B0102050502cūḷavaggo(小品)

  1. Cūḷavaggo

  2. Ratanasuttaṃ

224.

Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe;

Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.

225.

Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;

Divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.

226.

Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

227.

Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;

Na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

228.

Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

229.

Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

230.

Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;

Te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ [nibbuti (ka.)] bhuñjamānā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

231.

Yathindakhīlo pathavissito [padavissito (ka. sī.), paṭhaviṃ sito (ka. sī. syā. kaṃ. pī.)] siyā, catubbhi vātehi asampakampiyo;

Tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

232.

Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;

Kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

233.

Sahāvassa dassanasampadāya [sahāvasaddassanasampadāya (ka.)], tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhi vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.

234.

Catūhapāyehi ca vippamutto, chaccābhiṭhānāni [cha cābhiṭhānāni (sī. syā.)] bhabba kātuṃ [abhabbo kātuṃ (sī.)];

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

235.

Kiñcāpi so kamma [kammaṃ (sī. syā. kaṃ. pī.)] karoti pāpakaṃ, kāyena vācā uda cetasā vā;

Abhabba [abhabbo (bahūsu)] so tassa paṭicchadāya [paṭicchādāya (sī.)], abhabbatā diṭṭhapadassa vuttā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

236.

Vanappagumbe yatha [yathā (sī. syā.)] phussitagge, gimhānamāse paṭhamasmiṃ [paṭhamasmi (?)] gimhe;

Tathūpamaṃ dhammavaraṃ adesayi [adesayī (sī.)], nibbānagāmiṃ paramaṃ hitāya;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

237.

Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

238.

Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;

Te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

239.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.

  1. 小品
  2. 寶經 224. 凡此處所聚集之眾生,無論地居或是空中; 愿一切眾生心生歡喜,且恭敬聽聞此言。 225. 因此眾生皆當諦聽,對人類眾生修習慈心; 日夜供養獻祭之人,故應不放逸地守護他們。 226. 無論此世或他世之財富,或天界中之殊勝珍寶; 無有等同如來者,此乃佛之殊勝寶; 以此真實愿得安穩。 227. 滅盡、離欲、殊勝不死,是定心釋迦牟尼所證得; 無有何法可與此法相等,此乃法之殊勝寶; 以此真實愿得安穩。 228. 最勝佛陀所讚歎之清凈,即所謂無間之定; 無有等同此定者,此乃法之殊勝寶; 以此真實愿得安穩。 229. 八輩賢士為智者所贊,是為四雙之士; 彼等善逝弟子堪受供養,于彼等佈施得大果報; 此乃僧之殊勝寶,以此真實愿得安穩。 230. 以堅固心善精進,于瞿曇教法中離欲者; 彼等證得涅槃,無代價得享清涼; 此乃僧之殊勝寶,以此真實愿得安穩。 231. 如因陀羅柱立於地,四方風吹不動搖; 我說善人亦復如是,誰如實見聖諦者; 此乃僧之殊勝寶,以此真實愿得安穩。 232. 誰能明瞭聖諦,以甚深智慧善說; 縱使他們極為放逸,亦不受第八有; 此乃僧之殊勝寶,以此真實愿得安穩。 233. 隨其見道圓滿,即斷除三法: 有身見與疑惑,以及一切戒禁取。 234. 解脫四惡趣,不造六重罪; 此乃僧之殊勝寶,以此真實愿得安穩。 235. 縱使他造作惡業,以身口意所為; 彼不能隱藏其事,見道者不作是說; 此乃僧之殊勝寶,以此真實愿得安穩。 236. 如林中灌木頂端,在夏季第一個月盛開; 如是所說最勝法,導向涅槃至上利益; 此乃佛之殊勝寶,以此真實愿得安穩。 237. 最勝者、知最勝者、施最勝者、持最勝者,無上士說最勝法; 此乃佛之殊勝寶,以此真實愿得安穩。 238. 舊業已盡新業不生,于未來有心離貪; 彼等種子已盡無成長欲,智者寂滅如此燈; 此乃僧之殊勝寶,以此真實愿得安穩。 239. 凡此處所聚集之眾生,無論地居或是空中; 禮敬天人所供養之如來佛陀,愿得安穩。

240.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.

241.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.

Ratanasuttaṃ paṭhamaṃ niṭṭhitaṃ.

  1. Āmagandhasuttaṃ

242.

『『Sāmākaciṅgūlakacīnakāni ca, pattapphalaṃ mūlaphalaṃ gavipphalaṃ;

Dhammena laddhaṃ satamasnamānā [satamasamānā (sī. pī.), satamassamānā (syā. kaṃ.)], na kāmakāmā alikaṃ bhaṇanti.

243.

『『Yadasnamāno sukataṃ suniṭṭhitaṃ, parehi dinnaṃ payataṃ paṇītaṃ;

Sālīnamannaṃ paribhuñjamāno, so bhuñjasī kassapa āmagandhaṃ.

244.

『『Na āmagandho mama kappatīti, icceva tvaṃ bhāsasi brahmabandhu;

Sālīnamannaṃ paribhuñjamāno, sakuntamaṃsehi susaṅkhatehi;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pakāro tava āmagandho』』.

245.

『『Pāṇātipāto vadhachedabandhanaṃ, theyyaṃ musāvādo nikativañcanāni ca;

Ajjhenakuttaṃ [ajjhena kujjaṃ (sī. pī.)] paradārasevanā, esāmagandho na hi maṃsabhojanaṃ.

246.

『『Ye idha kāmesu asaññatā janā, rasesu giddhā asucibhāvamassitā [asucīkamissitā (sī. syā. kaṃ. pī.)];

Natthikadiṭṭhī visamā durannayā, esāmagandho na hi maṃsabhojanaṃ.

247.

『『Ye lūkhasā dāruṇā piṭṭhimaṃsikā [ye lūkharasā dāruṇā parapiṭṭhimaṃsikā (ka.)], mittadduno nikkaruṇātimānino;

Adānasīlā na ca denti kassaci, esāmagandho na hi maṃsabhojanaṃ.

248.

『『Kodho mado thambho paccupaṭṭhāpanā [paccuṭṭhāpanā ca (sī. syā.), paccuṭṭhāpanā (pī.)], māyā usūyā bhassasamussayo ca;

Mānātimāno ca asabbhi santhavo, esāmagandho na hi maṃsabhojanaṃ.

249.

『『Ye pāpasīlā iṇaghātasūcakā, vohārakūṭā idha pāṭirūpikā [pātirūpikā (?)];

Narādhamā yedha karonti kibbisaṃ, esāmagandho na hi maṃsabhojanaṃ.

250.

『『Ye idha pāṇesu asaññatā janā, paresamādāya vihesamuyyutā;

Dussīlaluddā pharusā anādarā, esāmagandho na hi maṃsabhojanaṃ.

251.

『『Etesu giddhā viruddhātipātino, niccuyyutā pecca tamaṃ vajanti ye;

Patanti sattā nirayaṃ avaṃsirā, esāmagandho na hi maṃsabhojanaṃ.

252.

『『Na macchamaṃsānamanāsakattaṃ [na macchamaṃsaṃ na anāsakattaṃ (sī. aṭṭha mūlapāṭho), na maṃcchamaṃsānānāsakattaṃ (syā. ka.)], na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ;

Kharājināni nāggihuttassupasevanā, ye vāpi loke amarā bahū tapā;

Mantāhutī yaññamutūpasevanā, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.

253.

『『Yo tesu [sotesu (sī. pī.)] gutto viditindriyo care, dhamme ṭhito ajjavamaddave rato;

Saṅgātigo sabbadukkhappahīno, na lippati [na limpati (syā. kaṃ ka.)] diṭṭhasutesu dhīro』』.

254.

Iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ [taṃ (sī. pī.)] vedayi mantapāragū;

Citrāhi gāthāhi munī pakāsayi, nirāmagandho asito durannayo.

255.

Sutvāna buddhassa subhāsitaṃ padaṃ, nirāmagandhaṃ sabbadukkhappanūdanaṃ;

Nīcamano vandi tathāgatassa, tattheva pabbajjamarocayitthāti.

