B0102030201nidānasaṃyuttaṃ(因緣相應經)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāyo

Nidānavaggo

  1. Nidānasaṃyuttaṃ

  2. Buddhavaggo

  3. Paṭiccasamuppādasuttaṃ

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『paṭiccasamuppādaṃ vo, bhikkhave, desessāmi; taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti ; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.

『『Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.

  1. Vibhaṅgasuttaṃ

南無彼世尊、阿羅漢、正等正覺者 相應部 因緣品 1. 因緣相應 1. 佛陀品 1. 緣起經 1. 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。爾時,世尊告諸比丘:"諸比丘。"諸比丘應答世尊:"大德。"世尊如是說:"諸比丘,我將為你們說緣起法,諦聽,善思作意,我將說之。""如是,大德。"彼諸比丘應答世尊。世尊如是說: "諸比丘,何為緣起?諸比丘,緣無明有行;緣行有識;緣識有名色;緣名色有六入;緣六入有觸;緣觸有受;緣受有愛;緣愛有取;緣取有有;緣有有生;緣生有老死、憂悲苦惱憂惱生起。如是此全苦蘊集起。諸比丘,此名為緣起。 "由無明的無餘離滅而行滅;由行滅而識滅;由識滅而名色滅;由名色滅而六入滅;由六入滅而觸滅;由觸滅而受滅;由受滅而愛滅;由愛滅而取滅;由取滅而有滅;由有滅而生滅;由生滅而老死、憂悲苦惱憂惱滅。如是此全苦蘊滅。"世尊如是說。彼諸比丘歡喜、隨喜世尊之所說。第一。 2. 分別經

  1. Sāvatthiyaṃ viharati…pe… 『『paṭiccasamuppādaṃ vo, bhikkhave, desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti ; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko; ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo ( ) [(jīvitindriyassa upacchedo) (syā. kaṃ.) evamuparipi, aṭṭhakathāyaṃ pana na dissati], idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.

『『Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Ayaṃ vuccati, bhikkhave, jāti.

『『Katamo ca, bhikkhave, bhavo? Tayo me, bhikkhave, bhavā – kāmabhavo, rūpabhavo, arūpabhavo. Ayaṃ vuccati, bhikkhave, bhavo.

『『Katamañca, bhikkhave, upādānaṃ? Cattārimāni, bhikkhave, upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Idaṃ vuccati, bhikkhave, upādānaṃ.

『『Katamā ca, bhikkhave, taṇhā? Chayime, bhikkhave, taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṃ vuccati, bhikkhave, taṇhā.

『『Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā.

『『Katamo ca, bhikkhave, phasso? Chayime, bhikkhave, phassakāyā – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati, bhikkhave, phasso.

『『Katamañca, bhikkhave, saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati, bhikkhave, saḷāyatanaṃ.

『『Katamañca , bhikkhave, nāmarūpaṃ? Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati, bhikkhave, nāmarūpaṃ.

『『Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ.

『『Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā.

『『Katamā ca, bhikkhave, avijjā? Yaṃ kho, bhikkhave, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ. Ayaṃ vuccati, bhikkhave, avijjā.

『『Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Dutiyaṃ.

  1. Paṭipadāsuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,我將為你們說緣起法並加以分別。諦聽,善思作意,我將說之。""如是,大德。"彼諸比丘應答世尊。世尊如是說: "諸比丘,何為緣起?諸比丘,緣無明有行;緣行有識;緣識有名色;緣名色有六入;緣六入有觸;緣觸有受;緣受有愛;緣愛有取;緣取有有;緣有有生;緣生有老死、憂悲苦惱憂惱生起。如是此全苦蘊集起。 "諸比丘,何為老死?諸比丘,于種種有情,在彼彼有情群中,有老、衰老、齒落、發白、皮皺、壽命損減、諸根衰退,此名為老。諸比丘,于種種有情,從彼彼有情群中,有死亡、逝去、破壞、消失、命終、死亡、壽終、諸蘊破壞、身體棄捨[、命根斷絕],此名為死。如是此老與此死,諸比丘,此名為老死。 "諸比丘,何為生?諸比丘,于種種有情,在彼彼有情群中,有生、產生、入胎、出生、顯現、諸蘊出現、諸處獲得。諸比丘,此名為生。 "諸比丘,何為有?諸比丘,有此三有 - 欲有、色有、無色有。諸比丘,此名為有。 "諸比丘,何為取?諸比丘,有此四取 - 欲取、見取、戒禁取、我語取。諸比丘,此名為取。 "諸比丘,何為愛?諸比丘,有此六愛身 - 色愛、聲愛、香愛、味愛、觸愛、法愛。諸比丘,此名為愛。 "諸比丘,何為受?諸比丘,有此六受身 - 眼觸所生受、耳觸所生受、鼻觸所生受、舌觸所生受、身觸所生受、意觸所生受。諸比丘,此名為受。 "諸比丘,何為觸?諸比丘,有此六觸身 - 眼觸、耳觸、鼻觸、舌觸、身觸、意觸。諸比丘,此名為觸。 "諸比丘,何為六入?眼入處、耳入處、鼻入處、舌入處、身入處、意入處,諸比丘,此名為六入。 "諸比丘,何為名色?受、想、思、觸、作意,此名為名。四大種及四大種所造色,此名為色。如是此名與此色,諸比丘,此名為名色。 "諸比丘,何為識?諸比丘,有此六識身 - 眼識、耳識、鼻識、舌識、身識、意識。諸比丘,此名為識。 "諸比丘,何為行?諸比丘,有此三行 - 身行、語行、心行。諸比丘,此等名為行。 "諸比丘,何為無明?諸比丘,于苦不知、于苦集不知、于苦滅不知、于趣苦滅道不知。諸比丘,此名為無明。 "如是,諸比丘,緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。"第二。

  3. 道經

  4. Sāvatthiyaṃ viharati…pe… 『『micchāpaṭipadañca vo, bhikkhave, desessāmi sammāpaṭipadañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamā ca, bhikkhave, micchāpaṭipadā? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, micchāpaṭipadā.

『『Katamā ca, bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ vuccati, bhikkhave, sammāpaṭipadā』』ti. Tatiyaṃ.

  1. Vipassīsuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,我將為你們說邪道與正道。諦聽,善思作意,我將說之。""如是,大德。"彼諸比丘應答世尊。世尊如是說: "諸比丘,何為邪道?諸比丘,緣無明有行;緣行有識...如是此全苦蘊集起。諸比丘,此名為邪道。 "諸比丘,何為正道?由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。諸比丘,此名為正道。"第三。

  3. 毗婆尸經

  4. Sāvatthiyaṃ viharati…pe… 『『vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 『kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā』』』ti?

『『Atha kho bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』』』nti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati jāti hoti, kiṃpaccayā jātī』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『bhave kho sati jāti hoti, bhavapaccayā jātī』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati bhavo hoti, kiṃpaccayā bhavo』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『upādāne kho sati bhavo hoti, upādānapaccayā bhavo』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati upādānaṃ hoti, kiṃpaccayā upādāna』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādāna』』』nti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati taṇhā hoti, kiṃpaccayā taṇhā』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati vedanā hoti, kiṃpaccayā vedanā』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『phasse kho sati vedanā hoti, phassapaccayā vedanā』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati phasso hoti, kiṃpaccayā phasso』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati saḷāyatanaṃ hoti, kiṃpaccayā saḷāyatana』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatana』』』nti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati nāmarūpaṃ hoti, kiṃpaccayā nāmarūpa』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『viññāṇe kho sati nāmarūpaṃ hoti , viññāṇapaccayā nāmarūpa』』』nti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇa』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『saṅkhāresu kho sati viññāṇaṃ hoti, saṅkhārapaccayā viññāṇa』』』nti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati saṅkhārā honti, kiṃpaccayā saṅkhārā』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā』』』ti.

『『Iti hidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. 『Samudayo, samudayo』ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

  1. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,毗婆尸世尊、阿羅漢、正等正覺者,在正等正覺之前,當還是菩薩時,如是思惟:'這個世界確實陷入困境,有生、老、死、離去、再生。然而,對於這個老死之苦,卻不知出離之道。何時才能了知這老死之苦的出離之道呢?' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時老死存在?緣于什麼而有老死?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有生存在時老死存在,緣生而有老死。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時生存在?緣于什麼而有生?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有有存在時生存在,緣有而有生。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時有存在?緣于什麼而有有?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有取存在時有存在,緣取而有有。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時取存在?緣于什麼而有取?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有愛存在時取存在,緣愛而有取。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時愛存在?緣于什麼而有愛?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有受存在時愛存在,緣受而有愛。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時受存在?緣于什麼而有受?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有觸存在時受存在,緣觸而有受。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時觸存在?緣于什麼而有觸?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有六入存在時觸存在,緣六入而有觸。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時六入存在?緣于什麼而有六入?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有名色存在時六入存在,緣名色而有六入。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時名色存在?緣于什麼而有名色?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有識存在時名色存在,緣識而有名色。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時識存在?緣于什麼而有識?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有行存在時識存在,緣行而有識。' "諸比丘,於是毗婆尸菩薩又思惟:'有什麼存在時行存在?緣于什麼而有行?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有無明存在時行存在,緣無明而有行。' "如是,緣無明有行;緣行有識...如是此全苦蘊集起。'集起,集起',諸比丘,對於毗婆尸菩薩,於前所未聞之法,生起眼、生起智、生起慧、生起明、生起光。

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati jāti na hoti , kissa nirodhā jātinirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『bhave kho asati jāti na hoti, bhavanirodhā jātinirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho』ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatananirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『saṅkhāresu kho asati viññāṇaṃ na hoti, saṅkhāranirodhā viññāṇanirodho』』』ti.

『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati saṅkhārā na honti, kissa nirodhā saṅkhāranirodho』ti ? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho』』』ti.

『『Iti hidaṃ avijjānirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotīti. 『Nirodho, nirodho』ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi』』. Catutthaṃ.

(Sattannampi buddhānaṃ evaṃ vitthāretabbo).

  1. Sikhīsuttaṃ

  2. Sikhissa , bhikkhave, bhagavato arahato sammāsambuddhassa…pe….

  3. Vessabhūsuttaṃ

  4. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa…pe….

  5. Kakusandhasuttaṃ

"諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時老死不存在?由什麼滅而有老死滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'生不存在時老死不存在,由生滅而有老死滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時生不存在?由什麼滅而有生滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'有不存在時生不存在,由有滅而有生滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時有不存在?由什麼滅而有有滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'取不存在時有不存在,由取滅而有有滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時取不存在?由什麼滅而有取滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'愛不存在時取不存在,由愛滅而有取滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時愛不存在?由什麼滅而有愛滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'受不存在時愛不存在,由受滅而有愛滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時受不存在?由什麼滅而有受滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'觸不存在時受不存在,由觸滅而有受滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時觸不存在?由什麼滅而有觸滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'六入不存在時觸不存在,由六入滅而有觸滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時六入不存在?由什麼滅而有六入滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'名色不存在時六入不存在,由名色滅而有六入滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時名色不存在?由什麼滅而有名色滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'識不存在時名色不存在,由識滅而有名色滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時識不存在?由什麼滅而有識滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'行不存在時識不存在,由行滅而有識滅。' "諸比丘,於是毗婆尸菩薩又思惟:'什麼不存在時行不存在?由什麼滅而有行滅?'諸比丘,於是毗婆尸菩薩經如理作意,以智慧通達:'無明不存在時行不存在,由無明滅而有行滅。' "如是,由無明滅而行滅;由行滅而識滅...如是此全苦蘊滅。'滅,滅',諸比丘,對於毗婆尸菩薩,於前所未聞之法,生起眼、生起智、生起慧、生起明、生起光。"第四。 (對於七佛也應如是廣說) 5. 尸棄經 5. 諸比丘,尸棄世尊、阿羅漢、正等正覺者... 6. 毗舍婆經 6. 諸比丘,毗舍婆世尊、阿羅漢、正等正覺者... 7. 拘留孫經

  1. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa…pe….

