B040203Saṃyuttanikāya(pu-vi)(相應部(問-答))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Suttantapiṭaka
Saṃyuttanikāye
Sagāthāvaggapāḷi
Saṃgāyanassa pucchā vissajjanā
Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā tadanantaraṃ suttantapiṭakaṃ saṃgāyantā dīghanikāyañca majjhimanikāyañca saṃgāyitvā tadanantaraṃ kiṃnāma pāvacanaṃ saṃgāyiṃsu.
Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo porāṇatheravarā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā tadanantaraṃ suttantapiṭakaṃ saṃgāyantā dīghanikāyañca majjhimanikāyañca saṃgāyitvā tadanantaraṃ sattahi ca suttasahassehi sattahi ca suttasatehi dvāsaṭṭhiyā ca suttehi paṭimaṇḍitaṃ bhāṇavārasataparimāṇaṃ saṃyuttanikāyaṃ nāma pāvacanaṃ saṃgāyiṃsu.
Pucchā – saṃyuttanikāye ca āvuso sagāthāvaggo nidānavaggo khandhavaggo saḷāyatanavaggo mahāvaggoti pañcasaṃyuttappakaraṇāni, tesu paṭhamaṃ kataraṃ saṃyuttappakaraṇaṃ te saṃgāyiṃsu.
Vissajjanā – pañcasu bhante saṃyuttappakaraṇesu paṭhamaṃ sagāthāvaggasaṃyuttappakaraṇaṃ saṃgāyiṃsu.
Pucchā – sagāthāvaggepi āvuso devatāsaṃyuttādivasena ekādasasaṃyuttāni, tesu paṭhamaṃ kataraṃ saṃyuttaṃ te saṃgāyiṃsu.
Vissajjanā – ekādasasu bhante saṃyuttesu paṭhamaṃ devatāsaṃyuttaṃ saṃgāyiṃsu.
Pucchā – devatāsaṃyuttepi āvuso naḷavaggādayo aṭṭha vaggā, oghataraṇasuttādīni ca ekāsīti suttāni, tesu paṭhamaṃ kataraṃ vaggaṃ katarañca suttaṃ sagāyiṃsu.
Vissajjanā – aṭṭhasu bhante vaggesu paṭhamaṃ naḷavaggaṃ ekāsītiyā ca suttesu paṭhamaṃ oghataraṇasuttaṃ saṃgāyiṃsu.
Sādhu sādhu āvuso, mayampi dāni tatoyeva paṭṭhāya saṃgītipubbaṅgamāni pucchanavissajjanakiccāni āvahituṃ samārabhāra.
Devatāsaṃyutta
Oghataraṇasutta
Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena oghataraṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca 『『kathaṃ nu tvaṃ mārisa oghamatarī』』ti,
Tasmiṃ bhante vatthusmiṃ 『『apatiṭṭhaṃ khvāhaṃ āvuso anāyūhaṃ oghamatariṃ』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.
Accentisutta
Pucchā – accentisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ. Aññatarā bhante devatā bhagavantaṃ etadavoca–
『『Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti,
Etaṃ bhayaṃ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī』』ti–
Tasmiṃ bhante vatthusmiṃ –
『『Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti,
Etaṃ bhayaṃ maraṇe pekkhamāno,
Lokāmisaṃ pajahe santipekkho』』ti –
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Sattisutta
Pucchā – sattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來幫您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 經藏 相應部 有偈品 結集問答 問:友!在第一次大結集時,以大迦葉等為首的諸大上座長老們作為古代結集者,首先結集律藏,之後結集經藏,結集長部和中部之後,接著結集了什麼教法? 答:尊者!在第一次大結集時,以大迦葉等為首的古代上座長老們,首先結集律藏,之後結集經藏,結集長部和中部之後,接著結集了包含七千零七百六十二經,相當於一百誦份量的相應部教法。 問:友!相應部中有五個品,即有偈品、因緣品、蘊品、六處品和大品,在這些當中他們首先結集了哪一品? 答:尊者!在五品中,他們首先結集了有偈品。 問:友!在有偈品中又有天神相應等十一相應,在這些當中他們首先結集了哪一相應? 答:尊者!在十一相應中,他們首先結集了天神相應。 問:友!在天神相應中又有蘆葦品等八品,以及渡暴流經等八十一經,在這些當中他們首先結集了哪一品和哪一經? 答:尊者!在八品中,他們首先結集了蘆葦品,在八十一經中,首先結集了渡暴流經。 善哉善哉友!現在我們也從那裡開始,著手進行結集之前的問答工作。 天神相應 渡暴流經 問:友!那位知者、見者、阿羅漢、正等正覺的世尊在何處、因何人、因何事而如何宣說渡暴流經? 答:尊者!在舍衛城(現今印度北方邦斯拉瓦斯提遺址),因一位天神而說。尊者!有一位天神在深夜時分,以殊勝的容色照亮整個祇園,來到世尊處。來到后,禮敬世尊,站在一旁。站在一旁的那位天神對世尊如是說:"尊者,您是如何渡過暴流的?" 尊者!因這件事,世尊如是說:"友!我不住立、不奮力,渡過了暴流。" 時光經 問:友!世尊又在何處、因何人、因何事而如何宣說時光經? 答:尊者!在舍衛城,因一位天神而說。尊者!那位天神對世尊如是說: "時光流逝晝夜過, 壽命階段次第盡, 睹見死亡此畏懼, 應作福業得安樂。" 尊者!因這件事,世尊如是說: "時光流逝晝夜過, 壽命階段次第盡, 睹見死亡此畏懼, 求寂舍離世貪慾。" 短劍經 問:友!世尊又在何處、因何人、因何事而如何宣說短劍經?
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā bhagavantaṃ etadavoca–
『『Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje』』ti–
Tasmiṃ bhante vatthusmiṃ–
Sattiyā viya omaṭṭho ḍayhamānova matthake;
Sakkāyadiṭṭhippahānāya, sato bhikkhu paribbajeti;
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje –
Sattiyā viya omaṭṭho, ḍayhamānova matthake,
Sakkāyadiṭṭhippamānāya, sato bhikkhu paribbaje –
Jaṭāsutta
Pucchā – jaṭāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā bhavagantaṃ etadavoca–
『『Anto jaṭā bahijaṭā, jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa』』nti–
Tasmiṃ bhante vatthusmiṃ –
Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭāti;
Evamādinā bhante bhagavatā bhāsitaṃ.
Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ–
Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā–
Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā.
Accharāsutta
Pucchā – accharāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devaputtaṃ ārabbha bhāsitaṃ. Aññataro bhante devaputto bhagavantaṃ etadavoca–
『『Accharāgaṇasaṅghaṭṭhaṃ, pisāca gaṇasevitaṃ;
Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī』』ti.
Tasmiṃ bhante vatthusmiṃ–
『『Ujuko nāma so maggo, abhayā nāma sā disā,
Ratho akūjano nāma, dhammacakkehi saṃyuto.
Hirī tassa apālambo, satyassa parivāraṇaṃ;
Dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhi purejavaṃ.
Yassa etādisaṃ yānaṃ, itthiyā purisassa vā;
Sa ve etena yānena, nibbānasseva santike』』ti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Accharāgaṇasaṅghuṭṭhaṃ , pisācagaṇasevitaṃ;
Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissati–
Jarāsutta
Pucchā – jarāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ. Aññatarā bhante devatā bhagavantaṃ etadavoca–
『『Kiṃ su yāva jarā sādhu, kiṃ su sādhu patiṭṭhitaṃ;
Kiṃ su narānaṃ ratanaṃ, kiṃ su corehi dūhara』』nti.
Tasmiṃ bhante vatthusmiṃ–
『『Sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā;
Paññā narānaṃ ratanaṃ, puññaṃ corehi dūhara』』nti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Kiṃ su yāva jarā sādhu.
Kiṃ su sādhu patiṭṭhitaṃ.
Kiṃ su narānaṃ ratanaṃ.
Kiṃ su corehi dūharaṃ.
答:尊者!在舍衛城(現今印度北方邦斯拉瓦斯提遺址),因一位天神而說。尊者!那位天神對世尊如是說: "如被利劍所刺穿,如頭頂正在燃燒, 為斷除欲貪煩惱,比丘正念應遠離。" 尊者!因這件事,世尊如是說: "如被利劍所刺穿,如頭頂正在燃燒, 為斷除身見煩惱,比丘正念應遠離。" 結縛經 問:友!世尊又在何處、因何人、因何事而如何宣說結縛經? 答:尊者!在舍衛城,因一位天神而說。尊者!那位天神對世尊如是說: "內結與外結,眾生為結縛, 故我問喬達摩,誰能解此結?" 尊者!因這件事,世尊如是說: "立足於戒有慧者,修習心與慧, 精進審慎比丘,能解此結縛。 貪慾與嗔恚,及無明已離, 漏盡阿羅漢,于彼結已解。 名色無餘滅,對立及色想, 於此結斷盡。" 天女經 問:友!世尊又在何處、因何人、因何事而如何宣說天女經? 答:尊者!在舍衛城,因一位天子而說。尊者!那位天子對世尊如是說: "天女群眾環繞處,鬼神群眾所居處, 名為迷惑深林中,如何能夠度此行?" 尊者!因這件事,世尊如是說: "此道名正直,彼方名無畏, 法輪所成車,寂靜無聲響。 慚愧為護欄,正念為車蓋, 我說法為御,正見在前導。 若有如是乘,無論男與女, 乘此勝妙車,必至涅槃近。" 衰老經 問:友!世尊又在何處、因何人、因何事而如何宣說衰老經? 答:尊者!在舍衛城,因一位天神而說。尊者!那位天神對世尊如是說: "何物至老善,何物善確立, 何為人珍寶,何物賊難偷?" 尊者!因這件事,世尊如是說: "戒德至老善,信心善確立, 智慧人珍寶,功德賊難偷。"
Devaputtasaṃyutta
Subrahmasutta
Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena subrahmasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ katañca bhāsitaṃ. Kīdiso ca tattha dhammapaṭiggāhakassa dhammassavanānisaṃso adhigato.
Vissajjanā – rājagahe bhante subrahmadevaputtaṃ ārabbha bhāsitaṃ. Subrahmā bhante devaputto maraṇabhayabhīto bhagavantaṃ upasaṅkamitvā etadavoca–
『『Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;
Anuppannesu kicchesu, atho uppatitesu ca;
Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito』』ti–
Tasmiṃ bhante vatthusmiṃ.
『『Nāññatra bojjā tapasā, nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina』』nti.
Evaṃ kho bhante bhagavatā bhāsitaṃ. Desanāpariyosāne ca bhante subrahmassa devaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, 『『yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.
Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;
Anuppannesu kicchesu, atho uppatitesu ca;
Sace atthi anutrasta, taṃ me akkhāhi pucchito-hu–
Nāññatra bojjā tapasā, nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇinaṃ–
Rohitassasutta
Pucchā – rohitassasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rohitassaṃ devaputtaṃ ārabbha bhāsitaṃ. Rohitasso bhante devaputto bhagavantaṃ etadavoca 『『yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so bhante gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā』』ti. Tasmiṃ bhante vatthusmiṃ 『『yattha kho āvuso na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ aṭṭheyyaṃ patteyyanti vadāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Kosalasaṃyutta
Daharasutta
Pucchā – daharasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, ekamantaṃ nisinno kho bhante rājā pasenadi kosalo bhagavantaṃ etadavoca 『『bhavampi no gotamo 『anuttaraṃ sammāsambodhiṃ abhisambuddho』ti paṭijānātī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yañhi taṃ mahārāja sammā vadamānovadeyya 『anuttaraṃ sammāsambodhiṃ abhisambuddho』ti , mameva taṃ sammā vadamāno vadeyyā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Bhujaṅgamaṃ pāvakañca, khattiyañca yasassinaṃ;
Bhikkhuñca sīlasampannaṃ, sammadeva samācare–
Attarakkhitasutta
Pucchā – attarakkhitasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī』』ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante evametaṃ mahārāja evametaṃ mahārājāti evamādinā vibhajitvā bhāsitaṃ.
我來幫您翻譯這段巴利文: 天子相應 善梵經 問:友!那位知者、見者、阿羅漢、正等正覺的世尊在何處、因何人、因何事而如何宣說善梵經?聽法者從中獲得什麼樣的法益? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因善梵天子而說。尊者!善梵天子因畏懼死亡,來到世尊處,如是說: "此心常恐懼,此意常驚慌, 未生諸困難,以及已生時, 若有無畏者,請為我開示。" 尊者!因這件事,世尊如是說: "除覺悟與苦行,除諸根防護, 除捨棄一切外,不見眾生安。" 尊者!說法結束時,善梵天子就在其座上生起遠塵離垢之法眼,見到"凡是集起之法,皆是滅盡之法"。 羅希達經 問:友!世尊又在何處、因何人、因何事而如何宣說羅希達經? 答:尊者!在舍衛城,因羅希達天子而說。尊者!羅希達天子對世尊如是說:"尊者!在那裡不生、不老、不死、不往生、不投生,是否能夠通過行走到達、了知或看見世界的盡頭?"尊者!因這件事,世尊如是說:"友!我說不能通過行走到達、了知或看見那個不生、不老、不死、不往生、不投生的世界盡頭。" 拘薩羅相應 年少經 問:友!世尊又在何處、因何人、因何事而如何宣說年少經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處,問候交談,坐在一旁后對世尊如是說:"喬達摩尊者也自稱'已證得無上正等正覺'嗎?"尊者!因這件事,世尊如是說:"大王!若有人正確地說'已證得無上正等正覺',正是在說我。" 因此智者,為己利益, 蛇與火焰,及具威力剎帝利, 持戒比丘,皆當正確對待。 自護經 問:友!世尊又在何處、因何人、因何事而如何宣說自護經? 答:尊者!在舍衛城,也是因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處說:"尊者!當我獨處靜坐時,心中生起如是思惟。"尊者!世尊以"大王!確實如此,大王!確實如此"等方式分別解說。
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
Manasā saṃvaro sādhu, sādhu, sabbattha saṃvaro;
Sabbattha saṃvuto lajjī, rakkhitoti pavuccati.
Appakasutta
Pucchā – appakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi appakā te sattā lokasmiṃ, ye uḷāre uḷāre bhoge labhitvā na ceva majjanti na ca pamajjanti, na ca kāmesu gedhaṃ āpajjantī』』ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante 『『evametaṃ mahārāja evametaṃ mahārājā』』ti evamādinā appakasuttaṃ bhāsitaṃ.
Mallikāsutta
Pucchā – mallikāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo mallikaṃ deviṃ etadavoca 『『atthi nu kho te mallike kocañño attanā piyataro』』ti. Tasmiṃ vatthusmiṃ sabbādisā anuparigamma cetasāti evamādinā bhante bhagavatā bhāsitaṃ.
Sabbā disā anuparigamma cetasā, nevajjhagā piyataramattanā kvaci. Evaṃ piyo puthu attā paresaṃ, tasmā na hiṃse paramattakāmo–
Sattajaṭilasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sattajaṭilasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo acirapakkantesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho bhante rājā pasenadi kosalo bhagavantaṃ etadavoca 『『ye te bhante loke arahanto vā arahattamaggaṃ vā samāpannā, ete tesaṃ aññatarā』』ti. Tasmiṃ bhante vatthusmiṃ 『『dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsiṇacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena 『『ime vā arahanto, ime vā arahattamaggaṃ samāpannā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena;
Susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti.
Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno;
Caranti loke parivārachannā, anto asuddhā bahisobhamānā-hū
Pañcarājasutta
Pucchā – pañcarājasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ etadavoca 『『kiṃ nu kho bhante kāmānaṃ agga』』nti. Tasmiṃ bhante vatthusmiṃ 『『manāpapariyantaṃ khvāhaṃ mahārāja pañcasu kāmaguṇesu agganti vadāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
我來 完整翻譯這段巴利文: "身行調伏善,語言調伏善, 意念調伏善,一切調伏善, 處處自調伏,有慚稱守護。" 少數經 問:友!世尊又在何處、因何人、因何事而如何宣說少數經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處說:"尊者!當我獨處時,心中生起如是思惟:'世間上獲得殊勝財富后不驕傲、不放逸、不貪著欲樂的眾生很少。'"世尊如是說:"大王!確實如此,大王!確實如此。" 末利迦經 問:友!世尊又在何處、因何人、因何事而如何宣說末利迦經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王對末利迦王妃如是說:"末利迦啊,你有什麼人比自己更可愛嗎?"因這件事,世尊說:"以心遍觀一切方向"等。 "以心遍觀一切方位,未曾發現有比自己更可愛者。如是他人亦愛自己,故欲自利者勿害他。" 七結髮經 問:友!那位知者...乃至...正等正覺的世尊在何處、因何人、因何事而如何宣說七結髮經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王在七位結髮修行者、七位尼乾子、七位裸行者、七位一衣外道、七位遊行者離開不久后,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的波斯匿王對世尊如是說:"尊者!這些人是世間上的阿羅漢或已入阿羅漢道者之一。"因這事,世尊說:"大王!對於你這樣一個在家人,享受欲樂,同牀共枕,使用迦尸栴檀,裝飾華鬘香料,受用金銀的人來說,要識別'這些是阿羅漢,這些是已入阿羅漢道者'是很難的。" "不以外貌知人善,不因初見生信任, 因為善自調御相,不調御者世間行。 如陶土耳環假飾,如鍍金銅半摩沙, 內心不凈外莊嚴,此等人等行世間。" 五王經 問:友!世尊又在何處、因何人、因何事而如何宣說五王經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王對世尊如是說:"尊者!什麼是欲樂中最殊勝的?"因這事,世尊說:"大王!我說在五種欲樂功德中,凡是令人喜悅的就是最殊勝的。"
Idha bhante amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādiṃ 『kiṃ nu kho kāmānaṃ agga』nti–
Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ. Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe–
Dutiyaaputtakasutta
Pucchā – dutiyaaputtakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『idha bhante sāvatthiyaṃ seṭṭhi gahapati kālaṅkato, tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmī』』ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante 『『evametaṃ mahārāja, evametaṃ mahārāja, bhūtapubbaṃ so mahārāja seṭṭhi gahapati taggarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesī』』ti evamādinā tassa seṭṭhissa gahapatissa atītaṃ vatthuṃ āharitvā pariyosāne catūhi gāthāhi bhāsitaṃ.
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, pariggahaṃ vāpi yadatthi kiñci,
Dāsā kammakarā pessā, ye cassa anujīvino.
Sabbaṃ nādāya gantabbaṃ, sabbaṃ nikkhippagāminaṃ;
Yañca karoti kāyena, vācāya udacetasā.
Tañhi tassa sakaṃ hoti, taṃva ādāya gacchati;
Taṃvassa anugaṃ hoti, chāyāva anapāyinī.
Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinaṃ –
Mārasaṃyutta
Tapokammasutta
Pucchā – tapokammasuttaṃ panāvuso bhagavatā jinena kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – uruvelāyaṃ bhante māraṃ pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi.
『『Tapokammā apakkamma, yena sujjhanti māṇavā;
Asuddho maññasi suddho, suddhimaggā aparaddho』』ti.
Tasmiṃ bhante vatthusmiṃ–
『『Anattasaṃhitaṃ ñatvā, yaṃ kiñci amaraṃ tapaṃ;
Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani;
Sīlaṃ samādhi paññañca, maggaṃ bodhāya bhāvayaṃ;
Pattosmi paramaṃ suddhiṃ, nihato tvamasi antakā』』ti.
Evaṃ kho bhante bhagavatā jinena bhāsitaṃ.
Tapokammā apakkamma, ye na sujjhanti māṇavā;
Asuddho maññasi suddho, suddhimaggā aparaddho–
Anatthasaṃhitaṃ utvā, yaṃkiñci amaraṃ tapaṃ;
Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani;
Hatthirājavaṇṇasutta
Pucchā – hatthirājavaṇṇasuttaṃ panāvuso bhavagatā jinena kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – uruvelāyaṃ bhante mārakaṃyeva pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami.
Tasmiṃ bhante vatthusmiṃ–
『『Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;
Alaṃ te tena pāpima, nihato tvamasi antakā』』ti.
Evaṃ kho bhante bhagavatā jinena bhāsitaṃ.
我來幫您翻譯這段巴利文: "尊者!當我們五位國王正在享受五種欲樂,充分受用時,生起這樣的談論:'什麼是欲樂中最殊勝的?'" "如青蓮花香氣芬芳,清晨綻放香氣不散, 請看身放光明者,如空中太陽光照耀。" 第二無子經 問:友!世尊又在何處、因何人、因何事而如何宣說第二無子經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處說:"尊者!在舍衛城有一位長者去世了,我把他無子的遺產運到王宮來。"世尊說:"大王!確實如此,確實如此。大王!過去那位長者曾供養名為多伽羅西奇的辟支佛一餐。"如是講述那位長者的過去事,最後以四偈頌說: "穀物與財寶,銀與黃金等, 一切諸財產,以及所擁有, 奴僕與工人,所有依靠者。 不能帶走去,一切皆須舍, 凡是身語意,所作諸善業。 此為己所有,唯此可攜去, 此業常隨逐,如影不離形。 是故應行善,積集來世福, 功德為眾生,後世之依止。" 魔相應 苦行經 問:友!勝者世尊在何處、因何人、因何事而如何宣說苦行經? 答:尊者!在優樓頻羅(現今印度比哈爾邦菩提伽耶),因魔羅波旬而說。尊者!魔羅波旬來到世尊處,以偈頌說: "離開苦行法,人人以此凈, 不凈謂為凈,已失清凈道。" 尊者!因這件事,世尊說: "知無利益事,一切不死苦, 皆成無用功,如船無槳舵, 戒定及智慧,修習菩提道, 我得最上凈,終結者已滅。" 象王相經 問:友!勝者世尊在何處、因何人、因何事而如何宣說象王相經? 答:尊者!在優樓頻羅,也是因魔羅波旬而說。尊者!魔羅波旬想要使世尊生起恐懼、戰慄、身毛豎立,化現成一大象王相來到世尊處。 尊者!因這件事,世尊說: "長久輪迴中,現種種好醜, 波旬此已足,終結者已滅。"
Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ,
Alaṃ te tena pāpima, nihato tvamasi antaka –
Bhikkhunīsaṃyutta
Āḷavikāsutta
Pucchā – idāni āvuso bhikkhunī saṃyuttaṃ pucchāmi, yaṃ tassa bhagavato arahato sammāsambuddhassa sāvikāhi therīhi attano
Ca buddhasāsanassa ca yathābhūtaṃ guṇaṃ pakāsetvā bhāsitaṃ. Tatthāvuso paṭhamaṃ porāṇakehi mahākassapādīhi dhammasaṃgāhakehi theravarehi saṃgītaṃ āḷavikāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante māraṃ pāpimantaṃ ārabbha āḷavikāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
『『Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;
Bhuñjassa kāmaratiyo, māhu pacchānutāpinī』』ti.
Tasmiṃ bhante vatthusmiṃ–
『『Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ;
Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ;
Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi, arahi mayha sā ahū』』ti.
Evaṃ kho bhante āḷavikāya bhikkhuniyā bhāsitaṃ.
Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;
Bhuñjassu kāmaratiyo, māhu pacchānutāpinī-hu–
Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ;
Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.
Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahu–
Somāsutta
Pucchā – somāsuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha somāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo somaṃ bhikkhuniṃ gāthāya ajjhabhāsi.
『『Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā』』ti.
Tasmiṃ bhante vatthusmiṃ–
『『Itthibhāvo kiṃ kayirā, cittamhi susamāhite;
Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato;
Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;
Kiñci vā pana aññasmi, taṃ māro vattumarahatī』』ti.
Evaṃ kho bhante somāya bhikkhuniyā ariyasāvikāya bhāsitaṃ.
Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā–
Itthi bhāvo kiṃ kayirā, cittamhi susamāhite;
Ñāṇamhi vatta mānamhi, sammā dhammaṃ vipassato.
Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;
Kiñci vā pana aññasmi, taṃ māro vattumarahati.
Kisāgotamīsutta
Pucchā – tatthāvuso kisāgotamīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha kisāgotamiyā bhikkhuniyā theriyā bhāsitaṃ. Māro bhante pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi–
『『Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;
Vanamajjhagatā ekā, purisaṃ nu gavesasī』』ti.
Tasmiṃ bhante vatthusmiṃ–
Accantaṃ mataputtāmhi, purisā ekadantikā;
Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.
我來幫您翻譯這段巴利文: 比丘尼相應 阿羅毗迦經 問:友!現在我問比丘尼相應,這是那位阿羅漢、正等正覺的世尊的女弟子長老尼們,宣說自己和佛陀教法的真實功德。其中,友!古代以大迦葉等為首的結集長老們首先結集的阿羅毗迦經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因魔羅波旬,由阿羅毗迦比丘尼宣說。尊者!魔羅波旬想要使阿羅毗迦比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開獨處,以偈頌對阿羅毗迦比丘尼說: "世間無出離,獨處有何用? 享受欲樂事,莫後生悔恨。" 尊者!因這件事,她說: "世間有出離,我慧已通達, 放逸友波旬,汝不知彼處。 欲如劍與槍,摧毀諸蘊身, 汝說欲樂事,於我成厭離。" 蘇摩經 問:友!又在何處、因何人、因何事而由誰如何宣說蘇摩經? 答:尊者!也是在舍衛城暗林中,因魔羅波旬,由蘇摩比丘尼宣說。尊者!魔羅波旬想要使蘇摩比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對蘇摩比丘尼說: "仙人所證得,甚深難到處, 二指智女人,不能得證此。" 尊者!因這件事,她說: "心意善等持,智慧運轉時, 正觀諸法已,女性有何礙? 若有如是想:我是女或男, 或復作他想,魔應對彼說。" 瘦瞿曇彌經 問:友!其中瘦瞿曇彌經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在舍衛城暗林中,因魔羅波旬,由瘦瞿曇彌比丘尼長老尼宣說。尊者!魔羅波旬想要使瘦瞿曇彌比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對瘦瞿曇彌比丘尼說: "為何如失子,獨自淚滿面? 林中獨自居,是否尋求男?" 尊者!因這件事,她說: "我子永遠逝,男人皆已盡, 不憂也不哭,友!我不畏汝。"
Sabbattha vihatā nandī, tamokkhandho padālito;
Jetvāna maccuno senaṃ, viharāmi anāsavā』』ti.
Evaṃ kho bhante kisāgotamiyā bhikkhuniyā bhāsitaṃ.
Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;
Vanamajjhagatā ekā, purisaṃ nu gasesasi-hu–
Accantaṃ mataputtāmhi, purisā etadantikā;
Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.
Sabbattha vihatā nandī, tamokkhandho padālito;
Jetvāna maccuno senaṃ, viharāmi anāsavā.
Uppalavaṇṇāsutta
Pucchā – tatthāvuso porāṇehi saṃgītikāramahātheravarehi saṃgītaṃ uppalavaṇṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha uppalavaṇṇāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
『『Supupphitaggaṃ upagamma bhikkhuni, ekā tuvaṃ tiṭṭhasi sālamūle. Na catthi te dutiyā vaṇṇadhātu, bāle na tvaṃ bhāyasi dhuttakāna』』nti.
Tasmiṃ bhante vatthusmiṃ–
『『Sataṃ sahassānipi dhuttakānaṃ,
Idhāgatā tādisakā bhaveyyuṃ;
Lomaṃ na iñjāmi na santasāmi,
Na māra bhāyāmi tamekikāpi.
Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
Pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.
Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;
Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso』』ti.
Evaṃ kho bhante uppalavaṇṇāya bhikkhuniyā bhāsitaṃ.
