B0102040210(5)bālavaggo (愚者品)
(10) 5. Bālavaggo
-
『『Dveme , bhikkhave, bālā. Katame dve? Yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Ime kho, bhikkhave, dve bālā』』ti.
-
『『Dveme , bhikkhave, paṇḍitā. Katame dve? Yo ca anāgataṃ bhāraṃ na vahati, yo ca āgataṃ bhāraṃ vahati. Ime kho, bhikkhave, dve paṇḍitā』』ti.
-
『『Dveme, bhikkhave, bālā. Katame dve? Yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Ime kho, bhikkhave , dve bālā』』ti.
-
『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.
-
『『Dveme, bhikkhave, bālā. Katame dve? Yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Ime kho, bhikkhave, dve bālā』』ti.
-
『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.
-
『『Dveme , bhikkhave, bālā. Katame dve? Yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Ime kho, bhikkhave, dve bālā』』ti.
-
『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca dhamme dhammasaññī, yo ca adhamme adhammasaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.
-
『『Dveme , bhikkhave, bālā. Katame dve? Yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Ime kho, bhikkhave, dve bālā』』ti.
-
『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.
-
『『Dvinnaṃ , bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ na kukkuccāyati. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca na kukkuccāyitabbaṃ na kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca āpattiyā anāpattisaññī, yo ca anāpattiyā āpattisaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca āpattiyā āpattisaññī , yo ca anāpattiyā anāpattisaññī . Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca dhamme dhammasaññī, yo ca adhamme adhammasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.
-
『『Dvinnaṃ , bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.
-
『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.
Bālavaggo pañcamo.
Dutiyo paṇṇāsako samatto.
(10) 5. 愚人品 "諸比丘,有兩種愚人。哪兩種?一種是揹負未來的重擔,一種是不揹負已到來的重擔。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是不揹負未來的重擔,一種是揹負已到來的重擔。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對不適當的事認為適當,一種是對適當的事認為不適當。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對不適當的事認為不適當,一種是對適當的事認為適當。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對無罪認為有罪,一種是對有罪認為無罪。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對無罪認為無罪,一種是對有罪認為有罪。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對非法認為是法,一種是對法認為是非法。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對法認為是法,一種是對非法認為是非法。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對非律認為是律,一種是對律認為是非律。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對非律認為是非律,一種是對律認為是律。諸比丘,這就是兩種智者。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對不應憂悔的事憂悔,一種是對應憂悔的事不憂悔。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對不應憂悔的事不憂悔,一種是對應憂悔的事憂悔。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對不適當的事認為適當,一種是對適當的事認為不適當。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對不適當的事認為不適當,一種是對適當的事認為適當。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對有罪認為無罪,一種是對無罪認為有罪。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對有罪認為有罪,一種是對無罪認為無罪。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對非法認為是法,一種是對法認為是非法。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對法認為是法,一種是對非法認為是非法。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對非律認為是律,一種是對律認為是非律。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對非律認為是非律,一種是對律認為是律。諸比丘,這兩種人的煩惱不會增長。" 愚人品第五完。 第二個五十完。
-
Tatiyapaṇṇāsakaṃ
-
第三個五十