B0102040702anusayavaggo(習氣品)

  1. Anusayavaggo

  2. Paṭhamaanusayasuttaṃ

  3. 『『Sattime , bhikkhave, anusayā. Katame satta? Kāmarāgānusayo, paṭighānusayo , diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo , avijjānusayo. Ime kho, bhikkhave, satta anusayā』』ti. Paṭhamaṃ.

  4. Dutiyaanusayasuttaṃ

  5. 『『Sattannaṃ, bhikkhave, anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ? Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighānusayassa…pe… diṭṭhānusayassa… vicikicchānusayassa… mānānusayassa… bhavarāgānusayassa… avijjānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.

『『Yato ca kho, bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Paṭighānusayo…pe… diṭṭhānusayo… vicikicchānusayo… mānānusayo… bhavarāgānusayo… avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』ti. Dutiyaṃ.

  1. Kulasuttaṃ

  2. 『『Sattahi , bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi sattahi? Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa pariguhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ. Imehi kho, bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.

『『Sattahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi sattahi? Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ. Imehi kho, bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditu』』nti. Tatiyaṃ.

  1. Puggalasuttaṃ

  2. 『『Sattime , bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto [diṭṭhappatto (ka.)], saddhāvimutto, dhammānusārī, saddhānusārī. Ime kho, bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassā』』ti. Catutthaṃ.

  3. Udakūpamāsuttaṃ

  4. 隨眠品

  5. 第一隨眠經
  6. "諸比丘,有這七種隨眠。哪七種?欲貪隨眠、嗔恚隨眠、邪見隨眠、疑惑隨眠、我慢隨眠、有貪隨眠、無明隨眠。諸比丘,這就是七種隨眠。"第一
  7. 第二隨眠經
  8. "諸比丘,為斷除、徹底根除這七種隨眠而修習梵行。哪七種?為斷除、徹底根除欲貪隨眠而修習梵行,為斷除嗔恚隨眠......乃至......邪見隨眠、疑惑隨眠、我慢隨眠、有貪隨眠、為斷除、徹底根除無明隨眠而修習梵行。諸比丘,為斷除、徹底根除這七種隨眠而修習梵行。 諸比丘,當比丘的欲貪隨眠已斷除,根已斷絕,如截斷多羅樹般,使其不復存在,于未來不再生起;嗔恚隨眠......乃至......邪見隨眠、疑惑隨眠、我慢隨眠、有貪隨眠、無明隨眠已斷除,根已斷絕,如截斷多羅樹般,使其不復存在,于未來不再生起。諸比丘,這樣的比丘被稱為已斷愛慾、已解開結縛、由正確理解我慢而得以終結苦。"第二
  9. 家族經
  10. "諸比丘,具足七種特徵的家族,不應前往拜訪,即使已去也不應坐下。哪七種?不歡喜迎接,不歡喜問候,不歡喜給予座位,隱藏所有財物,雖有多而給予少,雖有精而給予粗,不恭敬地給予而非恭敬地給予。諸比丘,具足這七種特徵的家族,不應前往拜訪,即使已去也不應坐下。 諸比丘,具足七種特徵的家族,應當前往拜訪,即使已去也應坐下。哪七種?歡喜迎接,歡喜問候,歡喜給予座位,不隱藏所有財物,有多則給予多,有精則給予精,恭敬地給予而非不恭敬地給予。諸比丘,具足這七種特徵的家族,應當前往拜訪,即使已去也應坐下。"第三
  11. 人經
  12. "諸比丘,這七種人值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。哪七種?俱分解脫者、慧解脫者、身證者、見至者、信解脫者、隨法行者、隨信行者。諸比丘,這七種人值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。"第四
  13. 水喻經

  14. 『『Sattime, bhikkhave, udakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame satta? [pu. pa. 203; kathā. 852] Idha, bhikkhave, ekacco puggalo sakiṃ nimuggo nimuggova hoti; idha pana, bhikkhave, ekacco puggalo ummujjitvā nimujjati; idha pana, bhikkhave, ekacco puggalo ummujjitvā ṭhito hoti; idha pana, bhikkhave, ekacco puggalo ummujjitvā vipassati viloketi; idha pana, bhikkhave, ekacco puggalo ummujjitvā patarati; idha pana, bhikkhave, ekacco puggalo ummujjitvā patigādhappatto hoti; idha pana, bhikkhave, ekacco puggalo ummujjitvā tiṇṇo hoti pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo.

『『Kathañca, bhikkhave, puggalo sakiṃ nimuggo nimuggova hoti? Idha bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi. Evaṃ kho, bhikkhave, puggalo sakiṃ nimuggo nimuggova hoti.

