B0102051020tamālapupphiyavaggo(暗花品)
-
Tamālapupphiyavaggo
-
Tamālapupphiyattheraapadānaṃ
1.
『『Cullāsītisahassāni , thambhā sovaṇṇayā ahū;
Devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ.
2.
『『Tamālapupphaṃ paggayha, vippasannena cetasā;
Buddhassa abhiropayiṃ, sikhino lokabandhuno.
3.
『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
4.
『『Ito vīsatime kappe, candatittoti ekako;
Sattaratanasampanno, cakkavattī mahabbalo.
5.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti.
Tamālapupphiyattherassāpadānaṃ paṭhamaṃ.
- Tiṇasanthārakattheraapadānaṃ
6.
『『Yadā vanavāsī [yaṃ dāyavāsiko (sī.)] isi, tiṇaṃ lāyati satthuno;
Sabbe padakkhiṇāvaṭṭā [padakkhiṇāvattā (sī. syā.)], pathabyā [puthavyā (sī.)] nipatiṃsu te.
7.
『『Tamahaṃ tiṇamādāya, santhariṃ dharaṇuttame;
Tīṇeva tālapattāni, āharitvānahaṃ tadā.
8.
『『Tiṇena chadanaṃ katvā, siddhatthassa adāsahaṃ;
Sattāhaṃ dhārayuṃ tassa [tattha (syā.)], devamānusasatthuno.
9.
『『Catunnavutito kappe, yaṃ tiṇaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, tiṇadānassidaṃ phalaṃ.
10.
『『Pañcasaṭṭhimhito kappe, cattārosuṃ mahaddhanā;
Sattaratanasampannā, cakkavattī mahabbalā.
11.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.
Tiṇasanthārakattherassāpadānaṃ dutiyaṃ.
- Khaṇḍapulliyattheraapadānaṃ
12.
『『Phussassa kho bhagavato, thūpo āsi mahāvane;
Kuñjarehi tadā bhinno, parūḷho pādapo [parūḷhapādapo (sī.), saṃrūḷho pādapo (syā.)] tahiṃ.
13.
『『Visamañca samaṃ katvā, sudhāpiṇḍaṃ adāsahaṃ;
Tilokagaruno tassa, guṇehi paritosito [parito suto (ka.)].
14.
『『Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, sudhāpiṇḍassidaṃ phalaṃ.
15.
『『Sattasattatikappamhi, jitasenāsuṃ soḷasa;
Sattaratanasampannā, cakkavattī mahabbalā.
16.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti.
Khaṇḍapulliyattherassāpadānaṃ tatiyaṃ.
- Asokapūjakattheraapadānaṃ
17.
『『Tivarāyaṃ [tipurāyaṃ (syā.)] pure ramme, rājuyyānaṃ ahu tadā;
Uyyānapālo tatthāsiṃ, rañño baddhacaro ahaṃ.
18.
『『Padumo nāma nāmena, sayambhū sappabho ahu;
Nisinnaṃ [nisinno (ka.)] puṇḍarīkamhi, chāyā na jahi taṃ muniṃ.
19.
『『Asokaṃ pupphitaṃ disvā, piṇḍibhāraṃ sudassanaṃ;
Buddhassa abhiropesiṃ, jalajuttamanāmino.
20.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
21.
『『Sattatiṃsamhito kappe, soḷasa araṇañjahā [aruṇañjahā (sī.)];
Sattaratanasampannā, cakkavattī mahabbalā.
22.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.
Asokapūjakattherassāpadānaṃ catutthaṃ.
- Aṅkolakattheraapadānaṃ
23.
『『Aṅkolaṃ pupphitaṃ disvā, mālāvaraṃ sakosakaṃ [samogadhaṃ (syā.)];
Ocinitvāna taṃ pupphaṃ, agamaṃ buddhasantikaṃ.