Āmagandhasuttaṃ dutiyaṃ niṭṭhitaṃ.

  1. Hirisuttaṃ

256.

Hiriṃ tarantaṃ vijigucchamānaṃ, tavāhamasmi [sakhāhamasmi (sī. syā. kaṃ. pī.)] iti bhāsamānaṃ;

Sayhāni kammāni anādiyantaṃ, neso mamanti iti naṃ vijaññā.

240. 凡此處所聚集之眾生,無論地居或是空中; 禮敬天人所供養之如來法,愿得安穩。 241. 凡此處所聚集之眾生,無論地居或是空中; 禮敬天人所供養之如來僧,愿得安穩。 寶經第一竟。 2. 腐臭經 242. "小米、野豆、豆芽,以及葉果、根果、藤果; 如法所得百食而食,不貪慾者不說妄語。 243. "所食用者精心備辦,他人虔誠供養殊勝, 享用白米精美飯食,迦葉啊你正食腐臭。 244. "你說'腐臭於我不宜',婆羅門種如是言說; 享用白米精美飯食,以及精製鳥肉佳餚; 迦葉我問你此義理,何種才是你說腐臭?" 245. "殺生、捆綁與囚禁,偷盜、妄語與欺詐, 學邪術與侵犯他妻,此為腐臭非食肉也。 246. "此世諸人不節慾,貪著味欲近不凈, 邪見險惡難引導,此為腐臭非食肉也。 247. "粗暴兇殘背後誹謗,害友無慈生傲慢, 慳吝成性從不施與,此為腐臭非食肉也。 248. "忿怒、驕慢與頑固、對立,虛偽、嫉妒與高言, 我慢、過慢與惡交往,此為腐臭非食肉也。 249. "破戒害債告密者,詐騙欺詐假裝善, 最下劣者造作惡,此為腐臭非食肉也。 250. "此世諸人不節制,致力掠奪害他人, 破戒貪婪粗暴無禮,此為腐臭非食肉也。 251. "貪著此等好殺害,常致力作死後入暗, 眾生倒墮入地獄,此為腐臭非食肉也。 252. "非因禁食魚與肉,非因裸體、剃髮、結髮垢, 非因鹿皮衣與事火,非因世間諸多苦行, 非因咒語、祭祀、時節供養,能凈化未度疑惑者。 253. "于諸根防護明智而行,住於法中樂直與柔, 超越執著斷諸苦,智者不染所見所聞。" 254. 如是此義世尊反覆,宣說開示通達聖道; 牟尼以種種偈頌顯明,離腐臭者無依難測。 255. 聞佛善說之語,離腐臭斷諸苦, 低頭禮敬如來,即求出家為道。 腐臭經第二竟。 3. 慚經 256. 越過慚恥無愧懼,說"我是你的朋友", 卻不承擔應盡事,當知此非我友人。

257.

Ananvayaṃ [atthanvayaṃ (ka.)] piyaṃ vācaṃ, yo mittesu pakubbati;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

258.

Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca seti urasīva putto, sa ve mitto yo parehi abhejjo.

259.

Pāmujjakaraṇaṃ ṭhānaṃ, pasaṃsāvahanaṃ sukhaṃ;

Phalānisaṃso bhāveti, vahanto porisaṃ dhuraṃ.

260.

Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammapītirasaṃ pivanti.

Hirisuttaṃ tatiyaṃ niṭṭhitaṃ.

  1. Maṅgalasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –

261.

『『Bahū devā manussā ca, maṅgalāni acintayuṃ;

Ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ』』.

262.

『『Asevanā ca bālānaṃ, paṇḍitānañca sevanā;

Pūjā ca pūjaneyyānaṃ [pūjanīyānaṃ (sī. syā. kaṃ. pī.)], etaṃ maṅgalamuttamaṃ.

263.

『『Patirūpadesavāso ca, pubbe ca katapuññatā;

Attasammāpaṇidhi [attasammāpaṇīdhī (katthaci)] ca, etaṃ maṅgalamuttamaṃ.

264.

『『Bāhusaccañca sippañca, vinayo ca susikkhito;

Subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.

265.

『『Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;

Anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.

266.

『『Dānañca dhammacariyā ca, ñātakānañca saṅgaho;

Anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.

267.

『『Āratī viratī pāpā, majjapānā ca saṃyamo;

Appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.

268.

『『Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;

Kālena dhammassavanaṃ [dhammasavaṇaṃ (katthaci), dhammasavanaṃ (sī. ka.)], etaṃ maṅgalamuttamaṃ.

269.

『『Khantī ca sovacassatā, samaṇānañca dassanaṃ;

Kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.

270.

『『Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;

Nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.

271.

『『Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;

Asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.

272.

『『Etādisāni katvāna, sabbatthamaparājitā;

Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama』』nti.

Maṅgalasuttaṃ catutthaṃ niṭṭhitaṃ.

257. 對朋友說無意義好話,自己卻不付諸行動; 智者能識別此等,只說不做之人。 258. 常懷猜疑尋過失,非為真正友; 如子依偎於懷中,不為他人所離間者,方為真友。 259. 生歡喜處,帶來稱讚與安樂; 承擔人道重擔者,獲得果報利益。 260. 飲獨處之味,及寂靜之味; 無憂無罪者,飲法喜之味。 慚經第三竟。 4. 吉祥經 如是我聞:一時,世尊住舍衛城(今尼泊爾邊境)祇樹給孤獨園。爾時,有一天神于深夜時分,以殊勝容色遍照祇園,來到世尊處。到已,禮敬世尊,立於一旁。立於一旁的天神以偈頌對世尊說: 261. "眾多天與人,思維諸吉祥; 希求得安穩,請說最吉祥。" 262. "不親近愚人,親近諸智者; 供養應供者,此為最吉祥。 263. 住適宜地方,昔所作福德; 正確自導向,此為最吉祥。 264. 多聞與技藝,善學于律儀; 所言皆善語,此為最吉祥。 265. 奉養父與母,愛護妻與子; 工作不紛亂,此為最吉祥。 266. 佈施修法行,攝護諸親族; 行為無過失,此為最吉祥。 267. 遠離與止惡,節制諸酒類; 於法不放逸,此為最吉祥。 268. 恭敬與謙遜,知足並感恩; 適時聞正法,此為最吉祥。 269. 忍辱易受教,得見諸沙門; 適時論究法,此為最吉祥。 270. 苦行梵行活,得見諸聖諦; 實證於涅槃,此為最吉祥。 271. 接觸世間法,心不為所動; 無憂離塵安,此為最吉祥。 272. 依此而行者,處處不敗退; 處處得安穩,是為彼最吉祥。" 吉祥經第四竟。

  1. Sūcilomasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti. Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca – 『『eso samaṇo』』ti. 『『Neso samaṇo, samaṇako eso. Yāvāhaṃ jānāmi [yāva jānāmi (sī. pī.)] yadi vā so samaṇo [yadi vā samaṇo (syā.)], yadi vā so samaṇako』』ti [yadi vā samaṇakoti (sī. syā. pī.)].

Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kāyaṃ upanāmesi. Atha kho bhagavā kāyaṃ apanāmesi. Atha kho sūcilomo yakkho bhagavantaṃ etadavoca – 『『bhāyasi maṃ, samaṇā』』ti? 『『Na khvāhaṃ taṃ, āvuso, bhāyāmi; api ca te sapphasso pāpako』』ti.

『『Pañhaṃ taṃ, samaṇa, pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī』』ti.

『『Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ, āvuso, puccha yadākaṅkhasī』』ti. Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi –

273.

『『Rāgo ca doso ca kutonidānā, aratī ratī lomahaṃso kutojā;

Kuto samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajanti』』.

274.

『『Rāgo ca doso ca itonidānā, aratī ratī lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajanti.

274.

『『Snehajā attasambhūtā, nigrodhasseva khandhajā;

Puthū visattā kāmesu, māluvāva vitatāvane.

275.

