B0102041018(3)sādhuvaggo(善品)
(18) 3. Sādhuvaggo
- Sādhusuttaṃ
178.[a. ni. 10.134] 『『Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamañca, bhikkhave, asādhu? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi – idaṃ vuccati, bhikkhave, asādhu.
『『Katamañca, bhikkhave, sādhu? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi – idaṃ vuccati, bhikkhave, sādhū』』ti. Paṭhamaṃ.
-
Ariyadhammasuttaṃ
-
『『Ariyadhammañca vo, bhikkhave, desessāmi anariyadhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, anariyo dhammo.
『『Katamo ca, bhikkhave, ariyo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, ariyo dhammo』』ti. Dutiyaṃ.
-
Kusalasuttaṃ
-
『『Kusalañca vo, bhikkhave, desessāmi akusalañca. Taṃ suṇātha…pe… katamañca, bhikkhave, akusalaṃ? Pāṇātipāto…pe… micchādiṭṭhi – idaṃ vuccati, bhikkhave, akusalaṃ.
『『Katamañca , bhikkhave, kusalaṃ? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – idaṃ vuccati, bhikkhave, kusala』』nti. Tatiyaṃ.
-
Atthasuttaṃ
-
『『Atthañca vo, bhikkhave, desessāmi anatthañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anattho? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, anattho.
『『Katamo ca, bhikkhave, attho? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, attho』』ti. Catutthaṃ.
-
Dhammasuttaṃ
-
『『Dhammañca vo, bhikkhave, desessāmi adhammañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, adhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, adhammo.
『『Katamo ca, bhikkhave, dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, dhammo』』ti. Pañcamaṃ.
-
Āsavasuttaṃ
-
『『Sāsavañca vo, bhikkhave, dhammaṃ desessāmi anāsavañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, sāsavo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, sāsavo dhammo.
『『Katamo ca, bhikkhave, anāsavo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, anāsavo dhammo』』ti. Chaṭṭhaṃ.
-
Vajjasuttaṃ
-
『『Sāvajjañca vo, bhikkhave, dhammaṃ desessāmi anavajjañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, sāvajjo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, sāvajjo dhammo.
『『Katamo ca, bhikkhave, anavajjo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, anavajjo dhammo』』ti. Sattamaṃ.
-
Tapanīyasuttaṃ
-
『『Tapanīyañca vo, bhikkhave, dhammaṃ desessāmi atapanīyañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, tapanīyo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, tapanīyo dhammo.
『『Katamo ca, bhikkhave, atapanīyo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, atapanīyo dhammo』』ti. Aṭṭhamaṃ.
-
Ācayagāmisuttaṃ
-
『『Ācayagāmiñca vo, bhikkhave, dhammaṃ desessāmi apacayagāmiñca. Taṃ suṇātha…pe… katamo ca, bhikkhave, ācayagāmī dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, ācayagāmī dhammo.
『『Katamo ca, bhikkhave, apacayagāmī dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, apacayagāmī dhammo』』ti. Navamaṃ.
-
Dukkhudrayasuttaṃ
-
『『Dukkhudrayañca vo, bhikkhave, dhammaṃ desessāmi sukhudrayañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, dukkhudrayo dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, dukkhudrayo dhammo.
『『Katamo ca, bhikkhave, sukhudrayo dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukhudrayo dhammo』』ti. Dasamaṃ.
- Vipākasuttaṃ
(18) 3. 善品 1. 善經 178. "諸比丘,我將為你們說明什麼是善與不善。你們要聽,要好好作意,我將說法。""是的,世尊。"那些比丘回答世尊。世尊如是說: "諸比丘,什麼是不善?殺生、不與取、欲邪行、妄語、兩舌、惡口、綺語、貪慾、嗔恨、邪見 - 諸比丘,這稱為不善。 "諸比丘,什麼是善?離殺生、離不與取、離欲邪行、離妄語、離兩舌、離惡口、離綺語、無貪慾、無嗔恨、正見 - 諸比丘,這稱為善。"第一。 2. 聖法經 179. "諸比丘,我將為你們說明聖法與非聖法。你們要聽...什麼是非聖法?殺生...乃至...邪見 - 諸比丘,這稱為非聖法。 "諸比丘,什麼是聖法?離殺生...乃至...正見 - 諸比丘,這稱為聖法。"第二。 3. 善巧經 180. "諸比丘,我將為你們說明善巧與不善巧。你們要聽...什麼是不善巧?殺生...乃至...邪見 - 諸比丘,這稱為不善巧。 "諸比丘,什麼是善巧?離殺生...乃至...正見 - 諸比丘,這稱為善巧。"第三。 4. 利益經 181. "諸比丘,我將為你們說明利益與無利益。你們要聽...什麼是無利益?殺生...乃至...邪見 - 諸比丘,這稱為無利益。 "諸比丘,什麼是利益?離殺生...乃至...正見 - 諸比丘,這稱為利益。"第四。 5. 法經 182. "諸比丘,我將為你們說明法與非法。你們要聽...什麼是非法?殺生...乃至...邪見 - 諸比丘,這稱為非法。 "諸比丘,什麼是法?離殺生...乃至...正見 - 諸比丘,這稱為法。"第五。 6. 漏經 183. "諸比丘,我將為你們說明有漏法與無漏法。你們要聽...什麼是有漏法?殺生...乃至...邪見 - 諸比丘,這稱為有漏法。 "諸比丘,什麼是無漏法?離殺生...乃至...正見 - 諸比丘,這稱為無漏法。"第六。 7. 過失經 184. "諸比丘,我將為你們說明有過失法與無過失法。你們要聽...什麼是有過失法?殺生...乃至...邪見 - 諸比丘,這稱為有過失法。 "諸比丘,什麼是無過失法?離殺生...乃至...正見 - 諸比丘,這稱為無過失法。"第七。 8. 熱惱經 185. "諸比丘,我將為你們說明熱惱法與無熱惱法。你們要聽...什麼是熱惱法?殺生...乃至...邪見 - 諸比丘,這稱為熱惱法。 "諸比丘,什麼是無熱惱法?離殺生...乃至...正見 - 諸比丘,這稱為無熱惱法。"第八。 9. 增長經 186. "諸比丘,我將為你們說明增長法與減損法。你們要聽...什麼是增長法?殺生...乃至...邪見 - 諸比丘,這稱為增長法。 "諸比丘,什麼是減損法?離殺生...乃至...正見 - 諸比丘,這稱為減損法。"第九。 10. 苦果經 187. "諸比丘,我將為你們說明導向苦法與導向樂法。你們要聽...什麼是導向苦法?殺生...乃至...邪見 - 諸比丘,這稱為導向苦法。 "諸比丘,什麼是導向樂法?離殺生...乃至...正見 - 諸比丘,這稱為導向樂法。"第十。 11. 果報
- 『『Dukkhavipākañca vo, bhikkhave, dhammaṃ desessāmi sukhavipākañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, dukkhavipāko dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, dukkhavipāko dhammo.
『『Katamo ca, bhikkhave, sukhavipāko dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, sukhavipāko dhammo』』ti. Ekādasamaṃ.
- "諸比丘,我將為你們說明苦報法與樂報法。你們要聽...什麼是苦報法?殺生...乃至...邪見 - 諸比丘,這稱為苦報法。 "諸比丘,什麼是樂報法?離殺生...乃至...正見 - 諸比丘,這稱為樂報法。"第十一。
Sādhuvaggo tatiyo.
善品 第三。