B0102051036saddasaññakavaggo(感應品)
-
Saddasaññakavaggo
-
Saddasaññakattheraapadānaṃ
1.
『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;
Tatthaddasāsiṃ sambuddhaṃ, devasaṅghapurakkhataṃ.
2.
『『Catusaccaṃ pakāsentaṃ, uddharantaṃ mahājanaṃ;
Assosiṃ madhuraṃ vācaṃ, karavīkarudopamaṃ [rutopamaṃ (?)].
3.
『『Brahmasarassa munino, sikhino lokabandhuno;
Ghose cittaṃ pasādetvā, pattomhi āsavakkhayaṃ.
4.
『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, pasādassa idaṃ phalaṃ.
5.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.
Saddasaññakattherassāpadānaṃ paṭhamaṃ.
- Yavakalāpiyattheraapadānaṃ
6.
『『Nagare aruṇavatiyā, āsiṃ yavasiko tadā;
Panthe disvāna sambuddhaṃ, yavakalāpaṃ santhariṃ [yavakalāpamavatthariṃ (sī.)].
7.
『『Anukampako kāruṇiko, sikhī lokagganāyako;
Mama saṅkappamaññāya, nisīdi yavasanthare.
8.
『『Disvā nisinnaṃ vimalaṃ, mahājhāyiṃ vināyakaṃ;
Pāmojjaṃ janayitvāna, tattha kālaṅkato ahaṃ.
9.
『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, yavatthare idaṃ phalaṃ.
10.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.
Yavakalāpiyattherassāpadānaṃ dutiyaṃ.
- Kiṃsukapūjakattheraapadānaṃ
11.
『『Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;
Buddhaṃ saritvā siddhatthaṃ, ākāse abhipūjayiṃ.
12.
『『Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
13.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā kiṃsukapūjako thero imā gāthāyo abhāsitthāti.
Kiṃsukapūjakattherassāpadānaṃ tatiyaṃ.
- Sakosakakoraṇḍadāyakattheraapadānaṃ
14.
『『Akkantañca padaṃ disvā, sikhino lokabandhuno;
Ekaṃsaṃ ajinaṃ katvā, padaseṭṭhaṃ avandahaṃ.
15.
『『Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
Sakosakaṃ [sakoṭakaṃ (sī. syā.)] gahetvāna, padacakkaṃ apūjayiṃ.
16.
『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
17.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā sakosaka [sakoṭaka (sī. syā.)] koraṇḍadāyako thero imā gāthāyo abhāsitthāti.
Sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ.
- Daṇḍadāyakattheraapadānaṃ
18.
『『Kānanaṃ vanamogayha, veḷuṃ chetvānahaṃ tadā;
Ālambanaṃ karitvāna, saṅghassa adadaṃ ahaṃ.
19.
『『Tena cittappasādena, subbate abhivādiya;
Ālambanampi datvāna, pakkāmiṃ uttarāmukho.
20.
『『Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;
Duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.
21.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti.
Daṇḍadāyakattherassāpadānaṃ pañcamaṃ.
- Ambayāgudāyakattheraapadānaṃ
22.
『『Sataraṃsī nāma sambuddho, sayambhū aparājito;
Vuṭṭhahitvā samādhimhā, bhikkhāya mamupāgami.
23.
『『Paccekabuddhaṃ disvāna, ambayāguṃ adāsahaṃ;
Vippasannamanaṃ tassa, vippasannena cetasā.
- 聲相品
- 聲相長老的史詩 1. "我從前是個獵人,在叢林曠野中, 那裡我見正覺者,被天眾所環繞。 2. "宣說四諦真理,引導眾生向上, 我聽其甜美聲音,如同好聲天鳥。 3. "聖者有梵天音聲,世間燈火光明, 心中生起凈信后,我證得漏盡果。 4. "從此三十一劫前,我所作的善業, 不再知道惡趣道,此乃凈信果報。 5. "四無礙解、八解脫, 六神通已現證,佛陀教法已完成。" 如是尊者聲相長老宣說了這些偈頌。 聲相長老的史詩第一。
- 麥束長老的史詩 6. "在阿盧那瓦提城,我那時是賣麥人, 路上見到正覺者,我鋪展麥束供養。 7. "世間最高導師錫希,充滿慈悲與憐憫, 知曉我內心所想,坐于麥束之上面。 8. "見他安坐無瑕垢,大禪修者導師尊, 生起無量喜悅心,我即于彼命終去。 9. "從此三十一劫前,我所作的善業, 不再知道惡趣道,此乃麥席果報。 10. "四無礙解......佛陀教法已完成。" 如是尊者麥束長老宣說了這些偈頌。 麥束長老的史詩第二。
- 紅花供養長老的史詩 11. "見到紅花盛開時,雙手合十當胸前, 憶念悉達多佛陀,向空中獻供養。 12. "從今九十四劫前,我供養那鮮花, 不再知道惡趣道,此乃佛供果報。 13. "四無礙解......佛陀教法已完成。" 如是尊者紅花供養長老宣說了這些偈頌。 紅花供養長老的史詩第三。
- 有萼蒼耳花供養長老的史詩 14. "見到世間親友錫希,所留下的足跡印, 我披上鹿皮一肩掛,禮敬最勝之足印。 15. "見到蒼耳花盛開,生長在大地之上, 我摘取帶萼花朵,供養其足輪印。 16. "從此三十一劫前,我所作的善業, 不再知道惡趣道,此乃足供果報。 17. "四無礙解......佛陀教法已完成。" 如是尊者有萼蒼耳花供養長老宣說了這些偈頌。 有萼蒼耳花供養長老的史詩第四。
- 杖施長老的史詩 18. "我那時入深叢林,砍取竹子製作成, 作為扶持拄杖用,我施與僧團供養。 19. "以此清凈心意樂,敬禮具戒德者眾, 施予拄杖供養后,我向北方離開去。 20. "從今九十四劫前,我佈施那拄杖, 不再知道惡趣道,此乃杖施果報。 21. "四無礙解......佛陀教法已完成。" 如是尊者杖施長老宣說了這些偈頌。 杖施長老的史詩第五。
- 芒果粥施長老的史詩 22. "名為百光獨覺佛,自覺者無能勝者, 從禪定中出定后,前來我處乞食食。 23. "我見獨覺佛陀已,獻上芒果稀粥食, 以我清凈之心意,對其生起凈信心。"
24.
