B0102041015(5)ariyavaggo(聖者品)

(15) 5. Ariyavaggo

  1. Ariyamaggasuttaṃ

  2. 『『Ariyamaggañca vo, bhikkhave, dhammaṃ desessāmi anariyamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo maggo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, anariyo maggo. Katamo ca, bhikkhave, ariyo maggo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, ariyo maggo』』ti. Paṭhamaṃ.

  3. Kaṇhamaggasuttaṃ

  4. 『『Kaṇhamaggañca vo, bhikkhave, dhammaṃ desessāmi sukkamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, kaṇhamaggo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, kaṇhamaggo. Katamo ca, bhikkhave, sukkamaggo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, sukkamaggo』』ti. Dutiyaṃ.

  5. Saddhammasuttaṃ

  6. 『『Saddhammañca vo, bhikkhave, dhammaṃ desessāmi asaddhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, asaddhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, asaddhammo. Katamo ca, bhikkhave, saddhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, saddhammo』』ti. Tatiyaṃ.

  7. Sappurisadhammasuttaṃ

  8. 『『Sappurisadhammañca vo, bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha …pe… katamo ca, bhikkhave, asappurisadhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, asappurisadhammo. Katamo ca, bhikkhave, sappurisadhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, sappurisadhammo』』ti. Catutthaṃ.

  9. Uppādetabbasuttaṃ

  10. 『『Uppādetabbañca vo, bhikkhave, dhammaṃ desessāmi na uppādetabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na uppādetabbo dhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, na uppādetabbo dhammo. Katamo ca, bhikkhave, uppādetabbo dhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, uppādetabbo dhammo』』ti. Pañcamaṃ.

  11. Āsevitabbasuttaṃ

  12. 『『Āsevitabbañca vo, bhikkhave, dhammaṃ desessāmi na āsevitabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na āsevitabbo dhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, na āsevitabbo dhammo. Katamo ca, bhikkhave, āsevitabbo dhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, āsevitabbo dhammo』』ti. Chaṭṭhaṃ.

  13. Bhāvetabbasuttaṃ

  14. 『『Bhāvetabbañca vo, bhikkhave, dhammaṃ desessāmi na bhāvetabbañca . Taṃ suṇātha…pe… katamo ca, bhikkhave, na bhāvetabbo dhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, na bhāvetabbo dhammo. Katamo ca, bhikkhave, bhāvetabbo dhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, bhāvetabbo dhammo』』ti. Sattamaṃ.

  15. Bahulīkātabbasuttaṃ

  16. 『『Bahulīkātabbañca vo, bhikkhave, dhammaṃ desessāmi na bahulīkātabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na bahulīkātabbo dhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, na bahulīkātabbo dhammo. Katamo ca, bhikkhave, bahulīkātabbo dhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, bahulīkātabbo dhammo』』ti. Aṭṭhamaṃ.

  17. Anussaritabbasuttaṃ

  18. 『『Anussaritabbañca vo, bhikkhave, dhammaṃ desessāmi na anussaritabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na anussaritabbo dhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, na anussaritabbo dhammo. Katamo ca, bhikkhave, anussaritabbo dhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, anussaritabbo dhammo』』ti. Navamaṃ.

  19. Sacchikātabbasuttaṃ

  20. 『『Sacchikātabbañca vo, bhikkhave, dhammaṃ desessāmi na sacchikātabbañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, na sacchikātabbo dhammo? Micchādiṭṭhi…pe… micchāvimutti – ayaṃ vuccati, bhikkhave, na sacchikātabbo dhammo. Katamo ca, bhikkhave, sacchikātabbo dhammo? Sammādiṭṭhi…pe… sammāvimutti – ayaṃ vuccati, bhikkhave, sacchikātabbo dhammo』』ti. Dasamaṃ.

Ariyavaggo pañcamo.

Tatiyapaṇṇāsakaṃ samattaṃ.

