跳轉到

B0102020204rājavaggo(王族經)c3.5s

  1. Rājavaggo

  2. Ghaṭikārasuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi – 『『ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena [na akāraṇe (sī.)] tathāgatā sitaṃ pātukarontī』』ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ [uttarāsaṅga (syā. kaṃ.)] katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī』』ti. 『『Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ [vehaliṅgaṃ (sī.), vebhaligaṃ (syā. kaṃ.), vebhaliṅgaṃ (pī.)] nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatī』』ti. Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññapetvā bhagavantaṃ etadavoca – 『『tena hi, bhante, bhagavā nisīdatu ettha. Ayaṃ bhūmipadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatī』』ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

『『Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadati.

  1. 『『Vegaḷiṅge kho, ānanda, gāmanigame ghaṭikāro [ghaṭīkāro (sī. pī.)] nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭikārassa kho, ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – 『āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 『alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā』ti? Dutiyampi kho, ānanda…pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – 『āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 『alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā』ti? 『Tena hi, samma jotipāla, sottisināniṃ [sottiṃ sināniṃ (sī. pī.), sottisinānaṃ (syā. kaṃ. ka.)] ādāya [āhara (ka.)] nadiṃ gamissāma sināyitu』nti. 『Evaṃ sammā』ti kho, ānanda, jotipālo māṇavo ghaṭikārassa kumbhakārassa paccassosi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo sottisināniṃ ādāya nadiṃ agamaṃsu sināyituṃ』.

這是對應的簡體中文直譯: 4. 王品 1. 陶師經 282. 如是我聞。一時,世尊與大比丘僧團一起在拘薩羅國遊行。那時,世尊離開道路,在某處顯露微笑。阿難尊者心想:"世尊顯露微笑的原因和理由是什麼?如來不會無緣無故地顯露微笑。"於是阿難尊者偏袒右肩,向世尊合掌,對世尊說:"世尊,顯露微笑的原因和理由是什麼?如來不會無緣無故地顯露微笑。" "阿難,過去在這個地方有一個名叫韋伽林伽的繁榮富裕、人口眾多的村鎮。阿難,迦葉世尊、阿羅漢、正等正覺者依止韋伽林伽村鎮而住。阿難,這裡曾是迦葉世尊、阿羅漢、正等正覺者的精舍。阿難,迦葉世尊、阿羅漢、正等正覺者曾坐在這裡教誡比丘僧團。" 於是阿難尊者四折僧伽梨衣鋪設好,對世尊說:"那麼,世尊請坐在這裡。這塊地方將為兩位阿羅漢、正等正覺者所使用。"世尊坐在鋪設好的座位上。坐下後,世尊對阿難尊者說: "阿難,過去在這個地方有一個名叫韋伽林伽的繁榮富裕、人口眾多的村鎮。阿難,迦葉世尊、阿羅漢、正等正覺者依止韋伽林伽村鎮而住。阿難,這裡曾是迦葉世尊、阿羅漢、正等正覺者的精舍。阿難,迦葉世尊、阿羅漢、正等正覺者曾坐在這裡教誡比丘僧團。 283. 阿難,在韋伽林伽村鎮有一位名叫伽提迦羅的陶師,是迦葉世尊、阿羅漢、正等正覺者的侍者,是最上的侍者。阿難,伽提迦羅陶師有一位名叫珠提波羅的青年朋友,是親密的朋友。阿難,伽提迦羅陶師對珠提波羅青年說:'朋友珠提波羅,我們去拜見迦葉世尊、阿羅漢、正等正覺者吧。我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。'阿難,珠提波羅青年對伽提迦羅陶師說:'夠了,朋友伽提迦羅。見那個禿頭沙門有什麼用?'阿難,伽提迦羅陶師第二次...第三次對珠提波羅青年說:'朋友珠提波羅,我們去拜見迦葉世尊、阿羅漢、正等正覺者吧。我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。'阿難,珠提波羅青年第三次對伽提迦羅陶師說:'夠了,朋友伽提迦羅。見那個禿頭沙門有什麼用?''那麼,朋友珠提波羅,我們帶上沐浴用具去河裡沐浴吧。''好的,朋友。'阿難,珠提波羅青年回答伽提迦羅陶師。阿難,於是伽提迦羅陶師和珠提波羅青年帶上沐浴用具去河裡沐浴。"

  1. 『『Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – 『ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 『alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā』ti? Dutiyampi kho, ānanda…pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – 『ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 『alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā』ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāyaṃ parāmasitvā etadavoca – 『ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. Atha kho, ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivaṭṭetvā [viniveṭhetvā (sī. syā. kaṃ. pī.)] ghaṭikāraṃ kumbhakāraṃ etadavoca – 『alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā』ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsaṃnhātaṃ [sasīsaṃ nahātaṃ (sī.), sīsanhātaṃ (syā. kaṃ.)] kesesu parāmasitvā etadavoca – 『ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma . Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. Atha kho, ānanda, jotipālassa māṇavassa etadahosi – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsaṃnhātānaṃ kesesu parāmasitabbaṃ maññissati; na vatidaṃ kira orakaṃ maññe bhavissatī』ti; ghaṭikāraṃ kumbhakāraṃ etadavoca – 『yāvatādohipi [yāvetadohipi (sī. syā. kaṃ. pī.)], samma ghaṭikārā』ti? 『Yāvatādohipi, samma jotipāla. Tathā hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassā』ti. 『Tena hi, samma ghaṭikāra, muñca; gamissāmā』ti.

  2. 『『Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imassa bhagavā dhammaṃ desetū』ti. Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭikārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

這是對應的簡體中文直譯: 284. "阿難,於是伽提迦羅陶師對珠提波羅青年說:'朋友珠提波羅,這裡不遠處就是迦葉世尊、阿羅漢、正等正覺者的精舍。朋友珠提波羅,我們去拜見迦葉世尊、阿羅漢、正等正覺者吧。我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。'阿難,珠提波羅青年對伽提迦羅陶師說:'夠了,朋友伽提迦羅。見那個禿頭沙門有什麼用?'阿難,伽提迦羅陶師第二次...第三次對珠提波羅青年說:'朋友珠提波羅,這裡不遠處就是迦葉世尊、阿羅漢、正等正覺者的精舍。朋友珠提波羅,我們去拜見迦葉世尊、阿羅漢、正等正覺者吧。我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。'阿難,珠提波羅青年第三次對伽提迦羅陶師說:'夠了,朋友伽提迦羅。見那個禿頭沙門有什麼用?'阿難,於是伽提迦羅陶師抓住珠提波羅青年的頭髮說:'朋友珠提波羅,這裡不遠處就是迦葉世尊、阿羅漢、正等正覺者的精舍。朋友珠提波羅,我們去拜見迦葉世尊、阿羅漢、正等正覺者吧。我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。'阿難,於是珠提波羅青年解開頭髮,對伽提迦羅陶師說:'夠了,朋友伽提迦羅。見那個禿頭沙門有什麼用?'阿難,於是伽提迦羅陶師抓住剛洗過頭的珠提波羅青年的頭髮說:'朋友珠提波羅,這裡不遠處就是迦葉世尊、阿羅漢、正等正覺者的精舍。朋友珠提波羅,我們去拜見迦葉世尊、阿羅漢、正等正覺者吧。我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。'阿難,於是珠提波羅青年心想:'真是奇怪,真是稀有!這個出身低賤的伽提迦羅陶師竟然認為可以抓我剛洗過頭的頭髮;這件事一定不簡單。'他對伽提迦羅陶師說:'朋友伽提迦羅,你真的要這樣做嗎?''朋友珠提波羅,我真的要這樣做。因為我認為拜見那位世尊、阿羅漢、正等正覺者是很好的。''那麼,朋友伽提迦羅,放手吧;我們去。' 285. 阿難,於是伽提迦羅陶師和珠提波羅青年去到迦葉世尊、阿羅漢、正等正覺者那裡。到了之後,伽提迦羅陶師向迦葉世尊、阿羅漢、正等正覺者禮拜,然後坐在一旁。珠提波羅青年則與迦葉世尊、阿羅漢、正等正覺者互相問候。寒暄禮貌的交談后,坐在一旁。阿難,坐在一旁的伽提迦羅陶師對迦葉世尊、阿羅漢、正等正覺者說:'世尊,這位珠提波羅青年是我的朋友,是親密的朋友。請世尊為他說法。'阿難,於是迦葉世尊、阿羅漢、正等正覺者以法義開示、教導、鼓勵、令歡喜伽提迦羅陶師和珠提波羅青年。阿難,伽提迦羅陶師和珠提波羅青年聽了迦葉世尊、阿羅漢、正等正覺者以法義的開示、教導、鼓勵、令歡喜后,歡喜讚歎迦葉世尊、阿羅漢、正等正覺者所說,從座位上起身,向迦葉世尊、阿羅漢、正等正覺者禮拜,右繞后離開。

  1. 『『Atha kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 『imaṃ nu tvaṃ, samma ghaṭikāra, dhammaṃ suṇanto atha ca pana agārasmā anagāriyaṃ na pabbajissasī』ti? 『Nanu maṃ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī』ti? 『Tena hi, samma ghaṭikāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmī』ti. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imaṃ bhagavā pabbājetū』ti. Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ.

  2. 『『Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsupasampanne vegaḷiṅge yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho bārāṇasiyaṃ viharati isipatane migadāye . Assosi kho, ānanda, kikī kāsirājā – 『kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto bārāṇasiyaṃ viharati isipatane migadāye』ti. Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ [bhadraṃ bhadraṃ (ka.)] yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena [mahaccā rājānubhāvena (sī.), mahatā rājānubhāvena (pī.)] kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho, ānanda, kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』ti. Adhivāsesi kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍupuṭakassa [paṇḍumuṭīkassa (sī. pī.), paṇḍumudikassa (syā. kaṃ.)] sālino vigatakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi – 『kālo, bhante, niṭṭhitaṃ bhatta』nti.

這是對應的簡體中文直譯: 286. 阿難,於是珠提波羅青年對伽提迦羅陶師說:"朋友伽提迦羅,你聽了這個法,為什麼不從在家出家呢?" "朋友珠提波羅,你不知道我要贍養年老失明的父母嗎?" "那麼,朋友伽提迦羅,我要從在家出家。" 阿難,於是伽提迦羅陶師和珠提波羅青年去到迦葉世尊、阿羅漢、正等正覺者那裡。到了之後,向迦葉世尊、阿羅漢、正等正覺者禮拜,然後坐在一旁。阿難,坐在一旁的伽提迦羅陶師對迦葉世尊、阿羅漢、正等正覺者說:"世尊,這位珠提波羅青年是我的朋友,是親密的朋友。請世尊讓他出家。"阿難,珠提波羅青年得到了迦葉世尊、阿羅漢、正等正覺者座下的出家,得到了具足戒。 287. 阿難,迦葉世尊、阿羅漢、正等正覺者在珠提波羅青年出家不久、受具足戒半個月后,在韋伽林伽隨意住了一段時間,然後向波羅奈城出發遊行。漸次遊行,到達了波羅奈城。阿難,迦葉世尊、阿羅漢、正等正覺者住在波羅奈城仙人落處的鹿野苑。阿難,迦尸國王基基聽說:"迦葉世尊、阿羅漢、正等正覺者已到達波羅奈城,住在仙人落處的鹿野苑。"阿難,於是迦尸國王基基準備好最上等的車乘,登上最上等的車乘,以最上等的車乘,以盛大的王者威儀從波羅奈城出發,去拜見迦葉世尊、阿羅漢、正等正覺者。車乘所能到達的地方就乘車前往,下車後步行去到迦葉世尊、阿羅漢、正等正覺者那裡。到了之後,向迦葉世尊、阿羅漢、正等正覺者禮拜,然後坐在一旁。阿難,迦葉世尊、阿羅漢、正等正覺者以法義開示、教導、鼓勵、令歡喜坐在一旁的迦尸國王基基。阿難,迦尸國王基基聽了迦葉世尊、阿羅漢、正等正覺者以法義的開示、教導、鼓勵、令歡喜后,對迦葉世尊、阿羅漢、正等正覺者說:"世尊,請世尊和比丘僧團明天接受我的供養。"阿難,迦葉世尊、阿羅漢、正等正覺者以沉默表示接受。阿難,迦尸國王基基知道迦葉世尊、阿羅漢、正等正覺者接受后,從座位上起身,向迦葉世尊、阿羅漢、正等正覺者禮拜,右繞后離開。阿難,那天夜晚過後,迦尸國王基基在自己的住處準備了精美的硬食軟食,以及去除了黑粒的白米飯,配以多種湯菜,然後派人告知迦葉世尊、阿羅漢、正等正覺者時間到了:"世尊,時間到了,飯食已準備好。"

  1. 『『Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho, ānanda, kikī kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī』ti. 『Alaṃ, mahārāja. Adhivuttho me vassāvāso』ti. Dutiyampi kho, ānanda… tatiyampi kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī』ti. 『Alaṃ, mahārāja. Adhivuttho me vassāvāso』ti. Atha kho, ānanda, kikissa kāsirañño 『na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsa』nti ahudeva aññathattaṃ , ahu domanassaṃ. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『atthi nu kho, bhante, añño koci mayā upaṭṭhākataro』ti?

『『『Atthi, mahārāja, vegaḷiṅgaṃ nāma gāmanigamo. Tattha ghaṭikāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana, mahārāja, na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsanti attheva [atthi (sī. pī.)] aññathattaṃ, atthi domanassaṃ. Tayidaṃ ghaṭikārassa kumbhakārassa [ghaṭikāre kumbhakāre (sī. syā. kaṃ. pī.)] natthi ca na ca bhavissati. Ghaṭikāro kho, mahārāja, kumbhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato. Ghaṭikāro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato. Ghaṭikāro kho, mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme aveccappasādena samannāgato, saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato. Ghaṭikāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho. Ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. Ghaṭikāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato . Ghaṭikāro kho, mahārāja, kumbhakāro pannamusalo na sahatthā pathaviṃ khaṇati [kumbhakāro na musalena na sahatthā paṭhaviṃ khaṇati (syā. kaṃ. pī.), kumbhakāro na musalena sahatthā pathaviñca khaṇati (ka.)]. Yaṃ hoti kūlapaluggaṃ vā mūsikukkaro [mūsikukkuro (sī. syā. kaṃ. pī.)] vā taṃ kājena āharitvā bhājanaṃ karitvā evamāha – 『『ettha yo icchati taṇḍulapaṭibhastāni [taṇḍula pabhivattāni (sī. pī.)] vā muggapaṭibhastāni vā kaḷāyapaṭibhastāni vā nikkhipitvā yaṃ icchati taṃ haratū』』ti. Ghaṭikāro kho, mahārāja, kumbhakāro andhe jiṇṇe mātāpitaro poseti. Ghaṭikāro kho, mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

這是對應的簡體中文直譯: 288. 阿難,於是迦葉世尊、阿羅漢、正等正覺者在上午穿好衣服,拿著缽和衣,去到迦尸國王基基的住處。到了之後,坐在準備好的座位上,比丘僧團也一起坐下。阿難,於是迦尸國王基基親手以精美的硬食軟食供養、滿足以佛陀為首的比丘僧團。阿難,迦葉世尊、阿羅漢、正等正覺者用完餐,放下缽后,迦尸國王基基拿一個低矮的座位,坐在一旁。阿難,坐在一旁的迦尸國王基基對迦葉世尊、阿羅漢、正等正覺者說:"世尊,請世尊在波羅奈城安居;我將這樣供養僧團。""夠了,大王。我已經接受了別處的安居。"阿難,迦尸國王基基第二次...第三次對迦葉世尊、阿羅漢、正等正覺者說:"世尊,請世尊在波羅奈城安居;我將這樣供養僧團。""夠了,大王。我已經接受了別處的安居。"阿難,迦尸國王基基想:"迦葉世尊、阿羅漢、正等正覺者不接受我在波羅奈城安居的邀請",於是心生變化,生起憂傷。阿難,於是迦尸國王基基對迦葉世尊、阿羅漢、正等正覺者說:"世尊,有比我更好的侍奉者嗎?" "大王,有一個名叫韋伽林伽的村鎮。那裡有一位名叫伽提迦羅的陶師;他是我的侍者,是最上的侍者。大王,你因為'迦葉世尊、阿羅漢、正等正覺者不接受我在波羅奈城安居的邀請'而心生變化,生起憂傷。但伽提迦羅陶師沒有這種情況,將來也不會有。大王,伽提迦羅陶師皈依佛、皈依法、皈依僧。大王,伽提迦羅陶師遠離殺生、不與取、邪淫、妄語、飲酒。大王,伽提迦羅陶師對佛具有不動搖的凈信,對法具有不動搖的凈信,對僧具有不動搖的凈信,具有聖者所喜愛的戒。大王,伽提迦羅陶師對苦無疑惑,對苦集無疑惑,對苦滅無疑惑,對導向苦滅之道無疑惑。大王,伽提迦羅陶師一日一食,梵行,持戒,具善法。大王,伽提迦羅陶師捨棄了珠寶黃金,遠離金銀。大王,伽提迦羅陶師放下杵,不親手挖掘土地。如果有河岸崩塌或老鼠挖掘的土,他就用筐子搬運,做成器皿,然後說:'誰想要的,可以在這裡放下米袋、綠豆袋或豌豆袋,拿走自己想要的。'大王,伽提迦羅陶師贍養年老失明的父母。大王,伽提迦羅陶師已斷盡五下分結,是化生者,將在那裡般涅槃,不再從那個世界回來。

  1. 『『『Ekamidāhaṃ , mahārāja, samayaṃ vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ – 『『handa, ko nu kho ayaṃ bhaggavo gato』』ti? 『『Nikkhanto kho te, bhante, upaṭṭhāko antokumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā』』ti. Atha khvāhaṃ, mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ [pakkāmiṃ (syā. kaṃ. pī.)]. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – 『『ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto』』ti? 『『Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto』』ti? Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – 『『lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho』』ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati [na vijahi (sī. syā. kaṃ. pī.)], sattāhaṃ mātāpitūnaṃ.

  2. 『『『Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ – 『『handa, ko nu kho ayaṃ bhaggavo gato』』ti? 『『Nikkhanto kho te, bhante, upaṭṭhāko anto kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā』』ti. Atha khvāhaṃ, mahārāja, kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – 『『ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto』』ti? 『『Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto』』ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – 『『lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho』』ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ.

這是對應的簡體中文直譯: 289. "大王,有一次我住在名叫韋伽林伽的村鎮。大王,那時我在上午穿好衣服,拿著缽和衣,去到伽提迦羅陶師父母那裡。到了之後,我對伽提迦羅陶師的父母說:'那麼,這位尊者去哪裡了?''世尊,你的侍者出去了,請從鍋里取飯,從盤子里取菜吃吧。'大王,於是我從鍋里取飯,從盤子里取菜吃完后,從座位上起身離開。大王,然後伽提迦羅陶師回到父母那裡。到了之後,對父母說:'誰從鍋里取飯,從盤子里取菜吃完后,從座位上起身離開了?''孩子,是迦葉世尊、阿羅漢、正等正覺者從鍋里取飯,從盤子里取菜吃完后,從座位上起身離開了。'大王,於是伽提迦羅陶師心想:'我真有福氣,我真幸運,迦葉世尊、阿羅漢、正等正覺者如此信任我。'大王,伽提迦羅陶師半個月充滿喜悅和快樂,他的父母七天如此。 290. "大王,有一次我仍住在名叫韋伽林伽的村鎮。大王,那時我在上午穿好衣服,拿著缽和衣,去到伽提迦羅陶師父母那裡。到了之後,我對伽提迦羅陶師的父母說:'那麼,這位尊者去哪裡了?''世尊,你的侍者出去了,請從碗里取酸粥,從盤子里取菜吃吧。'大王,於是我從碗里取酸粥,從盤子里取菜吃完后,從座位上起身離開。大王,然後伽提迦羅陶師回到父母那裡。到了之後,對父母說:'誰從碗里取酸粥,從盤子里取菜吃完后,從座位上起身離開了?''孩子,是迦葉世尊、阿羅漢、正等正覺者從碗里取酸粥,從盤子里取菜吃完后,從座位上起身離開了。'大王,於是伽提迦羅陶師心想:'我真有福氣,我真幸運,迦葉世尊、阿羅漢、正等正覺者如此信任我。'大王,伽提迦羅陶師半個月充滿喜悅和快樂,他的父母七天如此。

  1. 『『『Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Tena kho pana samayena kuṭi [gandhakuṭi (sī.)] ovassati. Atha khvāhaṃ, mahārāja, bhikkhū āmantesiṃ – 『『gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ jānāthā』』ti. Evaṃ vutte, mahārāja, te bhikkhū maṃ etadavocuṃ – 『『natthi kho, bhante, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ, atthi ca khvāssa āvesane [āvesanaṃ (sī. syā. kaṃ. pī.)] tiṇacchadana』』 [navacchadanaṃ (sī.)] nti. 『『Gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothā』』ti. Atha kho te, mahārāja, bhikkhū ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa mātāpitaro te bhikkhū etadavocuṃ – 『『ke āvesanaṃ uttiṇaṃ karontī』』ti? 『『Bhikkhū, bhagini, kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatī』』ti. 『『Haratha, bhante, haratha, bhadramukhā』』ti. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – 『『ke āvesanaṃ uttiṇamakaṃsū』』ti? 『『Bhikkhū, tāta, kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatī』』ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – 『『lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho』』ti. Atha kho, mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ. Atha kho, mahārāja, āvesanaṃ sabbantaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na devotivassi [na cātivassi (sī. syā. kaṃ. pī.)]. Evarūpo ca, mahārāja, ghaṭikāro kumbhakāro』ti. 『Lābhā, bhante, ghaṭikārassa kumbhakārassa, suladdhā, bhante, ghaṭikārassa kumbhakārassa yassa bhagavā evaṃ abhivissattho』』』ti.

  2. 『『Atha kho, ānanda, kikī kāsirājā ghaṭikārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Atha kho te, ānanda, rājapurisā ghaṭikāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ – 『imāni kho, bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Tāni, bhante, paṭiggaṇhathā』ti [patiggaṇhātūti (sī. pī.), paṭiggaṇhātūti (syā. kaṃ.)]. 『Rājā kho bahukicco bahukaraṇīyo. Alaṃ me! Raññova hotū』ti. Siyā kho pana te, ānanda, evamassa – 『añño nūna tena samayena jotipālo māṇavo ahosī』ti. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena jotipālo māṇavo ahosi』』nti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Ghaṭikārasuttaṃ niṭṭhitaṃ paṭhamaṃ.

  1. Raṭṭhapālasuttaṃ

這是對應的簡體中文直譯: 291. "大王,有一次我仍住在名叫韋伽林伽的村鎮。那時,小屋漏雨了。大王,於是我對比丘們說:'比丘們,去伽提迦羅陶師家看看有沒有草。'大王,那些比丘對我說:'世尊,伽提迦羅陶師家裡沒有草,但他的工作棚有草頂。''比丘們,去把伽提迦羅陶師工作棚的草拆下來。'大王,於是那些比丘拆下了伽提迦羅陶師工作棚的草。大王,伽提迦羅陶師的父母對那些比丘說:'誰在拆工作棚的草?''姐妹,是比丘們,因為迦葉世尊、阿羅漢、正等正覺者的小屋漏雨了。''拿去吧,尊者們,拿去吧,善面者們。'大王,然後伽提迦羅陶師回到父母那裡。到了之後,對父母說:'誰拆了工作棚的草?''孩子,是比丘們,因為據說迦葉世尊、阿羅漢、正等正覺者的小屋漏雨了。'大王,於是伽提迦羅陶師心想:'我真有福氣,我真幸運,迦葉世尊、阿羅漢、正等正覺者如此信任我。'大王,伽提迦羅陶師半個月充滿喜悅和快樂,他的父母七天如此。大王,那個工作棚整整三個月都沒有頂,天空作為頂,沒有下雨。大王,伽提迦羅陶師就是這樣的人。" "世尊,伽提迦羅陶師有福氣,世尊,伽提迦羅陶師幸運,世尊如此信任他。" 292. 阿難,於是迦尸國王基基送給伽提迦羅陶師五百車白米和相應的湯菜。阿難,那些王臣去到伽提迦羅陶師那裡說:"尊者,這是迦尸國王基基送來的五百車白米和相應的湯菜。請尊者接受。""國王事務繁忙,責任重大。夠了!讓國王留著吧。"阿難,你可能會這樣想:"那時的珠提波羅青年是別人。"阿難,不應該這樣看。那時的珠提波羅青年就是我。 世尊說了這些。阿難尊者歡喜,隨喜世尊所說。 第一陶師經結束。 2. 拉塔帕羅經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhikaṃ [thūlakoṭṭhikaṃ (sī. syā. kaṃ. pī.)] nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho thullakoṭṭhikā [thūlakoṭṭhitakā (sī. syā. kaṃ. pī.)] brāhmaṇagahapatikā – 『『samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhike brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

  2. Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa [aggakulikassa (sī. syā. kaṃ. pī.)] putto tissaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi – 『『yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi [yathā yathā kho bhagavā dhammaṃ deseti (sī.)], nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』』nti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – 『『yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ. Pabbājetu maṃ bhagavā』』ti [ettha 『『labheyyāhaṃ…pe… upasampadaṃ』』ti vākyadvayaṃ sabbesupi mūlapotthakesu dissati, pārājikapāḷiyaṃ pana sudinnabhāṇavāre etaṃ natthi. 『『pabbājetu maṃ bhagavā』』ti idaṃ pana vākyaṃ marammapotthake yeva dissati, pārājikapāḷiyañca tadeva atthi]. 『『Anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā』』ti? 『『Na khohaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā』』ti. 『『Na kho, raṭṭhapāla, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī』』ti. 『『Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā』』ti.

這是對應的簡體中文直譯: 293. 如是我聞。一時,世尊與大比丘僧團一起在俱盧國遊行,到達了俱盧人的一個名叫圖拉科提卡的村鎮。圖拉科提卡的婆羅門居士們聽說:"朋友們,沙門喬達摩,釋迦族人,從釋迦族出家,與大比丘僧團一起在俱盧國遊行,已到達圖拉科提卡。關於這位喬達摩尊者,有這樣美好的名聲傳開:'這位世尊是阿羅漢、正等正覺者、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛陀、世尊。'他以自己的智慧證悟並宣說這個有天、魔、梵天的世界,這個有沙門、婆羅門、天、人的眾生界。他宣說的法初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是很好的。"於是圖拉科提卡的婆羅門居士們去到世尊那裡。到了之後,有些人向世尊禮拜,然後坐在一旁;有些人與世尊互相問候,寒暄禮貌的交談后,坐在一旁;有些人向世尊合掌,然後坐在一旁;有些人在世尊面前報上自己的姓名,然後坐在一旁;有些人默默地坐在一旁。世尊以法義開示、教導、鼓勵、令歡喜坐在一旁的圖拉科提卡婆羅門居士們。 294. 那時,在那個圖拉科提卡村中,有一位名叫拉塔帕羅的貴族子弟,是最高貴家族的兒子,坐在那個集會中。拉塔帕羅貴族子弟心想:"據我所理解的世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我應該剃除鬚髮,披上袈裟,從在家出家。"於是圖拉科提卡的婆羅門居士們聽了世尊以法義的開示、教導、鼓勵、令歡喜后,歡喜讚歎世尊所說,從座位上起身,向世尊禮拜,右繞后離開。拉塔帕羅貴族子弟在圖拉科提卡婆羅門居士們離開不久后,去到世尊那裡。到了之後,向世尊禮拜,然後坐在一旁。坐在一旁的拉塔帕羅貴族子弟對世尊說:"世尊,據我所理解的世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行。世尊,我想剃除鬚髮,披上袈裟,從在家出家。世尊,愿我能在世尊座下出家,受具足戒。請世尊讓我出家。""拉塔帕羅,你的父母允許你從在家出家嗎?""世尊,我的父母不允許我從在家出家。""拉塔帕羅,如來不會讓未經父母允許的兒子出家。""那麼,世尊,我會設法讓父母允許我從在家出家。"

  1. Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – 『『ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Evaṃ vutte, raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato [sukhaparihato (syā. kaṃ. ka.) (ehi tvaṃ tāta raṭṭhapāla bhuñja ca piva ca paricāre hi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na dassitaṃ]. Na tvaṃ, tāta raṭṭhapāla , kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti? Dutiyampi kho raṭṭhapālo kulaputto…pe… tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca – 『『ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti?

這是對應的簡體中文直譯: 295. 於是拉塔帕羅貴族子弟從座位上起身,向世尊禮拜,右繞后,去到父母那裡。到了之後,對父母說:"父母親,據我所理解的世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我想剃除鬚髮,披上袈裟,從在家出家。請允許我從在家出家。"這樣說后,拉塔帕羅貴族子弟的父母對拉塔帕羅貴族子弟說:"孩子拉塔帕羅,你是我們唯一的兒子,親愛的、可愛的,在安樂中長大,在安樂中生活。孩子拉塔帕羅,你不知道任何痛苦。即使死亡,我們也不願與你分離。我們怎麼可能允許你活著時從在家出家呢?"拉塔帕羅貴族子弟第二次...第三次對父母說:"父母親,據我所理解的世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我想剃除鬚髮,披上袈裟,從在家出家。請允許我從在家出家。"拉塔帕羅貴族子弟的父母第三次對拉塔帕羅貴族子弟說:"孩子拉塔帕羅,你是我們唯一的兒子,親愛的、可愛的,在安樂中長大,在安樂中生活。孩子拉塔帕羅,你不知道任何痛苦。即使死亡,我們也不願與你分離。我們怎麼可能允許你活著時從在家出家呢?"