『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, ambayāguyidaṃ phalaṃ.
25.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gāthāyo abhāsitthāti.
Ambayāgudāyakattherassāpadānaṃ chaṭṭhaṃ.
- Supuṭakapūjakattheraapadānaṃ
26.
『『Divāvihārā nikkhanto, vipassī lokanāyako;
Bhikkhāya vicaranto so, mama santikupāgami.
27.
『『Tato patīto sumano, buddhaseṭṭhassa tādino;
Loṇasupuṭakaṃ datvā, kappaṃ saggamhi modahaṃ.
28.
『『Ekanavutito kappe, yaṃ puṭakamadāsahaṃ;
Duggatiṃ nābhijānāmi, puṭakassa idaṃ phalaṃ.
29.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā supuṭakapūjako thero imā gāthāyo abhāsitthāti.
Supuṭakapūjakattherassāpadānaṃ sattamaṃ.
- Mañcadāyakattheraapadānaṃ
30.
『『Vipassino bhagavato, lokajeṭṭhassa tādino;
Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
31.
『『Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
Tena mañcakadānena, pattomhi āsavakkhayaṃ.
32.
『『Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
33.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
Mañcadāyakattherassāpadānaṃ aṭṭhamaṃ.
- Saraṇagamaniyattheraapadānaṃ
34.
『『Āruhimha tadā nāvaṃ, bhikkhu cājīvako cahaṃ;
Nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.
35.
『『Ekattiṃse ito kappe, yañca me saraṇaṃ adā;
Duggatiṃ nābhijānāmi, saraṇāgamane phalaṃ.
36.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.
Saraṇagamaniyattherassāpadānaṃ navamaṃ.
- Piṇḍapātikattheraapadānaṃ
37.
『『Tisso nāmāsi sambuddho, vihāsi vipine tadā;
Tusitā hi idhāgantvā, piṇḍapātaṃ adāsahaṃ.
38.
『『Sambuddhamabhivādetvā, tissaṃ nāma mahāyasaṃ;
Sakaṃ cittaṃ pasādetvā, tusitaṃ agamāsahaṃ.
39.
『『Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
24. "從今九十四劫前,我所作的善業, 不再知道惡趣道,此乃芒果粥果報。 25. "四無礙解......佛陀教法已完成。" 如是尊者芒果粥施長老宣說了這些偈頌。 芒果粥施長老的史詩第六。 7. 鹽包供養長老的史詩 26. "世間導師毗婆尸,離開日間休息處, 遊行乞食而行進,來到我的住處前。 27. "於是我心生歡喜,對最勝佛如是者, 施予鹽包作供養,一劫天界歡喜住。 28. "從今九十一劫前,我佈施那鹽包, 不再知道惡趣道,此乃鹽包果報。 29. "四無礙解......佛陀教法已完成。" 如是尊者鹽包供養長老宣說了這些偈頌。 鹽包供養長老的史詩第七。 8. 床施長老的史詩 30. "對世間最尊貴者,如是毗婆尸佛陀, 我以清凈之雙手,佈施一張床鋪座。 31. "得享象乘與馬乘,及獲天界乘具足, 由於佈施床鋪故,我證得漏盡解脫。 32. "從今九十一劫前,我佈施那床鋪, 不再知道惡趣道,此乃床施果報。 33. "四無礙解......佛陀教法已完成。" 如是尊者床施長老宣說了這些偈頌。 床施長老的史詩第八。 9. 皈依長老的史詩 34. "當時我與一比丘,及一外道同乘船, 船隻將要破裂時,比丘授我皈依處。 35. "從此三十一劫前,他授予我皈依, 不再知道惡趣道,此乃皈依果報。 36. "四無礙解......佛陀教法已完成。" 如是尊者皈依長老宣說了這些偈頌。 皈依長老的史詩第九。 10. 乞食長老的史詩 37. "名為底沙正覺者,那時住在森林中, 我從兜率天下來,供養他以乞食食。 38. "禮敬正覺偉大者,名為底沙大名聲, 使自己的心清凈,返回兜率天宮去。 39. "從今九十二劫前,我所作的佈施, 不再知道惡趣道,此乃乞食果報。"
40.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.
Piṇḍapātikattherassāpadānaṃ dasamaṃ.
Saddasaññakavaggo chattiṃsatimo.
Tassuddānaṃ –
Saddasaññī yavasiko, kiṃsukoraṇḍapupphiyo;
Ālambano ambayāgu, supuṭī mañcadāyako;
Saraṇaṃ piṇḍapāto ca, gāthā tālīsameva ca.
40. "四無礙解......佛陀教法已完成。" 如是尊者乞食長老宣說了這些偈頌。 乞食長老的史詩第十。 聲相品第三十六。 其攝頌: 聲相與麥束者,紅花蒼耳供養, 扶杖芒果稀粥,鹽包床榻施者, 皈依乞食供養,共有四十偈頌。