B0102030301khandhasaṃyuttaṃ(蘊相應經)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāyo

Khandhavaggo

  1. Khandhasaṃyuttaṃ

  2. Nakulapituvaggo

  3. Nakulapitusuttaṃ

以下是您要求的直譯: 南無彼世尊、阿羅漢、正等正覺者 相應部 蘊品 1. 蘊相應 1. 那庫羅父品 1. 那庫羅父經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –

『『Ahamasmi , bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti.

『『Evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ – 『āturakāyassa me sato cittaṃ anāturaṃ bhavissatī』ti. Evañhi te, gahapati, sikkhitabba』』nti.

Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca – 『『vippasannāni kho te, gahapati, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyā』』ti?

『『Kathañhi no siyā, bhante! Idānāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto』』ti. 『『Yathā kathaṃ pana tvaṃ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto』』ti? 『『Idhāhaṃ, bhante, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno khvāhaṃ, bhante, bhagavantaṃ etadavocaṃ – 『ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』』ti.

『『Evaṃ vutte , maṃ, bhante, bhagavā etadavoca – 『evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te gahapati, evaṃ sikkhitabbaṃ – āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evañhi te, gahapati, sikkhitabba』nti. Evaṃ khvāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto』』ti.

『『Na hi pana taṃ, gahapati, paṭibhāsi bhagavantaṃ [taṃ bhagavantaṃ (sī.)] uttariṃ paṭipucchituṃ – 『kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto』』』ti ? 『『Dūratopi kho mayaṃ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho』』ti.

『『Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca –

『『Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca? Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. 『Ahaṃ rūpaṃ, mama rūpa』nti pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ rūpaṃ, mama rūpa』nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

  1. 如是我聞:一時,世尊住在跋祇國(現在的比哈爾邦)須摩羅山(鱷魚山)的貝薩迦羅林鹿野苑中。那時,居士那庫羅之父來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那庫羅之父居士對世尊如是說: "尊者,我已衰老、年邁、高齡、年事已高、壽命已盡,身體多病,經常生病。尊者,我很少得見世尊和值得尊敬的比丘們。請世尊教誡我;請世尊訓誡我;使我長久獲得利益和快樂。" "確實如此,居士,確實如此,居士!這個身體,居士,是病苦的,如同蛋殼,被包裹著。居士,若有人揹負著這個身體,即使片刻聲稱健康,這除了愚癡還能是什麼呢?因此,居士,你應當如此學習:'雖然我的身體有病,但我的心將不生病。'居士,你應當如此學習。" 那時,那庫羅之父居士歡喜讚歎世尊所說,從座位起身,向世尊禮拜,右繞后離去,來到尊者舍利弗所在之處;來到后,向尊者舍利弗禮拜,然後坐在一旁。坐在一旁的那庫羅之父居士,尊者舍利弗如是對他說:"居士,你的諸根明凈,面色清凈光潔。今天你是否從世尊面前聽聞了法義之談?" "尊者,怎麼會不是呢!我剛剛被世尊以法義之談的甘露灌頂。" "居士,世尊是如何以法義之談的甘露灌頂你的呢?" "尊者,我來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的我,尊者,對世尊如是說:'尊者,我已衰老、年邁、高齡、年事已高、壽命已盡,身體多病,經常生病。尊者,我很少得見世尊和值得尊敬的比丘們。請世尊教誡我;請世尊訓誡我;使我長久獲得利益和快樂。'" "尊者,世尊對我如是說:'確實如此,居士,確實如此,居士!這個身體,居士,是病苦的,如同蛋殼,被包裹著。居士,若有人揹負著這個身體,即使片刻聲稱健康,這除了愚癡還能是什麼呢?因此,居士,你應當如此學習:雖然我的身體有病,但我的心將不生病。居士,你應當如此學習。'尊者,我就是這樣被世尊以法義之談的甘露灌頂的。" "居士,你沒有進一步問世尊:'尊者,如何是身體有病且心也有病,又如何是身體有病而心不生病呢?'" "尊者,我們會從遠方來到尊者舍利弗面前,以瞭解這番話的含義。善哉,愿尊者舍利弗解釋這番話的含義。" "那麼,居士,請聽,請善加作意,我將說明。" "是的,尊者。"那庫羅之父居士回答尊者舍利弗。尊者舍利弗如是說: "居士,如何是身體有病且心也有病呢?在此,居士,未受教導的凡夫,不見聖者,不知聖法,不善巧聖法,未在聖法中受訓,不見善人,不知善人法,不善巧善人法,未在善人法中受訓,將色視為我,或視我有色,或視色在我中,或視我在色中。他執著'我是色,色是我的'。當他執著'我是色,色是我的'時,那色變異、改變。由於色的變異和改變,他生起憂、悲、苦、憂惱、絕望。

『『Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. 『Ahaṃ vedanā, mama vedanā』ti pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ vedanā, mama vedanā』ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ; attani vā saññaṃ, saññāya vā attānaṃ. 『Ahaṃ saññā, mama saññā』ti pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ saññā, mama saññā』ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. 『Ahaṃ saṅkhārā, mama saṅkhārā』ti pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ saṅkhārā, mama saṅkhārā』ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 『Ahaṃ viññāṇaṃ, mama viññāṇa』nti pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ viññāṇaṃ, mama viññāṇa』nti pariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo ceva hoti āturacitto ca.

『『Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. 『Ahaṃ rūpaṃ, mama rūpa』nti na pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ rūpaṃ, mama rūpa』nti apariyuṭṭhaṭṭhāyino, taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ . 『Ahaṃ vedanā, mama vedanā』ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ vedanā, mama vedanā』ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ; na attani vā saññaṃ, na saññāya vā attānaṃ. 『Ahaṃ saññā, mama saññā』ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ saññā, mama saññā』ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

``Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. 『Ahaṃ saṅkhārā, mama saṅkhārā』ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ saṅkhārā, mama saṅkhārā』ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 『Ahaṃ viññāṇaṃ, mama viññāṇa』nti na pariyuṭṭhaṭṭhāyī hoti. Tassa 『ahaṃ viññāṇaṃ, mama viññāṇa』nti apariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti . Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo hoti no ca āturacitto』』ti.

Idamavoca āyasmā sāriputto. Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandīti. Paṭhamaṃ.

  1. Devadahasuttaṃ

"他將受視為我,或視我有受,或視受在我中,或視我在受中。他執著'我是受,受是我的'。當他執著'我是受,受是我的'時,那受變異、改變。由於受的變異和改變,他生起憂、悲、苦、憂惱、絕望。 "他將想視為我,或視我有想,或視想在我中,或視我在想中。他執著'我是想,想是我的'。當他執著'我是想,想是我的'時,那想變異、改變。由於想的變異和改變,他生起憂、悲、苦、憂惱、絕望。 "他將行視為我,或視我有行,或視行在我中,或視我在行中。他執著'我是行,行是我的'。當他執著'我是行,行是我的'時,那些行變異、改變。由於行的變異和改變,他生起憂、悲、苦、憂惱、絕望。 "他將識視為我,或視我有識,或視識在我中,或視我在識中。他執著'我是識,識是我的'。當他執著'我是識,識是我的'時,那識變異、改變。由於識的變異和改變,他生起憂、悲、苦、憂惱、絕望。居士,這就是身體有病且心也有病。 "居士,如何是身體有病而心不生病呢?在此,居士,多聞聖弟子,見聖者,知聖法,善巧聖法,善受訓于聖法,見善人,知善人法,善巧善人法,善受訓于善人法,不將色視為我,不視我有色,不視色在我中,不視我在色中。他不執著'我是色,色是我的'。當他不執著'我是色,色是我的'時,那色變異、改變。由於色的變異和改變,他不生起憂、悲、苦、憂惱、絕望。 "他不將受視為我,不視我有受,不視受在我中,不視我在受中。他不執著'我是受,受是我的'。當他不執著'我是受,受是我的'時,那受變異、改變。由於受的變異和改變,他不生起憂、悲、苦、憂惱、絕望。 "他不將想視為我,不視我有想,不視想在我中,不視我在想中。他不執著'我是想,想是我的'。當他不執著'我是想,想是我的'時,那想變異、改變。由於想的變異和改變,他不生起憂、悲、苦、憂惱、絕望。 "他不將行視為我,不視我有行,不視行在我中,不視我在行中。他不執著'我是行,行是我的'。當他不執著'我是行,行是我的'時,那些行變異、改變。由於行的變異和改變,他不生起憂、悲、苦、憂惱、絕望。 "他不將識視為我,不視我有識,不視識在我中,不視我在識中。他不執著'我是識,識是我的'。當他不執著'我是識,識是我的'時,那識變異、改變。由於識的變異和改變,他不生起憂、悲、苦、憂惱、絕望。居士,這就是身體有病而心不生病。" 這就是尊者舍利弗所說。那庫羅之父居士歡喜讚歎尊者舍利弗所說。 第一經完。 2. 提婆達訶經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu [sakyesu (ka.)] viharati devadahaṃ nāma sakyānaṃ nigamo. Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『icchāma mayaṃ, bhante, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetu』』nti.

『『Apalokito pana vo, bhikkhave, sāriputto』』ti? 『『Na kho no, bhante, apalokito āyasmā sāriputto』』ti. 『『Apaloketha, bhikkhave, sāriputtaṃ. Sāriputto, bhikkhave, paṇḍito, bhikkhūnaṃ anuggāhako sabrahmacārīna』』nti. 『『Evaṃ bhante』』ti kho te bhikkhū bhagavato paccassosuṃ.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalāgumbe nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ – 『『icchāma mayaṃ, āvuso sāriputta, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetuṃ. Apalokito no satthā』』ti.

『『Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 『kiṃvādī panāyasmantānaṃ [kiṃvādāyasmantānaṃ (pī. ka.)] satthā kimakkhāyīti, kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṃ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṃ byākareyyātha, na ca koci sahadhammiko vādānuvādo [vādānupāto (aṭṭhakathāyaṃ pāṭhantaraṃ)] gārayhaṃ ṭhānaṃ āgaccheyyā』』』ti?

『『Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho』』ti. 『『Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

『『Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi …pe… samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 『kiṃvādī panāyasmantānaṃ satthā kimakkhāyī』ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 『chandarāgavinayakkhāyī kho no, āvuso, satthā』』』ti.

『『Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi…pe… samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 『kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā』ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 『rūpe kho, āvuso, chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā』』』ti.

  1. 如是我聞:一時,世尊住在釋迦族的提婆達訶村。那時,許多準備前往西方地區的比丘來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那些比丘對世尊如是說:"尊者,我們想要前往西方地區,在西方地區安住。" "比丘們,你們告知舍利弗了嗎?" "尊者,我們還沒有告知尊者舍利弗。" "比丘們,你們應當告知舍利弗。比丘們,舍利弗是智者,是比丘們的幫助者,是同梵行者。" "是的,尊者。"那些比丘回答世尊。 那時,尊者舍利弗正坐在世尊不遠處的一叢羊毛草中。然後,那些比丘歡喜讚歎世尊所說,從座位起身,向世尊禮拜,右繞后離去,來到尊者舍利弗所在之處;來到后,與尊者舍利弗互相問候。寒暄禮節后,坐在一旁。坐在一旁的那些比丘對尊者舍利弗如是說:"朋友舍利弗,我們想要前往西方地區,在西方地區安住。我們已經告知了導師。" "朋友們,有許多人會詢問到不同地區去的比丘 - 有智慧的剎帝利、有智慧的婆羅門、有智慧的居士、有智慧的沙門。朋友們,智者是善於探究的:'諸位尊者的導師是什麼教說,宣說什麼?諸位尊者是否已經善聽、善把握、善作意、善憶持、以智慧善通達諸法,以至於在回答時,諸位尊者能如實說出世尊的教說,不會以虛妄誹謗世尊,能如法解釋,不會因任何如法的論點而招致批評?'" "朋友,我們會從遠方來到尊者舍利弗面前,以瞭解這番話的含義。善哉,愿尊者舍利弗解釋這番話的含義。" "那麼,朋友們,請聽,請善加作意,我將說明。" "是的,朋友。"那些比丘回答尊者舍利弗。尊者舍利弗如是說: "朋友們,有許多人會詢問到不同地區去的比丘 - 有智慧的剎帝利……乃至……有智慧的沙門。朋友們,智者是善於探究的:'諸位尊者的導師是什麼教說,宣說什麼?'朋友們,當被如此問及時,你們應當這樣回答:'朋友,我們的導師是教導斷除欲貪的。'" "朋友們,即使這樣回答,可能還會有進一步的問題 - 有智慧的剎帝利……乃至……有智慧的沙門。朋友們,智者是善於探究的:'諸位尊者的導師教導斷除什麼的欲貪?'朋友們,當被如此問及時,你們應當這樣回答:'朋友,我們的導師教導斷除對色的欲貪,對受的……對想的……對行的……對識的欲貪。'"

『『Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi…pe… samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 『kiṃ panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā』ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 『rūpe kho, āvuso , avigatarāgassa [avītarāgassa (syā. kaṃ.)] avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya… saññāya… saṅkhāresu avigatarāgassa…pe… avigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no, āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā』』』ti.

『『Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 『kiṃ panāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā』ti? Evaṃ puṭṭhā tumhe , āvuso, evaṃ byākareyyātha – 『rūpe kho, āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya… saññāya… saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no, āvuso, ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā』』』ti.

『『Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho, āvuso, akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.

『『Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, nayidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya. Yasmā ca kho, āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī』』ti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti. Dutiyaṃ.

  1. Hāliddikānisuttaṃ

"朋友們,即使這樣回答,可能還會有進一步的問題 - 有智慧的剎帝利……乃至……有智慧的沙門。朋友們,智者是善於探究的:'諸位尊者的導師看到色有什麼過患而教導斷除對色的欲貪,看到受……想……行……識有什麼過患而教導斷除對識的欲貪?'朋友們,當被如此問及時,你們應當這樣回答:'朋友,對於色,如果貪未離、欲未離、愛未離、渴未離、熱惱未離、渴愛未離,那麼當那色變異、改變時,就會生起憂、悲、苦、憂惱、絕望。對於受……想……行,如果貪未離……乃至……渴愛未離,那麼當那些行變異、改變時,就會生起憂、悲、苦、憂惱、絕望。對於識,如果貪未離、欲未離、愛未離、渴未離、熱惱未離、渴愛未離,那麼當那識變異、改變時,就會生起憂、悲、苦、憂惱、絕望。朋友,我們的導師看到色有這樣的過患而教導斷除對色的欲貪,看到受……想……行……識有這樣的過患而教導斷除對識的欲貪。'" "朋友們,即使這樣回答,可能還會有進一步的問題 - 有智慧的剎帝利、有智慧的婆羅門、有智慧的居士、有智慧的沙門。朋友們,智者是善於探究的:'諸位尊者的導師看到色有什麼功德而教導斷除對色的欲貪,看到受……想……行……識有什麼功德而教導斷除對識的欲貪?'朋友們,當被如此問及時,你們應當這樣回答:'朋友,對於色,如果貪已離、欲已離、愛已離、渴已離、熱惱已離、渴愛已離,那麼當那色變異、改變時,就不會生起憂、悲、苦、憂惱、絕望。對於受……想……行,如果貪已離、欲已離、愛已離、渴已離、熱惱已離、渴愛已離,那麼當那些行變異、改變時,就不會生起憂、悲、苦、憂惱、絕望。對於識,如果貪已離、欲已離、愛已離、渴已離、熱惱已離、渴愛已離,那麼當那識變異、改變時,就不會生起憂、悲、苦、憂惱、絕望。朋友,我們的導師看到色有這樣的功德而教導斷除對色的欲貪,看到受……想……行……識有這樣的功德而教導斷除對識的欲貪。'" "朋友們,如果成就不善法而住,在現法中會有樂住、無惱害、無憂惱、無熱惱,身壞命終后可期待善趣,那麼世尊就不會讚歎斷除不善法。朋友們,正因為成就不善法而住,在現法中有苦住、有惱害、有憂惱、有熱惱,身壞命終后可期待惡趣,所以世尊讚歎斷除不善法。 "朋友們,如果成就善法而住,在現法中會有苦住、有惱害、有憂惱、有熱惱,身壞命終后可期待惡趣,那麼世尊就不會讚歎成就善法。朋友們,正因為成就善法而住,在現法中有樂住、無惱害、無憂惱、無熱惱,身壞命終后可期待善趣,所以世尊讚歎成就善法。" 這就是尊者舍利弗所說。那些比丘滿意歡喜尊者舍利弗所說。 第二經完。 3. 哈利迪卡尼經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare [kulaghare (ka.)] papāte pabbate. Atha kho hāliddikāni [hāliddakāni (sī.), haliddikāni (syā.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – 『『vuttamidaṃ, bhante, bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe –

『『Okaṃ pahāya aniketasārī,

Gāme akubbaṃ [akrubbaṃ (ka.)] muni santhavāni [sandhavāni (ka.)];

Kāmehi ritto apurakkharāno [apurekkharāno (sī. suttanipātepi) moggallāne 5-135 suttampi oloketabbaṃ],

Kathaṃ na viggayha janena kayirā』』ti.

『『Imassa nu kho, bhante, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti?

『『Rūpadhātu kho, gahapati, viññāṇassa oko. Rūpadhāturāgavinibandhañca [… vinibaddhañja (pī. sī. aṭṭha.)] pana viññāṇaṃ 『okasārī』ti vuccati. Vedanādhātu kho, gahapati, viññāṇassa oko. Vedanādhāturāgavinibandhañca pana viññāṇaṃ 『okasārī』ti vuccati. Saññādhātu kho, gahapati, viññāṇassa oko. Saññādhāturāgavinibandhañca pana viññāṇaṃ 『okasārī』ti vuccati. Saṅkhāradhātu kho, gahapati, viññāṇassa oko. Saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ 『okasārī』ti vuccati. Evaṃ kho, gahapati, okasārī hoti.

『『Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī [nandi (sī. syā. kaṃ. pī.)] yā taṇhā ye upayupādānā [upāyupādānā (sī. syā. kaṃ. pī.)] cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī. pī.), anabhāvaṃgatā (syā. kaṃ.)] āyatiṃ anuppādadhammā. Tasmā tathāgato 『anokasārī』ti vuccati. Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato 『anokasārī』ti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

『『Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, 『niketasārī』ti vuccati. Saddanimitta…pe… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, 『niketasārī』ti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

『『Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato 『aniketasārī』ti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato 『aniketasārī』ti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

『『Kathañca, gahapati, gāme santhavajāto [sandhavajāto (ka.)] hoti? Idha, gahapati, ekacco gihīhi [gihi (ka.)] saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

『『Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, bhikkhu gihīhi [gihi (ka.)] asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

『『Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

『『Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho . Evaṃ kho, gahapati, kāmehi ritto hoti.

  1. 如是我聞:一時,尊者大迦旃延住在阿槃提國(現在的中印度)俱盧羅伽羅山的懸崖上。那時,哈利迪卡尼居士來到尊者大迦旃延所在之處;來到后,向尊者大迦旃延禮拜,然後坐在一旁。坐在一旁的哈利迪卡尼居士對尊者大迦旃延如是說:"尊者,世尊在八頌經的摩犍提問中說過這樣的話: '捨棄住處,無所住著, 牟尼不在村中結交; 遠離諸欲,無所期待, 不與人爭論。' 尊者,世尊簡略所說的這段話,應如何詳細理解其意義呢?" "居士,色界是識的住處。被色界的貪慾束縛的識被稱為'住著者'。居士,受界是識的住處。被受界的貪慾束縛的識被稱為'住著者'。居士,想界是識的住處。被想界的貪慾束縛的識被稱為'住著者'。居士,行界是識的住處。被行界的貪慾束縛的識被稱為'住著者'。居士,這就是所謂的住著者。 "居士,如何是無住著者呢?居士,對於色界的欲、貪、喜、愛、取著、心的執取、執著、隨眠,如來已斷除,已根除,如同截斷多羅樹根,使之不復存在,未來不再生起。因此,如來被稱為'無住著者'。居士,對於受界……想界……行界……識界的欲、貪、喜、愛、取著、心的執取、執著、隨眠,如來已斷除,已根除,如同截斷多羅樹根,使之不復存在,未來不再生起。因此,如來被稱為'無住著者'。居士,這就是所謂的無住著者。 "居士,如何是有所住著者呢?居士,被色相、聲相、香相、味相、觸相、法相的住處和散亂所束縛的,被稱為'有所住著者'。居士,這就是所謂的有所住著者。 "居士,如何是無所住著者呢?居士,對於如來來說,色相、聲相、香相、味相、觸相、法相的住處和散亂的束縛已斷除,已根除,如同截斷多羅樹根,使之不復存在,未來不再生起。因此,如來被稱為'無所住著者'。居士,這就是所謂的無所住著者。 "居士,如何是在村中結交呢?在此,居士,某人與在家人交往,同喜同悲,他們快樂時他快樂,他們痛苦時他痛苦,當有事務需要處理時,他親自參與其中。居士,這就是所謂的在村中結交。 "居士,如何是不在村中結交呢?在此,居士,比丘不與在家人交往,不同喜同悲,他們快樂時他不快樂,他們痛苦時他不痛苦,當有事務需要處理時,他不親自參與其中。居士,這就是所謂的不在村中結交。 "居士,如何是不遠離諸欲呢?在此,居士,某人對欲樂未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛。居士,這就是所謂的不遠離諸欲。 "居士,如何是遠離諸欲呢?在此,居士,某人對欲樂已離貪、已離欲、已離愛、已離渴、已離熱惱、已離渴愛。居士,這就是所謂的遠離諸欲。

『『Kathañca, gahapati, purakkharāno hoti? Idha, gahapati, ekaccassa evaṃ hoti – 『evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna』nti. Evaṃ kho, gahapati, purakkharāno hoti.

『『Kathañca, gahapati, apurakkharāno hoti? Idha, gahapati, ekaccassa na evaṃ hoti – 『evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna』nti. Evaṃ kho, gahapati, apurakkharāno hoti.

『『Kathañca , gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – 『na tvaṃ imaṃ dhammavinayaṃ ājānāsi; ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi; ahamasmi sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca; pacchā vacanīyaṃ pure avaca. Sahitaṃ me, asahitaṃ te. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo; cara vādappamokkhāya. Niggahitosi; nibbeṭhehi vā sace pahosī』ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

『『Kathañca , gahapati, kathaṃ na viggayha janena kattā hoti? Idha, gahapati, bhikkhu na evarūpiṃ kathaṃ kattā hoti – 『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』ti. Evaṃ kho, gahapati, kathaṃ na viggayha janena kattā hoti.

『『Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe –

『『Okaṃ pahāya aniketasārī,

Gāme akubbaṃ munisanthavāni;

Kāmehi ritto apurakkharāno,

Kathaṃ na viggayha janena kayirā』』ti.

『『Imassa kho, gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti. Tatiyaṃ.

  1. Dutiyahāliddikānisuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare papāte pabbate. Atha kho hāliddikāni gahapati yenāyasmā mahākaccāno…pe… ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – 『『vuttamidaṃ, bhante, bhagavatā sakkapañhe – 『ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna』』』nti.

『『Imassa nu kho, bhante, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti?

『『Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.

『『Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.

『『Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā sakkapañhe – 『ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna』』』nti.

『『Imassa kho, gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti. Catutthaṃ.

  1. Samādhisuttaṃ

"居士,如何是有所期待呢?在此,居士,某人這樣想:'未來我應該有這樣的色,未來我應該有這樣的受,未來我應該有這樣的想,未來我應該有這樣的行,未來我應該有這樣的識。'居士,這就是所謂的有所期待。 "居士,如何是無所期待呢?在此,居士,某人不這樣想:'未來我應該有這樣的色,未來我應該有這樣的受,未來我應該有這樣的想,未來我應該有這樣的行,未來我應該有這樣的識。'居士,這就是所謂的無所期待。 "居士,如何是與人爭論呢?在此,居士,某人進行這樣的談論:'你不瞭解這法、律,我瞭解這法、律。你怎麼能瞭解這法、律呢?你是邪行者,我是正行者。我的話前後一致,你的話前後矛盾。你應該先說的反而後說,你應該后說的反而先說。你長期堅持的觀點已被駁倒。你的論點已被駁斥,去尋求解脫吧。你已被難倒,如果能夠的話就自己解釋吧。'居士,這就是所謂的與人爭論。 "居士,如何是不與人爭論呢?在此,居士,比丘不進行這樣的談論:'你不瞭解這法、律……如果能夠的話就自己解釋吧。'居士,這就是所謂的不與人爭論。 "因此,居士,世尊在八頌經的摩犍提問中所說的: '捨棄住處,無所住著, 牟尼不在村中結交; 遠離諸欲,無所期待, 不與人爭論。' "居士,世尊簡略所說的這段話,應當如此詳細理解其意義。" 第三經完。 4. 第二哈利迪卡尼經 4. 如是我聞:一時,尊者大迦旃延住在阿槃提國俱盧羅伽羅山的懸崖上。那時,哈利迪卡尼居士來到尊者大迦旃延所在之處……乃至……坐在一旁的哈利迪卡尼居士對尊者大迦旃延如是說:"尊者,世尊在帝釋所問經中說過這樣的話:'那些沙門、婆羅門已經解脫愛盡,他們是究竟寂靜者、究竟安穩者、究竟梵行者、究竟圓滿者、人天中最殊勝者。' "尊者,世尊簡略所說的這段話,應如何詳細理解其意義呢?" "居士,對於**的欲、貪、喜、愛、取著、心的執取、執著、隨眠,由於它們的滅盡、離貪、止息、舍離、棄捨,心被稱為善解脫。 "居士,對於受界……想界……行界……識界的欲、貪、喜、愛、取著、心的執取、執著、隨眠,由於它們的滅盡、離貪、止息、舍離、棄捨,心被稱為善解脫。 "因此,居士,世尊在帝釋所問經中所說的:'那些沙門、婆羅門已經解脫愛盡,他們是究竟寂靜者、究竟安穩者、究竟梵行者、究竟圓滿者、人天中最殊勝者。' "居士,世尊簡略所說的這段話,應當如此詳細理解其意義。" 第四經完。 5. 三摩地經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『samādhiṃ, bhikkhave, bhāvetha; samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca , saññāya samudayañca atthaṅgamañca, saṅkhārānaṃ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca』』.

『『Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṃ samudayo, ko viññāṇassa samudayo? Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

『『Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati? Rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā rūpe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Vedanaṃ abhinandati…pe… saññaṃ abhinandati… saṅkhāre abhinandati… viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā viññāṇe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Ayaṃ, bhikkhave, rūpassa samudayo; ayaṃ vedanāya samudayo; ayaṃ saññāya samudayo; ayaṃ saṅkhārānaṃ samudayo; ayaṃ viññāṇassa samudayo.

『『Ko ca, bhikkhave, rūpassa atthaṅgamo, ko vedanāya… ko saññāya… ko saṅkhārānaṃ… ko viññāṇassa atthaṅgamo?

Idha, bhikkhave, nābhinandati nābhivadati nājjhosāya tiṭṭhati.

『『Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati? Rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato anabhivadato anajjhosā tiṭṭhato yā vedanāya nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Saññaṃ nābhinandati…pe… saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Ayaṃ , bhikkhave, rūpassa atthaṅgamo, ayaṃ vedanāya atthaṅgamo, ayaṃ saññāya atthaṅgamo, ayaṃ saṅkhārānaṃ atthaṅgamo, ayaṃ viññāṇassa atthaṅgamo』』ti. Pañcamaṃ.

  1. Paṭisallāṇasuttaṃ

  2. Sāvatthinidānaṃ. 『『Paṭisallāṇe, bhikkhave, yogamāpajjatha. Paṭisallīṇo, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṃ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca』』…pe… (yathā paṭhamasutte tathā vitthāretabbo.) Chaṭṭhaṃ.

  3. Upādāparitassanāsuttaṃ

  4. 如是我聞:一時,世尊住在舍衛城祇樹給孤獨園。在那裡,世尊對比丘們說:"比丘們。"那些比丘回答說:"尊者。"世尊如是說: "比丘們,你們應當修習三摩地。比丘們,入定的比丘如實了知。他如實了知什麼呢?色的生起和滅沒,受的生起和滅沒,想的生起和滅沒,行的生起和滅沒,識的生起和滅沒。 "比丘們,什麼是色的生起,什麼是受的生起,什麼是想的生起,什麼是行的生起,什麼是識的生起?在此,比丘們,比丘歡喜、讚歎、執著。 "他歡喜、讚歎、執著什麼呢?他歡喜、讚歎、執著色。當他歡喜、讚歎、執著色時,生起喜愛。對色的喜愛就是取著。緣取著而有有;緣有而有生;緣生而有老死、憂悲苦惱絕望。如是這整個苦蘊生起。 "他歡喜受……想……行……識,讚歎、執著識。當他歡喜、讚歎、執著識時,生起喜愛。對識的喜愛就是取著。緣取著而有有;緣有而有生;緣生而有……如是這整個苦蘊生起。 "比丘們,這是色的生起;這是受的生起;這是想的生起;這是行的生起;這是識的生起。 "比丘們,什麼是色的滅沒,什麼是受的……想的……行的……識的滅沒? "在此,比丘們,他不歡喜、不讚嘆、不執著。 "他不歡喜、不讚嘆、不執著什麼呢?他不歡喜、不讚嘆、不執著色。當他不歡喜、不讚嘆、不執著色時,對色的喜愛滅沒。喜愛滅沒則取著滅沒;取著滅沒則有滅沒……如是這整個苦蘊滅沒。 "他不歡喜、不讚嘆、不執著受。當他不歡喜、不讚嘆、不執著受時,對受的喜愛滅沒。喜愛滅沒則取著滅沒;取著滅沒則有滅沒……如是這整個苦蘊滅沒。 "他不歡喜想……不歡喜、不讚嘆、不執著行。當他不歡喜、不讚嘆、不執著行時,對行的喜愛滅沒。喜愛滅沒則取著滅沒;取著滅沒則有滅沒……如是這整個苦蘊滅沒。 "他不歡喜、不讚嘆、不執著識。當他不歡喜、不讚嘆、不執著識時,對識的喜愛滅沒。喜愛滅沒則取著滅沒……如是這整個苦蘊滅沒。 "比丘們,這是色的滅沒,這是受的滅沒,這是想的滅沒,這是行的滅沒,這是識的滅沒。" 第五經完。

  5. 獨處經
  6. 舍衛城因緣。"比丘們,你們應當致力於獨處。比丘們,獨處的比丘如實了知。他如實了知什麼呢?色的生起和滅沒,受的生起和滅沒,想的生起和滅沒,行的生起和滅沒,識的生起和滅沒。"……乃至……(應當像第一經那樣詳細解說。) 第六經完。
  7. 取著恐懼經

  8. Sāvatthinidānaṃ. 『『Upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ , bhante』』ti, kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Kathañca, bhikkhave, upādāparitassanā hoti? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

『『Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

『『Saññaṃ attato samanupassati…pe… saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

『『Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati. Evaṃ kho, bhikkhave, upādāparitassanā hoti.

『『Kathañca, bhikkhave, anupādāaparitassanā hoti? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā [na ceva uttāsavā (pī. ka.)] hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

『『Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti . Tassa vedanāvipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti . Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

『『Na saññaṃ…pe… na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

  1. 舍衛城因緣。"比丘們,我將為你們講說有取著的恐懼和無取著的無恐懼。請聽,請善加作意,我將說法。""是的,尊者。"那些比丘回答世尊。世尊如是說: "比丘們,什麼是有取著的恐懼呢?在此,比丘們,無聞凡夫不見聖者,不知聖法,不善巧聖法,不受訓于聖法,不見善人,不知善人法,不善巧善人法,不受訓于善人法,將色視為我,或視我有色,或視色在我中,或視我在色中。他的那色變異、改變。由於色的變異和改變,他的識隨色的變異而變異。由於隨色變異而變異所生的恐懼和法的生起佔據他的心。由於心被佔據,他恐懼、憂慮、期待,並且因取著而恐懼。 "他將受視為我,或視我有受,或視受在我中,或視我在受中。他的那受變異、改變。由於受的變異和改變,他的識隨受的變異而變異。由於隨受變異而變異所生的恐懼和法的生起佔據他的心。由於心被佔據,他恐懼、憂慮、期待,並且因取著而恐懼。 "他將想視為我……他將行視為我,或視我有行,或視行在我中,或視我在行中。他的那些行變異、改變。由於行的變異和改變,他的識隨行的變異而變異。由於隨行變異而變異所生的恐懼和法的生起佔據他的心。由於心被佔據,他恐懼、憂慮、期待,並且因取著而恐懼。 "他將識視為我,或視我有識,或視識在我中,或視我在識中。他的那識變異、改變。由於識的變異和改變,他的識隨識的變異而變異。由於隨識變異而變異所生的恐懼和法的生起佔據他的心。由於心被佔據,他恐懼、憂慮、期待,並且因取著而恐懼。比丘們,這就是有取著的恐懼。 "比丘們,什麼是無取著的無恐懼呢?在此,比丘們,多聞聖弟子見聖者,知聖法,善巧聖法,善受訓于聖法,見善人,知善人法,善巧善人法,善受訓于善人法,不將色視為我,不視我有色,不視色在我中,不視我在色中。他的那色變異、改變。由於色的變異和改變,他的識不隨色的變異而變異。由於不隨色變異而變異,不生起恐懼和法的生起佔據他的心。由於心不被佔據,他不恐懼、不憂慮、不期待,並且因無取著而不恐懼。 "他不將受視為我,不視我有受,不視受在我中,不視我在受中。他的那受變異、改變。由於受的變異和改變,他的識不隨受的變異而變異。由於不隨受變異而變異,不生起恐懼和法的生起佔據他的心。由於心不被佔據,他不恐懼、不憂慮、不期待,並且因無取著而不恐懼。 "他不將想……他不將行視為我,不視我有行,不視行在我中,不視我在行中。他的那些行變異、改變。由於行的變異和改變,他的識不隨行的變異而變異。由於不隨行變異而變異,不生起恐懼和法的生起佔據他的心。由於心不被佔據,他不恐懼、不憂慮、不期待,並且因無取著而不恐懼。

『『Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ…pe… tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. Evaṃ kho, bhikkhave, anupādā aparitassanaṃ hotī』』ti. Sattamaṃ.

  1. Dutiyaupādāparitassanāsuttaṃ

  2. Sāvatthinidānaṃ . 『『Upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañca. Taṃ suṇātha…pe… kathañca, bhikkhave, upādāparitassanā hoti? Idha, bhikkhave, assutavā puthujjano rūpaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ etaṃ mama…pe… saññaṃ etaṃ mama… saṅkhāre etaṃ mama… viññāṇaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassati. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, bhikkhave, upādāparitassanā hoti.

『『Kathañca, bhikkhave, anupādāaparitassanā hoti? Idha , bhikkhave, sutavā ariyasāvako rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ netaṃ mama… saññaṃ netaṃ mama… saṅkhāre netaṃ mama… viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassati. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā . Evaṃ kho, bhikkhave, anupādāaparitassanā hotī』』ti. Aṭṭhamaṃ.

  1. Kālattayaaniccasuttaṃ

  2. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā aniccā…pe… saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī』』ti. Navamaṃ.

  3. Kālattayadukkhasuttaṃ

  4. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī』』ti. Dasamaṃ.

  5. Kālattayaanattasuttaṃ

"他不將識視為我,不視我有識……乃至……他的那識變異、改變。由於識的變異和改變,他的識不隨識的變異而變異。由於不隨識變異而變異,不生起恐懼和法的生起佔據他的心。由於心不被佔據,他不恐懼、不憂慮、不期待,並且因無取著而不恐懼。比丘們,這就是無取著的無恐懼。" 第七經完。 8. 第二取著恐懼經 8. 舍衛城因緣。"比丘們,我將為你們講說有取著的恐懼和無取著的無恐懼。請聽……乃至……比丘們,什麼是有取著的恐懼呢?在此,比丘們,無聞凡夫將色視為'這是我的,我就是這個,這是我的自我'。他的那色變異、改變。由於色的變異和改變,生起憂、悲、苦、憂惱、絕望。將受視為'這是我的'……將想視為'這是我的'……將行視為'這是我的'……將識視為'這是我的,我就是這個,這是我的自我'。他的那識變異、改變。由於識的變異和改變,生起憂、悲、苦、憂惱、絕望。比丘們,這就是有取著的恐懼。 "比丘們,什麼是無取著的無恐懼呢?在此,比丘們,多聞聖弟子將色視為'這不是我的,我不是這個,這不是我的自我'。他的那色變異、改變。由於色的變異和改變,不生起憂、悲、苦、憂惱、絕望。將受視為'這不是我的'……將想視為'這不是我的'……將行視為'這不是我的'……將識視為'這不是我的,我不是這個,這不是我的自我'。他的那識變異、改變。由於識的變異和改變,不生起憂、悲、苦、憂惱、絕望。比丘們,這就是無取著的無恐懼。" 第八經完。 9. 三時無常經 9. 舍衛城因緣。"比丘們,過去未來的色是無常的;更不用說現在的色了!比丘們,多聞聖弟子如是觀察,對過去的色無所期待;不歡喜未來的色;對現在的色修習厭離、離欲、滅盡之道。受是無常的……想是無常的……行是無常的,過去未來的行是無常的;更不用說現在的行了!比丘們,多聞聖弟子如是觀察,對過去的行無所期待;不歡喜未來的行;對現在的行修習厭離、離欲、滅盡之道。識是無常的,過去未來的識是無常的;更不用說現在的識了!比丘們,多聞聖弟子如是觀察,對過去的識無所期待;不歡喜未來的識;對現在的識修習厭離、離欲、滅盡之道。" 第九經完。 10. 三時苦經 10. 舍衛城因緣。"比丘們,過去未來的色是苦的;更不用說現在的色了!比丘們,多聞聖弟子如是觀察,對過去的色無所期待;不歡喜未來的色;對現在的色修習厭離、離欲、滅盡之道。受是苦的……想是苦的……行是苦的……識是苦的,過去未來的識是苦的;更不用說現在的識了!比丘們,多聞聖弟子如是觀察,對過去的識無所期待;不歡喜未來的識;對現在的識修習厭離、離欲、滅盡之道。" 第十經完。 11. 三時無我經

  1. Sāvatthinidānaṃ . 『『Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī』』ti. Ekādasamaṃ.

Nakulapituvaggo paṭhamo.

Tassuddānaṃ –

Nakulapitā devadahā, dvepi hāliddikāni ca;

Samādhipaṭisallāṇā, upādāparitassanā duve;

Atītānāgatapaccuppannā, vaggo tena pavuccati.

  1. Aniccavaggo

  2. Aniccasuttaṃ

  3. Evaṃ me sutaṃ – sāvatthiyaṃ. Tatra kho…pe… 『『rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati ; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Paṭhamaṃ.

  4. Dukkhasuttaṃ

  5. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Dutiyaṃ.

  6. Anattasuttaṃ

  7. Sāvatthinidānaṃ . 『『Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti , vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Tatiyaṃ.

  8. Yadaniccasuttaṃ

  9. Sāvatthinidānaṃ . 『『Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā…pe… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Catutthaṃ.

  10. Yaṃdukkhasuttaṃ

  11. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Pañcamaṃ.

  12. Yadanattāsuttaṃ

  13. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, anattā. Yadanattā taṃ 『netaṃ mama , nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā . Yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Chaṭṭhaṃ.

  14. Sahetuaniccasuttaṃ

  15. 舍衛城因緣。"比丘們,過去未來的色是無我的;更不用說現在的色了!比丘們,多聞聖弟子如是觀察,對過去的色無所期待;不歡喜未來的色;對現在的色修習厭離、離欲、滅盡之道。受是無我的……想是無我的……行是無我的……識是無我的,過去未來的識是無我的;更不用說現在的識了!比丘們,多聞聖弟子如是觀察,對過去的識無所期待;不歡喜未來的識;對現在的識修習厭離、離欲、滅盡之道。" 第十一經完。 那庫羅父品第一 其摘要: 那庫羅父、提婆達哈、兩個哈利迪卡尼、 三摩地、獨處、兩個取著恐懼、 過去未來現在,以此稱為此品。

  16. 無常品
  17. 無常經
  18. 如是我聞:在舍衛城。在那裡……乃至……"比丘們,色是無常的,受是無常的,想是無常的,行是無常的,識是無常的。比丘們,多聞聖弟子如是觀察,便厭離於色,厭離於受,厭離於想,厭離於行,厭離於識。由厭離而離欲;由離欲而解脫。解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第一經完。
  19. 苦經
  20. 舍衛城因緣。"比丘們,色是苦的,受是苦的,想是苦的,行是苦的,識是苦的。如是觀察……乃至……他了知:'不受後有。'" 第二經完。
  21. 無我經
  22. 舍衛城因緣。"比丘們,色是無我的,受是無我的,想是無我的,行是無我的,識是無我的。比丘們,多聞聖弟子如是觀察,便厭離於色,厭離於受,厭離於想,厭離於行,厭離於識。由厭離而離欲;由離欲而解脫。解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第三經完。
  23. 凡無常經
  24. 舍衛城因緣。"比丘們,色是無常的。凡無常者即是苦;凡苦者即是無我;凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'受是無常的。凡無常者即是苦;凡苦者即是無我;凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'想是無常的……乃至……行是無常的……識是無常的。凡無常者即是苦;凡苦者即是無我;凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'如是觀察……乃至……他了知:'不受後有。'" 第四經完。
  25. 凡苦經
  26. 舍衛城因緣。"比丘們,色是苦的。凡苦者即是無我;凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'受是苦的……想是苦的……行是苦的……識是苦的。凡苦者即是無我;凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'如是觀察……乃至……他了知:'不受後有。'" 第五經完。
  27. 凡無我經
  28. 舍衛城因緣。"比丘們,色是無我的。凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'受是無我的……想是無我的……行是無我的……識是無我的。凡無我者,應當以正慧如實觀察:'這不是我的,我不是這個,這不是我的自我。'如是觀察……乃至……他了知:'不受後有。'" 第六經完。
  29. 有因無常經

  30. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ. Yopi hetu, yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, rūpaṃ kuto niccaṃ bhavissati! Vedanā aniccā. Yopi hetu, yopi paccayo vedanāya uppādāya, sopi anicco. Aniccasambhūtā , bhikkhave, vedanā kuto niccā bhavissati! Saññā aniccā… saṅkhārā aniccā. Yopi hetu yopi paccayo saṅkhārānaṃ uppādāya, sopi anicco. Aniccasambhūtā, bhikkhave, saṅkhārā kuto niccā bhavissanti! Viññāṇaṃ aniccaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati! Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Sattamaṃ.

  31. Sahetudukkhasuttaṃ

  32. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, dukkhaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, rūpaṃ kuto sukhaṃ bhavissati! Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, viññāṇaṃ kuto sukhaṃ bhavissati! Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Aṭṭhamaṃ.

  33. Sahetuanattasuttaṃ

  34. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, anattā. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, rūpaṃ kuto attā bhavissati! Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, viññāṇaṃ kuto attā bhavissati! Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Navamaṃ.

  35. Ānandasuttaṃ

  36. Sāvatthiyaṃ … ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『『nirodho nirodho』ti, bhante, vuccati. Katamesānaṃ kho, bhante, dhammānaṃ nirodho [nirodhā (sī. pī.)] 『nirodho』ti vuccatī』』ti? 『『Rūpaṃ kho, ānanda, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho [nirodhā (sī. pī.)] 『nirodho』ti vuccati. Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tassā nirodho 『nirodho』ti vuccati. Saññā… saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tesaṃ nirodho 『nirodho』ti vuccati. Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho 『nirodho』ti vuccati. Imesaṃ kho, ānanda, dhammānaṃ nirodho 『nirodho』ti vuccatī』』ti. Dasamaṃ.

Aniccavaggo dutiyo.

Tassuddānaṃ –

Aniccaṃ dukkhaṃ anattā, yadaniccāpare tayo;

Hetunāpi tayo vuttā, ānandena ca te dasāti.

  1. Bhāravaggo

  2. Bhārasuttaṃ

  3. 舍衛城因緣。"比丘們,色是無常的。凡是色生起的因和緣,那也是無常的。比丘們,由無常所生的色,怎麼可能是常的呢?受是無常的。凡是受生起的因和緣,那也是無常的。比丘們,由無常所生的受,怎麼可能是常的呢?想是無常的……行是無常的。凡是行生起的因和緣,那也是無常的。比丘們,由無常所生的行,怎麼可能是常的呢?識是無常的。凡是識生起的因和緣,那也是無常的。比丘們,由無常所生的識,怎麼可能是常的呢?如是觀察……乃至……他了知:'不受後有。'" 第七經完。

  4. 有因苦經
  5. 舍衛城因緣。"比丘們,色是苦的。凡是色生起的因和緣,那也是苦的。比丘們,由苦所生的色,怎麼可能是樂的呢?受是苦的……想是苦的……行是苦的……識是苦的。凡是識生起的因和緣,那也是苦的。比丘們,由苦所生的識,怎麼可能是樂的呢?如是觀察……乃至……他了知:'不受後有。'" 第八經完。
  6. 有因無我經
  7. 舍衛城因緣。"比丘們,色是無我的。凡是色生起的因和緣,那也是無我的。比丘們,由無我所生的色,怎麼可能是我呢?受是無我的……想是無我的……行是無我的……識是無我的。凡是識生起的因和緣,那也是無我的。比丘們,由無我所生的識,怎麼可能是我呢?如是觀察……乃至……他了知:'不受後有。'" 第九經完。
  8. 阿難經
  9. 在舍衛城……園林中。那時,尊者阿難來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的尊者阿難對世尊如是說:"尊者,人們說'滅、滅'。尊者,哪些法的滅被稱為'滅'呢?""阿難,色是無常的、有為的、緣生的、壞滅法、衰敗法、離欲法、滅盡法。它的滅被稱為'滅'。受是無常的、有為的、緣生的、壞滅法、衰敗法、離欲法、滅盡法。它的滅被稱為'滅'。想……行是無常的、有為的、緣生的、壞滅法、衰敗法、離欲法、滅盡法。它們的滅被稱為'滅'。識是無常的、有為的、緣生的、壞滅法、衰敗法、離欲法、滅盡法。它的滅被稱為'滅'。阿難,這些法的滅被稱為'滅'。" 第十經完。 無常品第二 其摘要: 無常、苦、無我,無常等其他三, 以因說三種,以阿難為第十。
  10. 重擔品
  11. 重擔經

  12. Sāvatthiyaṃ … tatra kho … 『『bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca. Taṃ suṇātha. Katamo ca, bhikkhave, bhāro? Pañcupādānakkhandhā tissa vacanīyaṃ. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho; ayaṃ vuccati, bhikkhave, bhāro』』.

