B0102051022hatthivaggo(象品)

  1. Hatthivaggo

  2. Hatthidāyakattheraapadānaṃ

1.

『『Siddhatthassa bhagavato, dvipadindassa tādino;

Nāgaseṭṭho mayā dinno, īsādanto urūḷhavā.

2.

『『Uttamatthaṃ anubhomi, santipadamanuttaraṃ;

Nāgadānaṃ [aggadānaṃ (sī. ka.)] mayā dinnaṃ, sabbalokahitesino.

3.

『『Catunnavutito kappe, yaṃ nāga [dāna (sī. ka.)] madadiṃ tadā;

Duggatiṃ nābhijānāmi, nāgadānassidaṃ phalaṃ.

4.

『『Aṭṭhasattatikappamhi, soḷasāsiṃsu khattiyā;

Samantapāsādikā nāma, cakkavattī mahabbalā.

5.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.

Hatthidāyakattherassāpadānaṃ paṭhamaṃ.

  1. Pānadhidāyakattheraapadānaṃ

6.

『『Āraññikassa isino, cirarattatapassino [jhāyino, mettacittatapassino (syā.)];

Buddhassa [dhammassa (syā. ka.)] bhāvitattassa, adāsiṃ pānadhiṃ ahaṃ.

7.

『『Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Dibbayānaṃ [sabbaṃ yānaṃ (sī.)] anubhomi, pubbakammassidaṃ phalaṃ.

8.

『『Catunnavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

9.

『『Sattasattatito kappe, aṭṭha āsiṃsu khattiyā;

Suyānā nāma nāmena, cakkavattī mahabbalā.

10.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassāpadānaṃ dutiyaṃ.

  1. Saccasaññakattheraapadānaṃ

11.

『『Vessabhū tamhi samaye, bhikkhusaṅghapurakkhato;

Deseti ariyasaccāni, nibbāpento mahājanaṃ.

12.

『『Paramakāruññapattomhi, samitiṃ agamāsahaṃ;

Sohaṃ nisinnako santo, dhammamassosi satthuno.

13.

『『Tassāhaṃ dhammaṃ sutvāna, devalokaṃ agacchahaṃ;

Tiṃsakappāni devesu, avasiṃ tatthahaṃ pure.

14.

『『Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, saccasaññāyidaṃ phalaṃ.

15.

『『Chabbīsamhi ito kappe, eko āsiṃ janādhipo;

Ekaphusitanāmena, cakkavattī mahabbalo.

16.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.

Saccasaññakattherassāpadānaṃ tatiyaṃ.

  1. Ekasaññakattheraapadānaṃ

17.

『『Dumagge paṃsukūlikaṃ [paṃsukūlakaṃ (?)], laggaṃ disvāna satthuno;

Añjaliṃ paggahetvāna, paṃsukūlaṃ avandahaṃ.

18.

『『Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

『『Pañcavīse ito kappe, eko āsiṃ janādhipo;

Amitābhoti nāmena, cakkavattī mahabbalo.

20.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.

Ekasaññakattherassāpadānaṃ catutthaṃ.

  1. Raṃsisaññakattheraapadānaṃ

21.

『『Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃ va (sī. syā.)] bhāṇumaṃ;

Byagghūsabhaṃva pavaraṃ, sujātaṃ pabbatantare.

22.

『『Buddhassa ānubhāvo so, jalate pabbatantare;

Raṃse [raṃsyā (?)] cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

23.

『『Avasesesu kappesu, kusalaṃ caritaṃ mayā;

Tena cittappasādena, buddhānussatiyāpi ca.