『『Ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha;

Te duttaraṃ oghamimaṃ taranti, atiṇṇapubbaṃ apunabbhavāyā』』ti.

Sūcilomasuttaṃ pañcamaṃ niṭṭhitaṃ.

  1. Dhammacariyasuttaṃ

276.

Dhammacariyaṃ brahmacariyaṃ, etadāhu vasuttamaṃ;

Pabbajitopi ce hoti, agārā anagāriyaṃ.

277.

So ce mukharajātiko, vihesābhirato mago;

Jīvitaṃ tassa pāpiyo, rajaṃ vaḍḍheti attano.

278.

Kalahābhirato bhikkhu, mohadhammena āvuto;

Akkhātampi na jānāti, dhammaṃ buddhena desitaṃ.

279.

Vihesaṃ bhāvitattānaṃ, avijjāya purakkhato;

Saṃkilesaṃ na jānāti, maggaṃ nirayagāminaṃ.

280.

Vinipātaṃ samāpanno, gabbhā gabbhaṃ tamā tamaṃ;

Sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchati.

281.

Gūthakūpo yathā assa, sampuṇṇo gaṇavassiko;

Yo ca evarūpo assa, dubbisodho hi sāṅgaṇo.

282.

Yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ;

Pāpicchaṃ pāpasaṅkappaṃ, pāpaācāragocaraṃ.

283.

Sabbe samaggā hutvāna, abhinibbajjiyātha [abhinibbajjayātha (sī. pī. a. ni. 8.10)] naṃ;

Kāraṇḍavaṃ [kāraṇḍaṃ va (syā. ka.) a. ni. 8.10] niddhamatha, kasambuṃ apakassatha [avakassatha (sī. syā. ka.)].

284.

Tato palāpe [palāse (ka.)] vāhetha, assamaṇe samaṇamānine;

Niddhamitvāna pāpicche, pāpaācāragocare.

285.

Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;

Tato samaggā nipakā, dukkhassantaṃ karissathāti.

Dhammacariyasuttaṃ [kapilasuttaṃ (aṭṭha.)] chaṭṭhaṃ niṭṭhitaṃ.

  1. 針毛夜叉經 如是我聞:一時,世尊住伽耶(今印度比哈爾邦伽耶市)針毛夜叉住處的巖石床上。當時,粗暴夜叉與針毛夜叉從世尊不遠處經過。粗暴夜叉對針毛夜叉說:"這是沙門。""這不是沙門,這是小沙門。待我知道他是沙門還是小沙門。" 於是針毛夜叉走近世尊,靠近世尊身體。世尊轉身避開。針毛夜叉對世尊說:"沙門,你怕我嗎?""賢友,我不怕你,但你的觸碰令人不快。" "沙門,我要問你問題。若你不回答,我就擾亂你的心,或破裂你的心臟,或抓住你的腳扔到恒河對岸。" "賢友,我不見天界、魔界、梵界、沙門婆羅門眾及天人眾中,有誰能擾亂我心,破裂我心臟,抓住我腳扔到恒河對岸。然而賢友,你問吧,隨你所欲。"於是針毛夜叉以偈頌對世尊說: 273. "貪慾與嗔恨從何生,不樂與歡樂毛骨悚,從何而來? 從何升起意念想,如童子放棄蒼鷺飛?" 274. "貪慾與嗔恨從此生,不樂與歡樂此處來, 從此升起意念想,如童子放棄蒼鷺飛。 274. 從愛生自身所起,如榕樹幹枝蔓生; 廣泛執著于諸欲,如蔓藤遍覆林間。 275. 知其源由從何來,夜叉聽!彼等除此; 渡此難度暴流者,前未度者不再生。" 針毛夜叉經第五竟。
  2. 法行經 276. 法行與梵行,此說最殊勝; 若人求出家,離俗入無家。 277. 若生好爭論,樂於擾害者; 其人命更劣,增長自塵垢。 278. 比丘樂諍論,為癡法所覆; 佛所說之法,聞已不能知。 279. 擾害修行者,無明居其前; 不知染污法,通向地獄道。 280. 墮入惡趣中,從胎至胎暗; 如是之比丘,死後遭苦難。 281. 如糞坑常滿,多年所積聚; 若人如是者,染污難清凈。 282. 若知如是人,比丘依家住; 惡欲惡思惟,惡行惡境界。 283. 眾人當齊心,共驅逐此輩; 除去如穢草,拋棄如糞穢。 284. 驅除如糠秕,非沙門裝沙門; 驅逐惡欲者,及惡行境界。 285. 清凈與清凈,共住當正念; 和合具智慧,便能盡諸苦。 法行經第六竟。

  3. Brāhmaṇadhammikasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ – 『『sandissanti nu kho, bho gotama, etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme』』ti? 『『Na kho, brāhmaṇā, sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme』』ti. 『『Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto gotamassa agarū』』ti. 『『Tena hi, brāhmaṇā, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī』』ti. 『『Evaṃ, bho』』ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca –

286.

『『Isayo pubbakā āsuṃ, saññatattā tapassino;

Pañca kāmaguṇe hitvā, attadatthamacārisuṃ.

287.

『『Na pasū brāhmaṇānāsuṃ, na hiraññaṃ na dhāniyaṃ;

Sajjhāyadhanadhaññāsuṃ, brahmaṃ nidhimapālayuṃ.

288.

『『Yaṃ nesaṃ pakataṃ āsi, dvārabhattaṃ upaṭṭhitaṃ;

Saddhāpakatamesānaṃ, dātave tadamaññisuṃ.

289.

『『Nānārattehi vatthehi, sayanehāvasathehi ca;

Phītā janapadā raṭṭhā, te namassiṃsu brāhmaṇe.

290.

『『Avajjhā brāhmaṇā āsuṃ, ajeyyā dhammarakkhitā;

Na ne koci nivāresi, kuladvāresu sabbaso.

291.

『『Aṭṭhacattālīsaṃ vassāni, (komāra) brahmacariyaṃ cariṃsu te;

Vijjācaraṇapariyeṭṭhiṃ, acaruṃ brāhmaṇā pure.

292.

『『Na brāhmaṇā aññamagamuṃ, napi bhariyaṃ kiṇiṃsu te;

Sampiyeneva saṃvāsaṃ, saṅgantvā samarocayuṃ.

293.

『『Aññatra tamhā samayā, utuveramaṇiṃ pati;

Antarā methunaṃ dhammaṃ, nāssu gacchanti brāhmaṇā.

294.

『『Brahmacariyañca sīlañca, ajjavaṃ maddavaṃ tapaṃ;

Soraccaṃ avihiṃsañca, khantiñcāpi avaṇṇayuṃ.

295.

『『Yo nesaṃ paramo āsi, brahmā daḷhaparakkamo;

Sa vāpi methunaṃ dhammaṃ, supinantepi nāgamā.

296.

『『Tassa vattamanusikkhantā, idheke viññujātikā;

Brahmacariyañca sīlañca, khantiñcāpi avaṇṇayuṃ.

297.

『『Taṇḍulaṃ sayanaṃ vatthaṃ, sappitelañca yāciya;

Dhammena samodhānetvā, tato yaññamakappayuṃ.

298.

『『Upaṭṭhitasmiṃ yaññasmiṃ, nāssu gāvo haniṃsu te;

Yathā mātā pitā bhātā, aññe vāpi ca ñātakā;

Gāvo no paramā mittā, yāsu jāyanti osadhā.

299.

『『Annadā baladā cetā, vaṇṇadā sukhadā tathā [sukhadā ca tā (ka.)];

Etamatthavasaṃ ñatvā, nāssu gāvo haniṃsu te.

300.

『『Sukhumālā mahākāyā, vaṇṇavanto yasassino;

Brāhmaṇā sehi dhammehi, kiccākiccesu ussukā;

Yāva loke avattiṃsu, sukhamedhitthayaṃ pajā.

301.

『『Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ;

Rājino ca viyākāraṃ, nāriyo samalaṅkatā.

302.

『『Rathe cājaññasaṃyutte, sukate cittasibbane;

Nivesane nivese ca, vibhatte bhāgaso mite.