Cālāsutta
Pucchā – tatthāvuso cālāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante andhavane māraṃyeva pāpimantaṃ ārabbha cālāya bhikkhuniyā ariyasāvikāya bhāsitaṃ. Māro bhante pāpimā cālaṃ bhikkhuniṃ upasaṅkamitvā etadavoca 『『kiṃ nu tvaṃ bhikkhuni na rocesī』』ti. Jātiṃ khvāhaṃ āvuso na rocemī』』ti.
Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;
Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunīti.
Tasmiṃ bhante vatthusmiṃ–
Jātassa maraṇaṃ hoti, jāto dukkhāni phussati;
Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.
Buddho dhammamadesesi, jātiyā samatikkamaṃ;
Sabbadukkhappahānāya, so maṃ sacce nivesayi.
Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino;
Nirodhaṃ appajānantā, āgantāro punabbhavanti.
Evaṃ kho bhante cālāya bhikkhuniyā bhāsitaṃ.
Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;
Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunī.
Jātassa maraṇaṃ hoti, jāto dukkhāni phussati;
Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.
Buddho dhammamadesesi, jātiyā samatikkamaṃ,
Sabbadukkhappahānāya, so maṃ sacce nivesayi.
Selāsutta
Pucchā – tatthāvuso selāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante māraṃyeva pāpimantaṃ ārabbbha selāya bhikkhuniyā ariyasāvikāya bhāsitaṃ. Māro bhante pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo selaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
Kenidaṃ pakataṃ bimbaṃ, kvanu bimbassa kārako;
Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhatīti.
我來幫您翻譯這段巴利文: "處處滅喜樂,黑暗蘊已破, 戰勝死魔軍,住于無漏中。" 蓮花色經 問:友!其中由古代結集大長老們所結集的蓮花色經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在舍衛城暗林中,因魔羅波旬,由蓮花色比丘尼宣說。尊者!魔羅波旬想要使蓮花色比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對蓮花色比丘尼說: "比丘尼來至,此花樹頂開, 獨自娑羅下,無二人相伴, 愚者汝不怕,諸惡人欺凌?" 尊者!因這件事,她說: "縱使有十萬,惡人來此處, 如汝此般者,我毫毛不動, 魔羅我獨自,亦不畏懼汝。 我能隱形去,或入汝腹中, 我立於眼際,汝亦不得見。 我心得自在,神通善修習, 一切縛解脫,友!我不畏汝。" 遮羅經 問:友!其中遮羅經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城暗林中,因魔羅波旬,由聖弟子遮羅比丘尼宣說。尊者!魔羅波旬來到遮羅比丘尼處說:"比丘尼!你為何不喜?"她說:"友!我不喜生。" "為何汝不喜生?生者享諸欲, 誰教汝此事?比丘尼莫厭生。" 尊者!因這件事,她說: "生者必有死,生者觸諸苦, 繫縛殺害逼,故我不喜生。 佛陀說法要,超越于生死, 為斷一切苦,令我住真諦。 諸有色界眾,及無色界住, 不知滅盡者,還來受再有。" 石女經 問:友!其中石女經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因魔羅波旬,由聖弟子石女比丘尼宣說。尊者!魔羅波旬想要使石女比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對石女比丘尼說: "此身誰所造?造身者何在? 此身從何生?此身何處滅?"
Tasmiṃ bhante vatthusmiṃ–
Nayidaṃ attakataṃ bimbaṃ, nayidaṃ parakataṃ aghaṃ;
Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhatīti.
Evamādinā bhante selāya bhikkhuniyā bhāsitaṃ.
Kenidaṃ pakataṃ bimbaṃ, kvanu bimbassa kārako;
Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhati-hu–
Nayidaṃ attakataṃ bimbaṃ, nayidaṃ parakataṃ aghaṃ;
Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhati.
Vajirāsutta
Pucchā – tatthāvuso porāṇakehi mahākassapādīhi dhammasaṃgāhakatheravarehi saṃgītaṃ vajirāsuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante māraṃ pāpimantaṃ ārabbha vajirāya theriyā bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā purimanayeneva vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi–
Kenāyaṃ pakato satto, kuvaṃ sattassa kārako,
Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatīti.
Tasmiṃ bhante vatthusmiṃ–
Kiṃ nu sattoti paccesi, māradiṭṭhigataṃ nu te;
Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.
Yathā hi aṅgasambhārā, hoti saddo ratho iti;
Evaṃ khandhesu santesu, hoti sattoti sammuti.
Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca,
Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatīti.
Evaṃ kho bhante vajirāya bhikkhuniyā bhāsitaṃ.
Kenāyaṃ pakato satto, kuvaṃ sattassakārako;
Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhati-hu–
Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;
Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.
Brahmasaṃyutta
Gāravasutta
Pucchā – brahmasaṃyutte āvuso porāṇehi mahākassapatherādīhi dhammasaṃgāhakatheravarehi dutiyaṃ saṃgītaṃ gāravasuttaṃ kattha kathañca samuppannaṃ.
Vissajjanā – uruvelāyaṃ bhante samuppannaṃ. Bhagavā bhante uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『dukkhaṃ kho agāravo viharati appatisso, kaṃ nu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyya』』nti.
Atha kho bhante bhagavato etadahosi 『『aparipuṇṇassa kho sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyuṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā
Brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.
Aparipuṇṇassa kho samādhikkhandhassa;
Aparipuṇṇassa kho paññākkhandhassa;
Aparipuṇṇassa kho vimuttikkhandhassa.
Aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upaninissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho, tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya』』nti. Evaṃ kho bhante bhagavato cetaso parivitakkavasena uppannaṃ.
我來幫您翻譯這段巴利文: 尊者!因這件事,她說: "此身非自造,非他造此苦, 因緣而生起,因緣壞則滅。" 金剛經 問:友!其中由古代大迦葉等結集長老們所結集的金剛經在何處、因何人而由誰如何宣說? 答:尊者!在舍衛城,因魔羅波旬,由金剛長老比丘尼宣說。尊者!魔羅波旬如前例以偈頌對金剛比丘尼說: "此有情誰造?造者今何在? 有情從何生?有情何處滅?" 尊者!因這件事,她說: "何謂有情耶?魔見汝執此, 唯是諸行聚,此中無有情。 如諸部件合,假名說為車, 如是諸蘊在,假說為有情。 唯苦生起已,苦住而後滅, 除苦無他生,除苦無他滅。" 梵天相應 恭敬經 問:友!在梵天相應中,由古代大迦葉等結集長老們第二次結集的恭敬經在何處如何生起? 答:尊者!在優樓頻羅生起。尊者!世尊住在優樓頻羅尼連禪河畔的阿阇波羅尼拘律樹下,初成正覺。那時,世尊獨處靜坐時,心中生起如是思惟:"住于不恭敬、無所依止是苦。我應恭敬、尊重、依止何位沙門或婆羅門而住?" 尊者!世尊想到:"為圓滿未圓滿的戒蘊,我應恭敬、尊重、依止其他沙門或婆羅門而住。然而我在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,不見有比我戒德更圓滿的其他沙門或婆羅門,可讓我恭敬、尊重、依止而住。 為圓滿未圓滿的定蘊, 為圓滿未圓滿的慧蘊, 為圓滿未圓滿的解脫蘊, 為圓滿未圓滿的解脫知見蘊,我應恭敬、尊重、依止其他沙門或婆羅門而住。然而我在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,不見有比我解脫知見更圓滿的其他沙門或婆羅門,可讓我恭敬、尊重、依止而住。我應恭敬、尊重、依止我所證悟的法而住。"尊者!如是從世尊的思惟而生起。
Ye ca atītā sambuddhā, ye ca buddhā anāgatā;
Yo cetarahi sambuddho, bahūnaṃ sokanāsano;
Sabbe saddhammagaruno, vihaṃsu viharanti ca;
Tathāpi viharissanti, esā buddhāna dhammatā.
Tasmā hi attakāmena, mahattamabhikaṅkhatā;
Saddhammo garukātabbo, saraṃ buddhāna sāsanaṃ.
Aññaratabrahmasutta
Pucchā- tatthāvuso porāṇakehi mahākassapādīhi dhammasaṃgāhakatheravarehi paṭhamaṃ saṃgītaṃ aññatarabrahmasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – brahmaloke bhante aññataraṃ brahmānaṃ ārabbha āyasmatā mahāmoggallānattherena bhāsitaṃ. Aññatarassa bhante brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』』ti. Tasmiṃ bhante vatthusmiṃ–
Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ, brahmaloke pabhassaranti;
Evaṃ kho bhante āyasmatā mahāmoggallānattherena bhāsitaṃ.
Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
Passasi vītivattanta, brahmaloke pabhassaraṃ-hu–
Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;
Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato hu–
Tevijjā iddhipattā ca, cetopariyāya kovidā;
Khīṇāsavā arahanto, bahū buddhassa sāvakā-hu–
Aruṇavatīsutta
Pucchā – tatthāvuso aruṇavatīsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave rājā ahosi aruṇavā nāma. Rañño kho pana bhikkhave aruṇavato aruṇavatī nāma rājadhānī ahosī』』ti evamādinā bhante bhagavatā aruṇavatī suttaṃ bhāsitaṃ.
Ārambhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro;
Yo imasmiṃ dhammavinaye, appamatto vihassati;
Pahāya jāti saṃsāraṃ, dukkhassantaṃ karissati-hu–
Brāhmaṇasaṃyutta
Dhanañjānīsutta
Pucchā – brāhmaṇasaṃyutte āvuso paṭhamaṃ saṃgītaṃ dhanañjānīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante bhāradvājagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Bhāradvājagotto bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi.
『『Kiṃ su chetvā sukhaṃ seti,
Kiṃ su chetvā na socati;
Kissassu ekadhammassa,
Vadhaṃ rocesi gotamā』』ti–
Tasmiṃ bhante vatthusmiṃ–
『『Kodhaṃ chetvā sukhaṃ seti;
Kodhaṃ chetvā na socati;
Kodhassa visamūlassa,
Madhuraggassa brāhmaṇa;
Vadhaṃ ariyā pasaṃsanti,
Tañhi chetvā na socatī』』ti;
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Kiṃ su chetvā sukhaṃseti, kiṃ su chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotama–
Pucchā – imañca panāvuso dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi, kīvattakañca atthaṃ sampādesi.
我來幫您翻譯這段巴利文: "過去諸正覺,未來諸佛陀, 現在正等覺,除眾生憂惱, 一切敬正法,過去今亦然, 未來亦如是,此乃諸佛法。 是故求自利,欲得大利者, 當尊重正法,憶持諸佛教。" 某梵天經 問:友!其中由古代大迦葉等結集長老們首先結集的某梵天經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在梵天界,因某梵天,由大目犍連長老宣說。尊者!某梵天生起這樣的惡見:"沒有沙門或婆羅門能來此處。"尊者!因這件事: "友!今日汝見,如昔日見否? 見梵天光明,逐漸消失否?" 大目犍連長老如是說。 [梵天答:] "尊者!今我見,非如昔日見, 見梵天光明,逐漸在消失, 我今何能說,我是常恒者? 三明具神通,善知他心者, 漏盡阿羅漢,佛陀眾弟子。" 阿盧那瓦提經 問:友!其中阿盧那瓦提經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說。"諸比丘!過去有一位名叫阿盧那瓦的國王。諸比丘!阿盧那瓦王有一座名叫阿盧那瓦提的王城。"世尊如是說阿盧那瓦提經。 "奮起勤精進,修習佛陀教, 摧毀死魔軍,如象破草屋, 於此法律中,誰住不放逸, 斷除生死輪,當得苦邊際。" 婆羅門相應 曇咤尼經 問:友!在婆羅門相應中首先結集的曇咤尼經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因婆羅豆婆遮種婆羅門而說。尊者!婆羅豆婆遮種婆羅門來到世尊處,以偈頌說: "斷何得安眠?斷何無憂愁? 何一法滅除?瞿曇你贊同?" 尊者!因這件事,世尊說: "斷瞋得安眠,斷瞋無憂愁, 瞋恚毒根本,末端如蜜甜, 聖者贊滅除,斷已無憂愁。" 問:友!聽聞此法教后,婆羅豆婆遮種婆羅門對此法律生起何種信心,成就了多少利益?
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo 『『abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantī』』ti evamādinā bhante imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Imañca pana bhante dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ upasampadaṃ yācitvā acirūpasampanno yāva arahattaṃ sampādesi.
Akkosasutta
Pucchā – akkosakabhāradvājasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante akkosakabhāradvājaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Akkosakabhāradvājo bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā asabbhāhi pharusāhi vācāhi bhagavantaṃ akkosati paribhāsati. Tasmiṃ bhante vatthusmiṃ 『『taṃ kiṃ maññasi brāhmaṇa, api nukho te āgacchanti mittāmaccā ñātisālohitā atitiyo』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Akkodhassa kuto kodho,
Dantassa samajīvino;
Sammadaññā vimuttassa,
Upasantassa tādino.
Tasseva tena pāpiyo,
Yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
Saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati,
Attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
Yo sato upasammati.
Ubhinnaṃ tikicchantānaṃ,
Attano ca parassa ca;
Janā maññanti bāloti,
Ye dhammassa akovidā.
Pucchā – imañca panāvuso dhammadesanaṃ sutvā akkosakabhāradvājo brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi. Kīvattakañca atthaṃ sampādesi.
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā akkosakabhāradvājo brāhmaṇo 『『abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Yāva arahattā ca pana mahantaṃ atthaṃ sampādesi.
Bahudhītarasutta
Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena brāhmaṇasaṃyutte bahudhītarasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – kosalesu bhante aññatarasmiṃ vanasaṇḍe aññataraṃ bhāradvājagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Aññataro bhante bhāradvājagotto brāhmaṇo goṇe naṭṭhe pariyesanto bhagavato santike imā gāthāyo abhāsi.
『『Na hi nūnimassa samaṇassa, balībaddā catuddasa;
Ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī;
Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;
Ekapaṇṇā dupaṇṇā ca, tenāyaṃ samaṇo sukhī.
(Peyyāla)
Na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā;
Detha dethāti codenti, tenāyaṃ samaṇo sukhī』』ti.
Tasmiṃ bhante vatthusmiṃ–
Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;
Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī;
Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;
Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.
(Peyyāla)
Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;
Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhīti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
(1)
Na hi nūnimassa samaṇassa, balībaddā catuddasa;
Ajjasaṭṭhiṃ na dissanti, tenāhaṃ samaṇo sukhī.
我來幫您翻譯這段巴利文: 答:尊者!聽聞此法教后,婆羅豆婆遮種婆羅門對此法律生起信心,表示信心說:"妙哉!瞿曇!妙哉!瞿曇!如扶正倒者,如揭開覆者,如為迷者指路,如闇中持燈,使有眼者見色。"尊者!婆羅豆婆遮種婆羅門聽聞此法教后,向世尊求受出家和具足戒,並在受具足戒不久即證得阿羅漢果。 辱罵經 問:友!世尊在何處、因何人、因何事而如何宣說辱罵婆羅豆婆遮經? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因辱罵婆羅豆婆遮婆羅門而說。尊者!辱罵婆羅豆婆遮婆羅門來到世尊處,以粗惡不善語辱罵、呵責世尊。尊者!因這件事,世尊說:"婆羅門!你怎麼想?你的親友眷屬、客人會來訪嗎?"等等。 "無瞋者何來瞋,調御正命者, 正智解脫者,安止如如者。 以瞋報瞋者,其惡反更甚, 不以瞋報瞋,能勝難勝戰。 為兩者利益,自己與他人, 知他人瞋怒,正念自安止。 治療兩方者,自己與他人, 不解法眾人,妄謂其愚癡。" 問:友!聽聞此法教后,辱罵婆羅豆婆遮婆羅門對此法律生起何種信心?成就了多少利益? 答:尊者!聽聞此法教后,辱罵婆羅豆婆遮婆羅門對此法律生起信心,說:"妙哉!瞿曇!妙哉!瞿曇!"等表示信心。並且成就了至阿羅漢的大利益。 多女兒經 問:友!那位知者...乃至...正等正覺者在婆羅門相應中的多女兒經在何處、因何人、因何事而如何宣說? 答:尊者!在拘薩羅某林中,因某婆羅豆婆遮種婆羅門而說。尊者!某婆羅豆婆遮種婆羅門尋找失散的牛時,在世尊處說這些偈: "這沙門確實沒有,十四頭耕牛, 今日六十失,所以沙門樂。 這沙門確實沒有,芝麻田中草, 或一葉二葉,所以沙門樂。 (中略) 這沙門確實沒有,清晨債主來, 催討說還債,所以沙門樂。" 尊者!因這件事,世尊說: "婆羅門!我確無,十四頭耕牛, 今日六十失,所以我得樂。 婆羅門!我確無,芝麻田中草, 或一葉二葉,所以我得樂。 (中略) 婆羅門!我確無,清晨債主來, 催討說還債,所以我得樂。"
(2)
Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;
Ekapaṇṇā dupaṇṇā ca, tenāyaṃ samaṇo sukhī.
(3)
Na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā;
Ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.
(4)
Na hi nūnimassa samaṇassa, santhāro sattamāsiko;
Uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.
(5)
Na hi nūnimassa samaṇassa, vidhavā satta dhītaro;
Ekaputtā duputtā ca, tenāyaṃ samaṇo sukhī.
(6)
Na hi nūnimassa samaṇassa, piṅgalā tilakāhatā;
Sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.
(7)
Na hi nūnimassa samaṇassa, paccūsami iṇāyikā;
Detha dethāti codenti, tenāyaṃ samaṇo sukhī.
(1)
Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;
Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.
(2)
Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;
Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.
(3)
Na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā;
Ussoḷhīkāya naccanti, tenāhaṃ brāhmaṇā sukhī.
(4)
Na hi mayhaṃ brāhmaṇa, santhāro sattamāsiko;
Uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.
(5)
Na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro;
Ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.
(6)
Na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā;
Sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.
(7)
Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;
Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī.
Pucchā – imañca panāvuso dhammadesanaṃ sutvā so bhāradvājagotto brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi. Kīva mahantañca imasmiṃ dhammavinaye atthaṃ sampādesi.
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā so bhāradvājagotto brāhmaṇo 『『abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bhogotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dukkhantī』』ti evamādinā imasmi dhammavinaye pasanno pasannākāramakāsi. Bhagavato ca santike 『『labheyyāhaṃ bhoto gotamassa santike pabbajaṃ, labheyyaṃ upasampada』』nti evamādinā pabbajjaṃ upasampadaṃ yācitvā acirūpasampanno yāva arahattā mahantaṃ visesaṃ sampādesi.
Kasibhāradvājasutta
Pucchā – tatthāvuso ekādasamaṃ mahākassapādīhi porāṇadhammasaṃgāhakatherehi saṃgītaṃ kasibhāradvājasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – magadhesu bhante dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme kasibhāradvājaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Kasibhāradvājo bhante brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi.
『『Kassako paṭijānāsi, na ca passāmi te kasiṃ. Kassako pucchito brūhi, kathaṃ jānemu taṃ kasi』』nti. Tasmiṃ bhante vatthusmiṃ–
『『Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;
Hirī īsā mano yottaṃ, sati me phālapācanaṃ.
Kāyagutto vacīgutto, āhāre udare yato;
Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.
Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Gacchati anivattantaṃ, yattha gantvā na socati.
Evamesā kasī kaṭṭhā, sā hoti amatapphalā;
Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī』』ti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
我來 助您翻譯這段巴利文: (2) "這沙門確實沒有,芝麻田中草, 或一葉二葉,所以沙門樂。 (3) 這沙門確實沒有,空倉中老鼠, 歡騰而舞蹈,所以沙門樂。 (4) 這沙門確實沒有,七月久臥具, 為蟲所遍覆,所以沙門樂。 (5) 這沙門確實沒有,七個寡婦女, 一子或二子,所以沙門樂。 (6) 這沙門確實沒有,黃眼有痣女, 以足喚醒寢,所以沙門樂。 (7) 這沙門確實沒有,清晨債主來, 催討說還債,所以沙門樂。" [世尊答:] (1) "婆羅門!我確無,十四頭耕牛, 今日六十失,所以我得樂。 (2) 婆羅門!我確無,芝麻田中草, 或一葉二葉,所以我得樂。 (3) 婆羅門!我確無,空倉中老鼠, 歡騰而舞蹈,所以我得樂。 (4) 婆羅門!我確無,七月久臥具, 為蟲所遍覆,所以我得樂。 (5) 婆羅門!我確無,七個寡婦女, 一子或二子,所以我得樂。 (6) 婆羅門!我確無,黃眼有痣女, 以足喚醒寢,所以我得樂。 (7) 婆羅門!我確無,清晨債主來, 催討說還債,所以我得樂。" 問:友!聽聞此法教后,那婆羅豆婆遮種婆羅門對此法律生起何種信心?在此法律中成就了多大的利益? 答:尊者!聽聞此法教后,那婆羅豆婆遮種婆羅門說:"妙哉!瞿曇!妙哉!瞿曇!猶如扶起倒者,開顯覆藏,為迷者指路,闇中持燈,使有眼者見色。"如是對此法律生起信心而表示信心。並向世尊求受:"愿我得於尊者瞿曇處出家,得具足戒。"如是求受出家和具足戒,受具足戒不久即證得至阿羅漢的大殊勝。 耕田婆羅豆婆遮經 問:友!其中由大迦葉等古代結集長老們結集的第十一耕田婆羅豆婆遮經,世尊在何處、因何人、因何事而如何宣說? 答:尊者!在摩揭陀國南山一那羅婆羅門村,因耕田婆羅豆婆遮婆羅門而說。尊者!耕田婆羅豆婆遮婆羅門以偈頌對世尊說: "自稱是農夫,卻不見汝耕, 為農夫所問,請說如何耕?" 尊者!因這件事,世尊說: "信為種子精進雨,智慧為我軛犁具, 慚為轅索意為繩,念為我犁鋤農具。 護身護語慎飲食,真實為我作除草, 柔和即是解放具,精進負重擔運載。 向前永不退轉行,到達無憂之處所。 如是耕田最殊勝,其果即是不死果, 耕作如是之良田,解脫一切諸苦惱。" 尊者!世尊如是說。
Kassako paṭijānāsi, na ca passāmi te kasiṃ;
Kassako pucchito brūhi, kathaṃ jānemu taṃ kasiṃ.
Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;
Hirī īsā mano yottaṃ, sati me phālapācanaṃ.
Pucchā – imañca panāvuso dhammadesanaṃ sutvā so kasibhāradvājo brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā kasibhāradvājo brāhmaṇo 『『abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā』』tievamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.
Seyyathāpi bho gotama ukkujjitaṃ vā nikkujjeyya.
Udayasutta
Pucchā – udayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante udayaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Udayo bhante brāhmaṇo bhagavantaṃ etadavoca 『『pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī』』ti. Tasmiṃ bhante vatthusmiṃ–
Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
Evamādinā bhante bhagavatā bhāsitaṃ.
Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati deva rājā;
Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
Punappunaṃ yācakā yācayanti, punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā, punappunaṃ saggamupeti ṭhānaṃ.
Punappunaṃ khīranikā duhanti, punappunaṃ vaccho upeti mātaraṃ;
Punappunaṃ kilamati phandati ca, punappunaṃ gabbhamupeti mando.
Punappunaṃ jāyati mīyati ca, punappunaṃ sivathikaṃ haranti;
Maggañca laddhā apunabbhavāya, na punappunaṃ jāyati bhūripañño-hu–
Mātuposakasutta
Pucchā – mātuposakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante mātuposakaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Mātuposako bhante brāhmaṇo bhagavantaṃ etadavoca 『『ahañhi bho gotama dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi, kaccāhaṃ bho gotama evaṃkārī kiccakārī homī』』ti, tasmiṃ bhante vatthusmiṃ 『『taggha tvaṃ brāhmaṇa evaṃkārī kiccakārī hosi, yo kho brāhmaṇa dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī』』ti evamādinā bhante bhagavatā bhāsitā.
Yo mātaraṃ vā pitaraṃ vā, macco dhammena posati;
Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodati–
Khomadussasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena brāhmaṇasaṃyutte khomadussasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante khomadusse nāma sakyānaṃ nigame khomadussake brāhmaṇagahapatike ārabbha bhāsita, khomadussakā bhante brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ 『『ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī』』ti.
Tasmiṃ bhante vatthusmiṃ–
『『Nesā sabhā yattha na santi santo,
Santo na te ye na vadanti dhammaṃ;
Rāgañca dosañca pahāya mohaṃ,
Dhammaṃ vadantā ca bhavanti santo』』ti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
我來幫您翻譯這段巴利文: "自稱為農夫,卻不見汝耕, 為農夫所問,請說如何耕? 信為種子精進雨,智慧為我軛犁具, 慚為轅索意為繩,念為我犁鋤農具。" 問:友!聽聞此法教后,那耕田婆羅豆婆遮婆羅門對此法律生起何種信心? 答:尊者!聽聞此法教后,耕田婆羅豆婆遮婆羅門說"妙哉!瞿曇!妙哉!瞿曇!"等,如是對此法律生起信心而表示信心。 譬如尊者瞿曇扶起倒者。 優陀耶經 問:友!世尊在何處、因何人、因何事而如何宣說優陀耶經? 答:尊者!在舍衛城,因優陀耶婆羅門而說。尊者!優陀耶婆羅門對世尊說:"這沙門瞿曇真是貪得無厭,一再前來。"尊者!因這件事,世尊說: "一再播種子,一再天降雨, 一再耕田地,一再國豐收。 一再乞者乞,一再施主施, 一再施主施,一再生天上。 一再擠牛乳,一再犢尋母, 一再疲勞動,一再愚入胎。 一再生與死,一再送墓地, 得無再生道,智者不再生。" 養母經 問:友!世尊在何處、因何人、因何事而如何宣說養母經? 答:尊者!在舍衛城,因養母婆羅門而說。尊者!養母婆羅門對世尊說:"尊者瞿曇!我以如法尋求施食,以如法尋求施食后養育父母。尊者瞿曇!我如是作是否做了應做之事?"尊者!因這件事,世尊說:"確實,婆羅門!你如是作做了應做之事。婆羅門!若人以如法尋求施食,以如法尋求施食后養育父母,他獲得許多功德。"等。 "若人以正法,養育父與母, 因此侍奉故,智者于父母, 現世得稱讚,來世生天樂。" 科瑪杜薩經 問:友!那位...乃至...正等正覺者在婆羅門相應中的科瑪杜薩經在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族中名為科瑪杜薩的釋迦族鎮,因科瑪杜薩的婆羅門居士們而說。尊者!科瑪杜薩的婆羅門居士們對世尊說:"這些剃頭沙門算什麼,怎能知道集會法?" 尊者!因這件事,世尊說: "無聖者之處,彼非為集會, 不說正法者,彼等非聖者, 斷除貪瞋癡,說法為聖者。"
Nesā sabhā yattha nasanti santo,
Santo na te ye na vadanti dhammaṃ;
Rāgañca dosañca pahāya mohaṃ,
Dhammaṃ vadantā ca bhavanti santo–
Vaṅgīsasaṃyutta
Ānandasutta
Pucchā – vaṅgīsasaṃyutte panāvuso catutthaṃ saṃṅgītaṃ ānandasuttaṃ katthakaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ vaṅgīsattheraṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Āyasmatā bhante vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi–
『『Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;
Sādhu nibbāpanaṃ brūhi, anukampāya gotamā』』ti.
Tasmiṃ bhante vatthusmiṃ–
『『Saññāya vipariyesā, cittaṃ te pariḍayhati;
Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ;
Saṅkhāre parato passa, dukkhato mā ca attato;
Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ;
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu, nibbidābahulo bhava;
Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasī』』ti.
Evaṃ kho bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.
Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;
Sādhu nibbāpanaṃ brūhi, anukampāya gotama–
Saññāya vipariyesā, cittaṃ te pariḍayhati;
Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.