  1. Atha kho raṭṭhapālo kulaputto – 『『na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā』』ti tattheva anantarahitāya bhūmiyā nipajji – 『『idheva me maraṇaṃ bhavissati pabbajjā vā』』ti. Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji. Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci, dukkhassa jānāsi [『『maraṇenapi te…pe… pabbajjāyā』』ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati]. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya [『『maraṇenapi te…pe… pabbajāyā』』ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati]. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ…pe… dutiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma . Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

這是對應的簡體中文直譯: 296. 於是拉塔帕羅貴族子弟想:"父母不允許我從在家出家。"就在那裡躺在地上,說:"我要麼在這裡死去,要麼出家。"於是拉塔帕羅貴族子弟不吃一頓飯,不吃兩頓飯,不吃三頓飯,不吃四頓飯,不吃五頓飯,不吃六頓飯,不吃七頓飯。於是拉塔帕羅貴族子弟的父母對拉塔帕羅貴族子弟說:"孩子拉塔帕羅,你是我們唯一的兒子,親愛的、可愛的,在安樂中長大,在安樂中生活。孩子拉塔帕羅,你不知道任何痛苦。即使死亡,我們也不願與你分離。我們怎麼可能允許你活著時從在家出家呢?起來吧,孩子拉塔帕羅,吃飯、喝水、享樂吧;吃喝享樂,享受欲樂,行善,快樂生活吧。我們不允許你從在家出家。即使死亡,我們也不願與你分離。我們怎麼可能允許你活著時從在家出家呢?"這樣說后,拉塔帕羅貴族子弟保持沉默。拉塔帕羅貴族子弟的父母第二次對拉塔帕羅貴族子弟說...拉塔帕羅貴族子弟第二次保持沉默。拉塔帕羅貴族子弟的父母第三次對拉塔帕羅貴族子弟說:"孩子拉塔帕羅,你是我們唯一的兒子,親愛的、可愛的,在安樂中長大,在安樂中生活。孩子拉塔帕羅,你不知道任何痛苦。即使死亡,我們也不願與你分離,我們怎麼可能允許你活著時從在家出家呢?起來吧,孩子拉塔帕羅,吃飯、喝水、享樂吧;吃喝享樂,享受欲樂,行善,快樂生活吧。我們不允許你從在家出家。即使死亡,我們也不願與你分離。我們怎麼可能允許你活著時從在家出家呢?"拉塔帕羅貴族子弟第三次保持沉默。

  1. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『tvaṃ khosi [tvaṃ kho (sī. pī.)], samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti [anujānanti (sī. syā. kaṃ. pī.)] agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā』』ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho… tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『tvaṃ khosi, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā』』ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

  2. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ – 『『ammatātā, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno – 『idheva me maraṇaṃ bhavissati pabbajjā vā』ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva [tatthevassa (sī.)] maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa [kā cassa (sī.)] aññā gati bhavissati? Idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. 『『Anujānāma, tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana [pana te (syā. kaṃ. ka.)] mātāpitaro uddassetabbā』』ti. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – 『『uṭṭhehi, samma raṭṭhapāla [『『tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato, na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, (sī. pī. ka.)], anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana te mātāpitaro uddassetabbā』』ti.

這是對應的簡體中文直譯: 297. 於是拉塔帕羅貴族子弟的朋友們來到拉塔帕羅貴族子弟那裡。到了之後,對拉塔帕羅貴族子弟說:"朋友拉塔帕羅,你是父母唯一的兒子,親愛的、可愛的,在安樂中長大,在安樂中生活。朋友拉塔帕羅,你不知道任何痛苦。即使死亡,你的父母也不願與你分離。他們怎麼可能允許你活著時從在家出家呢?起來吧,朋友拉塔帕羅,吃飯、喝水、享樂吧;吃喝享樂,享受欲樂,行善,快樂生活吧。你的父母不會允許你從在家出家。即使死亡,你的父母也不願與你分離。他們怎麼可能允許你活著時從在家出家呢?"這樣說后,拉塔帕羅貴族子弟保持沉默。第二次...第三次拉塔帕羅貴族子弟的朋友們對拉塔帕羅貴族子弟說:"朋友拉塔帕羅,你是父母唯一的兒子,親愛的、可愛的,在安樂中長大,在安樂中生活。朋友拉塔帕羅,你不知道任何痛苦。即使死亡,你的父母也不願與你分離。他們怎麼可能允許你活著時從在家出家呢?起來吧,朋友拉塔帕羅,吃飯、喝水、享樂吧;吃喝享樂,享受欲樂,行善,快樂生活吧。你的父母不會允許你從在家出家。即使死亡,你的父母也不願與你分離。他們怎麼可能允許你活著時從在家出家呢?"拉塔帕羅貴族子弟第三次保持沉默。 298. 於是拉塔帕羅貴族子弟的朋友們去到拉塔帕羅貴族子弟的父母那裡。到了之後,對拉塔帕羅貴族子弟的父母說:"父母親,這個拉塔帕羅貴族子弟就躺在那裡的地上,說:'我要麼在這裡死去,要麼出家。'如果你們不允許拉塔帕羅貴族子弟從在家出家,他就會在那裡死去。如果你們允許拉塔帕羅貴族子弟從在家出家,你們還能見到他出家后的樣子。如果拉塔帕羅貴族子弟對出家生活不滿意,他還有什麼其他去處呢?他會回到這裡來。請允許拉塔帕羅貴族子弟從在家出家。""孩子們,我們允許拉塔帕羅貴族子弟從在家出家。但出家后他必須來看望父母。"於是拉塔帕羅貴族子弟的朋友們去到拉塔帕羅貴族子弟那裡。到了之後,對拉塔帕羅貴族子弟說:"起來吧,朋友拉塔帕羅,你的父母已經允許你從在家出家。但出家后你必須來看望父母。"

  1. Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – 『『anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā』』ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsūpasampanne thullakoṭṭhike yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.

Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – 『『icchāmahaṃ, bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī』』ti. Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto paricca [cetoparivitakkaṃ (sī. pī.)] manasākāsi. Yathā [yadā (sī. pī.)] bhagavā aññāsi – 『『abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu』』nti, atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca – 『『yassadāni tvaṃ, raṭṭhapāla, kālaṃ maññasī』』ti. Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena thullakoṭṭhiko tadavasari. Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhike viharati rañño korabyassa migacīre. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya thullakoṭṭhikaṃ piṇḍāya pāvisi. Thullakoṭṭhike sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ. Disvāna etadavoca – 『『imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo pabbājito』』ti . Atha kho āyasmā raṭṭhapālo sakapitu nivesane neva dānaṃ alattha na paccakkhānaṃ; aññadatthu akkosameva alattha. Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca – 『『sacetaṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirā』』ti. Atha kho āyasmato raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.

這是對應的簡體中文直譯: 299. 於是拉塔帕羅貴族子弟起身,恢復了力氣,去到世尊那裡。到了之後,向世尊禮拜,然後坐在一旁。坐在一旁的拉塔帕羅貴族子弟對世尊說:"世尊,我的父母已經允許我從在家出家。請世尊讓我出家。"拉塔帕羅貴族子弟在世尊座下得到了出家,得到了具足戒。世尊在尊者拉塔帕羅受具足戒半個月后,在圖拉科提卡住了一段時間后,向舍衛城出發遊行。他漸次遊行,到達了舍衛城。在那裡,世尊住在舍衛城的祇樹給孤獨園。那時,尊者拉塔帕羅獨處、遠離、不放逸、熱心、專注地生活,不久就 - 爲了這個目的,善男子正確地從在家出家 - 在現法中以自己的智慧證得無上梵行的終極,並安住其中。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者拉塔帕羅成為阿羅漢之一。 於是尊者拉塔帕羅去到世尊那裡。到了之後,向世尊禮拜,然後坐在一旁。坐在一旁的尊者拉塔帕羅對世尊說:"世尊,我想去看望父母,如果世尊允許的話。"於是世尊以心觀察尊者拉塔帕羅的心。當世尊知道:"拉塔帕羅貴族子弟不可能捨棄學處迴歸低劣生活"時,世尊對尊者拉塔帕羅說:"拉塔帕羅,你認為現在是時候了。"於是尊者拉塔帕羅從座位上起身,向世尊禮拜,右繞后,收拾住處,拿著缽和衣,向圖拉科提卡出發遊行。他漸次遊行,到達了圖拉科提卡。在那裡,尊者拉塔帕羅住在圖拉科提卡的拘樓王鹿苑。那時,尊者拉塔帕羅在上午穿好衣服,拿著缽和衣,進入圖拉科提卡乞食。他在圖拉科提卡挨家挨戶乞食,來到自己父親的家。那時,尊者拉塔帕羅的父親正在中門廳梳理頭髮。尊者拉塔帕羅的父親遠遠地看到尊者拉塔帕羅走來。看到后說:"這些禿頭沙門使我們唯一親愛可愛的兒子出家了。"於是尊者拉塔帕羅在自己父親的家裡既沒有得到佈施,也沒有得到拒絕;相反,只得到了辱罵。那時,尊者拉塔帕羅的一個女僕想要倒掉隔夜的酸粥。於是尊者拉塔帕羅對那個女僕說:"姐妹,如果這是要丟棄的東西,請倒在我的缽里。"於是尊者拉塔帕羅的那個女僕在把隔夜的酸粥倒入尊者拉塔帕羅的缽時,注意到了他的手、腳和聲音的特徵。

  1. Atha kho āyasmato raṭṭhapālassa ñātidāsī yenāyasmato raṭṭhapālassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca – 『『yaggheyye, jāneyyāsi – 『ayyaputto raṭṭhapālo anuppatto』』』ti. 『『Sace, je, saccaṃ bhaṇasi, adāsiṃ taṃ karomī』』ti [saccaṃ vadasi, adāsī bhavasīti (sī. pī.), saccaṃ vadasi, adāsī bhavissasi (ka.)]. Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṃ etadavoca – 『『yagghe, gahapati, jāneyyāsi – 『raṭṭhapālo kira kulaputto anuppatto』』』ti? Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍaṃ (sī. syā. kaṃ. pī.)] nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca – 『『atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu, tāta raṭṭhapāla, sakaṃ gehaṃ gantabba』』nti? 『『Kuto no, gahapati, amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ? Anagārā mayaṃ, gahapati. Agamamha kho te, gahapati, gehaṃ, tattha neva dānaṃ alatthamha na paccakkhānaṃ; aññadatthu akkosameva alatthamhā』』ti. 『『Ehi, tāta raṭṭhapāla, gharaṃ gamissāmā』』ti. 『『Alaṃ, gahapati, kataṃ me ajja bhattakiccaṃ』』. 『『Tena hi, tāta raṭṭhapāla, adhivāsehi svātanāya bhatta』』nti. Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami; upasaṅkamitvā mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādetvā āyasmato raṭṭhapālassa purāṇadutiyikā āmantesi – 『『etha tumhe, vadhuyo, yena alaṅkārena alaṅkatā pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā tena alaṅkārena alaṅkarothā』』ti.

  2. Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi – 『『kālo, tāta raṭṭhapāla, niṭṭhitaṃ bhatta』』nti. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca – 『『idaṃ te, tāta raṭṭhapāla, mātu mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Sakkā, tāta raṭṭhapāla, bhoge ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta raṭṭhapāla [raṭṭhapāla sikkhaṃ paccakkhāya (sabbattha)], hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī』』ti. 『『Sace me tvaṃ, gahapati, vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭe āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote opilāpeyyāsi. Taṃ kissa hetu? Ye uppajjissanti hi te, gahapati, tatonidānaṃ sokaparidevadukkhadomanassupāyāsā』』ti. Atha kho āyasmato raṭṭhapālassa purāṇadutiyikā paccekaṃ pādesu gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ – 『『kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī』』ti? 『『Na kho mayaṃ, bhaginī, accharānaṃ hetu brahmacariyaṃ carāmā』』ti. 『『Bhaginivādena no ayyaputto raṭṭhapālo samudācaratī』』ti tā tattheva mucchitā papatiṃsu. Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca – 『『sace, gahapati, bhojanaṃ dātabbaṃ, detha; mā no viheṭhethā』』ti. 『『Bhuñja, tāta raṭṭhapāla, niṭṭhitaṃ bhatta』』nti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

這是對應的簡體中文直譯: 300. 於是尊者拉塔帕羅的那個女僕去到尊者拉塔帕羅的母親那裡。到了之後,對尊者拉塔帕羅的母親說:"夫人,請知道,'少爺拉塔帕羅回來了'。""女兒,如果你說的是實話,我就讓你自由。"於是尊者拉塔帕羅的母親去到尊者拉塔帕羅的父親那裡。到了之後,對尊者拉塔帕羅的父親說:"居士先生,請知道,'據說拉塔帕羅貴族子弟回來了'。"那時,尊者拉塔帕羅靠著一堵墻在吃那隔夜的酸粥。於是尊者拉塔帕羅的父親去到尊者拉塔帕羅那裡。到了之後,對尊者拉塔帕羅說:"孩子拉塔帕羅,你怎麼會吃隔夜的酸粥呢?孩子拉塔帕羅,難道不應該回自己家嗎?""居士,我們從在家出家的人哪裡有家呢?居士,我們是無家者。居士,我們去了你的家,在那裡既沒有得到佈施,也沒有得到拒絕;相反,只得到了辱罵。""來吧,孩子拉塔帕羅,我們回家。""夠了,居士,我今天的用餐已經完成了。""那麼,孩子拉塔帕羅,請接受明天的供養。"尊者拉塔帕羅以沉默表示同意。於是尊者拉塔帕羅的父親知道尊者拉塔帕羅同意后,回到自己家。到了之後,讓人堆起一大堆金銀,用草蓆蓋住,然後叫來尊者拉塔帕羅的前妻們說:"來吧,兒媳們,你們以前用什麼裝飾使拉塔帕羅貴族子弟喜愛,現在就用那種裝飾來裝飾自己。" 301. 那天夜裡過後,尊者拉塔帕羅的父親在自己家裡準備了美味的硬食軟食,然後通知尊者拉塔帕羅說:"孩子拉塔帕羅,時候到了,飯已經準備好了。"於是尊者拉塔帕羅在上午穿好衣服,拿著缽和衣,去到自己父親的家。到了之後,坐在準備好的座位上。於是尊者拉塔帕羅的父親讓人揭開那堆金銀,對尊者拉塔帕羅說:"孩子拉塔帕羅,這是你母親的財產,那是父親的,另外那是祖父的。孩子拉塔帕羅,你可以享受財富,也可以行善。來吧,孩子拉塔帕羅,迴歸低劣生活,享受財富,行善吧。""居士,如果你聽我的話,就把這堆金銀裝上車,運走,倒入恒河中流。為什麼呢?因為,居士,由此而生的憂、悲、苦、憂、惱將會降臨到你身上。"於是尊者拉塔帕羅的前妻們各自抱住他的腳,對尊者拉塔帕羅說:"少爺,那些天女是什麼樣子,你爲了她們而修梵行呢?""姐妹們,我們不是爲了天女而修梵行。""少爺拉塔帕羅稱呼我們為姐妹。"她們當場昏倒在地。於是尊者拉塔帕羅對父親說:"居士,如果要供養食物,就供養吧;不要折磨我們。""吃吧,孩子拉塔帕羅,飯已經準備好了。"於是尊者拉塔帕羅的父親親手以美味的硬食軟食滿足、飽足尊者拉塔帕羅。

  1. Atha kho āyasmā raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi –

『『Passa cittīkataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

『『Passa cittīkataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhi tacena onaddhaṃ, saha vatthebhi sobhati.

『『Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

『『Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

『『Añjanīva navā [añjanīvaṇṇavā (ka.)] cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

『『Odahi migavo pāsaṃ, nāsadā vākaraṃ migo;

Bhutvā nivāpaṃ gacchāma [gacchāmi (syā. ka.)], kandante migabandhake』』ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migacīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

  1. Atha kho rājā korabyo migavaṃ āmantesi – 『『sodhehi, samma migava, migacīraṃ uyyānabhūmiṃ; gacchāma subhūmiṃ dassanāyā』』ti. 『『Evaṃ, devā』』ti kho migavo rañño korabyassa paṭissutvā migacīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna yena rājā korabyo tenupasaṅkami; upasaṅkamitvā rājānaṃ korabyaṃ etadavoca – 『『suddhaṃ kho te, deva, migacīraṃ. Atthi cettha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭhike aggakulassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno』』ti. 『『Tena hi, samma migava, alaṃ dānajja uyyānabhūmiyā. Tameva dāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā』』ti. Atha kho rājā korabyo 『『yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā』』ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhikamhā niyyāsi mahaccarājānubhāvena [mahaccā rājānubhāvena (sī.)] āyasmantaṃ raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmatā raṭṭhapālena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca – 『『idha bhavaṃ raṭṭhapāla hatthatthare [kaṭṭhatthare (syā. kaṃ.)] nisīdatū』』ti. 『『Alaṃ, mahārāja, nisīda tvaṃ; nisinno ahaṃ sake āsane』』ti. Nisīdi rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca –

這是對應的簡體中文直譯: 302. 於是尊者拉塔帕羅吃完飯,手離開缽,站著說了這些偈頌: "看這裝飾的身體,傷痕累累卻高聳, 多病多慮,沒有永恒的住處。 看這裝飾的形體,以寶石和耳環, 骨頭被皮包裹,衣服使之美麗。 涂紅的腳,粉飾的臉, 足以迷惑愚人,不能迷惑求彼岸者。 髮髻如棋盤,眼涂眼影, 足以迷惑愚人,不能迷惑求彼岸者。 如新涂的藥盒,腐爛的身體裝飾, 足以迷惑愚人,不能迷惑求彼岸者。 獵人設下陷阱,鹿不落入圈套, 我們吃完誘餌就走,讓獵人哭泣吧。" 於是尊者拉塔帕羅站著說完這些偈頌后,去到拘樓王的鹿苑。到了之後,在一棵樹下坐下來度過午後。 303. 那時,拘樓王對獵師說:"朋友獵師,清理一下鹿苑的園地;我們要去看美麗的地方。""遵命,陛下。"獵師回答拘樓王后,在清理鹿苑時看到尊者拉塔帕羅在一棵樹下坐著度過午後。看到后,他去到拘樓王那裡。到了之後,對拘樓王說:"陛下,鹿苑已經清理乾淨了。那裡有一位名叫拉塔帕羅的貴族子弟,就是這個圖拉科提卡最高貴家族的兒子,您經常稱讚的那位,他正坐在一棵樹下度過午後。""那麼,朋友獵師,今天就不去園地了。現在我們去拜訪尊者拉塔帕羅。"於是拘樓王說:"把準備好的所有硬食軟食都分發掉",然後讓人準備好優良的車輛,登上優良的車輛,以優良的車輛從圖拉科提卡出發,以盛大的王者威儀去見尊者拉塔帕羅。車子能到達的地方就坐車前往,然後下車步行,帶著龐大的隨從去到尊者拉塔帕羅那裡。到了之後,與尊者拉塔帕羅互相問候。寒暄禮貌的交談后,站在一旁。站在一旁的拘樓王對尊者拉塔帕羅說:"請尊者拉塔帕羅坐在這張毯子上。""夠了,大王,你坐吧;我已經坐在自己的座位上了。"拘樓王坐在準備好的座位上。坐下後,拘樓王對尊者拉塔帕羅說:

  1. 『『Cattārimāni, bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Katamāni cattāri? Jarāpārijuññaṃ, byādhipārijuññaṃ, bhogapārijuññaṃ, ñātipārijuññaṃ. Katamañca, bho raṭṭhapāla, jarāpārijuññaṃ? Idha, bho raṭṭhapāla , ekacco jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto. So iti paṭisañcikkhati – 『ahaṃ khomhi etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ [phātikattuṃ (sī.)]. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, jarāpārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

『『Katamañca, bho raṭṭhapāla, byādhipārijuññaṃ? Idha, bho raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati – 『ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ . Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

『『Katamañca , bho raṭṭhapāla, bhogapārijuññaṃ? Idha, bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – 『ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo. Tassa me te bhogā anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhike aggakulassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

『『Katamañca , bho raṭṭhapāla, ñātipārijuññaṃ? Idha, bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – 『mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā. Tassa me te anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhike bahū mittāmaccā ñātisālohitā. Taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

『『Imāni kho, bho raṭṭhapāla, cattāri pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni bhoto raṭṭhapālassa natthi.

這是對應的簡體中文直譯: 304. "拉塔帕羅先生,有四種衰敗,因為這些衰敗,這裡有些人剃除鬚髮,披上袈裟,從在家出家。哪四種?衰老的衰敗、疾病的衰敗、財富的衰敗、親屬的衰敗。拉塔帕羅先生,什麼是衰老的衰敗?拉塔帕羅先生,這裡有人年老、衰老、高齡、年邁、到了晚年。他這樣思考:'我現在年老、衰老、高齡、年邁、到了晚年。我很難獲得未獲得的財富或增加已獲得的財富。我何不剃除鬚髮,披上袈裟,從在家出家呢?'他因為這種衰老的衰敗,剃除鬚髮,披上袈裟,從在家出家。拉塔帕羅先生,這被稱為衰老的衰敗。但是拉塔帕羅先生現在年輕、青春,頭髮烏黑,具有美好的青春,正值人生的第一階段。拉塔帕羅先生沒有這種衰老的衰敗。拉塔帕羅先生是知道什麼、看到什麼、聽到什麼而從在家出家的呢? 拉塔帕羅先生,什麼是疾病的衰敗?拉塔帕羅先生,這裡有人生病、痛苦、重病。他這樣思考:'我現在生病、痛苦、重病。我很難獲得未獲得的財富或增加已獲得的財富。我何不剃除鬚髮,披上袈裟,從在家出家呢?'他因為這種疾病的衰敗,剃除鬚髮,披上袈裟,從在家出家。拉塔帕羅先生,這被稱為疾病的衰敗。但是拉塔帕羅先生現在少病少惱,具有平衡的消化能力,不冷不熱。拉塔帕羅先生沒有這種疾病的衰敗。拉塔帕羅先生是知道什麼、看到什麼、聽到什麼而從在家出家的呢? 拉塔帕羅先生,什麼是財富的衰敗?拉塔帕羅先生,這裡有人富有、大富、多財。他的那些財富漸漸消失。他這樣思考:'我以前富有、大富、多財。我的那些財富漸漸消失了。我很難獲得未獲得的財富或增加已獲得的財富。我何不剃除鬚髮,披上袈裟,從在家出家呢?'他因為這種財富的衰敗,剃除鬚髮,披上袈裟,從在家出家。拉塔帕羅先生,這被稱為財富的衰敗。但是拉塔帕羅先生在這個圖拉科提卡是最高貴家族的兒子。拉塔帕羅先生沒有這種財富的衰敗。拉塔帕羅先生是知道什麼、看到什麼、聽到什麼而從在家出家的呢? 拉塔帕羅先生,什麼是親屬的衰敗?拉塔帕羅先生,這裡有人有許多朋友、同伴、親戚。他的那些親屬漸漸消失。他這樣思考:'我以前有許多朋友、同伴、親戚。我的那些親屬漸漸消失了。我很難獲得未獲得的財富或增加已獲得的財富。我何不剃除鬚髮,披上袈裟,從在家出家呢?'他因為這種親屬的衰敗,剃除鬚髮,披上袈裟,從在家出家。拉塔帕羅先生,這被稱為親屬的衰敗。但是拉塔帕羅先生在這個圖拉科提卡有許多朋友、同伴、親戚。拉塔帕羅先生沒有這種親屬的衰敗。拉塔帕羅先生是知道什麼、看到什麼、聽到什麼而從在家出家的呢? 拉塔帕羅先生,這就是四種衰敗,因為這些衰敗,這裡有些人剃除鬚髮,披上袈裟,從在家出家。拉塔帕羅先生沒有這些衰敗。

Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito』』ti?

  1. 『『Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ [yamahaṃ (syā. kaṃ. ka.)] ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. Katame cattāro? 『Upaniyyati loko addhuvo』ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. 『Atāṇo loko anabhissaro』ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. 『Assako loko, sabbaṃ pahāya gamanīya』nti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. 『Ūno loko atitto taṇhādāso』ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito』』ti.

這是對應的簡體中文直譯: "拉塔帕羅先生是知道什麼、看到什麼、聽到什麼而從在家出家的呢?" 305. "大王,那位知者、見者、阿羅漢、正等正覺者世尊宣說了四種法要,我知道、看到、聽到這些法要后,從在家出家。哪四種?大王,那位知者、見者、阿羅漢、正等正覺者世尊宣說的第一個法要是:'世間被引導,無常。'我知道、看到、聽到這個法要后,從在家出家。大王,那位知者、見者、阿羅漢、正等正覺者世尊宣說的第二個法要是:'世間無庇護,無主宰。'我知道、看到、聽到這個法要后,從在家出家。大王,那位知者、見者、阿羅漢、正等正覺者世尊宣說的第三個法要是:'世間無所有,必須捨棄一切而去。'我知道、看到、聽到這個法要后,從在家出家。大王,那位知者、見者、阿羅漢、正等正覺者世尊宣說的第四個法要是:'世間不滿足,為渴愛所奴役。'我知道、看到、聽到這個法要后,從在家出家。大王,這就是那位知者、見者、阿羅漢、正等正覺者世尊宣說的四種法要,我知道、看到、聽到這些法要后,從在家出家。"

  1. 『『『Upaniyyati loko addhuvo』ti – bhavaṃ raṭṭhapālo āha. Imassa , bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo』』ti? 『『Taṃ kiṃ maññasi, mahārāja, tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro』』ti? 『『Ahosiṃ ahaṃ, bho raṭṭhapāla, vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro. Appekadāhaṃ, bho raṭṭhapāla, iddhimāva maññe na [iddhimā maññe na (syā. kaṃ.), iddhimā ca maññe (sī.), na viya maññe (ka.)] attano balena samasamaṃ samanupassāmī』』ti. 『『Taṃ kiṃ maññasi, mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro』』ti? 『『No hidaṃ, bho raṭṭhapāla. Etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āsītiko me vayo vattati. Appekadāhaṃ, bho raṭṭhapāla, 『idha pādaṃ karissāmī』ti aññeneva pādaṃ karomī』』ti. 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『upaniyyati loko addhuvo』ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito』』ti. 『『Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – 『upaniyyati loko addhuvo』ti. Upaniyyati hi , bho raṭṭhapāla, loko addhuvo.

『『Saṃvijjante kho, bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, amhākaṃ āpadāsu pariyodhāya vattissanti. 『Atāṇo loko anabhissaro』ti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo』』ti? 『『Taṃ kiṃ maññasi, mahārāja, atthi te koci anusāyiko ābādho』』ti? 『『Atthi me, bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ, bho raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti – 『idāni rājā korabyo kālaṃ karissati, idāni rājā korabyo kālaṃ karissatī』』』ti. 『『Taṃ kiṃ maññasi, mahārāja, labhasi tvaṃ te mittāmacce ñātisālohite – 『āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya』nti – udāhu tvaṃyeva taṃ vedanaṃ vediyasī』』ti? 『『Nāhaṃ, bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite – 『āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya』nti. Atha kho ahameva taṃ vedanaṃ vediyāmī』』ti. 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『atāṇo loko anabhissaro』ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito』』ti. 『『Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – 『atāṇo loko anabhissaro』ti. Atāṇo hi, bho raṭṭhapāla, loko anabhissaro.

這是對應的簡體中文直譯: 306. "'世間被引導,無常'- 拉塔帕羅先生這樣說。拉塔帕羅先生,這句話應該如何理解其意思呢?""大王,你怎麼認為,你二十歲或二十五歲時,精通象技、馬技、車技、弓技、劍技,腿力強健,臂力強健,能勝任戰鬥嗎?""拉塔帕羅先生,我二十歲或二十五歲時,確實精通象技、馬技、車技、弓技、劍技,腿力強健,臂力強健,能勝任戰鬥。拉塔帕羅先生,有時我覺得自己有神通,看不到有人在力量上能與我相比。""大王,你怎麼認為,你現在也同樣腿力強健,臂力強健,能勝任戰鬥嗎?""不是這樣的,拉塔帕羅先生。現在我年老、衰老、高齡、年邁、到了晚年,我已經八十歲了。拉塔帕羅先生,有時我想'我要把腳放在這裡',卻把腳放在別處。""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'世間被引導,無常。'我知道、看到、聽到這個道理后,從在家出家。""拉塔帕羅先生,太不可思議了,拉塔帕羅先生,太奇妙了!那位知者、見者、阿羅漢、正等正覺者世尊說得多麼好啊:'世間被引導,無常。'拉塔帕羅先生,世間確實被引導,無常。 拉塔帕羅先生,在這個王宮裡確實有象兵、馬兵、車兵、步兵,他們會在我們遇到危險時保護我們。'世間無庇護,無主宰'- 拉塔帕羅先生這樣說。拉塔帕羅先生,這句話應該如何理解其意思呢?""大王,你有什麼長期的疾病嗎?""拉塔帕羅先生,我有長期的疾病。拉塔帕羅先生,有時朋友、同伴、親戚圍繞著我說:'現在拘樓王要死了,現在拘樓王要死了。'""大王,你怎麼認為,你能找到那些朋友、同伴、親戚說:'來吧,親愛的朋友、同伴、親戚們,你們都來分擔這個痛苦,讓我感受較輕的痛苦'嗎?還是你必須獨自承受那個痛苦?""拉塔帕羅先生,我不能找到那些朋友、同伴、親戚說:'來吧,親愛的朋友、同伴、親戚們,你們都來分擔這個痛苦,讓我感受較輕的痛苦。'相反,我必須獨自承受那個痛苦。""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'世間無庇護,無主宰。'我知道、看到、聽到這個道理后,從在家出家。""拉塔帕羅先生,太不可思議了,拉塔帕羅先生,太奇妙了!那位知者、見者、阿羅漢、正等正覺者世尊說得多麼好啊:'世間無庇護,無主宰。'拉塔帕羅先生,世間確實無庇護,無主宰。

『『Saṃvijjati kho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañca vehāsagatañca. 『Assako loko, sabbaṃ pahāya gamanīya』nti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo』』ti? 『『Taṃ kiṃ maññasi, mahārāja, yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṃ paratthāpi – 『evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī』ti, udāhu aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasī』』ti? 『『Yathāhaṃ, bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi, nāhaṃ lacchāmi paratthāpi – 『evameva imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī』ti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti; ahaṃ pana yathākammaṃ gamissāmī』』ti. 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『assako loko, sabbaṃ pahāya gamanīya』nti, yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito』』ti. 『『Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – 『assako loko , sabbaṃ pahāya gamanīya』nti . Assako hi, bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

『『『Ūno loko atitto taṇhādāso』ti – bhavaṃ raṭṭhapālo āha. Imassa, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo』』ti? 『『Taṃ kiṃ maññasi, mahārāja, phītaṃ kuruṃ ajjhāvasasī』』ti? 『『Evaṃ, bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmī』』ti. 『『Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – 『yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ [dantājinaṃ (sī. syā. kaṃ. pī.)]; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena [balatthena (sī. syā. kaṃ. pī.), bahalatthena (ka.)] abhivijinituṃ. Abhivijina, mahārājā』ti, kinti naṃ kareyyāsī』』ti? 『『Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā』』ti. 『『Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya pacchimāya disāya… uttarāya disāya… dakkhiṇāya disāya… parasamuddato saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – 『yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi parasamuddato? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena abhivijinituṃ. Abhivijina, mahārājā』ti, kinti naṃ kareyyāsī』』ti? 『『Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā』』ti. 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『ūno loko atitto taṇhādāso』ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito』』ti. 『『Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – 『ūno loko atitto taṇhādāso』ti. Ūno hi, bho raṭṭhapāla, loko atitto taṇhādāso』』ti.