『『Katamo ca, bhikkhave, bhārahāro ? Puggalo tissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto; ayaṃ vuccati, bhikkhave, bhārahāro.

『『Katamañca , bhikkhave, bhārādānaṃ? Yāyaṃ taṇhā ponobhavikā [ponobbhavikā (syā. kaṃ. ka.)] nandīrāgasahagatā [nandirāgasahagatā (sabbattha)] tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, bhārādānaṃ.

『『Katamañca, bhikkhave, bhāranikkhepanaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati, bhikkhave, bhāranikkhepana』』nti.

Idamavoca bhagavā. Idaṃ vatvāna [vatvā (sī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –

『『Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

『『Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha [taṇhamabbhuyha (pī. ka.)], nicchāto parinibbuto』』ti. paṭhamaṃ;

  1. Pariññasuttaṃ

  2. Sāvatthinidānaṃ. 『『Pariññeyye ca, bhikkhave, dhamme desessāmi pariññañca. Taṃ suṇātha. Katame ca, bhikkhave, pariññeyyā dhammā? Rūpaṃ, bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo . Ime vuccanti, bhikkhave, pariññeyyā dhammā. Katamā ca, bhikkhave, pariññā? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati, bhikkhave, pariññā』』ti. Dutiyaṃ.

  3. Abhijānasuttaṃ

  4. Sāvatthinidānaṃ. 『『Rūpaṃ , bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; vedanaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; saññaṃ anabhijānaṃ… saṅkhāre anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; viññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rūpañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya; vedanaṃ abhijānaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Tatiyaṃ.

  5. Chandarāgasuttaṃ

  6. Sāvatthinidānaṃ. 『『Yo, bhikkhave, rūpasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Yo vedanāya chandarāgo taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saññāya chandarāgo taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saṅkhāresu chandarāgo taṃ pajahatha. Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo viññāṇasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma』』nti. Catutthaṃ.

  7. Assādasuttaṃ

  8. 在舍衛城……在那裡……"比丘們,我將為你們講說重擔、擔者、擔起重擔和放下重擔。請聽。比丘們,什麼是重擔?應當說是五取蘊。哪五種?色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。比丘們,這被稱為重擔。 "比丘們,什麼是擔者?應當說是人。這位尊者,如是名、如是姓。比丘們,這被稱為擔者。 "比丘們,什麼是擔起重擔?就是這欲愛,能導致再生,與喜貪俱行,處處歡喜,也就是欲愛、有愛、無有愛。比丘們,這被稱為擔起重擔。 "比丘們,什麼是放下重擔?就是對那愛的無餘離欲、滅盡、舍離、棄捨、解脫、無執著。比丘們,這被稱為放下重擔。" 世尊說了這些。善逝說了這些后,導師又說了以下內容: "五蘊確實是重擔,人是擔者, 擔起重擔在世間是苦,放下重擔是樂。 放下沉重的擔子,不再擔起其他擔子, 連根拔除渴愛,無慾而般涅槃。" 第一經完。

  9. 遍知經
  10. 舍衛城因緣。"比丘們,我將為你們講說應遍知的法和遍知。請聽。比丘們,什麼是應遍知的法?比丘們,色是應遍知的法,受是應遍知的法,想是應遍知的法,行是應遍知的法,識是應遍知的法。比丘們,這些被稱為應遍知的法。比丘們,什麼是遍知?比丘們,貪的滅盡、嗔的滅盡、癡的滅盡。比丘們,這被稱為遍知。" 第二經完。
  11. 證知經
  12. 舍衛城因緣。"比丘們,不證知色、不遍知色、不離欲於色、不捨棄色,是不可能滅盡苦的;不證知受、不遍知受、不離欲于受、不捨棄受,是不可能滅盡苦的;不證知想……不證知行、不遍知行、不離欲於行、不捨棄行,是不可能滅盡苦的;不證知識、不遍知識、不離欲于識、不捨棄識,是不可能滅盡苦的。比丘們,證知色、遍知色、離欲於色、捨棄色,是可能滅盡苦的;證知受……想……行……證知識、遍知識、離欲于識、捨棄識,是可能滅盡苦的。" 第三經完。
  13. 欲貪經
  14. 舍衛城因緣。"比丘們,對色的欲貪,你們應當捨棄它。如此,那色將被捨棄,根被切斷,如截斷多羅樹頭,成為非有,未來不再生起。對受的欲貪,你們應當捨棄它。如此,那受將被捨棄,根被切斷,如截斷多羅樹頭,成為非有,未來不再生起。對想的欲貪,你們應當捨棄它。如此,那想將被捨棄,根被切斷,如截斷多羅樹頭,成為非有,未來不再生起。對行的欲貪,你們應當捨棄它。如此,那些行將被捨棄,根被切斷,如截斷多羅樹頭,成為非有,未來不再生起。對識的欲貪,你們應當捨棄它。如此,那識將被捨棄,根被切斷,如截斷多羅樹頭,成為非有,未來不再生起。" 第四經完。
  15. 味著經

  16. Sāvatthinidānaṃ . 『『Pubbeva [pubbe (pī. ka.)] me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva [bodhisattassa (pī. ka.)] sato etadahosi – 『ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa』nti? Tassa mayhaṃ, bhikkhave, etadahosi – 『yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ , ayaṃ vedanāya assādo [yā (ka.)]. Yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Yaṃ saññaṃ paṭicca uppajjati…pe… yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṅkhārānaṃ assādo. Yaṃ [ye (sī. ka.)] saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṃ saṅkhārānaṃ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārānaṃ nissaraṇaṃ. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ』』』.

『『Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ [abhisambuddho (sī.)]. Yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ; athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – 『akuppā me vimutti [cetovimutti (sī. pī. ka.)]; ayamantimā jāti; natthi dāni punabbhavo』』』ti. Pañcamaṃ.

  1. Dutiyaassādasuttaṃ

  2. Sāvatthinidānaṃ . 『『Rūpassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo rūpassa assādo tadajjhagamaṃ. Yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo rūpassa ādīnavo tadajjhagamaṃ. Yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho. Rūpassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā rūpassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. Vedanāyāhaṃ, bhikkhave… saññāyāhaṃ, bhikkhave… saṅkhārānāhaṃ , bhikkhave… viññāṇassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo viññāṇassa assādo tadajjhagamaṃ. Yāvatā viññāṇassa assādo paññāya me so sudiṭṭho. Viññāṇassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo viññāṇassa ādīnavo tadajjhagamaṃ. Yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ viññāṇassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ…pe… abbhaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – 『akuppā me vimutti [cetovimutti (sī. pī. ka.)]; ayamantimā jāti; natthi dāni punabbhavo』』』ti. Chaṭṭhaṃ.

  3. Tatiyaassādasuttaṃ

  4. 舍衛城因緣。"比丘們,在我還未覺悟、還是菩薩時,我想到:'色的味著是什麼?過患是什麼?出離是什麼?受的味著是什麼?過患是什麼?出離是什麼?想的味著是什麼?過患是什麼?出離是什麼?行的味著是什麼?過患是什麼?出離是什麼?識的味著是什麼?過患是什麼?出離是什麼?'比丘們,我想到:'緣於色而生起的樂和喜悅,這是色的味著。色是無常的、苦的、變異法,這是色的過患。調伏對色的欲貪、捨棄對色的欲貪,這是色的出離。緣于受而生起的樂和喜悅,這是受的味著。受是無常的、苦的、變異法,這是受的過患。調伏對受的欲貪、捨棄對受的欲貪,這是受的出離。緣于想而生起的……乃至……緣於行而生起的樂和喜悅,這是行的味著。行是無常的、苦的、變異法,這是行的過患。調伏對行的欲貪、捨棄對行的欲貪,這是行的出離。緣于識而生起的樂和喜悅,這是識的味著。識是無常的、苦的、變異法,這是識的過患。調伏對識的欲貪、捨棄對識的欲貪,這是識的出離。' "比丘們,只要我對這五取蘊的味著不如實了知為味著、過患不如實了知為過患、出離不如實了知為出離,我就不認為我在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,已證得無上正等正覺。比丘們,當我對這五取蘊的味著如實了知為味著、過患如實了知為過患、出離如實了知為出離時,我才認為我在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,已證得無上正等正覺。我生起了智見:'我的解脫不動搖;這是我最後一生;不再有未來的輪迴。'" 第五經完。

  5. 第二味著經
  6. 舍衛城因緣。"比丘們,我尋求色的味著。我發現了色的味著。我以智慧清楚地看到了色的味著的範圍。比丘們,我尋求色的過患。我發現了色的過患。我以智慧清楚地看到了色的過患的範圍。比丘們,我尋求色的出離。我發現了色的出離。我以智慧清楚地看到了色的出離的範圍。比丘們,我尋求受的……想的……行的……識的味著。我發現了識的味著。我以智慧清楚地看到了識的味著的範圍。比丘們,我尋求識的過患。我發現了識的過患。我以智慧清楚地看到了識的過患的範圍。比丘們,我尋求識的出離。我發現了識的出離。我以智慧清楚地看到了識的出離的範圍。比丘們,只要我對這五取蘊的味著不如實了知為味著、過患不如實了知為過患、出離不如實了知為出離……乃至……我如實了知。我生起了智見:'我的解脫不動搖;這是我最後一生;不再有未來的輪迴。'" 第六經完。
  7. 第三味著經

  8. Sāvatthinidānaṃ. 『『No cedaṃ, bhikkhave, rūpassa assādo abhavissa nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ sārajjanti. No cedaṃ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti. No cedaṃ, bhikkhave, rūpassa nissaraṇaṃ abhavissa nayidaṃ sattā rūpasmā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti. No cedaṃ, bhikkhave, vedanāya…pe… no cedaṃ, bhikkhave, saññāya… no cedaṃ, bhikkhave, saṅkhārānaṃ nissaraṇaṃ abhavissa , nayidaṃ sattā saṅkhārehi nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi saṅkhārānaṃ nissaraṇaṃ, tasmā sattā saṅkhārehi nissaranti. No cedaṃ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti. No cedaṃ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti. No cedaṃ, bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ . Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti.

『『Yāvakīvañca, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu [nābbhaññiṃsu (sī.)]; neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu; atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharanti』』. Sattamaṃ.

  1. Abhinandanasuttaṃ

  2. Sāvatthinidānaṃ . 『『Yo, bhikkhave, rūpaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vedanaṃ abhinandati… yo saññaṃ abhinandati… yo saṅkhāre abhinandati… yo viññāṇaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo ca kho, bhikkhave, rūpaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vedanaṃ nābhinandati… yo saññaṃ nābhinandati… yo saṅkhāre nābhinandati… yo viññāṇaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī』』ti. Aṭṭhamaṃ.

  3. Uppādasuttaṃ

  4. Sāvatthinidānaṃ. 『『Yo, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo , dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya…pe… yo saññāya…pe… yo saṅkhārānaṃ…pe… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. Yo vedanāya …pe… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo』』ti. Navamaṃ.

  5. Aghamūlasuttaṃ

  6. Sāvatthinidānaṃ. 『『Aghañca, bhikkhave, desessāmi aghamūlañca. Taṃ suṇātha. Katamañca bhikkhave aghaṃ? Rūpaṃ, bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṅkhārā aghaṃ, viññāṇaṃ aghaṃ. Idaṃ vuccati, bhikkhave, aghaṃ. Katamañca, bhikkhave, aghamūlaṃ? Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā [nandirāgasahagatā (sabbattha)] tatratatrābhinandinī; seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, aghamūla』』nti. Dasamaṃ.

  7. Pabhaṅgusuttaṃ

  8. 舍衛城因緣。"比丘們,如果色沒有味著,眾生就不會貪著於色。比丘們,正因為色有味著,所以眾生貪著於色。比丘們,如果色沒有過患,眾生就不會厭離於色。比丘們,正因為色有過患,所以眾生厭離於色。比丘們,如果色沒有出離,眾生就不會從色中出離。比丘們,正因為色有出離,所以眾生從色中出離。比丘們,如果受……乃至……比丘們,如果想……比丘們,如果行沒有出離,眾生就不會從行中出離。比丘們,正因為行有出離,所以眾生從行中出離。比丘們,如果識沒有味著,眾生就不會貪著于識。比丘們,正因為識有味著,所以眾生貪著于識。比丘們,如果識沒有過患,眾生就不會厭離於識。比丘們,正因為識有過患,所以眾生厭離於識。比丘們,如果識沒有出離,眾生就不會從識中出離。比丘們,正因為識有出離,所以眾生從識中出離。 "比丘們,只要眾生對這五取蘊的味著不如實了知為味著、過患不如實了知為過患、出離不如實了知為出離,那麼比丘們,這些眾生就不能從天、魔、梵世界中,從沙門、婆羅門、天、人眾中解脫、分離、解放,以無界限的心而住。比丘們,當衆生對這五取蘊的味著如實了知為味著、過患如實了知為過患、出離如實了知為出離時,那麼比丘們,這些眾生就從天、魔、梵世界中,從沙門、婆羅門、天、人眾中解脫、分離、解放,以無界限的心而住。" 第七經完。

  9. 歡喜經
  10. 舍衛城因緣。"比丘們,誰歡喜色,誰就歡喜苦。誰歡喜苦,我說他未從苦中解脫。誰歡喜受……誰歡喜想……誰歡喜行……誰歡喜識,誰就歡喜苦。誰歡喜苦,我說他未從苦中解脫。比丘們,誰不歡喜色,誰就不歡喜苦。誰不歡喜苦,我說他已從苦中解脫。誰不歡喜受……誰不歡喜想……誰不歡喜行……誰不歡喜識,誰就不歡喜苦。誰不歡喜苦,我說他已從苦中解脫。" 第八經完。
  11. 生起經
  12. 舍衛城因緣。"比丘們,色的生起、住立、出生、顯現,這是苦的生起,病的住立,老死的顯現。受的……乃至……想的……乃至……行的……乃至……識的生起、住立、出生、顯現,這是苦的生起,病的住立,老死的顯現。比丘們,色的滅盡、平息、消失,這是苦的滅盡,病的平息,老死的消失。受的……乃至……想的……行的……識的滅盡、平息、消失,這是苦的滅盡,病的平息,老死的消失。" 第九經完。
  13. 苦根經
  14. 舍衛城因緣。"比丘們,我將為你們講說苦和苦根。請聽。比丘們,什麼是苦?比丘們,色是苦,受是苦,想是苦,行是苦,識是苦。比丘們,這被稱為苦。比丘們,什麼是苦根?就是這欲愛,能導致再生,與喜貪俱行,處處歡喜,也就是欲愛、有愛、無有愛。比丘們,這被稱為苦根。" 第十經完。
  15. 破壞經

  16. Sāvatthinidānaṃ. 『『Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca. Taṃ suṇātha. Kiñca, bhikkhave, pabhaṅgu, kiṃ appabhaṅgu? Rūpaṃ , bhikkhave, pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Vedanā pabhaṅgu. Yo tassā nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Saññā pabhaṅgu… saṅkhārā pabhaṅgu. Yo tesaṃ nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Viññāṇaṃ pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgū』』ti. Ekādasamaṃ.

Bhāravaggo tatiyo.

Tassuddānaṃ –

Bhāraṃ pariññaṃ abhijānaṃ, chandarāgaṃ catutthakaṃ;

Assādā ca tayo vuttā, abhinandanamaṭṭhamaṃ;

Uppādaṃ aghamūlañca, ekādasamo pabhaṅgūti.

  1. Natumhākaṃvaggo

  2. Natumhākaṃsuttaṃ

  3. Sāvatthinidānaṃ . 『『Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saññā na tumhākaṃ… saṅkhārā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati』』.

『『Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa – 『amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī』』』ti? 『『No hetaṃ, bhante』』. 『『Taṃ kissa hetu』』? 『『Na hi no etaṃ, bhante, attā vā attaniyaṃ vā』』ti. 『『Evameva kho, bhikkhave, rūpaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī』』ti. Paṭhamaṃ.

  1. Dutiyanatumhākaṃsuttaṃ

  2. Sāvatthinidānaṃ . 『『Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ… saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī』』ti. Dutiyaṃ.

  3. Aññatarabhikkhusuttaṃ

  4. 舍衛城因緣。"比丘們,我將為你們講說易破壞的和不易破壞的。請聽。比丘們,什麼是易破壞的,什麼是不易破壞的?比丘們,色是易破壞的。它的滅盡、平息、消失,這是不易破壞的。受是易破壞的。它的滅盡、平息、消失,這是不易破壞的。想是易破壞的……行是易破壞的。它們的滅盡、平息、消失,這是不易破壞的。識是易破壞的。它的滅盡、平息、消失,這是不易破壞的。" 第十一經完。 重擔品第三 其摘要: 重擔、遍知、證知,欲貪為第四, 三個味著經說,歡喜為第八, 生起、苦根,第十一為破壞。

  5. 非你們所有品
  6. 非你們所有經
  7. 舍衛城因緣。"比丘們,凡不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。比丘們,什麼不是你們所有的?比丘們,色不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。受不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。想不是你們所有的……行不是你們所有的,你們應當捨棄它們。捨棄它們將帶來你們的利益和快樂。識不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。" "比丘們,就像在這祇樹園中的草、木、枝、葉,人們可能會拿走它們,或燒掉它們,或隨意處置它們。你們會不會這樣想:'人們在拿走我們,或燒掉我們,或隨意處置我們'?""不會的,尊者。""為什麼呢?""因為,尊者,那不是我們的自我或我所。""同樣地,比丘們,色不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。受不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。想不是你們所有的……行不是你們所有的……識不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。" 第一經完。
  8. 第二非你們所有經
  9. 舍衛城因緣。"比丘們,凡不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。比丘們,什麼不是你們所有的?比丘們,色不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。受不是你們所有的……想不是你們所有的……行不是你們所有的……識不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。比丘們,凡不是你們所有的,你們應當捨棄它。捨棄它將帶來你們的利益和快樂。" 第二經完。
  10. 某比丘經

  11. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu; yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho, appamatto ātāpī pahitatto vihareyya』』nti. 『『Yaṃ kho, bhikkhu, anuseti, tena saṅkhaṃ gacchati; yaṃ nānuseti, na tena saṅkhaṃ gacchatī』』ti. 『『Aññātaṃ, bhagavā; aññātaṃ, sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ ce, bhante, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti tena saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṅkhāre ce anuseti tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena, bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.

  1. Dutiyaaññatarabhikkhusuttaṃ

  2. 舍衛城因緣。那時,有一位比丘來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。坐在一旁的那位比丘對世尊如是說:"尊者,請世尊為我簡要地說法,我聽了世尊的法后,可以獨處、遠離、不放逸、熱忱、專注地生活。" "比丘,凡是潛伏的,就被稱為那個;凡是不潛伏的,就不被稱為那個。" "世尊,我已明白;善逝,我已明白。" "比丘,你是如何理解我簡要所說的詳細含義呢?" "尊者,如果色潛伏,就被稱為那個。如果受潛伏,就被稱為那個。如果想潛伏,就被稱為那個。如果行潛伏,就被稱為那個。如果識潛伏,就被稱為那個。尊者,如果色不潛伏,就不被稱為那個。如果受……想……行……識不潛伏,就不被稱為那個。尊者,我是這樣理解世尊簡要所說的詳細含義。" "很好,很好,比丘!比丘,你很好地理解了我簡要所說的詳細含義。比丘,如果色潛伏,就被稱為那個。如果受……想……行……識潛伏,就被稱為那個。比丘,如果色不潛伏,就不被稱為那個。如果受……想……行……識不潛伏,就不被稱為那個。比丘,我簡要所說的詳細含義應當這樣理解。" 那時,那位比丘歡喜、隨喜世尊所說,從座位起身,向世尊禮拜,右繞后離去。 那時,那位比丘獨處、遠離、不放逸、熱忱、專注地生活,不久就——爲了善男子正確地從在家出家而進入無家的生活的目的,那無上的——梵行的終極,在現法中自己以通智作證、實現、具足而住。他了知:"生已盡,梵行已立,所作已辦,不受後有。"那位比丘成為阿羅漢之一。 第三經完。

  3. 第二某比丘經

  4. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante , bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. 『『Yaṃ kho, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Yaṃ nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchatī』』ti. 『『Aññātaṃ, bhagavā; aññātaṃ, sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ ce, bhante, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti… saññaṃ ce anuseti… saṅkhāre ce anuseti… viññāṇaṃ ce anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Vedanaṃ ce, bhikkhu… saññaṃ ce, bhikkhu… saṅkhāre ce, bhikkhu… viññāṇaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Catutthaṃ.

  1. Ānandasuttaṃ

  2. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

『『Sace taṃ, ānanda, evaṃ puccheyyuṃ – 『katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa [ṭhitānaṃ (syā. kaṃ. pī. ka.)] aññathattaṃ paññāyatī』ti? Evaṃ puṭṭho tvaṃ, ānanda, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『rūpassa kho, āvuso, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sādhu sādhu, ānanda! Rūpassa kho, ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ, ānanda, evaṃ byākareyyāsī』』ti. Pañcamaṃ.

  1. Dutiyaānandasuttaṃ

  2. 舍衛城因緣。那時,有一位比丘來到世尊所在之處……坐在一旁的那位比丘對世尊如是說:"尊者,請世尊為我簡要地說法,我聽了世尊的法后,可以獨處、遠離、不放逸、熱忱、專注地生活。" "比丘,凡是潛伏的,就被測量;凡被測量的,就被稱為那個。凡是不潛伏的,就不被測量;凡不被測量的,就不被稱為那個。" "世尊,我已明白;善逝,我已明白。" "比丘,你是如何理解我簡要所說的詳細含義呢?" "尊者,如果色潛伏,就被測量;凡被測量的,就被稱為那個。如果受潛伏……想潛伏……行潛伏……識潛伏,就被測量;凡被測量的,就被稱為那個。尊者,如果色不潛伏,就不被測量;凡不被測量的,就不被稱為那個。如果受不潛伏……想不潛伏……行不潛伏……識不潛伏,就不被測量;凡不被測量的,就不被稱為那個。尊者,我是這樣理解世尊簡要所說的詳細含義。" "很好,很好,比丘!比丘,你很好地理解了我簡要所說的詳細含義。比丘,如果色潛伏,就被測量;凡被測量的,就被稱為那個。比丘,如果受……想……行……識潛伏,就被測量;凡被測量的,就被稱為那個。比丘,如果色不潛伏,就不被測量;凡不被測量的,就不被稱為那個。如果受不潛伏……想不潛伏……行不潛伏……識不潛伏,就不被測量;凡不被測量的,就不被稱為那個。比丘,我簡要所說的詳細含義應當這樣理解。"……乃至……那位比丘成為阿羅漢之一。 第四經完。

  3. 阿難經
  4. 舍衛城因緣。那時,尊者阿難來到世尊所在之處;來到后,與世尊互相問候。寒暄敘禮后,坐在一旁。世尊對坐在一旁的尊者阿難如是說: "阿難,如果有人這樣問你:'阿難友,哪些法的生起可知,滅去可知,住立時的變異可知?'阿難,被這樣問時,你會如何回答?" "尊者,如果有人這樣問我:'阿難友,哪些法的生起可知,滅去可知,住立時的變異可知?'尊者,被這樣問時,我會這樣回答:'朋友,色的生起可知,滅去可知,住立時的變異可知。受的……想的……行的……識的生起可知,滅去可知,住立時的變異可知。朋友,這些法的生起可知,滅去可知,住立時的變異可知。'尊者,被這樣問時,我會這樣回答。" "很好,很好,阿難!阿難,色的生起可知,滅去可知,住立時的變異可知。受的……想的……行的……識的生起可知,滅去可知,住立時的變異可知。阿難,這些法的生起可知,滅去可知,住立時的變異可知。阿難,被這樣問時,你應當這樣回答。" 第五經完。
  5. 第二阿難經

  6. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

『『Sace taṃ, ānanda, evaṃ puccheyyuṃ – 『katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha? Katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati? Katamesaṃ dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī』ti? Evaṃ puṭṭho tvaṃ, ānanda, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha? Katamesaṃ dhammānaṃ uppādo paññāyissati , vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati ? Katamesaṃ dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『yaṃ kho, āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā; tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha. Yā saññā… ye saṅkhārā atītā niruddhā vipariṇatā; tesaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha』』』.

『『Yaṃ kho, āvuso, rūpaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā; tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ paññāyissati. Yā saññā…pe… ye saṅkhārā ajātā apātubhūtā; tesaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho, āvuso , dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.

『『Yaṃ kho, āvuso, rūpaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhūtā…pe… yā saññā… ye saṅkhārā jātā pātubhūtā; tesaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sādhu , sādhu, ānanda! Yaṃ kho, ānanda, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yā vedanā … yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha.

『『Yaṃ kho, ānanda, rūpaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati , vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.

『『Yaṃ kho, ānanda, rūpaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhūtā… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ, ānanda, evaṃ byākareyyāsī』』ti. Chaṭṭhaṃ.

  1. Anudhammasuttaṃ

  2. 舍衛城因緣。世尊對坐在一旁的尊者阿難如是說: "阿難,如果有人這樣問你:'阿難友,哪些法的生起曾被了知,滅去曾被了知,住立時的變異曾被了知?哪些法的生起將被了知,滅去將被了知,住立時的變異將被了知?哪些法的生起正被了知,滅去正被了知,住立時的變異正被了知?'阿難,被這樣問時,你會如何回答?" "尊者,如果有人這樣問我:'阿難友,哪些法的生起曾被了知,滅去曾被了知,住立時的變異曾被了知?哪些法的生起將被了知,滅去將被了知,住立時的變異將被了知?哪些法的生起正被了知,滅去正被了知,住立時的變異正被了知?'尊者,被這樣問時,我會這樣回答:'朋友,過去的、已滅的、已變異的色,它的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。過去的、已滅的、已變異的受,它的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。過去的、已滅的、已變異的想……過去的、已滅的、已變異的行,它們的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。過去的、已滅的、已變異的識,它的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。朋友,這些法的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。' '朋友,未生的、未顯現的色,它的生起將被了知,滅去將被了知,住立時的變異將被了知。未生的、未顯現的受,它的生起將被了知,滅去將被了知,住立時的變異將被了知。未生的、未顯現的想……未生的、未顯現的行,它們的生起將被了知,滅去將被了知,住立時的變異將被了知。未生的、未顯現的識,它的生起將被了知,滅去將被了知,住立時的變異將被了知。朋友,這些法的生起將被了知,滅去將被了知,住立時的變異將被了知。 '朋友,已生的、已顯現的色,它的生起正被了知,滅去正被了知,住立時的變異正被了知。已生的、已顯現的受……已生的、已顯現的想……已生的、已顯現的行,它們的生起正被了知,滅去正被了知,住立時的變異正被了知。已生的、已顯現的識,它的生起正被了知,滅去正被了知,住立時的變異正被了知。朋友,這些法的生起正被了知,滅去正被了知,住立時的變異正被了知。'尊者,被這樣問時,我會這樣回答。" "很好,很好,阿難!阿難,過去的、已滅的、已變異的色,它的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。過去的、已滅的、已變異的受……想……行……識,它的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。阿難,這些法的生起曾被了知,滅去曾被了知,住立時的變異曾被了知。 "阿難,未生的、未顯現的色,它的生起將被了知,滅去將被了知,住立時的變異將被了知。未生的、未顯現的受……想……行……識,它的生起將被了知,滅去將被了知,住立時的變異將被了知。阿難,這些法的生起將被了知,滅去將被了知,住立時的變異將被了知。 "阿難,已生的、已顯現的色,它的生起正被了知,滅去正被了知,住立時的變異正被了知。已生的、已顯現的受……想……行……識,它的生起正被了知,滅去正被了知,住立時的變異正被了知。阿難,這些法的生起正被了知,滅去正被了知,住立時的變異正被了知。阿難,被這樣問時,你應當這樣回答。" 第六經完。

  3. 隨法經

  4. Sāvatthinidānaṃ . 『『Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe nibbidābahulo [nibbidābahulaṃ (pī. ka.)] vihareyya, vedanāya nibbidābahulo vihareyya, saññā nibbidābahulo vihareyya, saṅkhāresu nibbidābahulo vihareyya, viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya… saññāya… saṅkhāresu nibbidābahulo viharanto, viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanā , parimuccati saññāya , parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī』』ti. Sattamaṃ.

  5. Dutiyaanudhammasuttaṃ

  6. Sāvatthinidānaṃ. 『『Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe aniccānupassī vihareyya…pe… parimuccati dukkhasmāti vadāmī』』ti. Aṭṭhamaṃ.

  7. Tatiyaanudhammasuttaṃ

  8. Sāvatthinidānaṃ. 『『Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe dukkhānupassī vihareyya…pe… parimuccati dukkhasmāti vadāmī』』ti. Navamaṃ.

  9. Catutthaanudhammasuttaṃ

  10. Sāvatthinidānaṃ . 『『Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe anattānupassī vihareyya, vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī vihareyya. Yo rūpe anattānupassī viharanto…pe… rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī』』ti. Dasamaṃ.

Natumhākaṃvaggo catuttho.

Tassuddānaṃ –

Natumhākena dve vuttā, bhikkhūhi apare duve;

Ānandena ca dve vuttā, anudhammehi dve dukāti.

  1. Attadīpavaggo

  2. Attadīpasuttaṃ

  3. 舍衛城因緣。"比丘們,對於隨法而行的比丘,這是隨法:他應多住于厭離色,多住于厭離受,多住于厭離想,多住于厭離行,多住于厭離識。他多住于厭離色、受、想、行、識,就能遍知色、受、想、行、識。他遍知色、受、想、行、識,就從色解脫,從受解脫,從想解脫,從行解脫,從識解脫,從生、老、死、憂、悲、苦、憂惱、惱害解脫,我說他從苦解脫。" 第七經完。

  4. 第二隨法經
  5. 舍衛城因緣。"比丘們,對於隨法而行的比丘,這是隨法:他應住于觀色無常……乃至……我說他從苦解脫。" 第八經完。
  6. 第三隨法經
  7. 舍衛城因緣。"比丘們,對於隨法而行的比丘,這是隨法:他應住于觀色是苦……乃至……我說他從苦解脫。" 第九經完。
  8. 第四隨法經
  9. 舍衛城因緣。"比丘們,對於隨法而行的比丘,這是隨法:他應住于觀色無我,應住于觀受、想、行、識無我。他住于觀色無我……乃至……遍知色、受、想、行、識。他遍知色、受、想、行、識,就從色解脫,從受解脫,從想解脫,從行解脫,從識解脫,從生、老、死、憂、悲、苦、憂惱、惱害解脫,我說他從苦解脫。" 第十經完。 非你們所有品第四 其摘要: 以非你們所有開始的兩經,以比丘開始的另外兩經, 以阿難開始的兩經,以隨法開始的兩對。
  10. 自洲品
  11. 自洲經

  12. Sāvatthinidānaṃ . 『『Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Attadīpānaṃ, bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ, dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yoni upaparikkhitabbā. Kiṃjātikā sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā』』ti?

『『Kiṃjātikā ca, bhikkhave, sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā ca hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā ca hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā ca hoti . Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

『『Rūpassa tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ [vipariṇāma virāga nirodhaṃ (sī.)], pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu 『tadaṅganibbuto』ti vuccati. Vedanāya tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu 『tadaṅganibbuto』ti vuccati. Saññāya… saṅkhārānaṃ tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu 『tadaṅganibbuto』ti vuccati. Viññāṇassa tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu 『tadaṅganibbuto』ti vuccatī』』ti. Paṭhamaṃ.

  1. Paṭipadāsuttaṃ

  2. 舍衛城因緣。"比丘們,你們應以自己為洲,以自己為歸依,不以他人為歸依,以法為洲,以法為歸依,不以他人為歸依。比丘們,對於以自己為洲,以自己為歸依,不以他人為歸依,以法為洲,以法為歸依,不以他人為歸依的人,應當審察根源:憂、悲、苦、憂惱、惱害是由什麼而生,由什麼而起?" "比丘們,憂、悲、苦、憂惱、惱害是由什麼而生,由什麼而起呢?在此,比丘們,無聞凡夫不見聖者,不知聖法,不善巧于聖法,不受訓于聖法,不見善人,不知善人法,不善巧于善人法,不受訓于善人法,他視色為我,或視我有色,或視色在我中,或視我在色中。他的那個色變異、改變。由於色的變異、改變,他生起憂、悲、苦、憂惱、惱害。他視受為我,或視我有受,或視受在我中,或視我在受中。他的那個受變異、改變。由於受的變異、改變,他生起憂、悲、苦、憂惱、惱害。他視想為我……他視行為我……他視識為我,或視我有識,或視識在我中,或視我在識中。他的那個識變異、改變。由於識的變異、改變,他生起憂、悲、苦、憂惱、惱害。 "比丘們,知道色的無常、變異、離貪、滅盡,了知過去和現在的一切色都是無常、苦、變異法,如是以正慧如實見此,則憂、悲、苦、憂惱、惱害被斷除。由於斷除它們,他不恐懼,不恐懼則安樂而住,安樂而住的比丘被稱為'於此分涅槃'。比丘們,知道受的無常、變異、離貪、滅盡,了知過去和現在的一切受都是無常、苦、變異法,如是以正慧如實見此,則憂、悲、苦、憂惱、惱害被斷除。由於斷除它們,他不恐懼,不恐懼則安樂而住,安樂而住的比丘被稱為'於此分涅槃'。想的……比丘們,知道行的無常、變異、離貪、滅盡,了知過去和現在的一切行都是無常、苦、變異法,如是以正慧如實見此,則憂、悲、苦、憂惱、惱害被斷除。由於斷除它們,他不恐懼,不恐懼則安樂而住,安樂而住的比丘被稱為'於此分涅槃'。比丘們,知道識的無常、變異、離貪、滅盡,了知過去和現在的一切識都是無常、苦、變異法,如是以正慧如實見此,則憂、悲、苦、憂惱、惱害被斷除。由於斷除它們,他不恐懼,不恐懼則安樂而住,安樂而住的比丘被稱為'於此分涅槃'。" 第一經完。

  3. 道經

  4. Sāvatthinidānaṃ. 『『Sakkāyasamudayagāminiñca vo, bhikkhave, paṭipadaṃ desessāmi, sakkāyanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, sakkāyasamudayagāminī paṭipadā? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, 『sakkāyasamudayagāminī paṭipadā, sakkāyasamudayagāminī paṭipadā』ti. Iti hidaṃ, bhikkhave, vuccati 『dukkhasamudayagāminī samanupassanā』ti. Ayamevettha attho』』.

『『Katamā ca, bhikkhave, sakkāyanirodhagāminī paṭipadā? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, 『sakkāyanirodhagāminī paṭipadā, sakkāyanirodhagāminī paṭipadā』ti. Iti hidaṃ, bhikkhave, vuccati 『dukkhanirodhagāminī samanupassanā』ti. Ayamevettha attho』』ti. Dutiyaṃ.

  1. Aniccasuttaṃ

  2. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ ; yaṃ dukkhaṃ tadanattā ; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Rūpadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi, vedanādhātuyā…pe… saññādhātuyā… saṅkhāradhātuyā… viññāṇadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ [santussitaṃ (ka. sī. pī. ka.)]. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Tatiyaṃ.

  3. Dutiyaaniccasuttaṃ

  4. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā… saññā aniccā… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ』』.

『『Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti. Pubbantānudiṭṭhīnaṃ asati, aparantānudiṭṭhiyo na honti. Aparantānudiṭṭhīnaṃ asati, thāmaso [thāmasā (sī. syā. kaṃ.)] parāmāso na hoti. Thāmase [thāmasā (sī. syā. kaṃ.), thāmaso (ka.)] parāmāse asati rūpasmiṃ… vedanāya … saññāya… saṅkhāresu… viññāṇasmiṃ cittaṃ virajjati vimuccati anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Catutthaṃ.

  1. Samanupassanāsuttaṃ

  2. 舍衛城因緣。"比丘們,我將為你們講說導向有身集起的道路和導向有身滅盡的道路。請聽。比丘們,什麼是導向有身集起的道路?在此,比丘們,無聞凡夫不見聖者,不知聖法,不善巧于聖法,不受訓于聖法,不見善人,不知善人法,不善巧于善人法,不受訓于善人法,他視色為我,或視我有色,或視色在我中,或視我在色中。他視受為我……想……行……他視識為我,或視我有識,或視識在我中,或視我在識中。比丘們,這被稱為'導向有身集起的道路,導向有身集起的道路'。比丘們,這就是所說的'導向苦集起的觀察'。這就是其意義。" "比丘們,什麼是導向有身滅盡的道路?在此,比丘們,有聞聖弟子見聖者,知聖法,善巧于聖法,善受訓于聖法,見善人,知善人法,善巧于善人法,善受訓于善人法,他不視色為我,不視我有色,不視色在我中,不視我在色中。他不視受為我……不視想……不視行……不視識為我,不視我有識,不視識在我中,不視我在識中。比丘們,這被稱為'導向有身滅盡的道路,導向有身滅盡的道路'。比丘們,這就是所說的'導向苦滅盡的觀察'。這就是其意義。" 第二經完。

  3. 無常經
  4. 舍衛城因緣。"比丘們,色是無常的。凡無常的即是苦的;凡苦的即是無我的;凡無我的,應當如此以正慧如實觀察:'這不是我的,這不是我,這不是我的自我。'如是以正慧如實見此者,心離貪而解脫,不執取諸漏。受是無常的……想……行……識是無常的。凡無常的即是苦的;凡苦的即是無我的;凡無我的,應當如此以正慧如實觀察:'這不是我的,這不是我,這不是我的自我。'如是以正慧如實見此者,心離貪而解脫,不執取諸漏。比丘們,如果比丘的心對色界離貪而解脫,不執取諸漏,對受界……想界……行界……識界離貪而解脫,不執取諸漏。由於解脫而住立。由於住立而滿足。由於滿足而不恐懼。不恐懼則自身般涅槃。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第三經完。
  5. 第二無常經
  6. 舍衛城因緣。"比丘們,色是無常的。凡無常的即是苦的;凡苦的即是無我的;凡無我的,應當如此以正慧如實觀察:'這不是我的,這不是我,這不是我的自我。'受是無常的……想是無常的……行是無常的……識是無常的。凡無常的即是苦的;凡苦的即是無我的;凡無我的,應當如此以正慧如實觀察:'這不是我的,這不是我,這不是我的自我。'" "如是以正慧如實見此者,不再有前際的見解。沒有前際的見解,就不再有後際的見解。沒有後際的見解,就不再有堅固的執著。沒有堅固的執著,心對色……受……想……行……識離貪而解脫,不執取諸漏。由於解脫而住立。由於住立而滿足。由於滿足而不恐懼。不恐懼則自身般涅槃。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第四經完。
  7. 觀察經

  8. Sāvatthinidānaṃ. 『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti, sabbete pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ. Katame pañca? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ』』.

『『Iti ayañceva samanupassanā 『asmī』ti cassa avigataṃ [adhigataṃ (bahūsu)] hoti. 『Asmī』ti kho pana, bhikkhave, avigate pañcannaṃ indriyānaṃ avakkanti hoti – cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi, bhikkhave, mano, atthi dhammā, atthi avijjādhātu. Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa 『asmī』tipissa hoti; 『ayamahamasmī』tipissa hoti; 『bhavissa』ntipissa hoti; 『na bhavissa』ntipissa hoti; 『rūpī bhavissa』ntipissa hoti; 『arūpī bhavissa』ntipissa hoti; 『saññī bhavissa』ntipissa hoti; 『asaññī bhavissa』ntipissa hoti; 『nevasaññīnāsaññī bhavissa』ntipissa hoti』』.

『『Tiṭṭhanteva kho [tiṭṭhanti kho pana (sī. syā. kaṃ. pī.)], bhikkhave, tattheva [tatheva (katthaci)] pañcindriyāni. Athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā 『asmī』tipissa na hoti; 『ayamahamasmī』tipissa na hoti; 『bhavissa』nti… 『na bhavissa』nti… rūpī… arūpī … saññī… asaññī… 『nevasaññīnāsaññī bhavissa』ntipissa na hotī』』ti. Pañcamaṃ.

  1. Khandhasuttaṃ

  2. Sāvatthinidānaṃ. 『『Pañca, bhikkhave, khandhe desessāmi , pañcupādānakkhandhe ca. Taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā…pe… ayaṃ vuccati saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā』』.

『『Katame ca, bhikkhave, pañcupādānakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati rūpupādānakkhandho. Yā kāci vedanā…pe… yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati vedanupādānakkhandho. Yā kāci saññā…pe… yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati saññupādānakkhandho. Ye keci saṅkhārā…pe… sāsavā upādāniyā, ayaṃ vuccati saṅkhārupādānakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā』』ti. Chaṭṭhaṃ.

  1. Soṇasuttaṃ

  2. 舍衛城因緣。"比丘們,任何沙門或婆羅門觀察多種自我,他們都是在觀察這五取蘊或其中之一。哪五種?在此,比丘們,無聞凡夫不見聖者,不知聖法,不善巧于聖法,不受訓于聖法,不見善人,不知善人法,不善巧于善人法,不受訓于善人法,他視色為我,或視我有色,或視色在我中,或視我在色中。他視受……想……行……識為我,或視我有識,或視識在我中,或視我在識中。" "如此,這種觀察和'我是'的想法尚未消失。比丘們,當'我是'的想法未消失時,五根就會出現——眼根、耳根、鼻根、舌根、身根。比丘們,有意、有法、有無明界。比丘們,無聞凡夫被無明觸所生的感受所觸時,就會有'我是'的想法;'我是這個'的想法;'我將存在'的想法;'我將不存在'的想法;'我將是有色的'的想法;'我將是無色的'的想法;'我將是有想的'的想法;'我將是無想的'的想法;'我將是非想非非想的'的想法。" "比丘們,五根仍然存在。但對於有聞聖弟子,無明被斷除,明生起。由於無明的離去和明的生起,他沒有'我是'的想法;沒有'我是這個'的想法;沒有'我將存在'……'我將不存在'……'我將是有色的'……'我將是無色的'……'我將是有想的'……'我將是無想的'……'我將是非想非非想的'的想法。" 第五經完。

  3. 蘊經
  4. 舍衛城因緣。"比丘們,我將講說五蘊和五取蘊。請聽。比丘們,什麼是五蘊?比丘們,任何色,無論是過去、未來、現在,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,這被稱為色蘊。任何受……任何想……任何行,無論是過去、未來、現在,內在的或外在的,粗的或細的……這被稱為行蘊。任何識,無論是過去、未來、現在,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,這被稱為識蘊。比丘們,這些被稱為五蘊。" "比丘們,什麼是五取蘊?比丘們,任何色,無論是過去、未來、現在……遠的或近的,有漏的、可取的,這被稱為色取蘊。任何受……遠的或近的,有漏的、可取的,這被稱為受取蘊。任何想……遠的或近的,有漏的、可取的,這被稱為想取蘊。任何行……有漏的、可取的,這被稱為行取蘊。任何識,無論是過去、未來、現在……遠的或近的,有漏的、可取的,這被稱為識取蘊。比丘們,這些被稱為五取蘊。" 第六經完。
  5. 輸那經

  6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca –

『『Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena 『seyyohamasmī』ti vā samanupassanti; 『sadisohamasmī』ti vā samanupassanti; 『hīnohamasmī』ti vā samanupassanti; kimaññatra yathābhūtassa adassanā? Aniccāya vedanāya dukkhāya vipariṇāmadhammāya 『seyyohamasmī』ti vā samanupassanti; 『sadisohamasmī』ti vā samanupassanti; 『hīnohamasmī』ti vā samanupassanti; kimaññatra yathābhūtassa adassanā? Aniccāya saññāya… aniccehi saṅkhārehi dukkhehi vipariṇāmadhammehi 『seyyohamasmī』ti vā samanupassanti; 『sadisohamasmī』ti vā samanupassanti; 『hīnohamasmī』ti vā samanupassanti; kimaññatra yathābhūtassa adassanā? Aniccena viññāṇena dukkhena vipariṇāmadhammena 『seyyohamasmī』ti vā samanupassanti; 『sadisohamasmī』ti vā samanupassanti; 『hīnohamasmī』ti vā samanupassanti; kimaññatra yathābhūtassa adassanā?

『『Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena 『seyyohamasmī』tipi na samanupassanti ; 『sadisohamasmī』tipi na samanupassanti ; 『hīnohamasmī』tipi na samanupassanti; kimaññatra yathābhūtassa dassanā? Aniccāya vedanāya… aniccāya saññāya… aniccehi saṅkhārehi… aniccena viññāṇena dukkhena vipariṇāmadhammena 『seyyohamasmī』tipi na samanupassanti; 『sadisohamasmī』tipi na samanupassanti; 『hīnohamasmī』tipi na samanupassanti; kimaññatra yathābhūtassa dassanā?

『『Taṃ kiṃ maññasi, soṇa, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』… 『『saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』.

『『Tasmātiha , soṇa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

『『Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

『『Evaṃ passaṃ, soṇa, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Sattamaṃ.