303.

『『Gomaṇḍalaparibyūḷhaṃ, nārīvaragaṇāyutaṃ;

Uḷāraṃ mānusaṃ bhogaṃ, abhijjhāyiṃsu brāhmaṇā.

304.

『『Te tattha mante ganthetvā, okkākaṃ tadupāgamuṃ;

Pahūtadhanadhaññosi , yajassu bahu te vittaṃ;

Yajassu bahu te dhanaṃ.

  1. 婆羅門法經 如是我聞:一時,世尊住舍衛城祇樹給孤獨園。爾時,許多憍薩羅國(今印度北方邦)的婆羅門長者,年老衰邁,高齡耄耋,來到世尊處。到已,與世尊互相問候。寒暄敘舊已,坐於一旁。坐於一旁的婆羅門長者們對世尊說:"尊者喬達摩,現今的婆羅門是否還遵循古代婆羅門的婆羅門法?""婆羅門們,現今的婆羅門已不遵循古代婆羅門的婆羅門法。""請尊者喬達摩為我們說古代婆羅門的婆羅門法,若不為難的話。""那麼,婆羅門們,諦聽,善思作意,我當說之。""如是,尊者。"那些婆羅門長者應諾世尊。世尊說: 286. "古仙人修行,自製修苦行; 捨棄五欲樂,為自利而行。 287. "婆羅門無牲畜,無金銀穀物; 以誦習為財富,守護梵天藏。 288. "供養置門前,信心所準備; 信心所備食,他們認當施。 289. "以種種綵衣,臥具與住所; 國土諸地方,禮敬婆羅門。 290. "婆羅門不可害,不可勝法護; 無人能阻止,出入諸家門。 291. "四十八年間,修習童梵行; 求明與行持,古婆羅門行。 292. "婆羅門不他往,不以錢買妻; 以相互愛樂,結合而同住。 293. "除彼時節外,適期而節制; 婆羅門不行,兩性和合法。 294. "梵行與戒律,正直柔和修; 溫良不害他,及忍辱讚歎。 295. "其中最勝者,梵天勇猛堅; 彼甚至夢中,亦不行淫法。 296. "隨學此教者,今有智慧人; 讚歎修梵行,及戒律忍辱。 297. "乞求米臥具,衣服酥與油; 如法聚集已,然後設供養。 298. "供養已備時,他們不殺牛; 如母父兄弟,及其他親屬; 牛是最勝友,生長諸藥草。 299. "能給食與力,亦賜容貌樂; 知此義利故,他們不殺牛。 300. "優雅大身軀,容貌美名聲; 婆羅門如法,勤勉于職責; 世間如是行,眾生得安樂。 301. "他們見微細,生起大顛倒; 見王之威儀,裝飾美婦女。 302. "駕馭良馬車,精工繪畫飾; 住所與家園,劃分度量全。 303. "圍繞牛群聚,美女眾相隨; 婆羅門貪求,人間殊勝樂。 304. "彼等集咒語,往見郁伽迦(古印度王朝); '汝多財穀物,應廣設供養; 應廣施汝財。'

305.

『『Tato ca rājā saññatto, brāhmaṇehi rathesabho;

Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ;

Ete yāge yajitvāna, brāhmaṇānamadā dhanaṃ.

306.

『『Gāvo sayanañca vatthañca, nāriyo samalaṅkatā;

Rathe cājaññasaṃyutte, sukate cittasibbane.

307.

『『Nivesanāni rammāni, suvibhattāni bhāgaso;

Nānādhaññassa pūretvā, brāhmaṇānamadā dhanaṃ.

308.

『『Te ca tattha dhanaṃ laddhā, sannidhiṃ samarocayuṃ;

Tesaṃ icchāvatiṇṇānaṃ, bhiyyo taṇhā pavaḍḍhatha;

Te tattha mante ganthetvā, okkākaṃ punamupāgamuṃ.

309.

『『Yathā āpo ca pathavī ca, hiraññaṃ dhanadhāniyaṃ;

Evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ;

Yajassu bahu te vittaṃ, yajassu bahu te dhanaṃ.

310.

『『Tato ca rājā saññatto, brāhmaṇehi rathesabho;

Nekā satasahassiyo, gāvo yaññe aghātayi.

311.

『『Na pādā na visāṇena, nāssu hiṃsanti kenaci;

Gāvo eḷakasamānā, soratā kumbhadūhanā;

Tā visāṇe gahetvāna, rājā satthena ghātayi.

312.

『『Tato devā pitaro ca [tato ca devā pitaro (sī. syā.)], indo asurarakkhasā;

Adhammo iti pakkanduṃ, yaṃ satthaṃ nipatī gave.

313.

『『Tayo rogā pure āsuṃ, icchā anasanaṃ jarā;

Pasūnañca samārambhā, aṭṭhānavutimāgamuṃ.

314.

『『Eso adhammo daṇḍānaṃ, okkanto purāṇo ahu;

Adūsikāyo haññanti, dhammā dhaṃsanti [dhaṃsenti (sī. pī.)] yājakā.

315.

『『Evameso aṇudhammo, porāṇo viññugarahito;

Yattha edisakaṃ passati, yājakaṃ garahatī [garahī (ka.)] jano.

316.

『『Evaṃ dhamme viyāpanne, vibhinnā suddavessikā;

Puthū vibhinnā khattiyā, patiṃ bhariyāvamaññatha.

317.

『『Khattiyā brahmabandhū ca, ye caññe gottarakkhitā;

Jātivādaṃ niraṃkatvā [nirākatvā (?) yathā anirākatajjhānoti], kāmānaṃ vasamanvagu』』nti.

Evaṃ vutte, te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bho gotama…pe. … upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate』』ti.

Brāhmaṇadhammikasuttaṃ sattamaṃ niṭṭhitaṃ.

  1. Nāvāsuttaṃ

318.

Yasmā hi dhammaṃ puriso vijaññā, indaṃva naṃ devatā pūjayeyya;

So pūjito tasmi pasannacitto, bahussuto pātukaroti dhammaṃ.

319.

Tadaṭṭhikatvāna nisamma dhīro, dhammānudhammaṃ paṭipajjamāno;

Viññū vibhāvī nipuṇo ca hoti, yo tādisaṃ bhajati appamatto.

320.

Khuddañca bālaṃ upasevamāno, anāgatatthañca usūyakañca;

Idheva dhammaṃ avibhāvayitvā, avitiṇṇakaṅkho maraṇaṃ upeti.

321.

Yathā naro āpagamotaritvā, mahodakaṃ salilaṃ sīghasotaṃ;

So vuyhamāno anusotagāmī, kiṃ so pare sakkhati tārayetuṃ.

322.

Tatheva dhammaṃ avibhāvayitvā, bahussutānaṃ anisāmayatthaṃ;

Sayaṃ ajānaṃ avitiṇṇakaṅkho, kiṃ so pare sakkhati nijjhapetuṃ.

323.

Yathāpi nāvaṃ daḷhamāruhitvā, phiyena [piyena (sī. syā.)] rittena samaṅgibhūto;

So tāraye tattha bahūpi aññe, tatrūpayaññū kusalo mutīmā [matīmā (syā. ka.)].

324.

Evampi yo vedagu bhāvitatto, bahussuto hoti avedhadhammo;

So kho pare nijjhapaye pajānaṃ, sotāvadhānūpanisūpapanne.

325.

Tasmā have sappurisaṃ bhajetha, medhāvinañceva bahussutañca;

Aññāya atthaṃ paṭipajjamāno, viññātadhammo sa sukhaṃ [so sukhaṃ (sī.)] labhethāti.

Nāvāsuttaṃ aṭṭhamaṃ niṭṭhitaṃ.