Idamavoca āyasmā raṭṭhapālo. Idaṃ vatvā athāparaṃ etadavoca –

這是對應的簡體中文直譯: "拉塔帕羅先生,在這個王宮裡確實有大量的金銀,無論是埋在地下的還是存放在高處的。'世間無所有,必須捨棄一切而去'- 拉塔帕羅先生這樣說。拉塔帕羅先生,這句話應該如何理解其意思呢?""大王,你怎麼認為,你現在享受著五種欲樂,來世你能否同樣享受這五種欲樂,還是其他人將繼承這些財富,而你將隨業而去?""拉塔帕羅先生,我現在享受著五種欲樂,但我不能在來世同樣享受這五種欲樂。相反,其他人將繼承這些財富,而我將隨業而去。""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'世間無所有,必須捨棄一切而去。'我知道、看到、聽到這個道理后,從在家出家。""拉塔帕羅先生,太不可思議了,拉塔帕羅先生,太奇妙了!那位知者、見者、阿羅漢、正等正覺者世尊說得多麼好啊:'世間無所有,必須捨棄一切而去。'拉塔帕羅先生,世間確實無所有,必須捨棄一切而去。 '世間不滿足,為渴愛所奴役'- 拉塔帕羅先生這樣說。拉塔帕羅先生,這句話應該如何理解其意思呢?""大王,你怎麼認為,你統治著繁榮的拘樓國嗎?""是的,拉塔帕羅先生,我統治著繁榮的拘樓國。""大王,你怎麼認為,如果有一個可信賴的人從東方來,對你說:'大王,請知道,我從東方來。在那裡我看到一個大國,富裕、繁榮、人口眾多。那裡有許多象兵、馬兵、車兵、步兵;那裡有大量的財富和穀物;那裡有大量的未加工和加工過的金銀;那裡有許多女人。以你現有的力量就可以征服它。大王,去征服吧!'你會怎麼做?""拉塔帕羅先生,我們也會征服它並統治它。""大王,你怎麼認為,如果有一個可信賴的人從西方來...從北方來...從南方來...從海外來,對你說:'大王,請知道,我從海外來。在那裡我看到一個大國,富裕、繁榮、人口眾多。那裡有許多象兵、馬兵、車兵、步兵;那裡有大量的財富和穀物;那裡有大量的未加工和加工過的金銀;那裡有許多女人。以你現有的力量就可以征服它。大王,去征服吧!'你會怎麼做?""拉塔帕羅先生,我們也會征服它並統治它。""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'世間不滿足,為渴愛所奴役。'我知道、看到、聽到這個道理后,從在家出家。""拉塔帕羅先生,太不可思議了,拉塔帕羅先生,太奇妙了!那位知者、見者、阿羅漢、正等正覺者世尊說得多麼好啊:'世間不滿足,為渴愛所奴役。'拉塔帕羅先生,世間確實不滿足,為渴愛所奴役。" 尊者拉塔帕羅說了這些。說完這些后,他又說:

  1. 『『Passāmi loke sadhane manusse,

Laddhāna vittaṃ na dadanti mohā;

Luddhā dhanaṃ [laddhā dhanaṃ (ka.)] sannicayaṃ karonti,

Bhiyyova kāme abhipatthayanti.

『『Rājā pasayhā pathaviṃ vijitvā,

Sasāgarantaṃ mahimāvasanto [mahiyā vasanto (sī. ka.)];

Oraṃ samuddassa atittarūpo,

Pāraṃ samuddassapi patthayetha.

『『Rājā ca aññe ca bahū manussā,

Avītataṇhā [atittataṇhā (ka.)] maraṇaṃ upenti;

Ūnāva hutvāna jahanti dehaṃ,

Kāmehi lokamhi na hatthi titti.

『『Kandanti naṃ ñātī pakiriya kese,

Ahovatā no amarāti cāhu;

Vatthena naṃ pārutaṃ nīharitvā,

Citaṃ samādāya [samādhāya (sī.)] tatoḍahanti.

『『So ḍayhati sūlehi tujjamāno,

Ekena vatthena pahāya bhoge;

Na mīyamānassa bhavanti tāṇā,

Ñātīdha mittā atha vā sahāyā.

『『Dāyādakā tassa dhanaṃ haranti,

Satto pana gacchati yena kammaṃ;

Na mīyamānaṃ dhanamanveti kiñci,

Puttā ca dārā ca dhanañca raṭṭhaṃ.

『『Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;

Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

『『Aḍḍhā daliddā ca phusanti phassaṃ,

Bālo ca dhīro ca tatheva phuṭṭho;

Bālo ca bālyā vadhitova seti,

Dhīro ca [dhīrova (ka.)] na vedhati phassaphuṭṭho.

『『Tasmā hi paññāva dhanena seyyo,

Yāya vosānamidhādhigacchati;

Abyositattā [asositattā (sī. pī.)] hi bhavābhavesu,

Pāpāni kammāni karonti mohā.

『『Upeti gabbhañca parañca lokaṃ,

Saṃsāramāpajja paramparāya;

Tassappapañño abhisaddahanto,

Upeti gabbhañca parañca lokaṃ.

『『Coro yathā sandhimukhe gahito,

Sakammunā haññati pāpadhammo;

Evaṃ pajā pecca paramhi loke,

Sakammunā haññati pāpadhammo.

『『Kāmāhi citrā madhurā manoramā,

Virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā,

Tasmā ahaṃ pabbajitomhi rāja.

『『Dumapphalāneva patanti māṇavā,

Daharā ca vuḍḍhā ca sarīrabhedā;

Etampi disvā [evampi disvā (sī.), etaṃ viditvā (syā. kaṃ.)] pabbajitomhi rāja,

Apaṇṇakaṃ sāmaññameva seyyo』』ti.

Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.

  1. Maghadevasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mithilāyaṃ viharati maghadevaambavane [makhādevaambavane (sī. pī.), magghadevaambavane (ka.)]. Atha kho bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi – 『『ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī』』ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī』』ti. 『『Bhūtapubbaṃ, ānanda, imissāyeva mithilāyaṃ rājā ahosi maghadevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa. Atha kho, ānanda, rājā maghadevo bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – 『yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī』ti. 『Evaṃ, devā』ti kho, ānanda, kappako rañño maghadevassa paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa sirasmiṃ palitāni jātāni. Disvāna rājānaṃ maghadevaṃ etadavoca – 『pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī』ti. 『Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī』ti. 『Evaṃ, devā』ti kho, ānanda, kappako rañño maghadevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa añjalismiṃ patiṭṭhāpesi.

這是對應的簡體中文直譯: 307. "我看到世間有財富的人, 獲得財富后因愚癡而不佈施; 他們貪婪地積累財富, 更加渴望欲樂。 國王以武力征服大地, 統治著包括海洋在內的土地; 對此岸的海洋仍不滿足, 還渴望海洋的彼岸。 國王和許多其他人, 帶著未盡的渴愛迎接死亡; 他們離開身體時仍不滿足, 世間的欲樂無法滿足。 親屬們散亂著頭髮哭泣他, 說:'啊,我們的親人不朽!' 用布包裹著他擡出去, 然後把他放在火葬堆上焚燒。 他被長矛刺穿而焚燒, 只留下一件衣服舍棄了財富; 對臨死之人沒有庇護, 親屬、朋友或同伴都無法保護。 繼承人們帶走他的財富, 而此人隨業而去; 死者不能帶走任何財富, 兒女、妻子、財富和國土都帶不走。 財富不能帶來長壽,也不能以財富避免衰老; 智者說此生短暫,無常且變化不定。 富人和窮人都會遭遇觸受, 愚者和智者同樣被觸及; 但愚者被愚癡擊倒而躺下, 智者被觸及時不會動搖。 因此智慧勝過財富, 藉此在此世獲得究竟; 未達究竟者在種種存在中, 因愚癡而造作惡業。 他進入胎中又到他世, 一次又一次地輪迴; 智慧淺薄者相信這些, 進入胎中又到他世。 如同被抓獲的盜賊, 因自己的行為而受懲罰; 同樣,人死後到他世, 因自己的惡業而受懲罰。 欲樂多彩、甜美、令人愉悅, 以種種形式迷惑心識; 看到欲樂中的過患, 因此,大王,我出家了。 如同果實從樹上落下, 年輕人和老人都會身體毀壞; 看到這一點,大王,我出家了, 無疑出家生活更殊勝。" 拉塔帕羅經結束,第二。 摩揭陀王經 308. 如是我聞。一時,世尊住在彌提羅城的摩揭陀芒果園中。那時,世尊在某處微笑。尊者阿難心想:"什麼原因,什麼緣由使世尊微笑?如來不會無緣無故地微笑。"於是尊者阿難整理衣服,向世尊合掌,對世尊說:"世尊,什麼原因,什麼緣由使世尊微笑?如來不會無緣無故地微笑。""阿難,從前在這個彌提羅城有一位國王名叫摩揭陀,他是正法的國王,立足於正法的大王;他對婆羅門、居士、城市和鄉村的人們都依法而行;他在每月十四日、十五日和初八日持守布薩。阿難,摩揭陀王過了許多年、許多百年、許多千年后,對理髮師說:'朋友理髮師,當你看到我頭上長出白髮時,就告訴我。''遵命,陛下。'阿難,理髮師回答摩揭陀王。阿難,過了許多年、許多百年、許多千年后,理髮師看到摩揭陀王頭上長出白髮。看到后,對摩揭陀王說:'陛下,天使已經出現,頭上可以看到白髮長出來了。''那麼,朋友理髮師,請用鑷子小心地拔出那些白髮,放在我的手掌上。''遵命,陛下。'阿難,理髮師回答摩揭陀王后,用鑷子小心地拔出那些白髮,放在摩揭陀王的手

  1. 『『Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – 『pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī』ti. Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. kaṃ. pī.), abyāpajjena (ka.)] pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.

『『Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

這是對應的簡體中文直譯: 309. "阿難,那時摩揭陀王賜予理髮師一個村莊,然後召來長子王子,對他說:'親愛的王子,天使已經出現,頭上可以看到白髮長出來了;我已經享受了人間的欲樂,現在是時候尋求天界的欲樂了。來吧,親愛的王子,你繼承這個王位。我要剃除鬚髮,披上袈裟,從在家出家。親愛的王子,當你也看到頭上長出白髮時,就賜予理髮師一個村莊,把王位妥善地傳給長子,然後剃除鬚髮,披上袈裟,從在家出家。你要繼續我所建立的這個善良傳統,不要成為最後一個。親愛的王子,在某一代人中如果這樣的善良傳統中斷,那個人就是最後一個。因此,親愛的王子,我這樣告訴你:你要繼續我所建立的這個善良傳統,不要成為最後一個。'阿難,於是摩揭陀王賜予理髮師一個村莊,把王位妥善地傳給長子,然後就在這個摩揭陀芒果園中剃除鬚髮,披上袈裟,從在家出家。他以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方;如是上下四維,普遍地、廣大地、無量地、無怨恨地、無惱害地以慈心遍滿一切世間而住。以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方;如是上下四維,普遍地、廣大地、無量地、無怨恨地、無惱害地以舍心遍滿一切世間而住。 阿難,摩揭陀王玩童戲八萬四千年,做副王八萬四千年,做國王八萬四千年,在這個摩揭陀芒果園中從在家出家修梵行八萬四千年。他修習四梵住后,身壞命終,往生梵天界。

  1. 『『Atha kho rañño, ānanda, maghadevassa putto bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – 『yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha kho āroceyyāsī』ti. 『Evaṃ, devā』ti kho, ānanda, kappako rañño maghadevassa puttassa paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa puttassa sirasmiṃ palitāni jātāni. Disvāna rañño maghadevassa puttaṃ etadavoca – 『pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī』ti. 『Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī』ti. 『Evaṃ, devā』ti kho, ānanda, kappako rañño maghadevassa puttassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa puttassa añjalismiṃ patiṭṭhāpesi.

『『Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – 『pātubhūtā kho, me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī』ti. Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Rañño kho panānanda, maghadevassa putto caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

這是對應的簡體中文直譯: 310. "阿難,然後摩揭陀王的兒子過了許多年、許多百年、許多千年后,對理髮師說:'朋友理髮師,當你看到我頭上長出白髮時,就告訴我。''遵命,陛下。'阿難,理髮師回答摩揭陀王的兒子。阿難,過了許多年、許多百年、許多千年后,理髮師看到摩揭陀王兒子的頭上長出白髮。看到后,對摩揭陀王的兒子說:'陛下,天使已經出現,頭上可以看到白髮長出來了。''那麼,朋友理髮師,請用鑷子小心地拔出那些白髮,放在我的手掌上。''遵命,陛下。'阿難,理髮師回答摩揭陀王的兒子后,用鑷子小心地拔出那些白髮,放在摩揭陀王兒子的手掌上。 阿難,那時摩揭陀王的兒子賜予理髮師一個村莊,然後召來長子王子,對他說:'親愛的王子,天使已經出現,頭上可以看到白髮長出來了;我已經享受了人間的欲樂,現在是時候尋求天界的欲樂了。來吧,親愛的王子,你繼承這個王位。我要剃除鬚髮,披上袈裟,從在家出家。親愛的王子,當你也看到頭上長出白髮時,就賜予理髮師一個村莊,把王位妥善地傳給長子,然後剃除鬚髮,披上袈裟,從在家出家。你要繼續我所建立的這個善良傳統,不要成為最後一個。親愛的王子,在某一代人中如果這樣的善良傳統中斷,那個人就是最後一個。因此,親愛的王子,我這樣告訴你:你要繼續我所建立的這個善良傳統,不要成為最後一個。'阿難,於是摩揭陀王的兒子賜予理髮師一個村莊,把王位妥善地傳給長子,然後就在這個摩揭陀芒果園中剃除鬚髮,披上袈裟,從在家出家。他以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方;如是上下四維,普遍地、廣大地、無量地、無怨恨地、無惱害地以慈心遍滿一切世間而住。以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方;如是上下四維,普遍地、廣大地、無量地、無怨恨地、無惱害地以舍心遍滿一切世間而住。阿難,摩揭陀王的兒子玩童戲八萬四千年,做副王八萬四千年,做國王八萬四千年,在這個摩揭陀芒果園中從在家出家修梵行八萬四千年。他修習四梵住后,身壞命終,往生梵天界。

  1. 『『Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni [caturāsītikhattiyasahassāni (sī. pī.), caturāsītisahassāni (syā. kaṃ.)] imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu. Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Caturāsītivassasahassāni kumārakīḷitaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ kāresuṃ, caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajitā brahmacariyamacariṃsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpagā ahesuṃ. Nimi tesaṃ rājā [rājānaṃ (sī. pī.)] pacchimako ahosi dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.

  2. 『『Bhūtapubbaṃ, ānanda, devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』ti. Atha kho, ānanda, sakko devānamindo deve tāvatiṃse āmantesi – 『iccheyyātha no tumhe, mārisā, nimiṃ rājānaṃ daṭṭhu』nti? 『Icchāma mayaṃ, mārisa, nimiṃ rājānaṃ daṭṭhu』nti. Tena kho pana, ānanda, samayena nimi rājā tadahuposathe pannarase sīsaṃnhāto [sasīsaṃ nahāto (sī.), sīsanhāto (syā. kaṃ.)] uposathiko uparipāsādavaragato nisinno hoti. Atha kho, ānanda, sakko devānamindo – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito nimissa rañño pamukhe pāturahosi. Atha kho, ānanda, sakko devānamindo nimiṃ rājānaṃ etadavoca – 『lābhā te, mahārāja, suladdhaṃ te, mahārāja. Devā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – 『『lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』』ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā. Tassa te ahaṃ, mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno』ti. Adhivāsesi kho, ānanda, nimi rājā tuṇhībhāvena.

這是對應的簡體中文直譯: 311. "阿難,摩揭陀王的兒子、孫子及其後代八萬四千位國王都在這個摩揭陀芒果園中剃除鬚髮,披上袈裟,從在家出家。他們以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方;如是上下四維,普遍地、廣大地、無量地、無怨恨地、無惱害地以慈心遍滿一切世間而住。以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方;如是上下四維,普遍地、廣大地、無量地、無怨恨地、無惱害地以舍心遍滿一切世間而住。他們玩童戲八萬四千年,做副王八萬四千年,做國王八萬四千年,在這個摩揭陀芒果園中從在家出家修梵行八萬四千年。他們修習四梵住后,身壞命終,往生梵天界。尼彌王是他們中最後一位,他是正法的國王,立足於正法的大王;他對婆羅門、居士、城市和鄉村的人們都依法而行;他在每月十四日、十五日和初八日持守布薩。 312. "阿難,從前,三十三天諸天在善法堂集會時,生起這樣的談論:'諸位,毗提訶人真是有福啊,諸位,毗提訶人真是幸運啊,他們有尼彌王這樣一位正法的國王,立足於正法的大王;他對婆羅門、居士、城市和鄉村的人們都依法而行;他在每月十四日、十五日和初八日持守布薩。'阿難,那時帝釋天王對三十三天諸天說:'諸位,你們想見尼彌王嗎?''尊者,我們想見尼彌王。'阿難,那時正值十五日布薩日,尼彌王沐浴頭部,持守布薩,坐在宮殿頂層。阿難,帝釋天王就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂那樣迅速,從三十三天消失,出現在尼彌王面前。阿難,帝釋天王對尼彌王說:'大王,你真是有福啊,大王,你真是幸運啊。大王,三十三天諸天在善法堂集會時讚歎你說:"諸位,毗提訶人真是有福啊,諸位,毗提訶人真是幸運啊,他們有尼彌王這樣一位正法的國王,立足於正法的大王;他對婆羅門、居士、城市和鄉村的人們都依法而行;他在每月十四日、十五日和初八日持守布薩。"大王,三十三天諸天想見你。大王,我會派一輛千馬拉的天馬車來,請你登上這輛天車,不要害怕。'阿難,尼彌王默然同意了。

  1. 『『Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi. Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno』ti. 『Evaṃ, bhaddantavā』ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – 『ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī』ti? 『Ubhayeneva maṃ, mātali, nehī』ti. Sampavesesi [sampāpesi (sī. pī.)] kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ. Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ. Disvāna nimiṃ rājānaṃ etadavoca – 『ehi kho, mahārāja. Svāgataṃ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – 『『lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』』ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā . Abhirama, mahārāja, devesu devānubhāvenā』ti. 『Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu. Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』ti.

  2. 『『Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi. Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno』ti. 『Evaṃ, bhaddantavā』ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – 『ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī』ti? 『Ubhayeneva maṃ, mātali, nehī』ti. Sampavesesi [sampāpesi (sī. pī.)] kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ. Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ. Disvāna nimiṃ rājānaṃ etadavoca – 『ehi kho, mahārāja. Svāgataṃ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – 『『lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』』ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā . Abhirama, mahārāja, devesu devānubhāvenā』ti. 『Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu. Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』ti.

  3. 『『Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi. Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno』ti. 『Evaṃ, bhaddantavā』ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – 『ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī』ti? 『Ubhayeneva maṃ, mātali, nehī』ti. Sampavesesi [sampāpesi (sī. pī.)] kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ. Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ. Disvāna nimiṃ rājānaṃ etadavoca – 『ehi kho, mahārāja. Svāgataṃ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – 『『lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』』ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā . Abhirama, mahārāja, devesu devānubhāvenā』ti. 『Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu. Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』ti.

  4. 『『Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi. Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno』ti. 『Evaṃ, bhaddantavā』ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – 『ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī』ti? 『Ubhayeneva maṃ, mātali, nehī』ti. Sampavesesi [sampāpesi (sī. pī.)] kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ. Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ. Disvāna nimiṃ rājānaṃ etadavoca – 『ehi kho, mahārāja. Svāgataṃ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – 『『lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』』ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā . Abhirama, mahārāja, devesu devānubhāvenā』ti. 『Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu. Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā』ti.

注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯

  1. "阿難啊,當帝釋天王知道尼彌王同意后 - 就像一個強壯的人可以伸展彎曲的手臂或彎曲伸展的手臂一樣 - 他從尼彌王面前消失,出現在三十三天中。阿難啊,然後帝釋天王召喚御者摩多利說:'來吧,親愛的摩多利,準備好千匹馬拉的神車,去見尼彌王,對他說:"大王啊,這是帝釋天王派來的千匹馬拉的神車;請登上這輛神車,大王,毫不猶豫地。"'"好的,尊者。"阿難啊,摩多利御者回答帝釋天王后,準備好千匹馬拉的神車,去見尼彌王,對他說:"大王啊,這是帝釋天王派來的千匹馬拉的神車;請登上這輛神車,大王,毫不猶豫地。但是,大王啊,你想走哪條路?是惡行者因惡業而受苦果的路,還是善行者因善業而享福報的路?""摩多利啊,帶我走這兩條路。"阿難啊,摩多利御者引導尼彌王進入善法堂。阿難啊,帝釋天王遠遠地看到尼彌王來了。看到后,對尼彌王說:"來吧,大王。歡迎,大王。諸天渴望見到你,大王,三十三天的神眾在善法堂中集會,讚頌說:'啊,毗提訶人真是有福啊,毗提訶人真是幸運啊,他們有尼彌王這樣的正法之王,立於正法的大王;他對婆羅門、居士、城邑居民和鄉村居民實行正法;他在每月十四日、十五日和初八日持守布薩。'諸天渴望見到你,大王。請在天界中享受天神的威力吧,大王。""夠了,朋友,請送我回彌希羅(現在的米提拉)。我將繼續對婆羅門、居士、城邑居民和鄉村居民實行正法;我將在每月十四日、十五日和初八日持守布薩。""

  2. 『『Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinehī』ti. 『Evaṃ, bhaddantavā』ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi. Tatra sudaṃ, ānanda, nimi rājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti. Atha kho, ānanda, nimi rājā bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – 『yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī』ti. 『Evaṃ, devā』ti kho, ānanda, kappako nimissa rañño paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena nimissa rañño sirasmiṃ palitāni jātāni. Disvāna nimiṃ rājānaṃ etadavoca – 『pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī』ti. 『Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī』ti. 『Evaṃ, devā』ti kho, ānanda, kappako nimissa rañño paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi. Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – 『pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – 『yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī』ti.

  3. 『『Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ , tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Nimi kho, panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi. Nimissa kho panānananda , rañño kaḷārajanako nāma putto ahosi. Na so agārasmā anagāriyaṃ pabbaji. So taṃ kalyāṇaṃ vattaṃ samucchindi. So tesaṃ antimapuriso ahosi.

  4. "阿難啊,然後帝釋天王對御者摩多利說:'來吧,親愛的摩多利,準備好千匹馬拉的神車,把尼彌王送回彌希羅(現在的米提拉)。''好的,尊者。'阿難啊,摩多利御者回答帝釋天王后,準備好千匹馬拉的神車,把尼彌王送回了彌希羅(現在的米提拉)。阿難啊,在那裡,尼彌王對婆羅門、居士、城邑居民和鄉村居民實行正法,在每月十四日、十五日和初八日持守布薩。阿難啊,過了許多年、許多百年、許多千年后,尼彌王召喚理髮師說:'親愛的理髮師,當你看到我頭上長出白髮時,請告訴我。''好的,陛下。'阿難啊,理髮師回答尼彌王。阿難啊,過了許多年、許多百年、許多千年后,理髮師看到尼彌王頭上長出了白髮。看到后,對尼彌王說:'天使已經出現了,陛下;可以看到頭上長出了白髮。''那麼,親愛的理髮師,請用鑷子小心地拔出那些白髮,放在我的手掌中。''好的,陛下。'阿難啊,理髮師回答尼彌王后,用鑷子小心地拔出那些白髮,放在尼彌王的手掌中。然後,阿難啊,尼彌王賜給理髮師一個村莊,召來王子,對他說:'親愛的王子,天使已經出現了;可以看到頭上長出了白髮。我已經享受了人間的歡樂;現在是時候尋求天界的歡樂了。來吧,親愛的王子,繼承這個王國。我將剃除鬚髮,穿上袈裟,從家庭生活出家,過無家的生活。那麼,親愛的王子,當你也看到頭上長出白髮時,就賜給理髮師一個村莊,好好地教導你的長子治理王國,然後剃除鬚髮,穿上袈裟,從家庭生活出家,過無家的生活。你要延續我建立的這個善良傳統,不要成為最後一個實行它的人。親愛的王子,在某一代人中,如果這樣的善良傳統中斷了,那個人就是最後一個實行它的人。因此,親愛的王子,我這樣告訴你:"你要延續我建立的這個善良傳統,不要成為最後一個實行它的人。"'

  5. "然後,阿難啊,尼彌王賜給理髮師一個村莊,好好地教導長子治理王國,就在這個摩訶提婆芒果園裡剃除鬚髮,穿上袈裟,從家庭生活出家,過無家的生活。他以慈愛之心遍滿一方而住,如是第二方,如是第三方,如是第四方,如是上下四維,普遍一切處,心與慈俱,廣大、無量、無怨、無害。他以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方,如是上下四維,普遍一切處,心與舍俱,廣大、無量、無怨、無害。阿難啊,尼彌王童年遊戲八萬四千年,作副王八萬四千年,作國王八萬四千年,在這個摩訶提婆芒果園裡出家修梵行八萬四千年。他修習四梵住,身壞命終后,往生梵天界。阿難啊,尼彌王有一個名叫迦拉羅阇那迦的兒子。他沒有從家庭生活出家。他中斷了那個善良傳統。他是最後一個實行它的人。"

  6. 『『Siyā kho pana te, ānanda, evamassa – 『añño nūna tena samayena rājā maghadevo ahosi, yena taṃ kalyāṇaṃ vattaṃ nihita』nti [yo taṃ kalyāṇaṃ vattaṃ nihinīti (sī.)]. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā maghadevo ahosiṃ. (Ahaṃ taṃ kalyāṇaṃ vattaṃ nihiniṃ,) [( ) natthi (ka.)] mayā taṃ kalyāṇaṃ vattaṃ nihitaṃ; pacchimā janatā anuppavattesi. Taṃ kho panānanda, kalyāṇaṃ vattaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā. Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamañcānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo , sammāsati, sammāsamādhi. Idaṃ kho, ānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – 『yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvattha』. Yasmiṃ kho, ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – 『yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvatthā』』』ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Maghadevasuttaṃ niṭṭhitaṃ tatiyaṃ.

  1. Madhurasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Assosi kho rājā mādhuro avantiputto – 『『samaṇo khalu, bho, kaccāno madhurāyaṃ [mathurāyaṃ (ṭīkā)] viharati gundāvane. Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca』. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti. Atha kho rājā mādhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ mahākaccānaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca – 『『brāhmaṇā, bho kaccāna, evamāhaṃsu – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā』ti. Idha bhavaṃ kaccāno kimakkhāyī』』ti? 『『Ghosoyeva kho eso, mahārāja, lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā』ti. Tadamināpetaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā』』』ti.

  3. "阿難啊,你可能會這樣想:'那時的摩訶提婆王一定是另一個人,是他建立了那個善良傳統。'阿難啊,但不應該這樣看。那時的摩訶提婆王就是我。是我建立了那個善良傳統;後來的人們延續了它。但是,阿難啊,那個善良傳統並不導向厭離、離欲、止息、平靜、證智、正覺、涅槃,只是導向往生梵天界。而現在,阿難啊,我建立的這個善良傳統確實導向完全的厭離、離欲、止息、平靜、證智、正覺、涅槃。阿難啊,什麼是我現在建立的導向完全的厭離、離欲、止息、平靜、證智、正覺、涅槃的善良傳統呢?就是這個八正道,即:正見、正思維、正語、正業、正命、正精進、正念、正定。阿難啊,這就是我現在建立的導向完全的厭離、離欲、止息、平靜、證智、正覺、涅槃的善良傳統。因此,阿難啊,我這樣告訴你們:'你們要延續我建立的這個善良傳統,不要成為最後一個實行它的人。'阿難啊,在某一代人中,如果這樣的善良傳統中斷了,那個人就是最後一個實行它的人。因此,阿難啊,我這樣告訴你們:'你們要延續我建立的這個善良傳統,不要成為最後一個實行它的人。'" 世尊如此說。尊者阿難歡喜,讚歎世尊所說。 摩訶提婆經第三終。 摩偷羅經

  4. 如是我聞。一時,尊者大迦旃延住在摩偷羅(現在的馬圖拉)的袞荼婆林中。阿槃提子摩偷羅王聽說:"尊者迦旃延確實住在摩偷羅的袞荼婆林中。關於這位尊者迦旃延,有這樣美好的名聲傳開:'他是智者、博學者、聰明人、多聞者、善辯者、有美好見解的人、長者、阿羅漢。'見到這樣的阿羅漢是好事。"於是,阿槃提子摩偷羅王準備了最好的車輛,自己登上最好的車,帶著盛大的王者威儀,從摩偷羅出發去見尊者大迦旃延。他乘車到車能行駛的地方,然後下車步行到尊者大迦旃延所在之處。到達后,與尊者大迦旃延互相問候。寒暄禮節后,坐在一旁。坐在一旁的阿槃提子摩偷羅王對尊者大迦旃延說:"迦旃延先生,婆羅門們這樣說:'婆羅門是最高種姓,其他種姓低劣;婆羅門是白色種姓,其他種姓是黑色;只有婆羅門才能凈化,非婆羅門不能;婆羅門是梵天之子,從他口中生,由梵天所生,由梵天所造,是梵天的繼承人。'迦旃延先生對此有何看法?""大王啊,這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣;婆羅門是白色種姓,其他種姓是黑色;只有婆羅門才能凈化,非婆羅門不能;婆羅門是梵天之子,從他口中生,由梵天所生,由梵天所造,是梵天的繼承人。'大王啊,以下這個道理可以說明這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣...是梵天的繼承人。'"

  5. 『『Taṃ kiṃ maññasi, mahārāja, khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… brāhmaṇopissāssa… vessopissāssa… suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti? 『『Khattiyassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… brāhmaṇopissāssa… vessopissāssa… suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… vessopissāssa… suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti? 『『Brāhmaṇassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… vessopissāssa… suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… suddopissāssa… khattiyopissāssa… brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti? 『『Vessassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… suddopissāssa… khattiyopissāssa… brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… khattiyopissāssa… brāhmaṇopissāssa… vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti? 『『Suddassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti… khattiyopissāssa… brāhmaṇopissāssa… vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī』』ti? 『『Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ [nāsaṃ (sī.), nāhaṃ (syā. kaṃ.)] ettha kiñci nānākaraṇaṃ samanupassāmī』』ti. 『『Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā』』』ti.