『『Kathañca, bhikkhave, puggalo ummujjitvā nimujjati? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī…pe… sādhu ottappaṃ… sādhu vīriyaṃ [viriyaṃ (sī. syā. kaṃ. pī.)] … sādhu paññā kusalesu dhammesūti. Tassa sā saddhā neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa sā hirī…pe… tassa taṃ ottappaṃ… tassa taṃ vīriyaṃ… tassa sā paññā neva tiṭṭhati no vaḍḍhati hāyatiyeva. Evaṃ kho, bhikkhave, puggalo ummujjitvā nimujjati.

『『Kathañca , bhikkhave, puggalo ummujjitvā ṭhito hoti? Idha , bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī…pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. Tassa sā saddhā neva hāyati no vaḍḍhati ṭhitā hoti. Tassa sā hirī…pe… tassa taṃ ottappaṃ… tassa taṃ vīriyaṃ… tassa sā paññā neva hāyati no vaḍḍhati ṭhitā hoti. Evaṃ kho, bhikkhave, puggalo ummujjitvā ṭhito hoti.

『『Kathañca, bhikkhave, puggalo ummujjitvā vipassati viloketi? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī…pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Evaṃ kho, bhikkhave, puggalo ummujjitvā vipassati viloketi.

『『Kathañca, bhikkhave, puggalo ummujjitvā patarati? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī…pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva [sakiṃdeva (ka.)] imaṃ lokaṃ āgantvā dukkhassantaṃ karoti [dukkhassantakaro hoti (ka.)]. Evaṃ kho, bhikkhave, puggalo ummujjitvā patarati.

『『Kathañca, bhikkhave, puggalo ummujjitvā patigādhappatto hoti? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī…pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, puggalo ummujjitvā patigādhappatto hoti.

『『Kathañca, bhikkhave, puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo. Idha , bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī…pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.

『『Ime kho, bhikkhave, satta udakūpamā puggalā santo saṃvijjamānā lokasmi』』nti. Pañcamaṃ.

  1. Aniccānupassīsuttaṃ

  2. "諸比丘,這世間有七種如水中人的譬喻。是哪七種?諸比丘,在此: 有人一沉即沉; 有人浮起后又沉沒; 有人浮起后能保持; 有人浮起后觀望四周; 有人浮起后游向前方; 有人浮起後到達立足處; 有人浮起后渡過彼岸,站在陸地上成為婆羅門。 諸比丘,如何是一沉即沉之人?在此,有人完全具足不善黑暗之法。諸比丘,這就是一沉即沉之人。 諸比丘,如何是浮起后又沉沒之人?在此,有人浮起時對善法具有信心,具有慚愧......乃至......具有畏懼,具有精進,具有智慧。但他的信心既不穩固也不增長反而退減,他的慚愧......乃至......畏懼、精進、智慧既不穩固也不增長反而退減。諸比丘,這就是浮起后又沉沒之人。 諸比丘,如何是浮起后能保持之人?在此,有人浮起時對善法具有信心,具有慚愧......乃至......具有畏懼,具有精進,具有智慧。他的信心既不退減也不增長而保持穩固。他的慚愧......乃至......畏懼、精進、智慧既不退減也不增長而保持穩固。諸比丘,這就是浮起后能保持之人。 諸比丘,如何是浮起后觀望四周之人?在此,有人浮起時對善法具有信心,具有慚愧......乃至......具有畏懼,具有精進,具有智慧。由於斷除三結,他成為預流者,不墮惡趣,必定證悟。諸比丘,這就是浮起后觀望四周之人。 諸比丘,如何是浮起后游向前方之人?在此,有人浮起時對善法具有信心,具有慚愧......乃至......具有畏懼,具有精進,具有智慧。由於斷除三結,減輕貪嗔癡,他成為一來者,僅再來此世間一次便能作苦之邊際。諸比丘,這就是浮起后游向前方之人。 諸比丘,如何是浮起後到達立足處之人?在此,有人浮起時對善法具有信心,具有慚愧......乃至......具有畏懼,具有精進,具有智慧。由於斷除五下分結,他成為化生者,在那裡般涅槃,不從彼世間返回。諸比丘,這就是浮起後到達立足處之人。 諸比丘,如何是浮起后渡過彼岸,站在陸地上成為婆羅門之人?在此,有人浮起時對善法具有信心,具有慚愧......乃至......具有畏懼,具有精進,具有智慧。他由於諸漏盡,現法中自證知、作證、具足而住于無漏心解脫、慧解脫。諸比丘,這就是浮起后渡過彼岸,站在陸地上成為婆羅門之人。 諸比丘,這就是世間存在的七種如水中人的譬喻。"第五

  3. 無常隨觀經

  4. 『『Sattime , bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

『『Puna caparaṃ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ, bhikkhave, dutiyo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.

『『Puna caparaṃ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti…pe… upahaccaparinibbāyī hoti…pe… asaṅkhāraparinibbāyī hoti…pe… sasaṅkhāraparinibbāyī hoti…pe… uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ, bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ime kho, bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassā』』ti. Chaṭṭhaṃ.

