B0102040210(5)bālavaggo (愚者品)

(10) 5. Bālavaggo

  1. 『『Dveme , bhikkhave, bālā. Katame dve? Yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Ime kho, bhikkhave, dve bālā』』ti.

  2. 『『Dveme , bhikkhave, paṇḍitā. Katame dve? Yo ca anāgataṃ bhāraṃ na vahati, yo ca āgataṃ bhāraṃ vahati. Ime kho, bhikkhave, dve paṇḍitā』』ti.

  3. 『『Dveme, bhikkhave, bālā. Katame dve? Yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Ime kho, bhikkhave , dve bālā』』ti.

  4. 『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.

  5. 『『Dveme, bhikkhave, bālā. Katame dve? Yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Ime kho, bhikkhave, dve bālā』』ti.

  6. 『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.

  7. 『『Dveme , bhikkhave, bālā. Katame dve? Yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Ime kho, bhikkhave, dve bālā』』ti.

  8. 『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca dhamme dhammasaññī, yo ca adhamme adhammasaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.

  9. 『『Dveme , bhikkhave, bālā. Katame dve? Yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Ime kho, bhikkhave, dve bālā』』ti.

  10. 『『Dveme, bhikkhave, paṇḍitā. Katame dve? Yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Ime kho, bhikkhave, dve paṇḍitā』』ti.

  11. 『『Dvinnaṃ , bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ na kukkuccāyati. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.

  12. 『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca na kukkuccāyitabbaṃ na kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.

  13. 『『Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.

  14. 『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.

  15. 『『Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca āpattiyā anāpattisaññī, yo ca anāpattiyā āpattisaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.

  16. 『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca āpattiyā āpattisaññī , yo ca anāpattiyā anāpattisaññī . Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.

  17. 『『Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.

  18. 『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca dhamme dhammasaññī, yo ca adhamme adhammasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.

  19. 『『Dvinnaṃ , bhikkhave, āsavā vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī』』ti.

  20. 『『Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti. Katamesaṃ dvinnaṃ? Yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī』』ti.

Bālavaggo pañcamo.

Dutiyo paṇṇāsako samatto.

(10) 5. 愚人品 "諸比丘,有兩種愚人。哪兩種?一種是揹負未來的重擔,一種是不揹負已到來的重擔。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是不揹負未來的重擔,一種是揹負已到來的重擔。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對不適當的事認為適當,一種是對適當的事認為不適當。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對不適當的事認為不適當,一種是對適當的事認為適當。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對無罪認為有罪,一種是對有罪認為無罪。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對無罪認為無罪,一種是對有罪認為有罪。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對非法認為是法,一種是對法認為是非法。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對法認為是法,一種是對非法認為是非法。諸比丘,這就是兩種智者。" "諸比丘,有兩種愚人。哪兩種?一種是對非律認為是律,一種是對律認為是非律。諸比丘,這就是兩種愚人。" "諸比丘,有兩種智者。哪兩種?一種是對非律認為是非律,一種是對律認為是律。諸比丘,這就是兩種智者。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對不應憂悔的事憂悔,一種是對應憂悔的事不憂悔。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對不應憂悔的事不憂悔,一種是對應憂悔的事憂悔。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對不適當的事認為適當,一種是對適當的事認為不適當。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對不適當的事認為不適當,一種是對適當的事認為適當。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對有罪認為無罪,一種是對無罪認為有罪。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對有罪認為有罪,一種是對無罪認為無罪。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對非法認為是法,一種是對法認為是非法。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對法認為是法,一種是對非法認為是非法。諸比丘,這兩種人的煩惱不會增長。" "諸比丘,兩種人的煩惱會增長。哪兩種?一種是對非律認為是律,一種是對律認為是非律。諸比丘,這兩種人的煩惱會增長。" "諸比丘,兩種人的煩惱不會增長。哪兩種?一種是對非律認為是非律,一種是對律認為是律。諸比丘,這兩種人的煩惱不會增長。" 愚人品第五完。 第二個五十完。

  1. Tatiyapaṇṇāsakaṃ

  2. 第三個五十