  1. "大王,你怎麼看?如果剎帝利富有財物、穀物、銀或金,剎帝利會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?婆羅門會...吠舍會...首陀羅會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?""迦旃延先生,如果剎帝利富有財物、穀物、銀或金,剎帝利會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。婆羅門會...吠舍會...首陀羅會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。" "大王,你怎麼看?如果婆羅門富有財物、穀物、銀或金,婆羅門會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?吠舍會...首陀羅會...剎帝利會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?""迦旃延先生,如果婆羅門富有財物、穀物、銀或金,婆羅門會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。吠舍會...首陀羅會...剎帝利會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。" "大王,你怎麼看?如果吠舍富有財物、穀物、銀或金,吠舍會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?首陀羅會...剎帝利會...婆羅門會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?""迦旃延先生,如果吠舍富有財物、穀物、銀或金,吠舍會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。首陀羅會...剎帝利會...婆羅門會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。" "大王,你怎麼看?如果首陀羅富有財物、穀物、銀或金,首陀羅會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?剎帝利會...婆羅門會...吠舍會對他早起晚睡、聽從命令、討他歡心、說悅耳的話嗎?""迦旃延先生,如果首陀羅富有財物、穀物、銀或金,首陀羅會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。剎帝利會...婆羅門會...吠舍會對他早起晚睡、聽從命令、討他歡心、說悅耳的話。" "大王,你怎麼看?如果是這樣,這四個種姓是平等的還是不平等的?你對此有何看法?""迦旃延先生,如果是這樣,這四個種姓確實是平等的。我看不出它們之間有什麼區別。""大王,由此也可以知道,這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣...是梵天的繼承人。'"

  2. 『『Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi [micchādiṭṭhī (sabbattha)] kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī』』ti? 『『Khattiyopi hi, bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta』』nti.

『『Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo…pe… idhassa vesso…pe… idhassa suddo pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī』』ti? 『『Suddopi hi, bho kaccāna, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta』』nti.

『『Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī』』ti? 『『Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī』』ti. 『『Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā』』』ti.

  1. 『『Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi [sammādiṭṭhī (syā. kaṃ. pī. ka.)] kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī』』ti? 『『Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta』』nti.

『『Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo, idhassa vesso, idhassa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī』』ti? 『『Suddopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta』』nti.

『『Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī』』ti? 『『Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī』』ti . 『『Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā』』』ti.

  1. "大王,你怎麼看?如果有一個剎帝利殺生、偷盜、邪淫、妄語、兩舌、惡口、綺語、貪婪、嗔恨、邪見,他身壞命終後會不會墮入惡趣、惡道、地獄?你對此有何看法?""迦旃延先生,即使是剎帝利,如果殺生、偷盜、邪淫、妄語、兩舌、惡口、綺語、貪婪、嗔恨、邪見,他身壞命終后也會墮入惡趣、惡道、地獄。我是這樣認為的,我也是這樣從阿羅漢那裡聽說的。" "很好,很好,大王!你這樣認為很好,你從阿羅漢那裡聽到這樣也很好。大王,你怎麼看?如果有一個婆羅門...如果有一個吠舍...如果有一個首陀羅殺生、偷盜...邪見,他身壞命終後會不會墮入惡趣、惡道、地獄?你對此有何看法?""迦旃延先生,即使是首陀羅,如果殺生、偷盜...邪見,他身壞命終后也會墮入惡趣、惡道、地獄。我是這樣認為的,我也是這樣從阿羅漢那裡聽說的。" "很好,很好,大王!你這樣認為很好,你從阿羅漢那裡聽到這樣也很好。大王,你怎麼看?如果是這樣,這四個種姓是平等的還是不平等的?你對此有何看法?""迦旃延先生,如果是這樣,這四個種姓確實是平等的。我看不出它們之間有什麼區別。""大王,由此也可以知道,這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣...是梵天的繼承人。'"
  2. "大王,你怎麼看?如果有一個剎帝利不殺生、不偷盜、不邪淫、不妄語、不兩舌、不惡口、不綺語、不貪婪、不嗔恨、具正見,他身壞命終後會不會往生善趣、天界?你對此有何看法?""迦旃延先生,即使是剎帝利,如果不殺生、不偷盜、不邪淫、不妄語、不兩舌、不惡口、不綺語、不貪婪、不嗔恨、具正見,他身壞命終后也會往生善趣、天界。我是這樣認為的,我也是這樣從阿羅漢那裡聽說的。" "很好,很好,大王!你這樣認為很好,你從阿羅漢那裡聽到這樣也很好。大王,你怎麼看?如果有一個婆羅門,如果有一個吠舍,如果有一個首陀羅不殺生、不偷盜...具正見,他身壞命終後會不會往生善趣、天界?你對此有何看法?""迦旃延先生,即使是首陀羅,如果不殺生、不偷盜...具正見,他身壞命終后也會往生善趣、天界。我是這樣認為的,我也是這樣從阿羅漢那裡聽說的。" "很好,很好,大王!你這樣認為很好,你從阿羅漢那裡聽到這樣也很好。大王,你怎麼看?如果是這樣,這四個種姓是平等的還是不平等的?你對此有何看法?""迦旃延先生,如果是這樣,這四個種姓確實是平等的。我看不出它們之間有什麼區別。""大王,由此也可以知道,這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣...是梵天的繼承人。'"

  3. 『『Taṃ kiṃ maññasi, mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ – 『ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī』ti. Kinti naṃ kareyyāsī』』ti? 『『Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa , bho kaccāna, pubbe 『khattiyo』ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ [saṅkhaṃ (sī. syā. kaṃ. pī.)] gacchatī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ – 『ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī』ti. Kinti naṃ kareyyāsī』』ti? 『『Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe 『suddo』ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ gacchatī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī』』ti? 『『Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī』』ti. 『『Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā』』』ti.

  1. 『『Taṃ kiṃ maññasi, mahārāja, idha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā, virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo? Kinti naṃ kareyyāsī』』ti? 『『Abhivādeyyāma vā [pi (dī. ni. 1.184, 187 sāmaññaphale)], bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe 『khattiyo』ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo? Kinti naṃ kareyyāsī』』ti? 『『Abhivādeyyāma vā, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe 『suddo』ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī』』ti.

『『Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī』』ti? 『『Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī』』ti. 『『Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā』』』ti.

  1. "大王,你怎麼看?如果有一個剎帝利破門而入,或搶劫,或做強盜,或埋伏路邊,或通姦,如果有人抓住他並帶到你面前說:'陛下,這是一個罪犯,請您對他處以您認為適當的懲罰。'你會怎麼處置他?""迦旃延先生,我們會處死他,或罰款,或流放,或根據情況採取適當措施。為什麼?因為他以前被稱為'剎帝利'的稱號已經消失了,他只被視為一個罪犯。" "大王,你怎麼看?如果有一個婆羅門,如果有一個吠舍,如果有一個首陀羅破門而入,或搶劫,或做強盜,或埋伏路邊,或通姦,如果有人抓住他並帶到你面前說:'陛下,這是一個罪犯,請您對他處以您認為適當的懲罰。'你會怎麼處置他?""迦旃延先生,我們會處死他,或罰款,或流放,或根據情況採取適當措施。為什麼?因為他以前被稱為'首陀羅'的稱號已經消失了,他只被視為一個罪犯。" "大王,你怎麼看?如果是這樣,這四個種姓是平等的還是不平等的?你對此有何看法?""迦旃延先生,如果是這樣,這四個種姓確實是平等的。我看不出它們之間有什麼區別。""大王,由此也可以知道,這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣...是梵天的繼承人。'"
  2. "大王,你怎麼看?如果有一個剎帝利剃除鬚髮,穿上袈裟,從家庭生活出家,過無家的生活,遠離殺生,遠離偷盜,遠離妄語,夜不進食,一日一食,梵行,持戒,具善法,你會怎麼對待他?""迦旃延先生,我們會向他致敬,或起身迎接,或請他就座,或邀請他,或以衣服、飲食、住處、醫藥等必需品供養他,或為他安排合法的保護、庇護和防衛。為什麼?因為他以前被稱為'剎帝利'的稱號已經消失了,他只被視為一個沙門。" "大王,你怎麼看?如果有一個婆羅門,如果有一個吠舍,如果有一個首陀羅剃除鬚髮,穿上袈裟,從家庭生活出家,過無家的生活,遠離殺生,遠離偷盜,遠離妄語,夜不進食,一日一食,梵行,持戒,具善法,你會怎麼對待他?""迦旃延先生,我們會向他致敬,或起身迎接,或請他就座,或邀請他,或以衣服、飲食、住處、醫藥等必需品供養他,或為他安排合法的保護、庇護和防衛。為什麼?因為他以前被稱為'首陀羅'的稱號已經消失了,他只被視為一個沙門。" "大王,你怎麼看?如果是這樣,這四個種姓是平等的還是不平等的?你對此有何看法?""迦旃延先生,如果是這樣,這四個種姓確實是平等的。我看不出它們之間有什麼區別。""大王,由此也可以知道,這只是世間的一種說法:'婆羅門是最高種姓,其他種姓低劣;婆羅門是白色種姓,其他種姓是黑色;只有婆羅門才能凈化,非婆羅門不能;婆羅門是梵天之子,從他口中生,由梵天所生,由梵天所造,是梵天的繼承人。'"

  3. Evaṃ vutte, rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca – 『『abhikkantaṃ, bho kaccāna, abhikkantaṃ, bho kaccāna! Seyyathāpi, bho kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti; evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca . Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. 『『Mā kho maṃ tvaṃ, mahārāja, saraṇaṃ agamāsi. Tameva tvaṃ [tametaṃ tvaṃ (syā. kaṃ.), tametaṃ (ka.)] bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gato』』ti. 『『Kahaṃ pana, bho kaccāna, etarahi so bhagavā viharati arahaṃ sammāsambuddho』』ti? 『『Parinibbuto kho, mahārāja, etarahi so bhagavā arahaṃ sammāsambuddho』』ti. 『『Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu, dasapi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu, tiṃsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yojanasate cepi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ, yojanasatampi mayaṃ gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca, bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.

Madhurasuttaṃ niṭṭhitaṃ catutthaṃ.

  1. Bodhirājakumārasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado [kokanudo (syā. kaṃ. ka.)] nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi – 『『ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『bodhi, bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti. Evañca vadehi – 『adhivāsetu kira, bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』』ti. 『『Evaṃ, bho』』ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca – 『『bodhi kho [bodhi bho gotama (sī. syā. kaṃ. pī.)] rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti – 『adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami; upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca – 『『avocumha bhoto vacanena taṃ bhavantaṃ gotamaṃ – 『bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti – adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』ti. Adhivuṭṭhañca pana samaṇena gotamenā』』ti.

  3. 聽聞此言,阿槃提子摩偷羅王對尊者大迦旃延說:"太好了,迦旃延先生,太好了,迦旃延先生!就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見色法。同樣地,迦旃延先生以種種方便闡明了法。迦旃延先生,我歸依尊者迦旃延、法和比丘僧團。愿尊者迦旃延接受我為優婆塞,從今日起終生歸依。""大王,請不要歸依我。你應該歸依我所歸依的世尊。""迦旃延先生,那位阿羅漢、正等正覺的世尊現在住在哪裡?""大王,那位阿羅漢、正等正覺的世尊現在已經般涅槃了。""迦旃延先生,如果我們聽說那位世尊在十由旬之內,我們會走十由旬去見那位阿羅漢、正等正覺的世尊。如果我們聽說那位世尊在二十由旬、三十由旬、四十由旬、五十由旬之內,我們會走五十由旬去見那位阿羅漢、正等正覺的世尊。迦旃延先生,如果我們聽說那位世尊在一百由旬之內,我們會走一百由旬去見那位阿羅漢、正等正覺的世尊。迦旃延先生,既然那位世尊已經般涅槃,我們歸依已般涅槃的世尊、法和比丘僧團。愿尊者迦旃延接受我為優婆塞,從今日起終生歸依。" 摩偷羅經第四終。 菩提王子經

  4. 如是我聞。一時,世尊住在跋祇國(現在的比哈爾邦)的蘇蘇馬羅山(現在的Monghyr)貝薩卡羅林鹿野苑中。那時,菩提王子新建了一座名叫紅蓮的宮殿,還沒有任何沙門、婆羅門或其他人住過。於是,菩提王子對山際種青年說:"來吧,親愛的山際種,去世尊那裡,到了之後,以我的名義頂禮世尊雙足,問候世尊少病、少惱、輕安、強健、安樂住,說:'世尊,菩提王子頂禮世尊雙足,問候世尊少病、少惱、輕安、強健、安樂住。'然後這樣說:'世尊,請世尊慈悲,明天與比丘僧團一起接受菩提王子的供養。'""好的,先生。"山際種青年回答菩提王子后,就去世尊那裡。到了之後,與世尊互相問候。寒暄禮節后,坐在一旁。坐在一旁的山際種青年對世尊說:"喬達摩先生,菩提王子頂禮尊者喬達摩雙足,問候尊者少病、少惱、輕安、強健、安樂住。他還這樣說:'請尊者喬達摩慈悲,明天與比丘僧團一起接受菩提王子的供養。'"世尊以沉默表示同意。於是山際種青年知道世尊同意后,從座位上起身,去菩提王子那裡。到了之後,對菩提王子說:"我已經以您的名義對那位尊者喬達摩說:'菩提王子頂禮尊者喬達摩雙足,問候尊者少病、少惱、輕安、強健、安樂住。他還這樣說:請尊者喬達摩慈悲,明天與比丘僧團一起接受菩提王子的供養。'沙門喬達摩已經同意了。"

  5. Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā [kaḷebarā (sī.)], sañjikāputtaṃ māṇavaṃ āmantesi – 『『ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavato kālaṃ ārocehi – 『kālo, bhante, niṭṭhitaṃ bhatta』』』nti. 『『Evaṃ, bho』』ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami. Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ. Disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami. Atha kho bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṃ etadavoca – 『『abhiruhatu [abhirūhatu (syā. kaṃ. pī.) akkamatu (cūḷava. 268)], bhante, bhagavā dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā』』ti. Evaṃ vutte, bhagavā tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca – 『『abhiruhatu, bhante, bhagavā. Dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā』』ti.

  6. Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca – 『『saṃharatu, rājakumāra, dussāni; na bhagavā celapaṭikaṃ [celapattikaṃ (sī. pī.)] akkamissati. Pacchimaṃ janataṃ tathāgato anukampatī』』ti [apaloketīti (sabbattha)]. Atha kho bodhi rājakumāro dussāni saṃharāpetvā uparikokanadapāsāde [uparikokanade pāsāde (sī. pī. vinayeca), uparikokanade (syā. kaṃ.)] āsanāni paññapesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhiruhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bodhi rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca – 『『mayhaṃ kho, bhante, evaṃ hoti – 『na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba』』』nti.

  7. 於是,菩提王子在那夜過後,在自己的住處準備了精美的硬食和軟食,並用白布鋪滿紅蓮宮殿,一直鋪到最後一級臺階,然後對山際種青年說:"來吧,親愛的山際種,去世尊那裡,到了之後,告訴世尊時間已到:'世尊,時間到了,飯食已備。'""好的,先生。"山際種青年回答菩提王子后,就去世尊那裡。到了之後,告訴世尊時間已到:"喬達摩先生,時間到了,飯食已備。"於是世尊在上午穿好衣服,拿著衣缽,向菩提王子的住處走去。那時,菩提王子站在外門等候世尊。菩提王子遠遠地看見世尊走來。看見后,上前迎接,向世尊致敬,然後引導世尊向紅蓮宮殿走去。這時,世尊站在最後一級臺階旁。菩提王子對世尊說:"世尊,請踩著這些布走上來,善逝,請踩著這些布走上來;這將使我長期獲得利益和快樂。"世尊聽了保持沉默。第二次...第三次,菩提王子對世尊說:"世尊,請踩著這些布走上來,善逝,請踩著這些布走上來;這將使我長期獲得利益和快樂。"

  8. 這時,世尊看了看尊者阿難。於是尊者阿難對菩提王子說:"王子,請收起這些布;世尊不會踩踏布料。如來憐憫後世眾生。"於是菩提王子命人收起布料,在紅蓮宮殿上層準備座位。世尊登上紅蓮宮殿,與比丘僧團一起坐在準備好的座位上。然後菩提王子親手以精美的硬食和軟食供養以佛陀為首的比丘僧團,使他們滿足。菩提王子見世尊用餐完畢,放下手中的缽,就拿了一個低矮的座位,坐在一旁。坐在一旁的菩提王子對世尊說:"世尊,我有這樣的想法:'快樂不能通過快樂獲得,快樂只能通過痛苦獲得。'"

  9. 『『Mayhampi kho, rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 『na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba』nti. So kho ahaṃ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī [kiṃkusalaṃgavesī (ka.)] anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 『icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu』nti. Evaṃ vutte, rājakumāra, āḷāro kālāmo maṃ etadavoca – 『viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā』ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, rājakumāra, etadahosi – 『na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī』ti.

『『Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 『kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī』ti [upasampajja pavedesīti (sī. syā. kaṃ. pī.)]? Evaṃ vutte, rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, rājakumāra, etadahosi – 『na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ…pe… sati… samādhi… paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyya』nti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 『ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī』ti? 『Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī』ti. 『Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī』ti. 『Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma . Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tuvaṃ; yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā』ti. Iti kho, rājakumāra, āḷāro kālāmo ācariyo me samāno (attano) [( ) natthi (sī. syā. kaṃ. pī.)] antevāsiṃ maṃ samānaṃ attanā [attano (sī. pī.)] samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, rājakumāra, etadahosi – 『nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā』ti . So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

  1. 『『So kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako [uddako (sī. syā. kaṃ. pī.)] rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 『icchāmahaṃ, āvuso [āvuso rāma (sī. syā. kaṃ. ka.) passa ma. ni.

  2. "王子,我在成佛之前,還是菩薩時,也有這樣的想法:'快樂不能通過快樂獲得,快樂只能通過痛苦獲得。'王子,後來我年輕時,頭髮烏黑,正值青春年華,在人生的第一階段,不顧父母的不願和哭泣,剃除鬚髮,穿上袈裟,從家庭生活出家,過無家的生活。我這樣出家后,尋求善法,追求無上寂靜之道,就去見阿羅羅·迦羅摩。見到后,我對阿羅羅·迦羅摩說:'朋友迦羅摩,我想在這個法與律中修習梵行。'王子,阿羅羅·迦羅摩聽了就對我說:'尊者請住下吧,這個法是這樣的,有智慧的人不久就能親自證知、證悟、成就並安住于自己的師傳。'王子,我很快就學會了那個法。王子,我只需稍微動動嘴唇,說幾句話,就能宣稱我有知識,有長老的見解,並聲稱'我知道我看到'。我和其他人都是如此。王子,我心想:'阿羅羅·迦羅摩不是僅憑信仰就宣稱自己親自證知、證悟、成就並安住于這個法;阿羅羅·迦羅摩肯定是真正知道並看到這個法而安住其中。' "於是,王子,我去見阿羅羅·迦羅摩。見到后,我對阿羅羅·迦羅摩說:'朋友迦羅摩,你到什麼程度宣稱自己親自證知、證悟、成就並安住于這個法?'王子,阿羅羅·迦羅摩聽了就宣說無所有處。王子,我心想:'不只是阿羅羅·迦羅摩有信仰,我也有信仰;不只是阿羅羅·迦羅摩有精進...念...定...慧,我也有慧。我何不努力證悟阿羅羅·迦羅摩宣稱自己親自證知、證悟、成就並安住的法呢?'王子,我很快就親自證知、證悟、成就並安住于那個法。然後,王子,我去見阿羅羅·迦羅摩。見到后,我對阿羅羅·迦羅摩說:'朋友迦羅摩,你是否就是到這個程度宣稱自己親自證知、證悟、成就並安住于這個法?''朋友,我就是到這個程度宣稱自己親自證知、證悟、成就並安住于這個法。''朋友,我也是到這個程度親自證知、證悟、成就並安住于這個法。''朋友,我們有幸,我們很幸運,能見到像你這樣的同修。我親自證知、證悟、成就並宣說的法,你也親自證知、證悟、成就並安住其中。你親自證知、證悟、成就並安住的法,我也親自證知、證悟、成就並宣說。我知道的法你也知道,你知道的法我也知道。我是什麼樣子,你也是什麼樣子;你是什麼樣子,我也是什麼樣子。來吧,朋友,我們一起領導這個團體吧。'王子,就這樣,阿羅羅·迦羅摩作為我的老師,卻把我這個弟子與他自己平等看待,並給予我崇高的尊敬。王子,我心想:'這個法不能導向厭離、離欲、止息、平靜、證智、正覺、涅槃,只能導向往生無所有處。'王子,我不滿足於那個法,厭離那個法而離開。

  3. "王子,我繼續尋求善法,追求無上寂靜之道,就去見優陀羅·羅摩子。見到后,我對優陀羅·羅摩子說:'朋友,我想在這個法與律中修習梵行。'

1.278 pāsarāsisutte], imasmiṃ dhammavinaye brahmacariyaṃ caritu』nti. Evaṃ vutte, rājakumāra, udako rāmaputto maṃ etadavoca – 『viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā』ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, rājakumāra, etadahosi – 『na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī』ti. Atha khvāhaṃ, rājakumāra, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 『kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī』ti? Evaṃ vutte, rājakumāra, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, rājakumāra, etadahosi – 『na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ…pe… sati… samādhi… paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyya』nti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

『『Atha khvāhaṃ, rājakumāra, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – 『ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī』ti? 『Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī』ti. 『Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī』ti. 『Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā』ti. Iti kho, rājakumāra, udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, rājakumāra, etadahosi – 『nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā』ti. So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

王子,優陀羅·羅摩子聽了就對我說:'尊者請住下吧,這個法是這樣的,有智慧的人不久就能親自證知、證悟、成就並安住于自己的師傳。'王子,我很快就學會了那個法。王子,我只需稍微動動嘴唇,說幾句話,就能宣稱我有知識,有長老的見解,並聲稱'我知道我看到'。我和其他人都是如此。王子,我心想:'羅摩不是僅憑信仰就宣稱自己親自證知、證悟、成就並安住于這個法;羅摩肯定是真正知道並看到這個法而安住其中。'於是,王子,我去見優陀羅·羅摩子。見到后,我對優陀羅·羅摩子說:'朋友,羅摩到什麼程度宣稱自己親自證知、證悟、成就並安住于這個法?'王子,優陀羅·羅摩子聽了就宣說非想非非想處。王子,我心想:'不只是羅摩有信仰,我也有信仰;不只是羅摩有精進...念...定...慧,我也有慧。我何不努力證悟羅摩宣稱自己親自證知、證悟、成就並安住的法呢?'王子,我很快就親自證知、證悟、成就並安住于那個法。 "然後,王子,我去見優陀羅·羅摩子。見到后,我對優陀羅·羅摩子說:'朋友,羅摩是否就是到這個程度宣稱自己親自證知、證悟、成就並安住于這個法?''朋友,羅摩就是到這個程度宣稱自己親自證知、證悟、成就並安住于這個法。''朋友,我也是到這個程度親自證知、證悟、成就並安住于這個法。''朋友,我們有幸,我們很幸運,能見到像你這樣的同修。羅摩親自證知、證悟、成就並宣說的法,你也親自證知、證悟、成就並安住其中。你親自證知、證悟、成就並安住的法,羅摩也親自證知、證悟、成就並宣說。羅摩知道的法你也知道,你知道的法羅摩也知道。羅摩是什麼樣子,你也是什麼樣子;你是什麼樣子,羅摩也是什麼樣子。來吧,朋友,你來領導這個團體吧。'王子,就這樣,優陀羅·羅摩子作為我的同修,卻把我置於老師的地位,並給予我崇高的尊敬。王子,我心想:'這個法不能導向厭離、離欲、止息、平靜、證智、正覺、涅槃,只能導向往生非想非非想處。'王子,我不滿足於那個法,厭離那個法而離開。

  1. 『『So kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno, magadhesu anupubbena cārikaṃ caramāno, yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadīñca sandantiṃ setakaṃ supatitthaṃ, ramaṇīyaṃ samantā ca gocaragāmaṃ. Tassa mayhaṃ, rājakumāra, etadahosi – 『ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadiñca sandantiṃ setakā supatitthā , ramaṇīyā samantā [sāmantā (?) purimapiṭṭhepi] ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā』ti. So kho ahaṃ, rājakumāra, tattheva nisīdiṃ – 『alamidaṃ padhānāyā』ti. Apissu maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.

『『Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 『aggiṃ abhinibbattessāmi, tejo pātukarissāmī』ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento [abhimatthanto (syā. kaṃ. ka.)] aggiṃ abhinibbatteyya, tejo pātukareyyā』』ti? 『『No hidaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā』』ti. 『『Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

  1. 『『Aparāpi kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 『aggiṃ abhinibbattessāmi, tejo pātukarissāmī』ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya , tejo pātukareyyā』』ti? 『『No hidaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā』』ti. 『『Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

  2. "王子,我繼續尋求善法,追求無上寂靜之道,在摩揭陀國(現在的比哈爾邦)逐步遊行,來到了優樓頻螺(Uruvelā)的軍事村。在那裡我看到一片美麗的土地,有迷人的樹林,有一條清澈的河流,水淺易渡,周圍有適合乞食的村莊。王子,我心想:'這片土地真美啊,樹林迷人,河流清澈,水淺易渡,周圍有適合乞食的村莊。這真是善男子精進用功的好地方啊。'王子,我就在那裡坐下,心想:'這裡適合精進。'王子,我突然想到三個比喻,是前所未聞的奇妙比喻。 "王子,就像有一根濕木,浸滿樹液,放在水中。有人拿著鉆木取火的上木來,想:'我要生火,要顯現火焰。'王子,你怎麼看?那個人能用鉆木取火的上木來鉆那根浸在水中的濕木,生出火來,顯現火焰嗎?""不能,世尊。為什麼?因為那是濕木,浸滿樹液,而且放在水中。那個人只會徒勞無功。""同樣地,王子,那些沙門或婆羅門,身心沒有遠離欲樂,他們對欲樂的慾望、貪愛、迷戀、渴求、熱惱沒有在內心徹底斷除,徹底平息。即使這些尊貴的沙門婆羅門經歷劇烈、猛烈、尖銳、刺痛的苦受,他們也不可能獲得知見,證得無上正覺。即使這些尊貴的沙門婆羅門沒有經歷劇烈、猛烈、尖銳、刺痛的苦受,他們也不可能獲得知見,證得無上正覺。王子,這是我想到的第一個前所未聞的奇妙比喻。

  3. "王子,我又想到第二個前所未聞的奇妙比喻。就像有一根濕木,浸滿樹液,放在遠離水的陸地上。有人拿著鉆木取火的上木來,想:'我要生火,要顯現火焰。'王子,你怎麼看?那個人能用鉆木取火的上木來鉆那根放在遠離水的陸地上的濕木,生出火來,顯現火焰嗎?""不能,世尊。為什麼?因為那雖然是放在遠離水的陸地上的濕木,但仍浸滿樹液。那個人只會徒勞無功。""同樣地,王子,那些沙門或婆羅門,身心雖然遠離欲樂,但他們對欲樂的慾望、貪愛、迷戀、渴求、熱惱沒有在內心徹底斷除,徹底平息。即使這些尊貴的沙門婆羅門經歷劇烈、猛烈、尖銳、刺痛的苦受,他們也不可能獲得知見,證得無上正覺。即使這些尊貴的沙門婆羅門沒有經歷劇烈、猛烈、尖銳、刺痛的苦受,他們也不可能獲得知見,證得無上正覺。王子,這是我想到的第二個前所未聞的奇妙比喻。

  4. 『『Aparāpi kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, rājakumāra, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – 『aggiṃ abhinibbattessāmi, tejo pātukarissāmī』ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā』』ti? 『『Evaṃ, bhante』』. Taṃ kissa hetu? Aduñhi, bhante, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhitta』』nti. 『『Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.