  1. Kiṃsīlasuttaṃ

305. "王為婆羅門,所勸車軍主; 馬祭人牲祭,飲勝祭無遮; 行此諸祭祀,施財婆羅門。 306. "牛群與臥具,衣服飾美女; 駕馭良馬車,精工繪畫飾。 307. "可愛諸住所,分劃度量全; 盛滿諸穀物,施與婆羅門。 308. "彼等得此財,滿意積蓄之; 陷於貪慾者,渴愛更增長; 再集咒語已,又往郁伽迦。 309. "如水與大地,金銀諸財谷; 牛對於人類,乃生命資具; 應廣設供養,應廣施汝財。 310. "王為婆羅門,所勸車軍主; 數十萬頭牛,祭祀中被殺。 311. "不以蹄角等,從不傷害人; 牛如溫順羊,產乳如水瓶; 王執其雙角,以刀殺害之。 312. "諸天與祖靈,因陀羅修羅; 皆號泣不平,利刃落牛身。 313. "昔日三種病,慾望飢餓老; 因殺害生靈,增至九十八。 314. "此暴力非法,自古已流傳; 無辜遭殺害,祭司毀正法。 315. "如此微細法,古智者所呵; 見如是之人,眾呵責祭司。 316. "如是法毀壞,首陀吠舍分; 剎帝利分裂,妻輕視其夫。 317. "剎帝利梵族,及護姓氏者; 捨棄種姓論,隨慾望所轉。" 如是說已,那些婆羅門長者對世尊說:"殊勝!尊者喬達摩......愿尊者喬達摩攝受我們為優婆塞,從今日起終生歸依。" 婆羅門法經第七竟。 8. 船經 318. 若人通達法,如天敬帝釋; 敬者心清凈,多聞顯正法。 319. 有智思擇已,隨法修正法; 近此不放逸,智明巧成就。 320. 親近小愚者,妒忌未來義; 於此不明法,疑未斷命終。 321. 如人渡河流,大水急湍激; 隨波漂流去,何能度他人。 322. 如是不明法,不思多聞義; 自身不知解,疑未斷何能,使他得明瞭。 323. 如乘堅固船,備有槳櫓者; 善巧知方便,能令眾人渡。 324. 如是通達者,自修多聞人; 堅固知正法,了知能度他,有耳專注者。 325. 故應親善人,智者多聞者; 知義隨法行,得法獲安樂。 船經第八竟。 9. 戒德經

326.

『『Kiṃsīlo kiṃsamācāro, kāni kammāni brūhayaṃ;

Naro sammā niviṭṭhassa, uttamatthañca pāpuṇe』』.

327.

『『Vuḍḍhāpacāyī anusūyako siyā, kālaññū [kālaññu (sī. syā.)] cassa garūnaṃ [garūnaṃ (sī.)] dassanāya;

Dhammiṃ kathaṃ erayitaṃ khaṇaññū, suṇeyya sakkacca subhāsitāni.

328.

『『Kālena gacche garūnaṃ sakāsaṃ, thambhaṃ niraṃkatvā [nirākatvā (?) ni + ā + kara + tvā] nivātavutti;

Atthaṃ dhammaṃ saṃyamaṃ brahmacariyaṃ, anussare ceva samācare ca.

329.

『『Dhammārāmo dhammarato, dhamme ṭhito dhammavinicchayaññū;

Nevācare dhammasandosavādaṃ, tacchehi nīyetha subhāsitehi.

330.

『『Hassaṃ jappaṃ paridevaṃ padosaṃ, māyākataṃ kuhanaṃ giddhi mānaṃ;

Sārambhaṃ kakkasaṃ kasāvañca mucchaṃ [sārambha kakkassa kasāva mucchaṃ (syā. pī.)], hitvā care vītamado ṭhitatto.

331.

『『Viññātasārāni subhāsitāni, sutañca viññātasamādhisāraṃ;

Na tassa paññā ca sutañca vaḍḍhati, yo sāhaso hoti naro pamatto.

332.

『『Dhamme ca ye ariyapavedite ratā,

Anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā,

Sutassa paññāya ca sāramajjhagū』』ti.

Kiṃsīlasuttaṃ navamaṃ niṭṭhitaṃ.

  1. Uṭṭhānasuttaṃ

333.

Uṭṭhahatha nisīdatha, ko attho supitena vo;

Āturānañhi kā niddā, sallaviddhāna ruppataṃ.

334.

Uṭṭhahatha nisīdatha, daḷhaṃ sikkhatha santiyā;

Mā vo pamatte viññāya, maccurājā amohayittha vasānuge.

335.

Yāya devā manussā ca, sitā tiṭṭhanti atthikā;

Tarathetaṃ visattikaṃ, khaṇo vo [khaṇo ve (pī. ka.)] mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

336.

Pamādo rajo pamādo, pamādānupatito rajo;

Appamādena vijjāya, abbahe [abbūḷhe (syā. pī.), abbuhe (ka. aṭṭha.)] sallamattanoti.

Uṭṭhānasuttaṃ dasamaṃ niṭṭhitaṃ.

  1. Rāhulasuttaṃ

337.

『『Kacci abhiṇhasaṃvāsā, nāvajānāsi paṇḍitaṃ;

Ukkādhāro [okkādhāro (syā. ka.)] manussānaṃ, kacci apacito tayā』』 [tava (sī. aṭṭha.)].

338.

『『Nāhaṃ abhiṇhasaṃvāsā, avajānāmi paṇḍitaṃ;

Ukkādhāro manussānaṃ, niccaṃ apacito mayā』』.

339.

『『Pañca kāmaguṇe hitvā, piyarūpe manorame;

Saddhāya gharā nikkhamma, dukkhassantakaro bhava.

340.

『『Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;

Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.

341.

『『Cīvare piṇḍapāte ca, paccaye sayanāsane;

Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgami.

342.

『『Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;

Sati kāyagatātyatthu, nibbidābahulo bhava.

343.

『『Nimittaṃ parivajjehi, subhaṃ rāgūpasañhitaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

344.

『『Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissatī』』ti.

Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.

Rāhulasuttaṃ ekādasamaṃ niṭṭhitaṃ.

326. "以何戒何行,修習何種業; 人能善安住,證得最上義?" 327. "敬重長老者,不嫉妒他人;知時參見師; 知機會善語,恭敬聽妙言。 328. "適時見師長,除慢心謙遜; 憶念義與法,節制與梵行,並且如實行。 329. "樂法喜法者,住法知法判; 不說毀法語,隨順諸真實。 330. "捨棄戲論語,悲嘆與嗔恚; 虛偽與欺詐,貪婪與驕慢; 舍暴粗垢迷,無慢心安住。 331. "明解妙言義,了知定力本; 放逸粗暴者,智慧聞不增。 332. "樂於聖所說法, 語意行為最上者; 安住寂靜自製定, 通達聞慧之精要。" 戒德經第九竟。 10. 奮起經 333. 起來!坐起!睡眠于汝何益? 病者何需睡,箭傷苦痛者? 334. 起來!坐起!堅修于寂靜; 勿令死王知汝放逸,迷惑隨從者。 335. 天人眾依止,渴求而安住; 度此愛著結,莫失良機會; 失時墮地獄,悲嘆痛苦中。 336. 放逸如塵垢,由放逸生塵; 以不放逸明,自拔痛苦箭。 奮起經第十竟。 11. 羅睺羅經 337. "常相處共住,莫輕視智者; 人間持明炬,汝是否敬重?" 338. "我常相處住,不輕視智者; 人間持明炬,我常常敬重。" 339. "舍五種欲樂,可意悅意者; 以信舍俗家,為苦盡邊際。 340. "親近善友伴,遠離處獨居; 寂靜少音聲,飲食知節量。 341. "于衣與缽食,資具與臥具; 於此莫生愛,勿再還此世。 342. "防護別解脫,及五根律儀; 常念身至念,多修厭離心。 343. "遠離凈相好,與貪慾相應; 修習不凈想,心一境正定。 344. "修習無相想,除慢隨眠結; 由慢完全斷,寂靜而行止。" 如是世尊常以此偈教誡具壽羅睺羅。 羅睺羅經第十一竟。

  1. Nigrodhakappasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti. Atha kho āyasmato vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『parinibbuto nu kho me upajjhāyo udāhu no parinibbuto』』ti? Atha kho āyasmā vaṅgīso sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vaṅgīso bhagavantaṃ etadavoca – 『『idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『parinibbuto nu kho me upajjhāyo, udāhu no parinabbuto』』』ti. Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi –

345.