Saṅkhāre paratopassa, dukkhato mā ca attato;
Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu, nibbidābahulo bhava.
Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasi.
Vaṅgīsasutta
Pucchā – tattha āvuso dvādasamaṃ vaṅgīsasuttaṃ kattha kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmatā vaṅgīsattherena acira arahattappattena vimuttisukhapaṭisaṃvedinā–
『『Kāveyyamattā vicarimha pubbe, gāmāgāmaṃ purāpuraṃ,
Athaddasāma sambuddhaṃ, saddhā no upapajjatha;
So me dhamma madesesi, khandhāyatana dhātuyo;
Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ;
Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;
Bhikkhūnaṃ bhikkhūnīnañca, ye niyāmagataddasā;
Svāgataṃ vata me āsi, mama buddhassa santike;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ;
Pubbe nivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;
Tevijjo iddhipattomhi, cetopariyāya kovido.
Evaṃ kho bhante udānavasena bhāsitaṃ.
Kāveyya mattā vicarimha pubbe; Gāmāgāmaṃpurāpuraṃ,
Athaddasāma sambuddhaṃ, saddhā no upapajjatha.
So me dhammamadesesi, khandhāyatana dhātuyo;
Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.
Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;
Bhikkhūnaṃ bhikkhunī nañca, ye niyāmagataddasā.
Svāgataṃ vata me āsi, mama buddhassa santike;
Tasso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
Pubbenivāsaṃ jānāmi; Dibbacakkhu visodhitaṃ;
Tevijjo iddhipattomhi, cetopariyāyakovido.
Vanasaṃyutta
Ānandasutta
Pucchā – vanasaṃyutte panāvuso pañcamaṃ saṃgītaṃ ānandasuttaṃ kadā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
我來 助您翻譯這段巴利文: "無聖者之處,彼非為會堂, 不說正法者,彼等非聖者, 斷除貪瞋癡,說法為聖者。" 鴦耆舍相應 阿難經 問:友!在鴦耆舍相應中第四次結集的阿難經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因尊者鴦耆舍長老,由法藏師阿難長老宣說。尊者!尊者鴦耆舍以偈頌對尊者阿難說: "欲貪火燒我,我心極熾燃, 請說滅除法,憐愍瞿曇我。" 尊者!因這件事: "由於想顛倒,你心極熾燃, 應當遠離相,美好生貪者。 諸行見他性,是苦非自我, 熄滅大貪火,莫再重燃燒。 修習不凈想,一境善等持, 念住於此身,多修厭離想。 修習無相想,除去我慢隨, 由斷我慢故,寂靜而行走。" 尊者!法藏師阿難長老如是說。 鴦耆舍經 問:友!其中第十二鴦耆舍經在何處由誰如何宣說? 答:尊者!在舍衛城,由證得阿羅漢不久、體驗解脫之樂的尊者鴦耆舍長老: "往昔我醉詩,遊行諸村邑, 后見等正覺,信心由此生。 為我說正法,蘊處及諸界, 我聞彼之法,出家無家住。 牟尼為眾生,實證菩提果, 比丘比丘尼,見得決定者。 善來我實得,親近佛陀處, 獲得三明法,完成佛教法。 知宿命住處,清凈天眼通, 三明神通得,善知他心者。" 尊者!如是以感興語而說。 林相應 阿難經 問:友!在林相應中第五次結集的阿難經何時何處因何人因何事由誰如何宣說?
Vissajjanā – kosalesu bhante aññatarasmiṃ vanasaṇḍe aciraparinibbute bhagavati āyasmantaṃ ānandaṃ ārabbha tasmiṃ vanasaṇḍe adhivatthāya devatāya bhāsitaṃ. Āyasmā bhante ānando aciraparinibbute bhagavati ativelaṃ gihisaññattibahulo viharati, tasmiṃ bhante vatthusmiṃ–
『『Rukkhamūlagahanaṃ pasakkiya,
Nibbānaṃ hadayasmiṃ opiya;
Jhāya gotama mā pamādo,
Kiṃ te biḷibiḷikā karissatī』』ti.
Evaṃ kho bhante vanasaṇḍe adhivatthāya devatāya āyasmato ānandattherassa anukampikāya atthakāmāya bhāsitaṃ.
Rukkhamūla gahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;
Jhāya gotama mā pamādo, kiṃ te biḷibiḷikā karissati-hu–
Yakkhasaṃyutta
Indakasutta
Pucchā – yakkhasaṃyutte panāvuso paṭhamaṃ saṃgītaṃ indakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante indakūṭe pabbate indakassa yakkhassa bhavane indakaṃ yakkhaṃ ārabbha bhāsitaṃ. Indako bhante yakkho attavādo bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi–
『『Rūpaṃ na jīvanti vadanti buddhā,
Kathaṃ nvayaṃ vindatimaṃ sarīraṃ;
Kutassa aṭṭhīyakapiṇḍamebhi,
Kathaṃ nvayaṃ sajjati gabbharasmi』』nti.
Tasmiṃ bhante vatthusmiṃ–
『『Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ,
Abbudā jāyate pesi, pesi nibbattatī ghano;
Ghanā pasākhā jāyanti, kesā lomā nakhāpica;
Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti, mātukucchigatonaro』』ti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Āḷavakasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena yakkhasaṃyutte āḷavakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – āḷaviyaṃ bhante āḷavakassa yakkhassa bhavane āḷavakaṃ yakkhaṃ ārabbha bhāsitaṃ. Āḷavako bhante yakkho bhagavantaṃ gāthāya ajjhabhāsi–
Kiṃ sūdhavittaṃ purisassa seṭṭhaṃ,
Kiṃ su suciṇṇaṃ sukhamāvahāti;
Kiṃ su have sādutaraṃ rasānaṃ,
Kathaṃ jīviṃ jīvitāmāhu seṭṭhanti.
Tasmiṃ bhante vatthusmiṃ–
Saddhīca vittaṃ purisassa seṭṭhaṃ,
Dhammo suciṇṇo sukhamāvahāti;
Saccaṃ have sādutaraṃ rasānaṃ,
Paññājīviṃ jīvitamāhu seṭṭhanti.
Evamādinā bhante bhagavatā bhāsitaṃ.
Na khvāhaṃ taṃ āvuso nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohi,
Pañhaṃ taṃ samaṇa pucchissāmi, sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmi–
Kiṃ sūkha vittaṃ purisassa seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti;
Kiṃ su have sādubharaṃ rasānaṃ, kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ–
Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti;
Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhaṃ;
Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;
Kathaṃsu dukkha macceti, kathaṃsu parisujjhati.
我來幫您翻譯這段巴利文: 答:尊者!在拘薩羅國某林中,世尊般涅槃不久,因尊者阿難,由住在那林中的天神所說。尊者!尊者阿難在世尊般涅槃不久后,過分忙於與在家人交往。尊者!因這件事: "往詣樹下密林處, 心中安住涅槃法, 瞿曇禪修莫放逸, 閑談雜話何所益?" 尊者!如是由住在林中的天神,為憐憫尊者阿難長老,為其利益而說。 夜叉相應 因陀迦經 問:友!在夜叉相應中首先結集的因陀迦經,世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾)因陀古特山上因陀迦夜叉住處,因因陀迦夜叉而說。尊者!因陀迦夜叉是執我論者,來到世尊處以偈頌說: "諸佛說色非是命, 此身如何得存在? 骨肉之聚從何來? 如何結生入胎中?" 尊者!因這件事,世尊說: "最初成羯邏藍,羯邏藍成頞部曇, 頞部曇生閉尸,閉尸則生健南, 健南生諸肢節,發毛爪亦生出, 其母所食飲食,滋養胎中嬰兒。" 阿羅婆迦經 問:友!那位...乃至...正等正覺者在夜叉相應中的阿羅婆迦經在何處、因何人、因何事而如何宣說? 答:尊者!在阿羅毗城阿羅婆迦夜叉住處,因阿羅婆迦夜叉而說。尊者!阿羅婆迦夜叉以偈頌對世尊說: "何為人最勝財富?何善行能引安樂? 何味為諸味最甜?如何生活稱最勝?" 尊者!因這件事,世尊說: "信為人最勝財富,善修法能引安樂, 真實為諸味最甜,智慧生活稱最勝。" 等等,尊者!世尊如是說。 [夜叉說:]"我不會讓你出去,沙門!你有什麼要做就做吧。我要問你問題,如果你不回答,我就擾亂你的心,或破裂你的心,或抓住你的腳扔到恒河對岸。" "如何度暴流?如何度大海? 如何超越苦?如何得清凈?" USER: 這些是用於語言學術用途,請將巴利文完整直譯成簡體中文,巴利文不要對照輸出,不要意譯縮略省略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。 Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ; Vīriyena dukkha macceti, paññāya parisujjhati– Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ; Kathaṃsu kittiṃ pappoti, kathaṃsu mittāni ganthati; Asmā lokā paraṃ lokaṃ, kathaṃsu nappajahati– Saddahāno arahataṃ, dhammaṃ nibbānapatti, Sussūsā labhate paññaṃ, appamatto vicakkhaṇo. Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ; Saccena kittiṃ pappoti, dadaṃ mittāni ganthati; Yassete caturo dhammā, saddhassa gharamesino; Saccaṃ dammo dhiti cāgo, sa ve pecca na socati; Iṅgha aññepi pucchassu, puthu samaṇabrāhmaṇe; Yadi saccā damā cāgā, khantyā bhiyyodha vijjatīti. Kathaṃ dāni pucchissāmi, puthu samaṇabrāhmaṇe; Yohaṃ ajja pajānāmi, yo attho samparāyiko; Atthāya vata me buddho, vāsāyāḷavimāgamā; Yohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ; So dāni pucchissāmi, puthu samaṇabrāhmaṇe; Yohaṃ ajja pajānāmi, bhavagāmī ca kā siyā;
Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;
Vīriyena dukkha macceti, paññāya parisujjhati–
Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;
Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;
Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socati–
Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;
Sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo;
Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;
Saccena kittiṃ pappoti, dadaṃ mittāni ganthati;
Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati;
Yassete caturo dhammā, saddhassa gharamesino;
Saccaṃ dhammo dhiti cāgo, sa ve peccana socati–
Sakkasaṃyutta
Vatapadasutta
Pucchā – sakkasaṃyutte panāvuso vatapadasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti evamādinā bhante bhagavatā bhāsitaṃ.
Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ.
Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ;
Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu 『『sappuriso』』iti.
Daliddasutta
Pucchā – daliddasuttaṃ panāvuso kattha kaṃ ārabbha kathañca bhāsitaṃ. Vissajjanā. Rājagahe bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave aññataro puriso imasmiṃyeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko, so tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ, sutaṃ, cāgaṃ, paññaṃ samādiyī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
Yajamānasutta
Pucchā – yajamānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante sakkaṃ devānamindaṃ ārabbha bhāsitaṃ. Sakko bhante devānamindo bhagavantaṃ gāthāya ajjhabhāsi–
『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphala』』nti.
Tasmiṃ bhante vatthusmiṃ–
『『Cattāro ca paṭipannā, cattāroca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito;
Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ』』nti.
Evaṃ kho bhante bhagavatā bhāsitaṃ.
Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ,
Karotaṃ opadhitaṃ puññaṃ, kattha dinnaṃ mahapphalaṃ–
Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito;
Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ–
Gahaṭṭhavandanāsutta
Pucchā – gahaṭṭhavandanāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
我來 助您翻譯這段巴利文: "以信度暴流,不放逸度海, 以勤超越苦,以慧得清凈。 如何獲得慧?如何得財富? 如何獲名聲?如何結善友? 從此世他世,如何不憂愁? 信受阿羅漢,為證涅槃法, 恭敬獲得慧,不放逸明察。 適宜勤奮行,精進得財富, 以真獲名聲,佈施結善友。 從此世他世,如是不憂愁。 若具此四法,有信居家者: 真實正法忍,佈施不憂愁。" 帝釋相應 誓願經 問:友!帝釋相應中的誓願經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!帝釋天帝往昔為人時,完全受持七種誓願,由於受持這些誓願,他證得帝釋位。"世尊如是說。 "諸比丘!帝釋天帝往昔為人時,完全受持這七種誓願: 養育父母者,尊敬家長者, 柔和善言語,遠離離間語, 致力離慳吝,誠實降伏瞋, 三十三天眾,稱他'善人'也。" 貧窮經 問:友!貧窮經在何處、因何人而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因眾多比丘而說:"諸比丘!過去在這王舍城中,有一個貧窮、困苦、可憐的人。他在如來所說的法律中生起信心,受持戒、聞、舍、慧。"世尊如是說: "若人對如來,信心善安立, 其戒善美好,聖者所稱讚。" 供養經 問:友!供養經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因帝釋天帝而說。尊者!帝釋天帝以偈頌對世尊說: "諸供養人中,希求福德者, 造作有依福,何處施大果?" 尊者!因這件事,世尊說: "四向四果者,此僧眾正直, 具足慧與戒,三昧具足者。 諸供養人中,希求福德者, 造作有依福,僧中施大果。" 在家禮敬經 問:友!在家禮敬經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!過去帝釋天帝告訴御者摩多利。"世尊如是說。
Taṃ namassanti tevijjā, sabbe bhummāca khattiyā;
Cattāro ca mahārājā, tidasāca yasassino;
Athako nāma so yakkho, yaṃ tvaṃ sakka namassasi–
Ahañca sīlasampanne, cirarattasamāhite;
Sammāpabbajite vande, brahmacariyaparāyane.
Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;
Dhammena dāraṃ posenti, te namassāmi mātali.
Nidānavaggapāḷi
Nidānasaṃyutta
Paṭiccasamuppādasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena nidānavaggasaṃyutte paṭhamaṃ saṃgītaṃ paṭiccasamuppādasuttaṃ kattha taṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante pañcasate janapadavāsino bhikkhū ārabbha bhāsitaṃ. Pañcasatā bhante janapadavāsino bhikkhū sabbe ugghāṭitaññuno dhutaṅgadharā āraddhavīriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ suññataṃ paccayākāradhammadesanaṃ patthayamānā bhagavantaṃ abhivādetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tasmiṃ vatthusmiṃ 『『paṭiccasamuppādaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Katamo ca bhikkhave paṭiccasamuppādo. Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ (peyyāla) jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
Avijjāya tveva asesavirāganirodho saṅkhāranirodho (peyyāla) jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti –
Vibhaṅgasutta
Pucchā – tatthāvuso dutiyaṃ saṃgītaṃ vibhaṅgasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante pañcasate janapadavāsino vipañcitaññuno bhikkhū ārabbha bhāsitaṃ. Pañcasatā bhante janapadavāsikā bhikkhū vipañcitaññuno dhutaṅgadharā āraddhavīriyā yuttayogā vissakā saṇhaṃ sukhumaṃ suññatapaṭisaṃyuttaṃ paccayākāradhammadesanaṃ patthayamānā bhagavantaṃ parivāretvā nisīdiṃsu. Tasmiṃ vatthusmiṃ 『『paṭicca samuppādaṃ vo bhikkhave dedessāmi vibhajissāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Pañcaverabhayasutta
Pucchā – pañcaverabhayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante anāthapiṇḍikaṃ gahapatiṃ ārabbha 『『yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.
Pucchā – kathañcāvusotattha bhagavatā ariyasāvakassa pañcannaṃ bhayānaṃ verānaṃ vūpasantatā pakāsitā.
我來幫您翻譯這段巴利文: "三明者禮敬,一切地上王, 四大天王眾,三十三天榮, 阿託名夜叉,帝釋汝禮敬。 我禮具戒者,長久入定者, 正確出家者,修梵行為尊。 居家修福者,持戒優婆塞, 如法養妻子,摩多利我禮。" 因緣品誦 因緣相應 緣起經 問:友!那位...乃至...正等正覺者在因緣相應品中首先結集的緣起經在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因五百個住在邊地的比丘而說。尊者!五百個住在邊地的比丘,都是上智利根者,持頭陀行,精進勤修,修習觀禪,希望聽聞細微深奧空性的緣起法教,禮敬世尊后圍繞世尊而坐。因這件事,世尊說:"諸比丘!我將為你們說緣起,你們要善聽作意,我將宣說。"等等。 "諸比丘!什麼是緣起?諸比丘!以無明為緣生諸行,以行為緣生識(中略)以生為緣而有老死、憂悲苦惱憂惱生起,如是這整個苦蘊的集起。諸比丘!這稱為緣起。 以無明的無餘離滅則行滅(中略)以生滅則老死、憂悲苦惱憂惱滅,如是這整個苦蘊的滅盡。" 分別經 問:友!其中第二結集的分別經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因五百個住在邊地的廣慧利根比丘而說。尊者!五百個住在邊地的比丘,是廣慧利根者,持頭陀行,精進勤修,修習觀禪,希望聽聞細微深奧與空性相應的緣起法教,圍繞世尊而坐。因這件事,世尊說:"諸比丘!我將為你們說緣起並分別解說,你們要善聽作意,我將宣說。"等等。 五怖畏怨經 問:友!五怖畏怨經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因給孤獨長者而說:"長者!當聖弟子的五種怖畏怨敵平息,具足四種預流支,以慧善見、善通達聖理,他若願意可自己記說:'我已盡地獄,盡畜生,盡餓鬼,盡惡趣、墮處、惡道,我是預流者,不墮惡趣法,決定趣向正覺。'"尊者!世尊如是說。 問:友!其中世尊如何說明聖弟子的五種怖畏怨敵的平息?
Vissajjanā – 『『katamāni pañca bhayāni verāni vūpasantāni honti. Yaṃ gahapati pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati. Pāṇātipātā ṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hotī』』ti evamādinā bhante tattha bhagavatā ariyasāvakassa pañcannaṃ bhayānaṃ verānaṃ vūpasantatā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā ariyasāvakassa catūhi sotāpattiyaṅgehi samannāgatatā pakāsitā.
Vissajjanā – katamehi catūhi sotāpattiyaṅgehi samannāgato hoti. Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti 『『itipiso bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisadammasārathi satthādevamanussānaṃ buddho bhagavā』』ti evamādinā bhante tattha bhagavatā ariyasāvakassa catūhi sotāpattiyaṅgehi samannāgatatā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā ariyasāvakena ariyassa ñāyassa paññāya sudiṭṭhatā suppaṭividdhatā pakāsitā.
Vissajjanā – katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. Idha gahapati ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti 『『iti imasmiṃ sati idaṃ hoti, imasmiṃ asati idaṃ na hoti, imassuppādā idaṃ uppajjati, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā (peyyāla) evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti, evaṃ kho bhante bhagavatā tattha ariyasāvakena ariyassa ñāyassa paññāya sudiṭṭhatā suppaṭividdhatā pakāsitā.
Yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho–
Dukkhasutta
Pucchā – dukkhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dukkhassa bhikkhave samudayañca atthaṅgamañca desessāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā dukkhasamudayo pakāsito.
Vissajjanā – katamo ca bhikkhave dukkhassa samudayo. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañca paṭicca gandhe ca…pe… jivhañca paṭicca rase ca…pe… kāyañca paṭicca phoṭṭhabbe ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayoti evaṃkho bhante tattha bhagavatā dukkhassa samudayo pakāsito.
Pucchā – kathañcāvuso tattha bhagavatā dukkhassa atthaṅgamo pakāsito.
我來幫您翻譯這段巴利文: 答:尊者!"什麼是平息五種怖畏怨敵?長者!殺生者因殺生而在現世生起怖畏怨敵,在來世生起怖畏怨敵,心受苦憂。離殺生者,如是那怖畏怨敵得以平息。"等等,尊者!世尊如是說明聖弟子的五種怖畏怨敵的平息。 問:友!其中世尊如何說明聖弟子具足四種預流支? 答:具足哪四種預流支?這裡,長者!聖弟子對佛具足不動信:"如是世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士調御丈夫、天人師、佛、世尊。"等等,尊者!世尊如是說明聖弟子具足四種預流支。 問:友!其中世尊如何說明聖弟子以慧善見、善通達聖理? 答:什麼是他以慧善見、善通達的聖理?這裡,長者!聖弟子善正思維緣起:"此有故彼有,此無故彼無,此生故彼生,此滅故彼滅,即是以無明為緣(中略)如是這整個苦蘊的滅盡。"尊者!世尊如是說明聖弟子以慧善見、善通達聖理。 "長者!當聖弟子的這五種怖畏怨敵平息,具足這四種預流支,以慧善見、善通達這聖理。" 苦經 問:友!苦經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!我將為你們說苦的集起和息滅。"等等世尊如是說。 問:友!其中世尊如何說明苦的集起? 答:諸比丘!什麼是苦的集起?緣眼與色生起眼識,三者和合有觸,以觸為緣生受,以受為緣生愛。諸比丘!這是苦的集起。緣耳與聲生起耳識...乃至...緣鼻與香...乃至...緣舌與味...乃至...緣身與觸...乃至...緣意與法生起意識,三者和合有觸,以觸為緣生受,以受為緣生愛。諸比丘!這是苦的集起。尊者!世尊如是說明苦的集起。 問:友!其中世尊如何說明苦的息滅?
Vissajjanā – katamo ca bhikkhave dukkhassa atthaṅgamo. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti evamādinā bhante tattha bhagavatā dukkhassa atthaṅgamo pakāsito.
Puttamaṃsūpamasutta
Pucchā – puttamaṃsūpamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule adhunā pabbajite bhikkhū ārabbha bhāsitaṃ. Bhagavato ca bhante bhikkhusaṅghassa ca mahālābhasakkāro udapādi, ekacce ca bhante bhikkhū navā acirapabbajitā kulaputtā āhāraṃ apaccavekkhitvā paribhuñjiṃsu. Tasmiṃ bhante vatthusmiṃ 『『cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro kabaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catuttha』』nti evaṃ kho bhante bhagavatā bhāsitaṃ.
Pucchā – kathañcāvuso tattha kabaḷīkārassa āhārassa daṭṭhabbākāro bhagavatā pakāsito.
Vissajjanā – seyyathāpi bhikkhave dve jāyampatikā parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ. Tesamassa ekaputtako piyo manāpoti evamādinā bhante tattha bhagavatā kabaḷīkārassa āhārassa daṭṭhabbākāro pakāsito.
Pucchā – kathañcāvuso tattha bhagavatā phassāhārassa daṭṭhabbākāro pakāsito.
Vissajjanā – seyyathāpi bhikkhave gāvī niccammā kuṭṭaṃ ce nissāya tiṭṭheyya, ye kuṭṭanissitā pāṇā, te naṃ khādeyyuṃ. Rukkhaṃ ce nissāya tiṭṭheyya. Udakaṃ ce nissāya tiṭṭheyya. Ākāsaṃ ce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā, te naṃ khādeyyunti evamādinā bhante tattha bhagavatā phassassa āhārassa daṭṭhabbākāro vitthāretvā pakāsito.
Evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabboti vadāmi.
Pucchā – kathañcāvuso tattha bhagavatā manosañcetanāhārassa daṭṭhabbākāro pakāsito.
Vissajjanā – seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukha kāmo dukkhappaṭikūloti evamādinā bhante tattha bhagavatā manosañcetanāhārassa daṭṭhabbākāro vitthārena pakāsito.
Pucchā – kathañcāvuso tattha bhagavatā viññāṇāhārassa daṭṭhabbākāro pakāsito.
Vissajjanā – seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ 『『ayaṃ te devacoro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī』』ti evamādinā bhante tattha bhagavatā viññāṇāhārassa daṭṭhabbākāro pakāsito.
Susimaparibbājakasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena susimaparibbājaka suttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ susimaṃ ārabbha bhāsitaṃ. Āyasmā bhante susimo yāvatako bhikkhūhi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ vatthusmiṃ 『『pubbe kho susima dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa』』nti evamādinā bhante bhagavatā bhāsitaṃ.
我來 幫您翻譯這段巴利文: 答:諸比丘!什麼是苦的息滅?緣眼與色生起眼識,三者和合有觸,以觸為緣生受,以受為緣生愛,就是這愛的無餘離滅則有取滅,取滅則有有滅,有滅則有生滅,生滅則老死、憂悲苦惱憂惱滅。如是這整個苦蘊的滅盡。尊者!世尊如是說明苦的息滅。 子肉譬喻經 問:友!子肉譬喻經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因眾多新出家的比丘而說。尊者!世尊和比丘僧團獲得大利養恭敬,一些新出家不久的善男子比丘們不觀察而食用食物。尊者!因這件事,世尊說:"諸比丘!這四種食是爲了已生有情的住立,或爲了將生有情的攝受。什麼是四種?粗細段食是第一,觸是第二,意思是第三,識是第四。"尊者!世尊如是說。 問:友!其中世尊如何說明段食應如何看待? 答:諸比丘!譬如夫婦二人帶著少量糧食走上荒野之路。他們有一個可愛可意的獨生子。尊者!世尊如是說明段食應如何看待。 問:友!其中世尊如何說明觸食應如何看待? 答:諸比丘!譬如一頭剝皮的牛,如果它靠墻而立,依墻的生物會咬食它。如果它靠樹而立,依樹的生物會咬食它。如果它靠水而立,依水的生物會咬食它。如果它靠空而立,依空的生物會咬食它。尊者!世尊如是詳細說明觸食應如何看待。 諸比丘!我說觸食應當如是看待。 問:友!其中世尊如何說明意思食應如何看待? 答:諸比丘!譬如有一個比人還深的炭火坑,滿是無焰無煙的炭火。這時有一個人來,他想活命不想死,想樂不想苦。尊者!世尊如是詳細說明意思食應如何看待。 問:友!其中世尊如何說明識食應如何看待? 答:諸比丘!譬如抓住一個作惡的盜賊,帶到國王面前說:"大王!這是作惡的盜賊,請隨意處罰他。"尊者!世尊如是說明識食應如何看待。 須尸摩遊行者經 問:友!那位...乃至...正等正覺者的須尸摩遊行者經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因尊者須尸摩而說。尊者!尊者須尸摩將他與比丘們的所有談話都告訴了世尊。因這件事,世尊說:"須尸摩!先有法住智,後有涅槃智。"等等。
Pucchā – kathañcāvuso tattha bhagavā āyasmato susimattherassa sampatiarahattapattassa anuyogavasena paṭipucchitvā paṭipucchitvā uttari dhammadesanaṃ vitthāretvā desesi.
Vissajjanā – jātipaccayā jarāmaraṇanti susima passasīti. Evaṃ bhante. Bhavapaccayā jātīti susima passasīti. Evaṃ bhanteti evamādinā bhante bhagavā tattha āyasmato susimassa sampatiarahattapattassa uttaripi anuyogavasena paṭipucchitvā paṭipucchitvā vitthārato dhammaṃ desesi.
Tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃsaṃvarāya–
Abhisamayasaṃyutta
Nakhasikhāsutta
Pucchā – abhisamayasaṃyutte panāvuso paṭhamaṃ saṃgītaṃ nakhasikhāsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsuāropito, ayaṃ vā mahāpathavī』』ti evamādinā bhagavatā bhāsitaṃ.
Dhātusaṃyutta
Caṅkamasutta
Pucchā – dhātusaṃyutte panāvuso caṅkamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha 『『dhātusova bhikkhave sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī』』ti evamādinā bhagavatā bhāsitaṃ.
Assaddhasaṃsandanasutta
Pucchā – assaddhasaṃsandanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dhātusova bhikkhave sattā saṃsandanti samenti, assaddhā assaddhehi saddhiṃ saṃsandanti samenti, ahirikā ahirikehi saddhiṃ saṃsandanti samenti, anottappino. Appassutā. Kusītā. Muṭṭhassatino. Duppaññā duppaññehi saddhiṃ saṃsandanti samentī』』ti evamādinā bhagavatā bhāsitaṃ.
