B01030308aṭṭhamanayo(第八種)

  1. Aṭṭhamanayo

  2. Vippayuttenasampayuttapadaniddeso

  3. Rūpakkhandhena ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi.

  4. 第八法

  5. 不相應與相應之分別

  6. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… viññāṇakkhandhena ye dhammā…pe… saraṇehi dhammehi ye dhammā… araṇehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi.

Dhammāyatanaṃ dhammadhātu, atha jīvitaṃ nāmarūpaṃ;

Saḷāyatanaṃ jātijarāmataṃ, dve ca tike na labbhare.

Paṭhamantare satta ca, gocchake dasa aparante;

Cuddasa cha ca matthake, iccete sattacattālīsa dhammā;

Samucchede na labbhanti, moghapucchakena cāti.

Vippayuttenasampayuttapadaniddeso aṭṭhamo.

  1. 與受蘊不相應的諸法……與想蘊不相應的諸法……與行蘊不相應的諸法……與識蘊不相應的諸法……乃至……與有漏法不相應的諸法……與無漏法不相應的諸法,這些法與幾蘊、幾處、幾界相應呢?沒有。 法處、法界,以及命根、名色; 六處、生、老死,二種三法不可得。 第一間隔七法,十種結中十法; 最後十四六法,如是共四十七法; 斷絕時不可得,以及空問法。 第八\不相應與相應之分別結束。