我來為您翻譯這段文字: (15) 5、聖品\ 1、聖道經 145、"諸比丘,我將為你們說明聖道與非聖道法。請聽...云云...諸比丘,什麼是非聖道?邪見...乃至...邪解脫——諸比丘,這稱為非聖道。諸比丘,什麼是聖道?正見...乃至...正解脫——諸比丘,這稱為聖道。"第一\ 2、黑道經 146、"諸比丘,我將為你們說明黑道與白道法。請聽...云云...諸比丘,什麼是黑道?邪見...乃至...邪解脫——諸比丘,這稱為黑道。諸比丘,什麼是白道?正見...乃至...正解脫——諸比丘,這稱為白道。"第二\ 3、正法經 147、"諸比丘,我將為你們說明正法與非正法。請聽...云云...諸比丘,什麼是非正法?邪見...乃至...邪解脫——諸比丘,這稱為非正法。諸比丘,什麼是正法?正見...乃至...正解脫——諸比丘,這稱為正法。"第三\ 4、善士法經 148、"諸比丘,我將為你們說明善士法與非善士法。請聽...云云...諸比丘,什麼是非善士法?邪見...乃至...邪解脫——諸比丘,這稱為非善士法。諸比丘,什麼是善士法?正見...乃至...正解脫——諸比丘,這稱為善士法。"第四\ 5、應生起經 149、"諸比丘,我將為你們說明應生起與不應生起之法。請聽...云云...諸比丘,什麼是不應生起之法?邪見...乃至...邪解脫——諸比丘,這稱為不應生起之法。諸比丘,什麼是應生起之法?正見...乃至...正解脫——諸比丘,這稱為應生起之法。"第五\ 6、應親近經 150、"諸比丘,我將為你們說明應親近與不應親近之法。請聽...云云...諸比丘,什麼是不應親近之法?邪見...乃至...邪解脫——諸比丘,這稱為不應親近之法。諸比丘,什麼是應親近之法?正見...乃至...正解脫——諸比丘,這稱為應親近之法。"第六\ 7、應修習經 151、"諸比丘,我將為你們說明應修習與不應修習之法。請聽...云云...諸比丘,什麼是不應修習之法?邪見...乃至...邪解脫——諸比丘,這稱為不應修習之法。諸比丘,什麼是應修習之法?正見...乃至...正解脫——諸比丘,這稱為應修習之法。"第七\ 8、應多作經 152、"諸比丘,我將為你們說明應多作與不應多作之法。請聽...云云...諸比丘,什麼是不應多作之法?邪見...乃至...邪解脫——諸比丘,這稱為不應多作之法。諸比丘,什麼是應多作之法?正見...乃至...正解脫——諸比丘,這稱為應多作之法。"第八\ 9、應憶念經 153、"諸比丘,我將為你們說明應憶念與不應憶念之法。請聽...云云...諸比丘,什麼是不應憶念之法?邪見...乃至...邪解脫——諸比丘,這稱為不應憶念之法。諸比丘,什麼是應憶念之法?正見...乃至...正解脫——諸比丘,這稱為應憶念之法。"第九\ 10、應證知經 154、"諸比丘,我將為你們說明應證知與不應證知之法。請聽...云云...諸比丘,什麼是不應證知之法?邪見...乃至...邪解脫——諸比丘,這稱為不應證知之法。諸比丘,什麼是應證知之法?正見...乃至...正解脫——諸比丘,這稱為應證知之法。"第十\ 聖品第五\ 第三五十集終

  1. Catutthapaṇṇāsakaṃ

好的,請提供需要翻譯的具體文字內容。我看到您只給出了標題"第四個五十集"(4. Catutthapaṇṇāsakaṃ),但沒有正文內容。請提供完整的巴利文字,我會按照您的要求: 完整直譯為簡體中文 不進行意譯縮略 保留所有重複部分 在章節編號後加反斜槓 不輸出巴利文對照 對於對仗體裁保持對仗形式 為古代地名新增現代地名註解 確保輸出完整,不脫句 請提供需要翻譯的正文內容。