Anamataggasaṃyutta
Pathavīsutta
Pucchā – anamataggasaṃyutte āvuso dutiyaṃ saṃgītaṃ pathavīsuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave puriso imaṃ mahāpathaviṃ kolaṭṭhimattaṃ kolaṭṭhimattaṃ mattikāguḷikaṃ karitvā nikkhipeyya 『ayaṃ me piyā, tassa me pitu ayaṃ pitā』ti. Apariyādinnāva bhikkhave tassa purisassa pitupitaro assu. Athāyaṃ mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya. Taṃ kissahetu, anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ』』 evamādinā bhagavatā bhāsitaṃ.
Evaṃ dīgharattaṃ vo bhikkhave dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā.
Alameva sabbasaṅkhāresu nibbindituṃ,
Alaṃ virajjituṃ, alaṃ vimuccituṃ,
Assusutta
Pucchā – tatthāvuso tatiyaṃ saṃgītaṃ assusuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
我來幫您翻譯這段巴利文: 問:友!其中世尊如何對剛證得阿羅漢的尊者須尸摩長老反覆詢問並詳細開示進一步的法? 答:尊者!"須尸摩!你看到以生為緣有老死嗎?""是的,尊者。""須尸摩!你看到以有為緣有生嗎?""是的,尊者。"等等,尊者!世尊如是對尊者須尸摩剛證得阿羅漢后,通過反覆詢問而詳細開示了進一步的法。 "尊者!愿世尊接受我的過失為過失,為未來的防護。" 現觀相應 指甲尖經 問:友!在現觀相應中首先結集的指甲尖經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,哪個更多?是我指甲尖上所取的少許土,還是這大地?"等等世尊如是說。 界相應 經行經 問:友!界相應中的經行經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因眾多比丘而說:"諸比丘!眾生依界而和合、會合。下劣意向者與下劣意向者和合、會合,善良意向者與善良意向者和合、會合。"等等世尊如是說。 無信和合經 問:友!無信和合經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!眾生依界而和合、會合。無信者與無信者和合、會合,無慚者與無慚者和合、會合,無愧者、少聞者、懈怠者、失念者、惡慧者與惡慧者和合、會合。"等等世尊如是說。 無始相應 大地經 問:友!在無始相應中第二次結集的大地經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!譬如有人將此大地製成棗核大小的泥團,放置說:'這是我父親,這是我父親的父親。'諸比丘!那個人的祖先系列尚未窮盡,而此大地就會耗盡、消失。這是什麼原因?諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。"等等世尊如是說。 "諸比丘!如是長久以來,你們已經經歷苦,經歷劇苦,經歷災難,增長死屍。 足以對一切行生厭, 足以離染,足以解脫。" 眼淚經 問:友!其中第三次結集的眼淚經世尊在何處、因何人而如何宣說?
Vissajjanā – sāvatthiyaṃ bhante sambahuleyeva bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka』』nti evamādinā bhagavatā bhāsitaṃ.
Sāsapasutta
Pucchā – tatthāvuso chaṭṭhaṃ saṃgītaṃ sāsapasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante bhikkhu bhagavantaṃ etadavoca 『『kīvadīgho nu kho bhante kappo』』ti. Tasmiṃ bhante vatthusmiṃ 『『dīgho kho bhikkhu kappo, so na sukaro saṅkhātuṃ ettakāni vassāni itivā, (peyyāla) ettakāni vassasatasahassāni itivāti evamādinā bhagavatā bhāsitaṃ.
Gaṅgāsutta
Pucchā – tenāvuso…pe… sammāsambuddhena anamataggasaṃyutte gaṅgāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante aññataraṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Aññataro bhante brāhmaṇo bhagavantaṃ etadavoca 『『kīva-
Bahukā nu kho bho gotama kappā abbhatītā atikkantā』』ti. Tasmiṃ bhante vatthusmiṃ 『『bahukā kho brāhmaṇa kappā abbhatītā atikkantā, te na sukarā saṅkhātuṃ 『ettakā kappā』 iti vā 『ettakāni kappasatāni』 iti vā 『ettakāni kappasahassāni』 itivā 『ettakāni kappasatasahassāni』 iti vā』』ti eva mādinā bhagavatā bhāsitaṃ.
Puggalasutta
Pucchā – puggalasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbākoṭi na paññāyati avijjā nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Ekapuggalassa bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi, yathā yaṃ vepullo pabbato. Sace saṃhārako assa, sambhatañca na vinassetyā』』ti evamādinā bhagavatā bhāsitaṃ.
Duggatasutta, sukhitasutta
Pucchā – tatthāvuso duggatasuttañca sukhitasuttañca bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave passeyyātha duggataṃ durūpetaṃ, niṭṭhamettha gantabbaṃ 『amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā』ti, yaṃ bhikkhave passeyyātha sukhitaṃ susajjitaṃ,
Niṭṭhamettha gantabbaṃ, 『『amhehipi paccanubhūtaṃ iminā dīghena addhunā』』ti evamādinā bhagavatā bhāsitaṃ.
Tiṃsamattasutta
Pucchā – tiṃsamattasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante tiṃsamatte pāveyyake bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka』』nti evamādinā bhavagatā bhāsitaṃ.
我來幫您翻譯這段巴利文: 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,哪個更多?是你們在長久輪迴中,因不喜歡的結合、喜歡的分離而哭泣流下的眼淚,還是四大海洋中的水?"等等世尊如是說。 芥子經 問:友!其中第六次結集的芥子經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因某比丘而說。尊者!某比丘對世尊說:"尊者!一劫有多長?"因這件事,世尊說:"比丘!劫很長,不易計數說'有這麼多年'(中略)'有這麼多十萬年'"等等。 恒河經 問:友!那位...乃至...正等正覺者的無始相應中的恒河經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因某婆羅門而說。尊者!某婆羅門對世尊說:"喬達摩!已經過去的劫有多少?"因這件事,世尊說:"婆羅門!已經過去的劫很多,不易計數說'有這麼多劫'或'有這麼多百劫'或'有這麼多千劫'或'有這麼多十萬劫'"等等。 人經 問:友!人經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!一個人在一劫中輪迴奔走所積累的骨頭,如果能夠收集而不腐壞,會堆積如毘富羅山那樣高。"等等世尊如是說。 貧困經、富樂經 問:友!其中貧困經和富樂經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!若見到貧困困苦者,應當定知:'我們在這長久的輪迴中也曾如此經歷。'諸比丘!若見到富樂莊嚴者,應當定知:'我們在這長久的輪迴中也曾如此經歷。'"等等世尊如是說。 三十位比丘經 問:友!三十位比丘經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城,因三十位波婆城的比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!你們怎麼認為,哪個更多?是你們在長久輪迴中被斬首流下的血,還是四大海洋中的水?"等等世尊如是說。
Mātusutta
Pucchā – mātusuttādīni panāvuso chasuttāni bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave satto sulabharūpo, yo na mātābhūtapubbo iminā dīghena addhunā. Yo na pitābhūtapubbo. Yo na bhātābhūtapubbo. Yo na bhaginibhūtapubbo. Yo na puttabhūtapubbo. Yo na dhītābhūtapubbo iminā dīghena addhunā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Kassapasaṃyutta
Candūpamasutta
Pucchā – kassapasaṃyutte panāvuso candūpamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『candūpamā bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā. Seyyathāpi bhikkhave puriso jarudapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ apakassa cittaṃ. Evameva kho bhikkhave candūpamā kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā』』ti evamādinā bhagavatā bhāsitaṃ.
Taṃ kiṃ maññatha bhikkhave, kathaṃ rūpā bhikkhu arahati kulāni upasaṅkamituṃ.
Pucchā – kathañcāvuso tattha bhagavatā parisuddhāparisuddha dhammadesanaṃ dassetvā bhikkhūnaṃ ovādo dinno.
Vissajjanā – 『『taṃ kiṃ maññatha bhikkhave, kathaṃ rūpassa bhikkhuno aparisuddhā dhammadesanā hoti, kathaṃ rūpassa bhikkhuno parisuddhā dhammadesanā hotī』』ti evamādinā parisuddhāparisuddhadhammadesanā vitthārato dassetvā 『『kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabba』』nti. Evaṃ kho bhante bhagavato bhikkhūnaṃ ovādo dinno.
Yo hi koci bhikkhave bhikkhu evaṃcitto paresaṃ dhammaṃ deseti 『『aho vata me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyuṃ–
Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opaneyyiko paccattaṃ veditabbo viññūhi–
Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabbaṃ–
Kulūpakasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena kassapasaṃyutte catutthaṃ kulūpakasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, kathaṃ rūpo bhikkhu arahati kulūpako hotuṃ, kathaṃ rūpo bhikkhu na arahati kulūpako hotu』』nti evamādinā bhagavatā bhāsitaṃ.
Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabbaṃ.
Dutiya ovādasutta
Pucchā – tatthevāvuso bhagavatā dutiya ovādasuttaṃ kattha kena saddhiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmatā mahākassapena saddhiṃ 『『ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā, ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā』』ti evamādinā bhagavatā bhāsitaṃ.
我來幫您翻譯這段巴利文: 母親經 問:友!母親經等六經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!很難找到一個眾生在這長久輪迴中不曾做過母親,不曾做過父親,不曾做過兄弟,不曾做過姐妹,不曾做過兒子,不曾做過女兒。"等等世尊如是說。 迦葉相應 月喻經 問:友!迦葉相應中的月喻經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們親近諸家應如月亮,收攝身心,常新于諸家中,不粗魯。諸比丘!譬如有人觀看深井或山崖險處或河流險處時,都會收攝身心。同樣地,諸比丘!你們親近諸家應如月亮,收攝身心,常新于諸家中,不粗魯。"等等世尊如是說。 "諸比丘!你們怎麼認為,什麼樣的比丘才配親近諸家?" 問:友!其中世尊如何顯示清凈與不清凈的說法並給予比丘們教誡? 答:尊者!"諸比丘!你們怎麼認為,什麼樣的比丘說法不清凈,什麼樣的比丘說法清凈?"等等詳細顯示清凈與不清凈的說法后說:"諸比丘!我將以迦葉或像迦葉那樣的人教誡你們,被教誡后你們要如實修行。"世尊如是給予比丘們教誡。 "諸比丘!若任何比丘以這樣的心為他人說法:'啊!愿他們聽我說法,聽後生信,生信后對我表示敬意。' 法由世尊善說,現見,無時,來見,導向,智者各自證知。 諸比丘!我將以迦葉或像迦葉那樣的人教誡你們,被教誡后你們要如實修行。" 常往來經 問:友!那位...乃至...正等正覺者在迦葉相應中第四常往來經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,什麼樣的比丘適合做常往來者,什麼樣的比丘不適合做常往來者?"等等世尊如是說。 "諸比丘!我將以迦葉或像迦葉那樣的人教誡你們,被教誡后你們要如實修行。" 第二教誡經 問:友!同樣在那裡世尊第二教誡經在何處、與誰、如何說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),與大迦葉尊者說:"迦葉!你教誡比丘們,你為比丘們作法語,或者迦葉!我教誡比丘們或你教誡,我為比丘們作法語或你作。"等等世尊如是說。
Yassa kassaci bhante saddhā natthi kusalesu dhammesu, hirī natthi. Ottappaṃ natthi. Vīriyaṃ natthi. Paññā natthi kusalesu dhammesu.
Tatiya ovādasutta
Pucchā – tatthevāvuso bhagavatā tatiyaovādasuttaṃ kattha kena saddhiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmatāyeva mahākassapena saddhiṃ 『『ovada kassapa bhikkhū. Karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā. Ahaṃ vā bhikkhūnaṃ dhammaṃ kathaṃ kareyyaṃ tvaṃ vā』』ti evamādinā bhagavatā bhāsitaṃ.
Dubbacā kho bhante etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ–
Saddhammappatirūpakasutta
Pucchā – tatthevāvuso bhagavatā pariyosānaṃ saddhammappatirūpakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva mahākassapaṃ ārabbha bhāsitaṃ. Āyasmā bhante mahākassapo bhagavantaṃ etadevoca 『『ko nu kho bhante hetu ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇṭhahiṃsu. Ko pana bhante hetu ko paccayo, yenetarahi bahutarāni ceva sakkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantī』』ti. Tasmiṃ bhante vatthusmiṃ 『『evañcetaṃ kassapa hoti sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāniceva sikkhāpadāni honti, appatarāca bhikkhū aññāya saṇṭhahantī』』ti evamādinā bhagavatā bhāsitaṃ.
Lābhasakkārasaṃyutta
Mīḷhakasutta
Pucchā – tenāvuso…pe… sammāsambuddhena lābhasakkāraṃyutte pañcamaṃ saṃgītaṃ mīḷhakasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dāruṇo bhikkhave lābhasakkārasiloko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave mīḷhakā gūthādī gūthapūrā puṇṇā gūthassa, purato cassa mahāgūthapuñjo, sā tena aññā mīḷhakā atimaññeyya 『『ahamhi gūthādī gūthapūrā puṇṇā gūthassa, purato ca myāyaṃ mahāgūthapuñjo』』ti evamādinā bhagavatā bhāsitaṃ.
Taṃ hi tassa bhikkhave moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya.
Evaṃ dāruṇo kho bhikkhave lābhasakkārasiloko.
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ, 『『uppannaṃ lābhasakkārasi lokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassabhī』』ti, evañhi kho bhikkhave sikkhitabbaṃ.
Ekaputtakasutta
Pucchā – tattho āvuso porāṇakehi dhammasaṃgāhakehi saṃgītaṃ ekaputtakasuttaṃ kattha kaṃ ārabbhaṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya, saddhā bhikkhave upāsikā ekaputtakaṃ piyaṃ manāpaṃ evaṃ sammāāyācamānā āyāceyya tādiso tāta bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako』』ti evamādinā bhagavatā bhāsitaṃ.
Esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavako.
Sace kho tvaṃ tāta agārasmā anagāriyaṃ pabbajasi, tādiso tāta bhavāhi, yādisā sāriputtamoggallānā.
我來幫您翻譯這段巴利文: "尊者!若任何人對善法無信仰,無慚愧,無畏懼,無精進,對善法無智慧。" 第三教誡經 問:友!同樣在那裡世尊第三教誡經在何處、與誰、如何說? 答:尊者!在王舍城,仍然是與大迦葉尊者說:"迦葉!你教誡比丘們,你為比丘們作法語,或者迦葉!我教誡比丘們或你教誡,我為比丘們作法語或你作。"等等世尊如是說。 "尊者!現在比丘們難教導,具有使人難教導的諸法,不忍耐,不恭敬地接受教誨。" 似正法經 問:友!同樣在那裡世尊最後的似正法經在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因大迦葉尊者而說。尊者!大迦葉尊者對世尊如是說:"尊者!什麼因什麼緣,以前學處較少而證知的比丘較多?尊者!什麼因什麼緣,現在學處較多而證知的比丘較少?"因這件事,世尊說:"迦葉!當衆生衰退,正法消失時,學處就變多,而證知的比丘變少。"等等。 利養恭敬相應 糞坑經 問:友!那位...乃至...正等正覺者在利養恭敬相應中第五次結集的糞坑經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!利養恭敬和稱譽是可怕的,是粗重的,是證得無上安穩的障礙。諸比丘!譬如一個糞坑,裝滿糞便,前面還有一大堆糞,它因此輕視其他糞坑說:'我裝滿糞便,而且在我前面還有一大堆糞。'"等等世尊如是說。 "諸比丘!這對那愚人長久以來導致不利與痛苦。 諸比丘!如是利養恭敬和稱譽是可怕的。 因此,諸比丘!應當如是學:'我們要捨棄已生起的利養恭敬和稱譽,已生起的利養恭敬和稱譽不應占據我們的心。'諸比丘!應當如是學。" 獨子經 問:友!在那裡古代法的結集者們結集的獨子經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!利養恭敬和稱譽是可怕的,是苦的,是粗重的,是證得無上安穩的障礙。諸比丘!有信的女居士對獨子可愛可意如是正確祈願說:'孩子!愿你成為像質多居士和阿拉瓦卡的訶達卡那樣的人。'"等等世尊如是說。 "諸比丘!這是衡量,這是標準,為我的優婆塞弟子們,即是質多居士和阿拉瓦卡的訶達卡。 孩子!如果你從家出家為無家者,孩子!愿你成為像舍利弗和目犍連那樣的人。"
Mā ca kho tvaṃ tāta sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu–
Evaṃ dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Ekavītusutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāyakehi saṃgītaṃ ekadhītusuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Saddhā bhikkhave upāsikā ekaṃ dhītaraṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya 『tādisā ayye bhavāhi, yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā』ti. Esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Sace kho tvaṃ ayye agārasmā anagāriyaṃ pabbajasi, bhādisā ayye bhavāhi, yādisā khemā ca bhikkhunī uppalavaṇṇā ca–
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.
Rāhulasaṃyutta
Pucchā – rāhulasaṃyuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ rāhulaṃ ārabbha bhāsitaṃ. Āyasmā bhante rāhulo bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti, tasmiṃ bhante vatthusmiṃ 『『taṃ kiṃ maññasi rāhula, cakkhuniccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, eso hamasmi, eso me attā』ti. No hetaṃ bhante』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Lakkhaṇasaṃyutta
Aṭṭhisutta
Pucchā – lakkhaṇasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakattherehi paṭhamaṃ saṃgītaṃ aṭṭhisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhagavatā sammukhe āyasmantaṃ mahāmoggallānaṃ etadavoca 『『idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi, ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyā』』ti. Āyasmā ca bhante mahāmoggallāno 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatrahi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissatī』』ti evamādinā bhagavatā bhāsitaṃ.
Acchariyaṃ vata bho, abbhutaṃ vata bho;
Evarūpopi nāma satto bhavissati.
Piṇḍasutta
Pucchā – tenāvuso jānatā…pe… sammāsambuddhena lakkhaṇasaṃyutte tatiyaṃ saṃgītaṃ piṇḍasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
我來幫您翻譯這段巴利文: "孩子!你還是學人,心未達到目標時,不要讓利養恭敬和稱譽追上你。 諸比丘!如是利養恭敬和稱譽是可怕的,是苦的,是粗重的,是證得無上安穩的障礙。" 獨女經 問:友!同樣在那裡古代法的結集者們結集的獨女經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!利養恭敬和稱譽是可怕的,是苦的,是粗重的,是證得無上安穩的障礙。諸比丘!有信的女居士對獨生女可愛可意如是正確祈願說:'女兒!愿你成為像佝僂優多羅優婆夷和韋盧干達基亞的難陀母那樣的人。'諸比丘!這是衡量,這是標準,為我的女弟子優婆夷們,即是佝僂優多羅優婆夷和韋盧干達基亞的難陀母。"等等世尊如是說。 "女兒!如果你從家出家為無家者,愿你成為像差摩比丘尼和蓮花色比丘尼那樣的人。 因此,諸比丘!應當如是學。" 羅睺羅相應 問:友!羅睺羅相應世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因羅睺羅尊者而說。尊者!羅睺羅尊者對世尊如是說:"善哉!尊者!請世尊為我簡要說法,我聽聞世尊之法后,獨處、遠離、不放逸、熱誠、專注而住。"因這件事,世尊說:"羅睺羅!你怎麼認為,眼是常還是無常?""無常,尊者。""若是無常的,是苦還是樂?""是苦,尊者。""若是無常、苦、變異法,適合觀察它為'這是我的,這是我,這是我的我'嗎?""不是的,尊者。"等等世尊如是說。 相相應 骨經 問:友!在相相應中古代結集長老們首先結集的骨經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面對尊者大目犍連如是說:"這位尊者大目犍連從靈鷲山下來時,在某處顯露微笑,友目犍連!是什麼因緣顯露微笑?"尊者大目犍連說:"友!我從靈鷲山下來時,看見一個骨架在空中行走。"等等如是告知。因這件事,世尊說:"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住,因為弟子能如此知道或看見或作證。"等等世尊如是說。 "實在是稀有啊,實在是未曾有啊; 竟然會有這樣的眾生。" 團食經 問:友!那位知者...乃至...正等正覺者在相相應中第三次結集的團食經在何處、因何人、因何事而如何宣說?
Vissajjanā – rājagahe bhante āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhaggavato sammukhe āyasmantaṃ mahāmoggallānaṃ etadavoca 『『idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi , ko nukho āvuso moggallānahetu, ko paccayo sitassa pātukammāyā』』ti. Āyasmā ca bhante mahāmoggallāno 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karotī』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatrahi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissatī』』ti evamādinā bhagavatā bhāsitaṃ.
Asilomasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakehi mahātherehi saṃgītaṃ asilomasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhagavato sammukhe āyasmantaṃ mahāmoggallānaṃ etadavoca 『『ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyā』』ti. Āyasmā ca bhante mahāmoggallānatthero 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ vehāsaṃ gacchantaṃ』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti. (Peyyāla) eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosī』』ti evamādinā bhagavatā bhāsitaṃ.
Sūcilomasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ sūcilomasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – tattheva bhante rājagahe āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhagavato sammukhe tatheva avoca.
Āyasmā ca bhante mahāmoggallāno tatheva ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, (peyyāla) eso bhikkhave satto imasmiṃyeva rājagahe sūto ahosī』』ti evamādinā bhagavatā bhāsitā.
Pāpabhikkhusutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītāni pāpabhikkhusuttādīni pañcasuttāni bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitāni.
我來幫您翻譯這段巴利文: 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前對尊者大目犍連如是說:"這位尊者大目犍連從靈鷲山下來時,在某處顯露微笑,友目犍連!是什麼因緣顯露微笑?"尊者大目犍連說:"友!我從靈鷲山下來時,看見一團肉在空中行走,禿鷲、烏鴉和老鷹追著它啄食撕裂。它發出痛苦的叫聲。"等等如是告知。因這件事,世尊說:"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住,因為弟子能如此知道或看見或作證。"等等世尊如是說。 劍毛經 問:友!同樣在那裡古代結集大長老們結集的劍毛經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前對尊者大目犍連如是說:"友目犍連!是什麼因緣顯露微笑?"尊者大目犍連長老說:"友!我從靈鷲山下來時,看見一個毛如劍的眾生在空中行走。"等等如是告知。因這件事,"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住。(中略)諸比丘!這個眾生就在這王舍城曾是一個屠豬者。"等等世尊如是說。 針毛經 問:友!同樣在那裡古代結集大長老們結集的針毛經世尊在何處、因何人、因何事而如何宣說? 答:尊者!同樣在王舍城,因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前同樣如是說。 尊者大目犍連同樣如是告知。因這件事,"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住。(中略)諸比丘!這個眾生就在這王舍城曾是一個馬伕。"等等世尊如是說。 惡比丘經 問:友!同樣在那裡古代結集大長老們結集的惡比丘經等五經世尊在何處、因何人、因何事而如何宣說?
Vissajjanā – rājagahe āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitāni. Āyasmā bhante lakkhaṇo bhagavato sammukhe pubbe vuttanayeneva ārocesi. Āyasmā ca bhante mahāmoggallāno 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ. Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ , kāyopi āditto sampajjalito sajotibhūto, sā sudaṃ aṭṭassaraṃ karotī』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti. (Peyyāla). Eso bhikkhave bhikkhu kassapassasammāsambuddhassa pāvacane pāpabhikkhu ahosi. Esā bhikkhave bhikkhunī kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Esā bhikkhave sikkhamānā kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Eso bhikkhave sāmaṇero kassapassasammāsambuddhassa pāvacane pāpasāmaṇero ahosi. Esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosī』』ti evamādinā bhagavatā bhāsitāni.
Opammasaṃyutta
Nakhasikhasutta
Pucchā – opammasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ nakhasikhasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo cāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, yā cāyaṃ mahāpathavī』』ti evamādinā bhagavatā bhāsitaṃ.
Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ.
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.
Āṇisutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ āṇisuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave dasārahānaṃ ānako nāma mudiṅgo ahosi, tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu, ahu kho so bhikkhave samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi , āṇisaṅghāṭova avasissī』』ti evamādinā bhagavatā bhāsitaṃ.
Bhikkhusaṃyutta
Navasutta
Pucchā – bhikkhusaṃyutte āvuso bhagavatā navasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ navaṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā apposukko tuṇhībhūto saṅkasāyabhi, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye tasmiṃ bhante vatthusmiṃ 『『mā kho tumhe bhikkhave etassa bhikkhuno ujjhāyitthā eso kho bhikkhave bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhamma sukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī』』ti evamādinā bhagavatā bhāsitaṃ.
我來幫您翻譯這段巴利文: 答:在王舍城(現今印度比哈爾邦拉杰吉爾),因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前如前所說方式告知。尊者大目犍連說:"友!我從靈鷲山下來時,看見一個比丘在空中行走。看見一個比丘尼在空中行走。看見一個式叉摩那在空中行走。看見一個沙彌在空中行走。看見一個沙彌尼在空中行走。她的大衣燃燒、熾然、發光,缽也燃燒、熾然、發光,腰帶也燃燒、熾然、發光,身體也燃燒、熾然、發光,她發出痛苦的叫聲。"等等如是告知。因這件事,"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住。(中略)諸比丘!這個比丘在迦葉正等正覺者的教法中是惡比丘。這個比丘尼在迦葉正等正覺者的教法中是惡比丘尼。這個式叉摩那在迦葉正等正覺者的教法中是惡式叉摩那。這個沙彌在迦葉正等正覺者的教法中是惡沙彌。這個沙彌尼在迦葉正等正覺者的教法中是惡沙彌尼。"等等世尊如是說。 譬喻相應 指甲尖經 問:友!在譬喻相應中古代結集大長老們結集的指甲尖經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,哪個更多?是我指甲上所取的少許土,還是這大地?"等等世尊如是說。 "諸比丘!你們怎麼認為,哪個更多? 因此,諸比丘!應當如是學。" 軸釘經 問:友!同樣在那裡古代結集大長老們結集的軸釘經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!從前十跋羅有一面名叫安那迦的鼓,當那鼓破裂時,十跋羅人又裝上一個新軸釘。諸比丘!有一時,安那迦鼓的舊鼓面消失了,只剩下軸釘的結構。"等等世尊如是說。 比丘相應 新比丘經 問:友!在比丘相應中世尊的新比丘經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因某新比丘而說。尊者!某新比丘飯後托缽回來,進入精舍后,獨處沉默而住,在做衣時不為諸比丘服務。因這件事,"諸比丘!你們不要責備這位比丘。諸比丘!這位比丘容易獲得四種增上心的現法樂住,無困難獲得,無艱難獲得。"等等世尊如是說。
Ahampi kho bhante sakaṃ kiccaṃ karomi,
Eso kho bhikkhave bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī –
Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
Nibbānaṃ adhigantabbaṃ, sabbadukkhappamocanaṃ;
Ayañca daharo bhikkhu, ayamuttamapuriso;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ–
Khandhavaggasaṃyuttapāḷi
Saṃgāyanassa pucchā vissajjanā
Nakulapitusutta
Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena khandhavaggasaṃyutte paṭhamaṃ nakulapitusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – bhaggesu bhante susumāragire bhesakaḷāvane migadāye nakulapitaraṃ gahapatiṃ ārabbha bhāsitaṃ. Nakulapitā bhante gahapati bhagavantaṃ 『『ahamasmi bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko, aniccadassāvī kho panāhaṃ bhante bhagavato manobhāvanīyānañca bhikkhūnaṃ, ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Tasmiṃ bhante vatthusmiṃ 『『evametaṃ gahapati, evametaṃ gahapati, āturo hāyaṃ gahapati kāyo aṇḍabhūto pariyonaddho, yo hi gahapati imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati evaṃ sikkhitabbaṃ 『āturakāyassa me sato cittaṃ anāturaṃ bhavissatī』ti. Evañhi te gahapati sikkhitabba』』nti. Evaṃ kho bhante bhagavatā bhāsitaṃ.