  5. 『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ dantebhidantamādhāya [passa ma. ni. 1.220 vitakkasaṇṭhānasutte], jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya』nti. So kho ahaṃ, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho me, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

  6. "王子,我又想到第三個前所未聞的奇妙比喻。就像有一根乾燥的木頭,沒有樹液,放在遠離水的陸地上。有人拿著鉆木取火的上木來,想:'我要生火,要顯現火焰。'王子,你怎麼看?那個人能用鉆木取火的上木來鉆那根放在遠離水的陸地上的乾燥木頭,生出火來,顯現火焰嗎?""能,世尊。為什麼?因為那是乾燥的木頭,沒有樹液,而且放在遠離水的陸地上。""同樣地,王子,那些沙門或婆羅門,身心遠離欲樂,他們對欲樂的慾望、貪愛、迷戀、渴求、熱惱在內心徹底斷除,徹底平息。即使這些尊貴的沙門婆羅門經歷劇烈、猛烈、尖銳、刺痛的苦受,他們也能獲得知見,證得無上正覺。即使這些尊貴的沙門婆羅門沒有經歷劇烈、猛烈、尖銳、刺痛的苦受,他們也能獲得知見,證得無上正覺。王子,這是我想到的第三個前所未聞的奇妙比喻。王子,這就是我想到的三個前所未聞的奇妙比喻。

  7. "王子,我心想:'我何不咬緊牙關,用舌頭抵住上顎,用心來壓制、抑制、折磨我的心呢?'於是,王子,我咬緊牙關,用舌頭抵住上顎,用心來壓制、抑制、折磨我的心。王子,當我咬緊牙關,用舌頭抵住上顎,用心來壓制、抑制、折磨我的心時,我的腋下流出汗水。王子,就像一個強壯的人抓住一個較弱的人的頭或肩膀,壓制他、抑制他、折磨他;同樣地,王子,當我咬緊牙關,用舌頭抵住上顎,用心來壓制、抑制、折磨我的心時,我的腋下流出汗水。王子,我的精進是堅定不懈的,念力是確立不忘的,但我的身體因為這種痛苦的努力而緊張不安。

  8. 『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya』nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya』nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti [ūhanti (sī.), ohananti (syā. kaṃ.), uhananti (ka.)]. Seyyathāpi, rājakumāra, balavā puriso tiṇhena sikharena muddhani abhimattheyya [muddhānaṃ abhimantheyya (sī. pī.), muddhānaṃ abhimattheyya (syā. kaṃ.)], evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya』nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi, rājakumāra, balavā puriso daḷhena varattakkhaṇḍena [varattakabandhanena (sī.)] sīse sīsaveṭhaṃ dadeyya; evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya』nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi, rājakumāra, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā , vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya』nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, rājakumāra, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

  1. "王子,我心想:'我何不修習無呼吸的禪定呢?'於是,王子,我停止了口鼻的呼吸。王子,當我停止口鼻的呼吸時,我的耳朵里有極大的風聲。就像鐵匠的風箱吹動時發出極大的聲音,同樣地,王子,當我停止口鼻的呼吸時,我的耳朵里有極大的風聲。王子,我的精進是堅定不懈的,念力是確立不忘的,但我的身體因為這種痛苦的努力而緊張不安。 "王子,我心想:'我何不修習無呼吸的禪定呢?'於是,王子,我停止了口鼻耳的呼吸。王子,當我停止口鼻耳的呼吸時,極強的風衝擊我的頭頂。王子,就像一個強壯的人用鋒利的刀尖刺我的頭頂,同樣地,王子,當我停止口鼻耳的呼吸時,極強的風衝擊我的頭頂。王子,我的精進是堅定不懈的,念力是確立不忘的,但我的身體因為這種痛苦的努力而緊張不安。 "王子,我心想:'我何不修習無呼吸的禪定呢?'於是,王子,我停止了口鼻耳的呼吸。王子,當我停止口鼻耳的呼吸時,我的頭部有極強的疼痛。王子,就像一個強壯的人用堅韌的皮帶緊緊纏繞我的頭部,同樣地,王子,當我停止口鼻耳的呼吸時,我的頭部有極強的疼痛。王子,我的精進是堅定不懈的,念力是確立不忘的,但我的身體因為這種痛苦的努力而緊張不安。 "王子,我心想:'我何不修習無呼吸的禪定呢?'於是,王子,我停止了口鼻耳的呼吸。王子,當我停止口鼻耳的呼吸時,極強的風切割我的腹部。王子,就像一個熟練的屠夫或屠夫的學徒用鋒利的屠刀切割牛腹,同樣地,王子,當我停止口鼻耳的呼吸時,極強的風切割我的腹部。王子,我的精進是堅定不懈的,念力是確立不忘的,但我的身體因為這種痛苦的努力而緊張不安。 "王子,我心想:'我何不修習無呼吸的禪定呢?'於是,王子,我停止了口鼻耳的呼吸。王子,當我停止口鼻耳的呼吸時,我的身體有極強的灼熱感。王子,就像兩個強壯的人抓住一個較弱的人的手臂,在火坑上烤他、燒他,同樣地,王子,當我停止口鼻耳的呼吸時,我的身體有極強的灼熱感。王子,我的精進是堅定不懈的,念力是確立不忘的,但我的身體因為這種痛苦的努力而緊張不安。

『『Apissu maṃ, rājakumāra, devatā disvā evamāhaṃsu – 『kālaṅkato samaṇo gotamo』ti. Ekaccā devatā evamāhaṃsu – 『na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī』ti. Ekaccā devatā evamāhaṃsu – 『na kālaṅkato samaṇo gotamo, nāpi kālaṅkaroti . Arahaṃ samaṇo gotamo. Vihārotveva so [vihārotveveso (sī.)] arahato evarūpo hotī』ti [vihārotveveso arahato』』ti (?)].

  1. 『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya』nti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ – 『mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma [ajjhoharissāma (syā. kaṃ. pī. ka.)], tāya tvaṃ yāpessasī』ti. Tassa mayhaṃ, rājakumāra, etadahosi – 『ahañceva kho pana sabbaso ajajjitaṃ [ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)] paṭijāneyyaṃ. Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ [ajjhohareyyuṃ (syā. kaṃ. pī. ka.)], tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā』ti. So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. 『Hala』nti vadāmi.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『yaṃnūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsa』nti. So kho ahaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito [samphusito (syā. kaṃ.), saṃpuṭīto (ka.) saṃphuṭitoti ettha saṅkucitoti attho] hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ, rājakumāra, 『udaracchaviṃ parimasissāmī』ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, 『piṭṭhikaṇṭakaṃ parimasissāmī』ti udaracchaviṃyeva pariggaṇhāmi. Yāvassu me, rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, rājakumāra, 『vaccaṃ vā muttaṃ vā karissāmī』ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, rājakumāra, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ, rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ, rājakumāra, manussā disvā evamāhaṃsu – 『kāḷo samaṇo gotamo』ti, ekacce manussā evamāhaṃsu – 『na kāḷo samaṇo gotamo, sāmo samaṇo gotamo』ti. Ekacce manussā evamāhaṃsu – 『na kāḷo samaṇo gotamo, napi sāmo, maṅguracchavi samaṇo gotamo』ti. Yāvassu me, rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

"王子,有些天神看見我后這樣說:'沙門喬達摩已經死了。'有些天神這樣說:'沙門喬達摩還沒有死,但正在死去。'還有些天神這樣說:'沙門喬達摩既沒有死,也不在死去。沙門喬達摩是阿羅漢。這就是阿羅漢的生活方式。' 334. "王子,我心想:'我何不完全斷絕食物呢?'這時,王子,有些天神來對我說:'尊者,請不要完全斷絕食物。如果你完全斷絕食物,我們會通過你的毛孔注入天界的精華,你可以靠它生存。'王子,我心想:'如果我宣稱完全禁食,而這些天神又通過我的毛孔注入天界的精華,我靠它生存,那就是我在說謊了。'於是,王子,我拒絕了那些天神,說:'不必了。' "王子,我心想:'我何不少量少量地進食,每次一把,或綠豆湯,或扁豆湯,或鷹嘴豆湯,或豌豆湯呢?'於是,王子,我少量少量地進食,每次一把,或綠豆湯,或扁豆湯,或鷹嘴豆湯,或豌豆湯。王子,當我這樣少量少量地進食時,我的身體變得極度消瘦。就像八十歲或九十歲的老人,我的四肢變得如此。就像駱駝的腳印,我的臀部變成那樣。就像一串垂掛的珠子,我的脊椎骨凸凹不平。就像老舊房子的椽子傾斜歪曲,我的肋骨傾斜歪曲。就像在深井中看到的水中星星,深陷而閃爍,我的眼睛在眼窩中深陷而閃爍。就像生苦瓜被切開后在陽光下干縮,我的頭皮干縮萎縮。王子,當我想摸腹皮時,卻摸到了脊椎;當我想摸脊椎時,卻摸到了腹皮。我的腹皮緊貼著脊椎。王子,當我想大小便時,就會當場倒下。爲了安慰這個身體,我用手摩擦四肢。王子,當我用手摩擦四肢時,腐爛的毛髮從身上脫落。王子,人們看見我后這樣說:'沙門喬達摩是黑色的。'有些人說:'沙門喬達摩不是黑色的,是褐色的。'還有些人說:'沙門喬達摩既不是黑色也不是褐色,是金色的。'王子,我純凈明亮的膚色就這樣因為極少進食而受到損害。

  1. 『『Tassa mayhaṃ, rājakumāra, etadahosi – 『ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā [tippā (sī. pī.)] kharā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nayito bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṃ nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, etāvaparamaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṃ; siyā nu kho añño maggo bodhāyā』ti. Tassa mayhaṃ, rājakumāra, etadahosi – 『abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā; siyā nu kho eso maggo bodhāyā』ti. Tassa mayhaṃ, rājakumāra, satānusāri viññāṇaṃ ahosi – 『eseva maggo bodhāyā』ti. Tassa mayhaṃ, rājakumāra, etadahosi – 『kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī』ti? Tassa mayhaṃ, rājakumāra, etadahosi – 『na kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī』ti.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena. Yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsa』nti. So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ, rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti – 『yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī』ti. Yato kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu – 『bāhulliko [bāhuliko (sī. pī.) sāratthaṭīkāya saṃghabhedasikkhāpadavaṇṇanāya sameti] samaṇo gotamo padhānavibbhanto, āvatto bāhullāyā』ti.

  1. "王子,我心想:'過去任何沙門或婆羅門經歷的劇烈、猛烈、尖銳、刺痛的苦受,最多也就是這樣,不會超過這個。未來任何沙門或婆羅門將要經歷的劇烈、猛烈、尖銳、刺痛的苦受,最多也就是這樣,不會超過這個。現在任何沙門或婆羅門正在經歷的劇烈、猛烈、尖銳、刺痛的苦受,最多也就是這樣,不會超過這個。但是,通過這種痛苦的苦行,我並沒有達到超越凡人的殊勝智見。也許有另一條覺悟之道?'王子,我想起:'我記得在父親釋迦王工作時,我坐在涼爽的閻浮樹蔭下,遠離欲樂,遠離不善法,有尋有伺,由離生喜樂,進入初禪。也許這就是覺悟之道?'王子,我的意識隨著記憶而來:'這確實是覺悟之道。'王子,我心想:'我為什麼要害怕那種遠離欲樂、遠離不善法的快樂呢?'王子,我心想:'我不應該害怕那種遠離欲樂、遠離不善法的快樂。' "王子,我心想:'以這樣極度消瘦的身體是很難獲得那種快樂的。我何不吃些粗食,如米飯和酸奶呢?'於是,王子,我吃了些粗食,如米飯和酸奶。王子,那時有五比丘在我身邊侍奉,心想:'沙門喬達摩若證得法,就會告訴我們。'但是,王子,當我開始吃粗食如米飯和酸奶時,那五比丘對我失望而離去,說:'沙門喬達摩變得奢侈了,放棄了精進,回到奢侈的生活。'

  2. 『『So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja vihāsiṃ. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.

『『So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi …pe… ayaṃ kho me, rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.

『『So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So 『idaṃ dukkha』nti yathābhūtaṃ abbhaññāsiṃ…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ abbhaññāsiṃ; 『ime āsavā』ti yathābhūtaṃ abbhaññāsiṃ…pe… 『ayaṃ āsavanirodhagāminī paṭipadā』ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti abbhaññāsiṃ. Ayaṃ kho me, rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.

  1. 『『Tassa mayhaṃ, rājakumāra, etadahosi – 『adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ – idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ – yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ . Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā』ti. Apissu maṃ, rājakumāra, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

『Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

Rāgadosaparetehi, nāyaṃ dhammo susambudho.

『Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvuṭā』 [āvaṭā (sī.), āvutā (syā. kaṃ.)] ti.

『『Itiha me, rājakumāra, paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.

  1. "王子,我吃了粗食,恢復了體力,遠離欲樂...進入初禪。隨著尋伺平息...進入第二禪...第三禪...第四禪。當我的心如此專注、清凈、明亮、無瑕、離垢、柔軟、適業、穩固、不動搖時,我引導心toward宿命通智。我回憶起許多前世,如一生、兩生...如此這般,我回憶起許多前世的細節和特徵。王子,這是我在夜晚第一個時分獲得的第一明,無明被破除,明arose;黑暗被驅散,光明arose - 這是精進、熱忱、專注修行的結果。 "當我的心如此專注、清凈、明亮、無瑕、離垢、柔軟、適業、穩固、不動搖時,我引導心toward天眼通。我以清凈超人的天眼看見眾生死亡和再生,看見他們隨業力而投生到低賤或高貴、美麗或醜陋、幸福或痛苦的境界...王子,這是我在夜晚中分獲得的第二明,無明被破除,明arose;黑暗被驅散,光明arose - 這是精進、熱忱、專注修行的結果。 "當我的心如此專注、清凈、明亮、無瑕、離垢、柔軟、適業、穩固、不動搖時,我引導心toward漏盡智。我如實知道:'這是苦'...'這是苦滅之道';我如實知道:'這些是漏'...'這是漏滅之道'。當我如此知、如此見時,我的心從欲漏、有漏、無明漏中解脫。在解脫時,有'已解脫'的智慧。我知道:'生已盡,梵行已立,所作已辦,不受後有。'王子,這是我在夜晚最後一個時分獲得的第三明,無明被破除,明arose;黑暗被驅散,光明arose - 這是精進、熱忱、專注修行的結果。
  2. "王子,我心想:'我所證得的法深奧、難見、難解、寂靜、崇高、超越推理、精妙、唯智者能知。但是這些眾生樂著執取,喜歡執取,歡喜執取。對於樂著執取、喜歡執取、歡喜執取的眾生來說,這個道理是難見的,即是此緣性、緣起。這個道理也是難見的,即是一切行的止息、一切依的舍離、愛盡、離欲、滅、涅槃。如果我說法而他人不理解,那隻會使我疲勞和煩惱。'王子,這時我想起了這些前所未聞的偈頌: '我艱難證得此法,現在不宜宣說; 為貪嗔所纏者,難能善解此法。 逆流而上微妙法,深奧難見極精細; 貪慾所染不能見,為無明暗所覆蔽。' "王子,我如此思惟,心傾向於無為,不欲說法。

  3. 『『Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi – 『nassati vata, bho, loko; vinassati vata, bho, loko. Yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)] no dhammadesanāyā』ti. Atha kho, rājakumāra, brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva – brahmaloke antarahito mama purato pāturahosi. Atha kho, rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – 『desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā assavanatāya dhammassa parihāyanti; bhavissanti dhammassa aññātāro』ti . Idamavoca, rājakumāra, brahmā sahampati; idaṃ vatvā athāparaṃ etadavoca –

『Pāturahosi magadhesu pubbe,

Dhammo asuddho samalehi cintito;

Apāpuretaṃ [avāpuretaṃ (sī.)] amatassa dvāraṃ,

Suṇantu dhammaṃ vimalenānubuddhaṃ.

『Sele yathā pabbatamuddhaniṭṭhito,

Yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha,

Pāsādamāruyha samantacakkhu.

『Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko,

Avekkhassu jātijarābhibhūtaṃ;

Uṭṭhehi vīra, vijitasaṅgāma,

Satthavāha aṇaṇa [anaṇa (sī. syā. kaṃ. pī. ka.)], vicara loke;

Desassu [desetu (syā. kaṃ. ka.)] bhagavā dhammaṃ,

Aññātāro bhavissantī』ti.

  1. 『『Atha khvāhaṃ, rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, rājakumāra, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni [tiṭṭhanti (sī. syā. kaṃ. pī.)] anupalittāni udakena, evameva kho ahaṃ, rājakumāra, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ –

『Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme』ti.

  1. "王子,這時,大梵天王知道了我的心念,心想:'世界要毀滅了!世界要毀滅了!如來、阿羅漢、正等正覺者的心傾向於無為,不欲說法。'王子,於是大梵天王 - 就像一個強壯的人伸展彎曲的手臂或彎曲伸展的手臂一樣 - 從梵天界消失,出現在我面前。王子,大梵天王整理上衣覆蓋一肩,向我合掌,對我說:'世尊,請說法!善逝,請說法!有些眾生塵垢較少,若不聞法則會退失;他們將能了解法。'王子,大梵天王說了這些話后,又說了以下偈頌: '從前在摩揭陀, 出現了不凈法,由污染者所思; 請開啟甘露門, 讓他們聽無垢覺悟之法。 如站在山頂石上, 能夠四面觀望眾生; 智者啊,請登上法所成高樓, 普眼者,請環顧四方。 無憂者啊,請觀察 陷入憂愁、為生老所壓迫的眾生; 請起來,英雄,戰爭勝利者, 商隊領袖,無債者,請遊行世間; 世尊,請說法, 將會有人瞭解。'
  2. "王子,我知道了梵天的請求,出於對眾生的悲憫,以佛眼觀察世間。王子,我以佛眼觀察世間時,看到有些眾生塵垢較少,有些眾生塵垢較多;有些根器銳利,有些根器遲鈍;有些性情良好,有些性情惡劣;有些易於教導,有些難以教導;有些看到來世過失和危險而生活,有些不見來世過失和危險而生活。就像在青蓮池、紅蓮池或白蓮池中,有些青蓮、紅蓮或白蓮生在水中、長在水中、不出水面、沉在水下;有些青蓮、紅蓮或白蓮生在水中、長在水中、與水面齊平;有些青蓮、紅蓮或白蓮生在水中、長在水中、出離水面、不為水所沾。同樣地,王子,我以佛眼觀察世間,看到有些眾生塵垢較少,有些眾生塵垢較多;有些根器銳利,有些根器遲鈍;有些性情良好,有些性情惡劣;有些易於教導,有些難以教導;有些看到來世過失和危險而生活,有些不見來世過失和危險而生活。王子,然後我用偈頌回答大梵天王: '為他們打開了甘露之門, 讓有耳者捨棄懷疑; 大梵天啊,我認為會有傷害, 所以沒有向人們說

  3. 『『Atha kho, rājakumāra, brahmā sahampati 『katāvakāso khomhi bhagavatā dhammadesanāyā』ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

『『Tassa mayhaṃ, rājakumāra, etadahosi – 『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī』ti? Tassa mayhaṃ, rājakumāra, etadahosi – 『ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī』ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavoca – 『sattāhakālaṅkato, bhante, āḷāro kālāmo』ti. Ñāṇañca pana me dassanaṃ udapādi – 『sattāhakālaṅkato āḷāro kālāmo』ti. Tassa mayhaṃ, rājakumāra, etadahosi – 『mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā』ti. Tassa mayhaṃ, rājakumāra, etadahosi – 『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī』ti? Tassa mayhaṃ, rājakumāra, etadahosi – 『ayaṃ kho udako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī』ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavoca – 『abhidosakālaṅkato, bhante, udako rāmaputto』ti. Ñāṇañca pana me dassanaṃ udapādi – 『abhidosakālaṅkato udako rāmaputto』ti. Tassa mayhaṃ, rājakumāra, etadahosi – 『mahājāniyo kho udako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā』ti.

  1. 『『Tassa mayhaṃ, rājakumāra, etadahosi – 『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī』ti? Tassa mayhaṃ, rājakumāra, etadahosi – 『bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya』nti. Tassa mayhaṃ, rājakumāra, etadahosi – 『kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī』ti. Addasaṃ khvāhaṃ, rājakumāra, dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ, rājakumāra, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ.

『『Addasā kho maṃ, rājakumāra, upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ . Disvāna maṃ etadavoca – 『vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī』ti? Evaṃ vutte, ahaṃ, rājakumāra, upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ –

『Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyyaṃ.

『Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

『Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.

『Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ [andhabhūtasmiṃ (sī. syā. pī.)] lokasmiṃ, āhañchaṃ [āhaññiṃ (syā. kaṃ. ka.)] amatadundubhi』nti.

『Yathā kho tvaṃ, āvuso, paṭijānāsi arahasi anantajino』ti.

『Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

Jitā me pāpakā dhammā, tasmāhamupaka [tasmāhaṃ upakā (sī. syā. kaṃ. pī.)] jino』ti.

『『Evaṃ vutte, rājakumāra, upako ājīvako 『hupeyyapāvuso』ti [huveyyapāvuso (sī. pī.), huveyyāvuso (syā. kaṃ.)] vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

  1. "王子,這時大梵天王想:'世尊已經允許我說法了。'於是向我禮拜,右繞我后,就在那裡消失了。 "王子,我心想:'我應該先向誰說法呢?誰能很快理解這個法呢?'王子,我又想:'這位阿羅羅·迦羅摩是智者,聰明,有智慧,長期以來塵垢較少。我何不先向阿羅羅·迦羅摩說法呢?他能很快理解這個法。'王子,這時有位天神來對我說:'世尊,阿羅羅·迦羅摩七天前去世了。'我也生起了知見:'阿羅羅·迦羅摩七天前去世了。'王子,我心想:'阿羅羅·迦羅摩損失很大。如果他聽到這個法,就能很快理解。'王子,我又想:'我應該先向誰說法呢?誰能很快理解這個法呢?'王子,我想:'這位優陀迦·羅摩子是智者,聰明,有智慧,長期以來塵垢較少。我何不先向優陀迦·羅摩子說法呢?他能很快理解這個法。'王子,這時有位天神來對我說:'世尊,優陀迦·羅摩子昨晚去世了。'我也生起了知見:'優陀迦·羅摩子昨晚去世了。'王子,我心想:'優陀迦·羅摩子損失很大。如果他聽到這個法,就能很快理解。'
  2. "王子,我心想:'我應該先向誰說法呢?誰能很快理解這個法呢?'王子,我想:'五比丘對我很有恩,他們在我精進修行時侍奉我。我何不先向五比丘說法呢?'王子,我又想:'五比丘現在住在哪裡呢?'王子,我以清凈超人的天眼看見五比丘住在波羅奈城仙人落處的鹿野苑。於是,王子,我在優樓頻螺隨意住了一段時間后,向波羅奈城出發。 "王子,優波迦·阿耆婆迦在伽耶和菩提樹之間的路上看見了我。看見我后,他說:'朋友,你的諸根很清凈,膚色純凈明亮。朋友,你是為誰出家的?誰是你的老師?你喜歡誰的法?'王子,我聽了這話,用偈頌回答優波迦·阿耆婆迦: '我是一切的征服者,一切的知者, 於一切法中無所染著; 捨棄一切,因愛盡而解脫, 自己證知,還要指誰為師? 我沒有老師,沒有與我相等者; 在天人世界中,沒有可與我相比的人。 我是世間的阿羅漢,我是無上的導師; 我是唯一的正等正覺者,我已清涼,已寂滅。 我去迦尸城轉法輪; 在盲目的世間中,我擊響不死之鼓。' '朋友,按照你所說,你應該是無限勝利者。' '像我這樣的勝利者,都是已達到漏盡的人; 我已戰勝惡法,因此,優波迦,我是勝利者。' "王子,說了這些話后,優波迦·阿耆婆迦說:'朋友,或許是這樣吧。'他搖著頭,走上岔路離開了。

  3. 『『Atha khvāhaṃ, rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasaṃsu kho maṃ, rājakumāra, pañcavaggiyā bhikkhū dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ – 『ayaṃ kho, āvuso, samaṇo gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ – sace so ākaṅkhissati nisīdissatī』ti. Yathā yathā kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū upasaṅkamiṃ [upasaṅkamāmi (sī. pī.)], tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññapesuṃ. Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – 『mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha [samudācarittha (sī. syā. kaṃ. pī.)]; arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti. Evaṃ vutte, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ – 『tāyapi kho tvaṃ, āvuso gotama, iriyāya [cariyāya (syā. kaṃ.)] tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa』nti? Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – 『na, bhikkhave, tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti. Dutiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ – 『tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa』nti? Dutiyampi kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – 『na, bhikkhave, tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti . Tatiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ – 『tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa』nti? Evaṃ vutte , ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – 『abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta』nti [bhāsitametanti (sī. syā. vinayepi)]? 『No hetaṃ, bhante』. 『Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi.

  4. "王子,我漸次遊行,來到波羅奈城仙人落處的鹿野苑,走近五比丘。王子,五比丘遠遠地看見我走來。看見后,他們相互約定說:'朋友們,這個沙門喬達摩來了,他變得奢侈,放棄了精進,回到奢侈的生活。我們不要禮拜他,不要起身迎接他,不要接受他的缽和衣;但是可以為他準備一個座位,如果他想坐就坐吧。'王子,當我走近五比丘時,他們無法堅持自己的約定。有些人來迎接我,接過我的缽和衣。有些人為我準備座位。有些人為我準備洗腳水。但是他們仍用名字和'朋友'來稱呼我。聽到這些,王子,我對五比丘說:'比丘們,不要用名字和'朋友'來稱呼如來。比丘們,如來是阿羅漢、正等正覺者。比丘們,請聽著。不死已經證得。我來教導你們,我來說法。如果你們按照教導實踐,不久就能 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。'聽到這些,王子,五比丘對我說:'朋友喬達摩,你以前那樣的行為、那樣的修行、那樣的苦行,都沒有證得超人法、殊勝的聖知見;現在你變得奢侈,放棄了精進,回到奢侈的生活,怎麼可能證得超人法、殊勝的聖知見呢?'聽到這些,王子,我對五比丘說:'比丘們,如來不是變得奢侈,不是放棄了精進,不是回到奢侈的生活。比丘們,如來是阿羅漢、正等正覺者。比丘們,請聽著。不死已經證得。我來教導你們,我來說法。如果你們按照教導實踐,不久就能 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。'王子,五比丘第二次對我說:'朋友喬達摩,你以前那樣的行為、那樣的修行、那樣的苦行,都沒有證得超人法、殊勝的聖知見;現在你變得奢侈,放棄了精進,回到奢侈的生活,怎麼可能證得超人法、殊勝的聖知見呢?'王子,我第二次對五比丘說:'比丘們,如來不是變得奢侈,不是放棄了精進,不是回到奢侈的生活。比丘們,如來是阿羅漢、正等正覺者。比丘們,請聽著。不死已經證得。我來教導你們,我來說法。如果你們按照教導實踐,不久就能 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。'王子,五比丘第三次對我說:'朋友喬達摩,你以前那樣的行為、那樣的修行、那樣的苦行,都沒有證得超人法、殊勝的聖知見;現在你變得奢侈,放棄了精進,回到奢侈的生活,怎麼可能證得超人法、殊勝的聖知見呢?'聽到這些,王子,我對五比丘說:'比丘們,你們記得我以前曾這樣說過嗎?''沒有,世尊。''比丘們,如來是阿羅漢、正等正覺者。比丘們,請聽著。不死已經證得。我來教導你們,我來說法。

Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti.

『『Asakkhiṃ kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, rājakumāra, bhikkhū ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā [chabbaggā (sī. syā. kaṃ.), chabbaggo (pī.)] yāpema. Tayopi sudaṃ, rājakumāra, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema.

  1. 『『Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsū』』ti. Evaṃ vutte, bodhi rājakumāro bhagavantaṃ etadavoca – 『『kīva cirena nu kho, bhante, bhikkhu tathāgataṃ vināyakaṃ [nāyakaṃ (?)] labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā』』ti? 『『Tena hi, rājakumāra, taṃyevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ hatthārūḷhe [hatthārūyhe (sī. pī.)] aṅkusagayhe [aṅkusagaṇhe (syā. kaṃ.)] sippe』』ti? 『『Evaṃ, bhante, kusalo ahaṃ hatthārūḷhe aṅkusagayhe sippe』』ti . 『『Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya – 『bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī』ti. So cassa assaddho; yāvatakaṃ saddhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa bahvābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa saṭho māyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ na sampāpuṇeyya. So cassa kusīto; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ na sampāpuṇeyya. So cassa duppañño; yāvatakaṃ paññavatā pattabbaṃ taṃ na sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā』』ti? 『『Ekamekenāpi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī』』ti!

如果你們按照教導實踐,不久就能 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。' "王子,我成功地說服了五比丘。我教導兩位比丘,三位比丘去托缽。三位比丘托缽帶回來的食物,我們六人共同食用。我也教導三位比丘,兩位比丘去托缽。兩位比丘托缽帶回來的食物,我們六人共同食用。 343. "王子,五比丘在我這樣教導、這樣指導下,不久就 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。"聽到這些,菩提王子對世尊說:"世尊,比丘得到如來作為導師,需要多長時間才能 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟呢?""那麼,王子,我反問你,你覺得合適就回答。王子,你認為如何,你精通騎象和使用鉤子的技能嗎?""是的,世尊,我精通騎象和使用鉤子的技能。""王子,你認為如何,如果有人來說:'菩提王子知道騎象和使用鉤子的技能,我要在他那裡學習騎象和使用鉤子的技能。'但是他沒有信心;他無法達到有信心的人能達到的程度。他多病;他無法達到少病的人能達到的程度。他狡猾虛偽;他無法達到不狡猾不虛偽的人能達到的程度。他懶惰;他無法達到精進的人能達到的程度。他愚鈍;他無法達到有智慧的人能達到的程度。王子,你認為這個人能在你那裡學習騎象和使用鉤子的技能嗎?""世尊,即使只具備其中一個特質,這個人也無法在我這裡學習騎象和使用鉤子的技能,更不用說具備五個特質了!"

  1. 『『Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya – 『bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī』ti. So cassa saddho; yāvatakaṃ saddhena pattabbaṃ taṃ sampāpuṇeyya. So cassa appābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ sampāpuṇeyya. So cassa asaṭho amāyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ sampāpuṇeyya. So cassa āraddhavīriyo; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ sampāpuṇeyya. So cassa paññavā; yāvatakaṃ paññavatā pattabbaṃ taṃ sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā』』ti? 『『Ekamekenāpi, bhante, aṅgena samannāgato so puriso mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī』』ti! 『『Evameva kho, rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha, rājakumāra, bhikkhu saddho hoti; saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu ; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Imāni kho, rājakumāra, pañca padhāniyaṅgāni.

  2. "王子,你認為如何,如果有人來說:'菩提王子知道騎象和使用鉤子的技能,我要在他那裡學習騎象和使用鉤子的技能。'他有信心;他能達到有信心的人能達到的程度。他少病;他能達到少病的人能達到的程度。他不狡猾不虛偽;他能達到不狡猾不虛偽的人能達到的程度。他精進;他能達到精進的人能達到的程度。他有智慧;他能達到有智慧的人能達到的程度。王子,你認為這個人能在你那裡學習騎象和使用鉤子的技能嗎?""世尊,即使只具備其中一個特質,這個人就能在我這裡學習騎象和使用鉤子的技能,更不用說具備五個特質了!" "王子,同樣地,有五種精進支。哪五種?在這裡,王子,比丘有信心;他相信如來的覺悟 - '世尊確實是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'他少病少惱,具有平衡的消化能力,既不太冷也不太熱,適合精進。他不狡猾不虛偽,如實地向導師或有智慧的同修顯示自己。他精進地住,為斷不善法、成就善法而努力,堅強、勇猛精進、不捨善法。他有智慧,具備觀察諸法生滅的智慧,這種智慧是聖潔的、洞察的、導向苦的完全滅盡的。王子,這就是五種精進支。

  3. 『『Imehi , rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta vassāni. Tiṭṭhantu, rājakumāra, satta vassāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chabbassāni… pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ. Tiṭṭhatu, rājakumāra, ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta māsāni. Tiṭṭhantu, rājakumāra, satta māsāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha māsāni… pañca māsāni… cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ. Tiṭṭhatu, rājakumāra, aḍḍhamāso. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni. Tiṭṭhantu, rājakumāra, satta rattindivāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha rattindivāni… pañca rattindivāni… cattāri rattindivāni… tīṇi rattindivāni… dve rattindivāni… ekaṃ rattindivaṃ. Tiṭṭhatu, rājakumāra, eko rattindivo. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī』』ti. Evaṃ vutte, bodhi rājakumāro bhagavantaṃ etadavoca – 『『aho buddho, aho dhammo, aho dhammassa svākkhātatā! Yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī』』ti!