  1. Dutiyasoṇasuttaṃ

  2. 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)竹林園中栗鼠feeding處。那時,輸那居士子來到世尊所在之處……坐在一旁的輸那居士子,世尊對他如是說: "輸那,任何沙門或婆羅門對無常、苦、變異法的色,認為'我比別人好',或認為'我與別人相等',或認為'我比別人差',這不是由於未如實見嗎?對無常、苦、變異法的受,認為'我比別人好',或認為'我與別人相等',或認為'我比別人差',這不是由於未如實見嗎?對無常的想……對無常、苦、變異法的行,認為'我比別人好',或認為'我與別人相等',或認為'我比別人差',這不是由於未如實見嗎?對無常、苦、變異法的識,認為'我比別人好',或認為'我與別人相等',或認為'我比別人差',這不是由於未如實見嗎? "輸那,任何沙門或婆羅門對無常、苦、變異法的色,既不認為'我比別人好',也不認為'我與別人相等',也不認為'我比別人差',這不是由於如實見嗎?對無常的受……對無常的想……對無常的行……對無常、苦、變異法的識,既不認為'我比別人好',也不認為'我與別人相等',也不認為'我比別人差',這不是由於如實見嗎? "輸那,你怎麼認為,色是常還是無常?""無常,尊者。""無常的是苦還是樂?""苦,尊者。""對於無常、苦、變異法,認為'這是我的,這是我,這是我的自我',這樣觀察合適嗎?""不合適,尊者。""受是常還是無常?""無常,尊者。"……"想……行……識是常還是無常?""無常,尊者。""無常的是苦還是樂?""苦,尊者。""對於無常、苦、變異法,認為'這是我的,這是我,這是我的自我',這樣觀察合適嗎?""不合適,尊者。" "因此,輸那,任何色,無論是過去、未來、現在,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切色都應當如此以正慧如實觀察:'這不是我的,這不是我,這不是我的自我。' "任何受……任何想……任何行……任何識,無論是過去、未來、現在,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切識都應當如此以正慧如實觀察:'這不是我的,這不是我,這不是我的自我。' "輸那,如是見的多聞聖弟子厭離色,厭離受,厭離想,厭離行,厭離識。由厭離而離貪;由離貪而解脫。解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第七經完。

  3. 第二輸那經

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca –

『『Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti, rūpasamudayaṃ nappajānanti, rūpanirodhaṃ nappajānanti, rūpanirodhagāminiṃ paṭipadaṃ nappajānanti; vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti; saññaṃ nappajānanti…pe… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti; viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

『『Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ pajānanti , rūpasamudayaṃ pajānanti, rūpanirodhaṃ pajānanti, rūpanirodhagāminiṃ paṭipadaṃ pajānanti; vedanaṃ pajānanti…pe… saññaṃ pajānanti… saṅkhāre pajānanti… viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Aṭṭhamaṃ.

  1. Nandikkhayasuttaṃ

  2. Sāvatthinidānaṃ. 『『Aniccaññeva, bhikkhave, bhikkhu rūpaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Aniccaññeva, bhikkhave, bhikkhu vedanaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Anicceyeva, bhikkhave, bhikkhu saññaṃ aniccanti passati…pe… anicceyeva bhikkhave, bhikkhu saṅkhāre aniccāti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Aniccaññeva, bhikkhave, bhikkhu viññāṇaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatī』』ti. Navamaṃ.

  3. Dutiyanandikkhayasuttaṃ

  4. 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)竹林園中栗鼠feeding處。那時,輸那居士子來到世尊所在之處,向世尊禮拜後坐在一旁。世尊對坐在一旁的輸那居士子如是說: "輸那,任何沙門或婆羅門不了知色,不了知色集,不了知色滅,不了知導向色滅的道路;不了知受,不了知受集,不了知受滅,不了知導向受滅的道路;不了知想……不了知行,不了知行集,不了知行滅,不了知導向行滅的道路;不了知識,不了知識集,不了知識滅,不了知導向識滅的道路。輸那,我不認為這些沙門或婆羅門在沙門中被認為是沙門,在婆羅門中被認為是婆羅門,而且這些尊者們也沒有在現法中以自己的智慧證知、證悟、成就並安住于沙門果或婆羅門果。 "輸那,任何沙門或婆羅門了知色,了知色集,了知色滅,了知導向色滅的道路;了知受……了知想……了知行……了知識,了知識集,了知識滅,了知導向識滅的道路。輸那,我認為這些沙門或婆羅門在沙門中被認為是沙門,在婆羅門中被認為是婆羅門,而且這些尊者們也在現法中以自己的智慧證知、證悟、成就並安住于沙門果和婆羅門果。" 第八經完。

  5. 喜盡經
  6. 舍衛城因緣。"比丘們,比丘觀無常的色為無常。這是他的正見。正見者厭離。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。比丘們,比丘觀無常的受為無常。這是他的正見。正見者厭離。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。比丘們,比丘觀無常的想為無常……比丘們,比丘觀無常的行為無常。這是他的正見。正見者厭離。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。比丘們,比丘觀無常的識為無常。這是他的正見。正見者厭離。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。" 第九經完。
  7. 第二喜盡經

  8. Sāvatthinidānaṃ . 『『Rūpaṃ , bhikkhave, yoniso manasi karotha, rūpāniccatañca yathābhūtaṃ samanupassatha. Rūpaṃ, bhikkhave, bhikkhu yoniso manasi karonto, rūpāniccatañca yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Vedanaṃ, bhikkhave, yoniso manasi karotha, vedanāniccatañca yathābhūtaṃ samanupassatha. Vedanaṃ, bhikkhave, bhikkhu yoniso manasi karonto, vedanāniccatañca yathābhūtaṃ samanupassanto vedanāya nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Saññaṃ bhikkhave… saṅkhāre, bhikkhave, yoniso manasi karotha, saṅkhārāniccatañca yathābhūtaṃ samanupassatha. Saṅkhāre, bhikkhave , bhikkhu yoniso manasi karonto, saṅkhārāniccataṃ yathābhūtaṃ samanupassanto saṅkhāresu nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Viññāṇaṃ, bhikkhave, yoniso manasi karotha, viññāṇāniccatañca yathābhūtaṃ samanupassatha. Viññāṇaṃ, bhikkhave, bhikkhu yoniso manasi karonto, viññāṇāniccatañca yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatī』』ti. Dasamaṃ.

Attadīpavaggo pañcamo.

Tassuddānaṃ –

Attadīpā paṭipadā, dve ca honti aniccatā;

Samanupassanā khandhā, dve soṇā dve nandikkhayena cāti.

Mūlapaṇṇāsako samatto.

Tassa mūlapaṇṇāsakassa vagguddānaṃ –

Nakulapitā anicco ca, bhāro natumhākena ca;

Attadīpena paññāso, paṭhamo tena pavuccatīti.

  1. Upayavaggo

  2. Upayasuttaṃ

  3. Sāvatthinidānaṃ . 『『Upayo [upāyo (bahūsu)], bhikkhave, avimutto, anupayo vimutto. Rūpupayaṃ [rūpūpāyaṃ (sī. syā. kaṃ.), rūpupāyaṃ (pī. ka.)] vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā…pe… saññupayaṃ vā…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya』』.

『『Yo, bhikkhave, evaṃ vadeyya – 『ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī』ti, netaṃ ṭhānaṃ vijjati.

『『Rūpadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce, bhikkhave… saññādhātuyā ce bhikkhave… saṅkhāradhātuyā ce bhikkhave… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ . Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Paṭhamaṃ.

  1. Bījasuttaṃ

  2. 舍衛城因緣。"比丘們,要如理作意於色,如實觀察色的無常性。比丘們,比丘如理作意於色,如實觀察色的無常性時,就會厭離色。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。比丘們,要如理作意于受,如實觀察受的無常性。比丘們,比丘如理作意于受,如實觀察受的無常性時,就會厭離受。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。比丘們,想……比丘們,要如理作意於行,如實觀察行的無常性。比丘們,比丘如理作意於行,如實觀察行的無常性時,就會厭離行。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。比丘們,要如理作意于識,如實觀察識的無常性。比丘們,比丘如理作意于識,如實觀察識的無常性時,就會厭離識。由喜盡而貪盡,由貪盡而喜盡。由喜貪盡,心被稱為善解脫。" 第十經完。 自洲品第五 其摘要: 自洲和道路,兩個無常, 觀察和蘊,兩個輸那,兩個喜盡。 根本五十經完。 根本五十經品摘要: 那拘羅父和無常,重擔和非你們所有, 以自洲為第五十,這被稱為第一。

  3. 近依品
  4. 近依經
  5. 舍衛城因緣。"比丘們,有近依者未解脫,無近依者解脫。比丘們,識若住於色近依,以色為所緣,以色為住處,以喜為滋潤,就會增長、擴大、廣大。若住于受近依……若住于想近依……若住於行近依,以行為所緣,以行為住處,以喜為滋潤,就會增長、擴大、廣大。" "比丘們,若有人這樣說:'我將離開色、受、想、行而施設識的來、去、死、生、增長、擴大或廣大',這是不可能的。" "比丘們,如果比丘斷除了對色界的貪慾,由於貪慾的斷除,識的所緣和住處就被切斷。比丘們,如果比丘斷除了對受界……想界……行界……識界的貪慾,由於貪慾的斷除,識的所緣和住處就被切斷。那無所住的識不增長,不造作而解脫。由於解脫而住立。由於住立而滿足。由於滿足而不恐懼。不恐懼則自身般涅槃。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第一經完。
  6. 種子經

  7. Sāvatthinidānaṃ . 『『Pañcimāni, bhikkhave, bījajātāni. Katamāni pañca? Mūlabījaṃ, khandhabījaṃ, aggabījaṃ, phalubījaṃ, bījabījaññeva pañcamaṃ. Imāni cassu, bhikkhave , pañca bījajātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāni [sārādāyīni (katthaci)] sukhasayitāni, pathavī [paṭhavī (sī. syā. kaṃ. pī.)] ca nāssa, āpo ca nāssa; api numāni [api nu imāni (sī. pī.)], bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu』』nti? 『『No hetaṃ, bhante』』. 『『Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni…pe… sukhasayitāni, pathavī ca assa, āpo ca assa; api numāni, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu』』nti? 『『Evaṃ, bhante』』. 『『Seyyathāpi, bhikkhave, pathavīdhātu, evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā. Seyyathāpi, bhikkhave, āpodhātu, evaṃ nandirāgo daṭṭhabbo. Seyyathāpi, bhikkhave, pañca bījajātāni, evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ』』.

『『Rūpupayaṃ , bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya , rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya…pe… saññupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

『『Yo, bhikkhave, evaṃ vadeyya – 『ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī』ti, netaṃ ṭhānaṃ vijjati.

『『Rūpadhātuyā ceva, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce… saññādhātuyā ce… saṅkhāradhātuyā ce… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Dutiyaṃ.

  1. Udānasuttaṃ

  2. 舍衛城因緣。"比丘們,有這五種種子。哪五種?根種子、莖種子、節種子、枝種子,第五是種子種子。比丘們,如果這五種種子完整、未腐爛、未被風日所傷、新鮮、儲存良好,但沒有土壤和水,比丘們,這五種種子能否生長、發育、增大?""不能,尊者。""比丘們,如果這五種種子完整……儲存良好,而且有土壤和水,比丘們,這五種種子能否生長、發育、增大?""能,尊者。""比丘們,就像地界,應當如此看待四識住。比丘們,就像水界,應當如此看待喜貪。比丘們,就像五種種子,應當如此看待有食的識。" "比丘們,識若住於色近依,以色為所緣,以色為住處,以喜為滋潤,就會增長、發育、廣大。比丘們,識若住于受近依……若住于想近依……若住於行近依,以行為所緣,以行為住處,以喜為滋潤,就會增長、發育、廣大。" "比丘們,若有人這樣說:'我將離開色、受、想、行而施設識的來、去、死、生、增長、發育或廣大',這是不可能的。" "比丘們,如果比丘斷除了對色界的貪慾,由於貪慾的斷除,識的所緣和住處就被切斷。如果對受界……想界……行界……識界的貪慾斷除,由於貪慾的斷除,識的所緣和住處就被切斷。那無所住的識不增長,不造作而解脫。由於解脫而住立。由於住立而滿足。由於滿足而不恐懼。不恐懼則自身般涅槃。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" 第二經完。

  3. 自說經

  4. Sāvatthinidānaṃ . Tatra kho bhagavā udānaṃ udānesi – 『『『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – 『『yathā kathaṃ pana, bhante, 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti?

『『Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

『『So aniccaṃ rūpaṃ 『aniccaṃ rūpa』nti yathābhūtaṃ nappajānāti, aniccaṃ vedanaṃ 『aniccā vedanā』ti yathābhūtaṃ nappajānāti, aniccaṃ saññaṃ 『aniccā saññā』ti yathābhūtaṃ nappajānāti, anicce saṅkhāre 『aniccā saṅkhārā』ti yathābhūtaṃ nappajānāti, aniccaṃ viññāṇaṃ 『aniccaṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

『『Dukkhaṃ rūpaṃ 『dukkhaṃ rūpa』nti yathābhūtaṃ nappajānāti, dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ 『dukkhaṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

『『Anattaṃ rūpaṃ 『anattā rūpa』nti yathābhūtaṃ nappajānāti, anattaṃ vedanaṃ 『anattā vedanā』ti yathābhūtaṃ nappajānāti, anattaṃ saññaṃ 『anattā saññā』ti yathābhūtaṃ nappajānāti, anatte saṅkhāre 『anattā saṅkhārā』ti yathābhūtaṃ nappajānāti, anattaṃ viññāṇaṃ 『anattā viññāṇa』nti yathābhūtaṃ nappajānāti.

『『Saṅkhataṃ rūpaṃ 『saṅkhataṃ rūpa』nti yathābhūtaṃ nappajānāti, saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ 『saṅkhataṃ viññāṇa』nti yathābhūtaṃ nappajānāti. Rūpaṃ vibhavissatīti yathābhūtaṃ nappajānāti. Vedanā vibhavissati… saññā vibhavissati… saṅkhārā vibhavissanti… viññāṇaṃ vibhavissatīti yathābhūtaṃ nappajānāti.

『『Sutavā ca kho, bhikkhu, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati…pe… na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati.

『『So aniccaṃ rūpaṃ 『aniccaṃ rūpa』nti yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ… aniccaṃ saññaṃ… anicce saṅkhāre… aniccaṃ viññāṇaṃ 『aniccaṃ viññāṇa』nti yathābhūtaṃ pajānāti. Dukkhaṃ rūpaṃ…pe… dukkhaṃ viññāṇaṃ… anattaṃ rūpaṃ…pe… anattaṃ viññāṇaṃ… saṅkhataṃ rūpaṃ…pe… saṅkhataṃ viññāṇaṃ 『saṅkhataṃ viññāṇa』nti yathābhūtaṃ pajānāti. Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti. Vedanā… saññā… saṅkhārā… viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti.

『『So rūpassa vibhavā, vedanāya vibhavā, saññā vibhavā, saṅkhārānaṃ vibhavā, viññāṇassa vibhavā, evaṃ kho, bhikkhu, 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti. 『『Evaṃ adhimuccamāno, bhante, bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti.

『『Kathaṃ pana, bhante, jānato kathaṃ passato anantarā āsavānaṃ khayo hotī』』ti? 『『Idha, bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati. Tāso heso [hesā (ka.)] bhikkhu assutavato puthujjanassa – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』』』ti.

『『Sutavā ca kho, bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati. Na heso [na hesā (ka.)], bhikkhu, tāso sutavato ariyasāvakassa – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』ti. Rūpupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhu… saññupayaṃ vā, bhikkhu… saṅkhārupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

  1. 舍衛城因緣。在那裡,世尊自說道:"'如果我不存在,我就不會有;我將不存在,我將不會有'——比丘如此決意,就能斷除五下分結。" 當這樣說時,一位比丘對世尊說:"尊者,如何'如果我不存在,我就不會有;我將不存在,我將不會有'——比丘如此決意,就能斷除五下分結?" "在此,比丘,無聞凡夫不見聖者……不受訓于善人法,他視色為我,或視我有色,或視色在我中,或視我在色中。他視受……想……行……識為我,或視我有識,或視識在我中,或視我在識中。" "他不如實了知無常的色為'無常的色',不如實了知無常的受為'無常的受',不如實了知無常的想為'無常的想',不如實了知無常的行為'無常的行',不如實了知無常的識為'無常的識'。" "他不如實了知苦的色為'苦的色',不如實了知苦的受……苦的想……苦的行……苦的識為'苦的識'。" "他不如實了知無我的色為'無我的色',不如實了知無我的受為'無我的受',不如實了知無我的想為'無我的想',不如實了知無我的行為'無我的行',不如實了知無我的識為'無我的識'。" "他不如實了知有為的色為'有為的色',不如實了知有為的受……有為的想……有為的行……有為的識為'有為的識'。他不如實了知色將滅盡。他不如實了知受將滅盡……想將滅盡……行將滅盡……識將滅盡。" "比丘,有聞聖弟子見聖者,知聖法,善巧于聖法,善受訓于聖法,見善人,知善人法,善巧于善人法,善受訓于善人法,他不視色為我……不視受……不視想……不視行……不視識為我。" "他如實了知無常的色為'無常的色'。他如實了知無常的受……無常的想……無常的行……無常的識為'無常的識'。他如實了知苦的色……苦的識……無我的色……無我的識……有為的色……有為的識為'有為的識'。他如實了知色將滅盡。他如實了知受……想……行……識將滅盡。" "比丘,由於色的滅盡、受的滅盡、想的滅盡、行的滅盡、識的滅盡,比丘如此'如果我不存在,我就不會有;我將不存在,我將不會有'——如此決意,就能斷除五下分結。""尊者,比丘如此決意,就能斷除五下分結。" "尊者,如何知、如何見,才能立即滅盡諸漏?""在此,比丘,無聞凡夫在不應恐懼之處生起恐懼。比丘,這是無聞凡夫的恐懼——'如果我不存在,我就不會有;我將不存在,我將不會有'。" "比丘,有聞聖弟子在不應恐懼之處不生恐懼。比丘,這不是有聞聖弟子的恐懼——'如果我不存在,我就不會有;我將不存在,我將不會有'。比丘,識若住於色近依,以色為所緣,以色為住處,以喜為滋潤,就會增長、發育、廣大。比丘,識若住于受近依……想近依……行近依,以行為所緣,以行為住處,以喜為滋潤,就會增長、發育、廣大。"

『『Yo [so (sabbattha)] bhikkhu evaṃ vadeyya – 『ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī』ti, netaṃ ṭhānaṃ vijjati.

『『Rūpadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce, bhikkhu, bhikkhuno… saññādhātuyā ce, bhikkhu, bhikkhuno… saṅkhāradhātuyā ce, bhikkhu, bhikkhuno… viññāṇadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhārañca vimuttaṃ. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 『Khīṇā jāti…pe… nāparaṃ itthattāyā』ti pajānāti. Evaṃ kho, bhikkhu, jānato evaṃ passato anantarā āsavānaṃ khayo hotī』』ti. Tatiyaṃ.

  1. Upādānaparipavattasuttaṃ

"比丘,若有人這樣說:'我將離開色、受、想、行而施設識的來、去、死、生、增長、發育或廣大',這是不可能的。" "比丘,如果比丘斷除了對色界的貪慾,由於貪慾的斷除,識的所緣和住處就被切斷。比丘,如果比丘斷除了對受界……想界……行界……識界的貪慾,由於貪慾的斷除,識的所緣和住處就被切斷。那無所住的識不增長,不造作而解脫。由於解脫而住立。由於住立而滿足。由於滿足而不恐懼。不恐懼則自身般涅槃。他了知:'生已盡……不受後有。'比丘,如此知、如此見,才能立即滅盡諸漏。" 第三經完。 4. 取轉經

  1. Sāvatthinidānaṃ . 『『Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho , saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Yāvakīvañcāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ abbhaññāsiṃ , athāhaṃ, bhikkhave, sadevake loke…pe… sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ』』.

『『Kathañca catuparivaṭṭaṃ? Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ, rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.

『『Katamañca, bhikkhave, rūpaṃ? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati, bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya…pe… evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya, rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

『『Ye ca kho keci , bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṃ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti, bhikkhave, saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

  1. 舍衛城因緣。"比丘們,有這五種取蘊。哪五種?色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。比丘們,只要我對這五取蘊的四種轉還未如實了知,我就不認為自己在天、魔、梵世界中,在沙門、婆羅門、天人眾中證得無上正等正覺。比丘們,當我如實了知這五取蘊的四種轉時,我才認為自己在天、魔、梵世界中,在沙門、婆羅門、天人眾中證得無上正等正覺。" "什麼是四種轉?我了知色,了知色集,了知色滅,了知導向色滅的道路;我了知受……想……行……識,了知識集,了知識滅,了知導向識滅的道路。" "比丘們,什麼是色?四大種及四大種所造色,這稱為色。食集則色集,食滅則色滅。這八支聖道就是導向色滅的道路,即:正見……正定。" "比丘們,任何沙門或婆羅門如此了知色,如此了知色集,如此了知色滅,如此了知導向色滅的道路,爲了厭離、離貪、滅盡色而修行,他們是善修行者。善修行者在此法律中得到立足。" "比丘們,任何沙門或婆羅門如此了知色……如此了知導向色滅的道路,由於厭離、離貪、滅盡色而無取解脫,他們是善解脫者。善解脫者是圓滿者。圓滿者無法再施設輪迴。" "比丘們,什麼是受?這六種受:眼觸生受、耳觸生受、鼻觸生受、舌觸生受、身觸生受、意觸生受。這稱為受。觸集則受集,觸滅則受滅。這八支聖道就是導向受滅的道路,即:正見……正定。" "比丘們,任何沙門或婆羅門如此了知受,如此了知受集,如此了知受滅,如此了知導向受滅的道路,爲了厭離、離貪、滅盡受而修行,他們是善修行者。善修行者在此法律中得到立足。" "比丘們,任何沙門或婆羅門如此了知受……如此了知導向受滅的道路……無法再施設輪迴。" "比丘們,什麼是想?這六種想:色想、聲想、香想、味想、觸想、法想。這稱為想。觸集則想集,觸滅則想滅。這八支聖道就是導向想滅的道路,即:正見……正定……無法再施設輪迴。" "比丘們,什麼是行?這六種思:色思、聲思、香思、味思、觸思、法思。這稱為行。觸集則行集,觸滅則行滅。這八支聖道就是導向行滅的道路,即:正見……正定。" "比丘們,任何沙門或婆羅門如此了知行,如此了知行集,如此了知行滅,如此了知導向行滅的道路,爲了厭離、離貪、滅盡行而修行,他們是善修行者。善修行者在此法律中得到立足。"

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāyā』』ti. Catutthaṃ.

  1. Sattaṭṭhānasuttaṃ

"比丘們,任何沙門或婆羅門如此了知行,如此了知行集,如此了知行滅,如此了知導向行滅的道路,由於厭離、離貪、滅盡行而無取解脫,他們是善解脫者。善解脫者是圓滿者。圓滿者無法再施設輪迴。" "比丘們,什麼是識?這六種識:眼識、耳識、鼻識、舌識、身識、意識。這稱為識。名色集則識集,名色滅則識滅。這八支聖道就是導向識滅的道路,即:正見……正定。" "比丘們,任何沙門或婆羅門如此了知識,如此了知識集,如此了知識滅,如此了知導向識滅的道路,爲了厭離、離貪、滅盡識而修行,他們是善修行者。善修行者在此法律中得到立足。" "比丘們,任何沙門或婆羅門如此了知識,如此了知識集,如此了知識滅,如此了知導向識滅的道路,由於厭離、離貪、滅盡識而無取解脫,他們是善解脫者。善解脫者是圓滿者。圓滿者無法再施設輪迴。" 第四經完。 5. 七處經

  1. Sāvatthinidānaṃ. 『『Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati. Kathañca, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti? Idha , bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti; rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti; vedanaṃ pajānāti … saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti; viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti.

『『Katamañca, bhikkhave, rūpaṃ? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati, bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā…pe… manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā – ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ – idaṃ vedanāya nissaraṇaṃ.

『『Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ vedanāya assādaṃ abhiññāya, evaṃ vedanāya ādīnavaṃ abhiññāya, evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṃ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti bhikkhave , saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho . Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

  1. 舍衛城因緣。"比丘們,善巧於七處、三重觀察的比丘,在這法律中被稱為圓滿者、已住立者、最上人。比丘們,比丘如何善巧於七處?在此,比丘們,比丘了知色,了知色集,了知色滅,了知導向色滅的道路;了知色的味,了知色的過患,了知色的出離;了知受……想……行……了知識,了知識集,了知識滅,了知導向識滅的道路;了知識的味,了知識的過患,了知識的出離。" "比丘們,什麼是色?四大種及四大種所造色,這稱為色。食集則色集,食滅則色滅。這八支聖道就是導向色滅的道路,即:正見……正定。" "緣色而生起樂和喜悅,這是色的味。色是無常的、苦的、變易法,這是色的過患。調伏對色的欲貪、斷除對色的欲貪,這是色的出離。" "比丘們,任何沙門或婆羅門如此了知色,如此了知色集,如此了知色滅,如此了知導向色滅的道路;如此了知色的味,如此了知色的過患,如此了知色的出離,爲了厭離、離貪、滅盡色而修行,他們是善修行者。善修行者在此法律中得到立足。" "比丘們,任何沙門或婆羅門如此了知色,如此了知色集,如此了知色滅,如此了知導向色滅的道路;如此了知色的味,如此了知色的過患,如此了知色的出離,由於厭離、離貪、滅盡色而無取解脫,他們是善解脫者。善解脫者是圓滿者。圓滿者無法再施設輪迴。" "比丘們,什麼是受?這六種受:眼觸生受……意觸生受。這稱為受。觸集則受集,觸滅則受滅。這八支聖道就是導向受滅的道路,即:正見……正定。" "緣受而生起樂和喜悅,這是受的味。受是無常的、苦的、變易法,這是受的過患。調伏對受的欲貪、斷除對受的欲貪,這是受的出離。" "比丘們,任何沙門或婆羅門如此了知受,如此了知受集,如此了知受滅,如此了知導向受滅的道路;如此了知受的味,如此了知受的過患,如此了知受的出離,爲了厭離、離貪、滅盡受而修行,他們是善修行者。善修行者在此法律中得到立足。" "比丘們,任何沙門或婆羅門如此了知受……無法再施設輪迴。" "比丘們,什麼是想?這六種想:色想、聲想、香想、味想、觸想、法想。這稱為想。觸集則想集,觸滅則想滅。這八支聖道就是導向想滅的道路,即:正見……正定……無法再施設輪迴。" "比丘們,什麼是行?這六種思:色思、聲思、香思、味思、觸思、法思。這稱為行。觸集則行集,觸滅則行滅。這八支聖道就是導向行滅的道路,即:正見……正定。"

『『Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ saṅkhārānaṃ assādo. Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā – ayaṃ saṅkhārānaṃ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ – idaṃ saṅkhārānaṃ nissaraṇaṃ.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya…pe… saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

『『Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇaṃ.

『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

『『Kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hoti? Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati . Evaṃ kho, bhikkhave, bhikkhu tividhūpaparikkhī hoti. Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī, imasmiṃ dhammavinaye kevalī vusitavā 『uttamapuriso』ti vuccatī』』ti. Pañcamaṃ.

  1. Sammāsambuddhasuttaṃ

"緣行而生起樂和喜悅,這是行的味。行是無常的、苦的、變易法,這是行的過患。調伏對行的欲貪、斷除對行的欲貪,這是行的出離。" "比丘們,任何沙門或婆羅門如此了知行,如此了知行集,如此了知行滅,如此了知導向行滅的道路……爲了厭離、離貪、滅盡行而修行,他們是善修行者。善修行者在此法律中得到立足……無法再施設輪迴。" "比丘們,什麼是識?這六種識:眼識、耳識、鼻識、舌識、身識、意識。這稱為識。名色集則識集,名色滅則識滅。這八支聖道就是導向識滅的道路,即:正見……正定。" "緣識而生起樂和喜悅,這是識的味。識是無常的、苦的、變易法,這是識的過患。調伏對識的欲貪、斷除對識的欲貪,這是識的出離。" "比丘們,任何沙門或婆羅門如此了知識,如此了知識集,如此了知識滅,如此了知導向識滅的道路;如此了知識的味,如此了知識的過患,如此了知識的出離,爲了厭離、離貪、滅盡識而修行,他們是善修行者。善修行者在此法律中得到立足。" "比丘們,任何沙門或婆羅門如此了知識,如此了知識集,如此了知識滅,如此了知導向識滅的道路;如此了知識的味,如此了知識的過患,如此了知識的出離,由於厭離、離貪、滅盡識而無取解脫,他們是善解脫者。善解脫者是圓滿者。圓滿者無法再施設輪迴。比丘們,如是比丘善巧於七處。" "比丘們,比丘如何是三重觀察者?在此,比丘們,比丘從界觀察,從處觀察,從緣起觀察。比丘們,如是比丘是三重觀察者。比丘們,善巧於七處、三重觀察的比丘,在這法律中被稱為圓滿者、已住立者、'最上人'。" 第五經完。 6. 正等覺者經

  1. Sāvatthinidānaṃ. 『『Tathāgato, bhikkhave, arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto paññāvimuttoti vuccati.

『『Tathāgato, bhikkhave, arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto vedanāya nibbidā…pe… paññāvimuttoti vuccati.

『『Tathāgato, bhikkhave, arahaṃ sammāsambuddho saññāya… saṅkhārānaṃ… viññāṇassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto paññāvimuttoti vuccati.

『『Tatra kho, bhikkhave, ko viseso, ko adhippayāso [adhippāyo (sī.), adhippāyaso (syā. kaṃ. pī. ka.)], kiṃ nānākaraṇaṃ, tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā』』ti? 『『Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī』』ti. 『『Tena hi, bhikkhave , suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā [sañjānetā (syā. kaṃ.)], anakkhātassa maggassa akkhātā maggaññū, maggavidū, maggakovido; maggānugā ca, bhikkhave, etarahi sāvakā viharanti pacchāsamannāgatā. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā』』ti. Chaṭṭhaṃ.

  1. Anattalakkhaṇasuttaṃ

  2. 舍衛城因緣。"比丘們,如來、阿羅漢、正等正覺者因厭離、離貪、滅盡色而無取解脫,被稱為正等正覺者。比丘們,慧解脫的比丘也因厭離、離貪、滅盡色而無取解脫,被稱為慧解脫者。" "比丘們,如來、阿羅漢、正等正覺者因厭離、離貪、滅盡受而無取解脫,被稱為正等正覺者。比丘們,慧解脫的比丘也因厭離、離貪……被稱為慧解脫者。" "比丘們,如來、阿羅漢、正等正覺者因厭離、離貪、滅盡想……行……識而無取解脫,被稱為正等正覺者。比丘們,慧解脫的比丘也因厭離、離貪、滅盡識而無取解脫,被稱為慧解脫者。" "比丘們,那麼在此,如來、阿羅漢、正等正覺者與慧解脫的比丘有何區別、何殊勝、何差異?" "尊者,我們的法以世尊為根本,以世尊為嚮導,以世尊為依歸。善哉,尊者,愿世尊開示此說的含義。聽聞世尊所說,比丘們將受持。" "那麼,比丘們,諦聽,善思作意,我將說。""是的,尊者。"那些比丘回答世尊。世尊如是說: "比丘們,如來、阿羅漢、正等正覺者是未生起道路的生起者,未產生道路的產生者,未宣說道路的宣說者,知道者,見道者,善巧道者。比丘們,現在的弟子們隨道而住,後來隨學。比丘們,這就是如來、阿羅漢、正等正覺者與慧解脫的比丘的區別、殊勝、差異。" 第六經完。

  3. 無我相經

  4. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe – 『evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī』ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe – 『evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī』』』ti.

『『Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya – 『evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī』ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati , na ca labbhati vedanāya – 『evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī』』』ti.

『『Saññā anattā…pe… saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu – 『evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu』nti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu – 『evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu』』』nti.

『『Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe – 『evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī』ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe – 『evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī』』』ti.

『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ , bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』.

『『Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā…pe… yā dūre santike vā, sabbā vedanā – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

『『Yā kāci saññā…pe… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā…pe… ye dūre santike vā, sabbe saṅkhārā – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

『『Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti.

Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ [abhinandunti (ka.)].

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Sattamaṃ.

  1. Mahālisuttaṃ

  2. 一時,世尊住在波羅奈城仙人落處的鹿野苑。在那裡,世尊對五比丘說:"比丘們。""尊者。"那些比丘回答世尊。世尊如是說: "比丘們,色是無我。比丘們,如果這色是我,這色就不會導致affliction,並且在色上可以得到:'愿我的色如是,愿我的色不如是'。比丘們,正因為色是無我,所以色導致affliction,並且在色上不能得到:'愿我的色如是,愿我的色不如是'。" "受是無我。比丘們,如果這受是我,這受就不會導致affliction,並且在受上可以得到:'愿我的受如是,愿我的受不如是'。比丘們,正因為受是無我,所以受導致affliction,並且在受上不能得到:'愿我的受如是,愿我的受不如是'。" "想是無我……行是無我。比丘們,如果這些行是我,這些行就不會導致affliction,並且在行上可以得到:'愿我的行如是,愿我的行不如是'。比丘們,正因為行是無我,所以行導致affliction,並且在行上不能得到:'愿我的行如是,愿我的行不如是'。" "識是無我。比丘們,如果這識是我,這識就不會導致affliction,並且在識上可以得到:'愿我的識如是,愿我的識不如是'。比丘們,正因為識是無我,所以識導致affliction,並且在識上不能得到:'愿我的識如是,愿我的識不如是'。" "比丘們,你們怎麼認為,色是常還是無常?""無常,尊者。""無常的是苦還是樂?""苦,尊者。""對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的我'?""不,尊者。""受……想……行……識是常還是無常?""無常,尊者。""無常的是苦還是樂?""苦,尊者。""對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的我'?""不,尊者。" "因此,比丘們,凡是過去、未來、現在,內或外,粗或細,劣或勝,遠或近的任何色,一切色都應以正慧如實觀察:'這不是我的,這不是我,這不是我的我'。凡是過去、未來、現在……遠或近的任何受,一切受都應以正慧如實觀察:'這不是我的,這不是我,這不是我的我'。" "凡是任何想……凡是過去、未來、現在……遠或近的任何行,一切行都應以正慧如實觀察:'這不是我的,這不是我,這不是我的我'。" "凡是過去、未來、現在,內或外,粗或細,劣或勝,遠或近的任何識,一切識都應以正慧如實觀察:'這不是我的,這不是我,這不是我的我'。" "比丘們,如是見的多聞聖弟子厭離色,厭離受,厭離想,厭離行,厭離識。由厭離而離貪;由離貪而解脫。解脫時,有'解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有'。" 世尊如是說。五比丘滿意歡喜世尊所說。 當此解說被說時,五比丘的心無取著而從諸漏解脫。 第七經完。

  3. 摩訶利經

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavi yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca –

『『Pūraṇo, bhante, kassapo evamāha – 『natthi hetu natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhantī』ti. Idha, bhagavā kimāhā』』ti?

『『Atthi, mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi, mahāli, hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhantī』』ti.

『『Katamo pana, bhante, hetu katamo paccayo sattānaṃ saṃkilesāya; kathaṃ sahetū sappaccayā sattā saṃkilissantī』』ti?

『『Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya; evaṃ sahetū sappaccayā sattā saṃkilissanti.

『『Vedanā ca hidaṃ, mahāli, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vedanāya sārajjeyyuṃ. Yasmā ca kho, mahāli, vedanā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vedanāya sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayampi kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya. Evampi sahetū sappaccayā sattā saṃkilissanti.

『『Saññā ca hidaṃ, mahāli…pe… saṅkhārā ca hidaṃ, mahāli, ekantadukkhā abhavissaṃsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā saṅkhāresu sārajjeyyuṃ. Yasmā ca kho, mahāli, saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā saṅkhāresu sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayampi kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya. Evampi sahetū sappaccayā sattā saṃkilissanti.

『『Viññāṇañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ. Yasmā ca kho , mahāli, viññāṇaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā viññāṇasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayampi kho, mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya. Evampi sahetū sappaccayā sattā saṃkilissantī』』ti.

『『Katamo pana, bhante, hetu katamo paccayo sattānaṃ visuddhiyā; kathaṃ sahetū sappaccayā sattā visujjhantī』』ti? 『『Rūpañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā. Evaṃ sahetū sappaccayā sattā visujjhanti』』.

『『Vedanā ca hidaṃ, mahāli, ekantasukhā abhavissa…pe… saññā ca hidaṃ, mahāli…pe… saṅkhārā ca hidaṃ, mahāli, ekantasukhā abhavissaṃsu…pe… viññāṇañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā viññāṇasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā . Evampi sahetū sappaccayā sattā visujjhantī』』ti. Aṭṭhamaṃ.

  1. Ādittasuttaṃ

  2. 如是我聞。一時,世尊住在毗舍離城大林重閣講堂。那時,摩訶利離車來到世尊處……坐在一旁后,摩訶利離車對世尊說: "尊者,富蘭那迦葉這樣說:'沒有因,沒有緣使眾生污染;無因無緣眾生污染。沒有因,沒有緣使眾生清凈;無因無緣眾生清凈。'在此,世尊怎麼說?" "摩訶利,有因有緣使眾生污染;有因有緣眾生污染。摩訶利,有因有緣使眾生清凈;有因有緣眾生清凈。" "尊者,什麼是因,什麼是緣使眾生污染?如何有因有緣眾生污染?" "摩訶利,如果色完全是苦,隨苦而來,以苦為本,不以樂為本,眾生就不會貪愛色。摩訶利,正因為色是樂,隨樂而來,以樂為本,不以苦為本,所以眾生貪愛色;因貪愛而結縛;因結縛而污染。摩訶利,這就是因,這就是緣使眾生污染。如是有因有緣眾生污染。" "摩訶利,如果受完全是苦,隨苦而來,以苦為本,不以樂為本,眾生就不會貪愛受。摩訶利,正因為受是樂,隨樂而來,以樂為本,不以苦為本,所以眾生貪愛受;因貪愛而結縛;因結縛而污染。摩訶利,這也是因,這是緣使眾生污染。如是有因有緣眾生污染。" "摩訶利,如果想……如果行完全是苦,隨苦而來,以苦為本,不以樂為本,眾生就不會貪愛行。摩訶利,正因為行是樂,隨樂而來,以樂為本,不以苦為本,所以眾生貪愛行;因貪愛而結縛;因結縛而污染。摩訶利,這也是因,這是緣使眾生污染。如是有因有緣眾生污染。" "摩訶利,如果識完全是苦,隨苦而來,以苦為本,不以樂為本,眾生就不會貪愛識。摩訶利,正因為識是樂,隨樂而來,以樂為本,不以苦為本,所以眾生貪愛識;因貪愛而結縛;因結縛而污染。摩訶利,這也是因,這是緣使眾生污染。如是有因有緣眾生污染。" "尊者,什麼是因,什麼是緣使眾生清凈?如何有因有緣眾生清凈?" "摩訶利,如果色完全是樂,隨樂而來,以樂為本,不以苦為本,眾生就不會厭離色。摩訶利,正因為色是苦,隨苦而來,以苦為本,不以樂為本,所以眾生厭離色;因厭離而離貪;因離貪而清凈。摩訶利,這就是因,這就是緣使眾生清凈。如是有因有緣眾生清凈。" "摩訶利,如果受完全是樂……如果想……如果行完全是樂……如果識完全是樂,隨樂而來,以樂為本,不以苦為本,眾生就不會厭離識。摩訶利,正因為識是苦,隨苦而來,以苦為本,不以樂為本,所以眾生厭離識;因厭離而離貪;因離貪而清凈。摩訶利,這就是因,這就是緣使眾生清凈。如是有因有緣眾生清凈。" 第八經完。

  3. 燃燒經

  4. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, ādittaṃ, vedanā ādittā, saññā ādittā, saṅkhārā ādittā, viññāṇaṃ ādittaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Navamaṃ.

  5. Niruttipathasuttaṃ

  6. Sāvatthinidānaṃ. 『『Tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo? Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ 『ahosī』ti tassa saṅkhā, 『ahosī』ti tassa samaññā, 『ahosī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『bhavissatī』』』ti.

『『Yā vedanā atītā niruddhā vipariṇatā 『ahosī』ti tassā saṅkhā, 『ahosī』ti tassā samaññā, 『ahosī』ti tassā paññatti; na tassā saṅkhā 『atthī』ti, na tassā saṅkhā 『bhavissatī』』』ti.

『『Yā saññā… ye saṅkhārā atītā niruddhā vipariṇatā 『ahesu』nti tesaṃ saṅkhā, 『ahesu』nti tesaṃ samaññā, 『ahesu』nti tesaṃ paññatti; na tesaṃ saṅkhā 『atthī』ti, na tesaṃ saṅkhā 『bhavissantī』』』ti.

『『Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, 『ahosī』ti tassa saṅkhā, 『ahosī』ti tassa samaññā, 『ahosī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『bhavissatī』』』ti.

『『Yaṃ, bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ, 『bhavissatī』ti tassa saṅkhā, 『bhavissatī』ti tassa samaññā, 『bhavissatī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『ahosī』』』ti.

『『Yā vedanā ajātā apātubhūtā, 『bhavissatī』ti tassā saṅkhā, 『bhavissatī』ti tassā samaññā, 『bhavissatī』ti tassā paññatti; na tassā saṅkhā 『atthī』ti, na tassā saṅkhā 『ahosī』』』ti.

『『Yā saññā… ye saṅkhārā ajātā apātubhūtā, 『bhavissantī』ti tesaṃ saṅkhā, 『bhavissantī』ti tesaṃ samaññā, 『bhavissantī』ti tesaṃ paññatti; na tesaṃ saṅkhā 『atthī』ti, na tesaṃ saṅkhā 『ahesu』』』nti.

『『Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ, 『bhavissatī』ti tassa saṅkhā, 『bhavissatī』ti tassa samaññā, 『bhavissatī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『ahosī』』』ti.

『『Yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ, 『atthī』ti tassa saṅkhā, 『atthī』ti tassa samaññā, 『atthī』ti tassa paññatti; na tassa saṅkhā 『ahosī』ti, na tassa saṅkhā 『bhavissatī』』』ti.

『『Yā vedanā jātā pātubhūtā, 『atthī』ti tassā saṅkhā, 『atthī』ti tassā samaññā, 『atthī』ti tassā paññatti; na tassā saṅkhā 『ahosī』ti, na tassā saṅkhā 『bhavissatī』』』ti.

『『Yā saññā… ye saṅkhārā jātā pātubhūtā, 『atthī』ti tesaṃ saṅkhā, 『atthī』ti tesaṃ samaññā, 『atthī』ti tesaṃ paññatti; na tesaṃ saṅkhā 『ahesu』nti, na tesaṃ saṅkhā, 『bhavissantī』』』ti.

『『Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ, 『atthī』ti tassa saṅkhā, 『atthī』ti tassa samaññā, 『atthī』ti tassa paññatti; na tassa saṅkhā 『ahosī』ti, na tassa saṅkhā 『bhavissatī』』』ti.

『『Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi . Yepi te, bhikkhave, ahesuṃ ukkalā vassabhaññā [okkalā vayabhiññā (ma. ni. 3.343)] ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindāghaṭṭanabyārosaupārambhabhayā』』ti [nindābyārosaupārambhabhayāti (sī. syā. kaṃ. pī.) ma. ni. 3.343].

Upayavaggo chaṭṭho.

Tassuddānaṃ –

Upayo bījaṃ udānaṃ, upādānaparivattaṃ;

Sattaṭṭhānañca sambuddho, pañcamahāli ādittā.

Vaggo niruttipathena cāti.

  1. Arahantavaggo

  2. Upādiyamānasuttaṃ

  3. 舍衛城因緣。"比丘們,色在燃燒,受在燃燒,想在燃燒,行在燃燒,識在燃燒。比丘們,如是見的多聞聖弟子厭離色,厭離受,厭離想,厭離行,厭離識。由厭離而離貪;由離貪而解脫。解脫時,有'解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有'。" 第九經完。

  4. 語言道經
  5. 舍衛城因緣。"比丘們,有三種語言道、稱呼道、施設道,未混雜,過去未曾混雜,現在不混雜,將來不會混雜,不為有智的沙門、婆羅門所誹謗。哪三種?比丘們,已過去、已滅、已變異的色,稱為'曾有',名為'曾有',施設為'曾有';不稱為'有',不稱為'將有'。" "已過去、已滅、已變異的受,稱為'曾有',名為'曾有',施設為'曾有';不稱為'有',不稱為'將有'。" "已過去、已滅、已變異的想……行,稱為'曾有',名為'曾有',施設為'曾有';不稱為'有',不稱為'將有'。" "已過去、已滅、已變異的識,稱為'曾有',名為'曾有',施設為'曾有';不稱為'有',不稱為'將有'。" "比丘們,未生、未現的色,稱為'將有',名為'將有',施設為'將有';不稱為'有',不稱為'曾有'。" "未生、未現的受,稱為'將有',名為'將有',施設為'將有';不稱為'有',不稱為'曾有'。" "未生、未現的想……行,稱為'將有',名為'將有',施設為'將有';不稱為'有',不稱為'曾有'。" "未生、未現的識,稱為'將有',名為'將有',施設為'將有';不稱為'有',不稱為'曾有'。" "比丘們,已生、已現的色,稱為'有',名為'有',施設為'有';不稱為'曾有',不稱為'將有'。" "已生、已現的受,稱為'有',名為'有',施設為'有';不稱為'曾有',不稱為'將有'。" "已生、已現的想……行,稱為'有',名為'有',施設為'有';不稱為'曾有',不稱為'將有'。" "已生、已現的識,稱為'有',名為'有',施設為'有';不稱為'曾有',不稱為'將有'。" "比丘們,這就是三種語言道、稱呼道、施設道,未混雜,過去未曾混雜,現在不混雜,將來不會混雜,不為有智的沙門、婆羅門所誹謗。比丘們,即使是那些無因論者、無作論者、虛無論者的優迦羅人、跋娑婆若人,他們也認為這三種語言道、稱呼道、施設道不應被責難、不應被反對。為什麼?因為害怕誹謗、辱罵、責難、反對。" 第六 趣近品完。 其攝頌: 趣近、種子、自說、 取轉、七處、正等覺、 摩訶利、燃燒、 語言道為第十。
  6. 阿羅漢品
  7. 執取經

  8. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. 『『Upādiyamāno kho, bhikkhu, baddho mārassa; anupādiyamāno mutto pāpimato』』ti. 『『Aññātaṃ bhagavā, aññātaṃ sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Vedanaṃ upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Saññaṃ… saṅkhāre … viññāṇaṃ upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādiyamāno baddho mārassa ; anupādiyamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Paṭhamaṃ.