  1. 象品
  2. 施象長老的傳記 1. "對於世尊悉達多,人中之尊如是者; 我獻上最勝之象,具大牙齒身魁梧。 2. "我證得最上之果,無上寂靜涅槃道; 獻象此施為上供,為利一切世間者。 3. "從九十四劫以前,我當時作此象施; 我不知惡趣之事,此乃佈施象之果。 4. "在七十八劫之時,有十六位轉輪王; 名為'普遍妙相'者,具大威力轉輪王。 5. "四無礙解、八解脫, 六神通已親證得,我已完成佛教法。" 如是具壽施象長老宣說此等偈。 施象長老的傳記第一
  3. 施履長老的傳記 6. "對於林居仙人者,長期修習苦行者; 對此修行成就佛,我佈施以雙足履。 7. "因此功德兩足尊,世間最上人牛王; 今享天界諸乘輿,此乃宿世業之果。 8. "從九十四劫以前,我當時作此業緣; 不知惡趣為何物,施履此為其果報。 9. "在七十七劫之時,有八位轉輪聖王; 彼等名為'善乘'者,具大威力轉輪王。 10. "四無礙解......(如前)......我已完成佛教法。" 如是具壽施履長老宣說此等偈。 施履長老的傳記第二
  4. 真實想長老的傳記 11. "毗婆尸佛彼時候,比丘僧伽在前導; 為說聖諦諸真理,令大眾得入涅槃。 12. "我得最上之悲愍,前往集會聽法者; 我坐于彼會中時,得聞導師說妙法。 13. "我聞其法得法益,往生天界享天福; 三十劫住天界中,我昔曾住于彼處。 14. "從三十一劫以前,我當時得此想念; 我不知惡趣之事,真實想念此果報。 15. "從今二十六劫前,有一位人中統主; 名為'一雨'之君王,具大威力轉輪王。 16. "四無礙解......(如前)......我已完成佛教法。" 如是具壽真實想長老宣說此等偈。 真實想長老的傳記第三
  5. 一想長老的傳記 17. "見樹上掛糞掃衣,繫著世尊之法衣; 我舉雙手合掌拜,向糞掃衣作禮敬。 18. "從三十一劫以前,我當時得此想念; 我不知惡趣之事,供佛此為其果報。 19. "從今二十五劫前,有一位人中統主; 名為'無量光'君王,具大威力轉輪王。 20. "四無礙解......(如前)......我已完成佛教法。" 如是具壽一想長老宣說此等偈。 一想長老的傳記第四
  6. 光明想長老的傳記 21. "如升起百光輝者,如放黃金光芒者; 如虎中最勝牛王,生於兩山之間者。 22. "佛陀威神力顯現,照耀于山谷之間; 我心歡喜光明中,一劫享樂於天界。 23. "其餘諸劫修善業,我以清凈之心意, 憶念佛陀功德力,修習善業不間斷。"

24.

『『Tiṃsakappasahasseto, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

25.

『『Sattapaññāsakappamhi, eko āsiṃ janādhipo;

Sujāto nāma nāmena, cakkavattī mahabbalo.

26.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Raṃsisaññakattherassāpadānaṃ pañcamaṃ.

  1. Sandhitattheraapadānaṃ

27.

『『Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhiṃhaṃ [alabhissaṃ (sī.)] patissato.

28.

『『Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Tassā saññāya vāhasā, patto me āsavakkhayo.

29.

『『Ito terasakappamhi, dhaniṭṭho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

30.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sandhito [saṇṭhito (sī.)] thero imā gāthāyo abhāsitthāti.

Sandhitattherassāpadānaṃ chaṭṭhaṃ.

  1. Tālavaṇṭadāyakattheraapadānaṃ

31.

『『Tālavaṇṭaṃ mayā dinnaṃ, tissassādiccabandhuno;

Gimhanibbāpanatthāya, pariḷāhopasantiyā.

32.

『『Sannibbāpemi rāgaggiṃ, dosaggiñca taduttariṃ;

Nibbāpemi ca mohaggiṃ, tālavaṇṭassidaṃ phalaṃ.

33.

『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

34.

『『Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

35.

『『Tesaṭṭhimhi ito kappe, mahānāmasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

36.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti.

Tālavaṇṭadāyakattherassāpadānaṃ sattamaṃ.

  1. Akkantasaññakattheraapadānaṃ

37.

『『Kusāṭakaṃ gahetvāna, upajjhāyassahaṃ pure;

Mantañca anusikkhāmi, ganthādosassa [kaṇḍabhedassa (sī.), gaṇḍabhedassa (syā.)] pattiyā.

38.

『『Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Usabhaṃ pavaraṃ aggaṃ, tissaṃ buddhaṃ gaṇuttamaṃ [gajuttamaṃ (syā.)].

39.

『『Kusāṭakaṃ pattharitaṃ, akkamantaṃ naruttamaṃ;

Samuggataṃ mahāvīraṃ, lokajeṭṭhaṃ narāsabhaṃ.

40.

『『Disvā taṃ lokapajjotaṃ, vimalaṃ candasannibhaṃ;

Avandiṃ satthuno pāde, vippasannena cetasā.

41.

『『Catunnavutito kappe, yaṃ adāsiṃ kusāṭakaṃ;

Duggatiṃ nābhijānāmi, kusāṭakassidaṃ phalaṃ.

42.

『『Sattatiṃse ito kappe, eko āsiṃ janādhipo;

Sunando nāma nāmena, cakkavattī mahabbalo.

43.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti;

Akkantasaññakattherassāpadānaṃ aṭṭhamaṃ.

  1. Sappidāyakattheraapadānaṃ

44.

『『Nisinno pāsādavare, nārīgaṇapurakkhato;

Byādhitaṃ samaṇaṃ disvā, abhināmesahaṃ gharaṃ.

45.

『『Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Sappitelaṃ mayā dinnaṃ, siddhatthassa mahesino.

46.

『『Passaddhadarathaṃ disvā, vippasannamukhindriyaṃ;

Vanditvā satthuno pāde, anusaṃsāvayiṃ pure.

47.