『『Pucchāma [pucchāmi (ka.)] satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;

Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.

346.

『『Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;

So taṃ namassaṃ acari mutyapekkho, āraddhavīriyo daḷhadhammadassī.

347.

『『Taṃ sāvakaṃ sakya [sakka (sī. syā. pī.)] mayampi sabbe, aññātumicchāma samantacakkhu;

Samavaṭṭhitā no savanāya sotā, tuvaṃ no satthā tvamanuttarosi.

348.

『『Chindeva no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;

Majjheva [majjhe ca (syā. ka.)] no bhāsa samantacakkhu, sakkova devāna sahassanetto.

349.

『『Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;

Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.

350.

『『No ce hi jātu puriso kilese, vāto yathā abbhadhanaṃ vihāne;

Tamovassa nivuto sabbaloko, na jotimantopi narā tapeyyuṃ.

351.

『『Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra [dhīra (sī. syā.)] tatheva maññe;

Vipassinaṃ jānamupāgamumhā [jānamupagamamhā (sī. syā.)], parisāsu no āvikarohi kappaṃ.

352.

『『Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ [saṇiṃ (syā. pī.)] nikūja;

Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.

353.

『『Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ [dhotaṃ (sī.)] vadessāmi dhammaṃ;

Na kāmakāro hi puthujjanānaṃ, saṅkheyyakāro ca [saṅkhayyakārova (ka.)] tathāgatānaṃ.

354.

『『Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa [samujjapaññassa (syā. ka.)] samuggahītaṃ;

Ayamañjalī pacchimo suppaṇāmito, mā mohayī jānamanomapañña.

355.

『『Parovaraṃ [varāvaraṃ (katthaci)] ariyadhammaṃ viditvā, mā mohayī jānamanomavīra;

Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa [sutassa vassa (syā.)].

356.

『『Yadatthikaṃ [yadatthiyaṃ (pī.), yadatthitaṃ (ka.)] brahmacariyaṃ acarī, kappāyano kaccissa taṃ amoghaṃ;

Nibbāyi so ādu saupādiseso, yathā vimutto ahu taṃ suṇoma』』.

357.

『『Acchecchi [achejji (ka.)] taṇhaṃ idha nāmarūpe, (iti bhagavā)

Kaṇhassa [taṇhāya (ka.)] sotaṃ dīgharattānusayitaṃ;

Atāri jātiṃ maraṇaṃ asesaṃ,』』

Iccabravī bhagavā pañcaseṭṭho.

我聽聞如是 - 一時世尊住在阿臘毗(Āḷavi,今烏塔爾邦地區)的阿伽拉婆塔寺。那時,尊者婆耆舍的戒師名為尼拘律迦葉的長老剛在阿伽拉婆塔寺入滅不久。當時,尊者婆耆舍獨處靜坐時,心中生起這樣的思慮:"我的戒師是否已經完全涅槃了呢?"於是尊者婆耆舍在傍晚時分從靜坐中出來,走向世尊所在處。走到后,向世尊禮敬,然後坐在一旁。坐在一旁的尊者婆耆舍對世尊說道:"尊者,我獨自靜坐時,心中生起這樣的思慮:'我的戒師是否已經完全涅槃了呢?'"於是尊者婆耆舍從座位起身,整理袈裟偏袒右肩,向世尊合掌,以偈頌對世尊說: 345 "我問具無上智慧的導師, 能在現法中斷除疑惑者; 在阿伽拉婆寺圓寂的比丘, 名聲顯赫,心已寂滅。 346 "尼拘律迦葉是他的名字, 是您,世尊,賜予這婆羅門的; 他恭敬禮拜您,渴求解脫, 精進不懈,見法堅定。 347 "釋迦族人啊,我們大家都想, 瞭解這位弟子,普眼者; 我們的耳朵都豎起傾聽, 您是我們的導師,您是無上者。 348 "請為我們斷除疑惑,告訴我, 廣慧者啊,請告知他是否已般涅槃; 請在我們中間說法,普眼者, 如同天帝釋那千眼一般。 349 "此世間一切繫縛皆愚癡之道, 無明之支,疑惑之處; 但遇到如來后這些都消失, 因為這慧眼是人中至上。 350 "如果人不能斷除煩惱, 如風吹散烏雲一般; 整個世界將被黑暗籠罩, 即使光明之人也無法照耀。 351 "智者成為光明之源, 英雄啊,我也是這樣認為; 我們來到智慧觀察者面前, 請在大眾中為我們開示迦葉的情況。 352 "請快速發出悅耳的言語, 如天鵝優雅地輕聲鳴叫; 以圓潤完美的聲音, 我們都專注傾聽。 353 "我將宣說已斷盡生死, 清凈無垢的法; 凡夫隨欲而行, 如來則依智而說。 354 "這是您完善的解說, 正直智慧者所把握; 這是最後的合掌禮敬, 無上智者啊,請勿使知者迷惑。 355 "已知聖法的高低, 無上英雄請勿使知者迷惑; 如同炎熱天氣中渴求清水, 我渴望聽聞您的教法。 356 "迦葉修行梵行的目的, 是否已經達到不虛? 他是完全涅槃還是有餘依? 請讓我們聽聞他如何解脫。" 357 世尊說道: "他已在此斷除名色的渴愛, 長久潛伏的黑暗之流; 他已完全超越生死," 五眾中最勝者世尊如是說。

358.

『『Esa sutvā pasīdāmi, vaco te isisattama;

Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.

359.

『『Yathāvādī tathākārī, ahu buddhassa sāvako;

Acchidā maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.

360.

『『Addasā bhagavā ādiṃ, upādānassa kappiyo;

Accagā vata kappāyano, maccudheyyaṃ suduttara』』nti.

Nigrodhakappasuttaṃ dvādasamaṃ niṭṭhitaṃ.

  1. Sammāparibbājanīyasuttaṃ

361.

『『Pucchāmi muniṃ pahūtapaññaṃ,

Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;

Nikkhamma gharā panujja kāme, kathaṃ bhikkhu

Sammā so loke paribbajeyya』』.

362.

『『Yassa maṅgalā samūhatā, (iti bhagavā)

Uppātā supinā ca lakkhaṇā ca;

So maṅgaladosavippahīno,

Sammā so loke paribbajeyya.

363.

『『Rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhu;

Atikkamma bhavaṃ samecca dhammaṃ, sammā so loke paribbajeyya.

364.

『『Vipiṭṭhikatvāna pesuṇāni, kodhaṃ kadariyaṃ jaheyya bhikkhu;

Anurodhavirodhavippahīno, sammā so loke paribbajeyya.

365.

『『Hitvāna piyañca appiyañca, anupādāya anissito kuhiñci;

Saṃyojaniyehi vippamutto, sammā so loke paribbajeyya.

366.

『『Na so upadhīsu sārameti, ādānesu vineyya chandarāgaṃ;

So anissito anaññaneyyo, sammā so loke paribbajeyya.

367.

『『Vacasā manasā ca kammunā ca, aviruddho sammā viditvā dhammaṃ;

Nibbānapadābhipatthayāno, sammā so loke paribbajeyya.

368.

『『Yo vandati manti nuṇṇameyya [nunnameyya (?)], akkuṭṭhopi na sandhiyetha bhikkhu;

Laddhā parabhojanaṃ na majje, sammā so loke paribbajeyya.

369.

『『Lobhañca bhavañca vippahāya, virato chedanabandhanā ca [chedanabandhanato (sī. syā.)] bhikkhu;

So tiṇṇakathaṃkatho visallo, sammā so loke paribbajeyya.

370.

『『Sāruppaṃ attano viditvā, no ca bhikkhu hiṃseyya kañci loke;

Yathā tathiyaṃ viditvā dhammaṃ, sammā so loke paribbajeyya.

371.