Tasmātiha te gahapati evaṃ sikkhitabbaṃ.
Pucchā – tañcāvuso bhagavatā saṃkhittena bhāsitaṃ vitthārena kena kathañca vibhattaṃ.
Vissajjanā – taṃ kho bhante bhagavatā saṃkhittena desitaṃ 『『kathañca gahapati āturakāyo ceva hoti āturacitto ca. Idha gahapati assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, 『『ahaṃ rūpaṃ mama rūpa』』nti pariyuṭṭhaṭṭhāyī hoti. Tassa 『『ahaṃ rūpaṃ mama rūpa』』nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti evamādinā bhante āyasmatā sāriputtena dhammasenāpatinā vitthārena vibhattaṃ.
Aniccasutta
Pucchā – tattheva āvuso dutiyavagge porāṇakehi dhammasaṃgāhaka mahātherehi paṭhamaṃ saṃgītaṃ aniccasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『rūpaṃ bhikkhaveaniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ 『vimutta』miti ñāṇaṃ hotī』』ti. Evaṃ kho bhante bhagavatā bhāsitaṃ.
Dukkhaanattasutta
Pucchā – dukkhaanattasuttāni panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitāni.
我來幫您翻譯這段巴利文: "尊者!我也做我自己的工作, 諸比丘!這位比丘容易獲得四種增上心的現法樂住,無困難獲得,無艱難獲得。 不以鬆懈之心,不以少許之力; 能證得涅槃,解脫一切苦; 此年少比丘,此最上丈夫; 持最後身軀,已勝魔軍眾。" 蘊品相應 結集的問答 那古羅父經 問:友!那位知者...乃至...正等正覺者在蘊品相應中第一那古羅父經在何處、因何人、因何事而如何宣說? 答:尊者!在跋耆國的須師摩山鹿野的貝薩卡羅林中,因那古羅父居士而說。尊者!那古羅父居士對世尊說:"尊者!我已衰老、年邁、高齡、已到晚年、身體病弱、常常生病。尊者!我難得見到世尊和可尊敬的比丘們。請尊者世尊教導我,請尊者世尊教誡我,使我長久獲得利益和快樂。"因這件事,世尊說:"居士!如是如是,居士!如是如是,這身體是病弱的,如蛋殼包裹,居士!若有人說能保持這個身體片刻無病,除了愚癡外還能說什麼?因此,居士!你應當如是學:'雖然我身體有病,但心將無病。'居士!你應當如是學。"尊者!世尊如是說。 "因此,居士!你應當如是學。" 問:友!那世尊簡略所說,誰詳細解說了什麼? 答:尊者!世尊簡略所說,法將舍利弗尊者詳細解說:"居士!云何身體有病而心也有病?在此,居士!無聞凡夫不見聖者,不知聖法,不善巧聖法,不善學聖法,不見善人,不知善人法,不善學善人法,視色為我,或視我有色,或視色在我中,或視我在色中,為'我是色,色是我的'所纏縛。當他為'我是色,色是我的'所纏縛時,那色變異成為別樣。因色的變異成為別樣,生起憂愁、悲泣、苦惱、憂悔、絕望。"等等尊者!如是詳細解說。 無常經 問:友!同樣在那裡第二品中古代結集大長老們首先結集的無常經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!色是無常,受是無常,想是無常,行是無常,識是無常。諸比丘!多聞聖弟子如是見已,於色厭離,于受厭離,于想厭離,於行厭離,于識厭離,厭離則離貪,離貪則解脫,解脫則有'解脫'之智。"尊者!世尊如是說。 苦無我經 問:友!苦無我經世尊在何處、因何人而如何宣說?
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『rūpaṃ bhikkhave dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ 『vimutta』miti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī』』ti evaṃ kho bhante bhagavatā bhāsitāni.
Bhārasutta
Pucchā – bhārasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『bhārañca vo bhikkhave desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca, taṃ suṇātha. Katamo ca bhikkhavebhāro, 『pañcupādānakkhandhā』 tissa vacanīyaṃ. Katame pañca, rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ayaṃ vuccati bhikkhave bhāro』』ti evamādinā bhagavatā bhāsitaṃ.
Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ;
Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto.
Natumhākasutta
Pucchā – na tumhākasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhu ārabbha 『『yaṃ bhikkhave natumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāyabhavissatī』』ti evamādinā bhagavatā bhāsitaṃ.
Anattalakkhaṇasutta
Pucchā – anattalakkhaṇasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiye bhikkhū ārabbha 『『rūpaṃ bhikkhave anattā, rūpañca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī』』ti evamādinā bhagavatā bhāsitaṃ.
Yamakasutta
Pucchā – theravagge panāvuso tatiyaṃ saṃgītaṃ yamakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ yamakattheraṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Āyasmato bhante yamakattherassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃmaraṇā』』ti. Tasmiṃ bhante vatthusmiṃ 『『taṃ kiṃ maññasi āvuso yamaka, rūpaṃ niccaṃ vā aniccaṃ vā』』ti evamādinā bhante āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Pucchā – kathañcāvuso tattha āyasmā sāriputtatthero dhammasenāpati āyasmato yamakattherassa paṭividdhasaccassa diṭṭhisampannassa anuyogavattajhāpanavasena paṭipucchitvā uttari dhammadesanaṃ vitthārena desesi.
我來幫您翻譯這段巴利文: 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!色是苦,受是苦,想是苦,行是苦,識是苦。諸比丘!色是無我,受是無我,想是無我,行是無我,識是無我。諸比丘!多聞聖弟子如是見已,於色厭離,于受厭離,于想厭離,於行厭離,于識厭離,厭離則離貪,離貪則解脫,解脫則有'解脫'之智,了知:生已盡,梵行已立,所作已辦,不受後有。"尊者!世尊如是說。 重擔經 問:友!重擔經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!我要為你們說重擔、負重擔者、擔起重擔和放下重擔,請聽。諸比丘!什麼是重擔?應說是'五取蘊'。哪五種?色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。諸比丘!這稱為重擔。"等等世尊如是說。 "五蘊實為擔,負擔者是人; 擔重於世間,放擔則為樂; 放下重擔已,不再取新擔; 拔除渴愛根,無慾般涅槃。" 非你們所有經 問:友!非你們所有經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!凡不是你們所有的,你們要捨棄它,捨棄它將帶來你們的利益和快樂。"等等世尊如是說。 無我相經 問:友!無我相經世尊在何處、因何人而如何宣說? 答:尊者!在波羅奈(現今印度瓦拉納西)仙人墜處的鹿野苑,因五比丘而說:"諸比丘!色是無我,諸比丘!如果這色是我,這色就不會導致疾病,而且對於色可以得到'愿我的色是這樣,愿我的色不是這樣。'"等等世尊如是說。 雙經 問:友!在長老品中第三次結集的雙經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因耶摩迦長老而由法將舍利弗長老說。尊者!耶摩迦長老生起這樣的惡見:"我如是了知世尊所說之法:漏盡比丘身壞命終后斷滅消失,死後無有。"因這件事,尊者!法將舍利弗長老說:"友耶摩迦!你怎麼認為,色是常還是無常?"等等。 問:友!其中法將舍利弗長老如何以審問方式詢問已通達真理、具足見的耶摩迦長老,並進一步詳細說法?
Vissajjanā – taṃ kiṃ maññasi āvuso yamaka, rūpaṃ 『tathāgato』ti samanupassasīti. 『No hetaṃ āvuso』. Vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ 『tathāgato』ti samanupassasīti. 『No hetaṃ āvuso』ti evamādinā bhante āyasmā sāriputtatthero dhammasenāpati āyasmato yamakattherassa anuyogavattajhāpanavasena paṭipucchitvā paṭipucchitvā uttari dhammadesanaṃ pavattesi.
Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ 『tathāgato』ti samanupassasi–
Vakkalisutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena khandhavaggasaṃyutte theravagge pañcamaṃ vakkalisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ vakkaliṃ theraṃ ārabbha bhāsitaṃ. Āyasmā bhante vakkalithero ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca 『『cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṃ tāvatikā balamattā, yāvatāhaṃ bhagavantaṃ dassanāya upasaṅkameyya』』nti. Tasmiṃ bhante vatthusmiṃ 『『alaṃ vakkali, kiṃ te iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passati, yo maṃ passati, so dhammaṃ passati. Dhammañhi vakkali passanto maṃ passati, maṃ passanto dhammaṃ passati. Taṃ kiṃ maññasi vakkali , rūpaṃ niccaṃ vā aniccaṃ vā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
『『Ahaṃ vakkali, kiṃ te iminā pūtikāyena diṭṭhena』』 –
『『Taṃ kiṃ maññasi vakkali, rūpaṃ niccaṃ vā aniccaṃ vā』』 –
Aniccaṃ bhante.
『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』–
Dukkhaṃ bhante.
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『『etaṃ mama, esohamasmi, eso me attā』』–
Pucchā – kathañcāvuso punapi bhagavā bhikkhū pesetvā āyasmato vakkalittherassa paggahavacanaṃ ārocāpesi. Sopi kathaṃ attano pavattiṃ bhagavato paccārocāpesi. Kathañcassa abhisamparāyo ahosi.
我來幫您翻譯這段巴利文: 答:尊者!法將舍利弗長老以審問方式一再詢問耶摩迦長老說:"友耶摩迦!你怎麼認為,你觀察色為'如來'嗎?""不是的,友。"(問)受...想...行...識為'如來'嗎?""不是的,友。"等等,然後進一步開示法。 "友耶摩迦!你怎麼認為,你觀察色、受、想、行、識為'如來'嗎?" 跋迦利經 問:友!那位...乃至...正等正覺者在蘊品相應長老品中第五跋迦利經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因跋迦利長老而說。尊者!跋迦利長老生病、痛苦、重病,對世尊說:"尊者!我長久以來想要親近世尊以求見面,但我身體沒有足夠的力量使我能親近世尊以求見面。"因這件事,世尊說:"夠了,跋迦利!見這腐朽身體有什麼用?跋迦利!誰見法即見我,誰見我即見法。跋迦利!見法者即見我,見我者即見法。跋迦利!你怎麼認為,色是常還是無常?"等等尊者!世尊如是說。 "夠了,跋迦利!見這腐朽身體有什麼用?" "跋迦利!你怎麼認為,色是常還是無常?" "無常,尊者。" "若是無常的,是苦還是樂?" "是苦,尊者。" "若是無常、苦、變異法,適合觀察它為'這是我的,這是我,這是我的我'嗎?" 問:友!世尊又如何派遣比丘們向跋迦利長老傳達鼓勵的話?他又如何向世尊回報自己的情況?他的未來如何?
Vissajjanā – suṇāvuso tvaṃ vakkali bhagavato vacanaṃ dvinnañca devatānaṃ, imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena
Bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho āvuso ekā devatā bhagavantaṃ etadavoca 『vakkali bhante bhikkhu vimokkhāya cetetī』ti. Aparā devatā bhagavantaṃ etadavoca 『so hi nūna bhante suvimutto vimuccissatī』ti. Bhagavā ca taṃ āvuso vakkali evamāha 『mā bhāyi vakkali, mā bhāyi vakkali, apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā』ti. Evaṃ kho bhante bhagavā punapi bhikkhū pesetvā āyasmato vakkalittherassa paggahavacanaṃ ārocāpesi. Sopi bhante āyasmā tenahāvuso mama vacanena bhagavato pāde sirasā vandatha 『『vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī』』ti, evañca vadetha 『『rūpaṃ aniccaṃ, tāhaṃ bhante na kaṅkhāmi, yadaniccaṃ taṃ dukkhanti navicikicchāmi, yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃvāti na vicikicchāmī』』ti evamādinā bhagavato attano pavattiṃ paccārocāpesi. So hi bhante āyasmā acirapakkantesu tesu bhikkhūsu satthaṃ āharitvā vedanaṃ vikkhambhetvā mūlakammaṭṭhānaṃ ādāya sampajāno arahattaṃ sacchikatvā kālamakāsi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.
Assajisutta
Pucchā – assajisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ assajiṃ ārabbha bhāsitaṃ. Āyasmā bhante assaji ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca 『『pubbe khvāhaṃ bhante gelaññe passambhetvā passambhetvā kāyasaṅkhāre viharāmi, sohaṃ samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ bhante taṃ samādhiṃ appaṭilabhato evaṃ hoti no cassāhaṃ parihāyāmī』』ti. Tasmiṃ bhante vatthusmiṃ 『『ye te assaji samaṇabrāhmaṇā samādhisārakā samādhisāmaññā, tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti 『no cassu mayaṃ parihāyāmā』ti. Taṃ kiṃ maññasi assaji, rūpaṃ niccaṃ vā aniccaṃ vā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Khemakasutta
Pucchā – khemakasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante sambahule there bhikkhū ārabbha āyasmatā khemakattherena bhāsitaṃ. Sambahulā bhante therā bhikkhū āyasmantaṃ dāsakaṃ pesetvā catukkhattuṃ āyasmantaṃ khemakaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ gelaññakāraṇañca dhammañca pucchiṃsu , tasmiṃ bhante vatthusmiṃ 『『pañcime āvuso upādānakkhandhā vuttā bhagavatā. Seyyathidaṃ, rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho, imesu khvāhaṃ āvuso pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmī』』ti evamādinā bhante āyasmatā khemakattherena bhāsitaṃ.
Pucchā – kathañcāvuso tattha āyasmā khemako uttari dhammadesanaṃ pavaḍḍhetvā vitthārena therānaṃ bhikkhūnaṃ desesi. Kīdiso ca nesaṃ dhammadesakadhammappaṭiggāhakānaṃ dhammadesanāya ānisaṃso adhigato.
我來幫您翻譯這段巴利文: 答:友!你聽聞世尊和兩位天神的話,友!在這夜晚,兩位天神在深夜時分,以殊勝的容色照亮整個靈鷲山,來到世尊處,來到后禮敬世尊,站在一旁。友!站在一旁的一位天神對世尊說:"尊者!比丘跋迦利為解脫而思慮。"另一位天神對世尊說:"尊者!他確實將善解脫而得解脫。"友!世尊對你跋迦利如是說:"跋迦利!不要怕,跋迦利!不要怕,你將無惡死,將無惡終。"尊者!世尊如是再派遣比丘們向跋迦利長老傳達鼓勵的話。尊者!那位長老也說:"友!請以我的話向世尊頭面禮拜說:'尊者!比丘跋迦利生病、痛苦、重病,他以頭面禮敬世尊足。'也請說:'色是無常,尊者!我對此不疑惑,若無常即是苦,我對此不懷疑,若無常、苦、變異法,我對此無慾、無貪、無愛,我不懷疑。'"等等如是向世尊回報自己的情況。尊者!那位長老在那些比丘離去不久后,取刀止息痛苦,持守根本業處,正知而證得阿羅漢果後命終。尊者!如是是他的未來。 阿說示經 問:友!阿說示經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因阿說示尊者而說。尊者!阿說示生病、痛苦、重病,對世尊說:"尊者!我以前在病時,一再平息身行而住,我現在不能得定。尊者!我不能得定時,如是想:'莫非我退失了?'"因這件事,世尊說:"阿說示!凡沙門婆羅門以定為實質,以定為沙門法,他們不能得定時,如是想:'莫非我們退失了?'阿說示!你怎麼認為,色是常還是無常?"等等尊者!世尊如是說。 差摩迦經 問:友!差摩迦經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在拘睒彌,因眾多長老比丘而由差摩迦長老說。尊者!眾多長老比丘派遣達沙迦尊者四次向生病、痛苦、重病的差摩迦尊者詢問病況和法,因這件事,尊者!差摩迦長老說:"友!世尊說這五取蘊,即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。友!我對這五取蘊不見任何我或我所。"等等如是說。 問:友!其中差摩迦長老如何進一步增廣法的開示,詳細向長老比丘們說法?對說法者和聽法者來說,從法的開示獲得什麼樣的利益?
Vissajjanā – catutthe bhante vāre āyasmā khemako 『『alaṃ āvuso dāsaka kiṃ imāya sandhāvanikāya, āharāvuso daṇḍaṃ, ahameva therānaṃ santikaṃ gamissāmī』』ti daṇḍamolubbha āyasmā khemako yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā therehi bhikkhūhi pucchito 『『nakhvāhaṃ āvuso rūpaṃ asmīti vadāmi, napi aññatra rūpā asmīti vadāmi. Na khvāhaṃ āvuso vedanaṃ asmīti vadāmi, napi aññatra vedanā asmīti vadāmī』』ti evamādinā bhante āyasmā khemako uttaripi dhammadesanaṃ pavaḍḍhetvā vitthārena desesi. Imasmiñca pana bhante veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmatoca khemakassa. Evaṃ kho bhante tesaṃ therānaṃ dhammadesakadhammappaṭiggāhakānaṃ dhammābhisamayo ahosi.
Channasutta
Pucchā – channasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante channatthero āyasmantaṃ ānandaṃ etadavoca 『『ovadatu maṃ āyasmā ānando, anusāsatu maṃ āyasmā ānando, karotu me āyasmā ānando dhammiṃ kathaṃ, yathāhaṃ dhammaṃ passeyya』』nti. Tasmiṃ bhante vatthusmiṃ 『『sammukhā me taṃ āvuso channa bhagavato sutaṃ, sammukhā paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa, dvayanissito khvāyaṃ kaccāna loko yebhuyyena atthitañceva natthitañca, lokasamudayaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hotī』』ti evamādinā bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.
Ovadatu maṃ āyasmā ānando, anusāsatu maṃ āyasmā ānando.
Pupphasutta
Pucchā – tenāvuso…pe… sammāsambuddhena khandhavaggasaṃyutte pupphavagge pupphasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『nāhaṃ bhikkhave lokena vivadāmi, lokova mayā vivadati, na bhikkhave dhammavādī kenaci lokasmiṃ vivadati, yaṃ bhikkhave natthi sammataṃ loke paṇḍitānaṃ, ahampitaṃ 『『natthī』』ti vadāmi, yaṃ bhikkhave atthisammataṃ loke paṇḍitānaṃ, ahampitaṃ 『『atthī』』ti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Nāhaṃ bhikkhave lokena vivadāmi.
Na bhikkhave dhammavādī kenaci lokasmiṃ vivadati.
Pheṇapiṇḍūpamasutta
Pucchā – tattheva āvuso pheṇapiṇḍūpamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – ayujjhāyaṃ bhante gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha 『『seyyathāpi bhikkhave ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya, kiṃ siyā bhikkhave pheṇapiṇḍe sāro. Evameva kho bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati, kiñhi siyā bhikkhave rūpe sāro』』ti evamādinā bhagavatā bhāsitaṃ.
答:尊者!在第四次時,差摩迦長老說:"友達沙迦!夠了,何必這樣往返?友!請取枴杖來,我自己去見長老們。"差摩迦長老倚杖來到長老比丘們處,到達后被長老比丘們詢問,他說:"友!我不說色是我,也不說離色有我。友!我不說受是我,也不說離受有我。"等等尊者!差摩迦長老如是進一步增廣法的開示,詳細說法。尊者!當這解說被宣說時,約六十位長老比丘的心無取著而從諸漏解脫,差摩迦長老也是如此。尊者!如是那些長老們作為說法者和聽法者證悟了法。 車匿經 問:友!車匿經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在拘睒彌,因車匿長老而說。尊者!車匿長老對阿難尊者說:"愿阿難尊者教導我,愿阿難尊者教誡我,愿阿難尊者為我作法話,使我能見法。"因這件事,尊者!法藏師阿難長老說:"友車匿!我親耳從世尊聽聞,親自領受教導迦旃延比丘時說:'迦旃延!這世間多依於二邊,即有與無。迦旃延!若以正慧如實見世間的生起,則於世間的無便不存在。'"等等如是說。 "愿阿難尊者教導我,愿阿難尊者教誡我。" 花經 問:友!那位...乃至...正等正覺者在蘊品相應花品中的花經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!我不與世間爭論,世間與我爭論。諸比丘!說法者不與世間任何人爭論。諸比丘!凡在世間智者認為沒有的,我也說'沒有';凡在世間智者認為有的,我也說'有'。"等等世尊如是說。 "諸比丘!我不與世間爭論。" "諸比丘!說法者不與世間任何人爭論。" 沫聚喻經 問:友!同樣在那裡沫聚喻經世尊在何處、因何人而如何宣說? 答:尊者!在阿育城(現今印度北方邦薩克提)恒河岸邊,因眾多比丘而說:"諸比丘!譬如恒河載著大沫聚而來,有眼的人見了它,觀察它,如理思維它,當他見它、觀察它、如理思維它時,它顯為空無、顯為虛無、顯為無實。諸比丘!在沫聚中有什麼實質呢?同樣地,諸比丘!任何色,無論是過去、未來、現在,或內或外,或粗或細,或劣或勝,或遠或近,比丘見它、觀察它、如理思維它,當他見它、觀察它、如理思維它時,它顯為空無、顯為虛無、顯為無實。諸比丘!在色中有什麼實質呢?"等等世尊如是說。
Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā pubbuḷupamā;
Marīcikūpamā saññā, saṅkhārā kadalūpamā;
Māyūpamañca viññāṇaṃ, desitādiccabandhunā;
Yathā yathā nijjhāyati, yoniso upaparikkhati;
Rittakaṃ tucchakaṃ hoti, yo naṃ passati yoniso.
Imañca kāyaṃ ārabbha, bhūripaññena desitaṃ;
Pahānaṃ tiṇṇaṃ dhammānaṃ, rūpaṃ passatha chaḍḍitaṃ.
Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;
Apaviddho tadā seti, parabhattaṃ acetanaṃ.
Etādisāyaṃ santāno, māyāyaṃ bālalāpinī;
Vadhako esa akkhāto, sāro ettha na vijjati.
Evaṃ khandhe avekkheyya, bhikkhu āraddhavīriyo;
Divā vā yadi vā rattiṃ, sampajāno paṭissato.
Jaheyya sabbasaṃyogaṃ, kareyya saraṇattano;
Careyyādittasīsova, patthayaṃ accutaṃ padaṃ.
Dutiyadhammakatikasutta
Pucchā – tattheva āvuso dhammakathikavagge dutiyadhammakathikasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññatamo bhante bhikkhu bhagavantaṃ etadavoca 『『dhammakathiko dhammakathikoti bhante vuccati, kittāvatā nu kho bhante dhammakathiko hoti, kittāvatā dhammānudhammappaṭipanno hoti, kittāvatā diṭṭhadhammanibbānappatto hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Sīlavantasutta, sutavantasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ sīlavantasuttañca sutavantasuttañca kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – bārāṇasiyaṃ bhante āyasmantaṃ mahākoṭṭhikaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Āyasmā bhante mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca 『『sīlavatāvuso sāriputta bhikkhunā katame dhammā yoniso manasikātabbā. Sutāvatāvuso sāriputta bhikkhunā katame dhammā yoniso manasikātabbā』』ti. Tasmiṃ bhante vatthusmiṃ 『『sīlavatāvuso koṭṭhika bhikkhunā, sutāvatāvuso koṭṭhika bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Rādhasaṃyutta
Sattasutta
Pucchā – rādhasaṃyutte panāvuso dutiyaṃ sattasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ rādhattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante rādhatthero bhagavantaṃ etadavoca 『『satto sattoti bhante vuccati, kittāvatā nu kho bhante sattoti vuccatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『rūpe kho rādha yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā sattoti vuccatī』』ti evamādinā bhagavatā bhāsitaṃ.
Diṭṭhisaṃyutta
Soattāsutta
Pucchā – diṭṭhisaṃyutte panāvuso tatiyaṃ saṃgītaṃ soattā suttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
我來翻譯這段巴利文: "色如沫聚體,受似水泡起; 想如蜃氣現,諸行芭蕉比; 識如幻化現,日親如是說; 隨所觀察時,如理思維時; 見之皆空虛,正觀察知此。 關於此身體,廣慧者所說; 三法應斷除,見色當棄捨。 壽暖與識心,當舍離此身; 棄置臥于地,他食無知覺。 如是相續流,如幻愚者語; 說為殺戮者,此中無實質。 如是觀諸蘊,精進比丘行; 晝夜勤精進,正知具念住。 應舍一切縛,為己作歸依; 如救頭燃著,愿證不死地。" 第二說法者經 問:友!同樣在那裡說法者品中第二說法者經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因某比丘而說。尊者!某比丘對世尊說:"尊者!所謂'說法者,說法者',尊者!如何稱為說法者?如何為法次法行者?如何為現法證得涅槃者?"因這事,世尊說:"比丘!若為厭離色、離貪色、滅盡色而說法,則適合稱為'說法比丘'"等等如是說。 持戒經、多聞經 問:友!同樣在那裡古代結集大長老們結集的持戒經和多聞經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在波羅奈(現今印度瓦拉納西),因摩訶俱絺羅尊者而由法將舍利弗長老說。尊者!摩訶俱絺羅在傍晚從獨處起來,往詣舍利弗尊者處,到已對舍利弗尊者說:"友舍利弗!持戒比丘應如理作意何法?友舍利弗!多聞比丘應如理作意何法?"因這事,法將舍利弗長老說:"友俱絺羅!持戒比丘,友俱絺羅!多聞比丘應如理作意五取蘊為無常、苦、病、瘡、箭、痛、疾、他、壞、空、無我。"等等如是說。 羅陀相應 眾生經 問:友!在羅陀相應中第二眾生經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因羅陀長老而說。尊者!羅陀長老對世尊說:"尊者!所謂'眾生,眾生',尊者!如何稱為眾生?"因這事,世尊說:"羅陀!於色有欲、有貪、有喜、有愛,於此執著,於此深執,故稱為眾生。"等等如是說。 見相應 我經 問:友!在見相應中第三結集的我經世尊在何處、因何人而如何宣說?
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Natthidinnasutta
Pucchā – tattheva āvuso pañcamaṃ natthidinnasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti evamādinā bhagavatā bhāsitaṃ.
Okkantasaṃyutta
Cakkhusutta
Pucchā – okkantasaṃyutte panāvuso paṭhamaṃ cakkhusuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『cakkhuṃ bhikkhave aniccaṃ vipariṇāmi aññathābhāvi. Sotaṃ. Ghānaṃ. Jivhaṃ. Kāyo. Mano anicco vipariṇāmī aññathābhāvī』』ti evamādinā bhagavatā bhāsitaṃ.
Sāriputtasaṃyutta
Sucimukhīsutta
Pucchā – sāriputtasaṃyutte panāvuso dasamaṃ sucimukhīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante sucimukhiṃ paribbājikaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Sucimukhī bhante paribbājikā āyasmantaṃ sāriputtaṃ etadavoca 『『kiṃ nu kho samaṇa adhomukho bhuñjasī』』ti. Tasmiṃ bhante vatthusmiṃ 『『na khvāhaṃ bhagini adhomukho bhuñjāmī』』ti evamādinā paṭikkhipitvā 『『ye hi keci bhagini samaṇabrāhmaṇā vatthuvijjā tiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini samaṇabrāhmaṇā adhomukhā bhuñjantī』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Kiṃ nu kho samaṇa adho mukho bhuñjasi.
Na khvāhaṃ bhagini adhomukho bhuñjāmi.
Tena hi samaṇa ubbhamukho bhuñjasi.
Na khvāhaṃ bhagini ubbhamukho bhuñjāmi.
Saḷāyatanavaggasaṃyuttapāḷi
Ajjhattāniccasutta, bāhirasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷāyatanavaggasaṃyutte paṭhamaṃ ajjhattāniccasuttañca catutthaṃ bāhirāniccasuttañca kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『cakkhuṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba』』nti evamādināca. 『『Rūpā bhikkhave aniccā. Yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na meso attā』』ti ca evamādinā bhagavatā bhāsitaṃ.