  4. "王子,具備這五種精進支的比丘,得到如來作為導師,能在七年內 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。且不說七年,王子。具備這五種精進支的比丘,得到如來作為導師,能在六年內...五年內...四年內...三年內...兩年內...一年內 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。且不說一年,王子。具備這五種精進支的比丘,得到如來作為導師,能在七個月內...六個月內...五個月內...四個月內...三個月內...兩個月內...一個月內...半個月內 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。且不說半個月,王子。具備這五種精進支的比丘,得到如來作為導師,能在七天七夜內...六天六夜內...五天五夜內...四天四夜內...三天三夜內...兩天兩夜內...一天一夜內 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。且不說一天一夜,王子。具備這五種精進支的比丘,得到如來作為導師,傍晚受教導,早晨就能獲得殊勝;早晨受教導,傍晚就能獲得殊勝。" 聽到這些,菩提王子對世尊說:"啊,佛陀!啊,法!啊,法被善說!在這裡,傍晚受教導,早晨就能獲得殊勝;早晨受教導,傍晚就能獲得殊勝!"

  5. Evaṃ vutte, sañjikāputto māṇavo bodhiṃ rājakumāraṃ etadavoca – 『『evameva panāyaṃ bhavaṃ bodhi – 『aho buddho, aho dhammo, aho dhammassa svākkhātatā』ti ca vadeti [vadesi (sī.), pavedeti (syā. kaṃ.)]; atha ca pana na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañcā』』ti. 『『Mā hevaṃ, samma sañjikāputta, avaca; mā hevaṃ, samma sañjikāputta, avaca. Sammukhā metaṃ, samma sañjikāputta, ayyāya sutaṃ, sammukhā paṭiggahitaṃ』』. 『『Ekamidaṃ, samma sañjikāputta, samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho me ayyā kucchimatī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca – 『yo me ayaṃ, bhante, kucchigato kumārako vā kumārikā vā so bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca. Upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』nti. Ekamidaṃ, samma sañjikāputta, samayaṃ bhagavā idheva bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho maṃ dhāti aṅkena haritvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho maṃ dhāti bhagavantaṃ etadavoca – 『ayaṃ , bhante, bodhi rājakumāro bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca. Upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』nti. Esāhaṃ, samma sañjikāputta, tatiyakampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.

Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ.

  1. Aṅgulimālasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena coro aṅgulimālo tenaddhānamaggaṃ paṭipajji. Addasāsuṃ kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavocuṃ – 『『mā, samaṇa, etaṃ maggaṃ paṭipajji. Etasmiṃ, samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi, samaṇa, maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā [saṃharitvā saṃharitvā (sī. pī.), saṅgaritvā (syā. kaṃ.)] paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī』』ti. Evaṃ vutte, bhagavā tuṇhībhūto agamāsi. Dutiyampi kho gopālakā…pe… tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ – 『『mā, samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu, tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī』』ti.

  3. 聽到這些,桑吉卡普多的兒子對菩提王子說:"尊敬的菩提就這樣說'啊,佛陀!啊,法!啊,法被善說!',但他卻不皈依尊敬的喬達摩、法和比丘僧團。""朋友桑吉卡普多,不要這樣說;朋友桑吉卡普多,不要這樣說。朋友桑吉卡普多,我親耳聽我母親說過,親自接受過。朋友桑吉卡普多,有一次世尊住在拘睒彌的瞿師多園。那時我懷孕的母親去見世尊,禮拜世尊後坐在一旁。坐在一旁的母親對世尊說:'世尊,我腹中的這個孩子,不管是男孩還是女孩,都皈依世尊、法和比丘僧團。請世尊從今天起接受他(她)為優婆塞(優婆夷),終生皈依。'朋友桑吉卡普多,還有一次世尊就住在這裡跋祇國的蘇蘇馬羅山的貝薩卡羅林鹿野苑。那時我的保姆抱著我去見世尊,禮拜世尊後站在一旁。站在一旁的保姆對世尊說:'世尊,這位菩提王子皈依世尊、法和比丘僧團。請世尊從今天起接受他為優婆塞,終生皈依。'朋友桑吉卡普多,現在我第三次皈依世尊、法和比丘僧團。請世尊從今天起接受我為優婆塞,終生皈依。" 菩提王子經第五結束。

  4. 指鬘經
  5. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,在拘薩羅國王波斯匿的領地裡,有一個名叫指鬘的強盜,兇殘嗜血,殺人不眨眼,對眾生毫無憐憫。他使村莊變成非村莊,市鎮變成非市鎮,地區變成非地區。他殺人後取下手指,做成指環項鍊戴在身上。一天早晨,世尊穿好衣服,拿著缽和衣,進入舍衛城乞食。在舍衛城乞食后,飯後返回,收拾好住處,拿著缽和衣,走上通往指鬘強盜所在地的道路。牧牛人、牧羊人、農夫、路人看見世尊走上通往指鬘強盜所在地的道路,就對世尊說:"沙門,不要走這條路。沙門,這條路上有個名叫指鬘的強盜,兇殘嗜血,殺人不眨眼,對眾生毫無憐憫。他使村莊變成非村莊,市鎮變成非市鎮,地區變成非地區。他殺人後取下手指,做成指環項鍊戴在身上。沙門,即使十個人、二十個人、三十個人、四十個人、五十個人結伴同行,也會落入指鬘強盜之手。"世尊聽了保持沉默繼續前進。牧牛人、牧羊人、農夫、路人第二次...第三次對世尊說:"沙門,不要走這條路。沙門,這條路上有個名叫指鬘的強盜,兇殘嗜血,殺人不眨眼,對眾生毫無憐憫。他使村莊變成非村莊,市鎮變成非市鎮,地區變成非地區。他殺人後取下手指,做成指環項鍊戴在身上。沙門,即使十個人、二十個人、三十個人、四十個人、五十個人結伴同行,也會落入指鬘強盜之手。"

  6. Atha kho bhagavā tuṇhībhūto agamāsi. Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ. Disvānassa etadahosi – 『『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Imañhi maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi mama hatthatthaṃ gacchanti. Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. Yaṃnūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyya』』nti. Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. kaṃ. ka.)] yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi – 『『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ahañhi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi dhāvantaṃ anupatitvā gaṇhāmi; atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkomi sampāpuṇitu』』nti! Ṭhitova bhagavantaṃ etadavoca – 『『tiṭṭha, tiṭṭha, samaṇā』』ti. 『『Ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā』』ti. Atha kho corassa aṅgulimālassa etadahosi – 『『ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiññā. Atha panāyaṃ samaṇo gacchaṃ yevāha – 『ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā』ti. Yaṃnūnāhaṃ imaṃ samaṇaṃ puccheyya』』nti.

  7. Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi –

『『Gacchaṃ vadesi samaṇa ṭhitomhi,

Mamañca brūsi ṭhitamaṭṭhitoti;

Pucchāmi taṃ samaṇa etamatthaṃ,

Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī』』ti.

『『Ṭhito ahaṃ aṅgulimāla sabbadā,

Sabbesu bhūtesu nidhāya daṇḍaṃ;

Tuvañca pāṇesu asaññatosi,

Tasmā ṭhitohaṃ tuvamaṭṭhitosī』』ti.

『『Cirassaṃ vata me mahito mahesī,

Mahāvanaṃ pāpuṇi saccavādī [mahāvanaṃ samaṇoyaṃ paccupādi (sī.), mahāvanaṃ samaṇa paccupādi (syā. kaṃ.)];

Sohaṃ carissāmi pahāya pāpaṃ [sohaṃ cirassāpi pahāssaṃ pāpaṃ (sī.), sohaṃ carissāmi pajahissaṃ pāpaṃ (syā. kaṃ.)],

Sutvāna gāthaṃ tava dhammayuttaṃ』』.

Itveva coro asimāvudhañca,

Sobbhe papāte narake akiri;

Avandi coro sugatassa pāde,

Tattheva naṃ pabbajjaṃ ayāci.

Buddho ca kho kāruṇiko mahesi,

Yo satthā lokassa sadevakassa;

『Tamehi bhikkhū』ti tadā avoca,

Eseva tassa ahu bhikkhubhāvoti.

  1. 世尊聽了保持沉默繼續前進。指鬘強盜遠遠地看見世尊走來。看見后他心想:"真是奇怪,真是稀有!這條路上即使十個人、二十個人、三十個人、四十個人、五十個人結伴同行,也會落入我手。但這個沙門卻獨自一人無伴而來,似乎是強行闖入。我何不殺了這個沙門呢?"於是指鬘強盜拿起劍和盾,背上弓箭,跟在世尊後面。這時世尊施展神通,使指鬘強盜儘管全力奔跑,也無法追上正常行走的世尊。指鬘強盜心想:"真是奇怪,真是稀有!我以前追趕奔跑的大象能抓住,追趕奔跑的馬能抓住,追趕奔跑的戰車能抓住,追趕奔跑的鹿能抓住;但現在我儘管全力奔跑,卻無法追上這個正常行走的沙門!"他站住對世尊說:"站住,站住,沙門!""我已經站住了,指鬘,你也站住吧。"指鬘強盜心想:"這些釋迦族的沙門是說實話的人,守信用的人。但這個沙門一邊走一邊說'我已經站住了,指鬘,你也站住吧。'我何不問問這個沙門呢?"
  2. 於是指鬘強盜用偈頌對世尊說: "沙門,你走著卻說已站住, 你說我站著卻未站住; 沙門,我問你這個道理, 你怎麼站住而我未站住?" "指鬘,我對一切眾生永遠站住, 放下對一切眾生的傷害; 而你對生命未能自制, 所以我站住而你未站住。" "大仙人受我長久尊敬, 說實話的人來到大森林; 我將捨棄罪惡而行走, 聽了你契合正法的偈頌。" 說完這些話,強盜把劍和武器, 扔進深坑、懸崖和地獄; 強盜頂禮善逝的雙足, 就在那裡請求出家。 富有悲憫的佛陀、大仙人, 是天人世界的導師; 那時說:"來吧,比丘", 這就是他成為比丘的經過。

  3. Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti – 『『coro te, deva, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetū』』ti.

Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami divā divassa. Yena ārāmo tena pāvisi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – 『『kiṃ nu te, mahārāja, rājā vā māgadho seniyo bimbisāro kupito vesālikā vā licchavī aññe vā paṭirājāno』』ti? 『『Na kho me, bhante, rājā māgadho seniyo bimbisāro kupito, nāpi vesālikā licchavī, nāpi aññe paṭirājāno. Coro me, bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ, bhante, paṭisedhissāmī』』ti. 『『Sace pana tvaṃ, mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā, virataṃ adinnādānā, virataṃ musāvādā, ekabhattikaṃ, brahmacāriṃ, sīlavantaṃ, kalyāṇadhammaṃ, kinti naṃ kareyyāsī』』ti? 『『Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma, abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Kuto panassa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatī』』ti?

Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – 『『eso, mahārāja, aṅgulimālo』』ti. Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – 『『mā bhāyi, mahārāja, natthi te ito bhaya』』nti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so paṭippassambhi. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca – 『『ayyo no, bhante, aṅgulimālo』』ti? 『『Evaṃ, mahārājā』』ti. 『『Kathaṃgotto ayyassa pitā, kathaṃgottā mātā』』ti? 『『Gaggo kho, mahārāja, pitā, mantāṇī mātā』』ti. 『『Abhiramatu, bhante, ayyo gaggo mantāṇiputto. Ahamayyassa gaggassa mantāṇiputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna』』nti.

  1. 於是世尊帶著尊者指鬘作為侍者,向舍衛城出發遊行。漸次遊行,到達舍衛城。在那裡,世尊住在舍衛城祇樹給孤獨園。那時,在拘薩羅國王波斯匿的王宮門前,聚集了一大群人,大聲喧譁說:"陛下,在您的領地裡有個名叫指鬘的強盜,兇殘嗜血,殺人不眨眼,對眾生毫無憐憫。他使村莊變成非村莊,市鎮變成非市鎮,地區變成非地區。他殺人後取下手指,做成指環項鍊戴在身上。請陛下制止他!" 於是拘薩羅國王波斯匿帶著約五百騎兵,在白天離開舍衛城。他來到精舍,乘車到能乘車的地方,然後下車步行到世尊那裡。到了之後,禮拜世尊,坐在一旁。世尊對坐在一旁的拘薩羅國王波斯匿說:"大王,是摩揭陀國王頻毗娑羅對你生氣了,還是毗舍離的離車人,或是其他敵對國王?" "世尊,不是摩揭陀國王頻毗娑羅對我生氣,也不是毗舍離的離車人,也不是其他敵對國王。世尊,在我的領地裡有個名叫指鬘的強盜,兇殘嗜血,殺人不眨眼,對眾生毫無憐憫。他使村莊變成非村莊,市鎮變成非市鎮,地區變成非地區。他殺人後取下手指,做成指環項鍊戴在身上。世尊,我要去制止他。" "大王,如果你看見指鬘剃除鬚髮,穿著袈裟,從在家出家,遠離殺生,遠離不與取,遠離妄語,一日一食,梵行,持戒,具足善法,你會怎麼對待他呢?" "世尊,我會禮敬他,或起身迎接他,或請他就座,或邀請他,或供養他衣服、飲食、住處、醫藥等必需品,或為他安排如法的保護、防衛、守護。但是,世尊,這樣一個破戒惡法的人,怎麼可能有這樣的戒行呢?" 那時,尊者指鬘正坐在離世尊不遠的地方。世尊伸出右臂對拘薩羅國王波斯匿說:"大王,這就是指鬘。"拘薩羅國王波斯匿頓時感到恐懼、戰慄、毛骨悚然。世尊看到拘薩羅國王波斯匿恐懼、驚慌、毛骨悚然,就對他說:"大王,不要害怕,你沒有什麼可怕的。"於是拘薩羅國王波斯匿的恐懼、戰慄、毛骨悚然平息了。然後拘薩羅國王波斯匿走向尊者指鬘,到了之後對尊者指鬘說:"尊者,您就是指鬘嗎?""是的,大王。""尊者的父親是哪個姓氏,母親是哪個姓氏?""大王,我父親姓伽伽,母親姓曼達尼。""尊者伽伽曼達尼之子,請安住。我會努力供養尊者伽伽曼達尼之子衣服、飲食、住處、醫藥等必需品。"

  2. Tena kho pana samayena āyasmā aṅgulimālo āraññiko hoti piṇḍapātiko paṃsukūliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca – 『『alaṃ, mahārāja, paripuṇṇaṃ me cīvara』』nti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā adantānaṃ dametā, asantānaṃ sametā, aparinibbutānaṃ parinibbāpetā. Yañhi mayaṃ, bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ so bhagavatā adaṇḍena asattheneva [asatthena (syā. kaṃ.)] danto. Handa ca dāni [handa dāni (syā. kaṃ. pī.)] mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassadāni, mahārāja, kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ [visātagabbhaṃ (syā. kaṃ. pī. ka.)]. Disvānassa etadahosi – 『『kilissanti vata, bho, sattā; kilissanti vata, bho, sattā』』ti! Atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ, bhante, sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ』』. Disvāna mayhaṃ etadahosi – 『『kilissanti vata , bho, sattā; kilissanti vata, bho, sattā』』ti!

『『Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi – 『yatohaṃ, bhagini, jāto [bhagini jātiyā jāto (sī.)] nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā』』』ti.

『『So hi nūna me, bhante, sampajānamusāvādo bhavissati. Mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā』』ti. 『『Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi – 『yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā』』』ti.

『『Evaṃ, bhante』』ti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – 『『yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā』』ti. Atha khvāssā itthiyā sotthi ahosi, sotthi gabbhassa.

Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti abbhaññāsi. Aññataro kho panāyasmā aṅgulimālo arahataṃ ahosi.

  1. 那時,尊者指鬘是住林者、乞食者、糞掃衣者、三衣者。於是尊者指鬘對拘薩羅國王波斯匿說:"夠了,大王,我的衣服已經足夠了。"然後拘薩羅國王波斯匿走向世尊,到了之後禮拜世尊,坐在一旁。坐在一旁的拘薩羅國王波斯匿對世尊說:"世尊,真是奇妙,真是稀有!世尊能調伏未調伏者,能使不安者安定,能使未涅槃者得涅槃。世尊,我們用刑罰和武器都無法調伏的人,世尊不用刑罰、不用武器就調伏了。世尊,現在我們要走了,我們有很多事務,很多工作要做。""大王,你認為現在是時候就請便吧。"於是拘薩羅國王波斯匿從座位起身,禮拜世尊,右繞后離開。 一天早晨,尊者指鬘穿好衣服,拿著缽和衣,進入舍衛城乞食。尊者指鬘在舍衛城次第乞食時,看見一位難產的婦女。看見后他心想:"眾生真是受苦啊,眾生真是受苦啊!"尊者指鬘在舍衛城乞食后,飯後返回,走向世尊。到了之後,禮拜世尊,坐在一旁。坐在一旁的尊者指鬘對世尊說:"世尊,今天早晨我穿好衣服,拿著缽和衣,進入舍衛城乞食。世尊,我在舍衛城次第乞食時,看見一位難產的婦女。看見后我心想:'眾生真是受苦啊,眾生真是受苦啊!'" "那麼,指鬘,你去那位婦女那裡,到了之後對她這樣說:'姐妹,自從我出生以來,我不記得曾故意奪取生命,以此真實,愿你平安,愿胎兒平安。'" "世尊,那不就是我故意說妄語嗎?因為世尊,我故意奪取了很多生命。" "那麼,指鬘,你去那位婦女那裡,到了之後對她這樣說:'姐妹,自從我以聖者之生而生以來,我不記得曾故意奪取生命,以此真實,愿你平安,愿胎兒平安。'" "是,世尊。"尊者指鬘聽從世尊的話,走向那位婦女。到了之後對那位婦女說:"姐妹,自從我以聖者之生而生以來,我不記得曾故意奪取生命,以此真實,愿你平安,愿胎兒平安。"於是那位婦女平安了,胎兒也平安了。 然後尊者指鬘獨處、遠離、不放逸、熱忱、精進地生活,不久就 - 爲了這個目的,善男子正確地從在家出家 - 在現法中自己證知、證悟、成就那無上的梵行究竟。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者指鬘成為阿羅漢之一。

  2. Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgulimālo bhinnena sīsena, lohitena gaḷantena, bhinnena pattena, vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ aṅgulimālaṃ etadavoca – 『『adhivāsehi tvaṃ, brāhmaṇa, adhivāsehi tvaṃ, brāhmaṇa. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi tassa tvaṃ, brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī』』ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhaṃ paṭisaṃvedi; tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yo pubbeva [yo ca pubbe (sī. syā. kaṃ. pī.)] pamajjitvā, pacchā so nappamajjati;

Somaṃ [so imaṃ (sī.)] lokaṃ pabhāseti, abbhā muttova candimā.

『『Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati [pithīyati (sī. syā. kaṃ. pī.)];

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

『『Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

『『Disā hi me dhammakathaṃ suṇantu,

Disā hi me yuñjantu buddhasāsane;

Disā hi me te manujā bhajantu,

Ye dhammamevādapayanti santo.

『『Disā hi me khantivādānaṃ, avirodhappasaṃsīnaṃ;

Suṇantu dhammaṃ kālena, tañca anuvidhīyantu.

『『Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kiñci naṃ [kañci naṃ (sī. syā. kaṃ. pī.), kañcanaṃ (?)];

Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.

『『Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.

『『Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, ahaṃ dantomhi tādinā.

『『Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;

Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñci naṃ [kañci naṃ (sī. syā. kaṃ. pī.), kañcanaṃ (?)].

『『Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

『『Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;

Saraṇagamanaṃ passa, bhavanetti samūhatā.

『『Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;

Phuṭṭho kammavipākena, aṇaṇo bhuñjāmi bhojanaṃ.

『『Pamādamanuyuñjanti, bālā dummedhino janā;

Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

『『Mā pamādamanuyuñjetha, mā kāmarati santhavaṃ;

Appamatto hi jhāyanto, pappoti vipulaṃ [paramaṃ (ka.)] sukhaṃ.

『『Svāgataṃ [sāgataṃ (sī. pī.)] nāpagataṃ [nāma sagataṃ (ka.)], nayidaṃ dummantitaṃ mama;

Saṃvibhattesu [suvibhattesu (syā. kaṃ.), savibhattesu (sī. ka.), paṭibhattesu (pī.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.

『『Svāgataṃ nāpagataṃ, nayidaṃ dummantitaṃ mama;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana』』nti.

Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

  1. Piyajātikasuttaṃ

  2. 一天早晨,尊者指鬘穿好衣服,拿著缽和衣,進入舍衛城乞食。那時,有人扔土塊打中尊者指鬘的身體,有人扔棍子打中尊者指鬘的身體,有人扔石頭打中尊者指鬘的身體。於是尊者指鬘頭破血流,缽破碎,僧伽梨撕裂,走向世尊。世尊遠遠地看見尊者指鬘走來。看見后對尊者指鬘說:"忍耐吧,婆羅門,忍耐吧,婆羅門。婆羅門,你本應因那業的果報在地獄中受苦多年、多百年、多千年,現在你在現法中就受了那業的果報。"然後尊者指鬘獨處靜坐,體驗解脫之樂;那時他說出這個自說: "從前放逸后不放逸, 他照亮這個世界, 如月亮脫離雲霧。 他所作的惡業, 被善業所覆蓋; 他照亮這個世界, 如月亮脫離雲霧。 年輕比丘若精進, 修習佛陀的教導; 他照亮這個世界, 如月亮脫離雲霧。 愿我的敵人聽聞法語, 愿我的敵人修習佛陀的教導; 愿我的敵人親近那些人, 他們只傳播善良的法。 愿我的敵人時常聽聞, 那些宣說忍辱、讚美無爭的人的法; 愿他們隨順那法。 他絕不會傷害我, 也不會傷害任何人; 他已達到最高的寂靜, 他會保護一切有情。 灌溉者引導水流, 箭匠矯直箭桿; 木匠彎曲木材, 智者調伏自己。 有些人用棍棒調伏, 用鉤子和鞭子調伏; 我被調伏時沒有棍棒,沒有武器, 而是被那樣的人調伏。 我曾經是傷害者, 現在我的名字是'不傷害'; 今天我名副其實, 我不傷害任何人。 我從前是強盜, 以指鬘聞名; 被大洪水沖走時, 我皈依了佛陀。 我從前是血手, 以指鬘聞名; 看我的皈依, 存在之網已被摧毀。 做了那樣的業, 導向許多惡趣; 業的果報觸及我時, 我無債而食。 愚人、無智慧者, 沉溺於放逸; 而智者守護不放逸, 如最珍貴的財富。 不要沉溺於放逸, 不要親近感官之樂; 不放逸而禪修的人, 能獲得廣大的快樂。 我的到來是善來,不是惡來, 這不是我的錯誤決定; 在諸法中我已分別, 我已達到最上者。 我的到來是善來,不是惡來, 這不是我的錯誤決定; 我已證得三明, 已完成佛陀的教導。" 指鬘經第六結束。

  3. 愛生經

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālaṅkato hoti. Tassa kālaṃkiriyāya neva kammantā paṭibhanti na bhattaṃ paṭibhāti. So āḷāhanaṃ gantvā kandati – 『『kahaṃ, ekaputtaka, kahaṃ, ekaputtakā』』ti! Atha kho so gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ bhagavā etadavoca – 『『na kho te, gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta』』nti. 『『Kiñhi me, bhante, indriyānaṃ nāññathattaṃ bhavissati; mayhañhi, bhante, ekaputto piyo manāpo kālaṅkato. Tassa kālaṃkiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā kandāmi – 『kahaṃ, ekaputtaka, kahaṃ, ekaputtakā』』』ti! 『『Evametaṃ, gahapati, evametaṃ, gahapati [evametaṃ gahapati (pī. sakideva), evameva (sī. sakideva)]! Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā』』ti. 『『Kassa kho [kissa nu kho (sī.)] nāmetaṃ, bhante, evaṃ bhavissati – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti? Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā』』ti. Atha kho so gahapati bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkāmi.

  5. Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami; upasaṅkamitvā akkhadhutte etadavoca – 『『idhāhaṃ, bhonto, yena samaṇo gotamo tenupasaṅkamiṃ; upasaṅkamitvā samaṇaṃ gotamaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ, bhonto, samaṇo gotamo etadavoca – 『na kho te, gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta』nti. Evaṃ vutte, ahaṃ, bhonto, samaṇaṃ gotamaṃ etadavocaṃ – 『kiñhi me, bhante, indriyānaṃ nāññathattaṃ bhavissati; mayhañhi, bhante, ekaputtako piyo manāpo kālaṅkato. Tassa kālaṃkiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti . Sohaṃ āḷāhanaṃ gantvā kandāmi – kahaṃ, ekaputtaka, kahaṃ, ekaputtakā』ti! 『Evametaṃ, gahapati, evametaṃ, gahapati! Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti. 『Kassa kho nāmetaṃ, bhante, evaṃ bhavissati – piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā』ti. Atha khvāhaṃ, bhonto, samaṇassa gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkami』』nti. 『『Evametaṃ, gahapati, evametaṃ, gahapati! Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā』』ti . Atha kho so gahapati 『『sameti me akkhadhuttehī』』ti pakkāmi. Atha kho idaṃ kathāvatthu anupubbena rājantepuraṃ pāvisi.

  6. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,有一位居士的獨子,可愛、可意,去世了。因為兒子的去世,他無心工作,也無心進食。他去墓地哭泣:"獨子啊,你在哪裡?獨子啊,你在哪裡?"然後那位居士走向世尊。到了之後,禮拜世尊,坐在一旁。世尊對坐在一旁的那位居士說:"居士,你的心不在原位,你的諸根有變化。""世尊,我的諸根怎麼會不變化呢?世尊,我的獨子,可愛、可意,去世了。因為他的去世,我無心工作,也無心進食。我去墓地哭泣:'獨子啊,你在哪裡?獨子啊,你在哪裡?'""居士,確實如此,居士,確實如此!居士,愛生者有憂、悲、苦、憂、惱,這些是從愛而生。""世尊,誰會這樣想:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生'?世尊,愛生者有喜、樂,這些是從愛而生。"於是那位居士不滿意世尊的話,反駁后從座位起身離開。

  7. 那時,有許多賭徒在離世尊不遠處擲骰子。那位居士走向那些賭徒。到了之後對賭徒們說:"諸位,我去見沙門喬達摩。到了之後,禮拜沙門喬達摩,坐在一旁。諸位,沙門喬達摩對坐在一旁的我說:'居士,你的心不在原位,你的諸根有變化。'聽到這話,諸位,我對沙門喬達摩說:'世尊,我的諸根怎麼會不變化呢?世尊,我的獨子,可愛、可意,去世了。因為他的去世,我無心工作,也無心進食。我去墓地哭泣:獨子啊,你在哪裡?獨子啊,你在哪裡?''居士,確實如此,居士,確實如此!居士,愛生者有憂、悲、苦、憂、惱,這些是從愛而生。''世尊,誰會這樣想:愛生者有憂、悲、苦、憂、惱,這些是從愛而生?世尊,愛生者有喜、樂,這些是從愛而生。'諸位,於是我不滿意沙門喬達摩的話,反駁后從座位起身離開。""居士,確實如此,居士,確實如此!居士,愛生者有喜、樂,這些是從愛而生。"於是那位居士想:"我與賭徒們意見一致",就離開了。然後這個談話漸漸傳到了王宮。

  8. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ āmantesi – 『『idaṃ te, mallike, samaṇena gotamena bhāsitaṃ – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』』』ti. 『『Sacetaṃ, mahārāja, bhagavatā bhāsitaṃ, evameta』』nti. 『『Evameva panāyaṃ mallikā yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati』』. 『『Sacetaṃ, mahārāja, bhagavatā bhāsitaṃ evametanti. Seyyathāpi nāma, yaññadeva ācariyo antevāsissa bhāsati taṃ tadevassa antevāsī abbhanumodati – 『evametaṃ, ācariya, evametaṃ, ācariyā』』』ti. 『『Evameva kho tvaṃ, mallike, yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodasi』』. 『『Sacetaṃ, mahārāja , bhagavatā bhāsitaṃ evameta』』nti. 『『Carapi, re mallike, vinassā』』ti. Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi – 『『ehi tvaṃ, brāhmaṇa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『mallikā, bhante, devī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti. Evañca vadehi – 『bhāsitā nu kho, bhante, bhagavatā esā vācā – piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti . Yathā te bhagavā byākaroti taṃ sādhukaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī』』ti. 『『Evaṃ, bhotī』』ti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṃ etadavoca – 『『mallikā, bho gotama, devī bhoto gotamassa pāde sirasā vandati; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – 『bhāsitā nu kho, bhante, bhagavatā esā vācā – piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』』』ti.

  9. 於是拘薩羅國王波斯匿對瑪利卡王后說:"瑪利卡,沙門喬達摩說了這樣的話:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生。'" "大王,如果這是世尊所說,那就是這樣。" "瑪利卡就是這樣,不管沙門喬達摩說什麼,她都贊同。" "大王,如果這是世尊所說,那就是這樣。就像不管老師對學生說什麼,學生都贊同說:'老師,確實如此,老師,確實如此。'" "瑪利卡,你也是這樣,不管沙門喬達摩說什麼,你都贊同。" "大王,如果這是世尊所說,那就是這樣。" "去吧,瑪利卡,滾開!" 於是瑪利卡王后叫來納利章伽婆羅門:"來,婆羅門,你去見世尊。到了之後,以我的名義頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安樂住,然後這樣說:'世尊,瑪利卡王后頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安樂住。'然後這樣問:'世尊,世尊是否說過這樣的話:愛生者有憂、悲、苦、憂、惱,這些是從愛而生?'世尊怎麼回答,你要好好記住,然後告訴我。如來不說虛妄語。" "遵命,夫人。"納利章伽婆羅門聽從瑪利卡王后的話,走向世尊。到了之後,與世尊互相問候。寒暄禮節后,坐在一旁。坐在一旁的納利章伽婆羅門對世尊說:"喬達摩先生,瑪利卡王后頂禮喬達摩先生雙足,問候喬達摩先生少病、少惱、輕安、有力、安樂住,然後這樣問:'世尊,世尊是否說過這樣的話:愛生者有憂、悲、苦、憂、惱,這些是從愛而生?'"