『『Yassānusayā na santi keci, mūlā ca [mūlā (sī. syā.)] akusalā samūhatāse;

So nirāso [nirāsayo (sī.), nirāsaso (syā.)] anāsisāno [anāsayāno (sī. pī.), anāsasāno (syā.)], sammā so loke paribbajeyya.

372.

『『Āsavakhīṇo pahīnamāno, sabbaṃ rāgapathaṃ upātivatto;

Danto parinibbuto ṭhitatto, sammā so loke paribbajeyya.

373.

『『Saddho sutavā niyāmadassī, vaggagatesu na vaggasāri dhīro;

Lobhaṃ dosaṃ vineyya paṭighaṃ, sammā so loke paribbajeyya.

374.

『『Saṃsuddhajino vivaṭṭacchado, dhammesu vasī pāragū anejo;

Saṅkhāranirodhañāṇakusalo , sammā so loke paribbajeyya.

375.

『『Atītesu anāgatesu cāpi, kappātīto aticcasuddhipañño;

Sabbāyatanehi vippamutto, sammā so loke paribbajeyya.

376.

『『Aññāya padaṃ samecca dhammaṃ, vivaṭaṃ disvāna pahānamāsavānaṃ;

Sabbupadhīnaṃ parikkhayāno [parikkhayā (pī.)], sammā so loke paribbajeyya』』.

377.

『『Addhā hi bhagavā tatheva etaṃ, yo so evaṃvihārī danto bhikkhu;

Sabbasaṃyojanayogavītivatto [sabbasaṃyojaniye ca vītivatto (sī. syā. pī.)], sammā so loke paribbajeyyā』』ti.

Sammāparibbājanīyasuttaṃ terasamaṃ niṭṭhitaṃ.

358 "聽聞此言我心生歡喜,仙人中最勝者的話語; 我的提問果然不虛,這位婆羅門沒有欺騙我。 359 "如說而行,如行而說, 他是佛陀的真實弟子; 斬斷了魔羅的羅網, 那欺詐者編織的堅固網。 360 "世尊見到迦葉的執取根源, 迦葉確實已越過, 那極難超越的死魔境界。" 尼拘律迦葉經第十二竟。 正遊行經 361 "我問具廣大智慧的牟尼, 已度三有、般涅槃、心意堅定者; 離開家庭、捨棄慾望的比丘, 應當如何在世間正確地遊行?" 362 世尊說道: "誰已根除一切吉祥相, 徵兆、夢境與占相; 他已離開吉祥的過失, 他能在世間正確地遊行。 363 "比丘應調伏對人間、 天界欲樂的貪著; 超越有,通達法, 他能在世間正確地遊行。 364 "比丘應遠離離間語, 斷除忿怒與慳吝; 既無親近亦無對立, 他能在世間正確地遊行。 365 "捨棄可意與不可意, 無所取著、不依止任何處; 從一切繫縛中解脫, 他能在世間正確地遊行。 366 "他不執取諸蘊為實, 調伏對執取的欲貪; 無所依止不隨他轉, 他能在世間正確地遊行。 367 "語言、思維與行為, 無諍無爭正知法; 追求涅槃之道, 他能在世間正確地遊行。 368 "若人禮敬不驕慢, 比丘被辱也不惱怒; 得他人食不生貪著, 他能在世間正確地遊行。 369 "比丘已斷貪慾與有, 遠離殺害與束縛; 超越疑惑無煩惱刺, 他能在世間正確地遊行。 370 "了知什麼適合自己, 不傷害世間任何眾生; 如實了知諸法, 他能在世間正確地遊行。 371 "他無任何隨眠煩惱, 不善之根已被根除; 無慾望亦無期待, 他能在世間正確地遊行。 372 "漏盡且已斷除慢, 超越一切貪慾之道; 調御、寂滅、心意堅定, 他能在世間正確地遊行。 373 "具信、多聞、見正道, 智者不隨眾起諍; 調伏貪慾、嗔恨與瞋恚, 他能在世間正確地遊行。 374 "清凈勝者、揭開覆蓋, 精通諸法、度彼岸、不動; 善巧知曉諸行滅盡, 他能在世間正確地遊行。 375 "於過去未來諸法, 超越時劫、具清凈智慧; 從一切處解脫, 他能在世間正確地遊行。 376 "知道聖道、通達法, 見到漏盡的開顯; 滅盡一切執取, 他能在世間正確地遊行。" 377 "確實如此,世尊, 如是生活的調御比丘; 超越一切結縛, 他能在世間正確地遊行。" 正遊行經第十三竟。

  1. Dhammikasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammiko upāsako bhagavantaṃ gāthāhi ajjhabhāsi –

378.

『『Pucchāmi taṃ gotama bhūripañña, kathaṃkaro sāvako sādhu hoti;

Yo vā agārā anagārameti, agārino vā panupāsakāse.

379.

『『Tuvañhi lokassa sadevakassa, gatiṃ pajānāsi parāyaṇañca;

Na catthi tulyo nipuṇatthadassī, tuvañhi buddhaṃ pavaraṃ vadanti.

380.

『『Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamāno;

Vivaṭṭacchadosi samantacakkhu, virocasi vimalo sabbaloke.

381.

『『Āgañchi te santike nāgarājā, erāvaṇo nāma jinoti sutvā;

Sopi tayā mantayitvājjhagamā, sādhūti sutvāna patītarūpo.

382.

『『Rājāpi taṃ vessavaṇo kuvero, upeti dhammaṃ paripucchamāno;

Tassāpi tvaṃ pucchito brūsi dhīra, so cāpi sutvāna patītarūpo.

383.

『『Ye kecime titthiyā vādasīlā, ājīvakā vā yadi vā nigaṇṭhā;

Paññāya taṃ nātitaranti sabbe, ṭhito vajantaṃ viya sīghagāmiṃ.

384.

『『Ye kecime brāhmaṇā vādasīlā, vuddhā cāpi brāhmaṇā santi keci;

Sabbe tayi atthabaddhā bhavanti, ye cāpi aññe vādino maññamānā.

385.

『『Ayañhi dhammo nipuṇo sukho ca, yoyaṃ tayā bhagavā suppavutto;

Tameva sabbepi [sabbe mayaṃ (syā.)] sussūsamānā, taṃ no vada pucchito buddhaseṭṭha.

386.

『『Sabbepi me bhikkhavo sannisinnā, upāsakā cāpi tatheva sotuṃ;

Suṇantu dhammaṃ vimalenānubuddhaṃ, subhāsitaṃ vāsavasseva devā』』.

387.

『『Suṇātha me bhikkhavo sāvayāmi vo, dhammaṃ dhutaṃ tañca carātha sabbe;

Iriyāpathaṃ pabbajitānulomikaṃ, sevetha naṃ atthadaso mutīmā.

388.

『『No ve vikāle vicareyya bhikkhu, gāme ca piṇḍāya careyya kāle;

Akālacāriñhi sajanti saṅgā, tasmā vikāle na caranti buddhā.

389.

『『Rūpā ca saddā ca rasā ca gandhā, phassā ca ye sammadayanti satte;

Etesu dhammesu vineyya chandaṃ, kālena so pavise pātarāsaṃ.

390.

『『Piṇḍañca bhikkhu samayena laddhā, eko paṭikkamma raho nisīde;

Ajjhattacintī na mano bahiddhā, nicchāraye saṅgahitattabhāvo.

391.

『『Sacepi so sallape sāvakena, aññena vā kenaci bhikkhunā vā;

Dhammaṃ paṇītaṃ tamudāhareyya, na pesuṇaṃ nopi parūpavādaṃ.

392.

『『Vādañhi eke paṭiseniyanti, na te pasaṃsāma parittapaññe;

Tato tato ne pasajanti saṅgā, cittañhi te tattha gamenti dūre.

393.

『『Piṇḍaṃ vihāraṃ sayanāsanañca, āpañca saṅghāṭirajūpavāhanaṃ;

Sutvāna dhammaṃ sugatena desitaṃ, saṅkhāya seve varapaññasāvako.

394.