馬拉布拉品 馬拉布拉長老事蹟 1. "八萬四千根柱,皆是純金所造; 如天神宮殿般,我的宮殿精巧。 2. "我以清凈之心,手持馬拉花朵; 獻予覺者悉基,世間親近之人。 3. "自彼三十一劫,我做此善業已; 不知惡道為何,此乃供佛之果。 4. "從今二十劫前,有一轉輪聖王; 名為旃陀帝剎,七寶具大威力。 5. "四種無礙解,以及八解脫; 六神通證得,佛陀教法成。" 如是馬拉布拉長老宣說此偈。 馬拉布拉長老事蹟第一 草座長老事蹟 6. "當林中仙人,為佛陀割草; 皆向右旋轉,落在大地上。 7. "我取彼草已,鋪于最上地; 那時我又取,三片多羅葉。 8. "以草作遮蓋,獻與悉達多; 七日為天人,導師作遮蓋。 9. "從九十四劫,我佈施此草; 不知惡道為何,布草之果報。 10. "從六十五劫,有四大富者; 七寶具威力,轉輪大力王。 11. "四種無礙解...佛陀教法成。" 如是草座長老宣說此偈。 草座長老事蹟第二 破損修補長老事蹟 12. "佛陀弗沙世尊,塔在大森林; 為象所損壞,樹木生長處。 13. "不平處平整,塗上灰泥團; 三界尊貴者,功德令歡喜。 14. "從九十二劫,我作此業已; 不知惡道為何,灰泥之果報。 15. "七十七劫中,十六勝軍王; 七寶具威力,轉輪大力王。 16. "四種無礙解...佛陀教法成。" 如是破損修補長老宣說此偈。 破損修補長老事蹟第三 阿育樹供養長老事蹟 17. "三層城美麗,時有王庭園; 我為庭園師,服侍於國王。 18. "名為蓮花者,自然具光輝; 坐于蓮花上,影不離此賢。 19. "見阿育花開,果實甚美觀; 供養最勝佛,生於水中者。 20. "從九十四劫,供養此鮮花; 不知惡道為何,供佛之果報。 21. "從三十七劫,十六除暗者; 七寶具威力,轉輪大力王。 22. "四種無礙解...佛陀教法成。" 如是阿育樹供養長老宣說此偈。 阿育樹供養長老事蹟第四 翁果羅樹長老事蹟 23. "見翁果羅樹,花開具花蕾; 採摘此花朵,前往佛陀前。"
24.
『『Siddhattho tamhi samaye, patilīno mahāmuni;
Muhuttaṃ paṭimānetvā, guhāyaṃ pupphamokiriṃ.
25.
『『Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, pupphadānassidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.
26.
『『Chattiṃsamhi ito kappe, āseko devagajjito;
Sattaratanasampanno, cakkavattī mahabbalo.
27.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti.
Aṅkolakattherassāpadānaṃ pañcamaṃ.
- Kisalayapūjakattheraapadānaṃ
28.
『『Nagare dvāravatiyā, mālāvaccho mamaṃ ahu;
Udapāno ca tattheva, pādapānaṃ virohano.
29.
『『Sabalena upatthaddho, siddhattho aparājito;
Mamānukampamāno so, gacchate anilañjase.
30.
『『Aññaṃ kiñci na passāmi, pūjāyoggaṃ mahesino;
Asokaṃ pallavaṃ disvā, ākāse ukkhipiṃ ahaṃ.
31.
『『Buddhassa te kisalayā, gacchato yanti pacchato;
Tāhaṃ disvāna saṃvijiṃ [sohaṃ disvāna taṃ iddhiṃ (sī. syā.)], aho buddhassuḷāratā.
32.
『『Catunnavutito kappe, pallavaṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
33.
『『Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko ekissaro ahu;
Sattaratanasampanno, cakkavattī mahabbalo.
34.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā kisalayapūjako thero imā gāthāyo abhāsitthāti.
Kisalayapūjakattherassāpadānaṃ chaṭṭhaṃ.