  10. 『『Evametaṃ, brāhmaṇa, evametaṃ, brāhmaṇa! Piyajātikā hi, brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Tadamināpetaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā. Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ [rathiyāya rathiyaṃ (sī. syā. kaṃ. pī.)] siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – 『api me mātaraṃ addassatha [addasatha (sī. pī.)], api me mātaraṃ addassathā』ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

『『Bhūtapubbaṃ , brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – 『api me sāmikaṃ addassatha, api me sāmikaṃ addassathā』ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

『『Bhūtapubbaṃ , brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – 『api me mātaraṃ addassatha, api me mātaraṃ addassathā』ti ? Imināpi kho etaṃ, brāhmaṇa , pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

『『Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – 『api me pajāpatiṃ addassatha, api me pajāpatiṃ addassathā』ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

『『Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ [sāmikā (sī.)] acchinditvā aññassa dātukāmā. Sā ca taṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca – 『ime, maṃ [mama (syā. kaṃ. pī.)], ayyaputta, ñātakā tvaṃ [tayā (sī.), taṃ (syā. kaṃ. pī.)] acchinditvā aññassa dātukāmā. Ahañca taṃ na icchāmī』ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ upphālesi [uppāṭesi (sī. pī.), ophāresi (ka.)] – 『ubho pecca bhavissāmā』ti. Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』』ti.

  1. "婆羅門,確實如此,婆羅門,確實如此!婆羅門,愛生者有憂、悲、苦、憂、惱,這些是從愛而生。婆羅門,從這個道理也可以知道愛生者有憂、悲、苦、憂、惱,這些是從愛而生。婆羅門,從前在這舍衛城裡,有一位婦女的母親去世了。她因母親的去世而發瘋、失心,從街道到街道,從十字路口到十字路口,這樣說:'你們看見我的母親了嗎?你們看見我的母親了嗎?'婆羅門,從這個道理也可以知道愛生者有憂、悲、苦、憂、惱,這些是從愛而生。 婆羅門,從前在這舍衛城裡,有一位婦女的父親去世了...兄弟去世了...姐妹去世了...兒子去世了...女兒去世了...丈夫去世了。她因丈夫的去世而發瘋、失心,從街道到街道,從十字路口到十字路口,這樣說:'你們看見我的丈夫了嗎?你們看見我的丈夫了嗎?'婆羅門,從這個道理也可以知道愛生者有憂、悲、苦、憂、惱,這些是從愛而生。 婆羅門,從前在這舍衛城裡,有一位男子的母親去世了。他因母親的去世而發瘋、失心,從街道到街道,從十字路口到十字路口,這樣說:'你們看見我的母親了嗎?你們看見我的母親了嗎?'婆羅門,從這個道理也可以知道愛生者有憂、悲、苦、憂、惱,這些是從愛而生。 婆羅門,從前在這舍衛城裡,有一位男子的父親去世了...兄弟去世了...姐妹去世了...兒子去世了...女兒去世了...妻子去世了。他因妻子的去世而發瘋、失心,從街道到街道,從十字路口到十字路口,這樣說:'你們看見我的妻子了嗎?你們看見我的妻子了嗎?'婆羅門,從這個道理也可以知道愛生者有憂、悲、苦、憂、惱,這些是從愛而生。 婆羅門,從前在這舍衛城裡,有一位婦女去親戚家。她的親戚想要奪走她的丈夫,把她嫁給別人。但她不願意。於是那婦女對丈夫說:'親愛的,這些親戚想要奪走你,把我嫁給別人。但我不願意。'於是那男子把那婦女砍成兩半,然後自殺,說:'我們死後會在一起。'婆羅門,從這個道理也可以知道愛生者有憂、悲、苦、憂、惱,這些是從愛而生。"

  2. Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – 『『taṃ kiṃ maññasi, mahārāja, piyā te vajirī kumārī』』ti? 『『Evaṃ, mallike, piyā me vajirī kumārī』』ti. 『『Taṃ kiṃ maññasi, mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti? 『『Vajiriyā me, mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti.

『『Taṃ kiṃ maññasi, mahārāja, piyā te vāsabhā khattiyā』』ti? 『『Evaṃ, mallike, piyā me vāsabhā khattiyā』』ti. 『『Taṃ kiṃ maññasi, mahārāja, vāsabhāya te khattiyāya vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti? 『『Vāsabhāya me, mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti.

『『Taṃ kiṃ maññasi, mahārāja, piyo te viṭaṭūbho [viḍūḍabho (sī. syā. kaṃ. pī.)] senāpatī』』ti? 『『Evaṃ , mallike, piyo me viṭaṭūbho senāpatī』』ti. 『『Taṃ kiṃ maññasi, mahārāja, viṭaṭūbhassa te senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti? 『『Viṭaṭūbhassa me, mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ , kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti.

『『Taṃ kiṃ maññasi, mahārāja, piyā te aha』』nti? 『『Evaṃ, mallike, piyā mesi tva』』nti. 『『Taṃ kiṃ maññasi, mahārāja, mayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti? 『『Tuyhañhi me, mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』ti.

『『Taṃ kiṃ maññasi, mahārāja, piyā te kāsikosalā』』ti? 『『Evaṃ, mallike, piyā me kāsikosalā. Kāsikosalānaṃ, mallike, ānubhāvena kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremā』』ti. 『『Taṃ kiṃ maññasi, mahārāja, kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti? 『『Kāsikosalānañhi, mallike , vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā』』ti? 『『Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – 『piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā』』』ti.

『『Acchariyaṃ, mallike, abbhutaṃ, mallike! Yāvañca so bhagavā paññāya ativijjha maññe [paṭivijjha paññāya (ka.)] passati. Ehi, mallike, ācamehī』』ti [ācāmehīti (sī. pī.)]. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi – 『『namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā』』ti.

Piyajātikasuttaṃ niṭṭhitaṃ sattamaṃ.

  1. Bāhitikasuttaṃ

  2. 於是納利章伽婆羅門歡喜贊同世尊的話,從座位起身,走向瑪利卡王后。到了之後,把與世尊的全部談話都告訴了瑪利卡王后。然後瑪利卡王后走向拘薩羅國王波斯匿。到了之後對拘薩羅國王波斯匿說:"大王,你怎麼想,你愛瓦吉麗公主嗎?""是的,瑪利卡,我愛瓦吉麗公主。""大王,你怎麼想,如果瓦吉麗公主有變化、有異狀,你會生起憂、悲、苦、憂、惱嗎?""瑪利卡,如果瓦吉麗公主有變化、有異狀,我的生命都會有變化,何況不會生起憂、悲、苦、憂、惱呢?""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生。' 大王,你怎麼想,你愛婆沙婆剎帝利女嗎?""是的,瑪利卡,我愛婆沙婆剎帝利女。""大王,你怎麼想,如果婆沙婆剎帝利女有變化、有異狀,你會生起憂、悲、苦、憂、惱嗎?""瑪利卡,如果婆沙婆剎帝利女有變化、有異狀,我的生命都會有變化,何況不會生起憂、悲、苦、憂、惱呢?""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生。' 大王,你怎麼想,你愛毗杜羅將軍嗎?""是的,瑪利卡,我愛毗杜羅將軍。""大王,你怎麼想,如果毗杜羅將軍有變化、有異狀,你會生起憂、悲、苦、憂、惱嗎?""瑪利卡,如果毗杜羅將軍有變化、有異狀,我的生命都會有變化,何況不會生起憂、悲、苦、憂、惱呢?""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生。' 大王,你怎麼想,你愛我嗎?""是的,瑪利卡,我愛你。""大王,你怎麼想,如果我有變化、有異狀,你會生起憂、悲、苦、憂、惱嗎?""瑪利卡,如果你有變化、有異狀,我的生命都會有變化,何況不會生起憂、悲、苦、憂、惱呢?""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生。' 大王,你怎麼想,你愛迦尸拘薩羅嗎?""是的,瑪利卡,我愛迦尸拘薩羅。瑪利卡,正是因為迦尸拘薩羅的威力,我們才能享用迦尸檀香,佩戴花環、香料、涂香。""大王,你怎麼想,如果迦尸拘薩羅有變化、有異狀,你會生起憂、悲、苦、憂、惱嗎?""瑪利卡,如果迦尸拘薩羅有變化、有異狀,我的生命都會有變化,何況不會生起憂、悲、苦、憂、惱呢?""大王,正是針對這一點,那位知者、見者、阿羅漢、正等正覺者世尊說:'愛生者有憂、悲、苦、憂、惱,這些是從愛而生。'" "瑪利卡,真是奇妙!瑪利卡,真是稀有!世尊以智慧如此深入洞察。來,瑪利卡,我們去洗凈。"於是拘薩羅國王波斯匿從座位起身,整理上衣,向世尊合掌,三次說出這個感嘆:"南無彼世尊、阿羅漢、正等正覺者!南無彼世尊、阿羅漢、正等正覺者!南無彼世尊、阿羅漢、正等正覺者!" 愛生經第七結束。

  3. 外衣經

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya. Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā niyyāti divā divassa. Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi – 『『āyasmā no eso, samma sirivaḍḍha, ānando』』ti . 『『Evaṃ, mahārāja, āyasmā eso ānando』』ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi – 『rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī』ti. Evañca vadehi – 『sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā』』』ti. 『『Evaṃ, devā』』ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca – 『『rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati; evañca vadeti – 『sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā』』』ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – 『『sace, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ , sādhu, bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

  5. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者阿難在早晨穿好衣服,拿著缽和衣,進入舍衛城乞食。在舍衛城乞食后,飯後返回,爲了午休走向東園鹿母講堂。那時,拘薩羅國王波斯匿騎著一匹純白色的象,在白天離開舍衛城。拘薩羅國王波斯匿遠遠地看見尊者阿難走來。看見后對大臣西里瓦達說:"朋友西里瓦達,那是尊者阿難吧?""是的,大王,那是尊者阿難。"於是拘薩羅國王波斯匿叫來一個人:"來,你去尊者阿難那裡。到了之後,以我的名義頂禮尊者阿難的雙足,說:'尊者,拘薩羅國王波斯匿頂禮尊者阿難的雙足。'然後這樣說:'尊者,如果尊者阿難沒有什麼緊急的事情要做,請尊者阿難慈悲稍等片刻。'" "遵命,陛下。"那人聽從拘薩羅國王波斯匿的話,走向尊者阿難。到了之後,禮拜尊者阿難,站在一旁。站在一旁的那人對尊者阿難說:"尊者,拘薩羅國王波斯匿頂禮尊者阿難的雙足,然後這樣說:'尊者,如果尊者阿難沒有什麼緊急的事情要做,請尊者阿難慈悲稍等片刻。'"尊者阿難以沉默表示同意。於是拘薩羅國王波斯匿騎象走到象可以走的地方,然後下象,步行走向尊者阿難。到了之後,禮拜尊者阿難,站在一旁。站在一旁的拘薩羅國王波斯匿對尊者阿難說:"尊者,如果尊者阿難沒有什麼緊急的事情要做,請尊者阿難慈悲到阿奇羅瓦蒂河岸去。"尊者阿難以沉默表示同意。

  6. Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – 『『idha, bhante, āyasmā ānando hatthatthare nisīdatū』』ti. 『『Alaṃ, mahārāja. Nisīda tvaṃ; nisinno ahaṃ sake āsane』』ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane. Nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – 『『kiṃ nu kho, bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehī』』ti [brāhmaṇehi viññūhīti (sabbattha) aṭṭhakathā ṭīkā oloketabbā]? 『『Na kho, mahārāja, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī』』ti.

『『Kiṃ pana, bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ…pe… manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehī』』ti [brāhmaṇehi viññūhīti (sabbattha) aṭṭhakathā ṭīkā oloketabbā]? 『『Na kho, mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī』』ti.

『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yañhi mayaṃ, bhante, nāsakkhimhā pañhena paripūretuṃ taṃ, bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. Ye te, bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayaṃ taṃ sārato paccāgacchāma; ye pana [ye ca kho (sī. syā. kaṃ. pī.)] te, bhante , paṇḍitā viyattā [byattā (sī. syā. kaṃ. pī.)] medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, mayaṃ taṃ sārato paccāgacchāma』』.

  1. 『『Katamo pana, bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī』』ti? 『『Yo kho, mahārāja, kāyasamācāro akusalo』』.

『『Katamo pana, bhante, kāyasamācāro akusalo』』? 『『Yo kho, mahārāja, kāyasamācāro sāvajjo』』.

『『Katamo pana, bhante, kāyasamācāro sāvajjo』』? 『『Yo kho, mahārāja, kāyasamācāro sabyābajjho』』 [sabyāpajjho (sī. syā. kaṃ. pī.), sabyāpajjo (ka.)].

『『Katamo pana, bhante, kāyasamācāro sabyābajjho』』? 『『Yo kho, mahārāja, kāyasamācāro dukkhavipāko』』.

『『Katamo pana, bhante, kāyasamācāro dukkhavipāko』』? 『『Yo kho, mahārāja, kāyasamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī』』ti.

『『Katamo pana, bhante ānanda, vacīsamācāro…pe… manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī』』ti? 『『Yo kho, mahārāja, manosamācāro akusalo』』.

『『Katamo pana, bhante, manosamācāro akusalo』』? 『『Yo kho, mahārāja, manosamācāro sāvajjo』』.

『『Katamo pana, bhante, manosamācāro sāvajjo』』? 『『Yo kho, mahārāja, manosamācāro sabyābajjho』』.

『『Katamo pana, bhante, manosamācāro sabyābajjho』』? 『『Yo kho, mahārāja, manosamācāro dukkhavipāko』』.

『『Katamo pana, bhante, manosamācāro dukkhavipāko』』? 『『Yo kho, mahārāja, manosamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī』』ti.

『『Kiṃ nu kho, bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetī』』ti? 『『Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato』』ti.

  1. 於是尊者阿難走向阿奇羅瓦蒂河岸。到了之後,坐在一棵樹下準備好的座位上。然後拘薩羅國王波斯匿騎象走到象可以走的地方,然後下象,步行走向尊者阿難。到了之後,禮拜尊者阿難,站在一旁。站在一旁的拘薩羅國王波斯匿對尊者阿難說:"尊者,請尊者阿難坐在這象毯上。""夠了,大王。你坐吧,我已坐在自己的座位上了。"拘薩羅國王波斯匿坐在準備好的座位上。坐下後,拘薩羅國王波斯匿對尊者阿難說:"尊者阿難,世尊會做那種身體行為嗎,那種身體行為會受到沙門婆羅門的責難?""大王,世尊不會做那種身體行為,那種身體行為會受到有智慧的沙門婆羅門的責難。" "尊者阿難,世尊會做那種語言行為...心理行為嗎,那種心理行為會受到沙門婆羅門的責難?""大王,世尊不會做那種心理行為,那種心理行為會受到有智慧的沙門婆羅門的責難。" "尊者,真是奇妙!尊者,真是稀有!我們不能用問題來完全表達的,尊者阿難用回答問題的方式完全表達了。尊者,那些愚蠢、無知、不經調查、不深入思考就說他人好話或壞話的人,我們不認為那是真實的;但是尊者,那些聰明、有智慧、經過調查、深入思考後說他人好話或壞話的人,我們認為那是真實的。"
  2. "尊者阿難,什麼樣的身體行為會受到有智慧的沙門婆羅門的責難?""大王,不善的身體行為。" "尊者,什麼是不善的身體行為?""大王,有過失的身體行為。" "尊者,什麼是有過失的身體行為?""大王,有害的身體行為。" "尊者,什麼是有害的身體行為?""大王,導致痛苦果報的身體行為。" "尊者,什麼是導致痛苦果報的身體行為?""大王,導致自己受害,導致他人受害,導致雙方受害,使不善法增長,善法減少的身體行為;大王,這樣的身體行為會受到有智慧的沙門婆羅門的責難。" "尊者阿難,什麼樣的語言行為...心理行為會受到有智慧的沙門婆羅門的責難?""大王,不善的心理行為。" "尊者,什麼是不善的心理行為?""大王,有過失的心理行為。" "尊者,什麼是有過失的心理行為?""大王,有害的心理行為。" "尊者,什麼是有害的心理行為?""大王,導致痛苦果報的心理行為。" "尊者,什麼是導致痛苦果報的心理行為?""大王,導致自己受害,導致他人受害,導致雙方受害,使不善法增長,善法減少的心理行為;大王,這樣的心理行為會受到有智慧的沙門婆羅門的責難。" "尊者阿難,世尊讚歎斷除一切不善法嗎?""大王,如來已斷除一切不善法,具足一切善法。"

  3. 『『Katamo pana, bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī』』ti? 『『Yo kho, mahārāja, kāyasamācāro kusalo』』.

『『Katamo pana, bhante, kāyasamācāro kusalo』』? 『『Yo kho, mahārāja, kāyasamācāro anavajjo』』.

『『Katamo pana, bhante, kāyasamācāro anavajjo』』? 『『Yo kho, mahārāja, kāyasamācāro abyābajjho』』.

『『Katamo pana, bhante, kāyasamācāro abyābajjho』』? 『『Yo kho, mahārāja, kāyasamācāro sukhavipāko』』.

『『Katamo pana, bhante, kāyasamācāro sukhavipāko』』?

『『Yo kho, mahārāja, kāyasamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī』』ti.

『『Katamo pana, bhante ānanda, vacīsamācāro…pe… manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī』』ti? 『『Yo kho, mahārāja, manosamācāro kusalo』』.

『『Katamo pana, bhante, manosamācāro kusalo』』? 『『Yo kho, mahārāja, manosamācāro anavajjo』』.

『『Katamo pana, bhante, manosamācāro anavajjo』』? 『『Yo kho, mahārāja, manosamācāro abyābajjho』』.

『『Katamo pana, bhante, manosamācāro abyābajjho』』? 『『Yo kho, mahārāja, manosamācāro sukhavipāko』』.

『『Katamo pana, bhante, manosamācāro sukhavipāko』』? 『『Yo kho, mahārāja, manosamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī』』ti.

『『Kiṃ pana, bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī』』ti? 『『Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato』』ti.

  1. 『『Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ [subhāsitamidaṃ (sī.)], bhante, āyasmatā ānandena. Iminā ca mayaṃ, bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā. Evaṃ attamanābhiraddhā ca mayaṃ , bhante, āyasmato ānandassa subhāsitena. Sace, bhante, āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace, bhante, āyasmato ānandassa assaratanaṃ kappeyya, assaratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace, bhante, āyasmato ānandassa gāmavaraṃ kappeyya, gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. Api ca, bhante, mayampetaṃ [mayameva taṃ (sī.), mayampanetaṃ (syā. kaṃ.)] jānāma – 『netaṃ āyasmato ānandassa kappatī』ti. Ayaṃ me, bhante, bāhitikā raññā māgadhena ajātasattunā vedehiputtena vatthanāḷiyā [chattanāḷiyā (syā. kaṃ. pī.)] pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena . Taṃ, bhante, āyasmā ānando paṭiggaṇhātu anukampaṃ upādāyā』』ti. 『『Alaṃ, mahārāja, paripuṇṇaṃ me ticīvara』』nti.

『『Ayaṃ , bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca. Yadā uparipabbate mahāmegho abhippavuṭṭho hoti, athāyaṃ aciravatī nadī ubhato kūlāni saṃvissandantī gacchati; evameva kho, bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati. Yaṃ panāyasmato ānandassa purāṇaṃ ticīvaraṃ taṃ sabrahmacārīhi saṃvibhajissati. Evāyaṃ amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. Paṭiggaṇhātu, bhante, āyasmā ānando bāhitika』』nti. Paṭiggahesi kho āyasmā ānando bāhitikaṃ.

Atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – 『『handa ca dāni mayaṃ, bhante ānanda, gacchāma; bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassadāni tvaṃ, mahārāja, kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

  1. "尊者阿難,什麼樣的身體行為不會受到有智慧的沙門婆羅門的責難?""大王,善的身體行為。" "尊者,什麼是善的身體行為?""大王,無過失的身體行為。" "尊者,什麼是無過失的身體行為?""大王,無害的身體行為。" "尊者,什麼是無害的身體行為?""大王,導致快樂果報的身體行為。" "尊者,什麼是導致快樂果報的身體行為?" "大王,既不導致自己受害,也不導致他人受害,也不導致雙方受害,使不善法減少,善法增長的身體行為;大王,這樣的身體行為不會受到有智慧的沙門婆羅門的責難。" "尊者阿難,什麼樣的語言行為...心理行為不會受到有智慧的沙門婆羅門的責難?""大王,善的心理行為。" "尊者,什麼是善的心理行為?""大王,無過失的心理行為。" "尊者,什麼是無過失的心理行為?""大王,無害的心理行為。" "尊者,什麼是無害的心理行為?""大王,導致快樂果報的心理行為。" "尊者,什麼是導致快樂果報的心理行為?""大王,既不導致自己受害,也不導致他人受害,也不導致雙方受害。使不善法減少,善法增長。大王,這樣的心理行為不會受到有智慧的沙門婆羅門的責難。" "尊者阿難,世尊讚歎成就一切善法嗎?""大王,如來已斷除一切不善法,具足一切善法。"
  2. "尊者,真是奇妙!尊者,真是稀有!尊者阿難說得多麼好啊!我們對尊者阿難這番話感到非常滿意和高興。尊者,我們對尊者阿難這番話如此滿意和高興。尊者,如果尊者阿難可以接受象寶,我們會把象寶送給尊者阿難。如果尊者阿難可以接受馬寶,我們會把馬寶送給尊者阿難。如果尊者阿難可以接受村莊,我們會把村莊送給尊者阿難。但是,尊者,我們知道:'這些是尊者阿難不能接受的。'尊者,這件外衣是摩揭陀國阿阇世王韋提希子裝在衣筒里送給我的,長十六手,寬八手。請尊者阿難慈悲接受。""夠了,大王,我的三衣已經足夠了。" "尊者,這條阿奇羅瓦蒂河被尊者阿難和我們都看到了。當上遊山上下大雨時,這條阿奇羅瓦蒂河就會溢出兩岸。同樣地,尊者,尊者阿難會用這件外衣做自己的三衣。尊者阿難的舊三衣會分給同修。這樣我們的佈施就會像河水一樣溢出。請尊者阿難接受這件外衣。"尊者阿難接受了外衣。 然後拘薩羅國王波斯匿對尊者阿難說:"尊者阿難,現在我們要走了,我們有許多事務和工作要做。""大王,你認為現在是時候了。"於是拘薩羅國王波斯匿歡喜贊同尊者阿難的話,從座位起身,禮拜尊者阿難,右繞后離開。

  3. Atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Tañca bāhitikaṃ bhagavato pādāsi. Atha kho bhagavā bhikkhū āmantesi – 『『lābhā, bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā, bhikkhave, rañño pasenadissa kosalassa; yaṃ rājā pasenadi kosalo labhati ānandaṃ dassanāya, labhati payirupāsanāyā』』ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bāhitikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

  1. Dhammacetiyasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati medāḷupaṃ [metaḷūpaṃ (sī.), medaḷumpaṃ (pī.)] nāma sakyānaṃ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi – 『『yojehi, samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā』』ti [subhūmidassanāyāti (dī. ni. 2.43)]. 『『Evaṃ, devā』』ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi – 『『yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā niyyāsi mahaccā rājānubhāvena. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. pī.)] paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati udapādi – 『『imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddha』』nti.

  3. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi – 『『imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho, samma kārāyana, etarahi so bhagavā viharati arahaṃ sammāsambuddho』』ti? 『『Atthi, mahārāja, medāḷupaṃ nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho』』ti. 『『Kīvadūre [kīvadūro (sī. syā. kaṃ. pī.)] pana, samma kārāyana , nagarakamhā medāḷupaṃ nāma sakyānaṃ nigamo hotī』』ti? 『『Na dūre, mahārāja; tīṇi yojanāni; sakkā divasāvasesena gantu』』nti. 『『Tena hi, samma kārāyana, yojehi bhadrāni bhadrāni yānāni, gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha』』nti. 『『Evaṃ, devā』』ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi – 『『yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medāḷupaṃ nāma sakyānaṃ nigamo tena pāyāsi. Teneva divasāvasesena medāḷupaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

  4. 於是尊者阿難在拘薩羅國王波斯匿離開不久后,走向世尊。到了之後,禮拜世尊,坐在一旁。坐在一旁的尊者阿難把與拘薩羅國王波斯匿的全部談話都告訴了世尊。他還把那件外衣獻給世尊。然後世尊對比丘們說:"比丘們,拘薩羅國王波斯匿有所得,比丘們,拘薩羅國王波斯匿有善得;拘薩羅國王波斯匿得以見阿難,得以親近阿難。" 世尊說了這話。那些比丘們歡喜贊同世尊的話。 外衣經第八結束。

  5. 法塔經
  6. 如是我聞。一時,世尊住在釋迦族的美達盧帕村。那時,拘薩羅國王波斯匿因某些事務來到小城。於是拘薩羅國王波斯匿對長卡拉亞那說:"朋友卡拉亞那,準備好漂亮的車輛,我們要去遊園看美景。""遵命,陛下。"長卡拉亞那聽從拘薩羅國王波斯匿的話,準備好漂亮的車輛,然後告訴拘薩羅國王波斯匿:"陛下,漂亮的車輛已準備好。現在你認為是時候了。"於是拘薩羅國王波斯匿登上漂亮的車輛,帶著漂亮的車隊,以盛大的王者威儀離開小城。他朝著園林方向前進。車輛能到達的地方就乘車,然後下車步行進入園林。拘薩羅國王波斯匿在園林里散步、遊覽,看到樹下寧靜、令人愉悅、寂靜、無噪音、遠離人群、適合獨處、適合禪修。看到后想起世尊:"這些樹下寧靜、令人愉悅、寂靜、無噪音、遠離人群、適合獨處、適合禪修,就是我們以前親近那位世尊、阿羅漢、正等正覺者的地方。"
  7. 於是拘薩羅國王波斯匿對長卡拉亞那說:"朋友卡拉亞那,這些樹下寧靜、令人愉悅、寂靜、無噪音、遠離人群、適合獨處、適合禪修,就是我們以前親近那位世尊、阿羅漢、正等正覺者的地方。朋友卡拉亞那,現在那位世尊、阿羅漢、正等正覺者住在哪裡?""大王,有一個釋迦族的村莊叫美達盧帕。現在那位世尊、阿羅漢、正等正覺者住在那裡。""朋友卡拉亞那,從小城到美達盧帕村有多遠?""大王,不遠,三由旬;可以在一天內到達。""那麼,朋友卡拉亞那,準備好漂亮的車輛,我們要去見那位世尊、阿羅漢、正等正覺者。""遵命,陛下。"長卡拉亞那聽從拘薩羅國王波斯匿的話,準備好漂亮的車輛,然後告訴拘薩羅國王波斯匿:"陛下,漂亮的車輛已準備好。現在你認為是時候了。"於是拘薩羅國王波斯匿登上漂亮的車輛,帶著漂亮的車隊,從小城出發,朝著美達盧帕村前進。他在當天就到達了美達盧帕村。他朝著園林方向前進。車輛能到達的地方就乘車,然後下車步行進入園林。

  8. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – 『『kahaṃ nu kho, bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha』』nti. 『『Eso, mahārāja, vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati bhagavā te dvāra』』nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi. Atha kho dīghassa kārāyanassa etadahosi – 『『rahāyati kho dāni rājā [mahārājā (sī. syā. kaṃ. pī.)], idheva [tenidheva (sī.)] dāni mayā ṭhātabba』』nti. Atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – 『『rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo』』ti.

  9. 『『Kiṃ pana tvaṃ, mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ karosi, mittūpahāraṃ [cittūpahāraṃ (sī.)] upadaṃsesī』』ti? 『『Atthi kho me, bhante, bhagavati dhammanvayo – 『hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti. Idhāhaṃ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasapi vassāni, vīsampi vassāni, tiṃsampi vassāni, cattārīsampi vassāni. Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti. Idha panāhaṃ, bhante, bhikkhū passāmi yāvajīvaṃ āpāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』』ti.

  10. 『『Puna caparaṃ, bhante, rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatayopi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhaginiyā vivadati , bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Idha panāhaṃ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi sampassante viharante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti.

  11. 那時,有許多比丘在露天經行。於是拘薩羅國王波斯匿走向那些比丘。到了之後對那些比丘說:"尊者們,現在那位世尊、阿羅漢、正等正覺者住在哪裡?我們想要見那位世尊、阿羅漢、正等正覺者。""大王,那是那座關著門的精舍。請安靜地走過去,不要匆忙,進入走廊,咳嗽一聲,敲敲門。世尊會為你開門的。"於是拘薩羅國王波斯匿把劍和頭巾交給長卡拉亞那。長卡拉亞那心想:"現在國王要獨處了,我應該在這裡等候。"然後拘薩羅國王波斯匿安靜地走向那座關著門的精舍,不匆不忙地進入走廊,咳嗽一聲,敲了敲門。世尊開了門。於是拘薩羅國王波斯匿進入精舍,以頭頂禮世尊雙足,用嘴親吻世尊雙足,用手撫摸世尊雙足,並說出自己的名字:"尊者,我是拘薩羅國王波斯匿;尊者,我是拘薩羅國王波斯匿。"

  12. "大王,你看到什麼理由,對這個身體做如此極度恭敬的行為,表現出如此親密的舉動?""尊者,我對世尊有這樣的推理:'世尊是正等正覺者,世尊善說法,世尊的弟子僧眾行道正善。'尊者,我在這裡看到一些沙門婆羅門修行有限的梵行,十年、二十年、三十年、四十年。他們後來洗得乾淨,塗抹香料,修剪好頭髮鬍鬚,沉溺於五種欲樂中享受。但在這裡,尊者,我看到比丘們終生修行完全、清凈的梵行,直到生命的盡頭。尊者,我在外部看不到其他如此完全、清凈的梵行。尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的弟子僧眾行道正善。'"
  13. "再者,尊者,國王與國王爭吵,剎帝利與剎帝利爭吵,婆羅門與婆羅門爭吵,居士與居士爭吵,母親與兒子爭吵,兒子與母親爭吵,父親與兒子爭吵,兒子與父親爭吵,兄弟與姐妹爭吵,姐妹與兄弟爭吵,朋友與朋友爭吵。但在這裡,尊者,我看到比丘們和睦相處,歡喜無諍,如水乳交融,以慈愛的眼光相視而住。尊者,我在外部看不到其他如此和睦的團體。尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的弟子僧眾行道正善。'"

  14. 『『Puna caparāhaṃ, bhante, ārāmena ārāmaṃ, uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ, bhante, etadahosi – 『addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti, atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ; tathā hi ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhanti janassa dassanāyā』ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『kiṃ nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyā』ti? Te evamāhaṃsu – 『bandhukarogo no [paṇḍukarogino (ka.)], mahārājā』ti. Idha panāhaṃ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇindriye [pīṇitindriye (sī. pī.)] appossukke pannalome paradattavutte migabhūtena cetasā viharante. Tassa mayhaṃ, bhante, etadahosi – 『addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānanti; tathā hi ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇindriyā appossukkā pannalomā paradattavuttā migabhūtena cetasā viharantī』ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti.

