B0102050212attavaggo(自我品)
- Attavaggo
157.
Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ;
Tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito.
158.
Attānameva paṭhamaṃ, patirūpe nivesaye;
Athaññamanusāseyya, na kilisseyya paṇḍito.
159.
Attānaṃ ce tathā kayirā, yathāññamanusāsati;
Sudanto vata dametha, attā hi kira duddamo.
160.
Attā hi attano nātho, ko hi nātho paro siyā;
Attanā hi sudantena, nāthaṃ labhati dullabhaṃ.
161.
Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ;
Abhimatthati [abhimantati (sī. pī.)] dummedhaṃ, vajiraṃ vasmamayaṃ [vajiraṃva』mhamayaṃ (syā. ka.)] maṇiṃ.
162.
Yassa accantadussīlyaṃ, māluvā sālamivotthataṃ;
Karoti so tathattānaṃ, yathā naṃ icchatī diso.
163.
Sukarāni asādhūni, attano ahitāni ca;
Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaraṃ.
164.
Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ;
Paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ;
Phalāni kaṭṭhakasseva, attaghātāya [attaghaññāya (sī. syā. pī.)] phallati.
165.
Attanā hi [attanāva (sī. syā. pī.)] kataṃ pāpaṃ, attanā saṃkilissati;
Attanā akataṃ pāpaṃ, attanāva visujjhati;
Suddhī asuddhi paccattaṃ, nāñño aññaṃ [nāññamañño(sī.)] visodhaye.
我來為您翻譯這段巴利文經文。這是法句經第12章"自己品"的內容: 12. 自己品 157. 若知自己可愛重,應當好好保護它; 智者於三更之中,至少守護其一更。 158. 智者應當首先將,自己安置正當處; 然後再去教導他,如此不會受染污。 159. 若能如教導他人,那樣約束自己者; 善能調伏他人心,因為自己最難調。 160. 自己實是自依怙,他人怎能作依怙; 善於調伏自己者,得到最難得依怙。 161. 由己所造諸惡業,從己生起己所生; 摧毀愚者如金剛,能夠破碎石晶珠。 162. 若人極端不持戒,如蔓覆蓋娑羅樹; 此人正如仇敵愿,自取滅亡如彼望。 163. 作不善事易如反掌,損害自己亦復易; 然而有益又善美,此事最難而能行。 164. 愚人依止惡見解,誹謗應供聖者教, 及依正法而生活,諸聖者之教法時; 如同竹子結果實,適足自取其毀滅。 165. 惡業由己自身作,染污亦由己所生; 不作惡業由己止,清凈也由己所成; 凈與不凈從己出,他人不能凈他人。
166.
Attadatthaṃ paratthena, bahunāpi na hāpaye;
Attadatthamabhiññāya, sadatthapasuto siyā.
Attavaggo dvādasamo niṭṭhito.
我來為您翻譯這部分內容: 166. 莫為他人眾多事,而廢棄自己利益; 明瞭自己真實利,專注自利當精進。 自己品第十二品終。 provided by EasyChat