- Tindukadāyakattheraapadānaṃ
35.
『『Giriduggacaro āsiṃ, makkaṭo thāmavegiko;
Phalinaṃ tindukaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
36.
『『Nikkhamitvā katipāhaṃ, viciniṃ lokanāyakaṃ;
Pasannacitto sumano, siddhatthaṃ tibhavantaguṃ.
37.
『『Mama saṅkappamaññāya, satthā loke anuttaro;
Khīṇāsavasahassehi, āgacchi mama santikaṃ.
38.
『『Pāmojjaṃ janayitvāna, phalahattho upāgamiṃ;
Paṭiggahesi bhagavā, sabbaññū vadataṃ varo.
39.
『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
40.
『『Sattapaññāsakappamhi, upanandasanāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
41.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.
Tindukadāyakattherassāpadānaṃ sattamaṃ.
- Muṭṭhipūjakattheraapadānaṃ
42.
『『Sumedho nāma bhagavā, lokajeṭṭho narāsabho;
Pacchime anukampāya, padhānaṃ padahī jino.
43.
『『Tassa caṅkamamānassa, dvipadindassa tādino;
Girinelassa pupphānaṃ, muṭṭhiṃ buddhassa ropayiṃ.
44.
『『Tena cittappasādena, sukkamūlena codito;
Tiṃsakappasahassāni, duggatiṃ nupapajjahaṃ.
45.
『『Tevīsatikappasate, sunelo nāma khattiyo;
Sattaratanasampanno, eko āsiṃ mahabbalo.
46.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā muṭṭhipūjako thero imā gāthāyo abhāsitthāti.
Muṭṭhipūjakattherassāpadānaṃ aṭṭhamaṃ.
- Kiṃkaṇikapupphiyattheraapadānaṃ
47.
『『Sumaṅgaloti nāmena, sayambhū aparājito;
Pavanā nikkhamitvāna, nagaraṃ pāvisī jino.
48.
『『Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;
Katakiccova sambuddho, so vasī vanamantare.
24. "悉達多彼時,大聖獨隱居; 暫且等候時,洞中撒鮮花。 25. "從九十四劫,供養此鮮花; 不知惡道為何,供花之果報。 26. "從今三十六劫,阿塞卡天雷王; 七寶具威力,轉輪聖王強。 27. "四種無礙解...佛陀教法成。" 如是翁果羅樹長老宣說此偈。 翁果羅樹長老事蹟第五 嫩葉供養長老事蹟 28. "在德瓦拉瓦提城(今德瓦爾卡),我有花苗圃; 那裡有一井,樹木繁茂生。 29. "力量所支撐,悉達多無敵; 憐憫於我者,行於風道中。 30. "我見無他物,堪供大聖者; 見阿育嫩葉,我擲向空中。 31. "佛行之身後,嫩葉隨其行; 我見此情景,驚歎佛偉大。 32. "從九十四劫,我供養嫩葉; 不知惡道為何,供佛之果報。 33. "從今三十七劫,有一獨統者; 七寶具威力,轉輪聖王強。 34. "四種無礙解...佛陀教法成。" 如是嫩葉供養長老宣說此偈。 嫩葉供養長老事蹟第六 天野柿佈施長老事蹟 35. "我為山難行,有力速猿猴; 見結果天野柿,憶念最勝佛。 36. "出離幾日后,尋找世間導; 心意甚清凈,三有度悉達。 37. "知我心所想,無上世間師; 與千漏盡者,來至我面前。 38. "生起大歡喜,手持果前往; 世尊悉知者,說法中最勝。 39. "從九十四劫,我佈施此果; 不知惡道為何,施果之果報。 40. "從五十七劫,名優波難陀; 七寶具威力,轉輪聖王強。 41. "四種無礙解...佛陀教法成。" 如是天野柿佈施長老宣說此偈。 天野柿佈施長老事蹟第七 一把供養長老事蹟 42. "世尊名善慧,世間最上人; 為憐末世眾,勝者修苦行。 43. "彼二足尊者,經行於彼時; 我以山尼羅花,一把獻與佛。 44. "以此心凈信,善根所推動; 三萬劫之間,不生於惡趣。 45. "二千三百劫,有剎帝利王; 名為善尼羅,獨一大威力。 46. "四種無礙解...佛陀教法成。" 如是一把供養長老宣說此偈。 一把供養長老事蹟第八 欽卡尼花長老事蹟 47. "名為善吉祥,自覺無能勝; 從林中出來,勝者入城中。 48. "托缽行乞已,牟尼出城去; 正覺事已辦,住于林中間。"
49.