  15. 『『Puna caparāhaṃ, bhante, rājā khattiyo muddhāvasitto; pahomi ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ . Tassa mayhaṃ, bhante, aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi – 『mā me bhonto aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātetha [opātentu (sī.) upariselasutte pana 『『opātethā』』tiyeva dissati], kathāpariyosānaṃ me bhonto āgamentū』ti. Tassa mayhaṃ, bhante, antarantarā kathaṃ opātenti. Idha panāhaṃ, bhante, bhikkhū passāmi; yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti, neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ, bhante, bhagavā anekasatāya parisāya dhammaṃ deseti. Tatraññataro bhagavato sāvako ukkāsi. Tamenaṃ aññataro sabrahmacārī jaṇṇukena ghaṭṭesi – 『appasaddo āyasmā hotu, māyasmā saddamakāsi; satthā no bhagavā dhammaṃ desetī』ti. Tassa mayhaṃ, bhante, etadahosi – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Adaṇḍena vata kira, bho, asatthena evaṃ suvinītā parisā bhavissatī』ti! Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti.

  16. 『『Puna caparāhaṃ, bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā [vobhindantā (sī.)] maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – 『samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī』ti. Te pañhaṃ abhisaṅkharonti – 『imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā』ti. Te suṇanti – 『samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo』ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavato sāvakā sampajjanti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti.

  17. "再者,尊者,我從一個園林到另一個園林,從一個遊園到另一個遊園散步遊覽。我在那裡看到一些沙門婆羅門瘦弱、憔悴、面色不好、黃黃的、皮包骨頭,看起來不能吸引人們的眼光。尊者,我心想:'這些尊者們一定是不喜歡修行梵行,或者他們做了什麼隱藏的惡行;所以這些尊者們瘦弱、憔悴、面色不好、黃黃的、皮包骨頭,看起來不能吸引人們的眼光。'我走近他們這樣說:'為什麼你們尊者們瘦弱、憔悴、面色不好、黃黃的、皮包骨頭,看起來不能吸引人們的眼光?'他們這樣回答:'大王,我們患有黃疸病。'但在這裡,尊者,我看到比丘們喜悅、歡欣、快樂、滿足、諸根愉悅、無憂無慮、毛髮柔順、接受他人供養、心如野鹿般自在而住。尊者,我心想:'這些尊者們一定在那位世尊的教導中體驗到殊勝的進步;所以這些尊者們喜悅、歡欣、快樂、滿足、諸根愉悅、無憂無慮、毛髮柔順、接受他人供養、心如野鹿般自在而住。'尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的**僧眾行道正善。'"

  18. "再者,尊者,我是一個灌頂的剎帝利國王;我能殺想殺的人,能罰想罰的人,能驅逐想驅逐的人。尊者,當我坐在法庭上時,人們中途打斷我的話。我不能說:'先生們,當我坐在法庭上時,請不要中途打斷我的話,請等我說完。'尊者,人們中途打斷我的話。但在這裡,尊者,我看到當世尊向數百人的集會說法時,那時世尊的弟子們既不咳嗽也不清嗓子。尊者,從前有一次,世尊向數百人的集會說法。其中一個世尊的弟子咳嗽了一聲。另一個同修用膝蓋碰了碰他說:'尊者請安靜,尊者不要出聲;我們的導師世尊正在說法。'尊者,我心想:'真是奇妙啊,真是稀有啊!竟然能不用棍棒、不用刀劍,使集會如此善於自律!'尊者,我在外部看不到其他如此善於自律的集會。尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的**僧眾行道正善。'"
  19. "再者,尊者,我在這裡看到一些聰明的剎帝利,精通辯論,能射中毫毛。他們似乎用智慧破除各種見解。他們聽說:'沙門喬達摩將要到某某村莊或城鎮。'他們準備問題:'我們要去見沙門喬達摩問這個問題。如果他這樣回答,我們就這樣反駁;如果他那樣回答,我們就那樣反駁。'他們聽說:'沙門喬達摩已經到了某某村莊或城鎮。'他們去見世尊。世尊以法語開示、勸導、鼓勵、使他們歡喜。被世尊以法語開示、勸導、鼓勵、使歡喜后,他們不僅不問世尊問題,更不用說反駁了;相反,他們成為世尊的弟子。尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的僧眾行道正善。'"

  20. 『『Puna caparāhaṃ, bhante, passāmi idhekacce brāhmaṇapaṇḍite…pe… gahapatipaṇḍite…pe… samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – 『samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī』ti. Te pañhaṃ abhisaṅkharonti – 『imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā』ti. Te suṇanti – 『samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo』ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavantaṃyeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā pabbājeti. Te tathāpabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu – 『manaṃ vata, bho, anassāma; manaṃ vata, bho, panassāma』. Mayañhi pubbe assamaṇāva samānā samaṇāmhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇāmhāti paṭijānimhā, anarahantova samānā arahantāmhāti paṭijānimhā. 『Idāni khomha samaṇā, idāni khomha brāhmaṇā, idāni khomha arahanto』ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti.

  21. 『『Puna caparāhaṃ, bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya [jīvitassa (sī.), jīvikaṃ (sī. aṭṭha.), jīvitaṃ (syā. kaṃ. pī. ka.)] dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ, bhante, senaṃ abbhuyyāto samāno ime ca isidattapurāṇā thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ. Atha kho, bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā, yato ahosi bhagavā [assosuṃ kho bhagavantaṃ (sī. syā. kaṃ. pī.)] tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. Tassa mayhaṃ, bhante, etadahosi – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānantī』ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – 『sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho』ti.

  22. 『『Puna caparaṃ, bhante, bhagavāpi khattiyo, ahampi khattiyo; bhagavāpi kosalo, ahampi kosalo; bhagavāpi āsītiko, ahampi āsītiko. Yampi, bhante, bhagavāpi khattiyo ahampi khattiyo, bhagavāpi kosalo ahampi kosalo, bhagavāpi āsītiko ahampi āsītiko; imināvārahāmevāhaṃ [imināpāhaṃ (ka.)], bhante, bhagavati paramanipaccakāraṃ kātuṃ, mittūpahāraṃ upadaṃsetuṃ. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassadāni tvaṃ, mahārāja, kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi – 『『eso, bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhatha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, bhikkhave , dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni. Atthasaṃhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānī』』ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ.

  1. Kaṇṇakatthalasuttaṃ

  2. "再者,尊者,我在這裡看到一些聰明的婆羅門...居士...沙門,精通辯論,能射中毫毛。他們似乎用智慧破除各種見解。他們聽說:'沙門喬達摩將要到某某村莊或城鎮。'他們準備問題:'我們要去見沙門喬達摩問這個問題。如果他這樣回答,我們就這樣反駁;如果他那樣回答,我們就那樣反駁。'他們聽說:'沙門喬達摩已經到了某某村莊或城鎮。'他們去見世尊。世尊以法語開示、勸導、鼓勵、使他們歡喜。被世尊以法語開示、勸導、鼓勵、使歡喜后,他們不僅不問世尊問題,更不用說反駁了;相反,他們請求世尊允許他們從在家生活出家為無家者。世尊允許他們出家。他們出家后,獨處、不放逸、精進、專注地生活,不久就 - 爲了這個目的,良家子弟正確地從在家生活出家為無家者 - 在現法中自己證知、證悟、成就了無上梵行的究竟。他們這樣說:'朋友們,我們差點失去了;朋友們,我們差點滅亡了。以前我們不是沙門卻自稱是沙門,不是婆羅門卻自稱是婆羅門,不是阿羅漢卻自稱是阿羅漢。現在我們確實是沙門,確實是婆羅門,確實是阿羅漢。'尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的弟子僧眾行道正善。'"

  3. "再者,尊者,這些伊斯達塔和普拉納工匠是我的僕人,依靠我生活,我給他們生計,帶給他們名聲;然而他們不像對世尊那樣對我表示尊敬。尊者,從前我率領軍隊出征,爲了試探這些伊斯達塔和普拉納工匠,我住在一個狹小的住處。尊者,這些伊斯達塔和普拉納工匠大部分夜晚都在討論法義,然後他們把頭朝向世尊所在的方向,把腳朝向我睡下。尊者,我心想:'真是奇妙啊,真是稀有啊!這些伊斯達塔和普拉納工匠是我的僕人,依靠我生活,我給他們生計,帶給他們名聲;然而他們不像對世尊那樣對我表示尊敬。這些尊者們一定在那位世尊的教導中體驗到殊勝的進步。'尊者,這也是我對世尊的推理:'世尊是正等正覺者,世尊善說法,世尊的弟子僧眾行道正善。'"
  4. "再者,尊者,世尊是剎帝利,我也是剎帝利;世尊是拘薩羅人,我也是拘薩羅人;世尊八十歲,我也八十歲。尊者,正因為世尊是剎帝利我也是剎帝利,世尊是拘薩羅人我也是拘薩羅人,世尊八十歲我也八十歲;所以我應該對世尊表示極度的尊敬,表現出親密的舉動。尊者,現在我們要走了,我們有許多事務和工作要做。""大王,你認為現在是時候了。"於是拘薩羅國王波斯匿從座位起身,禮拜世尊,右繞后離開。世尊在拘薩羅國王波斯匿離開不久后對比丘們說:"比丘們,這個拘薩羅國王波斯匿說了法塔後起身離開。比丘們,你們要學習法塔;比丘們,你們要掌握法塔;比丘們,你們要記住法塔。比丘們,法塔是有意義的,與初梵行有關。" 世尊說了這話。那些比丘們歡喜贊同世尊的話。 法塔經第九結束。
  5. 犍牛經

  6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruññāyaṃ [ujuññāyaṃ (sī. pī.), udaññāyaṃ (syā. kaṃ.)] viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo uruññaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『rājā, bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti. Evañca vadehi – 『ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī』』』ti. 『『Evaṃ, devā』』ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca – 『『rājā, bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – 『ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī』』』ti. Assosuṃ kho somā ca bhaginī sakulā ca bhaginī – 『『ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī』』ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ – 『『tena hi, mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『somā ca, bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』』』ti.

  7. Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『somā ca, bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati [vandanti (sī. syā. kaṃ. pī.)], appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』』ti [pucchantīti (sī. syā. kaṃ. pī.)]. 『『Kiṃ pana, mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthu』』nti? 『『Assosuṃ kho, bhante, somā ca bhaginī sakulā ca bhaginī – 『ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī』ti. Atha kho, bhante, somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ – 『tena hi, mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – somā ca bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』』』ti. 『『Sukhiniyo hontu tā, mahārāja, somā ca bhaginī sakulā ca bhaginī』』ti.

  8. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『sutaṃ metaṃ, bhante, samaṇo gotamo evamāha – 『natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī』ti. Ye te, bhante, evamāhaṃsu – 『samaṇo gotamo evamāha – natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī』ti; kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī』』ti? 『『Ye te, mahārāja, evamāhaṃsu – 『samaṇo gotamo evamāha – natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī』ti; na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtenā』』ti.

  9. 如是我聞。一時,世尊住在烏魯尼亞(uruññā)的犍牛樹林鹿野苑。那時,拘薩羅國王波斯匿因某些事務來到烏魯尼亞。於是拘薩羅國王波斯匿對一個人說:"來,朋友,你去見世尊。到了之後,以我的名義頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住:'尊者,拘薩羅國王波斯匿頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住。'還要這樣說:'尊者,今天拘薩羅國王波斯匿吃過午飯後將來見世尊。'"那人回答拘薩羅國王波斯匿說:"遵命,陛下。"然後去見世尊。到了之後,禮拜世尊,坐在一旁。坐在一旁的那人對世尊說:"尊者,拘薩羅國王波斯匿頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住。他還這樣說:'尊者,今天拘薩羅國王波斯匿吃過午飯後將來見世尊。'"索瑪姐妹和薩庫拉姐妹聽說:"今天拘薩羅國王波斯匿吃過午飯後將去見世尊。"於是索瑪姐妹和薩庫拉姐妹在送飯時走近拘薩羅國王波斯匿,說:"大王,請你也以我們的名義頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住:'尊者,索瑪姐妹和薩庫拉姐妹頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住。'"

  10. 於是拘薩羅國王波斯匿吃過午飯後去見世尊。到了之後,禮拜世尊,坐在一旁。坐在一旁的拘薩羅國王波斯匿對世尊說:"尊者,索瑪姐妹和薩庫拉姐妹頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住。""大王,索瑪姐妹和薩庫拉姐妹找不到其他使者嗎?""尊者,索瑪姐妹和薩庫拉姐妹聽說:'今天拘薩羅國王波斯匿吃過午飯後將去見世尊。'於是,尊者,索瑪姐妹和薩庫拉姐妹在送飯時走近我,說:'大王,請你也以我們的名義頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住:索瑪姐妹和薩庫拉姐妹頂禮世尊雙足,問候世尊少病、少惱、輕安、有力、安住。'""大王,愿索瑪姐妹和薩庫拉姐妹幸福安樂。"
  11. 於是拘薩羅國王波斯匿對世尊說:"尊者,我聽說沙門喬達摩這樣說:'沒有沙門或婆羅門能宣稱自己是全知全見者,能完全了知和看見一切,這是不可能的。'尊者,那些這樣說的人:'沙門喬達摩這樣說:沒有沙門或婆羅門能宣稱自己是全知全見者,能完全了知和看見一切,這是不可能的。'他們是否如實說世尊所說,沒有誹謗世尊,如法解釋法,任何如法的論述都不會招致批評?" "大王,那些這樣說的人:'沙門喬達摩這樣說:沒有沙門或婆羅門能宣稱自己是全知全見者,能完全了知和看見一切,這是不可能的。'他們不是如實說我所說,而是以不實、不真誹謗我。"

  12. Atha kho rājā pasenadi kosalo viṭaṭūbhaṃ senāpatiṃ āmantesi – 『『ko nu kho, senāpati, imaṃ kathāvatthuṃ rājantepure abbhudāhāsī』』ti? 『『Sañjayo, mahārāja, brāhmaṇo ākāsagotto』』ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ , ambho purisa, mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantehi – 『rājā taṃ, bhante, pasenadi kosalo āmantetī』』』ti. 『『Evaṃ, devā』』ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami; upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca – 『『rājā taṃ, bhante, pasenadi kosalo āmantetī』』ti. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『siyā nu kho, bhante, bhagavatā aññadeva kiñci sandhāya bhāsitaṃ, tañca jano aññathāpi paccāgaccheyya [paccāgaccheyyāti, abhijānāmi mahārāja vācaṃ bhāsitāti (sī.)]. Yathā kathaṃ pana, bhante, bhagavā abhijānāti vācaṃ bhāsitā』』ti? 『『Evaṃ kho ahaṃ, mahārāja, abhijānāmi vācaṃ bhāsitā – 『natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī』』』ti. 『『Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha – 『natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī』』』ti. 『『Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇa』』nti? 『『Cattārome, mahārāja, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ kho, mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggamakkhāyanti – khattiyā ca brāhmaṇā ca – yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammānī』』ti [sāmicikammānanti (sī.)]. 『『Nāhaṃ, bhante, bhagavantaṃ diṭṭhadhammikaṃ pucchāmi; samparāyikāhaṃ, bhante, bhagavantaṃ pucchāmi. Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇa』』nti?

  13. 於是拘薩羅國王波斯匿對維杜達巴將軍說:"將軍,是誰在王宮裡提出這個話題的?""大王,是婆羅門桑賈耶·阿卡薩格達。"於是拘薩羅國王波斯匿對一個人說:"來,朋友,你以我的名義去叫婆羅門桑賈耶·阿卡薩格達:'拘薩羅國王波斯匿叫你。'"那人回答拘薩羅國王波斯匿說:"遵命,陛下。"然後去見婆羅門桑賈耶·阿卡薩格達。到了之後對婆羅門桑賈耶·阿卡薩格達說:"尊者,拘薩羅國王波斯匿叫你。"於是拘薩羅國王波斯匿對世尊說:"尊者,世尊說的話可能是指別的意思,而人們卻以另一種方式理解嗎?尊者,世尊怎樣記得自己說過的話?""大王,我是這樣記得自己說過的話:'沒有沙門或婆羅門能一下子知道一切、看見一切,這是不可能的。'""尊者,世尊說得有道理;尊者,世尊說得有根據:'沒有沙門或婆羅門能一下子知道一切、看見一切,這是不可能的。'尊者,有四個種姓 - 剎帝利、婆羅門、吠舍、首陀羅。尊者,這四個種姓之間有什麼區別和差異嗎?""大王,有四個種姓 - 剎帝利、婆羅門、吠舍、首陀羅。大王,在這四個種姓中,有兩個種姓被認為是最高的 - 剎帝利和婆羅門 - 就是在問候、起立、合掌和恭敬行為方面。""尊者,我不是問世尊關於現世的事;尊者,我是問世尊關於來世的事。尊者,有四個種姓 - 剎帝利、婆羅門、吠舍、首陀羅。尊者,這四個種姓之間有什麼區別和差異嗎?"

  14. 『『Pañcimāni, mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha, mahārāja, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā – imāni kho, mahārāja, pañca padhāniyaṅgāni. Cattārome, mahārāja, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ; ettha pana nesaṃ assa dīgharattaṃ hitāya sukhāyā』』ti. 『『Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā . Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā; ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇa』』nti? 『『Ettha kho nesāhaṃ, mahārāja, padhānavemattataṃ vadāmi. Seyyathāpissu, mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi, mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyu』』nti? 『『Evaṃ, bhante』』. 『『Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ, adantāva dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā』』ti? 『『No hetaṃ, bhante』』. 『『Evameva kho, mahārāja, yaṃ taṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhavīriyena paññavatā taṃ vata [taṃ tathā so (ka.)] assaddho bahvābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti – netaṃ ṭhānaṃ vijjatī』』ti.

  15. 『『Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha. Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā , suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā te cassu sammappadhānā; ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇa』』nti? 『『Ettha kho [ettha kho pana (sī.)] nesāhaṃ, mahārāja, na kiñci nānākaraṇaṃ vadāmi – yadidaṃ vimuttiyā vimuttiṃ. Seyyathāpi, mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya ; athāparo puriso sukkhaṃ sālakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; athāparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; athāparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. Taṃ kiṃ maññasi, mahārāja, siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ acciyā vā acciṃ, vaṇṇena vā vaṇṇaṃ, ābhāya vā ābha』』nti? 『『No hetaṃ, bhante』』. 『『Evameva kho, mahārāja, yaṃ taṃ tejaṃ vīriyā nimmathitaṃ padhānābhinibbattaṃ [viriyaṃ nippharati, taṃ pacchābhinibbattaṃ (sī.)], nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi – yadidaṃ vimuttiyā vimutti』』nti. 『『Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha. Kiṃ pana, bhante, atthi devā』』ti? 『『Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi – 『kiṃ pana, bhante, atthi devā』』』ti? 『『Yadi vā te, bhante, devā āgantāro itthattaṃ yadi vā anāgantāro itthattaṃ』』? 『『Ye te, mahārāja, devā sabyābajjhā te devā āgantāro itthattaṃ, ye te devā abyābajjhā te devā anāgantāro itthatta』』nti.

  16. "大王,有五種精進要素。哪五種?大王,在這裡,比丘有信心,相信如來的覺悟 - '世尊是阿羅漢、正等正覺者、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊';少病少惱,具有平衡的消化能力,不冷不熱,適合精進;誠實不虛偽,如實向導師或有智慧的同修顯示自己;精進努力,為斷不善法、成就善法而住,堅強、堅定精進、不捨善法;有智慧,具有生滅智慧,具有聖者的洞察力,導向苦的完全滅盡。大王,這就是五種精進要素。大王,有四個種姓 - 剎帝利、婆羅門、吠舍、首陀羅。如果他們具備這五種精進要素,那將長期有利於他們,帶來幸福。""尊者,有四個種姓 - 剎帝利、婆羅門、吠舍、首陀羅。如果他們具備這五種精進要素,尊者,他們之間會有什麼區別和差異嗎?""大王,在這方面我說他們的精進有差異。大王,就像有兩頭善調伏、善馴服的象、馬或牛,還有兩頭未調伏、未馴服的象、馬或牛。大王,你怎麼認為,那兩頭善調伏、善馴服的象、馬或牛,它們會不會去接受調伏,達到調伏的境界?""會的,尊者。""那兩頭未調伏、未馴服的象、馬或牛,它們會不會像那兩頭善調伏、善馴服的象、馬或牛那樣去接受調伏,達到調伏的境界?""不會,尊者。""同樣,大王,有信心、少病、誠實、精進、有智慧的人能達到的,無信、多病、虛偽、懶惰、愚癡的人能達到 - 這是不可能的。"

  17. "尊者,世尊說得有道理;尊者,世尊說得有根據。尊者,有四個種姓 - 剎帝利、婆羅門、吠舍、首陀羅。如果他們具備這五種精進要素,如果他們正確精進,尊者,他們之間會有什麼區別和差異嗎?""大王,在這方面我不說他們有任何差異 - 就是在解脫與解脫之間。大王,就像一個人拿乾的沙羅樹木生火,產生熱量;另一個人拿乾的娑羅樹木生火,產生熱量;另一個人拿乾的芒果樹木生火,產生熱量;另一個人拿乾的無花果樹木生火,產生熱量。大王,你怎麼認為,這些從不同木材產生的火,它們的火焰、顏色或光芒會有什麼差異嗎?""不會,尊者。""同樣,大王,那種由精進摩擦、由努力產生的熱量,我不說它們有任何差異 - 就是在解脫與解脫之間。""尊者,世尊說得有道理;尊者,世尊說得有根據。尊者,有天神嗎?""大王,你為什麼這樣問:'尊者,有天神嗎?'""尊者,這些天神是會來到這個世界,還是不會來到這個世界?""大王,那些有煩惱的天神會來到這個世界,那些沒有煩惱的天神不會來到這個世界。"

  18. Evaṃ vutte, viṭṭūbho senāpati bhagavantaṃ etadavoca – 『『ye te, bhante, devā sabyābajjhā āgantāro itthattaṃ te devā, ye te devā abyābajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā』』ti?

Atha kho āyasmato ānandassa etadahosi – 『『ayaṃ kho viṭaṭūbho senāpati rañño pasenadissa kosalassa putto; ahaṃ bhagavato putto. Ayaṃ kho kālo yaṃ putto puttena manteyyā』』ti. Atha kho āyasmā ānando viṭaṭūbhaṃ senāpatiṃ āmantesi – 『『tena hi, senāpati, taṃ yevettha paṭipucchissāmi; yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, senāpati, yāvatā rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā』』ti? 『『Yāvatā, bho, rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā』』ti.

『『Taṃ kiṃ maññasi, senāpati, yāvatā rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti, tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā』』ti? 『『Yāvatā, bho, rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti, na tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā』』ti.

『『Taṃ kiṃ maññasi, senāpati, sutā te devā tāvatiṃsā』』ti? 『『Evaṃ, bho. Sutā me devā tāvatiṃsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiṃsā』』ti. 『『Taṃ kiṃ maññasi, senāpati, pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā』』ti? 『『Dassanampi, bho, rājā pasenadi kosalo deve tāvatiṃse nappahoti, kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā』』ti? 『『Evameva kho, senāpati, ye te devā sabyābajjhā āgantāro itthattaṃ te devā, ye te devā abyābajjhā anāgantāro itthattaṃ te deve dassanāyapi nappahonti; kuto pana tamhā ṭhānā cāvessanti vā pabbājessanti vā』』ti?

  1. 聽了這話,維杜達巴將軍對世尊說:"尊者,那些有煩惱的天神會來到這個世界,那些沒有煩惱的天神不會來到這個世界,他們能把那些天神從那個位置驅逐或趕走嗎?" 這時,尊者阿難心想:"這個維杜達巴將軍是拘薩羅國王波斯匿的兒子;我是世尊的兒子。現在是兒子與兒子交談的時候了。"於是尊者阿難對維杜達巴將軍說:"那麼,將軍,我要反問你這個問題;你覺得合適就回答吧。將軍,你怎麼認為,在拘薩羅國王波斯匿的領土範圍內,在拘薩羅國王波斯匿行使主權和統治的地方,拘薩羅國王波斯匿能把沙門、婆羅門、有功德的人、無功德的人、修梵行的人、不修梵行的人從那個位置驅逐或趕走嗎?""先生,在拘薩羅國王波斯匿的領土範圍內,在拘薩羅國王波斯匿行使主權和統治的地方,拘薩羅國王波斯匿能把沙門、婆羅門、有功德的人、無功德的人、修梵行的人、不修梵行的人從那個位置驅逐或趕走。" "將軍,你怎麼認為,在拘薩羅國王波斯匿未征服的地方,在拘薩羅國王波斯匿不行使主權和統治的地方,拘薩羅國王波斯匿能把沙門、婆羅門、有功德的人、無功德的人、修梵行的人、不修梵行的人從那個位置驅逐或趕走嗎?""先生,在拘薩羅國王波斯匿未征服的地方,在拘薩羅國王波斯匿不行使主權和統治的地方,拘薩羅國王波斯匿不能把沙門、婆羅門、有功德的人、無功德的人、修梵行的人、不修梵行的人從那個位置驅逐或趕走。" "將軍,你聽說過三十三天嗎?""是的,先生。我聽說過三十三天。這裡的拘薩羅國王波斯匿也聽說過三十三天。""將軍,你怎麼認為,拘薩羅國王波斯匿能把三十三天的天神從那個位置驅逐或趕走嗎?""先生,拘薩羅國王波斯匿連看到三十三天的天神都做不到,更不用說從那個位置驅逐或趕走了。""同樣,將軍,那些有煩惱的天神會來到這個世界,那些沒有煩惱的天神不會來到這個世界,他們連看到那些天神都做不到;更不用說從那個位置驅逐或趕走了。"

  2. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『konāmo ayaṃ, bhante, bhikkhū』』ti? 『『Ānando nāma, mahārājā』』ti. 『『Ānando vata, bho, ānandarūpo vata, bho! Heturūpaṃ, bhante , āyasmā ānando āha; saheturūpaṃ, bhante, āyasmā ānando āha. Kiṃ pana, bhante, atthi brahmā』』ti? 『『Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi – 『kiṃ pana, bhante, atthi brahmā』』』ti? 『『Yadi vā so, bhante, brahmā āgantā itthattaṃ, yadi vā anāgantā itthatta』』nti? 『『Yo so, mahārāja, brahmā sabyābajjho so brahmā āgantā itthattaṃ, yo so brahmā abyābajjho so brahmā anāgantā itthatta』』nti. Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca – 『『sañjayo, mahārāja, brāhmaṇo ākāsagotto āgato』』ti. Atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca – 『『ko nu kho, brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsī』』ti? 『『Viṭaṭūbho, mahārāja, senāpatī』』ti. Viṭaṭūbho senāpati evamāha – 『『sañjayo, mahārāja, brāhmaṇo ākāsagotto』』ti. Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca – 『『yānakālo, mahārājā』』ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『sabbaññutaṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, sabbaññutaṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Cātuvaṇṇisuddhiṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, cātuvaṇṇisuddhiṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Adhideve mayaṃ, bhante, bhagavantaṃ apucchimhā, adhideve bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Adhibrahmānaṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, adhibrahmānaṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca mayaṃ bhagavantaṃ apucchimhā taṃ tadeva bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassadāni tvaṃ, mahārāja, kālaṃ maññasī』』ti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.

Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ.

Rājavaggo niṭṭhito catuttho.

  1. 於是拘薩羅國王波斯匿對世尊說:"尊者,這位比丘叫什麼名字?""大王,他叫阿難。""啊,阿難,真是名副其實的阿難!尊者,尊者阿難說得有道理;尊者,尊者阿難說得有根據。尊者,有梵天嗎?""大王,你為什麼這樣問:'尊者,有梵天嗎?'""尊者,這個梵天是會來到這個世界,還是不會來到這個世界?""大王,那個有煩惱的梵天會來到這個世界,那個沒有煩惱的梵天不會來到這個世界。"這時,一個人對拘薩羅國王波斯匿說:"大王,婆羅門桑賈耶·阿卡薩格達來了。"於是拘薩羅國王波斯匿對婆羅門桑賈耶·阿卡薩格達說:"婆羅門,是誰在王宮裡提出這個話題的?""大王,是維杜達巴將軍。"維杜達巴將軍說:"大王,是婆羅門桑賈耶·阿卡薩格達。"這時,一個人對拘薩羅國王波斯匿說:"大王,該乘車的時候到了。" 於是拘薩羅國王波斯匿對世尊說:"尊者,我們問了世尊關於全知的問題,世尊解答了全知的問題;我們對此感到滿意和贊同,因此我們感到高興。尊者,我們問了世尊關於四種姓清凈的問題,世尊解答了四種姓清凈的問題;我們對此感到滿意和贊同,因此我們感到高興。尊者,我們問了世尊關於天神的問題,世尊解答了天神的問題;我們對此感到滿意和贊同,因此我們感到高興。尊者,我們問了世尊關於梵天的問題,世尊解答了梵天的問題;我們對此感到滿意和贊同,因此我們感到高興。無論我們問世尊什麼問題,世尊都解答了;我們對此感到滿意和贊同,因此我們感到高興。尊者,現在我們要走了,我們有許多事務和工作要做。""大王,你認為現在是時候了。"於是拘薩羅國王波斯匿歡喜贊同世尊的話,從座位起身,禮拜世尊,右繞后離開。 犍牛經第十結束。 王品第四結束。

Tassuddānaṃ –

Ghaṭikāro raṭṭhapālo, maghadevo madhuriyaṃ;

Bodhi aṅgulimālo ca, piyajātaṃ bāhitikaṃ;

Dhammacetiyasuttañca, dasamaṃ kaṇṇakatthalaṃ.

其摘要如下: 陶師、 護國、摩揭陀王、摩偷羅、 菩提、指鬘、 所愛生、外衣、 法塔經、 第十犍牛。