  2. Koṇāgamanasuttaṃ

  3. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa…pe….

  4. Kassapasuttaṃ

  5. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa…pe….

  6. Gotamasuttaṃ

  7. 『『Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 『kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā』』』ti?

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa』nti ? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』』』nti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho sati jāti hoti…pe… bhavo… upādānaṃ… taṇhā… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhārā honti, kiṃpaccayā saṅkhārā』ti? Tassa mayhaṃ, bhikkhave , yoniso manasikārā ahu paññāya abhisamayo – 『avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā』』』ti.

『『Iti hidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. 『Samudayo, samudayo』ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho』ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho』』』ti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho asati jāti na hoti…pe… bhavo… upādānaṃ… taṇhā… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhārā na honti, kissa nirodhā saṅkhāranirodho』ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho』』』ti.

『『Iti hidaṃ avijjānirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. 『Nirodho, nirodho』ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī』』ti. Dasamo.

Buddhavaggo paṭhamo.

Tassuddānaṃ –

Desanā vibhaṅgapaṭipadā ca,

Vipassī sikhī ca vessabhū;

Kakusandho koṇāgamano kassapo,

Mahāsakyamuni ca gotamoti.

  1. Āhāravaggo

  2. Āhārasuttaṃ

  3. 諸比丘,拘留孫世尊、阿羅漢、正等正覺者...

  4. 拘那含經
  5. 諸比丘,拘那含世尊、阿羅漢、正等正覺者...
  6. 迦葉經
  7. 諸比丘,迦葉世尊、阿羅漢、正等正覺者...
  8. 喬達摩經
  9. "諸比丘,在我正等正覺之前,當還是菩薩時,如是思惟:'這個世界確實陷入困境,有生、老、死、離去、再生。然而,對於這個老死之苦,卻不知出離之道。何時才能了知這老死之苦的出離之道呢?' "諸比丘,我又思惟:'有什麼存在時老死存在?緣于什麼而有老死?'諸比丘,我經如理作意,以智慧通達:'有生存在時老死存在,緣生而有老死。' "諸比丘,我又思惟:'有什麼存在時生存在...有...取...愛...受...觸...六入...名色...識...行存在?緣于什麼而有行?'諸比丘,我經如理作意,以智慧通達:'有無明存在時行存在,緣無明而有行。' "如是,緣無明有行;緣行有識...如是此全苦蘊集起。'集起,集起',諸比丘,對於我,於前所未聞之法,生起眼、生起智、生起慧、生起明、生起光。 "諸比丘,我又思惟:'什麼不存在時老死不存在?由什麼滅而有老死滅?'諸比丘,我經如理作意,以智慧通達:'生不存在時老死不存在,由生滅而有老死滅。' "諸比丘,我又思惟:'什麼不存在時生不存在...有...取...愛...受...觸...六入...名色...識...行不存在?由什麼滅而有行滅?'諸比丘,我經如理作意,以智慧通達:'無明不存在時行不存在,由無明滅而有行滅。' "如是,由無明滅而行滅;由行滅而識滅...如是此全苦蘊滅。'滅,滅',諸比丘,對於我,於前所未聞之法,生起眼、生起智、生起慧、生起明、生起光。"第十。 佛陀品第一 其攝頌: 說法、分別與道, 毗婆尸、尸棄與毗舍婆; 拘留孫、拘那含、迦葉, 大釋迦牟尼喬達摩。
  10. 食品
  11. 食經

  12. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… etadavoca – 『『cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro [kabaḷiṃkāro (sī. pī.), kavaḷīkāro (syā. kaṃ.)] āhāro – oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya』』.

『『Ime, bhikkhave, cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

『『Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Paṭhamaṃ.

  1. Moḷiyaphaggunasuttaṃ

  2. 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園...如是說:"諸比丘,有四種食,為已生有情的存續,或為將生有情的資助。何為四種?粗或細的段食為第一,觸為第二,意思為第三,識為第四。諸比丘,這四種食是為已生有情的存續,或為將生有情的資助。" "諸比丘,這四種食以何為因,以何為集,以何為生,以何為源?這四種食以愛為因,以愛為集,以愛為生,以愛為源。諸比丘,這愛又以何為因,以何為集,以何為生,以何為源?愛以受為因,以受為集,以受為生,以受為源。諸比丘,這受又以何為因,以何為集,以何為生,以何為源?受以觸為因,以觸為集,以觸為生,以觸為源。諸比丘,這觸又以何為因,以何為集,以何為生,以何為源?觸以六入為因,以六入為集,以六入為生,以六入為源。諸比丘,這六入又以何為因,以何為集,以何為生,以何為源?六入以名色為因,以名色為集,以名色為生,以名色為源。諸比丘,這名色又以何為因,以何為集,以何為生,以何為源?名色以識為因,以識為集,以識為生,以識為源。諸比丘,這識又以何為因,以何為集,以何為生,以何為源?識以行為因,以行為集,以行為生,以行為源。諸比丘,這些行又以何為因,以何為集,以何為生,以何為源?行以無明為因,以無明為集,以無明為生,以無明為源。 "如是,諸比丘,緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。"第一。

  3. 摩利耶伐蹉經

  4. Sāvatthiyaṃ viharati…pe… 『『cattārome , bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro – oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā』』ti.

Evaṃ vutte, āyasmā moḷiyaphagguno bhagavantaṃ etadavoca – 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti? 『『No kallo pañho』』ti bhagavā avoca – 『『『āhāretī』ti ahaṃ na vadāmi. 『Āhāretī』ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho – 『ko nu kho, bhante, āhāretī』ti ? Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya – 『kissa nu kho, bhante, viññāṇāhāro』ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ – 『viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo, tasmiṃ bhūte sati saḷāyatanaṃ, saḷāyatanapaccayā phasso』』』ti.

『『Ko nu kho, bhante, phusatī』』ti? 『『No kallo pañho』』ti bhagavā avoca – 『『『phusatī』ti ahaṃ na vadāmi. 『Phusatī』ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho – 『ko nu kho, bhante, phusatī』ti? Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya – 『kiṃpaccayā nu kho, bhante, phasso』ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ – 『saḷāyatanapaccayā phasso, phassapaccayā vedanā』』』ti.

『『Ko nu kho, bhante, vedayatī』』ti [vediyatīti (sī. pī. ka.)]? 『『No kallo pañho』』ti bhagavā avoca – 『『『vedayatī』ti ahaṃ na vadāmi. 『Vedayatī』ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho – 『ko nu kho, bhante, vedayatī』ti? Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya – 『kiṃpaccayā nu kho, bhante, vedanā』ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ – 『phassapaccayā vedanā, vedanāpaccayā taṇhā』』』ti.

『『Ko nu kho, bhante, tasatī』』ti [taṇhīyatīti (sī. syā. kaṃ.)]? 『『No kallo pañho』』ti bhagavā avoca – 『『『tasatī』ti ahaṃ na vadāmi . 『Tasatī』ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho – 『ko nu kho, bhante, tasatī』ti? Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya – 『kiṃpaccayā nu kho, bhante, taṇhā』ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ – 『vedanāpaccayā taṇhā, taṇhāpaccayā upādāna』』』nti.

『『Ko nu kho, bhante, upādiyatī』』ti? 『『No kallo pañho』』ti bhagavā avoca – 『『『upādiyatī』ti ahaṃ na vadāmi. 『Upādiyatī』ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho – 『ko nu kho, bhante, upādiyatī』ti? Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya – 『kiṃpaccayā nu kho, bhante, upādāna』nti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ – 『taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo』ti…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Channaṃ tveva, phagguna, phassāyatanānaṃ asesavirāganirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Dutiyaṃ.

  1. Samaṇabrāhmaṇasuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,有四種食,為已生有情的存續,或為將生有情的資助。何為四種?粗或細的段食為第一,觸為第二,意思為第三,識為第四。諸比丘,這四種食是為已生有情的存續,或為將生有情的資助。" 如是說已,尊者摩利耶伐蹉對世尊如是說:"大德,誰食識食?"世尊說:"此非如法之問。我不說'有人食'。若我說'有人食',則此問是如法的:'大德,誰食?'我不如是說。我不如是說時,若有人如是問:'大德,識食是爲了什麼?'此是如法之問。對此,如法的回答是:'識食是未來再有再生的緣,當其存在時,有六入,緣六入有觸。'" "大德,誰觸?"世尊說:"此非如法之問。我不說'有人觸'。若我說'有人觸',則此問是如法的:'大德,誰觸?'我不如是說。我不如是說時,若有人如是問:'大德,緣什麼有觸?'此是如法之問。對此,如法的回答是:'緣六入有觸,緣觸有受。'" "大德,誰受?"世尊說:"此非如法之問。我不說'有人受'。若我說'有人受',則此問是如法的:'大德,誰受?'我不如是說。我不如是說時,若有人如是問:'大德,緣什麼有受?'此是如法之問。對此,如法的回答是:'緣觸有受,緣受有愛。'" "大德,誰愛?"世尊說:"此非如法之問。我不說'有人愛'。若我說'有人愛',則此問是如法的:'大德,誰愛?'我不如是說。我不如是說時,若有人如是問:'大德,緣什麼有愛?'此是如法之問。對此,如法的回答是:'緣受有愛,緣愛有取。'" "大德,誰取?"世尊說:"此非如法之問。我不說'有人取'。若我說'有人取',則此問是如法的:'大德,誰取?'我不如是說。我不如是說時,若有人如是問:'大德,緣什麼有取?'此是如法之問。對此,如法的回答是:'緣愛有取;緣取有有'...如是此全苦蘊集起。 "伐蹉,由六觸處的無餘離滅而觸滅;由觸滅而受滅;由受滅而愛滅;由愛滅而取滅;由取滅而有滅;由有滅而生滅;由生滅而老死、憂悲苦惱憂惱滅。如是此全苦蘊滅。"第二。

  3. 沙門婆羅門經

  4. Sāvatthiyaṃ viharati…pe… 『『ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti , na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ [brāhmaññatthaṃ (syā. kaṃ.) moggallānabyākaraṇaṃ oloketabbaṃ] vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Tatiyaṃ.

  1. Dutiyasamaṇabrāhmaṇasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti, katame dhamme nappajānanti, katamesaṃ dhammānaṃ samudayaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti』』?

『『Jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti, katame dhamme pajānanti, katamesaṃ dhammānaṃ samudayaṃ pajānanti, katamesaṃ dhammānaṃ nirodhaṃ pajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti?

『『Jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Ime dhamme pajānanti , imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Catutthaṃ.

  1. Kaccānagottasuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,凡是沙門或婆羅門不了知老死,不了知老死集,不了知老死滅,不了知趣向老死滅之道;不了知生...有...取...愛...受...觸...六入...名色...識...不了知行,不了知行集,不了知行滅,不了知趣向行滅之道,諸比丘,我不認為他們是沙門中的沙門或婆羅門中的婆羅門,這些尊者們也未能于現法中以自己的智慧證知、實現、成就沙門果或婆羅門果而住。 "諸比丘,凡是沙門或婆羅門了知老死,了知老死集,了知老死滅,了知趣向老死滅之道;了知生...有...取...愛...受...觸...六入...名色...識...了知行,了知行集,了知行滅,了知趣向行滅之道,諸比丘,我認為他們是沙門中的沙門、婆羅門中的婆羅門,這些尊者們也能于現法中以自己的智慧證知、實現、成就沙門果和婆羅門果而住。"第三。

  3. 第二沙門婆羅門經
  4. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,凡是沙門或婆羅門不了知這些法,不了知這些法的集,不了知這些法的滅,不了知趣向這些法滅的道,他們不了知哪些法?不了知哪些法的集?不了知哪些法的滅?不了知趣向哪些法滅的道?" "他們不了知老死,不了知老死集,不了知老死滅,不了知趣向老死滅之道;不了知生...有...取...愛...受...觸...六入...名色...識...不了知行,不了知行集,不了知行滅,不了知趣向行滅之道。他們不了知這些法,不了知這些法的集,不了知這些法的滅,不了知趣向這些法滅的道。諸比丘,我不認為他們是沙門中的沙門或婆羅門中的婆羅門,這些尊者們也未能于現法中以自己的智慧證知、實現、成就沙門果或婆羅門果而住。 "諸比丘,凡是沙門或婆羅門了知這些法,了知這些法的集,了知這些法的滅,了知趣向這些法滅的道,他們了知哪些法?了知哪些法的集?了知哪些法的滅?了知趣向哪些法滅的道?" "他們了知老死,了知老死集,了知老死滅,了知趣向老死滅之道;了知生...有...取...愛...受...觸...六入...名色...識...了知行,了知行集,了知行滅,了知趣向行滅之道。他們了知這些法,了知這些法的集,了知這些法的滅,了知趣向這些法滅的道。諸比丘,我認為他們是沙門中的沙門、婆羅門中的婆羅門,這些尊者們也能于現法中以自己的智慧證知、實現、成就沙門果和婆羅門果而住。"第四。
  5. 迦旃延經

  6. Sāvatthiyaṃ viharati. Atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kaccānagotto bhagavantaṃ etadavoca – 『『『sammādiṭṭhi sammādiṭṭhī』ti, bhante, vuccati. Kittāvatā nu kho, bhante, sammādiṭṭhi hotī』』ti?