Sabbavagga
Ādittasutta
Pucchā – tatthāvuso sabbavagge chaṭṭhaṃ ādittasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!何者存在、取著何者、執著何者而生起如是見:'彼即是我,彼即是世界,我死後將成為常住、堅固、恒常、不變異法'?"等等尊者!世尊如是說。 無施經 問:友!同樣在那裡第五無施經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!何者存在、取著何者、執著何者而生起如是見:'無佈施,無供養,無供獻,無善惡業的果報'?"等等世尊如是說。 入相應 眼經 問:友!在入相應中第一眼經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!眼是無常、變異、變化。耳。鼻。舌。身。意是無常、變異、變化。"等等世尊如是說。 舍利弗相應 凈口經 問:友!在舍利弗相應中第十凈口經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在王舍城,因凈口女遊行者而由法將舍利弗長老說。尊者!凈口女遊行者對舍利弗尊者說:"沙門!你為何低頭而食?"因這事,法將舍利弗長老否定說:"姐妹!我不低頭而食。"等等,又說:"姐妹!凡沙門婆羅門以地相術、獸醫術等邪命謀生,姐妹!這些沙門婆羅門稱為低頭而食。"等等如是說。 "沙門!你為何低頭而食?" "姐妹!我不低頭而食。" "那麼沙門!你仰頭而食?" "姐妹!我不仰頭而食。" 六處品相應 內無常經、外經 問:友!那位...乃至...正等正覺者在六處品相應中第一內無常經和第四外無常經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!眼是無常,若無常即是苦,若苦即是無我,若無我者應以正慧如實見:'這不是我的,這不是我,這不是我的我。'"等等,又說:"諸比丘!諸色是無常。若無常即是苦,若苦即是無我,若無我則'這不是我的,這不是我,這不是我的我。'"等等世尊如是說。 一切品 燃燒經 問:友!在那裡一切品中第六燃燒經世尊在何處、因何人而如何宣說?
Vissajjanā – gayāyaṃ bhante gayāsīse purāṇajaṭilaṃ bhikkhusahassaṃ ārabbha 『『sabbaṃ bhikkhave ādittaṃ, kiñca bhikkhave sabbaṃ ādittaṃ. Cakkhu bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati, vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃvā, tampi ādittaṃ. Kena ādittaṃ. Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Migajālavagga
Paṭhama migajālasutta
Pucchā – migajālavagge āvuso paṭhamamigajālasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ migajālattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante migajālatthero bhagavantaṃ etadavoca 『『ekavihārī ekavihārīti bhante vuccati, kittāvatānukho bhante ekavihārī hoti, kittāvatāca pana sadutiyavihārī hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『santi kho migajāla cakkhuviññeyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, nandiyā sati sārāgo hoti, sārāge sati saṃyogo hoti, nandisaṃyojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccatī』』ti evamādinā bhagavatā bhāsitaṃ.
Paṭhama chaphassāyatanasutta
Pucchā – tattheva navamaṃ saṃgītaṃ paṭhamachaphassāyatanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha 『『yo hi koci vikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti, avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā』』ti evamādinā bhagavatā bhāsitaṃ.
Ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmi.
Cakkhuṃ etaṃ mama, esohamasmi, eso me attāti samanupassasi.
No hetaṃ bhante.
Ettha ca te bhikkhu cakkhu netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati, esevanto dukkhassa.
Gilānavagga
Paṭhama gilānasutta
Pucchā – gilānavagge panāvuso paṭhamaṃ gilānasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ navaṃ bhikkhuṃ gilānaṃ ābādhitaṃ dukkhitaṃ bāḷhagilānaṃ ārabbha bhāsitaṃ. Aññataro bhante bhikkhu gilāno ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca 『『nakhvāhaṃ bhante sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmī』』ti. Tasmiṃ bhante vatthusmiṃ taṃ bhikkhuṃ paṭipucchitvā tassa ca vacanaṃ sādhukāraṃ datvā 『『rāgavirāgattho hi bhikkhu mayā dhammo desito, taṃ kiṃ maññasi bhikkhu, cakkhu niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ bhante』』ti evamādinā bhagavatā bhāsitaṃ.
Na me bhante khamanīyaṃ.
答:尊者!在伽耶(現今印度比哈爾邦菩提伽耶)伽耶山頂,因前結髮行者千位比丘而說:"諸比丘!一切在燃燒,諸比丘!什麼是一切在燃燒?諸比丘!眼在燃燒,諸色在燃燒,眼識在燃燒,眼觸在燃燒,凡緣眼觸所生之受,或樂或苦或不苦不樂,那也在燃燒。以何燃燒?我說以貪火、以嗔火、以癡火燃燒,以生、老、死、愁、悲、苦、憂、惱燃燒。"等等世尊如是說。 彌伽阇羅品 第一彌伽阇羅經 問:友!彌伽阇羅品中第一彌伽阇羅經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因彌伽阇羅長老而說。尊者!彌伽阇羅長老對世尊說:"尊者!所謂'獨住者,獨住者',尊者!如何是獨住者?又如何是有伴住者?"因這事,世尊說:"彌伽阇羅!有眼所識之色,可意、可愛、可樂、可愛樂、與欲相應、令人貪著,若比丘歡喜它、稱讚它、執取它而住,因他歡喜、稱讚、執取而住,生起喜,有喜則有貪,有貪則有繫縛,彌伽阇羅!繫縛于喜繫縛的比丘稱為有伴住者。"等等如是說。 第一六觸處經 問:友!同樣在那裡結集的第九第一六觸處經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城,因眾多比丘而說:"諸比丘!若任何比丘不如實知六觸處的生起、滅沒、味、患、離,則他未圓滿梵行,他遠離此法律。"等等世尊如是說。 "尊者!我確實不如實知六觸處的生起、滅沒、味、患、離。" "你觀察眼為'這是我的,這是我,這是我的我'嗎?" "不是的,尊者。" "比丘!若你將以正慧如實善見眼為'這不是我的,這不是我,這不是我的我',這將是苦的終結。" 病品 第一病經 問:友!在病品中第一病經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因某位生病、患病、痛苦、重病的新比丘而說。尊者!某位生病、患病、痛苦、重病的比丘對世尊說:"尊者!我不瞭解世尊所說之法是為戒清凈。"因這事,世尊詢問那比丘,讚許他的話后說:"比丘!我說法是為離貪。比丘!你怎麼認為,眼是常還是無常?無常,尊者。若無常者是苦還是樂?苦,尊者。"等等如是說。 "尊者!我不能忍受。"
Sādhu kho tvaṃ bhikkhu rāgavirāgatthaṃ mayā dhammaṃ desitaṃ ājānāsi,
Channavagga
Puṇṇasutta
Pucchā – channavagge panāvuso pañcamaṃ saṃgītaṃ puṇṇasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ puṇṇattheraṃ ārabbha bhāsitaṃ, āyasmā bhante puṇṇatthero bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. Tasmiṃ vatthusmiṃ 『『santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, nandī samudayo dukkhasamudayo puṇṇāti vadāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Pucchā – evañcāvuso bhagavā āyasmato puṇṇattherassa saṃkhittena ovādaṃ datvā kathañca naṃ paṭipucchi, kathañca so bhagavato ārocesi, kathañcassāyasmato puṇṇattherassa abhisamparāyo ahosi.
Vissajjanā – evaṃ kho bhante bhagavā āyasmato puṇṇattherassa saṃkhittena ovādaṃ datvā 『『iminā tvaṃ puṇṇa mayā saṃkhittena ovādena ovadito katamasmiṃ janapade viharissasī』』ti taṃ āyasmantaṃ puṇṇattheraṃ paṭipucchi. So ca bhante āyasmā 『『atthi bhante sunāparanto nāma janapado, tatthāhaṃ viharissāmī』』ti evamādinā bhagavato ārocesi. So hi bhante āyasmā sunāparante janapade vasitvā teneva antaravassena tisso vijjā sacchākāsi. Teneva antaravassena parinibbāyi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.
Santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti.
Sakkhissasi kho tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparasantasmiṃ janapade vatthuṃ.
Saḷavagga
Mālukyaputtasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷavagge dutiyaṃ mālukyaputtasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mālukyaputtattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante mālukyaputtatthero bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. Tasmiṃ vatthusmiṃ 『『ettha dāni mālukyaputta kiṃ dahare bhikkhū vakkhāmāti』』ādinā theraṃ apasādetvā ceva ussādetvā ca 『『taṃ kiṃ maññasi mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te tattha chando vā rāgo vā evamādinā bhante bhagavatā bhāsitaṃ.
Pucchā – imasmiṃ ca kho panāvuso bhagavatā ovāde saṃkhittena bhāsite so āyasmā mālukyaputtatthero bhagavantaṃ kiṃ avoca kathañcassa bhagavā anuññāsi. Kīdiso cassāyasmato mālukyaputtattherassa dhammābhisamayo ahosi.
Vissajjanā – imasmiṃ kho bhante ovāde bhagavatā saṃkhittena bhāsite āyasmā mālukyaputtatthero bhagavantaṃ etadavoca 『『imassa khvāhaṃ bhante bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi.
Rūpaṃ disvā muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
答:"比丘!很好,你瞭解我說法是爲了離貪。" 車匿品 富樓那經 問:友!在車匿品中結集的第五富樓那經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因富樓那長老而說。尊者!富樓那長老對世尊說:"尊者!請世尊為我簡要說法,我聽聞世尊之法后,將獨處、遠離、不放逸、熱心、專注而住。"因這事,世尊說:"富樓那!有眼所識之色,可意、可愛、可樂、可愛樂、與欲相應、令人貪著,若比丘歡喜它、稱讚它、執取它而住,因他歡喜、稱讚、執取而住,生起喜,富樓那!我說有喜則有苦的生起。"等等尊者!世尊如是說。 問:友!世尊如是簡要教誡富樓那長老后,又如何詢問他?他如何告知世尊?富樓那長老的未來如何? 答:尊者!世尊如是簡要教誡富樓那長老后,詢問那富樓那長老說:"富樓那!你受我這簡要教誡后,將住在哪個地方?"尊者!那位長老告知世尊說:"尊者!有一個叫索納般蘭多的地方,我將住在那裡。"等等。尊者!那位長老住在索納般蘭多地方,在那雨季中證得三明。在那雨季中般涅槃。尊者!如是是他的未來。 "那位世尊的弟子們因身和命而煩惱、慚愧、厭惡,尋求持刀者。" "富樓那!你具足如此調伏寂靜,能住在索納般蘭多地方嗎?" 六品 摩魯迦子經 問:友!那位...乃至...正等正覺者在六品中第二摩魯迦子經在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因摩魯迦子長老而說。尊者!摩魯迦子長老對世尊說:"尊者!請世尊為我簡要說法,我聽聞世尊之法后,將獨處、遠離、不放逸、熱心、專注而住。"因這事,世尊以"摩魯迦子!現在對年輕比丘們我該說什麼呢?"等既呵責又稱讚長老后說:"摩魯迦子!你怎麼認為,對於眼所識之色,未見、從未見過、現在不見、也不認為'將見'的,你對此有欲或貪嗎?"等等尊者!世尊如是說。 問:友!當世尊簡要說此教誡時,那摩魯迦子長老對世尊說什麼?世尊如何允許他?摩魯迦子長老證悟法是怎樣的? 答:尊者!當世尊簡要說此教誡時,摩魯迦子長老對世尊說:"尊者!我瞭解世尊簡要所說的詳細義理: 見色失念時,專注可愛相; 心具貪受用,執取而安住。
Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbāna vuccati;
Peyyāla
Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbāna vuccatīti.
Imassa khvāhaṃ bhante bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. Bhagavā ca bhante 『『sādhu sādhu mālukyaputta, sādhu kho tvaṃ mālukyaputta mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti sādhukāraṃ datvā–
『『Rūpaṃ disvā sati muṭṭho, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhatī』』ti–
Ādinā
Therassa vacanaṃ samanuññāsi. So ca bhante āyasmā mālukyaputtatthero eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, 『『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataroca panāyasmā mālukyaputto arahataṃ ahosi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.
Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
Pamādavihārīsutta
Pucchā – tattheva āvuso catutthaṃ pamādavihārīsuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『pamādavihāriñca vo bhikkhave desessāmi appamādavihāriñca, taṃ suṇātha. Kathañca bhikkhave pamādavihārī hoti. Cakkhundriyaṃ asaṃvutassa bhikkhave viharato cittaṃ byāsiñcati cakkhuviññeyyesu rūpesu, tassa byāsittacittassa pāmojjaṃ na hoti, pāmojje asati pīti na hoti, pītiyā passaddhi na hoti, passaddhiyā asati dukkhaṃ hoti, dukkhino cittaṃ na samādhiyati, asamāhi te citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchatī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Lokakāmaguṇavagga
Rāhulovādasutta
Pucchā – lokakāmaguṇavagge āvuso aṭṭhamaṃ rāhulovādasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante āyasmantaṃ rāhulaṃ ārabbha 『『taṃ kiṃ maññasi rāhula, cakkhu niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃvāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, esohamasmi, eso me attā』ti. No hetaṃ bhante』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyaṃ.
Gaṇhāhi rāhula nisīdanaṃ.
Gahapativagga
Bhāradvājasutta
Pucchā – gahapativagge āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ bhāradvājasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
我來翻譯這段巴利文: 由色生諸受,種種不斷增; 貪害擾其心,心意受損害; 如是積聚苦,遠離於涅槃。 略去中間 於法不染著,知法正念住; 離貪心受用,不執取安住。 如是知法者,雖然仍受用; 減損不增長,如是正念行; 如是舍離苦,近於涅槃說。 "尊者!我如是瞭解世尊簡要所說的詳細義理。"尊者!世尊說"善哉!善哉!摩魯迦子,摩魯迦子!你善解我簡要所說的詳細義理。"給予讚許后,認可長老的話: "見色失念時,專注可愛相; 心具貪受用,執取而安住。"等等。 尊者!那位摩魯迦子長老獨處、遠離、不放逸、熱心、專注而住,不久即于現法中自證知、現證、具足住于善男子正當從家出家的那無上梵行的究竟。他了知:"生已盡,梵行已立,所作已辦,不受後有。"摩魯迦子尊者成為阿羅漢之一。尊者!如是是他的未來。 "見色失念時,專注可愛相; 心具貪受用,執取而安住。" 放逸住經 問:友!同樣在那裡第四放逸住經世尊在何處、因何人而宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!我將為你們說放逸住者和不放逸住者,且聽。諸比丘!云何是放逸住者?諸比丘!不防護眼根而住者,心於眼所識之色中流散,心流散者無悅,無悅則無喜,無喜則無輕安,無輕安則有苦,有苦則心不得定,心不得定則諸法不顯現,因諸法不顯現故稱為放逸住者。"等等尊者!世尊如是說。 世間欲功德品 教誡羅睺羅經 問:友!在世間欲功德品中第八教誡羅睺羅經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因羅睺羅尊者而說:"羅睺羅!你怎麼認為,眼是常還是無常?無常,尊者。若無常者是苦還是樂?苦,尊者。若無常、苦、變異法,合理地觀察它為'這是我的,這是我,這是我的我'嗎?不是的,尊者。"等等尊者!世尊如是說。 "我當進一步引導羅睺羅斷盡諸漏。" "羅睺羅!拿坐具來。" 居士品 婆羅豆婆遮經 問:友!在居士品中古代結集大長老們結集的第四婆羅豆婆遮經在何處、因何人、因何事而由誰如何宣說?
Vissajjanā – kosambiyaṃ bhante rājānaṃ udenaṃ ārabbha āyasmatā piṇḍolabhāradvājattherena bhāsitaṃ. Rājā bhante udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca 『『ko nu kho bho bhāradvāja hetu ko paccayo, yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī』』ti. Tasmiṃ vatthusmiṃ 『『vuttaṃ kho
Etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave mātumattīsu mātucittaṃ upaṭṭhapetha. Bhaganimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā』』ti evamādinā bhante āyasmatā piṇḍola bhāradvājattherena bhāsitaṃ.
Verahaccānisutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ verahaccānisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – kāmaṇḍāyaṃ bhante verahaccānigottaṃ brāhmaṇiṃ ārabbha āyasmatā udāyittherena bhāsitaṃ. Verahaccānīgottā bhante brāhmaṇī āyasmantaṃ udāyittheraṃ etadavoca 『『kismiṃ nu kho bhante sati arahanto sukhadukkhaṃ paññapenti, kismiṃ asati arahanto sukhadukkhaṃ na paññapentī』』ti. Tasmiṃ vatthusmiṃ 『『cakkhusmiṃ kho bhagini sati arahanto sukhadukkhaṃ paññapenti, cakkhusmiṃ asati arahanto sukhadukkhaṃ na paññapentī』』ti evamādinā bhante āyasmatā udāyittherena bhāsitaṃ.
Devadahavagga
Khaṇasutta
Pucchā – devadahavagge āvuso khaṇasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante devadahe nāma sakyānaṃ nigame sambahule bhikkhū ārabbha 『『lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Samuddavagga
Bāḷisikopamasutta
Pucchā – samuddavagge panāvuso tatiyaṃ bāḷisikopamasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – rājagahe bhante jīvakambavane sambahule bhikkhū ārabbha 『『seyyathāpi bhikkhave bāḷisiko āmisagatabaḷisaṃ gambhīre udakarahade pakkhipeyyā』』ti evamādinā bhagavatā bhāsitaṃ.
Ādittapariyāyasutta
Pucchā – saḷāyatanavaggasaṃyutte samuddavagge panāvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ aṭṭhamaṃ ādittapariyāyasuttaṃ bhagavatā kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha 『『ādittapariyāyaṃ vo bhikkhave dhammapariyāyaṃ desessāmi, taṃ suṇātha. Katamo ca bhikkhave ādittapariyāyo dhammapariyāyo. Varaṃ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, natveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho』』tiādinā bhagavatā bhāsitaṃ.
Āsīvisavagga
Paṭhamadārukkhandhopamasutta
Pucchā – āsīvisavagge āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ paṭhamadārukkhandhopamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha 『『passatha no tumhe bhikkhave amhaṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』nti evamādinā bhagavatā bhāsitā.
答:尊者!在拘睒彌(現今印度北方邦克桑巴),因優陀延王而由賓頭盧婆羅豆婆遮長老說。尊者!優陀延王對賓頭盧婆羅豆婆遮尊者說:"婆羅豆婆遮先生!以何因以何緣,這些年輕比丘,烏黑髮髻,具足美好青春,處於初年,未曾遊戲欲樂,而終生修習完全清凈的梵行,且持續長久呢?"因這事,尊者!賓頭盧婆羅豆婆遮長老說:"大王!這已被那位知見者、阿羅漢、正等正覺者說過:'來!諸比丘!于如母者當生起母心,于如姊妹者當生起姊妹心,于如女兒者當生起女兒心。'"等等如是說。 韋羅遮尼經 問:友!同樣在那裡古代結集大長老們結集的第十韋羅遮尼經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在迦曼陀(現今地名待考),因韋羅遮尼族女婆羅門而由優陀夷長老說。尊者!韋羅遮尼族女婆羅門對優陀夷長老說:"尊者!什麼存在時阿羅漢施設樂苦?什麼不存在時阿羅漢不施設樂苦?"因這事,尊者!優陀夷長老說:"姐妹!眼存在時阿羅漢施設樂苦,眼不存在時阿羅漢不施設樂苦。"等等如是說。 天臂品 時機經 問:友!在天臂品中時機經世尊在何處、因何人而如何宣說? 答:尊者!在釋迦族中名為天臂的釋迦族聚落,因眾多比丘而說:"諸比丘!你們有所得,你們善得,你們已得住梵行的時機。"等等尊者!世尊如是說。 海品 釣鉤喻經 問:友!在海品中第三釣鉤喻經世尊在何處、因何人而宣說? 答:尊者!在王舍城耆婆庵羅園,因眾多比丘而說:"諸比丘!譬如釣師將有餌的釣鉤投入深水池中。"等等世尊如是說。 火遍經 問:友!在六處品相應海品中古代結集大長老們結集的第八火遍經世尊因何人而如何宣說? 答:尊者!因眾多比丘而說:"諸比丘!我將為你們說火遍法門,且聽。諸比丘!什麼是火遍法門?諸比丘!寧可以熾燃、猛烈燃燒、發光的熱鐵棒烙眼根,不應于眼所識之色取隨好相、取總相。"等等世尊如是說。 毒蛇品 第一木材堆喻經 問:友!在毒蛇品中古代結集大長老們結集的第四第一木材堆喻經世尊在何處、因何人而如何宣說? 答:尊者!在拘睒彌恒河岸邊,因眾多比丘而說:"諸比丘!你們看見那被恒河水流沖走的大木材堆嗎?"等等世尊如是說。
Upacāravacanaṃ
Pucchā – kathañcāvuso tattha bhagavatā orimatīrādīnaṃ upacāravacanānaṃ attho vitthārena vibhajitvā pakāsito.
Vissajjanā – orimaṃ tīranti kho bhikkhu channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Pārimaṃ tīranti kho bhikkhu channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Majjhe saṃsīdoti kho bhikkhu nandirāgassetaṃ adhivacanaṃ. Thale ussādoti kho bhikkhu asmimānassetaṃ adhivacananti evamādinā bhante bhagavatā tattha orimatīrādīnaṃ upacāravacanānaṃ attho vitthārena vibhajitvā pakāsito.
Pucchā – imasmiṃ kho pana āvuso sutte bhagavatā bhāsite visesato kassa kīdiso attho kathañca paṭiladdho.
Vissajjanā – imasmiṃ bhante sutte bhagavatā bhāsite visesato nandassa gopālakassa pabbajjā ca upasampadā ca yāva arahattāca visesato attho adhigato.
Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ.
Tena hi tvaṃ nanda sāmikānaṃ gāvo niyyātehi.
Gamissanti bhante gāvo vacchagiddhiniyo.
Kiṃsukopamasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi aṭṭhamaṃ saṃgītaṃ kiṃsukopamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme aññataraṃ kārakaṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante kārako bhikkhu cattāro khāṇāsave bhikkhū ñāṇadassanavisuddhaṃ pucchitvā asantuṭṭho tesaṃ bhikkhūnaṃ pañhāveyyākaraṇena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca 『『kittāvatā nu kho bhante bhikkhuno dassanaṃ suvisuddhaṃ hotī』』ti. Tasmiṃ vatthusmiṃ 『『seyyathāpi bhikkhu purisassa kiṃsuko adiṭṭhapubbo assa, so yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyyā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Chappāṇakopamasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ chappāṇakopamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sakkesuyeva bhante sambahule bhikkhū ārabbha 『『seyyathāpi, bhikkhave puriso arugatto pakkagatto saravanaṃ paviseyyā』ti evamādinā bhagavatā bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā asaṃvaro vitthārena vibhajitvā desito.
Vissajjanā – kathañca bhikkhave asaṃvaro hoti, idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti evamādinā bhante bhagavatā tattha asaṃvaro vitthārena vibhajitvā desito.
Pucchā – kathañcāvuso tattha bhagavatā saṃvaro vibhajitvā vitthārena desito.
Vissajjanā – kathañca bhikkhave saṃvaro hoti, idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjatīti, evamādinā bhante bhagavatā tattha saṃvaro vibhajitvā vitthārena desito.
Vedanāsaṃyutta
Daṭṭhabbasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena vedanāsaṃyutte pañcamaṃ daṭṭhabbasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.
譬喻語言 問:友!在那裡世尊如何詳細分別解說此岸等譬喻語言的意義? 答:尊者!世尊如是詳細分別解說此岸等譬喻語言的意義說:"諸比丘!'此岸'是六內處的同義語。'彼岸'是六外處的同義語。'中間沉沒'是喜貪的同義語。'陸地漂走'是我慢的同義語。"等等。 問:友!當世尊說此經時,特別對誰有什麼樣的意義?如何獲得? 答:尊者!當世尊說此經時,特別是難陀牧牛人獲得出家、具足戒乃至阿羅漢果的殊勝意義。 "尊者!愿我能在世尊處獲得出家,獲得具足戒。" "難陀!那麼你要交還牛給主人們。" "尊者!牛會回去的,因為它們貪戀小牛。" 花樹喻經 問:友!同樣在那裡古代結集大長老們結集的第八花樹喻經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城(現今尼泊爾提羅拉科特)尼拘律園,因某位工匠比丘而說。尊者!某位工匠比丘問四位漏盡比丘關於智見清凈,對那些比丘的問題解答不滿意,便往詣世尊。到已對世尊說:"尊者!比丘如何才有完全清凈的見?"因這事,尊者!世尊說:"比丘!譬如有人從未見過花樹,他往詣一位見過花樹的人。"等等如是說。 六種動物喻經 問:友!同樣在那裡古代結集大長老們結集的第十六種動物喻經世尊在何處、因何人而如何宣說? 答:尊者!也是在釋迦族中,因眾多比丘而說:"諸比丘!譬如一個身有瘡傷、潰爛的人進入蘆葦林。"等等世尊如是說。 問:友!在那裡世尊如何詳細分別解說不防護? 答:尊者!世尊在那裡如是詳細分別解說不防護:"諸比丘!云何是不防護?這裡,諸比丘!比丘以眼見色后,于可愛之色執著,于不可愛之色嗔恚,住于不安立身念,心量狹小。他不如實了知那心解脫、慧解脫,在那裡他生起的惡不善法不能完全滅盡。"等等。 問:友!在那裡世尊如何詳細分別解說防護? 答:尊者!世尊在那裡如是詳細分別解說防護:"諸比丘!云何是防護?這裡,諸比丘!比丘以眼見色后,于可愛之色不執著,于不可愛之色不嗔恚。"等等。 受相應 應見經 問:友!那位...乃至...正等正覺者在受相應中第五應見經在何處、因何人而如何宣說?
Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme sambahule bhikkhū ārabbha 『『tisso imā bhikkhave vedanā. Katamā tisso, sukhā vedanā dukkhāvedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā』』ti evamādinā bhagavatā bhāsitaṃ.
Sukhā bhikkhave vedanā dukkhato daṭṭhabbā.
Yo sukhaṃ dukkhato addasa, dukkhamaddakkhi sallato;
Adukkhamasukhaṃ santaṃ, addakkhinaṃ aniccato.
Sa ve sammaddaso bhikkhu, parijānāti vedanā;
So vedanā pariññāya, diṭṭhe dhamme anāsavo;
Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū.
Sallasutta
Pucchā – tattheva āvuso chaṭṭhaṃ sallasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme sambahule bhikkhū ārabbha 『『assutavā bhikkhave puthujjano sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā bhikkhave ariyasāvako sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra bhikkhave ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ sutavato ariyabhāvakassa assutavatā puthujjanenā』』ti evamādinā bhagavatā bhāsitaṃ.
Jambukhādakasaṃyutta
Nibbānapañhāsutta
Pucchā – jambukhādakasaṃyutte āvuso paṭhamaṃ nibbānapañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – magadhesu bhante nālakagāmake jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca 『『nibbānaṃ nibbānanti āvuso sāriputta vuccati, katamaṃ nukho āvuso nibbāna』』nti. Tasmiṃ bhante vatthusmiṃ 『『yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati nibbāna』』nti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Dhammavādīpañhāsutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ dhammavādīpañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – magadhesuyeva bhante nālakagāme jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca 『『ke nu kho āvuso sāriputta loke dhammavādino, ke loke suppaṭipannā, ke loke sugatā』』ti. Tasmiṃ bhante vatthusmiṃ 『『ye kho āvuso rāgappahānāya dhammaṃ desenti, dosappahānāya dhammaṃ desenti, mohappahānāya dhammaṃ desenti. Te loke dhammavādino』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Ke loke suppaṭipannā.