『『Kiṃkaṇipupphaṃ paggayha, buddhassa abhiropayiṃ;
Pasannacitto sumano, sayambhussa mahesino.
50.
『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
51.
『『Chaḷāsītimhito kappe, apilāsisanāmako;
Sattaratanasampanno, cakkavattī mahabbalo.
52.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti.
Kiṃkaṇikapupphiyattherassāpadānaṃ navamaṃ.
- Yūthikapupphiyattheraapadānaṃ
53.
『『Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
Pavanā nikkhamitvāna, vihāraṃ yāti cakkhumā.
54.
『『Ubho hatthehi paggayha, yūthikaṃ pupphamuttamaṃ;
Buddhassa abhiropayiṃ, mettacittassa tādino.
55.
『『Tena cittappasādena, anubhotvāna sampadā;
Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
56.
『『Ito paññāsakappesu, eko āsiṃ janādhipo;
Samittanandano nāma, cakkavattī mahabbalo.
49. "我取欽卡尼花,獻供于佛陀; 心意甚清凈,自覺大聖者。 50. "從九十四劫,供養此鮮花; 不知惡道為何,供佛之果報。 51. "從八十六劫,名阿比拉西; 七寶具威力,轉輪聖王強。 52. "四種無礙解...佛陀教法成。" 如是欽卡尼花長老宣說此偈。 欽卡尼花長老事蹟第九 素馨花長老事蹟 53. "勝者名蓮華,供養所應受; 從林中出來,具眼往精舍。 54. "雙手恭敬捧,最勝素馨花; 供養于佛陀,慈心如是者。 55. "以此心凈信,受用諸圓滿; 十萬劫之間,不生於惡趣。 56. "從今五十劫,有一人王者; 名善友歡喜,轉輪大力王。" provided by EasyChat
57.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti;
Yūthikapupphiyattherassāpadānaṃ dasamaṃ.
Tamālapupphiyavaggo vīsatimo.
Tassuddānaṃ –
Tamālatiṇasanthāro , khaṇḍaphulli asokiyo;
Aṅkolakī kisalayo, tinduko nelapupphiyo;
Kiṃkaṇiko yūthiko ca, gāthā paññāsa aṭṭha cāti.
Atha vagguddānaṃ –
Bhikkhādāyī parivāro, sereyyo sobhito tathā;
Chattañca bandhujīvī ca, supāricariyopi ca.
Kumudo kuṭajo ceva, tamāli dasamo kato;
Chasatāni ca gāthāni, chasaṭṭhi ca tatuttari.
Bhikkhāvaggadasakaṃ.
Dutiyasatakaṃ samattaṃ.
57. "四種無礙解...佛陀教法成。" 如是素馨花長老宣說此偈。 素馨花長老事蹟第十 馬拉布拉品第二十 其攝頌: 馬拉與草座,破損阿育樹, 翁果羅與嫩,天野柿尼花, 欽卡尼素馨,共五十八偈。 品攝頌: 施食與眷屬,舍利耶光明, 傘與牽牛花,善遊行亦然, 鉤蓮青蓮藤,馬拉為第十, 六百又六十,偈頌在其上。 施食品十集。 第二百集終。