『『Dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena – atthitañceva natthitañca. Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke atthitā sā na hoti. Upayupādānābhinivesavinibandho [upāyupādānābhinivesavinibandho (sī. syā. kaṃ. pī.)] khvāyaṃ, kaccāna, loko yebhuyyena. Tañcāyaṃ upayupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti na upādiyati nādhiṭṭhāti – 『attā me』ti. 『Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī』ti na kaṅkhati na vicikicchati aparapaccayā ñāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hoti.

『『『Sabbaṃ atthī』ti kho, kaccāna, ayameko anto. 『Sabbaṃ natthī』ti ayaṃ dutiyo anto. Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti. Pañcamaṃ.

  1. Dhammakathikasuttaṃ

  2. Sāvatthiyaṃ …pe… atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『『dhammakathiko dhammakathiko』ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hotī』』ti?

『『Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāya. Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 『dhammānudhammappaṭipanno bhikkhū』ti alaṃ vacanāya. Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, 『diṭṭhadhammanibbānappatto bhikkhū』ti alaṃ vacanāya.

『『Jātiyā ce bhikkhu…pe… bhavassa ce bhikkhu… upādānassa ce bhikkhu… taṇhāya ce bhikkhu… vedanāya ce bhikkhu… phassassa ce bhikkhu… saḷāyatanassa ce bhikkhu… nāmarūpassa ce bhikkhu… viññāṇassa ce bhikkhu… saṅkhārānaṃ ce bhikkhu… avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 『dhammānudhammappaṭipanno bhikkhū』ti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, 『diṭṭhadhammanibbānappatto bhikkhū』ti alaṃ vacanāyā』』ti.

  1. Acelakassapasuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)。那時,尊者迦旃延來到世尊處,禮敬世尊后,坐在一旁。坐在一旁的尊者迦旃延對世尊如是說:"大德,人們說'正見,正見'。大德,何種程度才算是正見呢?" "迦旃延,這個世界大多依賴於二邊 - 有和無。迦旃延,以正慧如實觀察世間集起時,世間的'無'就不存在。迦旃延,以正慧如實觀察世間滅時,世間的'有'就不存在。迦旃延,這個世界大多被執取、取著、偏見和束縛所繫。若不接近、不執取、不住著這種執取和取著、心的堅持、偏見和潛在傾向,不認為'這是我的我',則'只有苦生起而生起,只有苦滅去而滅去',對此無疑惑、無猶豫,在此有不依他的智。迦旃延,這就是正見。 "迦旃延,'一切都存在'是一個極端。'一切都不存在'是第二個極端。迦旃延,如來不近這兩個極端,而以中道說法:'緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。'"第五。

  3. 說法者經
  4. 舍衛城(現今印度北方邦斯拉瓦斯蒂縣)...那時,一位比丘來到世尊處,禮敬世尊后,坐在一旁。坐在一旁的那位比丘對世尊如是說:"大德,人們說'說法者,說法者'。大德,何種程度才算是說法者呢?" "比丘,若為厭離、離欲、滅盡老死而說法,可稱為'說法比丘'。比丘,若為厭離、離欲、滅盡老死而修行,可稱為'法隨法行比丘'。比丘,若由厭離、離欲、滅盡老死而無取解脫,可稱為'現法證得涅槃比丘'。 "比丘,若為厭離、離欲、滅盡生...有...取...愛...受...觸...六入...名色...識...行...若為厭離、離欲、滅盡無明而說法,可稱為'說法比丘'。比丘,若為厭離、離欲、滅盡無明而修行,可稱為'法隨法行比丘'。比丘,若由厭離、離欲、滅盡無明而無取解脫,可稱為'現法證得涅槃比丘'。"
  5. 阿支羅迦葉經

  6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho acelo kassapo bhagavantaṃ dūratova āgacchantaṃ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca – 『『puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva [kiñcideva (ka.)] desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā』』ti.

『『Akālo kho tāva, kassapa, pañhassa; antaragharaṃ paviṭṭhamhā』』ti. Dutiyampi kho acelo kassapo bhagavantaṃ etadavoca 『『puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā』』ti. 『『Akālo kho tāva, kassapa, pañhassa; antaragharaṃ paviṭṭhamhā』』ti. Tatiyampi kho acelo kassapo…pe… antaragharaṃ paviṭṭhamhāti. Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca – 『『na kho pana mayaṃ bhavantaṃ gotamaṃ bahudeva pucchitukāmā』』ti. 『『Puccha, kassapa, yadākaṅkhasī』』ti.

『『Kiṃ nu kho, bho gotama, 『sayaṃkataṃ dukkha』nti? 『Mā hevaṃ, kassapā』ti bhagavā avoca. 『Kiṃ pana, bho gotama, paraṃkataṃ dukkha』nti? 『Mā hevaṃ, kassapā』ti bhagavā avoca. 『Kiṃ nu kho, bho gotama, sayaṃkatañca paraṃkatañca dukkha』nti? 『Mā hevaṃ, kassapā』ti bhagavā avoca. 『Kiṃ pana bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkha』nti? 『Mā hevaṃ, kassapā』ti bhagavā avoca. 『Kiṃ nu kho, bho gotama, natthi dukkha』nti? 『Na kho, kassapa, natthi dukkhaṃ. Atthi kho, kassapa, dukkha』nti. 『Tena hi bhavaṃ gotamo dukkhaṃ na jānāti, na passatī』ti. 『Na khvāhaṃ, kassapa, dukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ, kassapa, dukkhaṃ; passāmi khvāhaṃ, kassapa, dukkha』』』nti.

『『Ki nu kho, bho gotama, 『sayaṃkataṃ dukkha』nti iti puṭṭho samāno 『mā hevaṃ, kassapā』ti vadesi. 『Kiṃ pana, bho gotama, paraṃkataṃ dukkha』nti iti puṭṭho samāno 『mā hevaṃ, kassapā』ti vadesi. 『Kiṃ nu kho, bho gotama, sayaṃkatañca paraṃkatañca dukkha』nti iti puṭṭho samāno 『mā hevaṃ, kassapā』ti vadesi. 『Kiṃ pana, bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkha』nti iti puṭṭho samāno 『mā hevaṃ, kassapā』ti vadesi. 『Kiṃ nu kho, bho gotama, natthi dukkha』nti iti puṭṭho samāno 『na kho, kassapa, natthi dukkhaṃ , atthi kho, kassapa, dukkha』nti vadesi. 『Tena hi bhavaṃ gotamo dukkhaṃ na jānāti na passatī』ti iti puṭṭho samāno 『na khvāhaṃ, kassapa, dukkhaṃ na jānāmi na passāmi. Jānāmi khvāhaṃ, kassapa, dukkhaṃ; passāmi khvāhaṃ, kassapa, dukkha』nti vadesi. Ācikkhatu ca [ayaṃ cakāro sī. potthake natthi] me, bhante, bhagavā dukkhaṃ. Desetu ca [ayaṃ cakāro sī. potthake natthi] me, bhante, bhagavā dukkha』』nti.

『『『So karoti so paṭisaṃvedayatī』ti [paṭisaṃvediyatīti (sī. pī. ka.)] kho, kassapa, ādito sato 『sayaṃkataṃ dukkha』nti iti vadaṃ sassataṃ etaṃ pareti. 『Añño karoti añño paṭisaṃvedayatī』ti kho, kassapa, vedanābhitunnassa sato 『paraṃkataṃ dukkha』nti iti vadaṃ ucchedaṃ etaṃ pareti. Ete te, kassapa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti.

Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya…pe… cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada』』nti.

  1. 如是我聞。一時,世尊住王舍城(現今印度比哈爾邦巴特那市)竹林栗鼠feeding ground。那時,世尊在上午穿好衣服,拿著缽和衣,進入王舍城乞食。裸行者迦葉遠遠地看見世尊走來。看見后,他走近世尊。走近后,與世尊互相問候。互相寒暄、敘述值得紀念的話后,站在一旁。站在一旁的裸行者迦葉對世尊如是說:"我們想問喬達摩尊者一些問題,如果喬達摩尊者允許回答問題的話。" "迦葉,現在不是提問的時候;我們已進入村中。"裸行者迦葉第二次對世尊如是說:"我們想問喬達摩尊者一些問題,如果喬達摩尊者允許回答問題的話。""迦葉,現在不是提問的時候;我們已進入村中。"裸行者迦葉第三次...我們已進入村中。如是說時,裸行者迦葉對世尊如是說:"我們並不想問喬達摩尊者很多問題。""迦葉,你想問什麼就問吧。" "喬達摩尊者,苦是自作的嗎?""迦葉,不要這樣說。""那麼,喬達摩尊者,苦是他作的嗎?""迦葉,不要這樣說。""喬達摩尊者,苦是自作和他作的嗎?""迦葉,不要這樣說。""那麼,喬達摩尊者,苦是非自作非他作,無因生的嗎?""迦葉,不要這樣說。""喬達摩尊者,沒有苦嗎?""迦葉,不是沒有苦。迦葉,是有苦的。""那麼,喬達摩尊者不知不見苦嗎?""迦葉,我不是不知不見苦。迦葉,我知苦;迦葉,我見苦。" "喬達摩尊者,當被問'苦是自作的嗎?'時,你說'迦葉,不要這樣說'。當被問'苦是他作的嗎?'時,你說'迦葉,不要這樣說'。當被問'苦是自作和他作的嗎?'時,你說'迦葉,不要這樣說'。當被問'苦是非自作非他作,無因生的嗎?'時,你說'迦葉,不要這樣說'。當被問'沒有苦嗎?'時,你說'迦葉,不是沒有苦。迦葉,是有苦的'。當被問'那麼,喬達摩尊者不知不見苦嗎?'時,你說'迦葉,我不是不知不見苦。迦葉,我知苦;迦葉,我見苦'。大德,請世尊為我解說苦。大德,請世尊為我教導苦。" "迦葉,'作者即受者'這種說法,從一開始就認為'苦是自作的',這落入常見。迦葉,'一人作另一人受'這種說法,對於被感受所擊敗的人來說,'苦是他作的',這落入斷見。迦葉,如來不近這兩個極端,而以中道說法:'緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。'" 如是說已,裸行者迦葉對世尊如是說:"太殊勝了,大德!太殊勝了,大德!大德,就像扶起倒下的東西...有眼的人能看見形色;同樣地,世尊以種種方便開示了法。大德,我歸依世尊、法和比丘僧。大德,愿我能在世尊座下出家,愿我能受具足戒。"

『『Yo kho, kassapa, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena [accayena parivuṭṭhaparivāsaṃ (syā. kaṃ. pī. ka.)] (parivutthaparivāsaṃ) āraddhacittā bhikkhū [bhikkhū ākaṅkhamānā (syā. kaṃ. pī. ka.)] pabbājenti upasampādenti bhikkhubhāvāya. Api ca mayā puggalavemattatā viditā』』ti.