  1. Dukkhānupassīsuttaṃ

  2. Sattime , bhikkhave, puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati…pe…. Sattamaṃ.

  3. Anattānupassīsuttaṃ

  4. Sabbesu dhammesu anattānupassī viharati…pe…. Aṭṭhamaṃ.

  5. Nibbānasuttaṃ

19.[kathā. 547-548] 『『Nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo…pe… puññakkhettaṃ lokassa.

『『Puna caparaṃ, bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ, bhikkhave, dutiyo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.

『『Puna caparaṃ, bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti…pe… upahaccaparinibbāyī hoti…pe… asaṅkhāraparinibbāyī hoti…pe… sasaṅkhāraparinibbāyī hoti…pe… uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ, bhikkhave, sattamo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa . Ime kho, bhikkhave, satta puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Navamaṃ.

  1. Niddasavatthusuttaṃ

  2. 『『Sattimāni , bhikkhave, niddasavatthūni. Katamāni satta? Idha, bhikkhave, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo [adhigatapemo (syā.) a. ni. 7.42; dī. ni.

  3. "諸比丘,這七種人值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。是哪七種?在此,諸比丘,有人住于觀察一切行無常,具有無常想,體驗無常,心中持續不斷地確信,以智慧深入。他由於諸漏盡......乃至......具足而住。諸比丘,這是第一種值得供養......乃至......世間無上福田的人。 複次,諸比丘,在此有人住于觀察一切行無常,具有無常想,體驗無常,心中持續不斷地確信,以智慧深入。他的諸漏滅盡與生命終結同時發生。諸比丘,這是第二種值得供養......乃至......世間無上福田的人。 複次,諸比丘,在此有人住于觀察一切行無常,具有無常想,體驗無常,心中持續不斷地確信,以智慧深入。他由於斷除五下分結而成為中般涅槃者......乃至......臨終般涅槃者......乃至......無行般涅槃者......乃至......有行般涅槃者......乃至......上流至色究竟天者。諸比丘,這是第七種值得供養、值得款待、值得佈施、值得合掌,是世間無上福田的人。諸比丘,這就是七種值得供養、值得款待、值得佈施、值得合掌,是世間無上福田的人。"第六

  4. 苦隨觀經
  5. 諸比丘,這七種人值得供養......乃至......是世間無上福田。是哪七種?在此,諸比丘,有人住于觀察一切行是苦......乃至......第七
  6. 無我隨觀經
  7. 住于觀察一切法是無我......乃至......第八
  8. 涅槃經
  9. "住于觀察涅槃是樂,具有樂想,體驗樂,心中持續不斷地確信,以智慧深入。他由於諸漏盡......乃至......具足而住。諸比丘,這是第一種值得供養......乃至......世間福田的人。 複次,諸比丘,在此有人住于觀察涅槃是樂,具有樂想,體驗樂,心中持續不斷地確信,以智慧深入。他的諸漏滅盡與生命終結同時發生。諸比丘,這是第二種值得供養......乃至......世間無上福田的人。 複次,諸比丘,在此有人住于觀察涅槃是樂,具有樂想,體驗樂,心中持續不斷地確信,以智慧深入。他由於斷除五下分結而成為中般涅槃者......乃至......臨終般涅槃者......乃至......無行般涅槃者......乃至......有行般涅槃者......乃至......上流至色究竟天者。諸比丘,這是第七種值得供養......乃至......世間無上福田的人。諸比丘,這就是七種值得供養......乃至......世間無上福田的人。"第九
  10. 退失事經
  11. "諸比丘,這是七種退失事。哪七種?在此,諸比丘,比丘對受持學處有強烈欲求,對未來受持學處不失愛樂......"

3.331], dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo, vīriyārambhe [vīriyārabbhe (ka.)] tibbacchando hoti āyatiñca vīriyārambhe avigatapemo, satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo. Imāni kho, bhikkhave, satta niddasavatthūnī』』ti. Dasamaṃ.

Anusayavaggo dutiyo.

Tassuddānaṃ –

Duve anusayā kulaṃ, puggalaṃ udakūpamaṃ;

Aniccaṃ dukkhaṃ anattā ca, nibbānaṃ niddasavatthu cāti.

[繼續之前的翻譯] "對法的安住有強烈欲求,對未來法的安住不失愛樂,對慾望的調伏有強烈欲求,對未來慾望的調伏不失愛樂,對獨處有強烈欲求,對未來獨處不失愛樂,對精進有強烈欲求,對未來精進不失愛樂,對正念正知有強烈欲求,對未來正念正知不失愛樂,對見的通達有強烈欲求,對未來見的通達不失愛樂。諸比丘,這就是七種退失事。"第十 第二 隨眠品 其攝頌: 兩隨眠與家族,補特伽羅水喻, 無常苦與無我,涅槃退失事品。