  1. Maññamānasuttaṃ

  2. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya』』nti. 『『Maññamāno kho, bhikkhu, baddho mārassa; amaññamāno mutto pāpimato』』ti. 『『Aññātaṃ bhagavā, aññātaṃ sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu , bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Dutiyaṃ.

  1. Abhinandamānasuttaṃ

  2. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,有一位比丘來到世尊處;來到后,禮敬世尊,坐在一旁。坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法,我聽聞世尊之法后,可獨處、遠離、不放逸、熱心、專注地安住。" "比丘,執取者為魔所縛;不執取者解脫惡者。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,執取色者為魔所縛;不執取者解脫惡者。執取受者為魔所縛;不執取者解脫惡者。執取想……行……識者為魔所縛;不執取者解脫惡者。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,執取色者為魔所縛;不執取者解脫惡者。執取受……想……行……識者為魔所縛;不執取者解脫惡者。比丘,應如是詳細理解我簡要所說的義理。" 那時,那位比丘歡喜、隨喜世尊所說,從座而起,禮敬世尊,右繞而去。那位比丘獨處、遠離、不放逸、熱心、專注地安住,不久即證得——善男子正確地從家出家而趣向的——無上梵行的究竟。他現法自知、證得、具足住,了知:"生已盡,梵行已立,所作已辦,不受後有。"那位比丘成為阿羅漢之一。 第一經完。

  3. 思量經
  4. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法……熱心、專注地安住。" "比丘,思量者為魔所縛;不思量者解脫惡者。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,思量色者為魔所縛;不思量者解脫惡者。思量受……想……行……識者為魔所縛;不思量者解脫惡者。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,思量色者為魔所縛;不思量者解脫惡者。思量受……想……行……識者為魔所縛;不思量者解脫惡者。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第二經完。
  5. 歡喜經

  6. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena…pe… pahitatto vihareyya』』nti. 『『Abhinandamāno kho, bhikkhu, baddho mārassa; anabhinandamāno mutto pāpimato』』ti. 『『Aññātaṃ bhagavā, aññātaṃ sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre … viññāṇaṃ abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.

  1. Aniccasuttaṃ

  2. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya』』nti. 『『Yaṃ kho, bhikkhu, aniccaṃ; tatra te chando pahātabbo』』ti. 『『Aññātaṃ bhagavā; aññātaṃ sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, aniccaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, aniccaṃ; tatra te chando pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra kho te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Catutthaṃ.

  1. Dukkhasuttaṃ

  2. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya』』nti. 『『Yaṃ kho, bhikkhu, dukkhaṃ; tatra te chando pahātabbo』』ti. 『『Aññātaṃ bhagavā; aññātaṃ sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti ? 『『Rūpaṃ kho, bhante, dukkhaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ dukkhaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, dukkhaṃ; tatra te chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Pañcamaṃ.

  1. Anattasuttaṃ

  2. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要……專注地安住。" "比丘,歡喜者為魔所縛;不歡喜者解脫惡者。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,歡喜色者為魔所縛;不歡喜者解脫惡者。歡喜受……想……行……識者為魔所縛;不歡喜者解脫惡者。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,歡喜色者為魔所縛;不歡喜者解脫惡者。歡喜受……想……行……識者為魔所縛;不歡喜者解脫惡者。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第三經完。

  3. 無常經
  4. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法……熱心、專注地安住。" "比丘,凡是無常的,你應當斷除對它的欲求。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,色是無常的;我應當斷除對它的欲求。受……想……行……識是無常的;我應當斷除對它的欲求。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,色是無常的;你應當斷除對它的欲求。受是無常的……想……行……識是無常的;你應當斷除對它的欲求。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第四經完。
  5. 苦經
  6. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法……熱心、專注地安住。" "比丘,凡是苦的,你應當斷除對它的欲求。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,色是苦的;我應當斷除對它的欲求。受……想……行……識是苦的;我應當斷除對它的欲求。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,色是苦的;你應當斷除對它的欲求。受……想……行……識是苦的;你應當斷除對它的欲求。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第五經完。
  7. 無我經

  8. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya』』nti. 『『Yo kho, bhikkhu, anattā; tatra te chando pahātabbo』』ti. 『『Aññātaṃ, bhagavā; aññātaṃ, sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, anattā; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, anattā; tatra te chando pahātabbo . Vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Chaṭṭhaṃ.

  1. Anattaniyasuttaṃ

  2. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… vihareyya』』nti. 『『Yaṃ kho, bhikkhu, anattaniyaṃ; tatra te chando pahātabbo』』ti. 『『Aññātaṃ, bhagavā; aññātaṃ, sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, anattaniyaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ anattaniyaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu , anattaniyaṃ; tatra te chando pahātabbo. Vedanā … saññā… saṅkhārā… viññāṇaṃ anattaniyaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Sattamaṃ.

  1. Rajanīyasaṇṭhitasuttaṃ

  2. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā…pe… vihareyya』』nti. 『『Yaṃ kho, bhikkhu, rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo』』ti. 『『Aññātaṃ, bhagavā; aññātaṃ, sugatā』』ti.

『『Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti? 『『Rūpaṃ kho, bhante, rajanīyasaṇṭhitaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ rajanīyasaṇṭhitaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Aṭṭhamaṃ.

  1. Rādhasuttaṃ

  2. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法……熱心、專注地安住。" "比丘,凡是無我的,你應當斷除對它的欲求。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,色是無我的;我應當斷除對它的欲求。受……想……行……識是無我的;我應當斷除對它的欲求。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,色是無我的;你應當斷除對它的欲求。受……想……行……識是無我的;你應當斷除對它的欲求。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第六經完。

  3. 非我所經
  4. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法……安住。" "比丘,凡是非我所的,你應當斷除對它的欲求。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,色是非我所的;我應當斷除對它的欲求。受……想……行……識是非我所的;我應當斷除對它的欲求。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,色是非我所的;你應當斷除對它的欲求。受……想……行……識是非我所的;你應當斷除對它的欲求。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第七經完。
  5. 可染著經
  6. 舍衛城因緣。那時,有一位比丘……坐在一旁的那位比丘對世尊說:"善哉,尊者,請世尊為我簡要說法,我聽聞世尊之法后……安住。" "比丘,凡是可染著的,你應當斷除對它的欲求。""世尊已知,善逝已知。" "比丘,你如何詳細理解我簡要所說的義理?" "尊者,色是可染著的;我應當斷除對它的欲求。受……想……行……識是可染著的;我應當斷除對它的欲求。尊者,我如是詳細理解世尊簡要所說的義理。" "善哉,善哉,比丘!比丘,你善解我簡要所說的詳細義理。比丘,色是可染著的;你應當斷除對它的欲求。受……想……行……識是可染著的;你應當斷除對它的欲求。比丘,應如是詳細理解我簡要所說的義理。"……那位比丘成為阿羅漢之一。 第八經完。
  7. 羅陀經

  8. Sāvatthinidānaṃ. Atha kho āyasmā rādho yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti? 『『Yaṃ kiñci, rādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti…pe… aññataro ca panāyasmā rādho arahataṃ ahosīti. Navamaṃ.

  9. Surādhasuttaṃ

  10. Sāvatthinidānaṃ. Atha kho āyasmā surādho bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ santaṃ suvimutta』』nti? 『『Yaṃ kiñci, surādha, rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Evaṃ kho, surādha, jānato evaṃ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta』』nti…pe… aññataro ca panāyasmā surādho arahataṃ ahosīti. Dasamaṃ.

Arahantavaggo sattamo.

Tassuddānaṃ –

Upādiyamaññamānā, athābhinandamāno ca;

Aniccaṃ dukkhaṃ anattā ca, anattanīyaṃ rajanīyasaṇṭhitaṃ;

Rādhasurādhena te dasāti.

  1. Khajjanīyavaggo

  2. Assādasuttaṃ

  3. Sāvatthinidānaṃ . 『『Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanā … saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī』』ti. Paṭhamaṃ.

  4. Samudayasuttaṃ

  5. Sāvatthinidānaṃ. 『『Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī』』ti. Dutiyaṃ.

  6. Dutiyasamudayasuttaṃ

  7. Sāvatthinidānaṃ. 『『Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī』』ti. Tatiyaṃ.

  8. Arahantasuttaṃ

以下是完整的簡體中文直譯: 71. 舍衛城因緣。那時,尊者羅陀來到世尊所在之處;來到后,對世尊如是說:"尊者,如何知、如何見,對於這個有識之身和外部的一切相,才不會有我執、我所執、我慢隨眠呢?" "羅陀,任何色,無論是過去、未來、現在,內在或外在,粗大或細微,低劣或高尚,遠或近,一切色 - '這不是我的,這不是我,這不是我的自我',如是以正慧如實觀察。任何受...任何想...任何行...任何識,無論是過去、未來、現在...遠或近,一切識 - '這不是我的,這不是我,這不是我的自我',如是以正慧如實觀察。羅陀,如是知、如是見,對於這個有識之身和外部的一切相,就不會有我執、我所執、我慢隨眠。"...尊者羅陀成為阿羅漢之一。第九。 10. 蘇羅陀經 72. 舍衛城因緣。那時,尊者蘇羅陀對世尊如是說:"尊者,如何知、如何見,對於這個有識之身和外部的一切相,心才能遠離我執、我所執、我慢,超越分別,平靜解脫?" "蘇羅陀,任何色,無論是過去、未來、現在...遠或近,一切色 - '這不是我的,這不是我,這不是我的自我',如是以正慧如實觀察后,無取而解脫。任何受...任何想...任何行...任何識,無論是過去、未來、現在,內在或外在,粗大或細微,低劣或高尚,遠或近,一切識 - '這不是我的,這不是我,這不是我的自我',如是以正慧如實觀察后,無取而解脫。蘇羅陀,如是知、如是見,對於這個有識之身和外部的一切相,心才能遠離我執、我所執、我慢,超越分別,平靜解脫。"...尊者蘇羅陀成為阿羅漢之一。第十。 阿羅漢品第七。 其摘要: 執取、認為、歡喜、 無常、苦、無我、 非我所、染著住、 羅陀、蘇羅陀,共十經。 8. 被食品 1. 味經 73. 舍衛城因緣。"諸比丘,無聞凡夫不如實了知色的味、患、離。不如實了知受...想...行...識的味、患、離。諸比丘,有聞聖弟子如實了知色的味、患、離。如實了知受...想...行...識的味、患、離。"第一。 2. 集經 74. 舍衛城因緣。"諸比丘,無聞凡夫不如實了知色的集、滅、味、患、離。不如實了知受...想...行...識的集、滅、味、患、離。諸比丘,有聞聖弟子如實了知色的集、滅、味、患、離。如實了知受...想...行...識的集、滅、味、患、離。"第二。 3. 第二集經 75. 舍衛城因緣。"諸比丘,有聞聖弟子如實了知色的集、滅、味、患、離。如實了知受...想...行...識的集、滅、味、患、離。"第三。 4. 阿羅漢經

  1. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama , nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ』』.

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti. Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto』』ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

『『Sukhino vata arahanto, taṇhā tesaṃ na vijjati;

Asmimāno samucchinno, mohajālaṃ padālitaṃ.

『『Anejaṃ te anuppattā, cittaṃ tesaṃ anāvilaṃ;

Loke anupalittā te, brahmabhūtā anāsavā.

『『Pañcakkhandhe pariññāya, satta saddhammagocarā;

Pasaṃsiyā sappurisā, puttā buddhassa orasā.

『『Sattaratanasampannā, tīsu sikkhāsu sikkhitā;

Anuvicaranti mahāvīrā, pahīnabhayabheravā.

『『Dasahaṅgehi sampannā, mahānāgā samāhitā;

Ete kho seṭṭhā lokasmiṃ, taṇhā tesaṃ na vijjati.

『『Asekhañāṇamuppannaṃ, antimoyaṃ [antimassa (ka.)] samussayo;

Yo sāro brahmacariyassa, tasmiṃ aparapaccayā.

『『Vidhāsu na vikampanti, vippamuttā punabbhavā;

Dantabhūmimanuppattā, te loke vijitāvino.

『『Uddhaṃ tiriyaṃ apācīnaṃ, nandī tesaṃ na vijjati;

Nadanti te sīhanādaṃ, buddhā loke anuttarā』』ti. catutthaṃ;

  1. Dutiyaarahantasuttaṃ

  2. Sāvatthinidānaṃ. 『『Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti…pe… evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ』』.

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti. Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto』』ti. Pañcamaṃ.

  1. Sīhasuttaṃ

以下是完整的簡體中文直譯: 76. 舍衛城因緣。"諸比丘,色是無常的。凡無常者即是苦;凡苦者即是無我;凡無我者,'這不是我的,這不是我,這不是我的自我',應當如是以正慧如實觀察。受...想...行...識是無常的。凡無常者即是苦;凡苦者即是無我;凡無我者,'這不是我的,這不是我,這不是我的自我',應當如是以正慧如實觀察。" "諸比丘,如是觀察時,有聞聖弟子厭離色,厭離受...厭離想...厭離行...厭離識。由厭離而離貪;由離貪而解脫。解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'諸比丘,凡有眾生住處,乃至有頂,這些阿羅漢是最上、最勝的。" 世尊說此。善逝說此後,師又如是說: "阿羅漢實樂,他們無有渴愛; 我慢已斷盡,愚癡網已破。 他們達無動,心無有污濁; 不著世間者,梵天無漏者。 遍知五蘊已,七正法行處; 可讚善人等,佛陀親生子。 具足七寶者,三學中修學; 大雄遊行者,已除怖畏者。 具足十支者,大龍入定者; 世間最勝者,他們無渴愛。 無學智已生,此為最後身; 梵行之精髓,於此無他依。 分別不動搖,解脫再有者; 已達調伏地,他們勝世間。 上下及四方,他們無歡喜; 吼獅子吼聲,世間無上佛。"第四。 5. 第二阿羅漢經 77. 舍衛城因緣。"諸比丘,色是無常的。凡無常者即是苦;凡苦者即是無我;凡無我者,'這不是我的,這不是我,這不是我的自我'...應當如是以正慧如實觀察。" "諸比丘,如是觀察時,有聞聖弟子厭離色,厭離受...厭離想...厭離行...厭離識。由厭離而離貪;由離貪而解脫。解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'諸比丘,凡有眾生住處,乃至有頂,這些阿羅漢是最上、最勝的。"第五。 6. 獅子經

  1. Sāvatthinidānaṃ . 『『Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati; āsayā nikkhamitvā vijambhati; vijambhitvā samantā catuddisā anuviloketi; samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati; tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Ye hi keci, bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti; yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti; bilaṃ bilāsayā pavisanti; dakaṃ dakāsayā pavisanti; vanaṃ vanāsayā pavisanti; ākāsaṃ pakkhino bhajanti. Yepi te, bhikkhave, rañño nāgā gāmanigamarājadhānīsu, daḷhehi varattehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā [mocantā (pī. ka.)], yena vā tena vā palāyanti. Evaṃ mahiddhiko kho, bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ, evaṃ mahesakkho, evaṃ mahānubhāvo』』.

『『Evameva kho, bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So dhammaṃ deseti – 『iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti. Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti – 『aniccāva kira, bho, mayaṃ samānā niccamhāti amaññimha. Addhuvāva kira, bho, mayaṃ samānā dhuvamhāti amaññimha. Asassatāva kira, bho, mayaṃ samānā sassatamhāti amaññimha. Mayampi kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā』ti. Evaṃ mahiddhiko kho, bhikkhave, tathāgato sadevakassa lokassa, evaṃ mahesakkho, evaṃ mahānubhāvo』』ti. Idamavoca bhagavā…pe… etadavoca satthā –

『『Yadā buddho abhiññāya, dhammacakkaṃ pavattayi;

Sadevakassa lokassa, satthā appaṭipuggalo.

『『Sakkāyañca nirodhañca, sakkāyassa ca sambhavaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

『『Yepi dīghāyukā devā, vaṇṇavanto yasassino;

Bhītā santāsamāpāduṃ, sīhassevitare migā.

Avītivattā sakkāyaṃ, aniccā kira bho mayaṃ;

Sutvā arahato vākyaṃ, vippamuttassa tādino』』ti. chaṭṭhaṃ;

  1. Khajjanīyasuttaṃ

以下是完整的簡體中文直譯: 78. 舍衛城因緣。"諸比丘,獅子獸王在黃昏時從棲處出來;出來后伸展身體;伸展身體后環顧四方;環顧四方后發出三次獅子吼;發出三次獅子吼後去尋找食物。諸比丘,凡是聽到獅子獸王吼聲的動物,大多陷入恐懼、驚慌、恐怖:洞穴中的進入洞穴,水中的進入水中,林中的進入林中,鳥兒飛向空中。諸比丘,即使是國王的大象,被堅固的皮帶綁在村鎮王城中,它們也會掙斷撕裂那些束縛,恐懼地排泄糞尿,向四處逃竄。諸比丘,獅子獸王對動物有如此大的威力,如此大的威勢,如此大的威能。" "同樣地,諸比丘,當如來出現於世間時,他是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。他宣說法:'這是色,這是色集,這是色滅;這是受...這是想...這是行...這是識,這是識集,這是識滅。'諸比丘,即使是那些長壽、美麗、多樂、長久住在高處宮殿的天神,他們聽到如來的說法后,大多也陷入恐懼、驚慌、恐怖:'原來我們是無常的,卻以為自己是常的。原來我們是不穩固的,卻以為自己是穩固的。原來我們是非恒常的,卻以為自己是恒常的。原來我們也是無常的、不穩固的、非恒常的,包含在有身之中。'諸比丘,如來對包括天神在內的世間有如此大的威力,如此大的威勢,如此大的威能。"世尊說此...師又如是說: "當佛以證智,轉動法輪時; 天人世間師,無與倫比者。 有身及其滅,有身之生起; 八支聖道者,趣向苦滅道。 長壽美麗天,有名聲光榮; 恐懼生驚怖,如獸畏獅子。 未度有身者,我等實無常; 聞阿羅漢語,如是解脫者。"第六。 7. 被食經

  1. Sāvatthinidānaṃ. 『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā anussaranti sabbete pañcupādānakkhandhe anussaranti etesaṃ vā aññataraṃ. Katame pañca? 『Evaṃrūpo ahosiṃ atītamaddhāna』nti – iti vā hi, bhikkhave, anussaramāno rūpaṃyeva anussarati. 『Evaṃvedano ahosiṃ atītamaddhāna』nti – iti vā hi, bhikkhave, anussaramāno vedanaṃyeva anussarati. 『Evaṃsañño ahosiṃ atītamaddhāna』nti… 『evaṃsaṅkhāro ahosiṃ atītamaddhāna』nti… 『evaṃviññāṇo ahosiṃ atītamaddhāna』nti – iti vā hi, bhikkhave, anussaramāno viññāṇameva anussarati』』.

『『Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā 『rūpa』nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi [… siriṃsapasamphassenapi (sī. pī.)] ruppati. Ruppatīti kho, bhikkhave, tasmā 『rūpa』nti vuccati.

『『Kiñca, bhikkhave, vedanaṃ vadetha? Vedayatīti kho, bhikkhave, tasmā 『vedanā』ti vuccati. Kiñca vedayati? Sukhampi vedayati, dukkhampi vedayati, adukkhamasukhampi vedayati. Vedayatīti kho, bhikkhave, tasmā 『vedanā』ti vuccati.

『『Kiñca, bhikkhave, saññaṃ vadetha? Sañjānātīti kho, bhikkhave, tasmā 『saññā』ti vuccati. Kiñca sañjānāti? Nīlampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti. Sañjānātīti kho, bhikkhave, tasmā 『saññā』ti vuccati.

『『Kiñca , bhikkhave, saṅkhāre vadetha? Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā 『saṅkhārā』ti vuccati. Kiñca saṅkhatamabhisaṅkharonti? Rūpaṃ rūpattāya [rūpatthāya (ka.)] saṅkhatamabhisaṅkharonti, vedanaṃ vedanattāya saṅkhatamabhisaṅkharonti, saññaṃ saññattāya saṅkhatamabhisaṅkharonti, saṅkhāre saṅkhārattāya saṅkhatamabhisaṅkharonti, viññāṇaṃ viññāṇattāya saṅkhatamabhisaṅkharonti. Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā 『saṅkhārā』ti vuccati.

『『Kiñca, bhikkhave, viññāṇaṃ vadetha? Vijānātīti kho, bhikkhave, tasmā 『viññāṇa』nti vuccati. Kiñca vijānāti? Ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurampi vijānāti, khārikampi vijānāti, akhārikampi vijānāti, loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho, bhikkhave, tasmā 『viññāṇa』nti vuccati.

『『Tatra, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati – 『ahaṃ kho etarahi rūpena khajjāmi. Atītampāhaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatampāhaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmī』ti. So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekkho hoti ; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

『『『Ahaṃ kho etarahi vedanāya khajjāmi. Atītampāhaṃ addhānaṃ evameva vedanāya khajjiṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmi. Ahañceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmī』ti. So iti paṭisaṅkhāya atītāya vedanāya anapekkho hoti; anāgataṃ vedanaṃ nābhinandati; paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

『『『Ahaṃ kho etarahi saññāya khajjāmi…pe… ahaṃ kho etarahi saṅkhārehi khajjāmi. Atītampāhaṃ addhānaṃ evameva saṅkhārehi khajjiṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti. Ahañceva kho pana anāgate saṅkhāre abhinandeyyaṃ ; anāgatampāhaṃ addhānaṃ evameva saṅkhārehi khajjeyyaṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmī』ti. So iti paṭisaṅkhāya atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.

以下是完整的簡體中文直譯: 79. 舍衛城因緣。"諸比丘,凡是沙門或婆羅門,憶念種種宿命時,他們所憶念的都是這五取蘊或其中之一。哪五種?諸比丘,'我過去是如此色'- 如是憶念時,只是憶念色。'我過去是如此受'- 如是憶念時,只是憶念受。'我過去是如此想'...'我過去是如此行'...'我過去是如此識'- 如是憶念時,只是憶念識。" "諸比丘,你們說什麼是色?諸比丘,因為受損害,所以稱為'色'。被什麼損害?被冷損害,被熱損害,被飢餓損害,被口渴損害,被虻、蚊、風、日曬、爬蟲接觸損害。諸比丘,因為受損害,所以稱為'色'。" "諸比丘,你們說什麼是受?諸比丘,因為感受,所以稱為'受'。感受什麼?感受樂,感受苦,感受不苦不樂。諸比丘,因為感受,所以稱為'受'。" "諸比丘,你們說什麼是想?諸比丘,因為認知,所以稱為'想'。認知什麼?認知藍色,認知黃色,認知紅色,認知白色。諸比丘,因為認知,所以稱為'想'。" "諸比丘,你們說什麼是行?諸比丘,因為造作有為法,所以稱為'行'。造作什麼有為法?爲了色而造作有為的色,爲了受而造作有為的受,爲了想而造作有為的想,爲了行而造作有為的行,爲了識而造作有為的識。諸比丘,因為造作有為法,所以稱為'行'。" "諸比丘,你們說什麼是識?諸比丘,因為識別,所以稱為'識'。識別什麼?識別酸,識別苦,識別辣,識別甜,識別澀,識別不澀,識別咸,識別不咸。諸比丘,因為識別,所以稱為'識'。" "在此,諸比丘,有聞聖弟子如是思惟:'我現在被色所食。過去我也同樣被色所食,如同現在被現在的色所食。如果我喜歡未來的色,未來我也會同樣被色所食,如同現在被現在的色所食。'他如是思惟后,對過去的色無所顧戀;不喜歡未來的色;對現在的色修習厭離、離欲、滅盡之道。" "'我現在被受所食。過去我也同樣被受所食,如同現在被現在的受所食。如果我喜歡未來的受,未來我也會同樣被受所食,如同現在被現在的受所食。'他如是思惟后,對過去的受無所顧戀;不喜歡未來的受;對現在的受修習厭離、離欲、滅盡之道。" "'我現在被想所食...我現在被行所食。過去我也同樣被行所食,如同現在被現在的行所食。如果我喜歡未來的行,未來我也會同樣被行所食,如同現在被現在的行所食。'他如是思惟后,對過去的行無所顧戀;不喜歡未來的行;對現在的行修習厭離、離欲、滅盡之道。"

『『『Ahaṃ kho etarahi viññāṇena khajjāmi. Atītampi addhānaṃ evameva viññāṇena khajjiṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahañceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī』ti. So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā … saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ』』.

『『Ayaṃ vuccati, bhikkhave, ariyasāvako apacināti, no ācināti; pajahati [no (sī.)], na upādiyati; visineti [no (sī.)], na ussineti; vidhūpeti [no (sī.)], na sandhūpeti. Kiñca apacināti, no ācināti? Rūpaṃ apacināti, no ācināti; vedanaṃ … saññaṃ… saṅkhāre… viññāṇaṃ apacināti, no ācināti. Kiñca pajahati, na upādiyati? Rūpaṃ pajahati, na upādiyati; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajahati, na upādiyati. Kiñca visineti, na ussineti? Rūpaṃ visineti, na ussineti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ visineti, na ussineti. Kiñca vidhūpeti, na sandhūpeti? Rūpaṃ vidhūpeti, na sandhūpeti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ vidhūpeti, na sandhūpeti.

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti.

『『Ayaṃ vuccati, bhikkhave, bhikkhu nevācināti na apacināti, apacinitvā ṭhito neva pajahati na upādiyati, pajahitvā ṭhito neva visineti na ussineti, visinetvā ṭhito neva vidhūpeti na sandhūpeti. Vidhūpetvā ṭhito kiñca nevācināti na apacināti? Apacinitvā ṭhito rūpaṃ nevācināti na apacināti; apacinitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nevācināti na apacināti. Apacinitvā ṭhito kiñca neva pajahati na upādiyati? Pajahitvā ṭhito rūpaṃ neva pajahati na upādiyati; pajahitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva pajahati na upādiyati. Pajahitvā ṭhito kiñca neva visineti na ussineti? Visinetvā ṭhito rūpaṃ neva visineti na ussineti; visinetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva visineti na ussineti. Visinetvā ṭhito kiñca neva vidhūpeti na sandhūpeti? Vidhūpetvā ṭhito rūpaṃ neva vidhūpeti na sandhūpeti; vidhūpetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva vidhūpeti na sandhūpeti. Vidhūpetvā ṭhito evaṃvimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti –

『『Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyasī』』ti. sattamaṃ;

  1. Piṇḍolyasuttaṃ

以下是完整的簡體中文直譯: "'我現在被識所食。過去我也同樣被識所食,如同現在被現在的識所食。如果我喜歡未來的識,未來我也會同樣被識所食,如同現在被現在的識所食。'他如是思惟后,對過去的識無所顧戀;不喜歡未來的識;對現在的識修習厭離、離欲、滅盡之道。" "諸比丘,你們認為如何,色是常還是無常?" "無常,尊者。" "無常者是苦還是樂?" "是苦,尊者。" "對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的自我'?" "不適合,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常者是苦還是樂?" "是苦,尊者。" "對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的自我'?" "不適合,尊者。" "因此,諸比丘,任何色,無論是過去、未來、現在,內在或外在,粗大或細微,低劣或高尚,遠或近,一切色 - '這不是我的,這不是我,這不是我的自我',應當如是以正慧如實觀察。任何受...任何想...任何行...任何識,無論是過去、未來、現在...遠或近,一切識 - '這不是我的,這不是我,這不是我的自我',應當如是以正慧如實觀察。" "諸比丘,這稱為聖弟子減少,不增加;捨棄,不執取;散開,不凝聚;消散,不積聚。他減少什麼,不增加什麼?他減少色,不增加色;減少受...想...行...識,不增加識。他捨棄什麼,不執取什麼?他捨棄色,不執取色;捨棄受...想...行...識,不執取識。他散開什麼,不凝聚什麼?他散開色,不凝聚色;散開受...想...行...識,不凝聚識。他消散什麼,不積聚什麼?他消散色,不積聚色;消散受...想...行...識,不積聚識。" "諸比丘,如是觀察時,有聞聖弟子厭離色,厭離受...厭離想...厭離行...厭離識。由厭離而離貪;由離貪而解脫。解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'" "諸比丘,這稱為比丘既不增加也不減少,減少后住立;既不捨棄也不執取,捨棄后住立;既不散開也不凝聚,散開后住立;既不消散也不積聚。消散后住立,他既不增加也不減少什麼?減少后住立,他既不增加也不減少色;減少后住立,他既不增加也不減少受...想...行...識。捨棄后住立,他既不捨棄也不執取什麼?捨棄后住立,他既不捨棄也不執取色;捨棄后住立,他既不捨棄也不執取受...想...行...識。散開后住立,他既不散開也不凝聚什麼?散開后住立,他既不散開也不凝聚色;散開后住立,他既不散開也不凝聚受...想...行...識。消散后住立,他既不消散也不積聚什麼?消散后住立,他既不消散也不積聚色;消散后住立,他既不消散也不積聚受...想...行...識。消散后住立,諸比丘,如是心解脫的比丘,連帶因陀羅的諸天、梵天、生主天都從遠處禮敬 - '禮敬你,高貴之人,禮敬你,最上之人; 我們不知你依何而禪修。'"第七。 8. 乞食經

  1. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaṅghaṃ paṇāmetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya . Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.

Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『mayā kho bhikkhusaṅgho pabāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evameva santettha…pe… tesaṃ mamaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. Yaṃnūnāhaṃ yatheva mayā pubbe bhikkhusaṅgho anuggahito, evameva etarahi anuggaṇheyyaṃ bhikkhusaṅgha』』nti.

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evameva – brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『evametaṃ, bhagavā; evametaṃ, sugata ! Bhagavato, bhante, bhikkhusaṅgho pabāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. Abhinandatu, bhante, bhagavā bhikkhusaṅghaṃ; abhivadatu, bhante, bhagavā bhikkhusaṅghaṃ. Yatheva bhagavatā pubbe bhikkhusaṅgho anuggahito, evameva etarahi anuggaṇhātu bhikkhusaṅgha』』nti.

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. kaṃ.), abhisaṅkhāyi (pī.), abhisaṅkharoti (ka.)] yathā te bhikkhū (ekadvīhikāya sārajjamānarūpā yenāhaṃ [yena bhagavā (?)] tenupasaṅkameyyuṃ. Tepi bhikkhū ) [( ) sī. syā. kaṃ. potthakesu natthi] ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

『『Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ, bhikkhave, lokasmiṃ piṇḍolo vicarasi pattapāṇīti. Tañca kho etaṃ, bhikkhave, kulaputtā upenti atthavasikā, atthavasaṃ paṭicca; neva rājābhinītā, na corābhinītā, na iṇaṭṭā, na bhayaṭṭā, na ājīvikāpakatā; api ca kho otiṇṇāmha jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti.

以下是完整的簡體中文直譯: 80. 有一次,世尊住在釋迦族的迦毗羅衛城(Kapilavatthu)尼拘律園。那時,世尊因某事打發比丘僧團,在上午穿好衣服,拿著缽和衣,進入迦毗羅衛城乞食。在迦毗羅衛城乞食后,飯後返回,爲了午休來到大林。進入大林后,在一棵木瓜樹下坐下午休。 那時,世尊獨處靜坐時,心中生起這樣的想法:"我已經打發了比丘僧團。這裡有新出家不久、剛來此法律的比丘。如果他們看不到我,可能會有變化,可能會改變。就像年幼的小牛看不到母牛可能會有變化,可能會改變,同樣地,這裡有新出家不久、剛來此法律的比丘,如果他們看不到我,可能會有變化,可能會改變。就像幼嫩的種子得不到水可能會有變化,可能會改變,同樣地...如果他們得不到見我,可能會有變化,可能會改變。我應該像以前那樣攝受比丘僧團。" 那時,娑婆世界主梵天知道了世尊的心念,就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂那樣迅速,在梵界消失,出現在世尊面前。然後,娑婆世界主梵天偏袒右肩,向世尊合掌,對世尊如是說:"如是,世尊;如是,善逝!尊者,世尊已經打發了比丘僧團。這裡有新出家不久、剛來此法律的比丘。如果他們看不到世尊,可能會有變化,可能會改變。就像年幼的小牛看不到母牛可能會有變化,可能會改變,同樣地,這裡有新出家不久、剛來此法律的比丘,如果他們看不到世尊,可能會有變化,可能會改變。就像幼嫩的種子得不到水可能會有變化,可能會改變,同樣地,這裡有新出家不久、剛來此法律的比丘,如果他們得不到見世尊,可能會有變化,可能會改變。尊者,愿世尊歡喜比丘僧團;尊者,愿世尊問候比丘僧團。就像世尊以前攝受比丘僧團那樣,現在也請攝受比丘僧團。" 世尊以沉默表示同意。然後,娑婆世界主梵天知道世尊同意后,禮敬世尊,右繞后,就在那裡消失了。 然後,世尊在傍晚從靜坐起來,來到尼拘律園;來到后,坐在準備好的座位上。坐下後,世尊施展神通,使那些比丘一個接一個地羞怯地來到我這裡。那些比丘一個接一個地羞怯地來到世尊這裡;來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的那些比丘如是說: "諸比丘,這是最低下的生活方式,即乞食。在世間,'你拿著缽四處乞食'是一種咒罵。然而,諸比丘,善男子爲了利益而接受它,爲了目的而接受它;不是被國王驅使,不是被盜賊驅使,不是因債務,不是因恐懼,不是因失去生計;而是'我們被生、老、死、憂、悲、苦、憂惱所困擾,被苦所困擾,被苦所壓迫,也許能了知這整個苦蘊的終結'。

『『Evaṃ pabbajito cāyaṃ, bhikkhave, kulaputto. So ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi, bhikkhave , chavālātaṃ ubhatopadittaṃ majjhe gūthagataṃ, neva gāme kaṭṭhatthaṃ pharati, nāraññe kaṭṭhatthaṃ pharati. Tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi gihibhogā ca parihīno, sāmaññatthañca na paripūreti.

『『Tayome, bhikkhave, akusalavitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Ime ca bhikkhave, tayo akusalavitakkā kva aparisesā nirujjhanti? Catūsu vā satipaṭṭhānesu suppatiṭṭhitacittassa viharato animittaṃ vā samādhiṃ bhāvayato. Yāvañcidaṃ, bhikkhave, alameva animitto samādhi bhāvetuṃ. Animitto, bhikkhave, samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṃso.

『『Dvemā, bhikkhave, diṭṭhiyo – bhavadiṭṭhi ca vibhavadiṭṭhi ca. Tatra kho, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati – 『atthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assa』nti? So evaṃ pajānāti – 『natthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assaṃ. Ahañhi rūpaññeva upādiyamāno upādiyeyyaṃ vedanaññeva… saññaññeva… saṅkhāreyeva viññāṇaññeva upādiyamāno upādiyeyyaṃ. Tassa me assa [ayaṃ (ka.)] upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhaveyyuṃ. Evametassa kevalassa dukkhakkhandhassa samudayo assā』』』ti.

『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ…pe… tasmātiha, bhikkhave, evaṃ passaṃ… nāparaṃ itthattāyāti pajānātī』』ti. Aṭṭhamaṃ.

  1. Pālileyyasuttaṃ

以下是完整的簡體中文直譯: "諸比丘,如是出家的善男子,如果他貪戀欲樂,對慾望有強烈的渴求,心懷惡意,思想邪惡,失念,不正知,心不專一,心散亂,諸根放縱。諸比丘,就像一根兩頭燃燒、中間涂糞的火把,既不能在村裡用作柴薪,也不能在林中用作柴薪。諸比丘,我說這個人就像這個比喻,既失去了在家的享受,又沒有完成沙門的目標。" "諸比丘,有這三種不善尋:欲尋、恚尋、害尋。諸比丘,這三種不善尋在哪裡完全滅盡?在四念處中安住心,或修習無相定。諸比丘,這足以修習無相定。諸比丘,無相定若修習、多修習,會有大果報、大利益。" "諸比丘,有這兩種見:有見和無有見。在此,諸比丘,有聞聖弟子如是思惟:'世間有什麼是我執取而不會有過失的嗎?'他了知:'世間沒有什麼是我執取而不會有過失的。因為我若執取,只會執取色...受...想...行...識。對我來說,由於執取為緣而有有;由有為緣而有生;由生為緣而有老死、憂悲苦惱憂惱。如是這整個苦蘊集起。'" "諸比丘,你們認為如何,色是常還是無常?" "無常,尊者。" "無常者是苦還是樂?" "是苦,尊者。" "對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的自我'?" "不適合,尊者。" "受...想...行...識...因此,諸比丘,如是觀察...了知:'不受後有。'"第八。 9. 波利耶經

  1. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkāmi.

Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – 『『esāvuso, ānanda, bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkanto』』ti. 『『Yasmiṃ, āvuso, samaye bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkamati, ekova bhagavā tasmiṃ samaye viharitukāmo hoti; na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotī』』ti.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena pālileyyakaṃ [pārileyyakaṃ (sī. pī.)] tadavasari. Tatra sudaṃ bhagavā pālileyyake viharati bhaddasālamūle. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ – 『『cirassutā kho no, āvuso ānanda, bhagavato sammukhā dhammī kathā; icchāma mayaṃ, āvuso ānanda, bhagavato sammukhā dhammiṃ kathaṃ sotu』』nti.

Atha kho āyasmā ānando tehi bhikkhūhi saddhiṃ yena pālileyyakaṃ bhaddasālamūlaṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – 『『kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī』』ti? Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi – 『『vicayaso desito, bhikkhave, mayā dhammo; vicayaso desitā cattāro satipaṭṭhānā; vicayaso desitā cattāro sammappadhānā; vicayaso desitā cattāro iddhipādā; vicayaso desitāni pañcindriyāni; vicayaso desitāni pañca balāni; vicayaso desitā sattabojjhaṅgā; vicayaso desito ariyo aṭṭhaṅgiko maggo. Evaṃ vicayaso desito, bhikkhave, mayā dhammo. Evaṃ vicayaso desite kho, bhikkhave, mayā dhamme atha ca panidhekaccassa bhikkhuno evaṃ cetaso parivitakko udapādi – 『kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī』』』ti?

『『Kathañca, bhikkhave, jānato kathaṃ passato anantarā āsavānaṃ khayo hoti? Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . Evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

以下是完整的簡體中文直譯: 81. 有一次,世尊住在憍賞彌(Kosambi)的瞿師多園。那時,世尊在上午穿好衣服,拿著缽和衣,進入憍賞彌乞食。在憍賞彌乞食后,飯後返回,自己收拾住處,拿著缽和衣,不告知侍者,不通知比丘僧團,獨自一人出發遊行。 那時,一位比丘在世尊剛離開不久,來到尊者阿難處;來到后,對尊者阿難如是說:"朋友阿難,世尊自己收拾住處,拿著缽和衣,不告知侍者,不通知比丘僧團,獨自一人出發遊行了。""朋友,當世尊自己收拾住處,拿著缽和衣,不告知侍者,不通知比丘僧團,獨自一人出發遊行時,那時世尊想獨自住;那時不應有人跟隨世尊。" 然後,世尊漸次遊行,來到波利耶(Palileyyaka)。世尊住在波利耶的賢樹根下。那時,許多比丘來到尊者阿難處;來到后,與尊者阿難互相問候。寒暄歡迎后,坐在一旁。坐在一旁的那些比丘對尊者阿難如是說:"朋友阿難,我們已經很久沒有親自聽聞世尊的法語了;朋友阿難,我們想親自聽聞世尊的法語。" 然後,尊者阿難與那些比丘一起來到波利耶的賢樹根下世尊處;來到后,禮敬世尊,坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的那些比丘。那時,一位比丘心中生起這樣的想法:"如何知、如何見,才能立即滅盡諸漏?"那時,世尊知道那位比丘的心念,對比丘們說:"諸比丘,我已詳細宣說法;我已詳細宣說四念處;我已詳細宣說四正勤;我已詳細宣說四神足;我已詳細宣說五根;我已詳細宣說五力;我已詳細宣說七覺支;我已詳細宣說八聖道。諸比丘,我已如是詳細宣說法。諸比丘,我如是詳細宣說法時,某位比丘心中卻生起這樣的想法:'如何知、如何見,才能立即滅盡諸漏?'" "諸比丘,如何知、如何見,才能立即滅盡諸漏?在此,諸比丘,無聞凡夫不見聖者,不知聖法,不善巧聖法,不修習聖法,不見善人,不知善人法,不善巧善人法,不修習善人法,視色為我。諸比丘,那種觀察是行。那行以什麼為因,以什麼為集,以什麼為生,以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常、有為、緣生。那渴愛也是無常、有為、緣生。那受也是無常、有為、緣生。那觸也是無常、有為、緣生。那無明也是無常、有為、緣生。諸比丘,如是知、如是見,才能立即滅盡諸漏。

『『Na heva kho rūpaṃ attato samanupassati; api ca kho rūpavantaṃ attānaṃ samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā… sāpi vedanā… sopi phasso… sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

『『Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati; api ca kho attani rūpaṃ samanupassati. Yā kho pana sā, bhikkhave , samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā… sāpi vedanā… sopi phasso… sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

『『Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati, na attani rūpaṃ samanupassati; api ca kho rūpasmiṃ attānaṃ samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayite phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā … sāpi vedanā… sopi phasso… sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho, bhikkhave, jānato…pe… āsavānaṃ khayo hoti.

『『Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ, na attani rūpaṃ, na rūpasmiṃ attānaṃ samanupassati; api ca kho vedanaṃ attato samanupassati, api ca kho vedanāvantaṃ attānaṃ samanupassati, api ca kho attani vedanaṃ samanupassati, api ca kho vedanāya attānaṃ samanupassati; api ca kho saññaṃ… api ca kho saṅkhāre attato samanupassati, api ca kho saṅkhāravantaṃ attānaṃ samanupassati, api ca kho attani saṅkhāre samanupassati, api ca kho saṅkhāresu attānaṃ samanupassati; api ca kho viññāṇaṃ attato samanupassati, api ca kho viññāṇavantaṃ attānaṃ, api ca kho attani viññāṇaṃ, api ca kho viññāṇasmiṃ attānaṃ samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno…pe… kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayite phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā… sāpi vedanā… sopi phasso … sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evaṃ kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

『『Na heva kho rūpaṃ attato samanupassati, na vedanaṃ attato samanupassati, na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati; api ca kho evaṃdiṭṭhi hoti – 『so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』ti. Yā kho pana sā, bhikkhave, sassatadiṭṭhi saṅkhāro so. So pana saṅkhāro kiṃnidāno…pe… evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

以下是完整的簡體中文直譯: "不僅視色為我;而且視我有色。諸比丘,那種觀察是行。那行以什麼為因,以什麼為集,以什麼為生,以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常、有為、緣生。那渴愛...那受...那觸...那無明也是無常、有為、緣生。諸比丘,如是知、如是見,才能立即滅盡諸漏。" "不僅不視色為我,不視我有色;而且視我中有色。諸比丘,那種觀察是行。那行以什麼為因,以什麼為集,以什麼為生,以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常、有為、緣生。那渴愛...那受...那觸...那無明也是無常、有為、緣生。諸比丘,如是知、如是見,才能立即滅盡諸漏。" "不僅不視色為我,不視我有色,不視我中有色;而且視我在色中。諸比丘,那種觀察是行。那行以什麼為因,以什麼為集,以什麼為生,以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常、有為、緣生。那渴愛...那受...那觸...那無明也是無常、有為、緣生。諸比丘,如是知...諸漏滅盡。" "不僅不視色為我,不視我有色,不視我中有色,不視我在色中;而且視受為我,或視我有受,或視我中有受,或視我在受中;或視想...或視行為我,或視我有行,或視我中有行,或視我在行中;或視識為我,或視我有識,或視我中有識,或視我在識中。諸比丘,那種觀察是行。那行以什麼為因...以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常、有為、緣生。那渴愛...那受...那觸...那無明也是無常、有為、緣生。諸比丘,如是知、如是見,才能立即滅盡諸漏。" "不僅不視色為我,不視受為我,不視想...不視行...不視識為我;而且有這樣的見:'這是我,這是世間,死後我將成為常、堅固、恒常、不變易法。'諸比丘,那種常見是行。那行以什麼為因...諸比丘,如是知、如是見,才能立即滅盡諸漏。"

『『Na heva kho rūpaṃ attato samanupassati, na vedanaṃ … na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati; nāpi evaṃdiṭṭhi hoti – 『so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』ti. Api ca kho evaṃdiṭṭhi hoti – 『no cassaṃ no ca me siyā nābhavissaṃ na me bhavissatī』ti. Yā kho pana sā, bhikkhave, ucchedadiṭṭhi saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco…pe… evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

『『Na heva kho rūpaṃ attato samanupassati, na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati…pe… na viññāṇasmiṃ attato samanupassati, nāpi evaṃdiṭṭhi hoti – 『so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』ti; nāpi evaṃdiṭṭhi hoti – 『no cassaṃ no ca me siyā nābhavissaṃ na me bhavissatī』ti; api ca kho kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme. Yā kho pana sā, bhikkhave, kaṅkhitā vicikicchitā aniṭṭhaṅgatatā saddhamme saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evaṃ kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hotī』』ti. Navamaṃ.

