B0102040711rāgapeyyālaṃ(貪慾品)
-
Rāgapeyyālaṃ
-
『『Rāgassa , bhikkhave, abhiññāya satta dhammā bhāvetabbā. Katame satta? Satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo – rāgassa, bhikkhave, abhiññāya ime satta dhammā bhāvetabbā』』ti.
-
『『Rāgassa, bhikkhave, abhiññāya satta dhammā bhāvetabbā. Katame satta? Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā – rāgassa, bhikkhave, abhiññāya ime satta dhammā bhāvetabbā』』ti.
-
『『Rāgassa , bhikkhave, abhiññāya satta dhammā bhāvetabbā. Katame satta? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā – rāgassa, bhikkhave, abhiññāya ime satta dhammā bhāvetabbā』』ti.
626-652. 『『Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya…pe… paṭinissaggāya ime satta dhammā bhāvetabbā』』ti.
653-
- 貪慾重說品
- "諸比丘,爲了完全了知貪慾,應當修習七法。是哪七法?念覺支...乃至...舍覺支 - 諸比丘,爲了完全了知貪慾,應當修習這七法。"
- "諸比丘,爲了完全了知貪慾,應當修習七法。是哪七法?無常想、無我想、不凈想、過患想、斷除想、離欲想、滅盡想 - 諸比丘,爲了完全了知貪慾,應當修習這七法。"
-
"諸比丘,爲了完全了知貪慾,應當修習七法。是哪七法?不凈想、死想、食物厭惡想、一切世間不可樂想、無常想、無常即苦想、苦即無我想 - 諸比丘,爲了完全了知貪慾,應當修習這七法。" 626-652. "諸比丘,爲了遍知貪慾...乃至...爲了窮盡...爲了斷除...爲了滅盡...爲了消失...爲了離欲...爲了止息...爲了捨棄...乃至...爲了放下,應當修習這七法。" 653-
-
『『Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime satta dhammā bhāvetabbā』』ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Sattakanipātapāḷi niṭṭhitā.
- "對於嗔恚...乃至...癡...憤怒...怨恨...輕蔑...爭競...嫉妒...慳吝...欺詐...詭詐...傲慢...粗暴...自大...過慢...驕慢...放逸,爲了完全了知...乃至...爲了遍知...爲了窮盡...爲了斷除...爲了滅盡...爲了消失...爲了離欲...爲了止息...爲了捨棄...爲了放下,應當修習這七法。" 世尊如是說。諸比丘滿懷歡喜,信受世尊所說。 貪慾重說品終。 七集部終。