本生竟 第三 勇戰品竟 其摘要如下: 勇戰與善意,鐵屋與蓮藕, 蘇那難陀啞跛,猴王與誠實名。 鵪鶉與魚王,黑天仙人, 再為善法王,沙摩與獨王, 舍波羅蜜,這是大仙所說。 如此多種痛苦,和多種成就, 經歷種種生存,證得最上菩提。 佈施所應佈施,圓滿一切戒行, 達到出離波羅蜜,證得最上菩提。 詢問諸智者,發起最上精進, 達到忍辱波羅蜜,證得最上菩提。 作堅定決意,護持誠實語, 達到慈心波羅蜜,證得最上菩提。 于得失榮辱,尊敬與輕蔑, 處處保持平等,證得最上菩提。 見懈怠為畏,見精進為安, 應當發起精進,這是佛陀教誨。 見諍論為畏,見無諍為安, 應當和合溫和,這是佛陀教誨。 見放逸為畏,見不放逸為安, 應修八正道,這是佛陀教誨。 世尊如是稱述自己的過去行跡,宣說名為佛陀本行的法門。

Cariyāpiṭakaṃ niṭṭhitaṃ.

《行藏》竟。 *註:這是全部內容的完結語。《行藏》是記載佛陀前世修行故事的經典,屬於小部經的一部分。