Ke loke sugatā.
Dukkarapañhāsutta
Pucchā – tattheva porāṇakehi dhammasaṃgāhaka mahātherehi pariyosānasuttabhāvena saṃgītaṃ dukkarapañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
答:尊者!在釋迦族迦毗羅衛城(現今尼泊爾提羅拉科特)尼拘律園,因眾多比丘而說:"諸比丘!有此三受。什麼是三?樂受、苦受、不苦不樂受。諸比丘!樂受應從苦看,苦受應從箭看,不苦不樂受應從無常看。"等等世尊如是說。 "諸比丘!樂受應從苦看。" "誰見樂為苦,見苦如毒箭; 見不苦不樂,寂靜為無常。 如是正見比丘,遍知一切受; 遍知諸受已,現法無諸漏; 身壞住於法,知者不可數。" 箭經 問:友!同樣在那裡第六箭經世尊在何處、因何人而如何宣說? 答:尊者!在釋迦族迦毗羅衛城尼拘律園,因眾多比丘而說:"諸比丘!無聞凡夫感受樂受,感受苦受,感受不苦不樂受。諸比丘!多聞聖弟子也感受樂受,感受苦受,感受不苦不樂受。諸比丘!這裡有什麼區別,什麼優劣,什麼差異在多聞聖弟子與無聞凡夫之間?"等等世尊如是說。 閻浮食者相應 涅槃問經 問:友!在閻浮食者相應中第一涅槃問經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在摩揭陀國那羅迦村,因閻浮食者遊行者而由法將舍利弗長老說。尊者!閻浮食者遊行者對舍利弗尊者說:"友舍利弗!所說'涅槃,涅槃',友!什麼是涅槃?"因這事,法將舍利弗長老說:"友!貪盡、嗔盡、癡盡,這稱為涅槃。"等等如是說。 說法者問經 問:友!同樣在那裡古代結集大長老們結集的第三說法者問經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在摩揭陀那羅迦村,因閻浮食者遊行者而由法將舍利弗長老說。尊者!閻浮食者遊行者對舍利弗尊者說:"友舍利弗!世間上誰是說法者?誰是善行道者?誰是善逝?"因這事,法將舍利弗長老說:"友!那些為斷貪而說法,為斷嗔而說法,為斷癡而說法的人,他們是世間的說法者。"等等如是說。 "誰是世間善行道者?" "誰是世間善逝?" 難行問經 問:友!同樣由古代結集大長老們作為最後經而結集的難行問經在何處、因何人、因何事而由誰如何宣說?
Vissajjanā – magadhesuyeva nālakagāme jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca 『『kiṃ nu kho āvuso sāriputta imasmiṃ dhammavinaye dukkara』』nti. Tasmiṃ bhante vatthusmiṃ 『『pabbajjā kho āvuso imasmiṃ dhammavinaye dukkarā』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Moggallānasaṃyutta
Sakkasutta
Pucchā – moggallānasaṃyutte āvuso dasamaṃ saṃgītaṃ sakkasuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.
Vissajjanā – devesu bhante tāvatiṃsesu sakkaṃ devānamindaṃ ārabbha 『『sādhu kho devānaminda buddhasaraṇagamanaṃ hoti, buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti evamādinā bhante āyasmatā mahāmoggallānattherena bhāsitaṃ.
Cittasaṃyutta
Nigaṇṭhanāṭaputtasutta
Pucchā – cittasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi aṭṭhamaṃ saṃgītaṃ nigaṇṭhanāṭaputtasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – macchikāsaṇḍe bhante nigaṇṭhaṃ nāṭaputtaṃ ārabbha cittena gahapatinā bhāsitaṃ. Nigaṇṭho bhante nāṭaputto cittaṃ gahapatiṃ etadavoca 『『saddahasi tvaṃ gahapati samaṇassa gotamassa atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho』』ti. Tasmiṃ bhante vatthusmiṃ 『『na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmi, atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho』』ti evamādinā cittena gahapatinā bhāsitaṃ.
Idaṃ bhavanto passantu.
Yāva ujuko cāyaṃ citto gahapati.
『『Ahaṃ kho bhante yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi』』 –
Idaṃ bhavanto passantu.
Acelakassapasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ acelakassapasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – tattheva bhante macchikāsaṇḍe acelaṃ kassapaṃ ārabbha cittena gahapatinā bhāsitaṃ. Acelo bhante kassapo cittaṃ gahapatiṃ etadavoca 『『imehi pana te gahapati tiṃsamattehi vassehi atthi koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti. Tasmiṃ bhante vatthusmiṃ 『『gihinopi siyā bhante ahañhi bhante yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmī』』ti evamādinā cittena gahapatinā bhāsitaṃ.
Gāmaṇisaṃyutta
Caṇḍasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena gāmaṇisaṃyutte paṭhamaṃ caṇḍasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
答:尊者!也是在摩揭陀那羅迦村,因閻浮食者遊行者而由法將舍利弗長老說。尊者!閻浮食者遊行者對舍利弗尊者說:"友舍利弗!在此法律中什麼是難行?"因這事,法將舍利弗長老說:"友!在此法律中出家是難行。"等等如是說。 目犍連相應 帝釋經 問:友!在目犍連相應中結集的第十帝釋經在何處、因何人而由誰如何宣說? 答:尊者!在三十三天中,因天帝釋而由大目犍連長老說:"天帝!歸依佛是善哉,因歸依佛,天帝!如是此處某些眾生身壞命終后往生善趣天界。"等等尊者!大目犍連長老如是說。 質多相應 尼乾陀若提子經 問:友!在質多相應中古代結集大長老們結集的第八尼乾陀若提子經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在彌絺羅城,因尼乾陀若提子而由質多居士說。尊者!尼乾陀若提子對質多居士說:"居士!你相信沙門瞿曇說'有無尋無伺的定,有尋伺的滅'嗎?"因這事,質多居士說:"尊者!我不因信世尊而接受,有無尋無伺的定,有尋伺的滅。"等等如是說。 "請看這個,諸位!" "這位質多居士多麼正直啊!" "尊者!我只要願意,離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪。" "請看這個,諸位!" 裸行迦葉經 問:友!同樣在那裡古代結集大長老們結集的第九裸行迦葉經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在彌絺羅城,因裸行迦葉而由質多居士說。尊者!裸行迦葉對質多居士說:"居士!在這三十餘年中,你證得任何超人法、殊勝的聖智見或安樂住嗎?"因這事,質多居士說:"尊者!即使是在家人也可能有。尊者!我只要願意,離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪。"等等如是說。 村長相應 暴惡經 問:友!那位...乃至...正等正覺者在村長相應中第一暴惡經在何處、因何人、因何事而如何宣說?
Vissajjanā – sāvatthiyaṃ bhante caṇḍaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Caṇḍo bhante gāmaṇi bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo, yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati. Ko pana bhante hetu ko paccayo, yena midhekacco sorato soratotveva saṅkhaṃ gacchatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『idha gāmaṇi ekaccassa rāgo appahīno hoti, rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti, so caṇḍotveva saṅkhaṃ gacchatī』』ti evamādinā bhagavatā bhāsitaṃ.
Khettūpamasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ khettūpamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – nāḷandāyaṃ bhante pāvārikambavane asibandhakaputtaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Asibandhakaputto bhante gāmaṇi bhagavantaṃ etadavoca 『『nanu bhante bhagavā sabbapāṇabhūtahitānukampī viharatīti. Evaṃ gāmaṇi tathāgato sabbapāṇabhūtahitānukampī viharatīti. Atha kiñcarahi bhante bhagavā ekaccānaṃ sakkaccaṃ dhammaṃ deseti, ekaccānaṃ no tathā sakkaccaṃ dhammaṃ desetī』』ti. Tasmiṃ bhante vatthusmiṃ 『『tena hi gāmaṇi taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti evamādinā bhagavatā bhāsitaṃ.
Saṅkhadhamasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhaka mahātherehi aṭṭhamaṃ saṃgītaṃ saṅkhadhamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – nāḷandāyaṃyeva bhante pāvārikambavane asibandhakaputtaṃ gāmaṇiṃ nigaṇṭhasāvakaṃ ārabbha bhāsitaṃ. Bhagavā bhante asibandhakaputtaṃ gāmaṇiṃ nigaṇṭhasāvakaṃ etadavoca 『『kathaṃ nu kho gāmaṇi nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ desetī』』ti. Evaṃ kho bhante nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ deseti 『『yo koci pāṇaṃ atipāteti, sabbo so āpāyiko nerayiko. (Peyyāla) yaṃbahulaṃ yaṃbahulaṃ viharati, tena tena nīyatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yaṃbahulaṃ yaṃbahulañca gāmaṇi viharati, tena tena nīyati, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacana』』nti evaṃ kho bhagavatā saṃkhittena bhāsitaṃ.
Yaṃ bahulavāda
Pucchā – kathañcāvuso tattha bhagavatā yaṃbahulavāde doso pakāsito.
Vissajjanā – taṃ kiṃ maññasi gāmaṇi, yo so puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ vāso pāṇamatipāteti. Yaṃ vā so pāṇaṃ nātipātetīti evamādinā bhante tattha bhagavatā asibandhakaṃ nigaṇṭhanāṭaputtassa sāvakaṃ gāmaṇiṃ pucchitvā pucchitvā yaṃbahulavāde doso pakāsito.
Pucchā – kathañcāvuso tattha bhagavatā anekaṃsa vipākakammassa ekaṃ savipākavāde doso pakāsito.
Vissajjanā – idha gāmaṇi ekacco satthā evaṃvādī hoti evaṃdiṭṭhi yo koci pāṇamatipāteti, sabbo so āpāyiko nerayikoti evamādinā bhante tattha bhagavatā anekaṃsa kammavipākassa ekaṃsavipākavāde doso vitthāretvā pakāsito.
Pucchā – kathañcāvuso tattha bhagavatā yathādhammasāsane guṇovibhajitvā pakāsito.
答:尊者!在舍衛城,因暴惡村長而說。尊者!暴惡村長對世尊說:"尊者!以何因何緣,這裡某些人被稱為'暴惡'?尊者!又以何因何緣,這裡某些人被稱為'溫和'?"因這事,世尊說:"村長!這裡某人未斷貪,因未斷貪而他人令他生氣,被他人令生氣時顯現憤怒,他被稱為'暴惡'。"等等如是說。 田地喻經 問:友!同樣在那裡古代結集大長老們結集的第七田地喻經在何處、因何人、因何事而如何宣說? 答:尊者!在那爛陀城芒果園,因持劍氏子村長而說。尊者!持劍氏子村長對世尊說:"尊者!世尊不是住于慈愍一切眾生嗎?是的,村長!如來住于慈愍一切眾生。那麼尊者!為何世尊對某些人恭敬說法,對某些人不如此恭敬說法呢?"因這事,世尊說:"那麼村長!我反問你,你覺得如何就如何回答。"等等如是說。 吹螺經 問:友!同樣在那裡古代結集大長老們結集的第八吹螺經世尊在何處、因何人、因何事而如何宣說? 答:尊者!也是在那爛陀城芒果園,因尼乾子弟子持劍氏子村長而說。尊者!世尊對尼乾子弟子持劍氏子村長說:"村長!尼乾陀若提子如何對弟子們說法?"尊者!尼乾陀若提子如是對弟子們說法:"凡殺生者,一切都是地獄眾。(略去中間)隨人多作何業,即以此業牽引。"因這事,世尊簡要說:"村長!如果隨人多作何業即以此業牽引,如此則無人會是地獄眾,如尼乾陀若提子所說。" 多作說 問:友!在那裡世尊如何顯示多作說的過失? 答:尊者!在那裡世尊問持劍氏尼乾子弟子村長顯示多作說的過失說:"村長!你怎麼認為,那個殺生的人,不論晝夜,就時間而言,他殺生的時間多還是不殺生的時間多?"等等。 問:友!在那裡世尊如何顯示非決定果報業定果報說的過失? 答:尊者!在那裡世尊詳細顯示非決定果報業定果報說的過失說:"村長!這裡某些導師如是說,如是見:'凡殺生者,一切都是地獄眾。'"等等。 問:友!在那裡世尊如何分別顯示如法教的功德?
Vissajjanā – idha pana gāmaṇi tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisa dammasārathi satthādevamanussānaṃ buddho bhagavā, so anekapariyāyena pāṇātipātaṃ garahati vigarahati. 『『Pāṇātipātā viramathā』』ti cāhāti evamādinā bhante bhagavatā tattha yathādhammasāsane guṇo vitthāretvā pakāsito.
Bhadrakasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi ekādasamaṃ saṃgītaṃ bhadrakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – mallesu bhante uruvelakappenāma mallānaṃ nigame bhadrakaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Bhadrako bhante gāmaṇi bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā dukkhassa samudayañca atthaṅgamañca desetū』』ti. Tasmiṃ bhante vatthusmiṃ 『『ahañce te gāmaṇi atītamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ 『evaṃ ahosi atītamaddhāna』nti. Tatra te siyā kaṅkhā siyā vimatī』』ti evamādinā bhagavatā bhāsitaṃ.
Sādhu me bhante bhagavā dukkhassa
Samudayañca atthaṅgamañca desetu–
『『Taṃ kiṃ maññasi gāmaṇi, atthi uruvelakappe manussā』』 –
Rāsiyasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena gāmaṇisaṃyutte dvādasamaṃ saṃgītaṃ rāsiyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – mallesu bhante uruvelakappenāma mallānaṃ nigame rāsiyaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Rāsiyo bhante gāmaṇi bhagavantaṃ upasaṅkamitvā etadadoca 『『sutaṃ me bhante 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tamassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī』』ti. Ye te bhante evamāhaṃsu 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī』』ti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākarontī』』ti. Tasmiṃ bhante vatthusmiṃ ye te gāmaṇi evamāhaṃsu 『『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī』』ti evamādinā bhagavatā bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā garahitabbāgarahitabbā kāmabhogino vitthārena vibhajitvā pakāsitā.
Vissajjanā – tayo kho me gāmaṇi kāmabhogino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti, na saṃvibhajati na puññāni karotīti evamādinā bhante tattha bhagavatā garahitabbāgarahitabbā kāmabhogino vitthārena vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā garahitabbāgarahitabbā tapassino lūkhajīvino vitthārena vibhajitvā pakāsitā.
答:尊者!"村長!這裡如來出現於世間,是阿羅漢、正等正覺、明行具足、善逝、世間解、無上調御丈夫、天人師、佛、世尊,他以種種方式呵責殺生、訶責殺生,說'你們要遠離殺生。'"等等尊者!世尊在那裡如是詳細顯示如法教的功德。 賢善經 問:友!同樣在那裡古代結集大長老們結集的第十一賢善經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在摩羅族優楞伽城(現今地名待考),因賢善村長而說。尊者!賢善村長對世尊說:"尊者!請世尊為我說苦的生起和滅盡。"因這事,世尊說:"村長!如果我對你說關於過去時的苦的生起和滅盡,說'過去時是這樣的',你會有疑惑,會有猶豫。"等等如是說。 "尊者!請世尊為我說苦的 生起和滅盡。" "村長!你怎麼認為,優楞伽城有人嗎?" 羅私耶經 問:友!那位...乃至...正等正覺者在村長相應中結集的第十二羅私耶經在何處、因何人、因何事而如何宣說? 答:尊者!在摩羅族優楞伽城,因羅私耶村長而說。尊者!羅私耶村長往詣世尊,到已說:"尊者!我聽說'沙門瞿曇呵責一切苦行,一概訶罵、呵責一切苦行者、粗糙生活者。'尊者!那些這樣說'沙門瞿曇呵責一切苦行,一概訶罵、呵責一切苦行者、粗糙生活者'的人,他們是否說世尊真實語,不以虛妄誹謗世尊,如法解說法?"因這事,世尊說:"村長!那些這樣說'沙門瞿曇呵責一切苦行,一概訶罵、呵責一切苦行者、粗糙生活者'的人。"等等如是說。 問:友!在那裡世尊如何詳細分別顯示應呵責和不應呵責的欲樂享受者? 答:尊者!在那裡世尊詳細分別顯示應呵責和不應呵責的欲樂享受者說:"村長!有三種欲樂享受者存在於世間。哪三種?村長!這裡某欲樂享受者以非法暴力求財,以非法暴力求得財后,不使自己快樂,不使自己滿足,不分享,不作功德。"等等如是說。 問:友!在那裡世尊如何詳細分別顯示應呵責和不應呵責的苦行者、粗糙生活者?
Vissajjanā – tayo me gāmaṇi tapassino lūkhajīvino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇī ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti 『『appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya』』nti, so attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti evamādinā bhante tattha bhagavatā garahitabbāgarahitabbā tapassino lūkhajīvino vitthārena vibhajitvā pakāsitā.
Abyākatasaṃyutta
Khemāsutta
Pucchā – abyākatasaṃyutte panāvuso porāṇakehi dhammasaṃgāhaka mahātherehi paṭhamaṃ saṃgītaṃ khemāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ. Kathañca taṃ bhagavatāpi puna bhāsitaṃ.
Vissajjanā – antarā ca bhante sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ padese rājānaṃ pasenadiṃ kosalaṃ ārabbha khemāya bhikkhuniyā bhāsitaṃ. Rājā bhante pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami, upasaṅkamitvā abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho bhante rājā pasenadikosalo khemaṃ bhikkhuniṃ etadavoca 『『kiṃ nukho ayye hoti tathāgato paraṃmaraṇā』』ti. Tasmiṃ bhante vatthusmiṃ 『『abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇā』』ti evamādinā khemāya bhikkhuniyā bhāsitaṃ. Bhagavatā ca bhante aparena samayena raññā pasenadikosalena puṭṭhena evameva puna bhāsitaṃ.
Kiṃ panayye nahoti tathāgato paraṃ maraṇā.
Kutūhalasālāsutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ kutūhalasālāsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā 『『purimāni bho gotama divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādī』』ti evamādikaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ 『『alañhi te vaccha kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā』』ti evamādinā bhagavatā bhāsitaṃ.
Mahāvaggasaṃyuttapāḷi
Avijjāvagga
Upaḍḍhasutta
Pucchā – mahāvaggasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ upaḍḍhasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante sakkare nāma sakyānaṃ nigame āyasmantaṃ ānandattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante ānandatthero bhagavantaṃ etadavoca 『『upaḍḍhamidaṃ bhante brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā』』ti. Tasmiṃ bhante vatthusmiṃ 『『mā hevaṃ ānanda, mā hevaṃ ānanda, sakalamevidaṃ ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā』』ti evamādinā bhagavatā bhāsitaṃ.
Mamaṃ hi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti.
答:尊者!"村長!有三種苦行者、粗糙生活者存在於世間。哪三種?村長!這裡某苦行者、粗糙生活者因信從家出家成為無家者,想'也許我能證得善法,也許我能證得超人法、足以成為聖者的殊勝智見',他使自己苦惱、極度苦惱,卻不證得善法,也不證得超人法、足以成為聖者的殊勝智見。"等等尊者!世尊在那裡如是詳細分別顯示應呵責和不應呵責的苦行者、粗糙生活者。 無記相應 翅摩經 問:友!在無記相應中古代結集大長老們結集的第一翅摩經在何處、因何人、因何事而由誰如何宣說?世尊又如何重說? 答:尊者!在舍衛城與娑雞多城之間的門柱處,因憍薩羅國波斯匿王而由比丘尼翅摩說。尊者!波斯匿王往詣比丘尼翅摩,到已禮敬,坐於一邊。坐於一邊的波斯匿王對比丘尼翅摩說:"尊者!如來死後存在嗎?"因這事,比丘尼翅摩說:"大王!世尊未記說'如來死後存在。'"等等如是說。尊者!後來世尊也同樣對波斯匿王的提問如是重說。 "尊者!那麼如來死後不存在嗎?" 講堂經 問:友!同樣在那裡古代結集大長老們結集的第九講堂經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在毗舍離城,因婆蹉種遊行者而說。尊者!婆蹉種遊行者往詣世尊,到已說:"喬達摩先生!前些日子,許多不同派別的沙門、婆羅門、遊行者在講堂中集會坐著時,生起這樣的談論。"等等。因這事,世尊說:"婆蹉!你足以懷疑,足以猶豫。在應懷疑處生起了你的猶豫。"等等如是說。 大品相應 無明品 半經 問:友!在大品相應中古代結集大長老們結集的第二半經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族薩卡羅城,因阿難長老而說。尊者!阿難長老對世尊說:"尊者!這梵行生活的一半就是善知識、善伴侶、善交友。"因這事,世尊說:"阿難!不要這樣說,阿難!不要這樣說。阿難!這整個梵行生活就是善知識、善伴侶、善交友。"等等如是說。 "阿難!因為依止我這善知識,生死法的眾生從生解脫。"
Bojjhaṅgasaṃyutta
Kuṇḍaliyasutta
Pucchā – bojjhaṅgasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi chaṭṭhaṃ saṃgītaṃ kuṇḍaliyasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sākete bhante añjanavane migadāye kuṇḍaliyaṃ paribbājakaṃ ārabbha bhāsitaṃ. Kuṇḍaliyo bhante paribbājako bhagavantaṃ upasaṅkamitvā 『『ahamasmi bho gotama ārāmanissayī parisāvacaro, tassa mayhaṃ bho gotama pacchābhattaṃ bhuttapātarāsassa ayamācāro hoti ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi, so tattha passāmi eke samaṇabrāhmaṇe itivādappamokkhānisaṃsañceva kathaṃ kathante upārambhānisaṃsañca, bhavaṃ pana gotamo kimānisaṃso viharatī』』ti etaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ 『『vijjāvimuttiphalānisaṃso kho kuṇḍaliya tathāgato viharatī』』ti evamādinā bhagavatā bhāsitaṃ.
Paṭhama gilānasutta
Pucchā – tenāvuso bhagavvatā jānatā…pe… sammāsambuddhena bojjhaṅgasaṃyutte dutiye gilānavagge paṭhamagilānasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante pippaliguhāyaṃ āyasmantaṃ mahākassapattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante mahākassapatthero pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhante bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā āyasmantaṃ mahākassapaṃ etadavoca– 『『kacci te kassapa khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti. Na me bhante khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo』』ti. Tasmiṃ bhante vatthusmiṃ 『『sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī』』ti evamādinā bhagavatā bhāsitaṃ.
Udāyisutta
Pucchā – tattheva āvuso tatiye udāyivagge porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ udāyisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sumbhesu bhante setakenāma sumbhānaṃ nigame āyasmantaṃ udāyittheraṃ ārabbha bhāsitaṃ. Āyasmā bhante udāyitthero bhagavantaṃ upasaṅkamitvā 『『acchariyaṃ bhante, abbhutaṃ bhante, yāva bahukatañca me bhante bhagavati pemañca gāravo ca hirī ca ottappañcāti evamādikaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ 『『sādhu sādhu udāyi eso hi te udāyi maggo paṭiladdho. Yo te bhāvito bahulīkato, tathā tathā viharantaṃ tathattāya upanessati, yathā tvaṃ 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānissatī』』ti. Evaṃ kho bhagavatā bhāsitaṃ.
Satipaṭṭhānasaṃyutta
Satisutta
Pucchā – satipaṭṭhānasaṃyutte āvuso porāṇakehi dhammasaṃgāhaka mahātherehi dutiyaṃ saṃgītaṃ satisuttaṃ bhagavatā kattha kaṃ kārabbha kathañca bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante ambapālivane sambahule bhikkhū ārabbha 『『sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanī』』ti evamādinā bhagavatā bhāsitaṃ.
菩提分相應 昆達利耶經 問:友!在菩提分相應中古代結集大長老們結集的第六昆達利耶經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在娑雞多安阇那林鹿苑,因昆達利耶遊行者而說。尊者!昆達利耶遊行者往詣世尊,到已說:"喬達摩先生!我是依止園林、隨眾而行者。喬達摩先生!我在午飯後吃完早餐時有這樣的習慣:從一個園林到另一個園林,從一個花園到另一個花園漫步徘徊。在那裡我看見一些沙門、婆羅門談論以爭論解脫為利益、以誹謗為利益的話。那麼喬達摩先生住於何種利益?"因這事,世尊說:"昆達利耶!如來住于明與解脫果的利益。"等等如是說。 第一病者經 問:友!那位知者...乃至...正等正覺者在菩提分相應病品中第一病者經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城畢缽羅洞,因大迦葉長老而說。尊者!大迦葉長老住在畢缽羅洞,病苦、重病。那時,世尊在傍晚從獨處起來,往詣大迦葉尊者,到已坐在準備好的座位上。坐下後世尊對大迦葉尊者說:"迦葉!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,世尊說:"迦葉!這七覺支是我正說的,修習、多修能導向證智、正覺、涅槃。"等等如是說。 優陀夷經 問:友!同樣在那裡第三優陀夷品中古代結集大長老們結集的第十優陀夷經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在僧伽國舍都迦城,因優陀夷長老而說。尊者!優陀夷長老往詣世尊,到已說:"尊者!稀有啊!尊者!未曾有啊!尊者!我對世尊有多少愛、敬、慚、愧啊!"等等。因這事,世尊說:"善哉!善哉!優陀夷!這確是你獲得的道路。當你修習、多修時,會使你住于如是狀態,你將了知'生已盡,梵行已立,所作已辦,不受後有。'"世尊如是說。 念處相應 唸經 問:友!在念處相應中古代結集大長老們結集的第二唸經世尊在何處、因何人而如何宣說? 答:尊者!在毗舍離庵婆波利園,因眾多比丘而說:"諸比丘!比丘應住于念、正知,這是我們對你們的教誡。"等等世尊如是說。
Sālasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ sālasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – kosalesu bhante sālāyanāma kesalānaṃ brāhmaṇagāme sambahule bhikkhū ārabbha 『『ye te bhikkhave bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo bhikkhave bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Sakuṇagghisutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi chaṭṭhaṃ saṃgītaṃ sakuṇagghisuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho bhikkhave lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāhaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā』』ti evamādinā bhagavatā bhāsitaṃ.
Mayamevamha alakkhikā, mayaṃ appapuññā.
Ko pana te lāpa gocaro sako pettiko visayo.
Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ.
Ehi kho dāni me sakuṇagghi, ehi kho dāni me sakuṇagghi,
(Dāruguḷoviya vinivattitvā tasseva leḍḍussa antare paccupādi. Aṭṭhakathā)
Evañhi taṃ bhikkhave hoti yo agocare carati paravisaye.
Tasmātiha bhikkhave mā agocare carittha paravisaye.
Gocare bhikkhave caratha sake pettike visaye.
Gocare bhikkhave carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ.
Bhikkhunupassayasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ bhikkhunupassayasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante ānando yāvattako ahosi bhikkhunīhi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ 『『evametaṃ ānanda, evametaṃ ānanda, yohi koci ānanda bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu suppatiṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī』』ti evamādinā bhagavatā bhāsitaṃ.