『『Sace , bhante, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, cattāro māse parivasati. Catunnaṃ māsānaṃ accayena [accayena parivuṭṭhaparivāsaṃ (syā. kaṃ. pī. ka.)] (parivutthaparivāsaṃ) āraddhacittā bhikkhū [bhikkhū ākaṅkhamānā (syā. kaṃ. pī. ka.)] pabbājenti upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi , catunnaṃ vassānaṃ accayena [accayena parivuṭṭhaparivāsaṃ (syā. kaṃ. pī. ka.)] (parivutthaparivāsaṃ) āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā』』ti.

Alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṃ ahosīti. Sattamaṃ.

  1. Timbarukasuttaṃ

"迦葉,凡是從其他教派來到這個法律中想要出家、想要受具足戒的人,他要四個月觀察期。四個月過後,心意已定的比丘們可以讓他出家,讓他受具足戒成為比丘。不過,我也知道人與人是有差別的。" "大德,如果從其他教派來到這個法律中想要出家、想要受具足戒的人,他要四個月觀察期。四個月過後,心意已定的比丘們可以讓他出家,讓他受具足戒成為比丘。我願意觀察四年,四年過後,讓心意已定的比丘們讓我出家,讓我受具足戒成為比丘。" 裸行者迦葉得以在世尊座下出家,得以受具足戒。受具足戒不久,尊者迦葉獨處、遠離、不放逸、熱忱、專注地生活,不久便 - 爲了善男子正確地從在家到無家的生活 - 證得了無上梵行的目標,于現法中以自己的智慧證知、實現、成就而住。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者迦葉成為阿羅漢之一。第七。 8. 丁跋盧迦經

  1. Sāvatthiyaṃ viharati. Atha kho timbaruko paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho timbaruko paribbājako bhagavantaṃ etadavoca –

『『『Kiṃ nu kho, bho gotama, sayaṃkataṃ sukhadukkha』nti? 『Mā hevaṃ, timbarukā』ti bhagavā avoca. 『Kiṃ pana, bho gotama, paraṃkataṃ sukhadukkha』nti? 『Mā hevaṃ, timbarukā』ti bhagavā avoca. 『Kiṃ nu kho, bho gotama, sayaṃkatañca paraṃkatañca sukhadukkha』nti? 『Mā hevaṃ, timbarukā』ti bhagavā avoca. 『Kiṃ pana, bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkha』nti? 『Mā hevaṃ, timbarukā』ti bhagavā avoca . 『Kiṃ nu kho, bho gotama, natthi sukhadukkha』nti? 『Na kho, timbaruka, natthi sukhadukkhaṃ; atthi kho, timbaruka, sukhadukkha』nti. 『Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti, na passatī』ti? 『Na khvāhaṃ, timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ, timbaruka, sukhadukkhaṃ; passāmi khvāhaṃ, timbaruka, sukhadukkha』』』nti.

『『『Kiṃ nu kho, bho gotama, sayaṃkataṃ sukhadukkha』nti iti puṭṭho samāno 『mā hevaṃ, timbarukā』ti vadesi. 『Kiṃ pana, bho gotama, paraṃkataṃ sukhadukkha』nti iti puṭṭho samāno 『mā hevaṃ, timbarukā』ti vadesi. 『Kiṃ nu kho, bho gotama, sayaṃkatañca paraṃkatañca sukhadukkha』nti iti puṭṭho samāno 『mā hevaṃ, timbarukā』ti vadesi. 『Kiṃ pana, bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkha』nti iti puṭṭho samāno 『mā hevaṃ, timbarukā』ti vadesi. 『Kiṃ nu kho, bho gotama, natthi sukhadukkha』nti iti puṭṭho samāno 『na kho, timbaruka, natthi sukhadukkhaṃ; atthi kho, timbaruka, sukhadukkha』nti vadesi. 『Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti, na passatī』ti iti puṭṭho samāno 『na khvāhaṃ, timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ, timbaruka, sukhadukkhaṃ; passāmi khvāhaṃ, timbaruka, sukhadukkha』nti vadesi. Ācikkhatu ca me bhavaṃ gotamo sukhadukkhaṃ. Desetu ca me bhavaṃ gotamo sukhadukkha』』nti.

『『『Sā vedanā, so vedayatī』ti kho, timbaruka, ādito sato 『sayaṃkataṃ sukhadukkha』nti evampāhaṃ na vadāmi. 『Aññā vedanā, añño vedayatī』ti kho, timbaruka, vedanābhitunnassa sato 『paraṃkataṃ sukhadukkha』nti evampāhaṃ na vadāmi. Ete te, timbaruka, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti.

Evaṃ vutte, timbaruko paribbājako bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Aṭṭhamaṃ.

  1. Bālapaṇḍitasuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)。那時,遊行者丁跋盧迦來到世尊處。來到后,與世尊互相問候。互相寒暄、敘述值得紀念的話后,坐在一旁。坐在一旁的遊行者丁跋盧迦對世尊如是說: "喬達摩尊者,樂苦是自作的嗎?""丁跋盧迦,不要這樣說。""那麼,喬達摩尊者,樂苦是他作的嗎?""丁跋盧迦,不要這樣說。""喬達摩尊者,樂苦是自作和他作的嗎?""丁跋盧迦,不要這樣說。""那麼,喬達摩尊者,樂苦是非自作非他作,無因生的嗎?""丁跋盧迦,不要這樣說。""喬達摩尊者,沒有樂苦嗎?""丁跋盧迦,不是沒有樂苦。丁跋盧迦,是有樂苦的。""那麼,喬達摩尊者不知不見樂苦嗎?""丁跋盧迦,我不是不知不見樂苦。丁跋盧迦,我知樂苦;丁跋盧迦,我見樂苦。" "喬達摩尊者,當被問'樂苦是自作的嗎?'時,你說'丁跋盧迦,不要這樣說'。當被問'樂苦是他作的嗎?'時,你說'丁跋盧迦,不要這樣說'。當被問'樂苦是自作和他作的嗎?'時,你說'丁跋盧迦,不要這樣說'。當被問'樂苦是非自作非他作,無因生的嗎?'時,你說'丁跋盧迦,不要這樣說'。當被問'沒有樂苦嗎?'時,你說'丁跋盧迦,不是沒有樂苦。丁跋盧迦,是有樂苦的'。當被問'那麼,喬達摩尊者不知不見樂苦嗎?'時,你說'丁跋盧迦,我不是不知不見樂苦。丁跋盧迦,我知樂苦;丁跋盧迦,我見樂苦'。請喬達摩尊者為我解說樂苦。請喬達摩尊者為我教導樂苦。" "丁跋盧迦,'那個受就是那個感受者'這種說法,從一開始就認為'樂苦是自作的',我不這樣說。丁跋盧迦,'一種受,另一個感受者'這種說法,對於被感受所擊敗的人來說,'樂苦是他作的',我也不這樣說。丁跋盧迦,如來不近這兩個極端,而以中道說法:'緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。'" 如是說已,遊行者丁跋盧迦對世尊如是說:"太殊勝了,喬達摩尊者!...我歸依喬達摩尊者、法和比丘僧。愿喬達摩尊者接受我為優婆塞,從今日起終生歸依。"第八。

  3. 愚智經

  4. Sāvatthiyaṃ viharati…pe… 『『avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ , dvayaṃ paṭicca phasso saḷevāyatanāni [saḷāyatanāni (ka.)], yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena』』.

『『Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ, dvayaṃ paṭicca phasso saḷevāyatanāni, yehi phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena』』.

『『Tatra , bhikkhave, ko viseso ko adhippayāso [adhippāyo (sī. pī. ka.), adhippāyaso (syā. kaṃ.) adhi + pa + yasu + ṇa + sī = adhippayāso] kiṃ nānākaraṇaṃ paṇḍitassa bālenā』』ti? 『『Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā, bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī』』ti.

『『Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

『『Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā. Taṃ kissa hetu? Acari, bhikkhave, paṇḍito brahmacariyaṃ sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ayaṃ kho , bhikkhave, viseso , ayaṃ adhippayāso, idaṃ nānākaraṇaṃ paṇḍitassa bālena yadidaṃ brahmacariyavāso』』ti. Navamaṃ.

  1. Paccayasuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,對於被無明所障、與愛相應的愚人,這個身體是如此生起的。這裡有這個身體和外在的名色,這是二法,緣二法有觸,有六入處,愚人被這些觸所觸,或被其中之一所觸,而感受樂苦。 "諸比丘,對於被無明所障、與愛相應的智者,這個身體是如此生起的。這裡有這個身體和外在的名色,這是二法,緣二法有觸,有六入處,智者被這些觸所觸,或被其中之一所觸,而感受樂苦。 "諸比丘,在這裡,智者與愚人有什麼區別,有什麼優劣,有什麼不同?" "大德,我們的法以世尊為根本,以世尊為嚮導,以世尊為依歸。大德,善哉,愿世尊為我們解說這段話的意義。聽了世尊的話,比丘們會憶持。" "那麼,諸比丘,你們要聽,要好好作意,我要說了。""是的,大德。"那些比丘回答世尊。世尊如是說: "諸比丘,愚人被無明所障、與愛相應而生起這個身體,那個無明未被愚人斷除,那個愛未被耗盡。為什麼?諸比丘,因為愚人沒有正確地修行梵行以滅盡苦。因此,愚人身壞命終後會再生於身,再生於身後不能解脫生、老、死、憂、悲、苦、惱、惱。我說他不能解脫苦。 "諸比丘,智者被無明所障、與愛相應而生起這個身體,那個無明已被智者斷除,那個愛已被耗盡。為什麼?諸比丘,因為智者已正確地修行梵行以滅盡苦。因此,智者身壞命終后不會再生於身,不再生於身後能解脫生、老、死、憂、悲、苦、惱、惱。我說他能解脫苦。諸比丘,這就是智者與愚人的區別,這就是優劣,這就是不同,也就是梵行的修習。"第九。

  3. 緣經

  4. Sāvatthiyaṃ viharati…pe… 『『paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamo ca, bhikkhave, paṭiccasamuppādo? Jātipaccayā, bhikkhave, jarāmaraṇaṃ. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti. 『Passathā』ti cāha – 『jātipaccayā, bhikkhave, jarāmaraṇaṃ』』』.

『『Bhavapaccayā, bhikkhave, jāti…pe… upādānapaccayā, bhikkhave, bhavo… taṇhāpaccayā, bhikkhave, upādānaṃ… vedanāpaccayā, bhikkhave, taṇhā… phassapaccayā, bhikkhave, vedanā… saḷāyatanapaccayā, bhikkhave, phasso… nāmarūpapaccayā, bhikkhave, saḷāyatanaṃ… viññāṇapaccayā, bhikkhave, nāmarūpaṃ… saṅkhārapaccayā, bhikkhave, viññāṇaṃ… avijjāpaccayā, bhikkhave, saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti . Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti. 『Passathā』ti cāha 『avijjāpaccayā, bhikkhave, saṅkhārā』. Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā – ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.

『『Katame ca, bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Jāti, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Bhavo, bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Upādānaṃ bhikkhave…pe… taṇhā, bhikkhave… vedanā, bhikkhave… phasso, bhikkhave… saḷāyatanaṃ, bhikkhave… nāmarūpaṃ, bhikkhave… viññāṇaṃ , bhikkhave… saṅkhārā, bhikkhave… avijjā, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti, bhikkhave, paṭiccasamuppannā dhammā.

『『Yato kho, bhikkhave, ariyasāvakassa 『ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā』 yathābhūtaṃ sammappaññāya sudiṭṭhā honti, so vata pubbantaṃ vā paṭidhāvissati – 『ahosiṃ nu kho ahaṃ [nu khvāhaṃ (syā. kaṃ. pī. ka.)] atītamaddhānaṃ, nanu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna』nti; aparantaṃ vā upadhāvissati [apadhāvissati (ka.)] – 『bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi anāgatamaddhānaṃ , kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna』nti; etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṃkathī bhavissati – 『ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gamissatī』ti – netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Tathāhi, bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā』』ti. Dasamaṃ.