  1. Puṇṇamasuttaṃ

以下是完整的簡體中文直譯: "不僅不視色為我,不視受...不視想...不視行...不視識為我;也不有這樣的見:'這是我,這是世間,死後我將成為常、堅固、恒常、不變易法。'而且有這樣的見:'如果我不存在,我的就不存在;我將不存在,我的將不存在。'諸比丘,那種斷見是行。那行以什麼為因,以什麼為集,以什麼為生,以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常...諸比丘,如是知、如是見,才能立即滅盡諸漏。" "不僅不視色為我,不視受...不視想...不視行...不視識為我...不視我在識中,也不有這樣的見:'這是我,這是世間,死後我將成為常、堅固、恒常、不變易法';也不有這樣的見:'如果我不存在,我的就不存在;我將不存在,我的將不存在';而且他懷疑、猶豫、不確定正法。諸比丘,那種對正法的懷疑、猶豫、不確定是行。那行以什麼為因,以什麼為集,以什麼為生,以什麼為源?諸比丘,無聞凡夫觸無明觸所生之受,生起渴愛;由此生那行。諸比丘,如是那行也是無常、有為、緣生。那渴愛是無常、有為、緣生。那受是無常、有為、緣生。那觸是無常、有為、緣生。那無明是無常、有為、緣生。諸比丘,如是知、如是見,才能立即滅盡諸漏。"第九。 10. 滿月經

  1. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『puccheyyāhaṃ, bhante, bhagavantaṃ kiñcideva [kañcideva (?)] desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā』』ti? 『『Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī』』ti. 『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṃ etadavoca – 『『ime nu kho, bhante, pañcupādānakkhandhā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho』』ti.

以下是完整的簡體中文直譯: 82. 有一次,世尊與大比丘僧團一起住在舍衛城(Savatthi)東園鹿母講堂。那時正值十五布薩日滿月之夜,世尊坐在露天,被比丘僧團圍繞。 那時,一位比丘從座位起身,偏袒右肩,向世尊合掌,對世尊如是說:"尊者,我想請問世尊一些事,如果世尊允許我提問。""那麼,比丘,你就坐在自己的座位上,隨意問吧。"那位比丘回答世尊:"是的,尊者。"然後坐回自己的座位,對世尊如是說:"尊者,這五取蘊是否就是:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊?"

『『Ime kho pana, bhikkhu, pañcupādānakkhandhā; seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho』』ti. 『『Sādhu, bhante』』ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –

『『Ime kho pana, bhante, pañcupādānakkhandhā kiṃmūlakā』』ti? 『『Ime kho, bhikkhu, pañcupādānakkhandhā chandamūlakā』』ti…pe… taññeva nu kho, bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcahi upādānakkhandhehi upādānanti? 『『Na kho, bhikkhu, taññeva upādānaṃ te pañcupādānakkhandhā nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ, api ca yo tattha chandarāgo taṃ tattha upādāna』』nti. 『『Sādhu, bhante』』ti kho so bhikkhu…pe… uttariṃ pañhaṃ apucchi –

『『Siyā pana, bhante, pañcupādānakkhandhesu chandarāgavemattatā』』ti? 『『Siyā, bhikkhū』』ti bhagavā avoca – 『『idha, bhikkhu, ekaccassa evaṃ hoti – 『evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ , evaṃviññāṇo siyaṃ anāgatamaddhāna』nti. Evaṃ kho, bhikkhu, siyā pañcupādānakkhandhesu chandarāgavemattatā』』ti? 『『Sādhu, bhante』』ti kho so bhikkhu…pe… uttariṃ pañhaṃ apucchi –

『『Kittāvatā nu kho, bhante, khandhānaṃ khandhādhivacana』』nti? 『『Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā … ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacana』』nti. 『『Sādhu, bhante』』ti kho so bhikkhu…pe… apucchi –

『『Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya; ko hetu ko paccayo vedanākkhandhassa paññāpanāya; ko hetu ko paccayo saññākkhandhassa paññāpanāya; ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya; ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā』』ti? 『『Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. Phasso hetu , phasso paccayo saṅkhārakkhandhassa paññāpanāya. Nāmarūpaṃ hetu, nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyā』』ti. 『『Sādhu, bhante』』ti kho so bhikkhu…pe… apucchi –

『『Kathaṃ nu kho, bhante, sakkāyadiṭṭhi hotī』』ti? 『『Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotī』』ti. 『『Sādhu, bhante』』ti kho so bhikkhu…pe… apucchi –

『『Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī』』ti? 『『Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotī』』ti. 『『Sādhu , bhante』』ti kho so bhikkhu…pe… apucchi –

『『Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vedanāya… ko saññāya… ko saṅkhārānaṃ… ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa』』nti? 『『Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo.

以下是完整的簡體中文直譯: "比丘,這就是五取蘊:色取蘊...識取蘊。""很好,尊者。"那位比丘對世尊的話表示歡喜贊同,然後又問世尊更進一步的問題: "尊者,這五取蘊以什麼為根本?""比丘,這五取蘊以欲為根本。"..."尊者,取就是這五取蘊,還是離開五取蘊有別的取?""比丘,取不就是這五取蘊,也不是離開五取蘊有別的取,而是其中的欲貪,那就是取。""很好,尊者。"那位比丘...又問更進一步的問題: "尊者,五取蘊中的欲貪可能有差別嗎?""可能有,比丘。"世尊說:"在此,比丘,某人這樣想:'未來我要有這樣的色,這樣的受,這樣的想,這樣的行,這樣的識。'比丘,這就是五取蘊中欲貪的差別。""很好,尊者。"那位比丘...又問更進一步的問題: "尊者,到什麼程度稱為蘊?""比丘,任何色,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,這稱為色蘊。任何受...任何想...任何行...任何識,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,這稱為識蘊。比丘,這就是稱為蘊的程度。""很好,尊者。"那位比丘...又問: "尊者,什麼是色蘊施設的因緣?什麼是受蘊施設的因緣?什麼是想蘊施設的因緣?什麼是行蘊施設的因緣?什麼是識蘊施設的因緣?""比丘,四大種是色蘊施設的因緣。觸是受蘊施設的因緣。觸是想蘊施設的因緣。觸是行蘊施設的因緣。名色是識蘊施設的因緣。""很好,尊者。"那位比丘...又問: "尊者,如何有身見?""在此,比丘,無聞凡夫不見聖者,不知聖法,不善巧聖法,不修習聖法,不見善人,不知善人法,不善巧善人法,不修習善人法,視色為我,或視我有色,或視色在我中,或視我在色中;視受...想...行...識為我,或視我有識,或視識在我中,或視我在識中。比丘,這就是如何有身見。""很好,尊者。"那位比丘...又問: "尊者,如何無身見?""在此,比丘,有聞聖弟子見聖者,知聖法,善巧聖法,善修習聖法,見善人,知善人法,善巧善人法,善修習善人法,不視色為我,不視我有色,不視色在我中,不視我在色中;不視受...想...行...識為我,不視我有識,不視識在我中,不視我在識中。比丘,這就是如何無身見。""很好,尊者。"那位比丘...又問: "尊者,色的味是什麼,過患是什麼,出離是什麼?受...想...行...識的味是什麼,過患是什麼,出離是什麼?""比丘,緣色而生起樂和喜悅,這是色的味。色是無常、苦、變易法,這是色的過患。

Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca… yaṃ saññaṃ paṭicca… ye saṅkhāre paṭicca… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇa』』nti. 『『Sādhu, bhante』』ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –

『『Kathaṃ nu kho, bhante, jānato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti? 『『Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti.

Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – 『『iti kira bho rūpaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; anattakatāni kammāni kathamattānaṃ [katamattānaṃ (pī.), kammattānaṃ (syā. kaṃ. ka.)] phusissantī』』ti. Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi –

『『Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya. Iti kira, bho, rūpaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ anattā. Anattakatāni kammāni kathamattānaṃ phusissantīti? Paṭipucchāvinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu.

『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti ? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti.

『『Dve khandhā taññeva siyaṃ, adhivacanañca hetunā;

Sakkāyena duve vuttā, assādaviññāṇakena ca;

Ete dasavidhā vuttā, hoti bhikkhu pucchāyā』』ti. dasamaṃ;

Khajjanīyavaggo aṭṭhamo.

Tassuddānaṃ –

Assādo dve samudayā, arahantehi apare dve;

Sīho khajjanī piṇḍolyaṃ, pālileyyena puṇṇamāti.

  1. Theravaggo

  2. Ānandasuttaṃ

以下是完整的簡體中文直譯: 調伏色中的欲貪、斷除欲貪,這是色的出離。緣受而...緣想而...緣行而...緣識而生起樂和喜悅,這是識的味。識是無常、苦、變易法,這是識的過患。調伏識中的欲貪、斷除欲貪,這是識的出離。""很好,尊者。"那位比丘對世尊的話表示歡喜贊同,然後又問世尊更進一步的問題: "尊者,如何知、如何見,對這有識之身及外在一切相,才能沒有我執、我所執、我慢隨眠?""比丘,任何色,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,一切色都以正慧如實見:'這不是我的,這不是我,這不是我的自我。'任何受...任何想...任何行...任何識,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,一切識都以正慧如實見:'這不是我的,這不是我,這不是我的自我。'比丘,這樣知、這樣見,對這有識之身及外在一切相,才能沒有我執、我所執、我慢隨眠。" 那時,一位比丘心中生起這樣的想法:"這樣說來,色是無我,受...想...行...識是無我;那麼無我所造的業,將如何觸及自我?"那時,世尊知道那位比丘的心念,對比丘們說: "諸比丘,這是可能的,在此某個愚人無知、被無明覆蔽、以渴愛為主的心,會認為應該超越導師的教導。'這樣說來,色是無我,受...想...行...識是無我。那麼無我所造的業,將如何觸及自我?'諸比丘,你們在各種法中已經被我以反問引導。 "諸比丘,你們認為如何,色是常還是無常?""無常,尊者。""受...想...行...識是常還是無常?""無常,尊者。""無常者是苦還是樂?""是苦,尊者。""無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的自我'?""不適合,尊者。""因此...如是見...了知:'不受後有。'" "兩蘊即是那個,名稱和因緣; 以有身兩種,以味和識說; 這十種所說,比丘有問答。"第十。 嚼食品品第八。 其攝頌: 味兩集兩阿羅漢,獅子嚼食乞食, 波利耶與滿月。 9. 長老品 1. 阿難經

  1. Sāvatthinidānaṃ . Tatra kho āyasmā ānando bhikkhū āmantesi – 『『āvuso, bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

『『Puṇṇo nāma, āvuso, āyasmā mantāṇiputto [mantāniputto (ka. sī. syā. kaṃ. pī. ka.)] amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati – 『upādāya, āvuso ānanda, asmīti hoti, no anupādāya. Kiñca upādāya asmīti hoti, no anupādāya? Rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya』』』.

『『Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya; evameva kho, āvuso ānanda, rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya.

『『Taṃ kiṃ maññasi, āvuso ānanda, 『rūpaṃ niccaṃ vā aniccaṃ vā』』』ti? 『Aniccaṃ, āvuso』. Vedanā… saññā … saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』ti? 『Aniccaṃ, āvuso』. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātīti. Puṇṇo nāma āvuso āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāṇiputtassa dhammadesanaṃ sutvā dhammo abhisamitoti. Paṭhamaṃ.

  1. Tissasuttaṃ

以下是完整的簡體中文直譯: 83. 舍衛城因緣。在那裡,尊者阿難對比丘們說:"朋友們,諸比丘。"那些比丘回答尊者阿難:"朋友。"尊者阿難如是說: "朋友們,名叫富樓那·滿慈子的尊者對我們新學者很有幫助。他以這樣的教誡教導我們:'朋友阿難,由於執取而有"我是",非不執取。執取什麼而有"我是",非不執取?執取色而有"我是",非不執取。執取受...想...行...識而有"我是",非不執取。'" "'朋友阿難,就像年輕的男子或女子愛好裝飾,在清凈明亮的鏡子中或清澈的水盆中觀看自己的面容,是由於執取而看見,非不執取。同樣地,朋友阿難,執取色而有"我是",非不執取。執取受...想...行...識而有"我是",非不執取。'" "'朋友阿難,你認為如何,色是常還是無常?''無常,朋友。''受...想...行...識是常還是無常?''無常,朋友。''因此...如是見...了知:"不受後有。"'朋友們,名叫富樓那·滿慈子的尊者對我們新學者很有幫助。他以這樣的教誡教導我們。聽了尊者富樓那·滿慈子的這個法教后,我證悟了法。"第一。 2. 帝須經

  1. Sāvatthinidānaṃ. Tena kho pana samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – 『『api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti; thinamiddhañca [thīnamiddhañca (sī. syā. kaṃ. pī.)] me cittaṃ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṃ carāmi; hoti ca me dhammesu vicikicchā』』ti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『āyasmā, bhante, tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – 『api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti; thinamiddhañca me cittaṃ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṃ carāmi; hoti ca me dhammesu vicikicchā』』』ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena tissaṃ bhikkhuṃ āmantehī』』ti. 『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso tenupasaṅkami ; upasaṅkamitvā āyasmantaṃ tissaṃ etadavoca – 『『satthā taṃ, āvuso tissa, āmantetī』』ti. 『『Evamāvuso』』ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā etadavoca – 『『saccaṃ kira tvaṃ, tissa, sambahulānaṃ bhikkhūnaṃ evamārocesi – 『api me, āvuso, madhurakajāto viya kāyo…pe… hoti ca me dhammesu vicikicchā』』』ti? 『『Evaṃ, bhante』』. 『『Taṃ kiṃ maññasi, tissa, rūpe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Evaṃ, bhante』』.

『『Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ rūpe avigatarāgassa… vedanāya… saññāya… saṅkhāresu avigatarāgassa…pe… tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Evaṃ, bhante』』.

『『Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Evaṃ, bhante』』.

『『Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe avigatarāgassa. Taṃ kiṃ maññasi, tissa, rūpe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa, tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『No hetaṃ, bhante』』.

『『Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ rūpe vigatarāgassa… vedanāya… saññāya… saṅkhāresu vigatarāgassa… viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『No hetaṃ, bhante』』.

『『Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe vigatarāgassa. Taṃ kiṃ maññasi, tissa, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Vedanā … saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti.

以下是完整的簡體中文直譯: 84. 舍衛城因緣。那時,世尊的姨母之子尊者帝須對許多比丘這樣說:"朋友們,我的身體好像變得遲鈍;方向對我也不清晰;法也不能啓發我;昏沉睡眠佔據了我的心;我不喜歡修梵行;我對諸法也有疑惑。" 那時,許多比丘來到世尊處,向世尊禮拜后,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,世尊的姨母之子尊者帝須對許多比丘這樣說:'朋友們,我的身體好像變得遲鈍;方向對我也不清晰;法也不能啓發我;昏沉睡眠佔據了我的心;我不喜歡修梵行;我對諸法也有疑惑。'" 那時,世尊對一位比丘說:"比丘,你去,以我的名義叫帝須比丘來。""是的,尊者。"那位比丘回答世尊后,來到尊者帝須處,對尊者帝須說:"朋友帝須,導師叫你。""是的,朋友。"尊者帝須回答那位比丘后,來到世尊處,向世尊禮拜后,坐在一旁。世尊對坐在一旁的尊者帝須說:"帝須,你真的對許多比丘這樣說:'朋友們,我的身體好像變得遲鈍...我對諸法也有疑惑'嗎?""是的,尊者。""帝須,你認為如何,對於色未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛的人,當那色變異、改變時,是否會生起憂、悲、苦、憂惱、絕望?""是的,尊者。" "很好,很好,帝須!確實如此,帝須。對於色未離貪的...受...想...行未離貪的...那些行變異、改變時,是否會生起憂、悲、苦、憂惱、絕望?""是的,尊者。" "很好,很好,帝須!確實如此,帝須。對於識未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛的人,當那識變異、改變時,是否會生起憂、悲、苦、憂惱、絕望?""是的,尊者。" "很好,很好,帝須!確實如此,帝須。對於識未離貪的。帝須,你認為如何,對於色已離貪、已離欲、已離愛、已離渴、已離熱惱、已離渴愛的人,當那色變異、改變時,是否會生起憂、悲、苦、憂惱、絕望?""不會,尊者。" "很好,很好,帝須!確實如此,帝須。對於色已離貪的...受...想...行已離貪的...識已離貪、已離欲、已離愛、已離渴、已離熱惱、已離渴愛的人,當那識變異、改變時,是否會生起憂、悲、苦、憂惱、絕望?""不會,尊者。" "很好,很好,帝須!確實如此,帝須。對於識已離貪的。帝須,你認為如何,色是常還是無常?""無常,尊者。""受...想...行...識是常還是無常?""無常,尊者。""因此...如是見...了知:'不受後有。'"

『『Seyyathāpi, tissa, dve purisā – eko puriso amaggakusalo, eko puriso maggakusalo. Tamenaṃ so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya. So evaṃ vadeyya – 『ehi, bho purisa, ayaṃ maggo. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi dvedhāpathaṃ, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāhi. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi tibbaṃ vanasaṇḍaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi mahantaṃ ninnaṃ pallalaṃ . Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi sobbhaṃ papātaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi samaṃ bhūmibhāgaṃ ramaṇīya』』』nti.

『『Upamā kho myāyaṃ, tissa, katā atthassa viññāpanāya. Ayaṃ cevettha attho – 『puriso amaggakusalo』ti kho, tissa, puthujjanassetaṃ adhivacanaṃ. 『Puriso maggakusalo』ti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. 『Dvedhāpatho』ti kho, tissa, vicikicchāyetaṃ adhivacanaṃ . 『Vāmo maggo』ti kho, tissa, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ – micchādiṭṭhiyā…pe… micchāsamādhissa. 『Dakkhiṇo maggo』ti kho, tissa, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhiyā…pe… sammāsamādhissa. 『Tibbo vanasaṇḍo』ti kho, tissa, avijjāyetaṃ adhivacanaṃ. 『Mahantaṃ ninnaṃ pallala』nti kho, tissa, kāmānametaṃ adhivacanaṃ. 『Sobbho papāto』ti kho, tissa, kodhūpāyāsassetaṃ adhivacanaṃ. 『Samo bhūmibhāgo ramaṇīyo』ti kho, tissa, nibbānassetaṃ adhivacanaṃ. Abhirama, tissa, abhirama, tissa! Ahamovādena ahamanuggahena ahamanusāsaniyā』』ti [ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti (ka.)].

Idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaṃ abhinandīti. Dutiyaṃ.

  1. Yamakasuttaṃ

以下是完整的簡體中文直譯: "帝須,就像有兩個人 - 一個不熟悉道路,一個熟悉道路。那個不熟悉道路的人向那個熟悉道路的人問路。他會這樣說:'來吧,朋友,這就是道路。沿著它走一會兒。走一會兒后,你會看到一個岔路口,在那裡放棄左邊的路,選擇右邊的路。沿著它走一會兒。走一會兒后,你會看到一片茂密的森林。沿著它走一會兒。走一會兒后,你會看到一個大沼澤。沿著它走一會兒。走一會兒后,你會看到一個深淵懸崖。沿著它走一會兒。走一會兒后,你會看到一片平坦美麗的土地。' "帝須,我作這個比喻是爲了說明意思。這裡的意思是:'不熟悉道路的人',帝須,這是凡夫的代稱。'熟悉道路的人',帝須,這是如來、阿羅漢、正等正覺者的代稱。'岔路口',帝須,這是疑惑的代稱。'左邊的路',帝須,這是八邪道的代稱,即:邪見...邪定。'右邊的路',帝須,這是八正道的代稱,即:正見...正定。'茂密的森林',帝須,這是無明的代稱。'大沼澤',帝須,這是慾望的代稱。'深淵懸崖',帝須,這是憤怒和絕望的代稱。'平坦美麗的土地',帝須,這是涅槃的代稱。歡喜吧,帝須!歡喜吧,帝須!我以教導、以幫助、以指導[支援你]。" 世尊說了這些。尊者帝須滿意歡喜世尊所說。第二。 3. 雙經

  1. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』ti.

Assosuṃ kho sambahulā bhikkhū yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』ti. Atha kho te bhikkhū yenāyasmā yamako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ –

『『Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』』ti? 『『Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi – 『khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』』ti.

『『Mā, āvuso yamaka, evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhācikkhanaṃ. Na hi bhagavā evaṃ vadeyya – 『khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』』ti. Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』ti.

Yato kho te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavocuṃ – 『『yamakassa nāma, āvuso sāriputta, bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』ti. Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami; upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi…pe… ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ yamakaṃ etadavoca –

『『Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』』ti? 『『Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』ti.

『『Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, āvuso』』. 『『Vedanā niccā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, āvuso』』. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti.

『『Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』 … 『『vedanaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』… 『『saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』.

『『Taṃ kiṃ maññasi, āvuso yamaka, rūpasmiṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』. 『『Aññatra rūpā tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』. 『『Vedanāya… aññatra vedanāya…pe… saññāya… aññatra saññāya… saṅkhāresu… aññatra saṅkhārehi… viññāṇasmiṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』. 『『Aññatra viññāṇā tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』.

『『Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』.

以下是完整的簡體中文直譯: 85. 有一次,尊者舍利弗住在舍衛城祇樹給孤獨園。那時,一位名叫耶摩迦的比丘生起這樣的惡見:"我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在。" 許多比丘聽說:"據說,名叫耶摩迦的比丘生起這樣的惡見:'我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在。'"於是那些比丘來到尊者耶摩迦處,與尊者耶摩迦互相問候。寒暄敘舊后,坐在一旁。坐在一旁的那些比丘對尊者耶摩迦說: "朋友耶摩迦,據說你真的生起這樣的惡見:'我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在'?""朋友們,我確實如此理解世尊所教導的法:'漏盡比丘身壞命終后斷滅、消失,死後不再存在。'" "朋友耶摩迦,不要這樣說,不要誹謗世尊。誹謗世尊是不好的。世尊不會這樣說:'漏盡比丘身壞命終后斷滅、消失,死後不再存在。'"即使那些比丘這樣對尊者耶摩迦說,尊者耶摩迦仍然堅持、執著、固守那惡見,說:"我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在。" 當那些比丘無法使尊者耶摩迦擺脫這惡見時,他們起身離座,來到尊者舍利弗處,對尊者舍利弗說:"朋友舍利弗,名叫耶摩迦的比丘生起這樣的惡見:'我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在。'請尊者舍利弗出於慈悲,前往耶摩迦比丘處。"尊者舍利弗默然應允。傍晚時分,尊者舍利弗從獨處起來,來到尊者耶摩迦處,與尊者耶摩迦互相問候...坐在一旁。坐在一旁的尊者舍利弗對尊者耶摩迦說: "朋友耶摩迦,據說你真的生起這樣的惡見:'我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在'?""朋友,我確實如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在。" "朋友耶摩迦,你認為如何,色是常還是無常?""無常,朋友。""受是常...想...行...識是常還是無常?""無常,朋友。""因此...如是見...了知:'不受後有。'" "朋友耶摩迦,你認為如何,你認為色是如來嗎?""不是,朋友。"..."你認為受是如來嗎?""不是,朋友。"..."你認為想...行...識是如來嗎?""不是,朋友。" "朋友耶摩迦,你認為如何,你認為如來在色中嗎?""不是,朋友。""你認為如來離開色嗎?""不是,朋友。""你認為如來在受中...離開受...在想中...離開想...在行中...離開行...在識中嗎?""不是,朋友。""你認為如來離開識嗎?""不是,朋友。" "朋友耶摩迦,你認為如何,你認為色...受...想...行...識是如來嗎?""不是,朋友。"

『『Taṃ kiṃ maññasi, āvuso yamaka, ayaṃ so arūpī… avedano… asaññī… asaṅkhāro… aviññāṇo tathāgatoti samanupassasī』』ti? 『『No hetaṃ, āvuso』』. 『『Ettha ca te, āvuso yamaka, diṭṭheva dhamme saccato thetato [tathato (syā. kaṃ.)] tathāgate anupalabbhiyamāne [tathāgate anupalabbhamāne (?)], kallaṃ nu te taṃ veyyākaraṇaṃ – 『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā』』』ti?

『『Ahu kho me taṃ, āvuso sāriputta, pubbe aviddasuno pāpakaṃ diṭṭhigataṃ; idañca panāyasmato sāriputtassa dhammadesanaṃ sutvā tañceva pāpakaṃ diṭṭhigataṃ pahīnaṃ, dhammo ca me abhisamito』』ti.

『『Sace taṃ, āvuso yamaka, evaṃ puccheyyuṃ – 『yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī』ti? Evaṃ puṭṭho tvaṃ, āvuso yamaka, kinti byākareyyāsī』』ti? 『『Sace maṃ, āvuso, evaṃ puccheyyuṃ – 『yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī』ti? Evaṃ puṭṭhohaṃ, āvuso, evaṃ byākareyyaṃ – 『rūpaṃ kho, āvuso, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgataṃ. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgata』nti. Evaṃ puṭṭhohaṃ , āvuso, evaṃ byākareyya』』nti.

『『Sādhu sādhu, āvuso yamaka! Tena hāvuso, yamaka, upamaṃ te karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya. Seyyathāpi, āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo. Tassa evamassa – 『ayaṃ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno; nāyaṃ [na hāyaṃ (syā. kaṃ.)] sukaro pasayha jīvitā voropetuṃ. Yaṃnūnāhaṃ anupakhajja jīvitā voropeyya』nti. So taṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ vadeyya – 『upaṭṭhaheyyaṃ taṃ, bhante』ti. Tamenaṃ so gahapati vā gahapatiputto vā upaṭṭhāpeyya. So upaṭṭhaheyya pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī. Tassa so gahapati vā gahapatiputto vā mittatopi naṃ saddaheyya [daheyya (syā. kaṃ. pī. ka.)]; suhajjatopi naṃ saddaheyya; tasmiñca vissāsaṃ āpajjeyya. Yadā kho, āvuso, tassa purisassa evamassa – 『saṃvissattho kho myāyaṃ gahapati vā gahapatiputto vā』ti, atha naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeyya.

『『Taṃ kiṃ maññasi, āvuso yamaka, yadā hi so puriso amuṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ āha – 『upaṭṭhaheyyaṃ taṃ, bhante』ti, tadāpi so vadhakova. Vadhakañca pana santaṃ na aññāsi – 『vadhako me』ti. Yadāpi so upaṭṭhahati pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, tadāpi so vadhakova. Vadhakañca pana santaṃ na aññāsi – 『vadhako me』ti. Yadāpi naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeti, tadāpi so vadhakova. Vadhakañca pana santaṃ na aññāsi – 『vadhako me』』』ti. 『『Evamāvuso』』ti. 『『Evameva kho, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ』』.

『『So aniccaṃ rūpaṃ 『aniccaṃ rūpa』nti yathābhūtaṃ nappajānāti. Aniccaṃ vedanaṃ 『aniccā vedanā』ti yathābhūtaṃ nappajānāti. Aniccaṃ saññaṃ 『aniccā saññā』ti yathābhūtaṃ nappajānāti. Anicce saṅkhāre 『aniccā saṅkhārā』ti yathābhūtaṃ nappajānāti. Aniccaṃ viññāṇaṃ 『aniccaṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

『『Dukkhaṃ rūpaṃ 『dukkhaṃ rūpa』nti yathābhūtaṃ nappajānāti. Dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ 『dukkhaṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

以下是完整的簡體中文直譯: "朋友耶摩迦,你認為如何,你認為這無色...無受...無想...無行...無識是如來嗎?""不是,朋友。""朋友耶摩迦,當你在現法中找不到真實、確定的如來時,你說'我如此理解世尊所教導的法,即漏盡比丘身壞命終后斷滅、消失,死後不再存在'這樣的話合適嗎?" "朋友舍利弗,我以前無知時確實有那樣的惡見;但現在聽了尊者舍利弗的說法后,那惡見已經斷除,我已經證悟了法。" "朋友耶摩迦,如果有人這樣問你:'朋友耶摩迦,阿羅漢漏盡比丘身壞命終後會怎樣?'被這樣問到時,你會如何回答?""朋友,如果有人這樣問我:'朋友耶摩迦,阿羅漢漏盡比丘身壞命終後會怎樣?'被這樣問到時,我會這樣回答:'朋友,色是無常的。無常即是苦;苦即是已滅、已消失。受...想...行...識是無常的。無常即是苦;苦即是已滅、已消失。'朋友,被這樣問到時,我會這樣回答。" "很好,很好,朋友耶摩迦!那麼,朋友耶摩迦,我現在要給你作個比喻,使你更加了解這個道理。朋友耶摩迦,假如有一個富有、大富、多財的居士或居士子,而且他有很好的保護。有一個人想要傷害他、不利於他、使他不安、想要殺害他。他心裡想:'這個居士或居士子富有、大富、多財,而且有很好的保護;不容易用強力殺害他。我不如潛入后再殺害他。'於是他來到那個居士或居士子處說:'尊者,我願意服侍你。'那個居士或居士子就讓他服侍。他就服侍,早起晚睡,聽從指示,行為討人喜歡,說話親切。那個居士或居士子就把他當朋友信任;當親密朋友信任;對他產生信賴。朋友,當那個人心想:'這個居士或居士子已經完全信任我了',就等他獨處時,用鋒利的刀殺害他。 "朋友耶摩迦,你認為如何,當那個人來到居士或居士子處說'尊者,我願意服侍你'時,他就已經是殺人兇手了。但居士不知道'這是要殺我的人'。當他服侍,早起晚睡,聽從指示,行為討人喜歡,說話親切時,他也是殺人兇手。但居士不知道'這是要殺我的人'。當他等居士獨處時用鋒利的刀殺害他時,他也是殺人兇手。但居士不知道'這是要殺我的人'。""是的,朋友。""同樣地,朋友,無聞凡夫不見聖者,不知聖法,不善巧聖法,不修習聖法,不見善人,不知善人法,不善巧善人法,不修習善人法,視色為我,或視我有色,或視色在我中,或視我在色中。視受...想...行...識為我,或視我有識,或視識在我中,或視我在識中。" "他不如實了知無常的色是'無常的色'。他不如實了知無常的受是'無常的受'。他不如實了知無常的想是'無常的想'。他不如實了知無常的行是'無常的行'。他不如實了知無常的識是'無常的識'。" "他不如實了知苦的色是'苦的色'。他不如實了知苦的受...苦的想...苦的行...苦的識是'苦的識'。"

『『Anattaṃ rūpaṃ 『anattā rūpa』nti yathābhūtaṃ nappajānāti. Anattaṃ vedanaṃ… anattaṃ saññaṃ… anatte saṅkhāre… anattaṃ viññāṇaṃ 『anattaṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

『『Saṅkhataṃ rūpaṃ 『saṅkhataṃ rūpa』nti yathābhūtaṃ nappajānāti. Saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ 『saṅkhataṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

『『Vadhakaṃ rūpaṃ 『vadhakaṃ rūpa』nti yathābhūtaṃ nappajānāti. Vadhakaṃ vedanaṃ 『vadhakā vedanā』ti… vadhakaṃ saññaṃ 『vadhakā saññā』ti… vadhake saṅkhāre 『vadhakā saṅkhārā』ti yathābhūtaṃ nappajānāti. Vadhakaṃ viññāṇaṃ 『vadhakaṃ viññāṇa』nti yathābhūtaṃ nappajānāti.

『『So rūpaṃ upeti upādiyati adhiṭṭhāti 『attā me』ti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upeti upādiyati adhiṭṭhāti 『attā me』ti. Tassime pañcupādānakkhandhā upetā upādinnā dīgharattaṃ ahitāya dukkhāya saṃvattanti.

『『Sutavā ca kho, āvuso, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ; na attani rūpaṃ, na rūpasmiṃ attānaṃ. Na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ; na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ.

『『So aniccaṃ rūpaṃ 『aniccaṃ rūpa』nti yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ … aniccaṃ saññaṃ… anicce saṅkhāre … aniccaṃ viññāṇaṃ 『aniccaṃ viññāṇa』nti yathābhūtaṃ pajānāti.

『『Dukkhaṃ rūpaṃ 『dukkhaṃ rūpa』nti yathābhūtaṃ pajānāti. Dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ 『dukkhaṃ viññāṇa』nti yathābhūtaṃ pajānāti.

『『Anattaṃ rūpaṃ 『anattā rūpa』nti yathābhūtaṃ pajānāti. Anattaṃ vedanaṃ… anattaṃ saññaṃ… anatte saṅkhāre… anattaṃ viññāṇaṃ 『anattā viññāṇa』nti yathābhūtaṃ pajānāti.

『『Saṅkhataṃ rūpaṃ 『saṅkhataṃ rūpa』nti yathābhūtaṃ pajānāti. Saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ 『saṅkhataṃ viññāṇa』nti yathābhūtaṃ pajānāti.

『『Vadhakaṃ rūpaṃ 『vadhakaṃ rūpa』nti yathābhūtaṃ pajānāti. Vadhakaṃ vedanaṃ… vadhakaṃ saññaṃ… vadhake saṅkhāre 『『vadhakā saṅkhārā』』ti yathābhūtaṃ pajānāti. Vadhakaṃ viññāṇaṃ 『vadhakaṃ viññāṇa』nti yathābhūtaṃ pajānāti.

『『So rūpaṃ na upeti, na upādiyati, nādhiṭṭhāti – 『attā me』ti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ na upeti, na upādiyati, nādhiṭṭhāti – 『attā me』ti. Tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantī』』ti. 『『Evametaṃ, āvuso sāriputta, hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā anupādāya āsavehi cittaṃ vimutta』』nti. Tatiyaṃ.

  1. Anurādhasuttaṃ

以下是完整的簡體中文直譯: "他不如實了知無我的色是'無我的色'。他不如實了知無我的受...無我的想...無我的行...無我的識是'無我的識'。" "他不如實了知有為的色是'有為的色'。他不如實了知有為的受...有為的想...有為的行...有為的識是'有為的識'。" "他不如實了知殺手色是'殺手色'。他不如實了知殺手受是'殺手受'...殺手想是'殺手想'...殺手行是'殺手行'。他不如實了知殺手識是'殺手識'。" "他趨向色,執取色,堅持認為'這是我的我'。他趨向受...想...行...識,執取識,堅持認為'這是我的我'。這五取蘊被他趨向、執取,長期導致不利、痛苦。" "但是,朋友,多聞聖弟子見聖者...善巧善人法,不視色為我,不視我有色,不視色在我中,不視我在色中。不視受...想...行...識為我,不視我有識,不視識在我中,不視我在識中。" "他如實了知無常的色是'無常的色'。他如實了知無常的受...無常的想...無常的行...無常的識是'無常的識'。" "他如實了知苦的色是'苦的色'。他如實了知苦的受...苦的想...苦的行...苦的識是'苦的識'。" "他如實了知無我的色是'無我的色'。他如實了知無我的受...無我的想...無我的行...無我的識是'無我的識'。" "他如實了知有為的色是'有為的色'。他如實了知有為的受...有為的想...有為的行...有為的識是'有為的識'。" "他如實了知殺手色是'殺手色'。他如實了知殺手受...殺手想...殺手行是'殺手行'。他如實了知殺手識是'殺手識'。" "他不趨向色,不執取色,不堅持認為'這是我的我'。他不趨向受...想...行...識,不執取識,不堅持認為'這是我的我'。這五取蘊不被他趨向、不被執取,長期導致利益、快樂。""朋友舍利弗,確實如此,對於那些有這樣的同梵行者作為慈悲者、利益者、教導者、指導者的人。現在聽了尊者舍利弗的說法,我的心無取著而從諸漏解脫。"第三。 4. 阿奴羅陀經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yena āyasmā anurādho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – 『『yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇā』ti vā, 『na hoti tathāgato paraṃ maraṇā』ti vā, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vā, 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti?

Evaṃ vutte, āyasmā anurādho te aññatitthiye paribbājake etadavoca – 『『yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇā』ti vā, 『na hoti tathāgato paraṃ maraṇā』ti vā, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vā, 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti. Evaṃ vutte, aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – 『『so cāyaṃ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto』』ti. Atha kho aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi – 『『sace kho maṃ te aññatitthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā』』ti?

Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu …pe… maṃ etadavocuṃ – 『yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – hoti tathāgato paraṃ maraṇāti vā, na hoti… hoti ca na ca hoti, neva hoti na na hoti tathāgato paraṃ maraṇāti vā』』』ti?

Evaṃ vuttāhaṃ, bhante, te aññatitthiye paribbājake etadavocaṃ – 『『yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – 『hoti tathāgato paraṃ maraṇā』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vāti. Evaṃ vutte, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ – 『so cāyaṃ bhikkhu na vo bhavissati acirapabbajito thero vā pana bālo abyatto』ti. Atha kho maṃ, bhante, te aññatitthiyā paribbājakā navavādena bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu』』.

『『Tassa mayhaṃ, bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi – 『sace kho maṃ te aññatitthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā』』』ti?

『『Taṃ kiṃ maññasi, anurādha, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ , bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ bhante』』…pe… tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānāti』』.

以下是完整的簡體中文直譯: 86. 如是我聞。一時,世尊住在毗舍離(現在的印度比哈爾邦)大林重閣講堂。那時,尊者阿奴羅陀住在世尊不遠處的林中小屋。 當時,許多異教遊行者來到尊者阿奴羅陀處,與尊者阿奴羅陀互相問候。寒暄敘舊后,坐在一旁。坐在一旁的那些異教遊行者對尊者阿奴羅陀說:"朋友阿奴羅陀,那位如來、最上人、最勝人、達到最高境界者,如來在這四種情況中宣說他:'如來死後存在'或'如來死後不存在'或'如來死後既存在又不存在'或'如來死後既非存在又非不存在'。" 聽到這話,尊者阿奴羅陀對那些異教遊行者說:"朋友們,那位如來、最上人、最勝人、達到最高境界者,如來在這四種情況之外宣說他:'如來死後存在'或'如來死後不存在'或'如來死後既存在又不存在'或'如來死後既非存在又非不存在'。"聽到這話,那些異教遊行者對尊者阿奴羅陀說:"這位比丘一定是新學,出家不久,或者是愚笨無知的長老。"然後那些異教遊行者以新學之說和愚者之說貶低尊者阿奴羅陀后,從座而起離去。 那些異教遊行者離去不久,尊者阿奴羅陀想:"如果那些異教遊行者進一步問我問題,我該如何回答才能如實表達世尊所說,不以虛妄誹謗世尊,如法解說法,使任何如法的論難不會招致呵責?" 於是尊者阿奴羅陀來到世尊處...坐在一旁。坐在一旁的尊者阿奴羅陀對世尊說:"尊者,我住在世尊不遠處的林中小屋。許多異教遊行者來到我處...對我說:'朋友阿奴羅陀,那位如來、最上人、最勝人、達到最高境界者,如來在這四種情況中宣說他:如來死後存在或不存在...既存在又不存在,既非存在又非不存在。'" "尊者,聽到這話,我對那些異教遊行者說:'朋友們,那位如來、最上人、最勝人、達到最高境界者,如來在這四種情況之外宣說他:如來死後存在...既非存在又非不存在。'聽到這話,尊者,那些異教遊行者對我說:'這位比丘一定是新學,出家不久,或者是愚笨無知的長老。'然後那些異教遊行者以新學之說和愚者之說貶低我后,從座而起離去。" "尊者,那些異教遊行者離去不久,我想:'如果那些異教遊行者進一步問我問題,我該如何回答才能如實表達世尊所說,不以虛妄誹謗世尊,如法解說法,使任何如法的論難不會招致呵責?'" "阿奴羅陀,你認為如何,色是常還是無常?""無常,尊者。""無常的是苦還是樂?""苦,尊者。""對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的我'?""不適合,尊者。""受...想...行...識是常還是無常?""無常,尊者。"..."因此...如是見...了知:'不受後有。'"

『『Taṃ kiṃ maññasi, anurādha, rūpaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』.

『『Taṃ kiṃ maññasi, anurādha, rūpasmiṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Aññatra rūpā tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』. 『『Vedanāya…pe… aññatra vedanāya…pe… saññāya… aññatra saññāya… saṅkhāresu… aññatra saṅkhārehi… viññāṇasmiṃ… aññatra viññāṇā tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』.

『『Taṃ kiṃ maññasi, anurādha, rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇaṃ tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』.

『『Taṃ kiṃ maññasi, anurādha, ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī』』ti? 『『No hetaṃ, bhante』』.

『『Ettha ca te, anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne kallaṃ nu te taṃ veyyākaraṇaṃ – 『yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – hoti tathāgato paraṃ maraṇāti vā… neva hoti na na hoti tathāgato paraṃ maraṇāti vā』』』ti? 『『No hetaṃ, bhante』』.

『『Sādhu sādhu, anurādha! Pubbe cāhaṃ, anurādha, etarahi ca dukkhañceva paññapemi, dukkhassa ca nirodha』』nti. Catutthaṃ.

  1. Vakkalisuttaṃ

以下是完整的簡體中文直譯: "阿奴羅陀,你認為如何,你視色為如來嗎?""不是,尊者。""你視受...想...行...識為如來嗎?""不是,尊者。" "阿奴羅陀,你認為如何,你視如來在色中嗎?""不是,尊者。""你視如來離開色嗎?""不是,尊者。""你視如來在受中...離開受...在想中...離開想...在行中...離開行...在識中...離開識嗎?""不是,尊者。" "阿奴羅陀,你認為如何,你視色...受...想...行...識為如來嗎?""不是,尊者。" "阿奴羅陀,你認為如何,你視這無色、無受、無想、無行、無識為如來嗎?""不是,尊者。" "阿奴羅陀,當你在現法中找不到真實、確定的如來時,你說'朋友們,那位如來、最上人、最勝人、達到最高境界者,如來在這四種情況之外宣說他:如來死後存在...既非存在又非不存在'這樣的話合適嗎?""不合適,尊者。" "很好,很好,阿奴羅陀!從前和現在,我只宣說苦和苦的止息。"第四。 5. 跋迦梨經

  1. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā vakkali kumbhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā vakkali upaṭṭhāke āmantesi – 『『etha tumhe, āvuso, yena bhagavā tenupasaṅkamatha; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha – 『vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī』ti. Evañca vadetha – 『sādhu kira, bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu; anukampaṃ upādāyā』』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati; evañca pana vadeti – 『sādhu kira, bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu; anukampaṃ upādāyā』』』ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṅkami. Addasā kho āyasmā vakkali bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi [samañcosi (sī.), samañcopi (syā. kaṃ.) saṃ + dhū + ī = samadhosi]. Atha kho bhagavā āyasmantaṃ vakkaliṃ etadavoca – 『『alaṃ, vakkali, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni; tatthāhaṃ nisīdissāmī』』ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ vakkaliṃ etadavoca – 『『kacci te, vakkali, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo』』ti? 『『Na me, bhante, khamanīyaṃ, na yāpanīyaṃ; bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo』』ti. 『『Kacci te, vakkali, na kiñci kukkuccaṃ, na koci vippaṭisāro』』ti? 『『Taggha me, bhante, anappakaṃ kukkuccaṃ, anappako vippaṭisāro』』ti. 『『Kacci pana taṃ, vakkali, attā sīlato na upavadatī』』ti? 『『Na kho maṃ, bhante, attā sīlato upavadatī』』ti. 『『No ce kira taṃ, vakkali, attā sīlato upavadati; atha kiñca te kukkuccaṃ ko ca vippaṭisāro』』ti? 『『Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṃ tāvatikā balamattā, yāvatāhaṃ [yāhaṃ (sī.), yāyāhaṃ (pī.)] bhagavantaṃ dassanāya upasaṅkameyya』』nti.

『『Alaṃ , vakkali, kiṃ te iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passati; maṃ passanto dhammaṃ passati.

『『Taṃ kiṃ maññasi, vakkali, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ , bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… eso me attāti? 『『No hetaṃ, bhante』』. 『『Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti.

以下是完整的簡體中文直譯: 87. 有一次,世尊住在王舍城(現在的印度比哈爾邦首府巴特那)竹林栗鼠feeding ground。那時,尊者跋迦梨生病、痛苦、重病,住在陶工的住處。於是尊者跋迦梨對侍者們說:"來吧,朋友們,去世尊那裡;到了那裡,以我的名義頭面禮拜世尊雙足,說:'尊者,跋迦梨比丘生病、痛苦、重病,他頭面禮拜世尊雙足。'然後這樣說:'尊者,請世尊慈悲,前往跋迦梨比丘處。'"那些比丘回答尊者跋迦梨說:"是的,朋友。"然後去世尊那裡,向世尊禮拜后,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,跋迦梨比丘生病、痛苦、重病,他頭面禮拜世尊雙足;他這樣說:'尊者,請世尊慈悲,前往跋迦梨比丘處。'"世尊默然應允。 然後世尊穿好衣服,拿著缽和衣,前往尊者跋迦梨處。尊者跋迦梨遠遠地看見世尊來,看見后就想從床上起來。世尊對尊者跋迦梨說:"夠了,跋迦梨,不要從床上起來。這裡有準備好的座位;我將坐在那裡。"世尊坐在準備好的座位上。坐下後,世尊對尊者跋迦梨說:"跋迦梨,你還能忍受嗎?還能維持嗎?痛苦的感受是否減輕,不增加?是否顯示減輕,不增加?""尊者,我不能忍受,不能維持;劇烈的痛苦感受在增加,不減輕;顯示增加,不減輕。""跋迦梨,你沒有任何悔恨、後悔嗎?""尊者,我確實有不少悔恨、後悔。""跋迦梨,你的自我不會因戒而責備你嗎?""尊者,我的自我不會因戒而責備我。""跋迦梨,如果你的自我不會因戒而責備你,那麼你有什麼悔恨和後悔呢?""尊者,長久以來我想來見世尊,但我身體沒有足夠的力量來見世尊。" "夠了,跋迦梨,看這腐朽的身體有什麼用?跋迦梨,誰見法即見我;誰見我即見法。跋迦梨,見法者即見我;見我者即見法。" "跋迦梨,你認為如何,色是常還是無常?""無常,尊者。""無常的是苦還是樂?""苦,尊者。""對於無常、苦、變易之法,是否適合認為:'這是我的,這是我,這是我的我'?""不適合,尊者。""受...想...行...識是常還是無常?""無常,尊者。"..."這是我的我嗎?""不是,尊者。""因此...如是見...了知:'不受後有。'"

Atha kho bhagavā āyasmantaṃ vakkaliṃ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakūṭo pabbato tena pakkāmi. Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi – 『『etha maṃ, āvuso, mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamatha. Kathañhi nāma mādiso antaraghare kālaṃ kattabbaṃ maññeyyā』』ti? 『『Evamāvuso』』ti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamiṃsu. Atha kho bhagavā tañca rattiṃ tañca divāvasesaṃ gijjhakūṭe pabbate vihāsi. Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca – 『『vakkali, bhante, bhikkhu vimokkhāya cetetī』』ti. Aparā devatā bhagavantaṃ etadavoca – 『『so hi nūna, bhante, suvimutto vimuccissatī』』ti. Idamavocuṃ tā devatāyo. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『etha tumhe, bhikkhave, yena vakkali bhikkhu tenupasaṅkamatha; upasaṅkamitvā vakkaliṃ bhikkhuṃ evaṃ vadetha –

『『『Suṇāvuso tvaṃ, vakkali, bhagavato vacanaṃ dvinnañca devatānaṃ. Imaṃ, āvuso, rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, āvuso, ekā devatā bhagavantaṃ etadavoca – vakkali, bhante, bhikkhu vimokkhāya cetetīti. Aparā devatā bhagavantaṃ etadavoca – so hi nūna, bhante, suvimutto vimuccissatīti. Bhagavā ca taṃ, āvuso vakkali, evamāha – mā bhāyi, vakkali; mā bhāyi, vakkali! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā』』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paṭissutvā yenāyasmā vakkali tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ vakkaliṃ etadavocuṃ – 『『suṇāvuso vakkali, bhagavato vacanaṃ dvinnañca devatāna』』nti.

