B01030312dvādasamanayo(第十二種)
-
Dvādasamanayo
-
Sampayuttenasaṅgahitāsaṅgahitapadaniddeso
-
Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā… cakkhuviññāṇadhātuyā ye dhammā…pe… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā sampayuttā…pe… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Samudayasaccena ye dhammā… maggasaccena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Manindriyena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā sampayuttā…, te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Upekkhindriyena ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
-
Saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Saḷāyatanapaccayā phassena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Phassapaccayā vedanāya ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
十二種方法
- 相應所攝非攝專案解說
- 與受蘊相應的諸法...與想蘊相應的諸法...與行蘊相應的諸法,這些法為幾蘊、幾處、幾界所攝?這些法為三蘊、二處、八界所攝。為幾所不攝?為二蘊、十處、十界所不攝。
- 與識蘊相應的諸法...與意處相應的諸法...與眼識界相應的諸法...乃至...與意界相應的諸法...與意識界相應的諸法...乃至...這些法為三蘊、一處、一界所攝。為幾所不攝?為二蘊、十一處、十七界所不攝。
- 與集諦相應的諸法...與道諦相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
- 與意根相應的諸法...這些法為三蘊、一處、一界所攝。為幾所不攝?為二蘊、十一處、十七界所不攝。
- 與樂根相應的諸法...與苦根相應的諸法...與喜根相應的諸法...與憂根相應的諸法...這些法為三蘊、二處、二界所攝。為幾所不攝?為二蘊、十處、十六界所不攝。
- 與舍根相應的諸法...這些法為三蘊、二處、七界所攝。為幾所不攝?為二蘊、十處、十一界所不攝。
- 與信根相應的諸法...與精進根相應的諸法...與念根相應的諸法...與定根相應的諸法...與慧根相應的諸法...與未知當知根相應的諸法...與已知根相應的諸法...與具知根相應的諸法...與無明相應的諸法...與緣無明行相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
- 與緣行識相應的諸法...這些法為三蘊、一處、一界所攝。為幾所不攝?為二蘊、十一處、十七界所不攝。
- 與緣六處觸相應的諸法...這些法為四蘊、二處、八界所攝。為幾所不攝?為一蘊、十處、十界所不攝。
- 與緣觸受相應的諸法...這些法為三蘊、二處、八界所攝。為幾所不攝?為二蘊、十處、十界所不攝。
-
與緣受愛相應的諸法...與緣愛取相應的諸法...與業有相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
-
Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Iddhipādena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Jhānena ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Phassena ye dhammā… cetanāya ye dhammā… manasikārena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Vedanāya ye dhammā… saññāya ye dhammā sampayuttā… te dhammā tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Cittena ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Adhimokkhena ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
-
Sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā… adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… savitakkasavicārehi dhammehi ye dhammā… avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
與愁相應的諸法...與苦相應的諸法...與憂相應的諸法...這些法為三蘊、二處、二界所攝。為幾所不攝?為二蘊、十處、十六界所不攝。
- 與惱相應的諸法...與念處相應的諸法...與正勤相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
- 與神足相應的諸法...這些法為三蘊、一處、一界所攝。為幾所不攝?為二蘊、十一處、十七界所不攝。
- 與禪相應的諸法...這些法為三蘊、二處、二界所攝。為幾所不攝?為二蘊、十處、十六界所不攝。
- 與無量相應的諸法...與五根相應的諸法...與五力相應的諸法...與七覺支相應的諸法...與八支聖道相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
- 與觸相應的諸法...與思相應的諸法...與作意相應的諸法...這些法為四蘊、二處、八界所攝。為幾所不攝?為一蘊、十處、十界所不攝。
- 與受相應的諸法...與想相應的諸法...這些法為三蘊、二處、八界所攝。為幾所不攝?為二蘊、十處、十界所不攝。
- 與心相應的諸法...這些法為三蘊、一處、一界所攝。為幾所不攝?為二蘊、十一處、十七界所不攝。
- 與勝解相應的諸法...這些法為四蘊、二處、三界所攝。為幾所不攝?為一蘊、十處、十五界所不攝。
- 與樂受相應的諸法...與苦受相應的諸法...與不苦不樂受相應的諸法...與有尋有伺的諸法...與無尋唯伺的諸法...與喜俱的諸法...與樂俱的諸法...與舍俱的諸法相應的諸法...這些法為一蘊、一處、一界所攝。為幾所不攝?為四蘊、十一處、十七界所不攝。
-
與因法相應的諸法...與因法及有因法相應的諸法...與因法及與因相應法相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
-
Sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Cittehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
-
Cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
-
Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā sampayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
與有因法相應的諸法...與無因法相應的諸法...與有因相應法相應的諸法...這些法為一蘊、一處、一界所攝。為幾所不攝?為四蘊、十一處、十七界所不攝。
- 與漏法相應的諸法...與有漏法及無漏法相應的諸法...與漏法及有漏相應法相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
- 與有漏相應法相應的諸法...這些法為一蘊、一處、一界所攝。為幾所不攝?為四蘊、十一處、十七界所不攝。
- 與束縛法相應的諸法...與繩索法相應的諸法...與洪流法相應的諸法...與修行法相應的諸法...與障礙法相應的諸法...與執著法相應的諸法...與執著及執著相應法相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
- 與執著相應法相應的諸法...這些法為一蘊、一處、一界所攝。為幾所不攝?為四蘊、十一處、十七界所不攝。
- 與心法相應的諸法...這些法為三蘊、一處、一界所攝。為幾所不攝?為二蘊、十一處、十七界所不攝。
- 與心所法相應的諸法...與心相應的諸法...與心所相應的諸法...與心所相應法所生的諸法...與心所相應法所生法所伴隨的諸法...與心所相應法所生法的隨順法相應的諸法...這些法為一蘊、一處、七界所攝。為幾所不攝?為四蘊、十一處、十一界所不攝。
-
與執取法相應的諸法...與煩惱法相應的諸法...與煩惱及有煩惱法相應的諸法...與煩惱及有煩惱相應法相應的諸法...與煩惱及與煩惱相應法相應的諸法...這些法為四蘊、二處、二界所攝。為幾所不攝?為一蘊、十處、十六界所不攝。
-
Saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā… savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā… sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
Rūpakkhandhā cattāro, manāyatanameva ca;
Viññāṇadhātuyo satta, dve saccā cuddasindriyā.
Paccaye dvādasa padā, tato upari soḷasa;
Tikesu aṭṭha gocchake, tecattālīsameva ca.
Mahantaraduke satta, padā piṭṭhidukesu cha;
Navamassa padassete, niddese saṅgahaṃ gatāti.
- 與污穢法相應的諸法...與煩惱相應的諸法...與有煩惱法相應的諸法...與有尋法相應的諸法...與有伺法相應的諸法...與喜相應的諸法...與樂相應的諸法...與舍相應的諸法相應的諸法,這些法為幾蘊、幾處、幾界所攝?這些法為一蘊、一處、一界所攝。為幾所不攝?為四蘊、十一處、十七界所不攝。 色蘊四,意處一; 識界七,二諦十四根。 因緣十二法,以上十六; 八處八法,合共四十。 大苦中七,法中六; 九種法則,釋義彙集。
Sampayuttenasaṅgahitāsaṅgahitapadaniddeso dvādasamo.
相應而聚集的聚集法的釋義為十二種。