Āhāravaggo dutiyo.

Tassuddānaṃ –

Āhāraṃ phagguno ceva, dve ca samaṇabrāhmaṇā;

Kaccānagotto dhammakathikaṃ, acelaṃ timbarukena ca;

Bālapaṇḍitato ceva, dasamo paccayena cāti.

  1. Dasabalavaggo

  2. Dasabalasuttaṃ

  3. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,我將為你們說緣起和緣生法。你們要聽,要好好作意,我要說了。""是的,大德。"那些比丘回答世尊。世尊如是說: "諸比丘,什麼是緣起?諸比丘,緣生有老死。無論如來出世與否,這個界、法住性、法定性、此緣性是存在的。如來證悟它、通達它。證悟、通達后,他解說、教導、安立、開顯、分別、闡明它。他說:'你們看!'諸比丘,緣生有老死。 "諸比丘,緣有有生...緣取有有...緣愛有取...緣受有愛...緣觸有受...緣六入處有觸...緣名色有六入處...緣識有名色...緣行有識...諸比丘,緣無明有行。無論如來出世與否,這個界、法住性、法定性、此緣性是存在的。如來證悟它、通達它。證悟、通達后,他解說、教導、安立、開顯、分別、闡明它。他說:'你們看!'諸比丘,緣無明有行。諸比丘,這裡的如實性、不虛妄性、不異如性、此緣性,這就是所謂的緣起。 "諸比丘,什麼是緣生法?諸比丘,老死是無常的、有為的、緣生的、滅法、壞法、離欲法、滅法。諸比丘,生是無常的、有為的、緣生的、滅法、壞法、離欲法、滅法。諸比丘,有是無常的、有為的、緣生的、滅法、壞法、離欲法、滅法。諸比丘,取...愛...受...觸...六入處...名色...識...諸比丘,行...諸比丘,無明是無常的、有為的、緣生的、滅法、壞法、離欲法、滅法。諸比丘,這些稱為緣生法。 "諸比丘,當聖弟子以正慧如實善見'這是緣起,這些是緣生法'時,他不會追憶過去:'我過去世存在過嗎?我過去世不存在過嗎?我過去世是什麼?我過去世如何?我過去世是什麼后成為什麼?'也不會推測未來:'我未來世會存在嗎?我未來世不會存在嗎?我未來世會是什麼?我未來世會如何?我未來世會是什麼后成為什麼?'也不會對現在內心起疑惑:'我存在嗎?我不存在嗎?我是什麼?我如何?這個有情從哪裡來?他將去哪裡?'這是不可能的。為什麼?因為,諸比丘,聖弟子已以正慧如實善見這緣起和這些緣生法。"第十。 第二 食品品 攝頌: 食品、二月圓、兩沙門婆羅門、 迦旃延、說法者、裸行者、丁跋盧迦、 愚智、第十緣。

  4. 十力品
  5. 十力經

  6. Sāvatthiyaṃ viharati…pe… 『『dasabalasamannāgato, bhikkhave, tathāgato catūhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti – iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo. Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Paṭhamaṃ.

  7. Dutiyadasabalasuttaṃ

  8. Sāvatthiyaṃ viharati…pe… 『『dasabalasamannāgato, bhikkhave, tathāgato catūhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetti – 『iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo. Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti』』』.

『『Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte kho, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhāpabbajitena kulaputtena vīriyaṃ ārabhituṃ – 『kāmaṃ taco ca nhāru [nahāru (sī. syā. kaṃ. pī.)] ca aṭṭhi ca avasissatu, sarīre upasussatu [avasussatu ma. ni. 2.184] maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』』』ti.

『『Dukkhaṃ , bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi, mahantañca sadatthaṃ parihāpeti. Āraddhavīriyo ca kho, bhikkhave, sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi, mahantañca sadatthaṃ paripūreti. Na, bhikkhave, hīnena aggassa patti hoti. Aggena ca kho, bhikkhave, aggassa patti hoti. Maṇḍapeyyamidaṃ, bhikkhave, brahmacariyaṃ, satthā sammukhībhūto. Tasmātiha, bhikkhave, vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. 『Evaṃ no ayaṃ amhākaṃ pabbajjā avañjhā bhavissati saphalā saudrayā. Yesañca [yesaṃ (sī. syā. kaṃ.), yesaṃ hi (pī. ka.)] mayaṃ paribhuñjāma cīvara-piṇḍapātasenāsana-gilānappaccayabhesajjaparikkhāraṃ tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā』ti – evañhi vo, bhikkhave, sikkhitabbaṃ. Attatthaṃ vā hi, bhikkhave, sampassamānena alameva appamādena sampādetuṃ; paratthaṃ vā hi, bhikkhave, sampassamānena alameva appamādena sampādetuṃ; ubhayatthaṃ vā hi, bhikkhave, sampassamānena alameva appamādena sampādetu』』nti. Dutiyaṃ.

  1. Upanisasuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,如來具足十力,具足四無畏,自稱最尊貴地位,在眾中作獅子吼,轉梵輪:'這是色,這是色集,這是色滅;這是受,這是受集,這是受滅;這是想,這是想集,這是想滅;這是行,這是行集,這是行滅;這是識,這是識集,這是識滅。此有故彼有,此生故彼生。此無故彼無,此滅故彼滅。即緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。'"第一。

  3. 第二十力經
  4. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,如來具足十力,具足四無畏,自稱最尊貴地位,在眾中作獅子吼,轉梵輪:'這是色,這是色集,這是色滅;這是受,這是受集,這是受滅;這是想,這是想集,這是想滅;這是行,這是行集,這是行滅;這是識,這是識集,這是識滅。此有故彼有,此生故彼生;此無故彼無,此滅故彼滅。即緣無明有行;緣行有識...如是此全苦蘊集起。由無明的無餘離滅而行滅;由行滅而識滅...如是此全苦蘊滅。' "諸比丘,我如是善說法,明瞭、開顯、顯示、去除覆蓋。諸比丘,我如是善說法,明瞭、開顯、顯示、去除覆蓋,對於以信出家的善男子來說,足以發起精進:'讓皮、筋、骨留存,讓身體的血肉乾枯。凡是人的力量、人的精進、人的努力所能達到的,若不達到,決不停止精進。' "諸比丘,懈怠者住于苦,與惡不善法混雜,喪失重大利益。諸比丘,精進者住於樂,遠離惡不善法,成就重大利益。諸比丘,不以低劣得達最高,而以最高得達最高。諸比丘,這梵行如醍醐,導師現前。因此,諸比丘,你們應當發起精進,爲了證得未證得的,爲了獲得未獲得的,爲了實現未實現的。'這樣,我們的出家將不會空過,將有果報、有利益。我們所受用的衣服、飲食、臥具、醫藥資具,施主們對我們的佈施將有大果報、大利益。'諸比丘,你們應當如是學。諸比丘,或者爲了自利,應當以不放逸而成就;或者爲了利他,應當以不放逸而成就;或者爲了自利利他,應當以不放逸而成就。"第二。
  5. 近因經

  6. Sāvatthiyaṃ viharati…pe… 『『jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti ? Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā…pe… iti saññā… iti saṅkhārā… iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti』』.

『『Yampissa taṃ, bhikkhave, khayasmiṃ khayeññāṇaṃ, tampi saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, khayeñāṇassa upanisā? 『Vimuttī』tissa vacanīyaṃ. Vimuttimpāhaṃ [vimuttimpahaṃ (sī. syā. kaṃ.)], bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, vimuttiyā upanisā? 『Virāgo』tissa vacanīyaṃ. Virāgampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, virāgassa upanisā? 『Nibbidā』tissa vacanīyaṃ. Nibbidampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, nibbidāya upanisā? 『Yathābhūtañāṇadassana』ntissa vacanīyaṃ. Yathābhūtañāṇadassanampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, yathābhūtañāṇadassanassa upanisā? 『Samādhī』tissa vacanīyaṃ. Samādhimpāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ.

『『Kā ca, bhikkhave, samādhissa upanisā? 『Sukha』ntissa vacanīyaṃ. Sukhampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, sukhassa upanisā? 『Passaddhī』tissa vacanīyaṃ. Passaddhimpāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, passaddhiyā upanisā? 『Pītī』tissa vacanīyaṃ. Pītimpāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, pītiyā upanisā? 『Pāmojja』ntissa vacanīyaṃ. Pāmojjampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, pāmojjassa upanisā? 『Saddhā』tissa vacanīyaṃ. Saddhampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ.

『『Kā ca, bhikkhave, saddhāya upanisā? 『Dukkha』ntissa vacanīyaṃ. Dukkhampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, dukkhassa upanisā? 『Jātī』tissa vacanīyaṃ. Jātimpāhaṃ , bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, jātiyā upanisā? 『Bhavo』tissa vacanīyaṃ. Bhavampāhaṃ, bhikkhave, saupanisaṃ vadāmi , no anupanisaṃ. Kā ca, bhikkhave, bhavassa upanisā? 『Upādāna』ntissa vacanīyaṃ. Upādānampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca, bhikkhave, upādānassa upanisā? 『Taṇhā』tissa vacanīyaṃ. Taṇhampāhaṃ, bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ.

『『Kā ca, bhikkhave, taṇhāya upanisā? 『Vedanā』tissa vacanīyaṃ…pe… 『phasso』tissa vacanīyaṃ… 『saḷāyatana』ntissa vacanīyaṃ… 『nāmarūpa』ntissa vacanīyaṃ… 『viññāṇa』ntissa vacanīyaṃ… 『saṅkhārā』tissa vacanīyaṃ. Saṅkhārepāhaṃ, bhikkhave, saupanise vadāmi, no anupanise. Kā ca, bhikkhave, saṅkhārānaṃ upanisā? 『Avijjā』tissa vacanīyaṃ.

『『Iti kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṃ viññāṇaṃ, viññāṇūpanisaṃ nāmarūpaṃ, nāmarūpūpanisaṃ saḷāyatanaṃ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṃ upādānaṃ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṃ dukkhaṃ, dukkhūpanisā saddhā, saddhūpanisaṃ pāmojjaṃ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṃ sukhaṃ, sukhūpaniso samādhi, samādhūpanisaṃ yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṃ khayeñāṇaṃ.

『『Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhāparipūrā kusobbhe [kussubbhe (sī. syā. kaṃ.), kusubbhe (pī.) ṇvādi 129 suttaṃ oloketabbaṃ] paripūrenti. Kusobbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṃ paripūrenti.