Atha kho āyasmā vakkali upaṭṭhāke āmantesi – 『『etha maṃ, āvuso, mañcakā oropetha. Kathañhi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṃ sotabbaṃ maññeyyā』』ti! 『『Evamāvuso』』ti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakā oropesuṃ. 『『Imaṃ, āvuso, rattiṃ dve devatāyo abhikkantāya rattiyā…pe… ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, āvuso, ekā devatā bhagavantaṃ etadavoca – 『vakkali, bhante, bhikkhu vimokkhāya cetetī』ti. Aparā devatā bhagavantaṃ etadavoca – 『so hi nūna, bhante, suvimutto vimuccissatī』ti. Bhagavā ca taṃ, āvuso vakkali, evamāha – 『mā bhāyi, vakkali; mā bhāyi, vakkali! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā』』』ti. 『『Tena hāvuso, mama vacanena bhagavato pāde sirasā vandatha – 『vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī』ti. Evañca vadetha – 『rūpaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā aniccā. Tāhaṃ, bhante, na kaṅkhāmi . Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Saññā… saṅkhārā aniccā. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Viññāṇaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī』』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato vakkalissa paṭissutvā pakkamiṃsu. Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhūsu satthaṃ āharesi.

以下是完整的簡體中文直譯: 然後世尊以這個教誡教誡尊者跋迦梨后,從座而起,向靈鷲山走去。尊者跋迦梨在世尊離開不久后對侍者們說:"來吧,朋友們,把我抬到床上,帶我去仙人山黑石。像我這樣的人怎麼能想在屋內死去呢?"那些比丘回答尊者跋迦梨說:"是的,朋友。"然後把尊者跋迦梨抬到床上,帶到仙人山黑石。那時世尊在靈鷲山度過那夜剩餘的時間和那天。當夜深時,兩位容色殊勝的天神照亮整個靈鷲山,來到世尊處...站在一旁。站在一旁的一位天神對世尊說:"尊者,跋迦梨比丘正在思考解脫。"另一位天神對世尊說:"尊者,他確實將很好地解脫。"那些天神說了這些話。說完后,向世尊禮拜,右繞后,就在那裡消失了。 那夜過後,世尊召集比丘們說:"比丘們,來吧,去跋迦梨比丘那裡;到了那裡,對跋迦梨比丘這樣說: '朋友跋迦梨,你聽世尊和兩位天神的話。朋友,昨夜兩位容色殊勝的天神照亮整個靈鷲山,來到世尊處;來到后,向世尊禮拜,站在一旁。朋友,站在一旁的一位天神對世尊說:尊者,跋迦梨比丘正在思考解脫。另一位天神對世尊說:尊者,他確實將很好地解脫。朋友跋迦梨,世尊對你這樣說:跋迦梨,不要怕!跋迦梨,不要怕!你的死將是無罪的,你的命終將是無罪的。'"那些比丘回答世尊說:"是的,尊者。"然後去尊者跋迦梨處,對尊者跋迦梨說:"朋友跋迦梨,你聽世尊和兩位天神的話。" 然後尊者跋迦梨對侍者們說:"來吧,朋友們,把我從床上扶下來。像我這樣的人怎麼能坐在高處聽世尊的教誨呢?"那些比丘回答尊者跋迦梨說:"是的,朋友。"然後把尊者跋迦梨從床上扶下來。"朋友,昨夜兩位天神...站在一旁。朋友,站在一旁的一位天神對世尊說:'尊者,跋迦梨比丘正在思考解脫。'另一位天神對世尊說:'尊者,他確實將很好地解脫。'朋友跋迦梨,世尊對你這樣說:'跋迦梨,不要怕!跋迦梨,不要怕!你的死將是無罪的,你的命終將是無罪的。'""那麼朋友們,請以我的名義頭面禮拜世尊雙足,說:'尊者,跋迦梨比丘生病、痛苦、重病。他頭面禮拜世尊雙足。'然後這樣說:'色是無常的。尊者,我對此不懷疑。我不懷疑無常即是苦。我不懷疑無常、苦、變易之法,我對此沒有慾望、貪愛或愛戀。受是無常的。尊者,我對此不懷疑。我不懷疑無常即是苦。我不懷疑無常、苦、變易之法,我對此沒有慾望、貪愛或愛戀。想...行是無常的。尊者,我對此不懷疑。我不懷疑無常即是苦。我不懷疑無常、苦、變易之法,我對此沒有慾望、貪愛或愛戀。識是無常的。尊者,我對此不懷疑。我不懷疑無常即是苦。我不懷疑無常、苦、變易之法,我對此沒有慾望、貪愛或愛戀。'"那些比丘回答尊者跋迦梨說:"是的,朋友。"然後離開。尊者跋迦梨在那些比丘離開不久后自殺了。

Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno; so bhagavato pāde sirasā vandati; evañca vadeti – 『rūpaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā… saññā… saṅkhārā … viññāṇaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī』』』ti.

Atha kho bhagavā bhikkhū āmantesi – 『『āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma; yattha vakkalinā kulaputtena satthamāharita』』nti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ vakkaliṃ dūratova mañcake vivattakkhandhaṃ semānaṃ.

Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ disaṃ, gacchati adho disaṃ, gacchati anudisaṃ. Atha kho bhagavā bhikkhū āmantesi – 『『passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ…pe… gacchati anudisa』』nti. 『『Evaṃ, bhante』』. 『『Eso kho, bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṃ samanvesati [samannesati (ka. sī. pī.)] – 『kattha vakkalissa kulaputtassa viññāṇaṃ patiṭṭhita』nti? Appatiṭṭhitena ca, bhikkhave, viññāṇena vakkali kulaputto parinibbuto』』ti. Pañcamaṃ.

  1. Assajisuttaṃ

以下是完整的簡體中文直譯: 然後那些比丘來到世尊處,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,跋迦梨比丘生病、痛苦、重病。他頭面禮拜世尊雙足,這樣說:'色是無常的。尊者,我對此不懷疑。我不懷疑無常即是苦。我不懷疑無常、苦、變易之法,我對此沒有慾望、貪愛或愛戀。受...想...行...識是無常的。尊者,我對此不懷疑。我不懷疑無常即是苦。我不懷疑無常、苦、變易之法,我對此沒有慾望、貪愛或愛戀。'" 然後世尊對比丘們說:"比丘們,來吧,我們去仙人山黑石,那裡是跋迦梨善男子**的地方。"那些比丘回答世尊說:"是的,尊者。"然後世尊與眾多比丘一起去仙人山黑石。世尊遠遠地看見尊者跋迦梨仰面躺在床上。 那時,有煙霧和黑暗向東方移動,向西方移動,向北方移動,向南方移動,向上方移動,向下方移動,向四維移動。然後世尊對比丘們說:"比丘們,你們看見那煙霧和黑暗向東方移動...向四維移動嗎?""是的,尊者。""比丘們,這是惡魔波旬在尋找跋迦梨善男子的識:'跋迦梨善男子的識安住在哪裡?'比丘們,跋迦梨善男子以無所依的識般涅槃了。"第五。 6. 阿說示經

  1. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā assaji upaṭṭhāke āmantesi – 『『etha tumhe, āvuso, yena bhagavā tenupasaṅkamatha; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha – 『assaji, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī』ti. Evañca vadetha – 『sādhu kira, bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyā』』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『assaji, bhante, bhikkhu ābādhiko…pe… sādhu kira, bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaṅkami. Addasā kho āyasmā assaji bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi. Atha kho bhagavā āyasmantaṃ assajiṃ [āyasmato assajissa (pī. ka.)] etadavoca – 『『alaṃ, assaji, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī』』ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ assajiṃ etadavoca – 『『kacci te, assaji, khamanīyaṃ, kacci yāpanīyaṃ…pe… paṭikkamosānaṃ paññāyati no abhikkamo』』ti?

『『Na me, bhante, khamanīyaṃ…pe… abhikkamosānaṃ paññāyati no paṭikkamo』』ti. 『『Kacci te, assaji, na kiñci kukkuccaṃ na koci vippaṭisāro』』ti? 『『Taggha me, bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāro』』ti. 『『Kacci pana taṃ, assaji, attā sīlato na upavadatī』』ti? 『『Na kho maṃ, bhante, attā sīlato upavadatī』』ti. 『『No ce kira taṃ, assaji, attā sīlato upavadati, atha kiñca te kukkuccaṃ ko ca vippaṭisāro』』ti? 『『Pubbe khvāhaṃ, bhante, gelaññe passambhetvā passambhetvā kāyasaṅkhāre viharāmi, sohaṃ samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ, bhante, taṃ samādhiṃ appaṭilabhato evaṃ hoti – 『no cassāhaṃ parihāyāmī』』』ti. 『『Ye te, assaji, samaṇabrāhmaṇā samādhisārakā samādhisāmaññā tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti – 『no cassu mayaṃ parihāyāmā』』』ti.

『『Taṃ kiṃ maññasi, assaji, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… viññāṇaṃ …pe… tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātīti. So sukhaṃ ce vedanaṃ vedayati [vediyati (sī. pī.)], sā 『aniccā』ti pajānāti. 『Anajjhositā』ti pajānāti. 『Anabhinanditā』ti pajānāti. Dukkhaṃ ce vedanaṃ vedayati, sā 『aniccā』ti pajānāti. 『Anajjhositā』ti pajānāti. 『Anabhinanditā』ti pajānāti. Adukkhamasukhaṃ ce vedanaṃ vedayati, sā 『aniccā』ti pajānāti…pe… 『anabhinanditā』ti pajānāti. So sukhaṃ ce vedanaṃ vedayati , visaṃyutto naṃ vedayati; dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. So kāyapariyantikaṃ ce vedanaṃ vedayamāno 『kāyapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. Jīvitapariyantikaṃ ce vedanaṃ vedayamāno 『jīvitapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. 『Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī』ti pajānāti.

『『Seyyathāpi , assaji, telañca paṭicca, vaṭṭiñca paṭicca, telappadīpo jhāyeyya; tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya. Evameva kho, assaji, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno 『kāyapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno 『jīvitapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. 『Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī』ti pajānātī』』ti. Chaṭṭhaṃ.

  1. Khemakasuttaṃ

以下是完整的簡體中文直譯: 88. 有一次,世尊住在王舍城(現在的印度比哈爾邦首府巴特那)竹林栗鼠feeding ground。那時,尊者阿說示生病、痛苦、重病,住在迦葉園。於是尊者阿說示對侍者們說:"來吧,朋友們,去世尊那裡;到了那裡,以我的名義頭面禮拜世尊雙足,說:'尊者,阿說示比丘生病、痛苦、重病。他頭面禮拜世尊雙足。'然後這樣說:'尊者,請世尊慈悲,前往阿說示比丘處。'"那些比丘回答尊者阿說示說:"是的,朋友。"然後去世尊那裡,向世尊禮拜后,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,阿說示比丘生病...請世尊慈悲,前往阿說示比丘處。"世尊默然應允。 然後世尊在傍晚從獨處起來,前往尊者阿說示處。尊者阿說示遠遠地看見世尊來,看見后就想從床上起來。世尊對尊者阿說示說:"夠了,阿說示,不要從床上起來。這裡有準備好的座位;我將坐在那裡。"世尊坐在準備好的座位上。坐下後,世尊對尊者阿說示說:"阿說示,你還能忍受嗎?還能維持嗎?...是否顯示減輕,不增加?" "尊者,我不能忍受...顯示增加,不減輕。""阿說示,你沒有任何悔恨、後悔嗎?""尊者,我確實有不少悔恨、後悔。""阿說示,你的自我不會因戒而責備你嗎?""尊者,我的自我不會因戒而責備我。""阿說示,如果你的自我不會因戒而責備你,那麼你有什麼悔恨和後悔呢?""尊者,以前我在生病時通過平靜身行而安住,現在我不能獲得定。尊者,因為我不能獲得那個定,我想:'我不會退失吧?'""阿說示,那些以定為核心、以定為沙門法的沙門婆羅門,當他們不能獲得那個定時,他們想:'我們不會退失吧?'" "阿說示,你認為如何,色是常還是無常?""無常,尊者。"...識...因此...如是見...了知:'不受後有。'他如果感受樂受,了知'它是無常的'。了知'不執著'。了知'不歡喜'。如果感受苦受,了知'它是無常的'。了知'不執著'。了知'不歡喜'。如果感受不苦不樂受,了知'它是無常的'...了知'不歡喜'。如果他感受樂受,他不執著地感受;如果感受苦受,他不執著地感受;如果感受不苦不樂受,他不執著地感受。當他感受身體極限的感受時,他了知'我感受身體極限的感受'。當他感受生命極限的感受時,他了知'我感受生命極限的感受'。他了知'身體壞滅后,生命終止,就在此處一切感受不被歡喜而冷卻'。 "阿說示,就像依靠油和燈芯,油燈會燃燒;當油和燈芯耗盡時,因為沒有燃料而熄滅。同樣地,阿說示,比丘當感受身體極限的感受時,他了知'我感受身體極限的感受'。當感受生命極限的感受時,他了知'我感受生命極限的感受'。他了知'身體壞滅后,生命終止,就在此處一切感受不被歡喜而冷卻'。"第六。 7. 差摩迦經

  1. Ekaṃ samayaṃ sambahulā therā bhikkhū kosambiyaṃ viharanti ghositārāme. Tena kho pana samayena āyasmā khemako badarikārāme viharati ābādhiko dukkhito bāḷhagilāno. Atha kho therā bhikkhū sāyanhasamayaṃ paṭisallānā vuṭṭhitā āyasmantaṃ dāsakaṃ āmantesuṃ – 『『ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – 『therā taṃ, āvuso khemaka, evamāhaṃsu – kacci te, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo』』』ti? 『『Evamāvuso』』ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami; upasaṅkamitvā āyasmantaṃ khemakaṃ etadavoca – 『『therā taṃ, āvuso khemaka, evamāhaṃsu – 『kacci te, āvuso, khamanīyaṃ…pe… no abhikkamo』』』ti? 『『Na me, āvuso, khamanīyaṃ na yāpanīyaṃ…pe… abhikkamosānaṃ paññāyati no paṭikkamo』』ti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca – 『『khemako, āvuso, bhikkhu evamāha – 『na me, āvuso, khamanīyaṃ…pe… abhikkamosānaṃ paññāyati no paṭikkamo』』』ti. 『『Ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – 『therā taṃ, āvuso khemaka, evamāhaṃsu – pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho . Imesu āyasmā khemako pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassatī』』』ti?

『『Evamāvuso』』ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami; upasaṅkamitvā…pe… therā taṃ, āvuso khemaka, evamāhaṃsu – 『『pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu āyasmā khemako pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassatī』』ti? 『『Pañcime , āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmī』』ti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca – 『『khemako, āvuso, bhikkhu evamāha – 『pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmī』』』ti. 『『Ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – 『therā taṃ, āvuso khemaka, evamāhaṃsu – pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. No ce kirāyasmā khemako imesu pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassati. Tenahāyasmā khemako arahaṃ khīṇāsavo』』』ti.

『『Evamāvuso』』ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako…pe… therā taṃ, āvuso khemaka, evamāhaṃsu – 『『pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho; no ce kirāyasmā khemako imesu pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassati, tenahāyasmā khemako arahaṃ khīṇāsavo』』ti. 『『Pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmi , na camhi arahaṃ khīṇāsavo; api ca me, āvuso, pañcasu upādānakkhandhesu 『asmī』ti adhigataṃ, 『ayamahamasmī』ti na ca samanupassāmī』』ti.

以下是完整的簡體中文直譯: 89. 有一次,許多長老比丘住在拘睒彌(現在的印度北方邦阿拉哈巴德)的瞿師多園。那時,尊者差摩迦生病、痛苦、重病,住在跋陀利迦園。傍晚時分,長老比丘們從獨處起來,召喚尊者陀娑迦說:"來吧,朋友陀娑迦,去差摩迦比丘那裡;到了那裡,對差摩迦比丘這樣說:'朋友差摩迦,長老們這樣問你:朋友,你還能忍受嗎?還能維持嗎?痛苦的感受是否減輕,不增加?是否顯示減輕,不增加?'"尊者陀娑迦回答長老比丘們說:"是的,朋友們。"然後去尊者差摩迦處,對尊者差摩迦說:"朋友差摩迦,長老們這樣問你:'朋友,你還能忍受嗎?...不增加?'" "朋友,我不能忍受,不能維持...顯示增加,不減輕。" 然後尊者陀娑迦來到長老比丘們處,對長老比丘們說:"朋友們,差摩迦比丘這樣說:'朋友,我不能忍受...顯示增加,不減輕。'" "來吧,朋友陀娑迦,去差摩迦比丘那裡;到了那裡,對差摩迦比丘這樣說:'朋友差摩迦,長老們這樣說:朋友,世尊說有五取蘊,即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。尊者差摩迦在這五取蘊中是否看到有任何我或我所?'" 尊者陀娑迦回答長老比丘們說:"是的,朋友們。"然後去尊者差摩迦處...朋友差摩迦,長老們這樣說:"朋友,世尊說有五取蘊,即:色取蘊...識取蘊。尊者差摩迦在這五取蘊中是否看到有任何我或我所?" "朋友,世尊說有五取蘊,即:色取蘊...識取蘊。朋友,我在這五取蘊中不看到有任何我或我所。" 然後尊者陀娑迦來到長老比丘們處,對長老比丘們說:"朋友們,差摩迦比丘這樣說:'朋友,世尊說有五取蘊,即:色取蘊...識取蘊。朋友,我在這五取蘊中不看到有任何我或我所。'" "來吧,朋友陀娑迦,去差摩迦比丘那裡;到了那裡,對差摩迦比丘這樣說:'朋友差摩迦,長老們這樣說:朋友,世尊說有五取蘊,即:色取蘊...識取蘊。如果尊者差摩迦在這五取蘊中不看到有任何我或我所,那麼尊者差摩迦就是阿羅漢、漏盡者。'" 尊者陀娑迦回答長老比丘們說:"是的,朋友們。"然後去尊者差摩迦...朋友差摩迦,長老們這樣說:"朋友,世尊說有五取蘊,即:色取蘊...識取蘊。如果尊者差摩迦在這五取蘊中不看到有任何我或我所,那麼尊者差摩迦就是阿羅漢、漏盡者。" "朋友,世尊說有五取蘊,即:色取蘊...識取蘊。朋友,我在這五取蘊中不看到有任何我或我所,但我不是阿羅漢、漏盡者;然而,朋友,我在五取蘊中有'我是'的感覺,但我不認為'這是我'。"

Atha kho āyasmā dāsako yena therā bhikkhū…pe… there bhikkhū etadavoca – 『『khemako, āvuso, bhikkhu evamāha – pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmi, na camhi arahaṃ khīṇāsavo; api ca me , āvuso, pañcasu upādānakkhandhesu 『asmī』ti adhigataṃ, 『ayamahamasmī』ti na ca samanupassāmī』』ti.

『『Ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – 『therā taṃ, āvuso khemaka, evamāhaṃsu – yametaṃ, āvuso khemaka, asmīti vadesi, kimetaṃ asmīti vadesi? Rūpaṃ asmīti vadesi, aññatra rūpā asmīti vadesi, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ asmīti vadesi, aññatra viññāṇā asmīti vadesi. Yametaṃ, āvuso khemaka, asmīti vadesi. Kimetaṃ asmīti vadesī』』』ti?

『『Evamāvuso』』ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami; upasaṅkamitvā āyasmantaṃ khemakaṃ etadavoca – therā taṃ, āvuso khemaka, evamāhaṃsu – 『『yametaṃ, āvuso khemaka, 『asmī』ti vadesi, kimetaṃ 『asmī』ti vadesi? Rūpaṃ 『asmī』ti vadesi aññatra rūpā 『asmī』ti vadesi? Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ 『asmī』ti vadesi aññatra viññāṇā 『asmī』ti vadesi? Yametaṃ, āvuso khemaka, 『asmī』ti vadesi, kimetaṃ 『asmī』ti vadesi』』ti? 『『Alaṃ, āvuso dāsaka, kiṃ imāya sandhāvanikāya! Āharāvuso, daṇḍaṃ; ahameva yena therā bhikkhū tenupasaṅkamissāmī』』ti.

Atha kho āyasmā khemako daṇḍamolubbha yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā therehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ khemakaṃ therā bhikkhū etadavocuṃ – 『『yametaṃ, āvuso khemaka, 『asmī』ti vadesi, kimetaṃ 『asmī』ti vadesi? Rūpaṃ 『asmī』ti vadesi, aññatra rūpā 『asmī』ti vadesi? Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ 『asmī』ti vadesi, aññatra viññāṇā 『asmī』ti vadesi? Yametaṃ, āvuso khemaka, 『asmī』ti vadesi, kimetaṃ 『asmī』ti vadesī』』ti? 『『Na khvāhaṃ, āvuso, rūpaṃ 『asmī』ti vadāmi; napi aññatra rūpā 『asmī』ti vadāmi. Na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ 『asmī』ti vadāmi; napi aññatra viññāṇā 『asmī』ti vadāmi. Api ca me, āvuso, pañcasu upādānakkhandhesu 『asmī』ti adhigataṃ 『ayamahamasmī』ti na ca samanupassāmi』』.

『『Seyyathāpi, āvuso, uppalassa vā padumassa vā puṇḍarīkassa vā gandho. Yo nu kho evaṃ vadeyya – 『pattassa gandho』ti vā 『vaṇṇassa [vaṇḍassa (katthaci)] gandho』ti vā 『kiñjakkhassa gandho』ti vā sammā nu kho so vadamāno vadeyyā』』ti? 『『No hetaṃ, āvuso』』. 『『Yathā kathaṃ, panāvuso, sammā byākaramāno byākareyyā』』ti? 『『『Pupphassa gandho』ti kho, āvuso, sammā byākaramāno byākareyyā』』ti. 『『Evameva khvāhaṃ, āvuso, na rūpaṃ 『asmī』ti vadāmi, napi aññatra rūpā 『asmī』ti vadāmi. Na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ 『asmī』ti vadāmi, napi aññatra viññāṇā 『asmī』ti vadāmi. Api ca me, āvuso, pañcasu upādānakkhandhesu 『asmī』ti adhigataṃ 『ayamahamasmī』ti na ca samanupassāmi』』.

『『Kiñcāpi, āvuso, ariyasāvakassa pañcorambhāgiyāni saṃyojanāni pahīnāni bhavanti, atha khvassa hoti – 『yo ca pañcasu upādānakkhandhesu anusahagato asmīti māno, asmīti chando, asmīti anusayo asamūhato. So aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati – iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti. Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato 『asmī』ti, māno 『asmī』ti, chando 『asmī』ti anusayo asamūhato, sopi samugghātaṃ gacchati.

以下是完整的簡體中文直譯: 然後尊者陀娑迦來到長老比丘們處...對長老比丘們說:"朋友們,差摩迦比丘這樣說:'朋友,世尊說有五取蘊,即:色取蘊...識取蘊。朋友,我在這五取蘊中不看到有任何我或我所,但我不是阿羅漢、漏盡者;然而,朋友,我在五取蘊中有'我是'的感覺,但我不認為'這是我'。'" "來吧,朋友陀娑迦,去差摩迦比丘那裡;到了那裡,對差摩迦比丘這樣說:'朋友差摩迦,長老們這樣問你:朋友差摩迦,你說的這個'我是',你說的是什麼'我是'?你說色是'我是',還是說離開色有'我是'?你說受...想...行...識是'我是',還是說離開識有'我是'?朋友差摩迦,你說的這個'我是',你說的是什麼'我是'?'" 尊者陀娑迦回答長老比丘們說:"是的,朋友們。"然後去尊者差摩迦處,對尊者差摩迦說:朋友差摩迦,長老們這樣問你:"朋友差摩迦,你說的這個'我是',你說的是什麼'我是'?你說色是'我是',還是說離開色有'我是'?你說受...想...行...識是'我是',還是說離開識有'我是'?朋友差摩迦,你說的這個'我是',你說的是什麼'我是'?""夠了,朋友陀娑迦,何必這樣來回奔波!朋友,拿根枴杖來;我自己去長老比丘們那裡。" 然後尊者差摩迦拄著枴杖來到長老比丘們處;到了那裡,與長老比丘們互相問候。寒暄完畢,坐在一旁。長老比丘們對坐在一旁的尊者差摩迦說:"朋友差摩迦,你說的這個'我是',你說的是什麼'我是'?你說色是'我是',還是說離開色有'我是'?你說受...想...行...識是'我是',還是說離開識有'我是'?朋友差摩迦,你說的這個'我是',你說的是什麼'我是'?""朋友們,我不說色是'我是';我也不說離開色有'我是'。我不說受...想...行...識是'我是';我也不說離開識有'我是'。然而,朋友們,我在五取蘊中有'我是'的感覺,但我不認為'這是我'。" "朋友們,就像青蓮花、紅蓮花或白蓮花的香氣。如果有人說'這是葉子的香氣'或'這是顏色的香氣'或'這是花蕊的香氣',他說得對嗎?""不對,朋友。""那麼,朋友,怎麼說才對呢?""朋友,說'這是花的香氣'才是正確的說法。""同樣地,朋友們,我不說色是'我是';我也不說離開色有'我是'。我不說受...想...行...識是'我是';我也不說離開識有'我是'。然而,朋友們,我在五取蘊中有'我是'的感覺,但我不認為'這是我'。" "朋友,雖然聖弟子已斷除五下分結,但他仍有'在五取蘊中潛在的我是慢、我是欲、我是隨眠未根除'。他之後住于觀察五取蘊的生滅:'這是色,這是色的生起,這是色的消失;這是受...這是想...這是行...這是識,這是識的生起,這是識的消失。'當他如此住于觀察五取蘊的生滅時,他在五取蘊中潛在的'我是'慢,'我是'欲,'我是'隨眠未根除者,也會被根除。

『『Seyyathāpi , āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ. Tamenaṃ sāmikā rajakassa anupadajjuṃ. Tamenaṃ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti. Kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ, atha khvassa hoti yeva anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato. Tamenaṃ rajako sāmikānaṃ deti. Tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yopissa hoti anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṃ gacchati. Evameva kho, āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṃyojanāni pahīnāni bhavanti, atha khvassa hoti yeva pañcasu upādānakkhandhesu anusahagato 『asmī』ti, māno 『asmī』ti, chando 『asmī』ti anusayo asamūhato. So aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati. 『Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti. Tassa imesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato 『asmī』ti, māno 『asmī』ti, chando 『asmī』ti anusayo asamūhato, sopi samugghātaṃ gacchatī』』ti.

Evaṃ vutte, therā bhikkhū āyasmantaṃ khemakaṃ etadavocuṃ – 『『na kho [na kho pana (ka.)] mayaṃ āyasmantaṃ khemakaṃ vihesāpekhā pucchimha, api cāyasmā khemako pahosi tassa bhagavato sāsanaṃ vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Tayidaṃ āyasmatā khemakena tassa bhagavato sāsanaṃ vitthārena ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkata』』nti.

Idamavoca āyasmā khemako. Attamanā therā bhikkhū āyasmato khemakassa bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu, āyasmato khemakassa cāti. Sattamaṃ.

  1. Channasuttaṃ

以下是完整的簡體中文直譯: "朋友們,就像一塊髒污的、沾滿污垢的布。主人把它交給洗衣工。洗衣工用堿粉或灰或牛糞揉搓它,然後用清水沖洗。雖然那塊布變得乾淨、潔白,但仍有未除去的堿粉味、灰味或牛糞味潛在。洗衣工把它還給主人。主人把它放在香薰過的盒子裡。那未除去的堿粉味、灰味或牛糞味也會被消除。同樣地,朋友們,雖然聖**已斷除五下分結,但他仍有'在五取蘊中潛在的我是慢、我是欲、我是隨眠未根除'。他之後住于觀察五取蘊的生滅:'這是色,這是色的生起,這是色的消失;這是受...這是想...這是行...這是識,這是識的生起,這是識的消失。'當他如此住于觀察五取蘊的生滅時,他在五取蘊中潛在的'我是'慢,'我是'欲,'我是'隨眠未根除者,也會被根除。" 說到這裡,長老比丘們對尊者差摩迦說:"我們問尊者差摩迦並不是想要困擾你,而是因為尊者差摩迦能夠詳細地解釋、宣說、闡明、建立、開顯、分別、闡述世尊的教導。尊者差摩迦已經詳細地解釋、宣說、闡明、建立、開顯、分別、闡述了世尊的教導。" 這是尊者差摩迦所說。長老比丘們滿意歡喜尊者差摩迦的話。當這個解說被說出時,約六十位長老比丘的心無取著而從諸漏解脫,尊者差摩迦也是如此。第七。 8. 闡那經

  1. Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā channo sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpuraṇaṃ [apāpuraṇaṃ (sī. syā. kaṃ.)] ādāya vihārena vihāraṃ upasaṅkamitvā there bhikkhū etadavoca – 『『ovadantu maṃ āyasmanto therā, anusāsantu maṃ āyasmanto therā, karontu me āyasmanto therā dhammiṃ kathaṃ, yathāhaṃ dhammaṃ passeyya』』nti.

Evaṃ vutte, therā bhikkhū āyasmantaṃ channaṃ etadavocuṃ – 『『rūpaṃ kho, āvuso channa, aniccaṃ; vedanā aniccā; saññā aniccā; saṅkhārā aniccā; viññāṇaṃ aniccaṃ. Rūpaṃ anattā; vedanā… saññā… saṅkhārā… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā; sabbe dhammā anattā』』ti.

Atha kho āyasmato channassa etadahosi – 『『mayhampi kho etaṃ evaṃ [mayhampi kho evaṃ (syā. kaṃ.)] hoti – 『rūpaṃ aniccaṃ, vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; rūpaṃ anattā, vedanā … saññā… saṅkhārā… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā』ti. Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaṃ uppajjati; paccudāvattati mānasaṃ – 『atha ko carahi me attā』ti ? Na kho panevaṃ dhammaṃ passato hoti. Ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyya』』nti.

Atha kho āyasmato channassa etadahosi – 『『ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositārāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ; atthi ca me āyasmante ānande tāvatikā vissaṭṭhi [vissatthi (?)]. Yaṃnūnāhaṃ yenāyasmā ānando tenupasaṅkameyya』』nti. Atha kho āyasmā channo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena kosambī ghositārāmo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi…pe… ekamantaṃ nisinno kho āyasmā channo āyasmantaṃ ānandaṃ etadavoca –

『『Ekamidāhaṃ , āvuso ānanda, samayaṃ bārāṇasiyaṃ viharāmi isipatane migadāye. Atha khvāhaṃ, āvuso, sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamiṃ; upasaṅkamitvā there bhikkhū etadavocaṃ – 『ovadantu maṃ āyasmanto therā, anusāsantu maṃ āyasmanto therā, karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyya』nti. Evaṃ vutte maṃ, āvuso, therā bhikkhū etadavocuṃ – 『rūpaṃ kho, āvuso channa, aniccaṃ; vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; rūpaṃ anattā…pe… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā』』』ti.

『『Tassa mayhaṃ, āvuso, etadahosi – 『mayhampi kho etaṃ evaṃ hoti – rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccaṃ, rūpaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā』ti. Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaṃ uppajjati; paccudāvattati mānasaṃ – 『atha ko carahi me attā』ti? Na kho panevaṃ dhammaṃ passato hoti. Ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti!

『『Tassa mayhaṃ, āvuso, etadahosi – 『ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositarāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ. Atthi ca me āyasmante ānande tāvatikā vissaṭṭhi. Yaṃnūnāhaṃ yenāyasmā ānando tenupasaṅkameyya』nti. Ovadatu maṃ, āyasmā ānando; anusāsatu maṃ, āyasmā ānando; karotu me, āyasmā ānando dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyya』』nti.

以下是完整的簡體中文直譯: 90. 有一次,許多長老比丘住在波羅奈(現在的印度北方邦瓦拉納西)的仙人落處鹿野苑。那時,尊者闡那在傍晚從獨處起來,拿著鑰匙,從一個住處到另一個住處,對長老比丘們說:"愿長老們教導我,愿長老們指導我,愿長老們為我說法,使我能見法。" 長老比丘們對尊者闡那這樣說:"朋友闡那,色是無常的;受是無常的;想是無常的;行是無常的;識是無常的。色是無我的;受...想...行...識是無我的。一切行無常;一切法無我。" 然後尊者闡那想:"我也這樣認為:'色是無常的,受...想...行...識是無常的;色是無我的,受...想...行...識是無我的。一切行無常,一切法無我。'然而,我的心對一切行的平息、一切依的舍離、愛的滅盡、離貪、滅、涅槃不趨向、不信解、不安住、不決定。恐懼和執取生起;我的心退縮:'那麼,誰是我的我呢?'但是這樣見法的人是不對的。誰能為我如此說法,使我能見法呢?" 然後尊者闡那想:"這位尊者阿難住在拘睒彌(現在的印度北方邦阿拉哈巴德)的瞿師多園,他不僅被導師讚歎,也被有智慧的同梵行者尊重。尊者阿難能為我如此說法,使我能見法;我對尊者阿難也有那麼多的信任。我何不去尊者阿難那裡呢?"於是尊者闡那整理住處,拿著衣缽,向拘睒彌的瞿師多園尊者阿難處走去;到了那裡,與尊者阿難互相問候...坐在一旁。坐在一旁的尊者闡那對尊者阿難說: "朋友阿難,有一次我住在波羅奈的仙人落處鹿野苑。朋友,那時我在傍晚從獨處起來,拿著鑰匙,從一個住處到另一個住處,對長老比丘們說:'愿長老們教導我,愿長老們指導我,愿長老們為我說法,使我能見法。'朋友,長老比丘們對我這樣說:'朋友闡那,色是無常的;受...想...行...識是無常的;色是無我的...識是無我的。一切行無常,一切法無我。'" "朋友,我想:'我也這樣認為:色是無常的...識是無常的,色是無我的,受...想...行...識是無我的。一切行無常,一切法無我。'然而,我的心對一切行的平息、一切依的舍離、愛的滅盡、離貪、滅、涅槃不趨向、不信解、不安住、不決定。恐懼和執取生起;我的心退縮:'那麼,誰是我的我呢?'但是這樣見法的人是不對的。誰能為我如此說法,使我能見法呢?" "朋友,我想:'這位尊者阿難住在拘睒彌的瞿師多園,他不僅被導師讚歎,也被有智慧的同梵行者尊重。尊者阿難能為我如此說法,使我能見法;我對尊者阿難也有那麼多的信任。我何不去尊者阿難那裡呢?'愿尊者阿難教導我;愿尊者阿難指導我;愿尊者阿難為我說法,使我能見法。"

『『Ettakenapi mayaṃ āyasmato channassa attamanā api nāma taṃ [attamanā abhiraddhā, taṃ (sī. syā. kaṃ.)] āyasmā channo āvi akāsi khīlaṃ chindi [pabhindi (sī. syā. kaṃ. pī.)]. Odahāvuso, channa , sotaṃ; bhabbosi [bhabbo tvaṃ (ka.)] dhammaṃ viññātu』』nti. Atha kho āyasmato channassa tāvatakeneva [tāvadeva (sī.)] uḷāraṃ pītipāmojjaṃ uppajji – 『『bhabbo kirasmi dhammaṃ viññātu』』nti.

『『Sammukhā metaṃ, āvuso channa, bhagavato sutaṃ, sammukhā ca paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa – dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena atthitañceva natthitañca. Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke atthitā, sā na hoti. Upayupādānābhinivesavinibandho khvāyaṃ, kaccāna, loko yebhuyyena taṃ cāyaṃ upayupādānaṃ cetaso adhiṭṭhānābhinivesānusayaṃ na upeti na upādiyati nādhiṭṭhāti 『attā me』ti. Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hoti. Sabbamatthīti kho, kaccāna, ayameko anto. Sabbaṃ natthīti ayaṃ dutiyo anto. Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti.

『『Evametaṃ, āvuso ānanda, hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārayo anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisamito』』ti. Aṭṭhamaṃ.

  1. Rāhulasuttaṃ

  2. Sāvatthinidānaṃ . Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti?

『『Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā … yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti. Navamaṃ.

  1. Dutiyarāhulasuttaṃ

  2. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimutta』』nti? 『『Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Evaṃ kho, rāhula , jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta』』nti. Dasamaṃ.

Theravaggo navamo.

Tassuddānaṃ –

Ānando tisso yamako, anurādho ca vakkali;

Assaji khemako channo, rāhulā apare duve.

  1. Pupphavaggo

  2. Nadīsuttaṃ

以下是完整的簡體中文直譯: "僅僅這樣,我們就對尊者闡那感到滿意,尊者闡那公開了這個,切斷了障礙。朋友闡那,傾聽吧;你有能力了知法。"然後尊者闡那立即生起強烈的喜悅:"原來我有能力了知法。" "朋友闡那,我親自從世尊那裡聽到,親自領受教導迦旃延比丘的話:'迦旃延,這個世界大多依賴於二邊,即有和無。迦旃延,對於如實正慧地見到世間集起的人來說,世間的無不存在。迦旃延,對於如實正慧地見到世間滅的人來說,世間的有不存在。迦旃延,這個世界大多被趨向、執取、固執、束縛。但是,對於不趨向、不執取、不固執、不認為"這是我的我"的人來說,他知道:只有苦生起,只有苦滅去。他不懷疑,不猶豫。在這裡,他的知見不依賴他人。迦旃延,這就是正見。迦旃延,"一切都存在"是一個極端。"一切都不存在"是第二個極端。迦旃延,如來不落入這兩個極端,而是以中道說法:緣無明有行;緣行有識...如是這整個苦蘊的集起。但是,以無明的無餘離貪、滅,則行滅...如是這整個苦蘊的滅。'" "朋友阿難,確實如此,對於有這樣的同梵行者作為憐憫者、利益者、教導者、指導者的人來說。聽了尊者阿難的這個法教后,我已經通達了法。"第八。 9. 羅睺羅經 91. 舍衛城因緣。那時,尊者羅睺羅來到世尊處;來到后...坐在一旁。坐在一旁的尊者羅睺羅對世尊說:"尊者,如何知、如何見,在這個有識的身體里和外在的一切相中,不會有我執、我所執、我慢隨眠?" "羅睺羅,任何色,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切色,'這不是我的,這不是我,這不是我的我',應當如此以正慧如實地看見。任何受...任何想...任何行...任何識,無論是過去、未來、現在的,內在的或外在的...一切識,'這不是我的,這不是我,這不是我的我',應當如此以正慧如實地看見。羅睺羅,這樣知、這樣見,在這個有識的身體里和外在的一切相中,就不會有我執、我所執、我慢隨眠。"第九。 10. 第二羅睺羅經 92. 舍衛城因緣。坐在一旁的尊者羅睺羅對世尊說:"尊者,如何知、如何見,在這個有識的身體里和外在的一切相中,心離開我執、我所執、我慢,超越種種,平靜,善解脫?" "羅睺羅,任何色,無論是過去、未來、現在的,內在的或外在的...遠的或近的,一切色,'這不是我的,這不是我,這不是我的我',如此以正慧如實地見后,無取著而解脫。任何受...任何想...任何行...任何識,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切識,'這不是我的,這不是我,這不是我的我',如此以正慧如實地見后,無取著而解脫。羅睺羅,這樣知、這樣見,在這個有識的身體里和外在的一切相中,心離開我執、我所執、我慢,超越種種,平靜,善解脫。"第十。 長老品第九。 其摘要: 阿難、底沙、耶摩迦、阿奴羅陀和跋迦梨; 阿說示、差摩迦、闡那、羅睺羅后兩經。 10. 花品 1. 河經

  1. Sāvatthinidānaṃ . 『『Seyyathāpi, bhikkhave, nadī pabbateyyā ohārinī dūraṅgamā sīghasotā. Tassā ubhosu tīresu [ubhato tīre (sī.), ubhato tīresu (syā. kaṃ.)] kāsā cepi jātā assu, te naṃ ajjholambeyyuṃ; kusā cepi jātā assu, te naṃ ajjholambeyyuṃ; pabbajā [babbajā (sī. pī.)] cepi jātā assu, te naṃ ajjholambeyyuṃ; bīraṇā cepi jātā assu, te naṃ ajjholambeyyuṃ; rukkhā cepi jātā assu, te naṃ ajjholambeyyuṃ. Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṃ. So tatonidānaṃ anayabyasanaṃ āpajjeyya. Kuse cepi gaṇheyya, pabbaje cepi gaṇheyya, bīraṇe cepi gaṇheyya, rukkhe cepi gaṇheyya, te palujjeyyuṃ . So tatonidānaṃ anayabyasanaṃ āpajjeyya. Evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ palujjati. So tatonidānaṃ anayabyasanaṃ āpajjati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ ; attani vā viññāṇaṃ , viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ palujjati. So tatonidānaṃ anayabyasanaṃ āpajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ bhante』』. 『『Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Paṭhamaṃ.

  2. Pupphasuttaṃ

以下是完整的簡體中文直譯: 93. 舍衛城因緣。"比丘們,就像一條山間的河流,水流湍急,奔流遠方。如果在它兩岸生長了茅草,它們會垂覆河面;如果生長了蘆葦,它們會垂覆河面;如果生長了蘆草,它們會垂覆河面;如果生長了畢拉那草,它們會垂覆河面;如果生長了樹木,它們會垂覆河面。如果一個人被水流沖走,抓住茅草,它們會斷裂。他因此會遭遇不幸和災難。如果他抓住蘆葦,抓住蘆草,抓住畢拉那草,抓住樹木,它們會斷裂。他因此會遭遇不幸和災難。同樣地,比丘們,無聞凡夫不見聖者,不知聖法,不善巧于聖法,不受訓于聖法,不見善人,不知善人法,不善巧于善人法,不受訓于善人法,他視色為我,或視我為有色,或視色在我中,或視我在色中。他的那個色會壞滅。他因此會遭遇不幸和災難。他視受...想...行...識為我,或視我為有識,或視識在我中,或視我在識中。他的那個識會壞滅。他因此會遭遇不幸和災難。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "因此...如是見...了知:'不受後有。'"第一。 2. 花經

  1. Sāvatthinidānaṃ. 『『Nāhaṃ, bhikkhave, lokena vivadāmi, lokova mayā vivadati. Na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadati. Yaṃ, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, ahampi taṃ 『natthī』ti vadāmi. Yaṃ, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ 『atthī』ti vadāmi』』.

『『Kiñca, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, yamahaṃ 『natthī』ti vadāmi? Rūpaṃ , bhikkhave, niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ 『natthī』ti vadāmi. Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ 『natthī』ti vadāmi. Idaṃ kho, bhikkhave, natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ 『natthī』ti vadāmi』』.

『『Kiñca, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, yamahaṃ 『atthī』ti vadāmi? Rūpaṃ, bhikkhave, aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ 『atthī』ti vadāmi. Vedanā aniccā…pe… viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ 『atthī』ti vadāmi. Idaṃ kho, bhikkhave, atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ 『atthī』ti vadāmi』』.

『『Atthi, bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti; abhisambujjhitvā abhisametvā taṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.

『『Kiñca , bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti? Rūpaṃ, bhikkhave, loke lokadhammo taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.

『『Yo, bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññapiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkariyamāne na jānāti na passati tamahaṃ, bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi! Vedanā, bhikkhave, loke lokadhammo…pe… saññā, bhikkhave… saṅkhārā, bhikkhave… viññāṇaṃ, bhikkhave, loke lokadhammo taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.

『『Yo, bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññapiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkariyamāne na jānāti na passati tamahaṃ, bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi!

『『Seyyathāpi, bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma ṭhāti [tiṭṭhantaṃ (ka.)] anupalittaṃ udakena; evameva kho, bhikkhave, tathāgato loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharati anupalitto lokenā』』ti. Dutiyaṃ.

  1. Pheṇapiṇḍūpamasuttaṃ

以下是完整的簡體中文直譯: 94. 舍衛城因緣。"比丘們,我不與世間爭論,而是世間與我爭論。比丘們,說法者不與世間上的任何人爭論。比丘們,凡是世間智者認為不存在的,我也說'不存在'。比丘們,凡是世間智者認為存在的,我也說'存在'。" "比丘們,什麼是世間智者認為不存在的,我也說'不存在'?比丘們,色是常、堅固、永恒、不變易法,這是世間智者認為不存在的;我也說'不存在'。受...想...行...識是常、堅固、永恒、不變易法,這是世間智者認為不存在的;我也說'不存在'。比丘們,這就是世間智者認為不存在的,我也說'不存在'。" "比丘們,什麼是世間智者認為存在的,我也說'存在'?比丘們,色是無常、苦、變易法,這是世間智者認為存在的;我也說'存在'。受是無常...識是無常、苦、變易法,這是世間智者認為存在的;我也說'存在'。比丘們,這就是世間智者認為存在的,我也說'存在'。" "比丘們,有世間法在世間,如來對此覺悟、通達;覺悟、通達后,他解說、教導、安立、建立、開顯、分別、顯明。" "比丘們,什麼是世間法在世間,如來對此覺悟、通達,覺悟、通達后,解說、教導、安立、建立、開顯、分別、顯明?比丘們,色是世間法在世間,如來對此覺悟、通達。覺悟、通達后,他解說、教導、安立、建立、開顯、分別、顯明。" "比丘們,當如來如此解說、教導、安立、建立、開顯、分別、顯明時,如果有人不知不見,比丘們,我能對那個愚癡凡夫、盲目、無眼、不知、不見的人做什麼呢!比丘們,受是世間法...想是...行是...識是世間法在世間,如來對此覺悟、通達。覺悟、通達后,他解說、教導、安立、建立、開顯、分別、顯明。" "比丘們,當如來如此解說、教導、安立、建立、開顯、分別、顯明時,如果有人不知不見,比丘們,我能對那個愚癡凡夫、盲目、無眼、不知、不見的人做什麼呢!" "比丘們,就像青蓮花、紅蓮花或白蓮花生於水中、長於水中,超出水面而立,不被水沾濕。同樣地,比丘們,如來生於世間、長於世間,超越世間而住,不被世間所染。"第二。 3. 泡沫喻經

  1. Ekaṃ samayaṃ bhagavā ayujjhāyaṃ [ayojjhāyaṃ (sī. pī.)] viharati gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi –

『『Seyyathāpi, bhikkhave, ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāro? Evameva kho, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati , tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, rūpe sāro?