Cundasutta
Pucchā – tattheva āvuso dutiye nālandavagge porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ cundasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
娑羅經 問:友!同樣在那裡古代結集大長老們結集的第四娑羅經世尊在何處、因何人而如何宣說? 答:尊者!在憍薩羅國娑羅婆羅門村,因眾多比丘而世尊說:"諸比丘!那些新出家、最近來到此法律的新比丘們,你們應當勸導、安置、建立他們於四念處的修習。"等等尊者!世尊如是說。 鷹經 問:友!同樣在那裡古代結集大長老們結集的第六鷹經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"諸比丘!從前有隻鷹突然撲向一隻鵪鶉並抓住它。諸比丘!那隻鵪鶉被鷹帶走時這樣悲嘆:'我們真是不幸,我們福德很少,因為我們在非行處、他人境界中游行。如果今天我們在自己祖傳的境界中游行,這隻鷹就不能勝過我在戰鬥中。'"等等世尊如是說。 "我們真是不幸,我們福德很少。" "鵪鶉啊!什麼是你的行處、你的祖傳境界?" "就是這被犁翻的土地,土塊堆積處。" "來吧,鷹!來吧,鷹!" (像木塊一樣轉身回到那土塊中間站立。註釋書) "諸比丘!這就是在非行處、他人境界中游行的下場。" "所以諸比丘!不要在非行處、他人境界中游行。" "諸比丘!要在行處、自己祖傳的境界中游行。" "諸比丘!在行處、自己祖傳的境界中游行時,魔羅得不到機會,得不到對象。" 比丘尼住處經 問:友!同樣在那裡古代結集大長老們結集的第十比丘尼住處經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因阿難長老而說。尊者!阿難將他與比丘尼們的所有交談都報告給世尊。因這事,世尊說:"阿難!確實如此,阿難!確實如此。阿難!任何比丘或比丘尼住于善建立心於四念處,他可期待將證得殊勝的前後差別。"等等如是說。 周陀經 問:友!同樣在那裡第二那爛陀品中古代結集大長老們結集的第三週陀經世尊在何處、因何人、因何事而如何宣說?
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva ānandattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante ānandatthero cundena samaṇuddesena saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhante āyasmā ānando bhagavantaṃ etadavoca 『『ayaṃ bhante cundo samaṇuddeso evamāha 『āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara』nti. Api ca me bhante madhurakajāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti 『āyasmā sāriputto parinibbuto』ti sutvā』』ti. Tasmiṃ bhante vatthusmiṃ 『『kiṃ nu kho te ānanda sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā, paññākkhandhaṃvā, vimuttikkhandhaṃvā, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto』』ti evamādinā bhagavatā bhāsitaṃ.
Ayaṃ bhante cundosamaṇuddeso evamāha.
Tasmātihānanda attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.
Bāhiyasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi pañcamaṃ saṃgītaṃ bāhiyasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ bāhiyaṃ ārabbha bhāsitaṃ. Āyasmā bhante bāhiyo bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha tvaṃ bāhiya ādimeva visodhehi kusalesu dhammesu. Ko cādikusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhica ujukā』』ti evamādinā bhagavatā bhāsitaṃ.
Sīlaṭṭhitivagga
Ciraṭṭhitisutta
Pucchā – tattheva āvuso tatiye sīlaṭṭhitivagge porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ ciraṭṭhitisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – pāṭaliputte bhante āyasmantaṃ bhaddaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Āyasmā bhante bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca 『『ko nu kho āvuso ānanda hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko panāvuso ānanda hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda ummaṅgo』』ti evamādinā āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.
Bhaddako te āvuso bhadda ummaṅgo.
『『Catunnaṃ kho āvuso satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī』』 –
Sirivaḍḍhasutta
Pucchā – tassāvuso bhagavatā arahato sammāsambuddhassa pāvacanasamudayabhūtāya mahāvaggapāḷiyā satipaṭṭhānasaṃyutte sīlaṭṭhitivagge navamaṃ sirivaḍḍhasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
答:尊者!在舍衛城,因阿難長老而說。尊者!阿難長老與沙門學童周陀一起往詣世尊。到已禮敬世尊,坐於一邊。尊者!坐於一邊的阿難對世尊說:"尊者!這位沙門學童周陀這樣說:'舍利弗尊者已般涅槃,這是他的衣缽。'尊者!而且聽到'舍利弗尊者已般涅槃'時,我的身體像麻木一樣,方向也不明顯,法也不現前。"因這事,世尊說:"阿難!舍利弗帶走了戒蘊而般涅槃嗎?或帶走定蘊、慧蘊、解脫蘊、解脫知見蘊而般涅槃嗎?"等等如是說。 "尊者!這位沙門學童周陀這樣說。" "因此阿難!要以自己為洲,以自己為歸依,不以他人為歸依,以法為洲,以法為歸依,不以他人為歸依。" 婆醯耶經 問:友!同樣在那裡古代結集大長老們結集的第五婆醯耶經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因婆醯耶尊者而說。尊者!婆醯耶尊者對世尊說:"尊者!請世尊為我簡要說法,我聽聞世尊之法后,將獨處、遠離、不放逸、熱心、專注而住。"因這事,世尊說:"因此婆醯耶!你應先凈化善法之初。什麼是善法之初?戒善清凈及正直見。"等等如是說。 戒住品 久住經 問:友!同樣在那裡第三戒住品中古代結集大長老們結集的第二久住經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在巴連弗城(今印度巴特那),因跋陀尊者而由法藏師阿難長老說。尊者!跋陀尊者在傍晚從獨處起來往詣阿難尊者,到已對阿難尊者說:"友阿難!以何因何緣,如來般涅槃后正法不久住?又友阿難!以何因何緣,如來般涅槃后正法久住?"因這事,法藏師阿難長老說:"善哉!善哉!友跋陀!你的探詢很好。"等等如是說。 "友跋陀!你的探詢很好。" "友!因為不修習、不多修四念處,如來般涅槃后正法不久住。" 尸利跋陀經 問:友!在那位阿羅漢、正等正覺者的教法整合的大品中念處相應戒住品第九尸利跋陀經在何處、因何人、因何事而由誰如何宣說?
Vissajjanā – rājagahe bhante sirivaḍḍhaṃ gahapatiṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Sirivaḍḍho bhante gahapati ābādhiko hoti dukkhito bāḷhagilāno. Athakho bhante āyasmā ānando yenasirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho āyasmā ānando sirivaḍḍhaṃ gahapatiṃ etadavoca 『『kacci te gahapati khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo』』ti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo』』ti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha te gahapati evaṃ sikkhitabbaṃ 『kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu. Citte. Dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassa』nti. Evañhi te gahapati sikkhitabba』』nti. Evaṃ kho āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.
Iddhipādasaṃyutta
Moggallānasutta
Pucchā – iddhipādasaṃyutte āvuso catutthaṃ moggallānasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ. Sambahulā bhante bhikkhū heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā. Tasmiṃ bhante vatthusmiṃ āyasmantaṃ mahāmoggallānaṃ te bhikkhū saṃvejetvā 『『kiṃ nu tumhe bhikkhave saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitā』』ti evamādinā bhagavatā bhāsitaṃ.
Acchariyaṃ vata bho, abbhutaṃ vata bho.
Nivātañca vata.
Ayañca migāramātupāsādo gambhīranemo.
Tumheva kho bhikkhave saṃvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo saṅkampito sampakampito sampadhālito.
Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo.
Anuruddhasaṃyutta
Bāḷhagilānasutta
Pucchā – anuruddhasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ bāḷhaginānasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā anuruddhattherena bhāsitaṃ. Sambahulā bhante bhikkhū āyasmantaṃ anuruddhaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ etadavocuṃ 『『katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī』』ti. Tasmiṃ bhante vatthusmiṃ 『『catūsu kho me āvuso satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī』』ti evamādinā āyasmatā anuruddhattherena bhāsitaṃ.
Ānāpānasaṃyutta
Mahākappinasutta
Pucchā – ānāpānasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ mahākappinasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
答:尊者!在王舍城,因尸利跋陀居士而由法藏師阿難長老說。尊者!尸利跋陀居士病苦、重病。那時,尊者!阿難尊者往詣尸利跋陀居士的住處,到已坐在準備好的座位上。坐下後阿難尊者對尸利跋陀居士說:"居士!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,法藏師阿難長老說:"因此居士!你應當如是學:'我將於身隨觀身而住,熱心、正知、具念,調伏世間的貪憂。于受...於心...於法隨觀法而住,熱心、正知、具念,調伏世間的貪憂。'居士!你應當如是學。"法藏師阿難長老如是說。 神足相應 目犍連經 問:友!在神足相應中第四目犍連經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說。尊者!眾多比丘住在彌迦羅母講堂下,舉止傲慢、自負、輕浮、多言、語散亂、失念、不正知、不專注、心散亂、諸根不守護。因這事,世尊對目犍連尊者使那些比丘警惕后說:"比丘們!你們為何警惕、毛骨豎立地站在一邊?"等等如是說。 "希有啊!未曾有啊!" "確實有靈驗。" "這彌迦羅母講堂深根基。" "比丘們!目犍連比丘想要警惕你們,以腳趾震動、搖動、震撼彌迦羅母講堂。" "比丘們!你們怎麼想?因修習、多修何法,目犍連比丘有如此大神通、大威力?" 阿那律相應 重病經 問:友!在阿那律相應中古代結集大長老們結集的第十重病經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因眾多比丘而由阿那律長老說。尊者!眾多比丘對病苦、重病的阿那律尊者說:"阿那律尊者住於何種住處,使已生起的身體痛苦感受不能制伏其心?"因這事,阿那律長老說:"友們!我住于善建立心於四念處,使已生起的身體痛苦感受不能制伏其心。"等等如是說。 入出息相應 摩訶劫賓經 問:友!在入出息相應中古代結集大長老們結集的第七摩訶劫賓經世尊在何處、因何人而如何宣說?
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『passatha no tumhe bhikkhave etassa bhikkhuno kāyassa iñjitattaṃ vā phanditabbaṃ vā』』ti evamādinā bhagavatā bhāsitaṃ.
Icchānaṅgalasutta
Pucchā – tattheva āvuso dutiyavagge paṭhamaṃ icchānaṅgalasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – icchānaṅgale bhante sambahule bhikkhū ārabbha 『『sace kho bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ 『katame nāvuso vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsī』ti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ānāpānassatisamādhinā kho āvuso bhagavā vassāvāsaṃ bahulaṃ vihāsī』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Sotāpattisaṃyutta
Cakkavattirājasutta
Pucchā – sotāpattisaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ cakkavattirājasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『kiñcāpi bhikkhave rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti so catūhi dhammehi asamannāgato, atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā』』ti evamādinā bhante bhagavatā bhāsitaṃ.
Dīghāvu upāsakasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ dīghāvuupāsakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – rājagahe bhante dīghāvuṃ upāsakaṃ ārabbha bhāsitaṃ. Bhagavā bhante dīghāvuṃ upāsakaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ etadavoca 『『kacci te dīghāvu khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo』』ti. Na me bhante khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha te dīghāvu evaṃ sikkhitabbaṃ buddhe aveccappasādena samannāgato bhavissāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Yānimāni bhante bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā mayi–
Tasmātiha tvaṃ dīghāvu imesu catūsu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttari bhāveyyāsi–
Mā tvaṃ tāta dīghāvu evaṃ manasākāsi.
Iṅgha tvaṃ tāta dīghāvu yadeva te bhagavā āha, tadeva tvaṃ sādhukaṃ manasikarohi.
Paṇḍito bhikkhave dīghāvu upāsako.
Paccapādi dhammassānudhammaṃ.
Na ca maṃ dhammādhikaraṇaṃ viheṭhesi.
Dīghāvu bhikkhave upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Veḷudvāreyyasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sotāpattisaṃyutte sattamaṃ saṃgītaṃ veḷudvāreyyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!你們看見這位比丘的身體有動搖或震顫嗎?"等等如是說。 一奢能伽羅經 問:友!同樣在那裡第二品第一一奢能伽羅經世尊在何處、因何人而如何宣說? 答:尊者!在一奢能伽羅,因眾多比丘而世尊說:"比丘們!如果其他外道遊行者這樣問:'友!沙門瞿曇以何種住處多住雨安居?'如是被問時,比丘們!你們應當這樣回答那些外道遊行者:'友!世尊以入出息念定多住雨安居。'"等等尊者!世尊如是說。 預流相應 轉輪王經 問:友!在預流相應中古代結集大長老們結集的第一轉輪王經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!即使轉輪王統治四洲,身壞命終後生于善趣天界,與三十三天共住,在那裡的歡喜園中被天女眾圍繞,具足受用五種天欲,若不具足四法,他仍未解脫地獄,未解脫畜生界,未解脫餓鬼界,未解脫惡趣、墮處、苦處。"等等尊者!世尊如是說。 長壽優婆塞經 問:友!同樣在那裡古代結集大長老們結集的第三長壽優婆塞經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因長壽優婆塞而說。尊者!世尊對病苦、重病的長壽優婆塞說:"長壽!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,世尊說:"因此長壽!你應當如是學:'我將具足於佛不壞凈。'"等等如是說。 "尊者!世尊所說的這四預流支,這些法在我身中具足。" "因此長壽!你住立於這四預流支后,應當更修習六明分法。" "孩子長壽!你不要這樣想。" "來!孩子長壽!世尊對你說什麼,你就好好作意那個。" "比丘們!長壽優婆塞是智者。" "他如法隨順法而行。" "他沒有因法而惱害我。" "比丘們!長壽優婆塞因五下分結盡而成為化生者,在那裡般涅槃,不從那世界返回。" 竹門經 問:友!那位...乃至...正等正覺者在預流相應中結集的第七竹門經在何處、因何人、因何事而如何宣說?
Vissajjanā – kosalesu bhante veḷudvāre nāma kosalānaṃ brāhmaṇa gāme veḷudvāreyyake brāhmaṇagahapatike ārabbha bhāsitaṃ.
Veḷudvāreyyakā bhante brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ 『『mayaṃ bho gotama evaṃkāmā evaṃchandā evaṃadhippāyā puttasambādhasayanaṃ ajjhāvaseyyāma…pe… jātarūparajataṃ sādiyeyyāma, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, tesaṃ no bhavaṃ gotamo amhākaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ tathā dammaṃ desetu, yathā mayaṃ puttasambādhasayanaṃ ajjhāvaseyyāma…pe… kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāmā』』ti. Tasmiṃ bhante vatthusmiṃ 『『attūpanāyikaṃ vo gahapatayo dhammapariyāyaṃ desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Saraṇānivagga
Paṭhama mahānāmasutta
Pucchā – tattheva āvuso tatiye saraṇānivagge porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ paṭhamamahānāmasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme mahānāmaṃ sakkaṃ ārabbha bhāsitaṃ. Mahānāmo bhante sakko bhagavantaṃ etadavoca 『『idaṃ bhante kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyūhaṃ, so khvāhaṃ bhante bhagavantaṃ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṃ kapilavatthuṃ pavisanto bhantenapi hatthinā samāgacchāmi, bhantenapi assena samāgacchāmi, bhantenapi rathena samāgacchāmi, bhantenapi sakaṭena samāgacchāmi, bhantenapi purisena samāgacchāmi, tassa mayhaṃ bhante tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati, tassa mayhaṃ bhante evaṃ hoti imamhi cāhaṃ samaye kālaṃ kareyyaṃ, kā mayhaṃ gati, ko abhisamparāyo』』ti. Tasmiṃ bhante vatthusmiṃ 『『mā bhāyi mahānāma, mā bhāyi mahānāma, apāpakaṃ te maraṇaṃ bhavissati apāpikā kālaṃ kiriyā』』ti evamādinā bhagavatā bhāsitaṃ.
Dutiya saraṇānisakkasutta
Pucchā – tattheva āvuso dhammasaṃgāhakamahātherehi pañcamaṃ saṃgītaṃ dutiyasaraṇānisakkasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme mahānāmaṃyeva sakkaṃ ārabbha bhāsitaṃ.
Mahānāmo bhante sakko bhagavantaṃ etadavoca 『『idha bhante saraṇāni sakko kālaṅkato, so bhagavatā byākato 『sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』ti. Tatra sudaṃ bhante sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti 『acchariyaṃ vata bho, abbhutaṃ vata
Bho , ettha dāni ko na sotāpanno bhavissati, yatra hi nāma saraṇāni sakko kālaṅkato, so bhagavatā byākato 『sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』ti, saraṇāni sakko sikkhāya aparipūrakārī ahosī』』ti tasmiṃ bhante vatthusmiṃ 『『yo so mahānāma dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyyā』』ti evamādinā bhagavatā bhāsitaṃ.
答:尊者!在憍薩羅國的竹門婆羅門村,因竹門婆羅門居士們而說。 尊者!竹門婆羅門居士們對世尊說:"喬達摩先生!我們有這樣的慾望、這樣的願望、這樣的意向:愿住于子女擁擠的床榻...乃至...受用金銀,身壞命終後生于善趣天界。請喬達摩先生為我們這些有如是慾望、如是願望、如是意向的人說法,使我們能住于子女擁擠的床榻...乃至...身壞命終後生于善趣天界。"因這事,世尊說:"居士們!我將為你們說一個與自身有關的法門,你們要好好聽,好好作意,我將說。"等等如是說。 歸依品 第一摩訶男經 問:友!同樣在那裡第三歸依品中古代結集大長老們結集的第一摩訶男經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城尼拘律園,因釋迦族人摩訶男而說。尊者!釋迦族人摩訶男對世尊說:"尊者!這迦毗羅衛城富裕、繁榮、人口眾多、人群擁擠、街道狹窄。尊者!我在傍晚禮拜世尊或可敬重的比丘後進入迦毗羅衛城時,有時遇到狂象,有時遇到狂馬,有時遇到狂車,有時遇到狂牛車,有時遇到狂人。尊者!那時我關於世尊的念失去了,關於法的念失去了,關於僧的念失去了。尊者!我這樣想:'如果我在這時死去,我的趣處是什麼?我的來世是什麼?'"因這事,世尊說:"摩訶男!不要怕,摩訶男!不要怕,你將有無惡的死,無惡的命終。"等等如是說。 第二歸依釋迦經 問:友!同樣在那裡結集大長老們結集的第五第二歸依釋迦經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城尼拘律園,因釋迦族人摩訶男而說。 尊者!釋迦族人摩訶男對世尊說:"尊者!這裡釋迦族人歸依命終了,他被世尊記說'預流者,不墮惡趣,決定,趣向正覺。'尊者!那裡許多釋迦族人聚集在一起抱怨、不滿、誹謗說:'希有啊!未曾有啊!這樣的話誰不成為預流者呢?因為歸依釋迦命終了,他被世尊記說預流者,不墮惡趣,決定,趣向正覺。歸依釋迦是學處的不圓滿行者。'"因這事,世尊說:"摩訶男!凡是長久以來歸依佛、歸依法、歸依僧的優婆塞,他怎麼會墮落呢?"等等如是說。
Paṭhama anāthapiṇḍikasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi chaṭṭhaṃ saṃgītaṃ paṭhamaanāthapiṇḍikasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante anāthapiṇḍikaṃ gahapatiṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Āyasmā bhante sāriputtatthero āyasmatā ānandattherena pacchāsamaṇena saddhiṃ yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ etadavoca 『『kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyati, no abhikkamo』』ti, na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti. Tasmiṃ bhante vatthusmiṃ 『『yathā rūpena kho gahapati buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ niyaraṃ upapajjati tathārūpo te buddhe appasādo natthi, atthi ca kho te gahapati buddhe aveccappasādo 『itipi so bhagavā arahaṃ sammāsambuddho…pe… bhagavā』ti tañca pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyā』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhānasāsanaṃ.
Puññābhisandavagga
Mahānāmasutta
Pucchā – tattheva āvuso puññābhisandavaggo porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ mahānāmasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ mahānāmaṃ sakkaṃ ārabbha bhāsitaṃ.
Mahānāmo bhante sakko bhagavantaṃ etadavoca 『『kittāvatā nu kho bhante upāsako hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yato kho mahānāma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hotī』』ti evamādinā bhagavatā bhāsitaṃ.
Kittāvatā nu kho bhante upāsako hoti.
Kāḷigodhasutta
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ kāḷigodhasuttaṃ bhagavatā kattha kaṃ kārabbha kathañca bhāsitaṃ.
Vissajjanā – sakkesu bhante kāḷigodhaṃ nāma sākiyāniṃ ārabbha 『『catūhi kho godhe dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā』』ti evamādinā bhagavatā bhāsitaṃ.
Lābhā te godhe, suladdhaṃ te godhe, sotāpattiphalaṃ tayā godhe –
Nandiyasakkasutta
Pucchā – tenāvuso jānatā…pe… sammāsambuddhena sotāpattisaṃyutte puññābhisandavagge dasamaṃ nandiyasakkasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.
第一給孤獨經 問:友!同樣在那裡古代結集大長老們結集的第六第一給孤獨經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因給孤獨居士而由法將舍利弗長老說。 尊者!舍利弗長老與阿難長老作為隨從沙門一起往詣給孤獨居士的住處,到已坐在準備好的座位上。坐下後舍利弗尊者對病苦、重病的給孤獨居士說:"居士!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,法將舍利弗長老說:"居士!就像無聞凡夫因具足如此對佛不信而身壞命終後生于惡趣、苦趣、墮處、地獄,你沒有這樣的對佛不信。居士!你有對佛不壞凈:'世尊是阿羅漢...乃至...世尊。'當你在自身觀察到這對佛的不壞凈時,痛苦感受應當立即平息。"等等如是說。 "誰對如來有信心,穩固善建立; 其戒行善妙,聖者所愛樂讚歎。 誰對僧團有凈信,見解正直; 說他不貧窮,其生命不空。 所以智者當勤修,信心與戒行, 凈信與法見,憶念佛教導。" 福水品 摩訶男經 問:友!同樣在那裡福水品中古代結集大長老們結集的第七摩訶男經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城,因釋迦族人摩訶男而說。 尊者!釋迦族人摩訶男對世尊說:"尊者!如何算是優婆塞?"因這事,世尊說:"摩訶男!當他歸依佛、歸依法、歸依僧時。"等等如是說。 "尊者!如何算是優婆塞?" 迦利瞿曇經 問:友!同樣在那裡古代結集大長老們結集的第九迦利瞿曇經世尊在何處、因何人而如何宣說? 答:尊者!因名為迦利瞿曇的釋迦女而世尊說:"瞿曇!具足四法的聖弟子女是預流者,不墮惡趣,決定,趣向正覺。"等等如是說。 "瞿曇!你有所得,瞿曇!你善得,瞿曇!你得預流果。" 難提釋迦經 問:友!那位知者...乃至...正等正覺者在預流相應福水品第十難提釋迦經在何處、因何人、因何事而如何宣說?
Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme nandiyaṃ sakkaṃ ārabbha bhāsitaṃ. Nandiyo bhante sakko bhagavantaṃ etadavoca 『『yasseva nu kho bhante ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathāsabbaṃ natthi, sveva nu kho bhante ariyasāvako pamādavihārī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yassa kho nandiya cattāri sotāpattiyaṅgāni sabbenasabbaṃ sabbathāsabbaṃ natthi, tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.
Saccasaṃyutta
Tiracchānakathāsutta
Pucchā – saccasaṃyutte āvuso porāṇakehi dhammasaṃgāyakamahātherehi dasamaṃ saṃgītaṃ tiracchānakathāsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha mā bhikkhave anekavihitaṃ tiracchānakathaṃ katheyyātha. Seyyathidaṃ, rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ evamādinā bhante bhagavatā bhāsitaṃ.
Idaṃ dukkhanti katheyyātha.
Tasmātiha bhikkhave idaṃ dukkhanti yogo karaṇīyo…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyo.
Dhammacakkapavattanasutta
Pucchā – tattheva āvuso dhammacakkappavattanavagge porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ dhammacakkapavattanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiye bhikkhū ārabbha 『『dve me bhikkhave antā pabbajitena nasevitabbā. Katame dve, yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete kho bhikkhave ubho ante anupagamma majjhimāpaṭipadā tathāgatena abhisambuddhā』』ti evamādinā bhagavatā bhāsitaṃ.
Āsavakkhayasutta
Pucchā – tattheva āvuso koṭigāmavagge porāṇakehi dhammasaṃgāhakamahātherehi pañcamaṃ saṃgītaṃ āsavakkhayasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『jānatohaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato apassato. Kiñca bhikkhave jānato passato āsavānaṃ khayo hoti, idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminīpaṭipadāti jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti. Tasmātiha bhikkhave 『『idaṃ dukkha』』nti yogo karaṇīyo, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminīpaṭipadāti yogo karaṇīyo』』ti evaṃ kho bhagavatā bhāsitaṃ.
Sīsapāvanasutta
Pucchā – tattheva āvuso sīsapāvanavagge porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ sīsapāvanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante sīsapāvane sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nukho bahutaraṃ yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane』』ti evamādinā bhagavatā bhāsitaṃ.
答:尊者!在釋迦族迦毗羅衛城尼拘律園,因釋迦族人難提而說。尊者!釋迦族人難提對世尊說:"尊者!如果聖弟子完全沒有四預流支,這聖弟子就是住于放逸嗎?"因這事,世尊說:"難提!凡是完全沒有四預流支的人,我說他是處於外部凡夫之列。"等等如是說。 真諦相應 畜生論經 問:友!在真諦相應中古代結集大長老們結集的第十畜生論經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!不要談論各種畜生論。即是:談論國王、盜賊、大臣、軍隊、恐懼、戰爭、食物、飲料、衣服、床具。"等等尊者!世尊如是說。 "你們要談論'這是苦'。" "因此比丘們!應當努力于'這是苦'...乃至...'這是趣向苦滅之道'。" 轉法輪經 問:友!同樣在那裡轉法輪品中古代結集大長老們結集的第一轉法輪經世尊在何處、因何人而如何宣說? 答:尊者!在波羅奈仙人墮處的鹿野苑,因五比丘而世尊說:"比丘們!出家人不應親近兩種極端。哪兩種?即是對欲樂的染著,是低劣、粗俗、凡庸、非聖、無益的;以及自我折磨,是痛苦、非聖、無益的。比丘們!如來不親近這兩種極端而覺悟中道。"等等如是說。 漏盡經 問:友!同樣在那裡村落品中古代結集大長老們結集的第五漏盡經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!我說知者、見者得漏盡,不說不知者、不見者得漏盡。比丘們!知見什麼而得漏盡?比丘們!知見'這是苦'而得漏盡,知見'這是苦集'、'這是苦滅'、'這是趣向苦滅之道'而得漏盡。比丘們!如是知、如是見而得漏盡。因此比丘們!應當努力于'這是苦','這是苦集','這是苦滅','這是趣向苦滅之道'。"世尊如是說。 尸舍婆林經 問:友!同樣在那裡尸舍婆林品中古代結集大長老們結集的第一尸舍婆林經世尊在何處、因何人而如何宣說? 答:尊者!在憍賞彌的尸舍婆林,因眾多比丘而世尊說:"比丘們!你們認為如何,我手中拿的這些尸舍婆樹葉和上面尸舍婆林中的葉子,哪個比較多?"等等如是說。
Pañcagatipeyyālavagga
Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi pariyosānabhāvena saṃgīto pañcagatipeyyālavagge, bhagavatā kattha kaṃ ārabbha kathañca bhāsito.
Vissajjanā – vesāliyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī』』ti evamādinā bhagavatā bhāsito.
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kena āvuso ābhataṃ.
答: 五趣重說品 問:友!同樣在那裡古代結集大長老們最後結集的五趣重說品,世尊在何處、因何人而如何宣說? 答:尊者!在毗舍離,因眾多比丘而世尊說:"比丘們!你們認為如何,哪個比較多,是我指甲上取的這一點土,還是這大地?"等等如是說。 問:友!誰在學習? 答:尊者!有學以及善凡夫在學習。 問:友!誰是已學習完成者? 答:尊者!阿羅漢是已學習完成者。 問:友!住立於何處? 答:尊者!住立於樂於學習者中。 問:友!誰受持? 答:尊者!對誰有效用,他們就受持。 問:友!是誰的言教? 答:尊者!是世尊、阿羅漢、正等正覺者的言教。 問:友!由誰傳來?
Vissajjanā – paramparāya bhante ābhataṃ.
答:尊者!通過傳承傳來。