  1. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,我說知者、見者漏盡,非不知者、不見者。諸比丘,知什麼、見什麼而有漏盡?'這是色,這是色集,這是色滅;這是受...這是想...這是行...這是識,這是識集,這是識滅。'諸比丘,如是知、如是見而有漏盡。" "諸比丘,對於他在滅盡中的滅盡智,我說是有近因的,不是無近因的。諸比丘,什麼是滅盡智的近因?應說是'解脫'。諸比丘,我說解脫也是有近因的,不是無近因的。諸比丘,什麼是解脫的近因?應說是'離欲'。諸比丘,我說離欲也是有近因的,不是無近因的。諸比丘,什麼是離欲的近因?應說是'厭離'。諸比丘,我說厭離也是有近因的,不是無近因的。諸比丘,什麼是厭離的近因?應說是'如實知見'。諸比丘,我說如實知見也是有近因的,不是無近因的。諸比丘,什麼是如實知見的近因?應說是'定'。諸比丘,我說定也是有近因的,不是無近因的。 "諸比丘,什麼是定的近因?應說是'樂'。諸比丘,我說樂也是有近因的,不是無近因的。諸比丘,什麼是樂的近因?應說是'輕安'。諸比丘,我說輕安也是有近因的,不是無近因的。諸比丘,什麼是輕安的近因?應說是'喜'。諸比丘,我說喜也是有近因的,不是無近因的。諸比丘,什麼是喜的近因?應說是'歡悅'。諸比丘,我說歡悅也是有近因的,不是無近因的。諸比丘,什麼是歡悅的近因?應說是'信'。諸比丘,我說信也是有近因的,不是無近因的。 "諸比丘,什麼是信的近因?應說是'苦'。諸比丘,我說苦也是有近因的,不是無近因的。諸比丘,什麼是苦的近因?應說是'生'。諸比丘,我說生也是有近因的,不是無近因的。諸比丘,什麼是生的近因?應說是'有'。諸比丘,我說有也是有近因的,不是無近因的。諸比丘,什麼是有的近因?應說是'取'。諸比丘,我說取也是有近因的,不是無近因的。諸比丘,什麼是取的近因?應說是'愛'。諸比丘,我說愛也是有近因的,不是無近因的。 "諸比丘,什麼是愛的近因?應說是'受'...應說是'觸'...應說是'六入處'...應說是'名色'...應說是'識'...應說是'行'。諸比丘,我說行也是有近因的,不是無近因的。諸比丘,什麼是行的近因?應說是'無明'。 "如是,諸比丘,無明為近因而有行,行為近因而有識,識為近因而有名色,名色為近因而有六入處,六入處為近因而有觸,觸為近因而有受,受為近因而有愛,愛為近因而有取,取為近因而有有,有為近因而有生,生為近因而有苦,苦為近因而有信,信為近因而有歡悅,歡悅為近因而有喜,喜為近因而有輕安,輕安為近因而有樂,樂為近因而有定,定為近因而有如實知見,如實知見為近因而有厭離,厭離為近因而有離欲,離欲為近因而有解脫,解脫為近因而有滅盡智。 "諸比丘,譬如在高山上下大雨,水順著低處流動,充滿山谷、裂縫、溪流,山谷、裂縫、溪流充滿后,充滿小池,小池充滿后,充滿大池,大池充滿后,充滿小河,小河充滿后,充滿大河,大河充滿后,充滿大海。

『『Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṃ viññāṇaṃ, viññāṇūpanisaṃ nāmarūpaṃ, nāmarūpūpanisaṃ saḷāyatanaṃ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṃ upādānaṃ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṃ dukkhaṃ, dukkhūpanisā saddhā, saddhūpanisaṃ pāmojjaṃ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṃ sukhaṃ, sukhūpaniso samādhi, samādhūpanisaṃ yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṃ khayeñāṇa』』nti. Tatiyaṃ.

  1. Aññatitthiyasuttaṃ

  2. Rājagahe viharati veḷuvane. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi – 『『atippago kho tāva rājagahe piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya』』nti.

Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ te aññatitthiyā paribbājakā etadavocuṃ –

『『Santāvuso, sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññapenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññapenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti. Idha, panāvuso sāriputta, samaṇo gotamo kiṃvādī kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva samaṇassa gotamassa assāma, na ca samaṇaṃ gotamaṃ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānupāto [vādānuvādo (ka.) dī. ni.

"諸比丘,正是如此,無明為近因而有行,行為近因而有識,識為近因而有名色,名色為近因而有六入處,六入處為近因而有觸,觸為近因而有受,受為近因而有愛,愛為近因而有取,取為近因而有有,有為近因而有生,生為近因而有苦,苦為近因而有信,信為近因而有歡悅,歡悅為近因而有喜,喜為近因而有輕安,輕安為近因而有樂,樂為近因而有定,定為近因而有如實知見,如實知見為近因而有厭離,厭離為近因而有離欲,離欲為近因而有解脫,解脫為近因而有滅盡智。"第三。 4. 異學經 24. 住王舍城(現今印度比哈爾邦巴特那市)竹林精舍。那時,尊者舍利弗在上午穿好衣服,拿著缽和衣進入王舍城乞食。尊者舍利弗想:"現在進入王舍城乞食還太早。我不如去異學遊行者的園林。" 於是尊者舍利弗來到異學遊行者的園林。來到后,與那些異學遊行者互相問候。互相寒暄、敘述值得紀念的話后,坐在一旁。坐在一旁的尊者舍利弗,那些異學遊行者對他如是說: "朋友舍利弗,有些沙門婆羅門主張業,說苦是自作的。朋友舍利弗,也有些沙門婆羅門主張業,說苦是他作的。朋友舍利弗,有些沙門婆羅門主張業,說苦是自作和他作的。朋友舍利弗,也有些沙門婆羅門主張業,說苦是非自作非他作,無因生的。朋友舍利弗,在這裡,沙門喬達摩說什麼?宣說什麼?我們如何回答才能如實說沙門喬達摩的觀點,不會以不實誹謗沙門喬達摩,如法解說法,不會有任何如法的批評?"

1.381] gārayhaṃ ṭhānaṃ āgaccheyyā』』ti?

『『Paṭiccasamuppannaṃ kho, āvuso, dukkhaṃ vuttaṃ bhagavatā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva bhagavato assa, na ca bhagavantaṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.

『『Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññapenti tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.

『『Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjatī』』ti.

Assosi kho āyasmā ānando āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

『『Sādhu sādhu, ānanda, yathā taṃ sāriputto sammā byākaramāno byākareyya. Paṭiccasamuppannaṃ kho, ānanda, dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.

『『Tatrānanda , ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.

『『Tatrānanda, yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

『『Ekamidāhaṃ, ānanda, samayaṃ idheva rājagahe viharāmi veḷuvane kalandakanivāpe. Atha khvāhaṃ, ānanda, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ, ānanda, etadahosi – 『atippago kho tāva rājagahe piṇḍāya carituṃ. Yaṃnūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya』』』nti.

"朋友們,世尊說苦是緣生的。緣什麼?緣觸。如此說就是如實說世尊的觀點,不會以不實誹謗世尊,如法解說法,不會有任何如法的批評。 朋友們,那些主張業、說苦是自作的沙門婆羅門,那也是緣觸。那些主張業、說苦是他作的沙門婆羅門,那也是緣觸。那些主張業、說苦是自作和他作的沙門婆羅門,那也是緣觸。那些主張業、說苦是非自作非他作、無因生的沙門婆羅門,那也是緣觸。 朋友們,那些主張業、說苦是自作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些主張業、說苦是他作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些主張業、說苦是自作和他作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些主張業、說苦是非自作非他作、無因生的沙門婆羅門,他們離開觸而感受,這是不可能的。" 尊者阿難聽到尊者舍利弗與那些異學者的這番談話。尊者阿難在王舍城乞食后,飯後返回,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的尊者阿難將尊者舍利弗與那些異學者的全部談話告訴世尊。 "善哉!善哉!阿難,舍利弗如實回答應該如此回答。阿難,我說苦是緣生的。緣什麼?緣觸。如此說就是如實說我的觀點,不會以不實誹謗我,如法解說法,不會有任何如法的批評。 阿難,那些主張業、說苦是自作的沙門婆羅門,那也是緣觸。那些...那些...那些主張業、說苦是非自作非他作、無因生的沙門婆羅門,那也是緣觸。 阿難,那些主張業、說苦是自作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些...那些...那些主張業、說苦是非自作非他作、無因生的沙門婆羅門,他們離開觸而感受,這是不可能的。 阿難,有一次我就住在這王舍城竹林栗鼠feeding ground。那時,阿難,我在上午穿好衣服,拿著缽和衣進入王舍城乞食。阿難,我想:'現在進入王舍城乞食還太早。我不如去異學**者的園林。'"

『『Atha khvāhaṃ, ānanda, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ, ānanda, te aññatitthiyā paribbājakā etadavocuṃ –

『Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññapenti. Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññapenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti. Idha no āyasmā gotamo kiṃvādī kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva āyasmato gotamassa assāma, na ca āyasmantaṃ gotamaṃ abhūtena abbhācikkheyyāma , dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyā』』』ti?

『『Evaṃ vuttāhaṃ, ānanda, te aññatitthiye paribbājake etadavocaṃ – 『paṭiccasamuppannaṃ kho, āvuso, dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyā』』』ti.

『『Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.

『『Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjatī』』ti. 『『Acchariyaṃ bhante, abbhutaṃ bhante ! Yatra hi nāma ekena padena sabbo attho vutto bhavissati. Siyā nu kho, bhante, esevattho vitthārena vuccamāno gambhīro ceva assa gambhīrāvabhāso cā』』ti?

『『Tena hānanda, taññevettha paṭibhātū』』ti. 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『jarāmaraṇaṃ, āvuso ānanda, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhava』nti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『jarāmaraṇaṃ kho, āvuso, jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātipabhava』nti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ.

『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『jāti panāvuso ānanda, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『jāti kho, āvuso, bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ .

『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『bhavo panāvuso ānanda, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『bhavo kho, āvuso, upādānanidāno upādānasamudayo upādānajātiko upādānappabhavo』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ.

『『Sace maṃ, bhante, evaṃ puccheyyuṃ – upādānaṃ panāvuso…pe… taṇhā panāvuso…pe… vedanā panāvuso…pe… sace maṃ, bhante, evaṃ puccheyyuṃ – 『phasso panāvuso ānanda, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『phasso kho, āvuso, saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanappabhavo』ti. 『Channaṃtveva, āvuso, phassāyatanānaṃ asesavirāganirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti. Catutthaṃ.

  1. Bhūmijasuttaṃ

"阿難,於是我來到異學遊行者的園林。來到后,與那些異學遊行者互相問候。互相寒暄、敘述值得紀念的話后,坐在一旁。阿難,坐在一旁的我,那些異學遊行者對我如是說: '朋友喬達摩,有些沙門婆羅門主張業,說苦是自作的。朋友喬達摩,也有些沙門婆羅門主張業,說苦是他作的。朋友喬達摩,有些沙門婆羅門主張業,說苦是自作和他作的。朋友喬達摩,也有些沙門婆羅門主張業,說苦是非自作非他作,無因生的。在這裡,尊者喬達摩說什麼?宣說什麼?我們如何回答才能如實說尊者喬達摩的觀點,不會以不實誹謗尊者喬達摩,如法解說法,不會有任何如法的批評?' 阿難,我這樣說:'朋友們,我說苦是緣生的。緣什麼?緣觸。如此說就是如實說我的觀點,不會以不實誹謗我,如法解說法,不會有任何如法的批評。' '朋友們,那些主張業、說苦是自作的沙門婆羅門,那也是緣觸。那些...那些...那些主張業、說苦是非自作非他作、無因生的沙門婆羅門,那也是緣觸。 朋友們,那些主張業、說苦是自作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些...那些...那些主張業、說苦是非自作非他作、無因生的沙門婆羅門,他們離開觸而感受,這是不可能的。'" "大德,真是稀有!大德,真是未曾有!一句話就能說明全部意義。大德,這個意義如果詳細解說,是否會更加深奧、顯得更加深奧呢?" "那麼,阿難,就由你來解說吧。" "大德,如果有人這樣問我:'朋友阿難,老死以什麼為因?以什麼為集?以什麼為生?以什麼為源?'大德,我會這樣回答:'朋友,老死以生為因,以生為集,以生為生,以生為源。'大德,我會這樣回答。 大德,如果有人這樣問我:'朋友阿難,生以什麼為因?以什麼為集?以什麼為生?以什麼為源?'大德,我會這樣回答:'朋友,生以有為因,以有為集,以有為生,以有為源。'大德,我會這樣回答。 大德,如果有人這樣問我:'朋友阿難,有以什麼為因?以什麼為集?以什麼為生?以什麼為源?'大德,我會這樣回答:'朋友,有以取為因,以取為集,以取為生,以取為源。'大德,我會這樣回答。 大德,如果有人這樣問我:'朋友阿難,取...愛...受...如果有人這樣問我:'朋友阿難,觸以什麼為因?以什麼為集?以什麼為生?以什麼為源?'大德,我會這樣回答:'朋友,觸以六入處為因,以六入處為集,以六入處為生,以六入處為源。朋友,由於六觸處的無餘離滅,觸滅;由觸滅而受滅;由受滅而愛滅;由愛滅而取滅;由取滅而有滅;由有滅而生滅;由生滅而老死、憂悲苦惱絕望滅。如是這整個苦蘊滅。'大德,我會這樣回答。"第四。 5. 浮彌經

  1. Sāvatthiyaṃ viharati. Atha kho āyasmā bhūmijo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhūmijo āyasmantaṃ sāriputtaṃ etadavoca –

『『Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ sukhadukkhaṃ paññapenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca sukhadukkhaṃ paññapenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññapenti. Idha no, āvuso sāriputta, bhagavā kiṃvādī kimakkhāyī , kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma, na ca bhagavantaṃ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyā』』ti?