『『Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante udake udakapubbuḷaṃ [udakabubbuḷaṃ (sī. pī.)] uppajjati ceva nirujjhati ca. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, udakapubbuḷe sāro? Evameva kho, bhikkhave, yā kāci vedanā atītānāgatapaccuppannā…pe… yā dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, vedanāya sāro?

『『Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse ṭhite majjhanhike kāle marīcikā phandati. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya…pe… kiñhi siyā, bhikkhave, marīcikāya sāro? Evameva kho, bhikkhave, yā kāci saññā…pe….

『『Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ [kudhāriṃ (syā. kaṃ. ka.)] ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ [akukkajātaṃ (ka. sī. pī.), akusajātaṃ (ka. sī.), akukkujakajātaṃ (ka.)]. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya. So tassa pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ! Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, kadalikkhandhe sāro? Evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā…pe… ye dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, saṅkhāresu sāro?

『『Seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe [cātummahāpathe (sī. syā. kaṃ. pī.)] māyaṃ vidaṃseyya. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, māyāya sāro? Evameva kho, bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, viññāṇe sāro?

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi … viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti…pe… nāparaṃ itthattāyāti pajānāti』』.

以下是完整的簡體中文直譯: 95. 有一次,世尊住在阿瑜阇(現在的印度北方邦阿約提亞)恒河岸邊。在那裡,世尊對比丘們說: "比丘們,就像這恒河會帶來一大團泡沫。有眼的人會看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,泡沫中能有什麼實質呢?同樣地,比丘們,任何色,無論是過去、未來、現在的...遠的或近的,比丘看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,色中能有什麼實質呢? 比丘們,就像在秋天,當天空下著大雨滴時,水面上會生起又消失水泡。有眼的人會看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,水泡中能有什麼實質呢?同樣地,比丘們,任何受,無論是過去、未來、現在的...遠的或近的,比丘看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,受中能有什麼實質呢? 比丘們,就像在夏季的最後一個月,正午時分,會出現蜃景。有眼的人會看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,蜃景中能有什麼實質呢?同樣地,比丘們,任何想... 比丘們,就像一個尋求實木的人,帶著鋒利的斧頭進入森林。他在那裡看到一棵高大的芭蕉樹,筆直、新鮮、未生枝節。他砍斷它的根部;砍斷根部后,砍斷頂部;砍斷頂部后,剝開葉鞘。當他剝開葉鞘時,連纖維都找不到,更不用說實心了!有眼的人會看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,芭蕉樹幹中能有什麼實質呢?同樣地,比丘們,任何行,無論是過去、未來、現在的...遠的或近的,比丘看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,行中能有什麼實質呢? 比丘們,就像魔術師或魔術師的學徒在十字路口表演魔術。有眼的人會看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,魔術中能有什麼實質呢?同樣地,比丘們,任何識,無論是過去、未來、現在的...遠的或近的,比丘看它、觀察它、如理思維它。當他看它、觀察它、如理思維它時,它會顯得空虛、虛幻、無實質。比丘們,識中能有什麼實質呢? 比丘們,如是見時,多聞聖弟子厭離色,厭離受...想...行...厭離識。由厭離而離貪;由離貪而解脫。當解脫時,有'已解脫'的智...了知:'不受後有。

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

『『Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā bubbuḷūpamā [bubbulūpamā (sī.), pubbuḷopamā (ka.)];

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā.

『『Yathā yathā nijjhāyati, yoniso upaparikkhati;

Rittakaṃ tucchakaṃ hoti, yo naṃ passati yoniso.

『『Imañca kāyaṃ ārabbha, bhūripaññena desitaṃ;

Pahānaṃ tiṇṇaṃ dhammānaṃ, rūpaṃ passatha [passetha (sī.)] chaḍḍitaṃ.

『『Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho [apaviṭṭho (syā. kaṃ.)] tadā seti, parabhattaṃ acetanaṃ.

『『Etādisāyaṃ santāno, māyāyaṃ bālalāpinī;

Vadhako esa akkhāto, sāro ettha na vijjati.

『『Evaṃ khandhe avekkheyya, bhikkhu āraddhavīriyo;

Divā vā yadi vā rattiṃ, sampajāno paṭissato.

『『Jaheyya sabbasaṃyogaṃ, kareyya saraṇattano;

Careyyādittasīsova, patthayaṃ accutaṃ pada』』nti. tatiyaṃ;

  1. Gomayapiṇḍasuttaṃ

  2. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『atthi nu kho, bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā yā saññā…pe… atthi nu kho, bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī』』ti? 『『Natthi kho, bhikkhu, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā… kiñci viññāṇaṃ , yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī』』ti.

Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca – 『『ettakopi kho, bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ettako cepi, bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato avipariṇāmadhammo, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

『『Bhūtapubbāhaṃ, bhikkhu, rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītinagarasahassāni ahesuṃ kusāvatī rājadhānippamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṃ dhammapāsādappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikūṭāgārasahassāni ahesuṃ mahābyūhakūṭāgārappamukhāni [mahāviyūhakūṭāgārappamukhāni (dī. ni.

以下是完整的簡體中文直譯: 世尊說了這些。說完這些后,善逝、導師又說了以下內容: "色如泡沫團,受如水上泡; 想如蜃景幻,行如芭蕉樹; 識如幻術現,日種親所說。 如何如理觀,如何細思維; 空虛且無實,如理見此者。 關於此身體,廣慧者所說; 捨棄三法后,見色被拋棄。 壽暖及意識,當舍離此身; 棄置於地上,無知他食物。 如是相續流,此幻愚人語; 稱之為殺者,此中無實質。 比丘應如是,精進觀諸蘊; 無論晝與夜,正知且正念。 應斷一切結,為己作歸依; 如頭上著火,欲求不死處。"第三。 4. 牛糞團經 96. 舍衛城因緣。坐在一旁的那位比丘對世尊說:"尊者,是否有任何色是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何受是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何想...尊者,是否有任何行是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何識是常、堅固、永恒、不變易法,將永遠如是存在?" "比丘,沒有任何色是常、堅固、永恒、不變易法,將永遠如是存在。比丘,沒有任何受...任何想...任何行...任何識是常、堅固、永恒、不變易法,將永遠如是存在。" 然後,世尊用手拿起一小團牛糞,對那位比丘說:"比丘,即使這麼小的自體獲得也不是常、堅固、永恒、不變易法,將永遠如是存在。比丘,如果有這麼小的自體獲得是常、堅固、永恒、不變易法,這梵行生活就不會被認為是爲了正確地滅苦。比丘,正因為即使這麼小的自體獲得也不是常、堅固、永恒、不變易法,所以這梵行生活被認為是爲了正確地滅苦。" "比丘,過去我曾是一位灌頂剎帝利王。比丘,當我是灌頂剎帝利王時,我有八萬四千座城市,以拘舍婆提王城為首。比丘,當我是灌頂剎帝利王時,我有八萬四千座宮殿,以法殿為首。比丘,當我是灌頂剎帝利王時,我有八萬四千座高樓,以大莊嚴樓為首。

2.263)]. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni [kādalimigapavarapaccattharaṇāni (sī.)] sauttaracchadāni ubhatolohitakūpadhānāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītināgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītiassasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītirathasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītimaṇisahassāni ahesuṃ maṇiratanappamukhāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītiitthisahassāni ahesuṃ subhaddādevippamukhāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītikhattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītidhenusahassāni ahesuṃ dukūlasandanāni kaṃsūpadhāraṇāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītivatthakoṭisahassāni ahesuṃ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītithālipākasahassāni ahesuṃ; sāyaṃ pātaṃ bhattābhihāro abhihariyittha.

『『Tesaṃ kho pana, bhikkhu, caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yamahaṃ tena samayena ajjhāvasāmi – kusāvatī rājadhānī. Tesaṃ kho pana, bhikkhu, caturāsītiyā pāsādasahassānaṃ ekoyeva so pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi – dhammo pāsādo. Tesaṃ kho pana, bhikkhu, caturāsītiyā kūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yamahaṃ tena samayena ajjhāvasāmi – mahābyūhaṃ kūṭāgāraṃ. Tesaṃ kho pana, bhikkhu, caturāsītiyā pallaṅkasahassānaṃ ekoyeva so pallaṅko hoti yamahaṃ tena samayena paribhuñjāmi – dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā nāgasahassānaṃ ekoyeva so nāgo hoti yamahaṃ tena samayena abhiruhāmi – uposatho nāgarājā. Tesaṃ kho pana, bhikkhu, caturāsītiyā assasahassānaṃ ekoyeva so asso hoti yamahaṃ tena samayena abhiruhāmi – valāhako assarājā. Tesaṃ kho pana, bhikkhu, caturāsītiyā rathasahassānaṃ ekoyeva so ratho hoti yamahaṃ tena samayena abhiruhāmi – vejayanto ratho. Tesaṃ kho pana, bhikkhu, caturāsītiyā itthisahassānaṃ ekāyeva sā itthī hoti yā maṃ tena samayena paccupaṭṭhāti – khattiyānī vā velāmikā vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi – khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā thālipākasahassānaṃ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ [sūpabyañjanaṃ (syā. kaṃ.)]. Iti kho, bhikkhu, sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho, bhikkhu, saṅkhārā. Evaṃ addhuvā kho, bhikkhu, saṅkhārā. Evaṃ anassāsikā kho, bhikkhu, saṅkhārā. Yāvañcidaṃ , bhikkhu, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu』』nti. Catutthaṃ.

  1. Nakhasikhāsuttaṃ

以下是完整的簡體中文直譯: 比丘,當我是灌頂剎帝利王時,我有八萬四千張床榻,由象牙、心材、黃金製成,鋪設羊毛毯、白毛毯、刺繡毯,覆以鹿皮,兩端有紅色枕頭。比丘,當我是灌頂剎帝利王時,我有八萬四千頭大象,裝飾著黃金飾品,豎立黃金旗幟,覆蓋著金網,以烏波薩他像王為首。比丘,當我是灌頂剎帝利王時,我有八萬四千匹馬,裝飾著黃金飾品,豎立黃金旗幟,覆蓋著金網,以瓦拉哈卡馬王為首。比丘,當我是灌頂剎帝利王時,我有八萬四千輛戰車,裝飾著黃金飾品,豎立黃金旗幟,覆蓋著金網,以毗阇耶多戰車為首。比丘,當我是灌頂剎帝利王時,我有八萬四千顆寶石,以摩尼寶為首。比丘...我有八萬四千位女子,以須跋陀天女為首。比丘...我有八萬四千位剎帝利隨從,以主藏臣為首。比丘...我有八萬四千頭乳牛,用細麻布覆蓋,銅桶盛乳。比丘...我有八萬四千俱胝件衣服,細麻布、細絲綢、細羊毛、細棉布。比丘...我有八萬四千份食物;早晚都送來飯食。 比丘,在那八萬四千座城市中,我當時只住在一座城市 - 拘舍婆提王城。比丘,在那八萬四千座宮殿中,我當時只住在一座宮殿 - 法殿。比丘,在那八萬四千座高樓中,我當時只住在一座高樓 - 大莊嚴樓。比丘,在那八萬四千張床榻中,我當時只使用一張床榻 - 象牙制或心材制或黃金製或銀製。比丘,在那八萬四千頭大象中,我當時只騎一頭大象 - 烏波薩他像王。比丘,在那八萬四千匹馬中,我當時只騎一匹馬 - 瓦拉哈卡馬王。比丘,在那八萬四千輛戰車中,我當時只乘一輛戰車 - 毗阇耶多戰車。比丘,在那八萬四千位女子中,當時只有一位女子服侍我 - 剎帝利女或韋拉米卡女。比丘,在那八萬四千俱胝件衣服中,我當時只穿一套衣服 - 細麻布或細絲綢或細羊毛或細棉布。比丘,在那八萬四千份食物中,我當時只食用一份食物,最多吃一那利的米飯和相應的咖喱。比丘,所有這些行都已過去、滅盡、變異。比丘,諸行如是無常。比丘,諸行如是不堅固。比丘,諸行如是不可靠。比丘,這足以厭離一切行,足以離欲,足以解脫。"第四。 5. 指甲尖經

  1. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『atthi nu kho, bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā…pe… keci saṅkhārā, ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī』』ti? 『『Natthi kho, bhikkhu, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā…pe… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī』』ti.

Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca – 『『ettakampi kho, bhikkhu, rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Ettakaṃ cepi, bhikkhu, rūpaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya』』.

『『Ettakāpi kho, bhikkhu, vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati. Ettakā cepi, bhikkhu, vedanā abhavissa niccā dhuvā sassatā avipariṇāmadhammā, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

『『Ettakāpi kho, bhikkhu, saññā natthi…pe… ettakāpi kho, bhikkhu, saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ettakā cepi, bhikkhu, saṅkhārā abhavissaṃsu niccā dhuvā sassatā avipariṇāmadhammā, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

『『Ettakampi kho, bhikkhu, viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Ettakampi kho, bhikkhu, viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

『『Taṃ kiṃ maññasi, bhikkhu, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ bhante』』…pe… 『『tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Pañcamaṃ.

  1. Suddhikasuttaṃ

  2. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『atthi nu kho, bhante, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā…pe… kāci saññā… keci saṅkhārā… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī』』ti? 『『Natthi kho, bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī』』ti. Chaṭṭhaṃ.

  3. Gaddulabaddhasuttaṃ

以下是完整的簡體中文直譯: 97. 舍衛城因緣。坐在一旁的那位比丘對世尊說:"尊者,是否有任何色是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何受是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何想...任何行是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何識是常、堅固、永恒、不變易法,將永遠如是存在?" "比丘,沒有任何色是常、堅固、永恒、不變易法,將永遠如是存在。比丘,沒有任何受...任何想...任何行...任何識是常、堅固、永恒、不變易法,將永遠如是存在。" 然後,世尊用指甲尖挑起一點塵土,對那位比丘說:"比丘,即使這麼小的色也不是常、堅固、永恒、不變易法,將永遠如是存在。比丘,如果有這麼小的色是常、堅固、永恒、不變易法,這梵行生活就不會被認為是爲了正確地滅苦。比丘,正因為即使這麼小的色也不是常、堅固、永恒、不變易法,所以這梵行生活被認為是爲了正確地滅苦。" "比丘,即使這麼小的受也不是常、堅固、永恒、不變易法,將永遠如是存在。比丘,如果有這麼小的受是常、堅固、永恒、不變易法,這梵行生活就不會被認為是爲了正確地滅苦。比丘,正因為即使這麼小的受也不是常、堅固、永恒、不變易法,所以這梵行生活被認為是爲了正確地滅苦。" "比丘,即使這麼小的想也不是...比丘,即使這麼小的行也不是常、堅固、永恒、不變易法,將永遠如是存在。比丘,如果有這麼小的行是常、堅固、永恒、不變易法,這梵行生活就不會被認為是爲了正確地滅苦。比丘,正因為即使這麼小的行也不是常、堅固、永恒、不變易法,所以這梵行生活被認為是爲了正確地滅苦。" "比丘,即使這麼小的識也不是常、堅固、永恒、不變易法,將永遠如是存在。比丘,如果有這麼小的識是常、堅固、永恒、不變易法,這梵行生活就不會被認為是爲了正確地滅苦。比丘,正因為即使這麼小的識也不是常、堅固、永恒、不變易法,所以這梵行生活被認為是爲了正確地滅苦。" "比丘,你認為如何,色是常還是無常?" "無常,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "因此...如是見...了知:'不受後有。'"第五。 6. 清凈經 98. 舍衛城因緣。坐在一旁的那位比丘對世尊說:"尊者,是否有任何色是常、堅固、永恒、不變易法,將永遠如是存在?尊者,是否有任何受...任何想...任何行...任何識是常、堅固、永恒、不變易法,將永遠如是存在?" "比丘,沒有任何色是常、堅固、永恒、不變易法,將永遠如是存在。比丘,沒有任何受...任何想...任何行...任何識是常、堅固、永恒、不變易法,將永遠如是存在。"第六。 7. 皮帶束縛經

  1. Sāvatthinidānaṃ. 『『Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Hoti so, bhikkhave, samayo yaṃ mahāsamuddo ussussati visussati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. Hoti so, bhikkhave, samayo yaṃ sineru pabbatarājā ḍayhati vinassati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. Hoti so, bhikkhave, samayo yaṃ mahāpathavī ḍayhati vinassati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi』』.

『『Seyyathāpi, bhikkhave, sā gaddulabaddho [gaddūlabandho (syā. kaṃ.)] daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati anuparivattati; evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati…pe… vedanaṃ attato samanupassati… saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. So rūpaññeva anuparidhāvati anuparivattati, vedanaññeva…pe… saññaññeva… saṅkhāreyeva… viññāṇaññeva anuparidhāvati anuparivattati. So rūpaṃ anuparidhāvaṃ anuparivattaṃ, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā, na parimuccati vedanāya, na parimuccati saññāya, na parimuccati saṅkhārehi, na parimuccati viññāṇamhā, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. 『Na parimuccati dukkhasmā』ti vadāmi』』.

『『Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto, na rūpaṃ attato samanupassati…pe… na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. So rūpaṃ nānuparidhāvati nānuparivattati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nānuparidhāvati nānuparivattati. So rūpaṃ ananuparidhāvaṃ ananuparivattaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ananuparidhāvaṃ ananuparivattaṃ; parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. 『Parimuccati dukkhasmā』ti vadāmī』』ti. Sattamaṃ.

  1. Dutiyagaddulabaddhasuttaṃ

以下是完整的簡體中文直譯: 99. 舍衛城因緣。"比丘們,這輪迴是無始的。被無明所覆、被愛結所繫的眾生,流轉輪迴,其最初起點不可知。比丘們,會有這樣的時候:大海乾涸、蒸發、不復存在;但是,比丘們,我不說被無明所覆、被愛結所繫的眾生,流轉輪迴,會有苦的終點。比丘們,會有這樣的時候:須彌山王被燒燬、消失、不復存在;但是,比丘們,我不說被無明所覆、被愛結所繫的眾生,流轉輪迴,會有苦的終點。比丘們,會有這樣的時候:大地被燒燬、消失、不復存在;但是,比丘們,我不說被無明所覆、被愛結所繫的眾生,流轉輪迴,會有苦的終點。" "比丘們,就像一隻被皮帶束縛的狗,繫在一根堅固的柱子或柱樁上,它只能圍繞著那根柱子或柱樁奔跑旋轉;同樣地,比丘們,無聞凡夫不見聖者...不受訓于善人法,他視色為我...視受為我...視想為我...視行為我...視識為我,或視我為有識,或視識在我中,或視我在識中。他只是圍繞著色奔跑旋轉,只是圍繞著受...想...行...識奔跑旋轉。他圍繞著色奔跑旋轉,圍繞著受...想...行...識奔跑旋轉,不能解脫於色,不能解脫于受,不能解脫于想,不能解脫於行,不能解脫于識,不能解脫于生、老、死、愁、悲、苦、憂、惱。我說他不能解脫于苦。" "但是,比丘們,多聞聖弟子見聖者...善受訓于善人法,他不視色為我...不視受...不視想...不視行...不視識為我,不視我為有識,不視識在我中,不視我在識中。他不圍繞著色奔跑旋轉,不圍繞著受...想...行...識奔跑旋轉。他不圍繞著色奔跑旋轉,不圍繞著受...想...行...識奔跑旋轉,解脫於色,解脫于受,解脫于想,解脫於行,解脫于識,解脫于生、老、死、愁、悲、苦、憂、惱。我說他解脫于苦。"第七。 8. 第二皮帶束縛經

  1. Sāvatthinidānaṃ . 『『Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi, bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho. So gacchati cepi tameva khīlaṃ vā thambhaṃ vā upagacchati; tiṭṭhati cepi tameva khīlaṃ vā thambhaṃ vā upatiṭṭhati; nisīdati cepi tameva khīlaṃ vā thambhaṃ vā upanisīdati; nipajjati cepi tameva khīlaṃ vā thambhaṃ vā upanipajjati. Evameva kho, bhikkhave, assutavā puthujjano rūpaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassati. So gacchati cepi ime pañcupādānakkhandhe upagacchati; tiṭṭhati cepi ime pañcupādānakkhandhe upatiṭṭhati; nisīdati cepi ime pañcupādānakkhandhe upanisīdati; nipajjati cepi ime pañcupādānakkhandhe upanipajjati. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – 『dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā』ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.

『『Diṭṭhaṃ vo, bhikkhave, caraṇaṃ nāma citta』』nti? 『『Evaṃ, bhante』』. 『『Tampi kho, bhikkhave, caraṇaṃ nāma cittaṃ citteneva cittitaṃ. Tenapi kho, bhikkhave, caraṇena cittena cittaññeva cittataraṃ. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – 『dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā』ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.

『『Nāhaṃ , bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ. Yathayidaṃ, bhikkhave, tiracchānagatā pāṇā, tepi kho, bhikkhave, tiracchānagatā pāṇā citteneva cittitā, tehipi kho, bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṃ. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – 『dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā』ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.

『『Seyyathāpi , bhikkhave, rajako vā cittakārako vā rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya [mañjeṭṭhāya (sī. syā. kaṃ.), mañjeṭṭhiyā (pī.)] vā suparimaṭṭhe phalake vā bhittiyā vā dussapaṭṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgiṃ; evameva kho, bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti, vedanaññeva…pe… saññaññeva… saṅkhāre yeva… viññāṇaññeva abhinibbattento abhinibbatteti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ…pe… 『『tasmātiha, bhikkhave, evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Aṭṭhamaṃ.

  1. Vāsijaṭasuttaṃ

以下是完整的簡體中文直譯: 100. 舍衛城因緣。"比丘們,這輪迴是無始的。被無明所覆、被愛結所繫的眾生,流轉輪迴,其最初起點不可知。比丘們,就像一隻被皮帶束縛的狗,繫在一根堅固的柱子或柱樁上。它若行走,也只能走到那根柱子或柱樁旁;它若站立,也只能站在那根柱子或柱樁旁;它若坐下,也只能坐在那根柱子或柱樁旁;它若躺下,也只能躺在那根柱子或柱樁旁。同樣地,比丘們,無聞凡夫視色為'這是我的,這是我,這是我的我'。他視受...想...行...識為'這是我的,這是我,這是我的我'。他若行走,也只能走到這五取蘊;他若站立,也只能站在這五取蘊;他若坐下,也只能坐在這五取蘊;他若躺下,也只能躺在這五取蘊。因此,比丘們,應當經常反省自己的心:'長久以來,這心被貪、嗔、癡所污染。'比丘們,由於心的污染,眾生變得污染;由於心的清凈,眾生變得清凈。" "比丘們,你們見過名為'遊行'的繪畫嗎?""是的,尊者。""比丘們,那名為'遊行'的繪畫也是由心所想像的。比丘們,然而心比那'遊行'的繪畫更為多彩多姿。因此,比丘們,應當經常反省自己的心:'長久以來,這心被貪、嗔、癡所污染。'比丘們,由於心的污染,眾生變得污染;由於心的清凈,眾生變得清凈。" "比丘們,我不見其他任何一類眾生如此多彩多姿如這些動物。比丘們,那些動物也是由心所想像的,然而心比那些動物更為多彩多姿。因此,比丘們,應當經常反省自己的心:'長久以來,這心被貪、嗔、癡所污染。'比丘們,由於心的污染,眾生變得污染;由於心的清凈,眾生變得清凈。" "比丘們,就像畫師或畫師的學徒,用各種顏料如黃、紅、藍或深紅,在精心準備的木板、墻壁或布匹上畫出男人或女人的形象,具備所有肢體;同樣地,比丘們,無聞凡夫不斷地產生色...受...想...行...識。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "受...想...行...識...因此,比丘們,如是見...了知:'不受後有。'"第八。 9. 斧柄經

  1. Sāvatthinidānaṃ . 『『Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? 『Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti』』.

『『Bhāvanānuyogaṃ ananuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – 『aho vata me anupādāya āsavehi cittaṃ vimucceyyā』ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? 『Abhāvitattā』 tissa vacanīyaṃ. Kissa abhāvitattā? Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhipādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṅgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

『『Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya – 『aho, vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu』nti, atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi pana, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā; tāni kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Evameva kho, bhikkhave, bhāvanānuyogaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – 『aho, vata me anupādāya āsavehi cittaṃ vimucceyyā』ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? 『Abhāvitattā』tissa vacanīyaṃ. Kissa abhāvitattā? Abhāvitattā catunnaṃ satipaṭṭhānānaṃ…pe… aṭṭhaṅgikassa maggassa.

『『Bhāvanānuyogaṃ anuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – 『aho vata me anupādāya āsavehi cittaṃ vimucceyyā』ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? 『Bhāvitattā』tissa vacanīyaṃ. Kissa bhāvitattā? Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

『『Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – 『aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu』nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi pana, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā; tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni. Evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – 『aho vata me anupādāya āsavehi cittaṃ vimucceyyā』ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? 『Bhāvitattā』tissa vacanīyaṃ. Kissa bhāvitattā? Bhāvitattā catunnaṃ satipaṭṭhānānaṃ…pe… bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

以下是完整的簡體中文直譯: 101. 舍衛城因緣。"比丘們,我說知者、見者能滅盡諸漏,非不知者、非不見者。比丘們,知什麼、見什麼能滅盡諸漏?'這是色,這是色的生起,這是色的滅沒;這是受...這是想...這是行...這是識,這是識的生起,這是識的滅沒' - 比丘們,如是知、如是見,能滅盡諸漏。" "比丘們,對於不專注于修習的比丘,即使他這樣希望:'啊,愿我的心不執取而從諸漏解脫!',他的心也不會不執取而從諸漏解脫。這是什麼原因?應該說是'因為未修習'。未修習什麼?未修習四念處,未修習四正勤,未修習四神足,未修習五根,未修習五力,未修習七覺支,未修習八正道。" "比丘們,就像母雞有八個、十個或十二個蛋。如果這些蛋沒有被母雞好好地孵卵,沒有好好地孵育,沒有好好地培育。即使那隻母雞這樣希望:'啊,愿我的小雞用腳爪尖或喙尖啄破蛋殼,安全地出殼!',那些小雞也不可能用腳爪尖或喙尖啄破蛋殼,安全地出殼。這是什麼原因?比丘們,因為那隻母雞的八個、十個或十二個蛋沒有被好好地孵卵,沒有好好地孵育,沒有好好地培育。同樣地,比丘們,對於不專注于修習的比丘,即使他這樣希望:'啊,愿我的心不執取而從諸漏解脫!',他的心也不會不執取而從諸漏解脫。這是什麼原因?應該說是'因為未修習'。未修習什麼?未修習四念處...八正道。" "比丘們,對於專注于修習的比丘,即使他不這樣希望:'啊,愿我的心不執取而從諸漏解脫!',他的心也會不執取而從諸漏解脫。這是什麼原因?應該說是'因為已修習'。已修習什麼?已修習四念處,已修習四正勤,已修習四神足,已修習五根,已修習五力,已修習七覺支,已修習八正道。" "比丘們,就像母雞有八個、十個或十二個蛋。如果這些蛋被母雞好好地孵卵,好好地孵育,好好地培育。即使那隻母雞不這樣希望:'啊,愿我的小雞用腳爪尖或喙尖啄破蛋殼,安全地出殼!',那些小雞也能用腳爪尖或喙尖啄破蛋殼,安全地出殼。這是什麼原因?比丘們,因為那隻母雞的八個、十個或十二個蛋被好好地孵卵,好好地孵育,好好地培育。同樣地,比丘們,對於專注于修習的比丘,即使他不這樣希望:'啊,愿我的心不執取而從諸漏解脫!',他的心也會不執取而從諸漏解脫。這是什麼原因?應該說是'因為已修習'。已修習什麼?已修習四念處...已修習八正道。"

『『Seyyathāpi, bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissanteva aṅgulipadāni dissati aṅguṭṭhapadaṃ. No ca khvassa evaṃ ñāṇaṃ hoti – 『ettakaṃ vata me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare』ti. Atha khvassa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti – 『ettakaṃ vata me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare』ti, atha khvassa khīṇe khīṇantveva ñāṇaṃ hoti. Seyyathāpi, bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya vassamāsāni udake pariyādāya hemantikena thalaṃ ukkhittāya vātātapaparetāni vettabandhanāni. Tāni pāvusakena meghena abhippavuṭṭhāni appakasireneva paṭippassambhanti pūtikāni bhavanti; evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantī』』ti. Navamaṃ.

  1. Aniccasaññāsuttaṃ

以下是完整的簡體中文直譯: "比丘們,就像木匠或木匠的學徒,看著斧柄上可以看到手指印,可以看到拇指印。但他並不知道:'今天我的斧柄磨損了這麼多,昨天磨損了這麼多,前天磨損了這麼多。'然而,當斧柄磨損時,他知道它已經磨損了。同樣地,比丘們,對於專注于修習的比丘,雖然他沒有這樣的知識:'今天我的諸漏減少了這麼多,昨天減少了這麼多,前天減少了這麼多。'然而,當諸漏減少時,他知道它們已經減少了。比丘們,就像一艘海船,用藤條捆綁,在水中度過雨季後,在冬季被拖上岸,經受風吹日曬,其藤條捆綁變得鬆弛。當雨季的雲雨降臨時,這些藤條很容易就腐爛了;同樣地,比丘們,對於專注于修習的比丘,結很容易就鬆弛並腐爛了。"第九。 10. 無常想經

  1. Sāvatthinidānaṃ. 『『Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati』』.

『『Seyyathāpi, bhikkhave, saradasamaye kassako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, pabbajalāyako pabbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti nicchoṭeti; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi , bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni tattha ambāni vaṇṭapaṭibandhāni sabbāni tāni tadanvayāni bhavanti; evameva kho, bhikkhave, aniccasaññā bhāvitā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati ; evameva kho, bhikkhave, aniccasaññā bhāvitā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, ye keci mūlagandhā kāḷānusārigandho tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno [kuḍḍarājāno (sī.)], sabbete rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā, sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

『『Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṃ abbhussakkamāno, sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocate ca; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.

『『Kathaṃ bhāvitā ca, bhikkhave, aniccasaññā kathaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati…pe… sabbaṃ asmimānaṃ samūhanati? 『Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti – evaṃ bhāvitā kho, bhikkhave, aniccasaññā evaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanatī』』ti. Dasamaṃ.

Pupphavaggo dasamo.

Tassuddānaṃ –

Nadī pupphañca pheṇañca, gomayañca nakhāsikhaṃ;

Suddhikaṃ dve ca gaddulā, vāsījaṭaṃ aniccatāti.

Majjhimapaṇṇāsako samatto.

Tassa majjhimapaṇṇāsakassa vagguddānaṃ –

Upayo arahanto ca, khajjanī therasavhayaṃ;

Pupphavaggena paṇṇāsa, dutiyo tena vuccatīti.

  1. Antavaggo

  2. Antasuttaṃ

以下是完整的簡體中文直譯: 102. 舍衛城因緣。"比丘們,無常想若修習、多修,能完全斷除一切欲貪,完全斷除一切色貪,完全斷除一切有貪,完全斷除一切無明,完全拔除一切我慢。" "比丘們,就像在秋季,農夫用大犁耕地時,切斷所有根系;同樣地,比丘們,無常想若修習、多修,能完全斷除一切欲貪,完全斷除一切色貪,完全斷除一切有貪,完全斷除一切無明,完全拔除一切我慢。" "比丘們,就像收割茅草的人割下茅草,抓住頂端搖動、抖落、抖凈;同樣地,比丘們,無常想若修習、多修,能完全斷除一切欲貪...完全拔除一切我慢。" "比丘們,就像芒果串的柄被切斷後,所有連在柄上的芒果都隨之而落;同樣地,比丘們,無常想若修習...完全拔除一切我慢。" "比丘們,就像尖頂屋的所有椽木都朝向屋頂,傾向屋頂,彙集于屋頂,屋頂被稱為它們的最高點;同樣地,比丘們,無常想若修習...完全拔除一切我慢。" "比丘們,就像在所有根香中,黑沉香被稱為最上;同樣地,比丘們,無常想...完全拔除一切我慢。" "比丘們,就像在所有心材香中,紅檀香被稱為最上;同樣地,比丘們,無常想...完全拔除一切我慢。" "比丘們,就像在所有花香中,茉莉花被稱為最上;同樣地,比丘們,無常想...完全拔除一切我慢。" "比丘們,就像所有小國王都追隨轉輪王,轉輪王被稱為他們中最上;同樣地,比丘們,無常想...完全拔除一切我慢。" "比丘們,就像所有星光的光芒加起來不及月光的十六分之一,月光被稱為它們中最上;同樣地,比丘們,無常想...完全拔除一切我慢。" "比丘們,就像在秋季,當天空晴朗無雲時,太陽升起,驅散天空中所有的黑暗,照耀、發光、閃耀;同樣地,比丘們,無常想若修習、多修,能完全斷除一切欲貪,完全斷除一切色貪,完全斷除一切有貪,完全斷除一切無明,完全拔除一切我慢。" "比丘們,如何修習無常想,如何多修,能完全斷除一切欲貪...完全拔除一切我慢?'這是色,這是色的生起,這是色的滅沒;這是受...這是想...這是行...這是識,這是識的生起,這是識的滅沒' - 比丘們,如是修習無常想,如是多修,能完全斷除一切欲貪,完全斷除一切色貪,完全斷除一切有貪,完全斷除一切無明,完全拔除一切我慢。"第十。 花品第十。 其攝頌: 河流、花、泡沫、牛糞、指甲尖、 清凈、兩皮帶、斧柄、無常性。 中五十經完。 其中五十經品攝頌: 近行、阿羅漢、被食、長老名、 花品為五十,故稱為第二。 11. 邊品 1. 邊經

  1. Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, antā. Katame cattāro? Sakkāyanto , sakkāyasamudayanto, sakkāyanirodhanto, sakkāyanirodhagāminippaṭipadanto. Katamo ca, bhikkhave, sakkāyanto? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ayaṃ vuccati, bhikkhave, sakkāyanto』』.

『『Katamo ca, bhikkhave, sakkāyasamudayanto? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ayaṃ vuccati, bhikkhave, sakkāyasamudayanto.

『『Katamo ca, bhikkhave, sakkāyanirodhanto? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccati, bhikkhave, sakkāyanirodhanto.

『『Katamo ca, bhikkhave, sakkāyanirodhagāminippaṭipadanto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminippaṭipadanto . Ime kho, bhikkhave, cattāro antā』』ti. Paṭhamaṃ.

  1. Dukkhasuttaṃ

  2. Sāvatthinidānaṃ. 『『Dukkhañca vo, bhikkhave, desessāmi dukkhasamudayañca dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dukkhaṃ? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Idaṃ vuccati, bhikkhave, dukkhaṃ. Katamo ca, bhikkhave, dukkhasamudayo? Yāyaṃ taṇhā ponobhavikā…pe… kāmataṇhā, bhavataṇhā, vibhavataṇhā – ayaṃ vuccati, bhikkhave, dukkhasamudayo. Katamo ca, bhikkhave, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccati, bhikkhave, dukkhanirodho. Katamā ca, bhikkhave, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā』』ti. Dutiyaṃ.

  3. Sakkāyasuttaṃ

  4. Sāvatthinidānaṃ. 『『Sakkāyañca vo, bhikkhave, desessāmi sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, sakkāyo? Pañcupādānakkhandhātissa vacanīyaṃ . Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ayaṃ vuccati, bhikkhave, sakkāyo. Katamo ca, bhikkhave, sakkāyasamudayo? Yāyaṃ taṇhā ponobhavikā…pe… kāmataṇhā, bhavataṇhā, vibhavataṇhā – ayaṃ vuccati, bhikkhave, sakkāyasamudayo. Katamo ca, bhikkhave, sakkāyanirodho? Yo tassāyeva taṇhāya…pe… ayaṃ vuccati , bhikkhave, sakkāyanirodho. Katamā ca, bhikkhave, sakkāyanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminī paṭipadā』』ti. Tatiyaṃ.

  5. Pariññeyyasuttaṃ

  6. Sāvatthinidānaṃ. 『『Pariññeyye ca, bhikkhave, dhamme desessāmi pariññañca pariññātāviñca puggalaṃ. Taṃ suṇātha. Katame ca, bhikkhave, pariññeyyā dhammā? Rūpaṃ, bhikkhave, pariññeyyo dhammo. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ pariññeyyo dhammo. Ime vuccanti, bhikkhave, pariññeyyā dhammā. Katamā ca, bhikkhave, pariññā? Rāgakkhayo, dosakkhayo, mohakkhayo – ayaṃ vuccati, bhikkhave, pariññā. Katamo ca, bhikkhave, pariññātāvī puggalo? Arahātissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto – ayaṃ vuccati, bhikkhave, pariññātāvī puggalo』』ti. Catutthaṃ.

  7. Samaṇasuttaṃ

  8. Sāvatthinidānaṃ. 『『Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Pañcamaṃ.

  9. Dutiyasamaṇasuttaṃ

以下是完整的簡體中文直譯: 103. 舍衛城因緣。"比丘們,有四種邊際。哪四種?有身邊際、有身集邊際、有身滅邊際、導向有身滅的道邊際。比丘們,什麼是有身邊際?應該說是五取蘊。哪五種?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊 - 比丘們,這被稱為有身邊際。" "比丘們,什麼是有身集邊際?就是這渴愛,能導致再生,伴隨喜貪,處處歡喜,即:欲愛、有愛、無有愛。比丘們,這被稱為有身集邊際。" "比丘們,什麼是有身滅邊際?就是對這渴愛的無餘離貪、滅盡、舍離、棄絕、解脫、無著 - 比丘們,這被稱為有身滅邊際。" "比丘們,什麼是導向有身滅的道邊際?就是這八支聖道。即:正見、正思惟、正語、正業、正命、正精進、正念、正定。比丘們,這被稱為導向有身滅的道邊際。比丘們,這就是四種邊際。"第一。 2. 苦經 104. 舍衛城因緣。"比丘們,我將為你們說苦、苦集、苦滅、導向苦滅之道。請聽。比丘們,什麼是苦?應該說是五取蘊。哪五種?即:色取蘊...識取蘊。比丘們,這被稱為苦。比丘們,什麼是苦集?就是這渴愛,能導致再生...即:欲愛、有愛、無有愛 - 比丘們,這被稱為苦集。比丘們,什麼是苦滅?就是對這渴愛的無餘離貪、滅盡、舍離、棄絕、解脫、無著 - 比丘們,這被稱為苦滅。比丘們,什麼是導向苦滅之道?就是這八支聖道。即:正見...正定。比丘們,這被稱為導向苦滅之道。"第二。 3. 有身經 105. 舍衛城因緣。"比丘們,我將為你們說有身、有身集、有身滅、導向有身滅之道。請聽。比丘們,什麼是有身?應該說是五取蘊。哪五種?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。比丘們,這被稱為有身。比丘們,什麼是有身集?就是這渴愛,能導致再生...即:欲愛、有愛、無有愛 - 比丘們,這被稱為有身集。比丘們,什麼是有身滅?就是對這渴愛的...比丘們,這被稱為有身滅。比丘們,什麼是導向有身滅之道?就是這八支聖道。即:正見...正定。比丘們,這被稱為導向有身滅之道。"第三。 4. 應遍知經 106. 舍衛城因緣。"比丘們,我將為你們說應遍知之法、遍知和已遍知者。請聽。比丘們,什麼是應遍知之法?比丘們,色是應遍知之法。受...想...行...識是應遍知之法。比丘們,這些被稱為應遍知之法。比丘們,什麼是遍知?貪盡、嗔盡、癡盡 - 比丘們,這被稱為遍知。比丘們,什麼是已遍知者?應該說是阿羅漢。這位尊者,如是名、如是姓 - 比丘們,這被稱為已遍知者。"第四。 5. 沙門經 107. 舍衛城因緣。"比丘們,有這五取蘊。哪五種?即:色取蘊...識取蘊。比丘們,任何沙門或婆羅門不如實了知這五取蘊的味、患、離...如實了知,親自證知、實現、成就而安住。"第五。 6. 第二沙門經

  1. Sāvatthinidānaṃ . 『『Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Chaṭṭhaṃ.

  2. Sotāpannasuttaṃ

  3. Sāvatthinidānaṃ . 『『Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano』』ti. Sattamaṃ.

  4. Arahantasuttaṃ

  5. Sāvatthinidānaṃ. 『『Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, bhikkhave, bhikkhu imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti. Ayaṃ vuccati, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto』』ti. Aṭṭhamaṃ.

  6. Chandappahānasuttaṃ

  7. Sāvatthinidānaṃ . 『『Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma』』nti. Navamaṃ.

  8. Dutiyachandappahānasuttaṃ

  9. Sāvatthinidānaṃ. 『『Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha . Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ…pe… vedanāya… saññāya… saṅkhāresu yo chando…pe… evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma』』nti. Dasamaṃ.

Antavaggo ekādasamo.

Tassuddānaṃ –

Anto dukkhañca sakkāyo, pariññeyyā samaṇā duve;

Sotāpanno arahā ca, duve ca chandappahānāti.

  1. Dhammakathikavaggo

  2. Avijjāsuttaṃ

  3. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『『avijjā avijjā』ti, bhante, vuccati. Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī』』ti? 『『Idha, bhikkhu, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti; vedanaṃ nappajānāti… saññaṃ… saṅkhāre nappajānāti…pe… viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā. Ettāvatā ca avijjāgato hotī』』ti. Paṭhamaṃ.

  4. Vijjāsuttaṃ

  5. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『『vijjā vijjā』ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī』』ti? 『『Idha, bhikkhu, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre pajānāti…pe… viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā. Ettāvatā ca vijjāgato hotī』』ti. Dutiyaṃ.

  6. Dhammakathikasuttaṃ

以下是完整的簡體中文直譯: 108. 舍衛城因緣。"比丘們,有這五取蘊。哪五種?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。比丘們,任何沙門或婆羅門不如實了知這五取蘊的生起、消失、味、患、離...如實了知,親自證知、實現、成就而安住。"第六。 7. 預流經 109. 舍衛城因緣。"比丘們,有這五取蘊。哪五種?即:色取蘊...識取蘊。比丘們,當聖弟子如實了知這五取蘊的生起、消失、味、患、離時,比丘們,這被稱為聖弟子已入流,不墮惡趣,決定趣向正覺。"第七。 8. 阿羅漢經 110. 舍衛城因緣。"比丘們,有這五取蘊。哪五種?即:色取蘊...識取蘊。比丘們,當比丘如實知見這五取蘊的生起、消失、味、患、離,無取而解脫時,比丘們,這被稱為比丘是阿羅漢,漏盡,所作已辦,舍離重擔,逮得己利,盡諸有結,正智解脫。"第八。 9. 斷欲經 111. 舍衛城因緣。"比丘們,對於色的欲、貪、喜、愛,你們應當斷除。如此,那色將被斷除,根除,如截多羅樹頭,成為非有,于未來不生之法。對於受...想...行...識的欲、貪、喜、愛,你們應當斷除。如此,那識將被斷除,根除,如截多羅樹頭,成為非有,于未來不生之法。"第九。 10. 第二斷欲經 112. 舍衛城因緣。"比丘們,對於色的欲、貪、喜、愛,以及心的執取、堅持、傾向、隨眠,你們應當斷除。如此,那色將被斷除,根除...對於受...想...行的欲...如此,那些行將被斷除,根除,如截多羅樹頭,成為非有,于未來不生之法。對於識的欲、貪、喜、愛,以及心的執取、堅持、傾向、隨眠,你們應當斷除。如此,那識將被斷除,根除,如截多羅樹頭,成為非有,于未來不生之法。"第十。 邊品第十一。 其攝頌: 邊、苦及有身,應遍知、兩沙門, 預流及阿羅漢,兩斷欲。 12. 說法者品 1. 無明經 113. 舍衛城因緣。那時,有一位比丘來到世尊處...坐在一旁后,那位比丘對世尊說:"尊者,人們說'無明,無明'。尊者,什麼是無明?如何是陷於無明?" "比丘,在此,無聞凡夫不了知色,不了知色集,不了知色滅,不了知導向色滅之道;不了知受...想...行...不了知...導向識滅之道。比丘,這被稱為無明。如此是陷於無明。"第一。 2. 明經 114. 舍衛城因緣。坐在一旁后,那位比丘對世尊說:"尊者,人們說'明,明'。尊者,什麼是明?如何是得明?" "比丘,在此,多聞聖弟子了知色,了知色集,了知色滅,了知導向色滅之道。了知受...想...行...了知...導向識滅之道。比丘,這被稱為明。如此是得明。"第二。 3. 說法者經

  1. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『『dhammakathiko dhammakathiko』ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hotī』』ti ? 『『Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti 『dhammakathiko bhikkhū』ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, 『dhammānudhammappaṭipanno bhikkhū』ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, 『diṭṭhadhammanibbānappatto bhikkhū』ti alaṃ vacanāya. Vedanāya ce, bhikkhu…pe… saññāya ce, bhikkhu… saṅkhārānaṃ ce, bhikkhu… viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, 『dhammānudhammappaṭipanno bhikkhū』ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, 『diṭṭhadhammanibbānappatto bhikkhū』ti alaṃ vacanāyā』』ti. Tatiyaṃ.