『『Tasmā hi piṇḍe sayanāsane ca, āpe ca saṅghāṭirajūpavāhane;

Etesu dhammesu anūpalitto, bhikkhu yathā pokkhare vāribindu.

395.

『『Gahaṭṭhavattaṃ pana vo vadāmi, yathākaro sāvako sādhu hoti;

Na hesa [na heso (sī.)] labbhā sapariggahena, phassetuṃ yo kevalo bhikkhudhammo.

396.

『『Pāṇaṃ na hane [na hāne (sī.)] na ca ghātayeyya, na cānujaññā hanataṃ paresaṃ;

Sabbesu bhūtesu nidhāya daṇḍaṃ, ye thāvarā ye ca tasā santi [tasanti (sī. pī.)] loke.

正法經 我聽聞如是 - 一時世尊住在舍衛城(Sāvatthī,今印度北方邦)祇樹給孤獨園。這時,法行優婆塞與五百優婆塞一起來到世尊處。來到后,向世尊禮敬,然後坐在一旁。坐在一旁的法行優婆塞以偈頌對世尊說: 378 "我問你,具廣大智慧的喬達摩, 如何做才能成為善良的弟子; 無論是從在家到出家者, 還是在家的優婆塞。 379 "你了知天界與世間, 眾生的去處與歸宿; 無人能與精通義理者相比, 你被稱為最勝佛陀。 380 "你通達一切智慧與法義, 憐憫眾生而為之開示; 你揭開遮蔽,具普遍之眼, 清凈無垢照耀一切世間。 381 "龍王來到你面前, 名為伊羅婆那,聽說你是勝者; 他與你商議后領悟, 聽聞后歡喜滿意。 382 "毗沙門天王俱毗羅, 也來詢問佛法; 智者啊,你為他解答, 他聽后也歡喜滿意。 383 "所有善於辯論的外道, 無論是阿耆毗迦或尼乾陀; 他們的智慧都無法超越你, 如同靜止者與奔跑者的差距。 384 "所有善於辯論的婆羅門, 包括一些年長的婆羅門; 都依附於你求取義理, 還有其他自認是論師的人。 385 "這個法義深奧而安樂, 是您,世尊,善巧宣說的; 我們都想要聽聞, 最勝佛陀啊,請為我們開示。 386 "所有比丘都已坐定, 優婆塞們也同樣要聽; 愿聽無垢者所證悟之法, 如帝釋天的眾天神聽聞善說。" 387 "聽我說,比丘們,我為你們開示, 清凈之法,你們都應實踐; 威儀舉止應與出家相應, 有慧之人見義應當遵行。 388 "比丘不應在非時遊行, 應當適時入村托缽; 非時行者易遇障礙, 因此諸佛不在非時行。 389 "色聲香味觸, 令眾生迷醉; 於此諸法調伏慾望, 應當適時入村取食。 390 "比丘適時得到飲食, 獨自返回寂靜處安坐; 內心觀照不向外馳散, 攝護自身。 391 "若與弟子交談, 或與其他比丘交談; 應說殊勝之法, 不說離間語也不誹謗他人。 392 "有些人喜歡反駁, 我們不讚嘆這些智慧淺薄者; 他們處處遇到障礙, 因為他們的心遠離真理。 393 "托缽、住處、臥具, 水及洗滌袈裟的污垢; 聽聞善逝所說之法后, 具殊勝智慧的弟子應當善加思擇而受用。 394 "因此對於托缽、臥具, 水及洗滌袈裟的污垢; 于這些事物不生染著, 如蓮葉上的水珠。 395 "現在我為你們說在家生活, 如何做才能成為善良的弟子; 因為完整的比丘法, 有家累者難以實踐。 396 "不殺生也不教他人殺生, 不贊同他人殺生; 對一切眾生放下刀杖, 無論是不動的還是世間會動的。

397.

『『Tato adinnaṃ parivajjayeyya, kiñci kvaci sāvako bujjhamāno;

Na hāraye harataṃ nānujaññā, sabbaṃ adinnaṃ parivajjayeyya.

398.

『『Abrahmacariyaṃ parivajjayeyya, aṅgārakāsuṃ jalitaṃva viññū;

Asambhuṇanto pana brahmacariyaṃ, parassa dāraṃ na atikkameyya.

399.

『『Sabhaggato vā parisaggato vā, ekassa veko [ceto (sī. syā.)] na musā bhaṇeyya;

Na bhāṇaye bhaṇataṃ nānujaññā, sabbaṃ abhūtaṃ parivajjayeyya.

400.

『『Majjañca pānaṃ na samācareyya, dhammaṃ imaṃ rocaye yo gahaṭṭho;

Na pāyaye pivataṃ nānujaññā, ummādanantaṃ iti naṃ viditvā.

401.

『『Madā hi pāpāni karonti bālā, kārenti caññepi jane pamatte;

Etaṃ apuññāyatanaṃ vivajjaye, ummādanaṃ mohanaṃ bālakantaṃ.

402.

『『Pāṇaṃ na hane na cādinnamādiye, musā na bhāse na ca majjapo siyā;

Abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ.

403.

『『Mālaṃ na dhāre na ca gandhamācare, mañce chamāyaṃ va sayetha santhate;

Etañhi aṭṭhaṅgikamāhuposathaṃ, buddhena dukkhantagunā pakāsitaṃ.

404.

『『Tato ca pakkhassupavassuposathaṃ, cātuddasiṃ pañcadasiñca aṭṭhamiṃ;

Pāṭihāriyapakkhañca pasannamānaso, aṭṭhaṅgupetaṃ susamattarūpaṃ.

405.

『『Tato ca pāto upavutthuposatho, annena pānena ca bhikkhusaṅghaṃ;

Pasannacitto anumodamāno, yathārahaṃ saṃvibhajetha viññū.

397 "此外,明智的弟子應當, 在任何地方避免不與取; 不偷盜也不贊同偷盜, 應當遠離一切不與取。 398 "應當遠離非梵行, 如智者避開燃燒的火坑; 若不能修持梵行, 也不應侵犯他人妻子。 399 "無論在集會或眾中, 獨處時也不應妄語; 不說謊也不贊同說謊, 應當遠離一切虛妄。 400 "在家人若喜歡此法, 就不應飲用醉人之酒; 不飲也不勸他人飲, 知道它會導致瘋狂。 401 "因醉而造惡業的愚人, 也使他人放逸造惡; 應當遠離這不善之處, 這使人瘋狂迷惑、為愚者所喜。 402 "不殺生不偷盜, 不妄語不飲酒; 遠離非梵行淫慾, 夜間不食非時食。 403 "不戴花不塗香, 臥于床或地上; 這就是八支布薩, 是佛陀宣說的滅苦之道。 404 "每半月應持守布薩, 十四、十五及初八; 神變月應以凈信心, 圓滿受持八支戒。 405 "受持布薩戒的次日, 應以飲食供養比丘僧團; 智者應以清凈歡喜心, 隨力隨份分享佈施。

406.

『『Dhammena mātāpitaro bhareyya, payojaye dhammikaṃ so vaṇijjaṃ;

Etaṃ gihī vattayamappamatto, sayampabhe nāma upeti deve』』ti.

Dhammikasuttaṃ cuddasamaṃ niṭṭhitaṃ.

Cūḷavaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Ratanāmagandho hiri ca, maṅgalaṃ sūcilomena;

Dhammacariyañca brāhmaṇo [kapilo brāhmaṇopi ca (syā. ka.)], nāvā kiṃsīlamuṭṭhānaṃ.

Rāhulo puna kappo ca, paribbājaniyaṃ tathā;

Dhammikañca viduno āhu, cūḷavagganti cuddasāti.

406 "應當如法養育父母, 從事正當的商業活動; 謹慎的在家人如此生活, 將往生自光照耀天界。" 正法經第十四竟。 第二小品竟。 其摘要如下: 寶經、甘露法、慚經、 吉祥經與針毛經; 法行經與婆羅門經, 船經、戒德經與奮起經。 羅睺羅經復有迦葉經, 以及正遊行經; 智者說正法經, 此十四經為小品。