『『Paṭiccasamuppannaṃ kho, āvuso, sukhadukkhaṃ vuttaṃ bhagavatā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva bhagavato assa, na ca bhagavantaṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.

『『Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti, tadapi phassapaccayā. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññapenti, tadapi phassapaccayā.

『『Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te…pe. … yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjatī』』ti.

Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

『『Sādhu sādhu, ānanda, yathā taṃ sāriputto sammā byākaramāno byākareyya. Paṭiccasamuppannaṃ kho, ānanda, sukhadukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.

『『Tatrānanda , ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā.

『『Tatrānanda , ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇākammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

『『Kāye vā hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Vācāya vā hānanda, sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Mane vā hānanda, sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayā ca.

  1. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)。那時,尊者浮彌在傍晚從獨處起來,來到尊者舍利弗處。來到后,與尊者舍利弗互相問候。互相寒暄、敘述值得紀念的話后,坐在一旁。坐在一旁的尊者浮彌對尊者舍利弗如是說: "朋友舍利弗,有些沙門婆羅門主張業,說樂苦是自作的。朋友舍利弗,也有些沙門婆羅門主張業,說樂苦是他作的。朋友舍利弗,有些沙門婆羅門主張業,說樂苦是自作和他作的。朋友舍利弗,也有些沙門婆羅門主張業,說樂苦是非自作非他作,無因生的。朋友舍利弗,在這裡,世尊說什麼?宣說什麼?我們如何回答才能如實說世尊的觀點,不會以不實誹謗世尊,如法解說法,不會有任何如法的批評?" "朋友,世尊說樂苦是緣生的。緣什麼?緣觸。如此說就是如實說世尊的觀點,不會以不實誹謗世尊,如法解說法,不會有任何如法的批評。 朋友,那些主張業、說樂苦是自作的沙門婆羅門,那也是緣觸。那些...那些...那些主張業、說樂苦是非自作非他作、無因生的沙門婆羅門,那也是緣觸。 朋友,那些主張業、說樂苦是自作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些...那些...那些主張業、說樂苦是非自作非他作、無因生的沙門婆羅門,他們離開觸而感受,這是不可能的。" 尊者阿難聽到尊者舍利弗與尊者浮彌的這番談話。於是尊者阿難來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的尊者阿難將尊者舍利弗與尊者浮彌的全部談話告訴世尊。 "善哉!善哉!阿難,舍利弗如實回答應該如此回答。阿難,我說樂苦是緣生的。緣什麼?緣觸。如此說就是如實說我的觀點,不會以不實誹謗我,如法解說法,不會有任何如法的批評。 阿難,那些主張業、說樂苦是自作的沙門婆羅門,那也是緣觸。那些...那些...那些主張業、說樂苦是非自作非他作、無因生的沙門婆羅門,那也是緣觸。 阿難,那些主張業、說樂苦是自作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些...那些...那些主張業、說樂苦是非自作非他作、無因生的沙門婆羅門,他們離開觸而感受,這是不可能的。 阿難,有身時,以身思為因而內生樂苦。阿難,有語時,以語思為因而內生樂苦。阿難,有意時,以意思為因而內生樂苦,以無明為緣。

『『Sāmaṃ vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa [yaṃpaccayāya (syā. kaṃ.), yaṃpaccayā yaṃ (ka.)] taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vā taṃ [pare vāssa taṃ (sī. pī.), pare vāyataṃ (syā. kaṃ.)], ānanda, kāyasaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

『『Sāmaṃ vā taṃ, ānanda, vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vā taṃ, ānanda, vacīsaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ, ānanda…pe… asampajāno vā taṃ, ānanda, vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

『『Sāmaṃ vā taṃ, ānanda, manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vā taṃ, ānanda, manosaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ, ānanda…pe… asampajāno vā taṃ, ānanda, manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

『『Imesu , ānanda, dhammesu avijjā anupatitā. Avijjāya tveva, ānanda, asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. So mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Khettaṃ taṃ na hoti…pe… vatthu taṃ na hoti…pe… āyatanaṃ taṃ na hoti…pe… adhikaraṇaṃ taṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkha』』nti. Pañcamaṃ.

  1. Upavāṇasuttaṃ

  2. Sāvatthiyaṃ viharati. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ etadavoca –

『『Santi, bhante, eke samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti. Santi pana, bhante, eke samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññapenti. Santi pana, bhante, eke samaṇabrāhmaṇā sayaṃkatañca paraṃkatañca dukkhaṃ paññapenti. Santi pana, bhante, eke samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti. Idha no, bhante, bhagavā kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma, na ca bhagavantaṃ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyā』』ti?

『『Paṭiccasamuppannaṃ kho, upavāṇa, dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.

『『Tatra, upavāṇa, ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti, tadapi phassapaccayā. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.

『『Tatra , upavāṇa, ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti, te vata añña phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. Yepi te…pe… yepi te…pe… yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññapenti, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjatī』』ti. Chaṭṭhaṃ.

  1. Paccayasuttaṃ

"阿難,或者他自己造作身行,以此為緣而內生樂苦。阿難,或者他人為他造作身行,以此為緣而內生樂苦。阿難,或者他有意識地造作身行,以此為緣而內生樂苦。阿難,或者他無意識地造作身行,以此為緣而內生樂苦。 阿難,或者他自己造作語行,以此為緣而內生樂苦。阿難,或者他人為他造作語行,以此為緣而內生樂苦。阿難,或者他有意識地...或者他無意識地造作語行,以此為緣而內生樂苦。 阿難,或者他自己造作意行,以此為緣而內生樂苦。阿難,或者他人為他造作意行,以此為緣而內生樂苦。阿難,或者他有意識地...或者他無意識地造作意行,以此為緣而內生樂苦。 阿難,在這些法中,無明隨行。阿難,由於無明的無餘離滅,就沒有那個身,以此為緣而內生樂苦。就沒有那個語,以此為緣而內生樂苦。就沒有那個意,以此為緣而內生樂苦。就沒有那個田地...就沒有那個基礎...就沒有那個處...就沒有那個事,以此為緣而內生樂苦。"第五。 6. 優波婆那經 26. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)。那時,尊者優波婆那來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的尊者優波婆那對世尊如是說: "大德,有些沙門婆羅門說苦是自作的。大德,也有些沙門婆羅門說苦是他作的。大德,有些沙門婆羅門說苦是自作和他作的。大德,也有些沙門婆羅門說苦是非自作非他作,無因生的。大德,在這裡,世尊說什麼?宣說什麼?我們如何回答才能如實說世尊的觀點,不會以不實誹謗世尊,如法解說法,不會有任何如法的批評?" "優波婆那,我說苦是緣生的。緣什麼?緣觸。如此說就是如實說我的觀點,不會以不實誹謗我,如法解說法,不會有任何如法的批評。 優波婆那,那些說苦是自作的沙門婆羅門,那也是緣觸。那些...那些...那些說苦是非自作非他作、無因生的沙門婆羅門,那也是緣觸。 優波婆那,那些說苦是自作的沙門婆羅門,他們離開觸而感受,這是不可能的。那些...那些...那些說苦是非自作非他作、無因生的沙門婆羅門,他們離開觸而感受,這是不可能的。"第六。 7. 緣經

  1. Sāvatthiyaṃ viharati…pe… 『『avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo; idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo; jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

『『Katamā ca, bhikkhave, jāti…pe… katamo ca, bhikkhave, bhavo… katamañca, bhikkhave, upādānaṃ… katamā ca, bhikkhave, taṇhā… katamā ca, bhikkhave, vedanā… katamo ca, bhikkhave , phasso… katamañca, bhikkhave, saḷāyatanaṃ… katamañca, bhikkhave, nāmarūpaṃ… katamañca, bhikkhave, viññāṇaṃ…?

『『Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo; avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Yato kho, bhikkhave, ariyasāvako evaṃ paccayaṃ pajānāti, evaṃ paccayasamudayaṃ pajānāti, evaṃ paccayanirodhaṃ pajānāti, evaṃ paccayanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī』』ti. Sattamaṃ.

  1. Bhikkhusuttaṃ

  2. 住舍衛城(現今印度北方邦斯拉瓦斯蒂縣)......"諸比丘,以無明為緣而有行;以行為緣而有識...如是這整個苦蘊集起。 諸比丘,什麼是老死?凡是各種有情在各種有情群中的衰老、朽邁、牙齒脫落、頭髮變白、面板變皺、壽命減少、諸根衰退,這稱為老。凡是各種有情從各種有情群中的死亡、消逝、破壞、消失、命終、死亡、壽命終結、諸蘊破壞、身體捨棄,這稱為死。這就是老和死。諸比丘,這稱為老死。由生集而有老死集;由生滅而有老死滅。這八支聖道就是導向老死滅的道路。即:正見、正思惟、正語、正業、正命、正精進、正念、正定。 諸比丘,什麼是生...諸比丘,什麼是有...諸比丘,什麼是取...諸比丘,什麼是愛...諸比丘,什麼是受...諸比丘,什麼是觸...諸比丘,什麼是六入處...諸比丘,什麼是名色...諸比丘,什麼是識...? 諸比丘,什麼是行?諸比丘,有這三種行:身行、語行、心行。諸比丘,這稱為行。由無明集而有行集;由無明滅而有行滅。這八支聖道就是導向行滅的道路。即:正見...正定。 諸比丘,當聖弟子如是了知緣,如是了知緣集,如是了知緣滅,如是了知導向緣滅的道路時,諸比丘,這稱為聖弟子具足見,具足觀,來到此正法,見此正法,具有有學智,具有有學明,入於法流,具有聖抉擇慧,站立於不死之門。"第七。

  3. 比丘經

  4. Sāvatthiyaṃ viharati…pe… 『『tatra kho…pe… idha, bhikkhave, bhikkhu jarāmaraṇaṃ pajānāti, jarāmaraṇasamudayaṃ pajānāti, jarāmaraṇanirodhaṃ pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, jātiṃ pajānāti…pe… bhavaṃ pajānāti… upādānaṃ pajānāti… taṇhaṃ pajānāti… vedanaṃ pajānāti… phassaṃ pajānāti… saḷāyatanaṃ pajānāti… nāmarūpaṃ pajānāti… viññāṇaṃ pajānāti… saṅkhāre pajānāti, saṅkhārasamudayaṃ pajānāti , saṅkhāranirodhaṃ pajānāti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti.

『『Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo; idaṃ vuccati maraṇaṃ. Iti ayaṃ ca jarā idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo; jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Katamā ca, bhikkhave, jāti…pe… katamo ca, bhikkhave, bhavo… katamañca, bhikkhave, upādānaṃ… vedanā… phasso… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ….

『『Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo; avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Yato kho, bhikkhave, bhikkhu evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, evaṃ jātiṃ pajānāti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ … saṅkhāre… saṅkhārasamudayaṃ… saṅkhāranirodhaṃ… evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhave, bhikkhu diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī』』ti. Aṭṭhamaṃ.

  1. Samaṇabrāhmaṇasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『tatra kho…pe… ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇasamudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na parijānanti, jātiṃ na parijānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre… saṅkhārasamudayaṃ… saṅkhāranirodhaṃ… saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti. Na mete, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti』』.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇasamudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre parijānanti , saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Navamaṃ.