  2. Dutiyadhammakathikasuttaṃ

  3. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『『dhammakathiko dhammakathiko』ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hoti, kittāvatā dhammānudhammappaṭipanno hoti, kittāvatā diṭṭhadhammanibbānappatto hotī』』ti? 『『Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, 『dhammānudhammappaṭipanno bhikkhū』ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, 『diṭṭhadhammanibbānappatto bhikkhū』ti alaṃ vacanāya. Vedanāya ce, bhikkhu…pe… saññāya ce, bhikkhu… saṅkhārānaṃ ce, bhikkhu… viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, 『dhammānudhammappaṭipanno bhikkhū』ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, 『diṭṭhadhammanibbānappatto bhikkhū』ti alaṃ vacanāyā』』ti. Catutthaṃ.

  4. Bandhanasuttaṃ

  5. Sāvatthinidānaṃ . 『『Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati [baddho jāyati (sī. pī.) baddho jāyati baddho jīyati (sī. aṭṭha. syā. aṭṭha.)] baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati. Vedanaṃ attato samanupassati…pe… vedanāya vā attānaṃ. Ayaṃ vuccati, bhikkhave, assutavā puthujjano vedanābandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati. Saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati…pe… ayaṃ vuccati, bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati』』.

『『Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho, na santarabāhirabandhanabaddho, tīradassī, pāradassī; 『parimutto so dukkhasmā』ti vadāmi. Na vedanaṃ attato…pe… na saññaṃ attato…pe… na saṅkhāre attato…pe… na viññāṇaṃ attato samanupassati…pe… ayaṃ vuccati, bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho, na santarabāhirabandhanabaddho, tīradassī, pāradassī, 『parimutto so dukkhasmā』ti vadāmī』』ti. Pañcamaṃ.

  1. Paripucchitasuttaṃ

以下是完整的簡體中文直譯: 115. 舍衛城因緣。坐在一旁后,那位比丘對世尊說:"尊者,人們說'說法者,說法者'。尊者,如何才是說法者?" "比丘,如果爲了厭離色、離欲色、滅色而說法,可以稱為'說法比丘'。比丘,如果爲了厭離色、離欲色、滅色而實踐,可以稱為'依法行道比丘'。比丘,如果由於厭離色、離欲色、滅色而無取解脫,可以稱為'現法證得涅槃比丘'。比丘,如果爲了厭離受...想...行...識、離欲識、滅識而說法,可以稱為'說法比丘'。比丘,如果爲了厭離識、離欲識、滅識而實踐,可以稱為'依法行道比丘'。比丘,如果由於厭離識、離欲識、滅識而無取解脫,可以稱為'現法證得涅槃比丘'。"第三。 4. 第二說法者經 116. 舍衛城因緣。坐在一旁后,那位比丘對世尊說:"尊者,人們說'說法者,說法者'。尊者,如何才是說法者,如何才是依法行道者,如何才是現法證得涅槃者?" "比丘,如果爲了厭離色、離欲色、滅色而說法,可以稱為'說法比丘'。比丘,如果爲了厭離色、離欲色、滅色而實踐,可以稱為'依法行道比丘'。比丘,如果由於厭離色、離欲色、滅色而無取解脫,可以稱為'現法證得涅槃比丘'。比丘,如果爲了厭離受...想...行...識、離欲識、滅識而說法,可以稱為'說法比丘'。比丘,如果爲了厭離識、離欲識、滅識而實踐,可以稱為'依法行道比丘'。比丘,如果由於厭離識、離欲識、滅識而無取解脫,可以稱為'現法證得涅槃比丘'。"第四。 5. 束縛經 117. 舍衛城因緣。"比丘們,在此,無聞凡夫不見聖者...不善巧于善人法,視色為我,或視我有色;或視色在我中,或視我在色中。比丘們,這被稱為無聞凡夫被色束縛,被內外束縛,不見此岸,不見彼岸,被束縛而老,被束縛而死,被束縛而從此世去往他世。他視受為我...或視我在受中。比丘們,這被稱為無聞凡夫被受束縛,被內外束縛,不見此岸,不見彼岸,被束縛而老,被束縛而死,被束縛而從此世去往他世。想...行...他視識為我...比丘們,這被稱為無聞凡夫被識束縛,被內外束縛,不見此岸,不見彼岸,被束縛而老,被束縛而死,被束縛而從此世去往他世。" "比丘們,多聞聖見聖者...善巧于善人法,不視色為我,不視我有色;不視色在我中,不視我在色中。比丘們,這被稱為多聞聖不被色束縛,不被內外束縛,見此岸,見彼岸;我說他已從苦中解脫。他不視受為我...不視想為我...不視行為我...不視識為我...比丘們,這被稱為多聞聖**不被識束縛,不被內外束縛,見此岸,見彼岸;我說他已從苦中解脫。"第五。 6. 遍問經

  1. Sāvatthinidānaṃ. 『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassathā』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Rūpaṃ, bhikkhave, 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 『『Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ 『etaṃ mama, esohamasmi, eso me attā』ti samanupassathā』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Viññāṇaṃ, bhikkhave, 『netaṃ mama, nesohamasmi , na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… evaṃ passaṃ…pe… kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Chaṭṭhaṃ.

  2. Dutiyaparipucchitasuttaṃ

  3. Sāvatthinidānaṃ. 『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassathā』』ti? 『『Evaṃ, bhante』』. 『『Sādhu bhikkhave! Rūpaṃ, bhikkhave, 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti samanupassathā』』ti? 『『Evaṃ, bhante』』. 『『Sādhu bhikkhave! Viññāṇaṃ, bhikkhave, 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… evaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Sattamaṃ.

  4. Saṃyojaniyasuttaṃ

  5. Sāvatthinidānaṃ . 『『Saṃyojaniye ca, bhikkhave, dhamme desessāmī saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamaṃ saṃyojanaṃ? Rūpaṃ, bhikkhave, saṃyojaniyo dhammo; yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ saṃyojaniyo dhammo; yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā, idaṃ saṃyojana』』nti. Aṭṭhamaṃ.

  6. Upādāniyasuttaṃ

  7. Sāvatthinidānaṃ. 『『Upādāniye ca, bhikkhave, dhamme desessāmi upādānañca . Taṃ suṇātha. Katame ca, bhikkhave, upādāniyā dhammā, katamaṃ upādānaṃ? Rūpaṃ, bhikkhave, upādāniyo dhammo, yo tattha chandarāgo, taṃ tattha upādānaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ upādāniyo dhammo; yo tattha chandarāgo, taṃ tattha upādānaṃ. Ime vuccanti, bhikkhave, upādāniyā dhammā, idaṃ upādāna』』nti. Navamaṃ.

  8. Sīlavantasuttaṃ

以下是完整的簡體中文直譯: 118. 舍衛城因緣。"比丘們,你們怎麼認為,色是'這是我的,這是我,這是我的我'嗎?" "不是的,尊者。" "很好,比丘們!比丘們,應當以正慧如實見色為'這不是我的,這不是我,這不是我的我'。受...想...行...識是'這是我的,這是我,這是我的我'嗎?" "不是的,尊者。" "很好,比丘們!比丘們,應當以正慧如實見識為'這不是我的,這不是我,這不是我的我'...如是見...所作已辦,不受後有。"第六。 7. 第二遍問經 119. 舍衛城因緣。"比丘們,你們怎麼認為,色是'這不是我的,這不是我,這不是我的我'嗎?" "是的,尊者。" "很好,比丘們!比丘們,應當以正慧如實見色為'這不是我的,這不是我,這不是我的我'。受...想...行...識是'這不是我的,這不是我,這不是我的我'嗎?" "是的,尊者。" "很好,比丘們!比丘們,應當以正慧如實見識為'這不是我的,這不是我,這不是我的我'...如是...不受後有。"第七。 8. 繫縛經 120. 舍衛城因緣。"比丘們,我將為你們說繫縛法和繫縛。請聽。比丘們,什麼是繫縛法,什麼是繫縛?比丘們,色是繫縛法;對此的欲貪,那就是繫縛。受...想...行...識是繫縛法;對此的欲貪,那就是繫縛。比丘們,這些被稱為繫縛法,這是繫縛。"第八。 9. 取著經 121. 舍衛城因緣。"比丘們,我將為你們說取著法和取著。請聽。比丘們,什麼是取著法,什麼是取著?比丘們,色是取著法,對此的欲貪,那就是取著。受...想...行...識是取著法;對此的欲貪,那就是取著。比丘們,這些被稱為取著法,這是取著。"第九。 10. 持戒經

  1. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami…pe… etadavoca – 『『sīlavatāvuso, sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā』』ti? 『『Sīlavatāvuso, koṭṭhika, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Sīlavatāvuso, koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sīlavā bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyā』』ti.

『『Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā』』ti? 『『Sotāpannenapi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyā』』ti.

『『Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā』』ti? 『『Sakadāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyā』』ti.

『『Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā』』ti? 『『Anāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto arahattaṃ sacchikareyyā』』ti.

『『Arahatā panāvuso sāriputta, katame dhammā yoniso manasi kātabbā』』ti? 『『Arahatāpi kho, āvuso koṭṭhika, ime pañcupādānakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Natthi, khvāvuso, arahato uttari karaṇīyaṃ katassa vā paticayo ; api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārā ceva saṃvattanti satisampajaññā cā』』ti. Dasamaṃ.

  1. Sutavantasuttaṃ

以下是完整的簡體中文直譯: 122. 有一次,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑。那時,尊者大拘絺羅在傍晚從獨處起來,來到尊者舍利弗處...說道:"賢友舍利弗,持戒比丘應如理作意哪些法?" "賢友拘絺羅,持戒比丘應如理作意五取蘊為無常、苦、病、瘡、箭、災、疾、他、壞、空、無我。哪五種?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。賢友拘絺羅,持戒比丘應如理作意這五取蘊為無常、苦、病、瘡、箭、災、疾、他、壞、空、無我。賢友,確實有可能,持戒比丘如理作意這五取蘊為無常...無我,證得預流果。" "賢友舍利弗,預流比丘應如理作意哪些法?" "賢友拘絺羅,預流比丘也應如理作意這五取蘊為無常...無我。賢友,確實有可能,預流比丘如理作意這五取蘊為無常...無我,證得一來果。" "賢友舍利弗,一來比丘應如理作意哪些法?" "賢友拘絺羅,一來比丘也應如理作意這五取蘊為無常...無我。賢友,確實有可能,一來比丘如理作意這五取蘊為無常...無我,證得不還果。" "賢友舍利弗,不還比丘應如理作意哪些法?" "賢友拘絺羅,不還比丘也應如理作意這五取蘊為無常...無我。賢友,確實有可能,不還比丘如理作意這五取蘊為無常...無我,證得阿羅漢果。" "賢友舍利弗,阿羅漢應如理作意哪些法?" "賢友拘絺羅,阿羅漢也應如理作意這五取蘊為無常、苦、病、瘡、箭、災、疾、他、壞、空、無我。賢友,阿羅漢沒有更高的應作,或已作的增長;但是這些法若修習、多修,會導向現法樂住和正念正知。"第十。 11. 多聞經

  1. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā…pe… etadavoca –

『『Sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā』』ti? 『『Sutavatāvuso koṭṭhika, bhikkhunā pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Sutavatāvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati – yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyā』』ti.

『『Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā』』ti? 『『Sotāpannenapi kho āvuso koṭṭhika , bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati – yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ sacchikareyyā』』ti.

『『Arahatā panāvuso sāriputta, katame dhammā yoniso manasi kātabbā』』ti? 『『Arahatāpi khvāvuso, koṭṭhika, ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Natthi, khvāvuso, arahato uttari karaṇīyaṃ, katassa vā paticayo; api ca kho ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññā cā』』ti. Ekādasamaṃ.

  1. Kappasuttaṃ

  2. Sāvatthinidānaṃ . Atha kho āyasmā kappo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti?

『『Yaṃ kiñci, kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti. Dvādasamaṃ.

  1. Dutiyakappasuttaṃ

  2. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta』』nti?

『『Yaṃ kiñci, kappa, rūpaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Evaṃ kho, kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta』』nti. Terasamaṃ.

Dhammakathikavaggo dvādasamo.

Tassuddānaṃ –

Avijjā vijjā dve kathikā, bandhanā paripucchitā duve;

Saṃyojanaṃ upādānaṃ, sīlaṃ sutavā dve ca kappenāti.

  1. Avijjāvaggo

  2. Samudayadhammasuttaṃ

以下是完整的簡體中文直譯: 123. 有一次,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑。那時,尊者大拘絺羅在傍晚從獨處起來,來到尊者舍利弗處;來到后...說道: "賢友舍利弗,多聞比丘應如理作意哪些法?" "賢友拘絺羅,多聞比丘應如理作意五取蘊為無常...無我。哪五種?即:色取蘊...識取蘊。賢友拘絺羅,多聞比丘應如理作意這五取蘊為無常...無我。賢友,確實有可能,多聞比丘如理作意這五取蘊為無常...無我,證得預流果。" "賢友舍利弗,預流比丘應如理作意哪些法?" "賢友拘絺羅,預流比丘也應如理作意這五取蘊為無常...無我。賢友,確實有可能,預流比丘如理作意這五取蘊為無常...無我,證得一來果...不還果...阿羅漢果。" "賢友舍利弗,阿羅漢應如理作意哪些法?" "賢友拘絺羅,阿羅漢也應如理作意這五取蘊為無常、苦、病、瘡、箭、災、疾、他、壞、空、無我。賢友,阿羅漢沒有更高的應作,或已作的增長;但是這些法若修習、多修,會導向現法樂住和正念正知。"第十一。 12. 迦葉經 124. 舍衛城因緣。那時,尊者迦葉來到世尊處...坐在一旁后,尊者迦葉對世尊說:"尊者,如何知、如何見,於此有識之身及外在一切相,無我執、我所執、我慢隨眠?" "迦葉,任何色,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,應以正慧如實見一切色為'這不是我的,這不是我,這不是我的我'。任何受...任何想...任何行...任何識,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,應以正慧如實見一切識為'這不是我的,這不是我,這不是我的我'。迦葉,如是知、如是見,於此有識之身及外在一切相,無我執、我所執、我慢隨眠。"第十二。 13. 第二迦葉經 125. 舍衛城因緣。坐在一旁后,尊者迦葉對世尊說:"尊者,如何知、如何見,於此有識之身及外在一切相,心離我執、我所執、我慢,超越分別,寂靜、善解脫?" "迦葉,任何色,無論過去、未來、現在...見一切色為'這不是我的,這不是我,這不是我的我',如是以正慧如實見后,無取而解脫。任何受...任何想...任何行...任何識,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,見一切識為'這不是我的,這不是我,這不是我的我',如是以正慧如實見后,無取而解脫。迦葉,如是知、如是見,於此有識之身及外在一切相,心離我執、我所執、我慢,超越分別,寂靜、善解脫。"第十三。 說法者品第十二。 其攝頌: 無明、明、兩說法者、束縛、兩遍問、 繫縛、取著、戒、多聞、兩迦葉。 13. 無明品 1. 生法經

  1. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『『avijjā avijjā』ti, bhante, vuccati. Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idha , bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ 『samudayadhammaṃ rūpa』nti yathābhūtaṃ nappajānāti ; vayadhammaṃ rūpaṃ 『vayadhammaṃ rūpa』nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ rūpaṃ 『samudayavayadhammaṃ rūpa』nti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ 『samudayadhammā vedanā』ti yathābhūtaṃ nappajānāti; vayadhammaṃ vedanaṃ 『vayadhammā vedanā』ti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ vedanaṃ 『samudayavayadhammā vedanā』ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre 『samudayadhammā saṅkhārā』ti yathābhūtaṃ nappajānāti; vayadhamme saṅkhāre 『vayadhammā saṅkhārā』ti yathābhūtaṃ nappajānāti; samudayavayadhamme saṅkhāre 『samudayavayadhammā saṅkhārā』ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ 『samudayadhammaṃ viññāṇa』nti yathābhūtaṃ nappajānāti; vayadhammaṃ viññāṇaṃ 『vayadhammaṃ viññāṇa』nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ viññāṇaṃ 『samudayavayadhammaṃ viññāṇa』nti yathābhūtaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotī』』ti.

Evaṃ vutte, so bhikkhu bhagavantaṃ etadavoca – 『『『vijjā vijjā』ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī』』ti?

『『Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ 『samudayadhammaṃ rūpa』nti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ 『vayadhammaṃ rūpa』nti yathābhūtaṃ pajānāti ; samudayavayadhammaṃ rūpaṃ 『samudayavayadhammaṃ rūpa』nti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ 『samudayadhammā vedanā』ti yathābhūtaṃ pajānāti; vayadhammaṃ vedanaṃ 『vayadhammā vedanā』ti yathābhūtaṃ pajānāti; samudayavayadhammaṃ vedanaṃ 『samudayavayadhammā vedanā』ti yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ… samudayadhamme saṅkhāre 『samudayadhammā saṅkhārā』ti yathābhūtaṃ pajānāti; vayadhamme saṅkhāre 『vayadhammā saṅkhārā』ti yathābhūtaṃ pajānāti; samudayavayadhamme saṅkhāre 『samudayavayadhammā saṅkhārā』ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ 『samudayadhammaṃ viññāṇa』nti yathābhūtaṃ pajānāti; vayadhammaṃ viññāṇaṃ 『vayadhammaṃ viññāṇa』nti yathābhūtaṃ pajānāti; samudayavayadhammaṃ viññāṇaṃ 『samudayavayadhammaṃ viññāṇa』nti yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotī』』ti. Paṭhamaṃ.

  1. Dutiyasamudayadhammasuttaṃ

  2. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – 『『『avijjā, avijjā』ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ 『samudayadhammaṃ rūpa』nti yathābhūtaṃ nappajānāti; vayadhammaṃ rūpaṃ…pe… 『samudayavayadhammaṃ rūpa』nti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ…pe… vayadhammaṃ vedanaṃ…pe… 『samudayavayadhammā vedanā』ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre…pe… vayadhamme saṅkhāre…pe… samudayavayadhamme saṅkhāre 『samudayavayadhammā saṅkhārā』ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ…pe… samudayavayadhammaṃ viññāṇaṃ 『samudayavayadhammaṃ viññāṇa』nti yathābhūtaṃ nappajānāti. Ayaṃ vuccati, āvuso, avijjā; ettāvatā ca avijjāgato hotī』』ti. Dutiyaṃ.

  1. Tatiyasamudayadhammasuttaṃ

以下是完整的簡體中文直譯: 126. 舍衛城因緣。那時,有一位比丘來到世尊處;來到后...坐在一旁后,那位比丘對世尊說:"尊者,人們說'無明,無明'。尊者,什麼是無明?如何是陷於無明?" "比丘,在此,無聞凡夫不如實了知生法色為'生法色';不如實了知滅法色為'滅法色';不如實了知生滅法色為'生滅法色'。不如實了知生法受為'生法受';不如實了知滅法受為'滅法受';不如實了知生滅法受為'生滅法受'。不如實了知生法想...不如實了知生法行為'生法行';不如實了知滅法行為'滅法行';不如實了知生滅法行為'生滅法行'。不如實了知生法識為'生法識';不如實了知滅法識為'滅法識';不如實了知生滅法識為'生滅法識'。比丘,這被稱為無明;如此是陷於無明。" 如是說已,那位比丘對世尊說:"尊者,人們說'明,明'。尊者,什麼是明?如何是得明?" "比丘,在此,多聞聖弟子如實了知生法色為'生法色';如實了知滅法色為'滅法色';如實了知生滅法色為'生滅法色'。如實了知生法受為'生法受';如實了知滅法受為'滅法受';如實了知生滅法受為'生滅法受'。如實了知生法想...如實了知生法行為'生法行';如實了知滅法行為'滅法行';如實了知生滅法行為'生滅法行'。如實了知生法識為'生法識';如實了知滅法識為'滅法識';如實了知生滅法識為'生滅法識'。比丘,這被稱為明;如此是得明。"第一。 2. 第二生法經 127. 有一次,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑。那時,尊者大拘絺羅在傍晚從獨處起來...坐在一旁后,尊者大拘絺羅對尊者舍利弗說:"賢友舍利弗,人們說'無明,無明'。賢友,什麼是無明?如何是陷於無明?" "賢友,在此,無聞凡夫不如實了知生法色為'生法色';不如實了知滅法色...不如實了知'生滅法色'。不如實了知生法受...不如實了知滅法受...不如實了知'生滅法受'。不如實了知生法想...不如實了知生法行...不如實了知滅法行...不如實了知生滅法行為'生滅法行'。不如實了知生法識...不如實了知生滅法識為'生滅法識'。賢友,這被稱為無明;如此是陷於無明。"第二。 3. 第三生法經

  1. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – 『『『vijjā, vijjā』ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī』』ti?

『『Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ 『samudayadhammaṃ rūpa』nti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ…pe… samudayavayadhammaṃ rūpaṃ 『samudayavayadhammaṃ rūpa』nti yathābhūtaṃ pajānāti; samudayadhammaṃ vedanaṃ…pe… samudayavayadhammā vedanā … samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre… vayadhamme saṅkhāre… samudayavayadhamme saṅkhāre 『samudayavayadhammā saṅkhārā』ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ… vayadhammaṃ viññāṇaṃ… samudayavayadhammaṃ viññāṇaṃ 『samudayavayadhammaṃ viññāṇa』nti yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī』』ti. Tatiyaṃ.

  1. Assādasuttaṃ

  2. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – 『『『avijjā, avijjā』ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idhāvuso assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī』』ti. Catutthaṃ.

  1. Dutiyaassādasuttaṃ

  2. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… 『『『vijjā, vijjā』ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī』』ti?

『『Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī』』ti. Pañcamaṃ.

  1. Samudayasuttaṃ

  2. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… 『『『avijjā, avijjā』ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī』』ti. Chaṭṭhaṃ.

  1. Dutiyasamudayasuttaṃ

  2. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – 『『『vijjā, vijjā』ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī』』ti?

『『Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī』』ti. Sattamaṃ.

  1. Koṭṭhikasuttaṃ

以下是完整的簡體中文直譯: 128. 有一次,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑...坐在一旁后,尊者大拘絺羅對尊者舍利弗說:"賢友舍利弗,人們說'明,明'。賢友,什麼是明?如何是得明?" "賢友,在此,多聞聖如實了知生法色為'生法色';如實了知滅法色...如實了知生滅法色為'生滅法色';如實了知生法受...生滅法受...如實了知生法想...如實了知生法行...滅法行...如實了知生滅法行為'生滅法行'。如實了知生法識...滅法識...如實了知生滅法識為'生滅法識'。賢友,這被稱為明;如此是得明。"第三。 4. 味經 129. 住在波羅奈城仙人落處的鹿野苑...坐在一旁后,尊者大拘絺羅對尊者舍利弗說:"賢友舍利弗,人們說'無明,無明'。賢友,什麼是無明?如何是陷於無明?" "賢友,在此,無聞凡夫不如實了知色的味、患、離。不如實了知受...想...行...識的味、患、離。賢友,這被稱為無明;如此是陷於無明。"第四。 5. 第二味經 130. 住在波羅奈城仙人落處的鹿野苑..."賢友舍利弗,人們說'明,明'。賢友,什麼是明?如何是得明?" "賢友,在此,多聞聖如實了知色的味、患、離。如實了知受...想...行...識的味、患、離。賢友,這被稱為明;如此是得明。"第五。 6. 生起經 131. 住在波羅奈城仙人落處的鹿野苑..."賢友舍利弗,人們說'無明,無明'。賢友,什麼是無明?如何是陷於無明?" "賢友,在此,無聞凡夫不如實了知色的生起、消失、味、患、離。不如實了知受...想...行...識的生起、消失、味、患、離。賢友,這被稱為無明;如此是陷於無明。"第六。 7. 第二生起經 132. 住在波羅奈城仙人落處的鹿野苑...坐在一旁后,尊者大拘絺羅對尊者舍利弗說:"賢友舍利弗,人們說'明,明'。賢友,什麼是明?如何是得明?" "賢友,在此,多聞聖**如實了知色的生起、消失、味、患、離。如實了知受...想...行...識的生起、消失、味、患、離。賢友,這被稱為明;如此是得明。"第七。 8. 拘絺羅經

  1. Bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ…pe… ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – 『『『avijjā, avijjā』ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idhāvuso, assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī』』ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – 『『『vijjā, vijjā』ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī』』ti?

『『Idhāvuso sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī』』ti. Aṭṭhamaṃ.

  1. Dutiyakoṭṭhikasuttaṃ

  2. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… 『『『avijjā, avijjā』ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī』』ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – 『『『vijjā, vijjā』ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī』』ti?

『『Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī』』ti. Navamaṃ.

  1. Tatiyakoṭṭhikasuttaṃ

  2. Taññeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – 『『『avijjā, avijjā』ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī』』ti?

『『Idhāvuso, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti. Vedanaṃ nappajānāti…pe… saññaṃ… saṅkhāre… viññāṇaṃ nappajānāti, viññāṇasamudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī』』ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – 『『『vijjā, vijjā』ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī』』ti? 『『Idhāvuso, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti , viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī』』ti. Dasamaṃ.

Avijjāvaggo terasamo.

Tassuddānaṃ –

Samudayadhamme tīṇi, assādo apare duve;

Samudaye ca dve vuttā, koṭṭhike apare tayoti.

  1. Kukkuḷavaggo

  2. Kukkuḷasuttaṃ

  3. Sāvatthinidānaṃ . 『『Rūpaṃ, bhikkhave, kukkuḷaṃ, vedanā kukkuḷā, saññā kukkuḷā, saṅkhārā kukkuḷā, viññāṇaṃ kukkuḷaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Paṭhamaṃ.

  4. Aniccasuttaṃ

以下是完整的簡體中文直譯: 133. 住在波羅奈城仙人落處的鹿野苑。那時,尊者舍利弗在傍晚...坐在一旁后,尊者舍利弗對尊者大拘絺羅說:"賢友拘絺羅,人們說'無明,無明'。賢友,什麼是無明?如何是陷於無明?" "賢友,在此,無聞凡夫不如實了知色的味、患、離。不如實了知受...想...行...識的味、患、離。賢友,這被稱為無明;如此是陷於無明。" 如是說已,尊者舍利弗對尊者大拘絺羅說:"賢友拘絺羅,人們說'明,明'。賢友,什麼是明?如何是得明?" "賢友,在此,多聞聖如實了知色的味、患、離。如實了知受...想...行...識的味、患、離。賢友,這被稱為明;如此是得明。"第八。 9. 第二拘絺羅經 134. 住在波羅奈城仙人落處的鹿野苑..."賢友拘絺羅,人們說'無明,無明'。賢友,什麼是無明?如何是陷於無明?" "賢友,在此,無聞凡夫不如實了知色的生起、消失、味、患、離。不如實了知受...想...行...識的生起、消失、味、患、離。賢友,這被稱為無明;如此是陷於無明。" 如是說已,尊者舍利弗對尊者大拘絺羅說:"賢友拘絺羅,人們說'明,明'。賢友,什麼是明?如何是得明?" "賢友,在此,多聞聖如實了知色的生起、消失、味、患、離。如實了知受...想...行...識的生起、消失、味、患、離。賢友,這被稱為明;如此是得明。"第九。 10. 第三拘絺羅經 135. 同一因緣。坐在一旁后,尊者舍利弗對尊者大拘絺羅說:"賢友拘絺羅,人們說'無明,無明'。賢友,什麼是無明?如何是陷於無明?" "賢友,在此,無聞凡夫不了知色,不了知色集,不了知色滅,不了知趣向色滅之道。不了知受...想...行...識,不了知識集,不了知識滅,不了知趣向識滅之道。賢友,這被稱為無明;如此是陷於無明。" 如是說已,尊者舍利弗對尊者大拘絺羅說:"賢友拘絺羅,人們說'明,明'。賢友,什麼是明?如何是得明?" "賢友,在此,多聞聖了知色,了知色集,了知色滅,了知趣向色滅之道。了知受...想...行...識,了知識集,了知識滅,了知趣向識滅之道。賢友,這被稱為明;如此是得明。"第十。 無明品第十三。 其攝頌: 三生法,兩味, 兩生起說,三拘絺羅。 14. 熱惱品 1. 熱惱經 136. 舍衛城因緣。"比丘們,色是熱惱,受是熱惱,想是熱惱,行是熱惱,識是熱惱。比丘們,如是見者,多聞聖於色厭離,于受厭離,于想厭離,於行厭離,于識厭離。厭離則離貪;離貪則解脫。解脫時,有'已解脫'之智。他了知:'生已盡,梵行已立,所作已辦,不受後有'。"第一。 2. 無常經

  1. Sāvatthinidānaṃ. 『『Yaṃ, bhikkhave, aniccaṃ; tatra vo chando pahātabbo. Kiñca, bhikkhave, aniccaṃ? Rūpaṃ , bhikkhave, aniccaṃ; tatra vo chando pahātabbo. Vedanā aniccā…pe… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo chando pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo chando pahātabbo』』ti. Dutiyaṃ.

  2. Dutiyaaniccasuttaṃ

  3. Sāvatthinidānaṃ . 『『Yaṃ, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo. Kiñca, bhikkhave, aniccaṃ? Rūpaṃ, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo rāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo』』ti. Tatiyaṃ.

  4. Tatiyaaniccasuttaṃ

  5. Sāvatthinidānaṃ. 『『Yaṃ, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo . Kiñca, bhikkhave, aniccaṃ? Rūpaṃ, bhikkhave, aniccaṃ, tatra vo chandarāgo pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo chandarāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo』』ti. Catutthaṃ.

  6. Dukkhasuttaṃ

  7. Sāvatthinidānaṃ. 『『Yaṃ, bhikkhave, dukkhaṃ; tatra vo chando pahātabbo…pe… yaṃ, bhikkhave, dukkhaṃ; tatra vo chando pahātabbo』』ti. Pañcamaṃ.

  8. Dutiyadukkhasuttaṃ

  9. Sāvatthinidānaṃ. 『『Yaṃ, bhikkhave, dukkhaṃ; tatra vo rāgo pahātabbo…pe… yaṃ, bhikkhave, dukkhaṃ; tatra vo rāgo pahātabbo』』ti. Chaṭṭhaṃ.

  10. Tatiyadukkhasuttaṃ

  11. Sāvatthinidānaṃ. 『『Yaṃ, bhikkhave, dukkhaṃ; tatra vo chandarāgo pahātabbo…pe… yaṃ, bhikkhave, dukkhaṃ; tatra vo chandarāgo pahātabbo』』ti. Sattamaṃ.

  12. Anattasuttaṃ

  13. Sāvatthinidānaṃ . 『『Yo, bhikkhave, anattā; tatra vo chando pahātabbo. Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo chando pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo chando pahātabbo. Yo, bhikkhave, anattā; tatra vo chando pahātabbo』』ti. Aṭṭhamaṃ.

  14. Dutiyaanattasuttaṃ

  15. Sāvatthinidānaṃ . 『『Yo, bhikkhave, anattā; tatra vo rāgo pahātabbo . Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo rāgo pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo rāgo pahātabbo. Yo, bhikkhave, anattā; tatra vo rāgo pahātabbo』』ti. Navamaṃ.

  16. Tatiyaanattasuttaṃ

  17. Sāvatthinidānaṃ. 『『Yo, bhikkhave, anattā; tatra vo chandarāgo pahātabbo. Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo chandarāgo pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo chandarāgo pahātabbo. Yo , bhikkhave, anattā; tatra vo chandarāgo pahātabbo』』ti. Dasamaṃ.

  18. Nibbidābahulasuttaṃ

  19. Sāvatthinidānaṃ. 『『Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe nibbidābahulo [nibbidābahulaṃ (syā. kaṃ. pī. ka.)] vihareyya. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti; so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 『parimuccati dukkhasmā』ti vadāmī』』ti. Ekādasamaṃ.

  20. Aniccānupassīsuttaṃ

  21. Sāvatthinidānaṃ. 『『Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe aniccānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe aniccānupassī vihareyya…pe… 『parimuccati dukkhasmā』ti vadāmī』』ti. Dvādasamaṃ.

  22. Dukkhānupassīsuttaṃ

  23. Sāvatthinidānaṃ . 『『Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe dukkhānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe dukkhānupassī vihareyya…pe… 『parimuccati dukkhasmā』ti vadāmī』』ti. Terasamaṃ.

  24. Anattānupassīsuttaṃ

以下是完整的簡體中文直譯: 137. 舍衛城因緣。"比丘們,凡是無常的,你們應當斷除對它的欲求。比丘們,什麼是無常的?比丘們,色是無常的,你們應當斷除對它的欲求。受是無常的...想...行...識是無常的,你們應當斷除對它的欲求。比丘們,凡是無常的,你們應當斷除對它的欲求。"第二。 3. 第二無常經 138. 舍衛城因緣。"比丘們,凡是無常的,你們應當斷除對它的貪。比丘們,什麼是無常的?比丘們,色是無常的,你們應當斷除對它的貪。受是無常的...想...行...識是無常的,你們應當斷除對它的貪。比丘們,凡是無常的,你們應當斷除對它的貪。"第三。 4. 第三無常經 139. 舍衛城因緣。"比丘們,凡是無常的,你們應當斷除對它的欲貪。比丘們,什麼是無常的?比丘們,色是無常的,你們應當斷除對它的欲貪。受是無常的...想...行...識是無常的,你們應當斷除對它的欲貪。比丘們,凡是無常的,你們應當斷除對它的欲貪。"第四。 5. 苦經 140. 舍衛城因緣。"比丘們,凡是苦的,你們應當斷除對它的欲求...比丘們,凡是苦的,你們應當斷除對它的欲求。"第五。 6. 第二苦經 141. 舍衛城因緣。"比丘們,凡是苦的,你們應當斷除對它的貪...比丘們,凡是苦的,你們應當斷除對它的貪。"第六。 7. 第三苦經 142. 舍衛城因緣。"比丘們,凡是苦的,你們應當斷除對它的欲貪...比丘們,凡是苦的,你們應當斷除對它的欲貪。"第七。 8. 無我經 143. 舍衛城因緣。"比丘們,凡是無我的,你們應當斷除對它的欲求。比丘們,什麼是無我的?比丘們,色是無我的,你們應當斷除對它的欲求。受是無我的...想...行...識是無我的,你們應當斷除對它的欲求。比丘們,凡是無我的,你們應當斷除對它的欲求。"第八。 9. 第二無我經 144. 舍衛城因緣。"比丘們,凡是無我的,你們應當斷除對它的貪。比丘們,什麼是無我的?比丘們,色是無我的,你們應當斷除對它的貪。受是無我的...想...行...識是無我的,你們應當斷除對它的貪。比丘們,凡是無我的,你們應當斷除對它的貪。"第九。 10. 第三無我經 145. 舍衛城因緣。"比丘們,凡是無我的,你們應當斷除對它的欲貪。比丘們,什麼是無我的?比丘們,色是無我的,你們應當斷除對它的欲貪。受是無我的...想...行...識是無我的,你們應當斷除對它的欲貪。比丘們,凡是無我的,你們應當斷除對它的欲貪。"第十。 11. 多厭離經 146. 舍衛城因緣。"比丘們,對於因信出家的善男子,這是隨法:他應多住于厭離色。多住于厭離受...想...行...識。他多住于厭離色、受、想、行、識時,遍知色、受、想、行、識。他遍知色、受、想、行、識時,解脫於色,解脫于受,解脫于想,解脫於行,解脫于識,解脫于生、老、死、愁、悲、苦、憂、惱;我說他'解脫于苦'。"第十一。 12. 無常隨觀經 147. 舍衛城因緣。"比丘們,對於因信出家的善男子,這是隨法:他應住于隨觀色無常。住于隨觀受...想...行...識無常...我說他'解脫于苦'。"第十二。 13. 苦隨觀經 148. 舍衛城因緣。"比丘們,對於因信出家的善男子,這是隨法:他應住于隨觀色苦。住于隨觀受...想...行...識苦...我說他'解脫于苦'。"第十三。 14. 無我隨觀經

  1. Sāvatthinidānaṃ . 『『Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe anattānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī vihareyya. (So rūpe) anattānupassī viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī viharanto rūpaṃ parijānāti, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā , parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 『parimuccati dukkhasmā』ti vadāmī』』ti. Cuddasamaṃ.

Kukkuḷavaggo cuddasamo.

Tassuddānaṃ –

Kukkuḷā tayo aniccena, dukkhena apare tayo;

Anattena tayo vuttā, kulaputtena dve dukāti.

  1. Diṭṭhivaggo

  2. Ajjhattasuttaṃ

  3. Sāvatthinidānaṃ . 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya uppajjati ajjhattaṃ sukhadukkha』』nti? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati rūpaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Vedanāya sati…pe… saññāya sati… saṅkhāresu sati… viññāṇe sati viññāṇaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkha』』nti? 『『No hetaṃ, bhante』』. 『『Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkha』』nti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Paṭhamaṃ.

  4. Etaṃmamasuttaṃ

  5. Sāvatthinidānaṃ. 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa – 『etaṃ mama, esohamasmi, eso me attā』ti samanupassatī』』ti ? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa …pe… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa – 『etaṃ mama, esohamasmi, eso me attā』ti samanupassati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya etaṃ mama, esohamasmi, eso me attāti samanupasseyyāti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ bhante』』…pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya etaṃ mama, esohamasmi, eso me attāti samanupasseyyāti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ..pe… nāparaṃ itthattāyāti pajānātī』』ti. Dutiyaṃ.

  6. Soattāsuttaṃ

以下是完整的簡體中文直譯: 149. 舍衛城因緣。"比丘們,對於因信出家的善男子,這是隨法:他應住于隨觀色無我。住于隨觀受...想...行...識無我。他住于隨觀色無我,住于隨觀受...想...行...識無我時,遍知色、受、想、行、識。他遍知色、受、想、行、識時,解脫於色,解脫于受,解脫于想,解脫於行,解脫于識,解脫于生、老、死、愁、悲、苦、憂、惱;我說他'解脫于苦'。"第十四。 熱惱品第十四。 其攝頌: 熱惱,三無常, 三苦,三無我, 善男子兩對。 15. 見品 1. 內經 150. 舍衛城因緣。"比丘們,什麼存在,執取什麼,內在的樂苦生起?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,內在的樂苦生起。受存在時...想存在時...行存在時...識存在時,執取識,內在的樂苦生起。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,內在的樂苦會生起嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,內在的樂苦會生起嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第一。 2. 這是我的經 151. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而認為'這是我的,這是我,這是我的我'?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色...識存在時,執取識,堅持識,而認為'這是我的,這是我,這是我的我'。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。"...變易法,不執取它,會認為'這是我的,這是我,這是我的我'嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。"...變易法,不執取它,會認為'這是我的,這是我,這是我的我'嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第二。 3. 那是我經

  1. Sāvatthinidānaṃ . 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati – 『so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe…. 『『Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati – 『so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』ti. Vedanāya…pe… saññāya… saṅkhāresu …pe… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati – 『so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』』ti.

『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – 『so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – 『so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』』ti? 『『No hetaṃ, bhante』』. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.

  1. Nocamesiyāsuttaṃ

  2. Sāvatthinidānaṃ . 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』ti. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa, evaṃ diṭṭhi uppajjati – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』ti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – 『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī』』』ti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Catutthaṃ.

  3. Micchādiṭṭhisuttaṃ

  4. Sāvatthinidānaṃ . 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa micchādiṭṭhi uppajjatī』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa micchādiṭṭhi uppajjati. Vedanāya sati… micchādiṭṭhi uppajjati. Saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa micchādiṭṭhi uppajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ , bhante』』. 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya micchādiṭṭhi uppajjeyyā』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya micchādiṭṭhi uppajjeyyā』』ti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti.『Pañcamaṃ.

  5. Sakkāyadiṭṭhisuttaṃ

以下是完整的簡體中文直譯: 152. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而生起這樣的見解:'那是我,那是世界,我死後將成為常、堅固、永恒、不變易法'?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,而生起這樣的見解:'那是我,那是世界,我死後將成為常、堅固、永恒、不變易法'。受存在時...想存在時...行存在時...識存在時,執取識,堅持識,而生起這樣的見解:'那是我,那是世界,我死後將成為常、堅固、永恒、不變易法'。" "比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,會生起這樣的見解:'那是我,那是世界,我死後將成為常、堅固、永恒、不變易法'嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,會生起這樣的見解:'那是我,那是世界,我死後將成為常、堅固、永恒、不變易法'嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第三。 4. 我將不存在經 153. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而生起這樣的見解:'若我不存在,我所也不存在;我將不存在,我所將不存在'?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,而生起這樣的見解:'若我不存在,我所也不存在;我將不存在,我所將不存在'。受存在時...想存在時...行存在時...識存在時,執取識,堅持識,而生起這樣的見解:'若我不存在,我所也不存在;我將不存在,我所將不存在'。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,會生起這樣的見解:'若我不存在,我所也不存在;我將不存在,我所將不存在'嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,會生起這樣的見解:'若我不存在,我所也不存在;我將不存在,我所將不存在'嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第四。 5. 邪見經 154. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而邪見生起?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,邪見生起。受存在時...邪見生起。想存在時...行存在時...識存在時,執取識,堅持識,邪見生起。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的...不執取它,邪見會生起嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,不執取它,邪見會生起嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第五。 6. 有身見經

  1. Sāvatthinidānaṃ. 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa sakkāyadiṭṭhi uppajjatī』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa sakkāyadiṭṭhi uppajjati. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa sakkāyadiṭṭhi uppajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』 . 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyā』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ , bhante』』. 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyā』』ti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Chaṭṭhaṃ.

  2. Attānudiṭṭhisuttaṃ

  3. Sāvatthinidānaṃ. 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa attānudiṭṭhi uppajjatī』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa attānudiṭṭhi uppajjati. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa attānudiṭṭhi uppajjati . Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya attānudiṭṭhi uppajjeyyā』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya attānudiṭṭhi uppajjeyyā』』ti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Sattamaṃ.

  4. Abhinivesasuttaṃ

  5. Sāvatthinidānaṃ. 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya uppajjeyyuṃ saṃyojanābhinivesavinibandhā』』ti? 『『No hetaṃ, bhante』』…pe… 『『evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Aṭṭhamaṃ.

  6. Dutiyaabhinivesasuttaṃ

  7. Sāvatthinidānaṃ . 『『Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā』』ti? [vinibandhā ajjhosānāti (sī. ka.)] Bhagavaṃmūlakā no, bhante, dhammā…pe… 『『rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā. Vedanāya sati … saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti ? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya uppajjeyyuṃ saṃyojanābhinivesavinibandhājjhosānā』』ti? 『『No hetaṃ, bhante』』…pe… 『『evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Navamaṃ.

  8. Ānandasuttaṃ

以下是完整的簡體中文直譯: 155. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而有身見生起?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,有身見生起。受存在時...想存在時...行存在時...識存在時,執取識,堅持識,有身見生起。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的...不執取它,有身見會生起嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的...不執取它,有身見會生起嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第六。 7. 我見經 156. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而我見生起?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,我見生起。受存在時...想存在時...行存在時...識存在時,執取識,堅持識,我見生起。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的...不執取它,我見會生起嗎?" "不會,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的...不執取它,我見會生起嗎?" "不會,尊者。" "如是見...他了知:'...不受後有'。"第七。 8. 執著經 157. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而結縛、執著、束縛生起?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,結縛、執著、束縛生起。受存在時...想存在時...行存在時...識存在時,執取識,堅持識,結縛、執著、束縛生起。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的...不執取它,結縛、執著、束縛會生起嗎?" "不會,尊者。"... "如是見...他了知:'...不受後有'。"第八。 9. 第二執著經 158. 舍衛城因緣。"比丘們,什麼存在,執取什麼,堅持什麼,而結縛、執著、束縛、執取生起?" "尊者,我們的法以世尊為根本..." "比丘們,色存在時,執取色,堅持色,結縛、執著、束縛、執取生起。受存在時...想存在時...行存在時...識存在時,執取識,堅持識,結縛、執著、束縛、執取生起。比丘們,你們認為如何,色是常還是無常?" "無常,尊者。" "無常的...不執取它,結縛、執著、束縛、執取會生起嗎?" "不會,尊者。"... "如是見...他了知:'...不受後有'。"第九。 10. 阿難經

  1. Sāvatthinidānaṃ . Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti.

『『Taṃ kiṃ maññasi, ānanda, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』 [no hetaṃ bhante. tasmātihānanda yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… daṭṭhabbaṃ. (sī. syā. kaṃ. pī.)]. 『『Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī』』ti. Dasamaṃ.

Diṭṭhivaggo pañcadasamo.

Tassuddānaṃ –

Ajjhattikaṃ etaṃmama, soattā nocamesiyā;

Micchāsakkāyattānu dve, abhinivesā ānandenāti.

Uparipaṇṇāsako samatto.

Tassa uparipaṇṇāsakassa vagguddānaṃ –

Anto dhammakathikā vijjā, kukkuḷaṃ diṭṭhipañcamaṃ;

Tatiyo paṇṇāsako vutto, nipātoti pavuccatīti [nipāto tena vuccatīti (sī. syā. kaṃ.)].

以下是完整的簡體中文直譯: 159. 舍衛城因緣。那時,尊者阿難來到世尊處;來到后...對世尊說:"尊者,請世尊為我簡要說法,我聽聞世尊之法后,可獨處、遠離、不放逸、熱忱、專注而住。" "阿難,你認為如何,色是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,認為'這是我的,這是我,這是我的我',這合適嗎?" "不合適,尊者。" "受...想...行...識是常還是無常?" "無常,尊者。" "無常的是苦還是樂?" "苦,尊者。" "無常、苦、變易法,認為'這是我的,這是我,這是我的我',這合適嗎?" "不合適,尊者。" "如是見...他了知:'...不受後有'。"第十。 見品第十五。 其攝頌: 內,這是我的,那是我,我將不存在, 邪見,有身見,我見,兩執著,阿難。 上五十經完。 上五十經品攝頌: 內,說法者,明, 熱惱,見為第五; 第三個五十說, 稱為下降。

Khandhasaṃyuttaṃ samattaṃ.

蘊相應完。