『『Disvā maṃ suppasannattaṃ [suppasannantaṃ (syā. ka.) suppasannacittanti attho], iddhiyā pāramiṅgato;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

24. "從三萬劫之前時,我當時得此想念; 我不知惡趣之事,唸佛此為其果報。 25. "在五十七劫時,有一位人中統主; 名為'善生'之君王,具大威力轉輪王。 26. "四無礙解......(如前)......我已完成佛教法。" 如是具壽光明想長老宣說此等偈。 光明想長老的傳記第五 6. 接合長老的傳記 27. "菩提樹鮮翠茂盛,枝葉茁壯向上生; 我以虔敬之心意,得一佛陀之想念。 28. "從三十一劫以前,我當時得此想念; 由於彼想之力故,我已達漏盡解脫。 29. "從今十三劫以前,有位名'財主'國王; 具足七寶轉輪王,大力威德之君主。 30. "四無礙解......(如前)......我已完成佛教法。" 如是具壽接合長老宣說此等偈。 接合長老的傳記第六 7. 施扇長老的傳記 31. "我施扇葉予提沙,太陽之親佛世尊; 為使消除炎熱苦,解除一切熱惱故。 32. "我今息滅貪慾火,瞋恚之火亦熄滅; 我亦熄滅愚癡火,此乃施扇之果報。 33. "我諸煩惱已燒盡,一切有已被除滅; 于正等覺佛教中,我今持最後身軀。 34. "從九十二劫以前,我當時作此業緣; 我不知惡趣之事,施扇此為其果報。 35. "從今六十三劫前,有一大名之君主; 具足七寶轉輪王,大力威德之君主。 36. "四無礙解......(如前)......我已完成佛教法。" 如是具壽施扇長老宣說此等偈。 施扇長老的傳記第七 8. 足跡想長老的傳記 37. "我于往昔取茅草,供奉我之和尚師; 學習咒語諸學問,為求除去結瘡病。 38. "我見無垢之佛陀,供養之最勝應供; 牛王最上第一者,提沙佛陀眾中尊。 39. "茅草鋪展于地上,人中最上足踐踏; 大雄高貴已成就,世間最上人牛王。 40. "見此世間之明燈,無垢如月之光輝; 我以清凈之心意,禮敬導師之雙足。 41. "從九十四劫以前,我佈施此茅草蓆; 我不知惡趣之事,施席此為其果報。 42. "從今三十七劫前,有一位人中統主; 名為'善喜'之君王,具大威力轉輪王。 43. "四無礙解......(如前)......我已完成佛教法。" 如是具壽足跡想長老宣說此等偈。 足跡想長老的傳記第八 9. 施酥長老的傳記 44. "我坐高樓之上時,婢女眾等圍繞中; 見一病苦沙門僧,我請入我之住處。 45. "大雄已入我住處,天中天人牛王者; 我施酥油之供養,悉達多大仙人前。 46. "見彼已除疲勞相,面色舒暢諸根喜; 禮敬導師之雙足,我說昔日之因緣。 47. "見我心意甚清凈,神通波羅蜜具足; 智者升騰于空中,如天鵝王飛空際。"

48.

『『Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sappitelassidaṃ phalaṃ.

49.

『『Ito sattarase kappe, jutideva [dutideva (syā.), tutideva (ka.)] sanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

50.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṃ navamaṃ.

  1. Pāpanivāriyattheraapadānaṃ

51.

『『Piyadassissa bhagavato, caṅkamaṃ sodhitaṃ mayā;

Naḷakehi paṭicchannaṃ, vātātapanivāraṇaṃ.

52.

『『Pāpaṃ vivajjanatthāya, kusalassupasampadā;

Kilesānaṃ pahānāya, padahiṃ satthu sāsane.

53.

『『Ito ekādase kappe, aggidevoti vissuto;

Sattaratanasampanno, cakkavattī mahabbalo.

48. "從九十四劫以前,我作此施之佈施; 我不知惡趣之事,施酥油此果報是。 49. "從今十七劫以前,名為'光天'之君主; 具足七寶轉輪王,大力威德之君主。 50. "四無礙解......(如前)......我已完成佛教法。" 如是具壽施酥長老宣說此等偈。 施酥長老的傳記第九 10. 防惡長老的傳記 51. "對於吉祥見世尊,我清掃經行處所; 以竹篾遮蔽之時,防護風吹與日曬。 52. "為欲遠離諸惡事,成就一切善業德; 為滅一切煩惱故,精進修習佛教法。 53. "從今十一劫以前,有位名聞'火天'者; 具足七寶轉輪王,大力威德之君主。"

54.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (?)] thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaṃ dasamaṃ.

Hatthivaggo bāvīsatimo.

Tassuddānaṃ –

Hatthi pānadhi saccañca, ekasaññi ca raṃsiko;

Sandhito tālavaṇṭañca, tathā akkantasaññako;

Sappi pāpanivārī ca, catuppaññāsa gāthakāti.

54. "四無礙解......(如前)......我已完成佛教法。" 如是具壽防惡長老宣說此等偈。 防惡長老的傳記第十 象品第二十二 其攝頌: 象與施履真實相,一想及與光想者, 接合施扇足跡想,酥油防惡五