  1. Dutiyasamaṇabrāhmaṇasuttaṃ

住在舍衛城(Sāvatthī)……乃至……"在那裡……乃至……"比丘們,在這裡,比丘了知老死,了知老死的生起,了知老死的滅盡,了知導向老死滅盡的道路,了知生……乃至……了知有……了知取……了知愛……了知受……了知觸……了知六入處……了知名色……了知識……了知行,了知行的生起,了知行的滅盡,了知導向行滅盡的道路。 "比丘們,什麼是老死?凡是那些眾生在各種眾生類別中的衰老、老朽、牙齒脫落、頭髮變白、面板皺紋、壽命損減、諸根衰退 - 這被稱為老。凡是那些眾生從各種眾生類別中的死亡、逝世、破滅、消失、命終、死亡、壽終、諸蘊的分離、身體的捨棄;這被稱為死。這就是老和這就是死。比丘們,這被稱為老死。由於生的生起而有老死的生起;由於生的滅盡而有老死的滅盡。這八支聖道就是導向老死滅盡的道路。即:正見……乃至……正定。 "比丘們,什麼是生……乃至……什麼是有……比丘們,什麼是取……受……觸……六入處……名色……識…… "比丘們,什麼是諸行?比丘們,有這三種行 - 身行、語行、心行。比丘們,這些被稱為諸行。由於無明的生起而有諸行的生起;由於無明的滅盡而有諸行的滅盡。這八支聖道就是導向諸行滅盡的道路。即:正見……乃至……正定。 "比丘們,當比丘如此了知老死,如此了知老死的生起,如此了知老死的滅盡,如此了知導向老死滅盡的道路,如此了知生……乃至……有……取……愛……受……觸……六入處……名色……識……諸行……諸行的生起……諸行的滅盡……如此了知導向諸行滅盡的道路。比丘們,這被稱為比丘已成就見,已成就觀,已來到這正法,已見到這正法,具足有學智,具足有學明,已入法流,是具有洞察智慧的聖者,正站立於不死之門。"第八。 沙門婆羅門經 住在舍衛城(Sāvatthī)……乃至……"在那裡……乃至……"比丘們,凡是沙門或婆羅門不了知老死,不了知老死的生起,不了知老死的滅盡,不了知導向老死滅盡的道路,不了知生……乃至……有……取……愛……受……觸……六入處……名色……識……諸行……諸行的生起……諸行的滅盡……不了知導向諸行滅盡的道路。比丘們,這些沙門或婆羅門不被認為是沙門中的沙門或婆羅門中的婆羅門。而且這些尊者們在現法中也沒有以自己的智慧證悟、實現、成就沙門果或婆羅門果而安住。" "比丘們,凡是沙門或婆羅門了知老死,了知老死的生起,了知老死的滅盡,了知導向老死滅盡的道路,了知生……乃至……有……取……愛……受……觸……六入處……名色……識……了知諸行,了知諸行的生起,了知諸行的滅盡,了知導向諸行滅盡的道路。比丘們,這些沙門或婆羅門被認為是沙門中的沙門和婆羅門中的婆羅門。而且這些尊者們在現法中以自己的智慧證悟、實現、成就沙門果和婆羅門果而安住。"第九。 第二沙門婆羅門經

  1. Sāvatthiyaṃ viharati…pe… 『『tatra kho…pe… ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati. Jātiṃ nappajānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati』』.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti ṭhānametaṃ vijjati. Jātiṃ pajānanti…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ vijjatī』』ti. Dasamaṃ.

Dasabalavaggo tatiyo.

Tassuddānaṃ –

Dve dasabalā upanisā ca, aññatitthiyabhūmijo;

Upavāṇo paccayo bhikkhu, dve ca samaṇabrāhmaṇāti.

  1. Kaḷārakhattiyavaggo

  2. Bhūtasuttaṃ

  3. 住在舍衛城(Sāvatthī)……乃至……"在那裡……乃至……比丘們,凡是沙門或婆羅門不了知老死,不了知老死的生起,不了知老死的滅盡,不了知導向老死滅盡的道路,他們能超越老死而安住,這是不可能的。不了知生……乃至……有……取……愛……受……觸……六入處……名色……識……不了知諸行,不了知諸行的生起,不了知諸行的滅盡,不了知導向諸行滅盡的道路,他們能超越諸行而安住,這是不可能的。" "比丘們,凡是沙門或婆羅門了知老死,了知老死的生起,了知老死的滅盡,了知導向老死滅盡的道路,他們能超越老死而安住,這是可能的。了知生……乃至……有……取……愛……受……觸……六入處……名色……識……了知諸行,了知諸行的生起,了知諸行的滅盡,了知導向諸行滅盡的道路,他們能超越諸行而安住,這是可能的。"第十。 十力品第三。 其摘要: 兩個十力,依止, 異學、地主、 優波摩那、緣、比丘, 兩個沙門婆羅門。 迦羅剎帝利品 已生經

  4. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – 『『vuttamidaṃ, sāriputta, pārāyane [pārāyaṇe (sī.)] ajitapañhe –

『『Ye ca saṅkhātadhammāse, ye ca sekkhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti.

『『Imassa nu kho, sāriputta, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti? Evaṃ vutte, āyasmā sāriputto tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi…pe… dutiyampi kho āyasmā sāriputto tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – 『『vuttamidaṃ, sāriputta, pārāyane ajitapañhe –

『『Ye ca saṅkhātadhammāse, ye ca sekkhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti.

『『Imassa nu kho, sāriputta, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti? Tatiyampi kho āyasmā sāriputto tuṇhī ahosi.

『『Bhūtamidanti, sāriputta, passasī』』ti? Bhūtamidanti, bhante, yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhante, sekkho hoti.

『『Kathañca, bhante, saṅkhātadhammo hoti? Bhūtamidanti, bhante, yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaṃ kho, bhante, saṅkhātadhammo hoti. Iti kho, bhante, yaṃ taṃ vuttaṃ pārāyane ajitapañhe –

『『Ye ca saṅkhātadhammāse, ye ca sekkhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti.

『『Imassa khvāhaṃ, bhante, saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī』』ti.

『『Sādhu sādhu, sāriputta, bhūtamidanti, sāriputta, yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭippanno hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā yaṃ bhūtaṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, sāriputta, sekkho hoti.

『『Kathañca, sāriputta, saṅkhātadhammo hoti? Bhūtamidanti, sāriputta, yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññā disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaṃ kho, sāriputta, saṅkhātadhammo hoti. Iti kho, sāriputta, yaṃ taṃ vuttaṃ pārāyane ajitapañhe –

『『Ye ca saṅkhātadhammāse, ye ca sekkhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti.

  1. 有一次,世尊住在舍衛城(Sāvatthī)。在那裡,世尊對尊者舍利弗說:"舍利弗,這是在《彼岸道品》阿耆多問中所說的: '那些已知法者,和眾多學人, 智者,請告訴我,他們的行為。' 舍利弗,這簡略所說的意思應如何詳細理解?"當這樣說時,尊者舍利弗保持沉默。世尊第二次對尊者舍利弗說……乃至……尊者舍利弗第二次保持沉默。世尊第三次對尊者舍利弗說:"舍利弗,這是在《彼岸道品》阿耆多問中所說的: '那些已知法者,和眾多學人, 智者,請告訴我,他們的行為。' 舍利弗,這簡略所說的意思應如何詳細理解?"尊者舍利弗第三次保持沉默。 "舍利弗,你是否看到'這是已生'?""尊者,以如實正慧看到'這是已生'。以如實正慧看到'這是已生'后,爲了厭離已生、離欲、滅盡而修行。以如實正慧看到'這是由食而生'。以如實正慧看到'這是由食而生'后,爲了厭離由食而生、離欲、滅盡而修行。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'后,爲了厭離滅法、離欲、滅盡而修行。尊者,這就是學人。" "尊者,如何是已知法者?尊者,以如實正慧看到'這是已生'。以如實正慧看到'這是已生'后,通過厭離已生、離欲、滅盡而無取解脫。以如實正慧看到'這是由食而生'。以如實正慧看到'這是由食而生'后,通過厭離由食而生、離欲、滅盡而無取解脫。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'后,通過厭離滅法、離欲、滅盡而無取解脫。尊者,這就是已知法者。尊者,這就是我對《彼岸道品》阿耆多問中所說的: '那些已知法者,和眾多學人, 智者,請告訴我,他們的行為。' 這簡略所說的意思如此詳細理解。" "很好,很好,舍利弗。舍利弗,以如實正慧看到'這是已生'。以如實正慧看到'這是已生'后,爲了厭離已生、離欲、滅盡而修行。以如實正慧看到'這是由食而生'。以如實正慧看到'這是由食而生'后,爲了厭離由食而生、離欲、滅盡而修行。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'后,爲了厭離滅法、離欲、滅盡而修行。舍利弗,這就是學人。 "舍利弗,如何是已知法者?舍利弗,以如實正慧看到'這是已生'。以如實正慧看到'這是已生'后,通過厭離已生、離欲、滅盡而無取解脫。以如實正慧看到'這是由食而生'。以如實正慧看到'這是由食而生'后,通過厭離由食而生、離欲、滅盡而無取解脫。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'。以如實正慧看到'由於食的滅盡,凡已生者都是滅法'后,通過厭離滅法、離欲、滅盡而無取解脫。舍利弗,這就是已知法者。舍利弗,這就是在《彼岸道品》阿耆多問中所說的: '那些已知法者,和眾多學人, 智者,請告訴我,他們的行為。'

『『Imassa kho sāriputta saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo』』ti. Paṭhamaṃ.

  1. Kaḷārasuttaṃ

"舍利弗,這簡略所說的意思應如此詳細理解。"第一。 2. 迦羅經

  1. Sāvatthiyaṃ viharati. Atha kho kaḷārakhattiyo bhikkhu yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaṃ sāriputtaṃ etadavoca – 『『moḷiyaphagguno, āvuso sāriputta, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti. Na hi nūna so āyasmā imasmiṃ dhammavinaye assāsamalatthāti. Tena hāyasmā sāriputto imasmiṃ dhammavinaye assāsaṃ patto』』ti?

『『Na khvāhaṃ, āvuso, kaṅkhāmī』』ti. 『『Āyatiṃ, panāvuso』』ti?

『『Na khvāhaṃ, āvuso, vicikicchāmī』』ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca – 『『āyasmatā, bhante, sāriputtena aññā byākatā – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāmī』』ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehi – 『satthā taṃ, āvuso sāriputta, āmantetī』』』ti . 『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – 『『satthā taṃ, āvuso sāriputta, āmantetī』』ti. 『『Evaṃ, āvuso』』ti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca – 『『saccaṃ kira tayā, sāriputta, aññā byākatā – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāmī』』ti? 『『Na kho, bhante, etehi padehi etehi byañjanehi attho [attho ca (syā. kaṃ. ka.)] vutto』』ti. 『『Yena kenacipi, sāriputta, pariyāyena kulaputto aññaṃ byākaroti, atha kho byākataṃ byākatato daṭṭhabba』』nti. 『『Nanu ahampi , bhante, evaṃ vadāmi – 『na kho, bhante, etehi padehi etehi byañjanehi attho vutto』』』ti.

『『Sace taṃ, sāriputta, evaṃ puccheyyuṃ – 『kathaṃ jānatā pana tayā, āvuso sāriputta, kathaṃ passatā aññā byākatā – khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī』ti. Evaṃ puṭṭho tvaṃ, sāriputta, kinti byākareyyāsī』』ti?

『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『kathaṃ jānatā pana tayā, āvuso sāriputta, kathaṃ passatā aññā byākatā – khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī』ti; evaṃ puṭṭhohaṃ [puṭṭho ahaṃ (syā. kaṃ.), puṭṭhāhaṃ (pī. ka.)], bhante, evaṃ byākareyyaṃ – 『yaṃnidānā, āvuso, jāti, tassa nidānassa khayā khīṇasmiṃ khīṇāmhīti viditaṃ. Khīṇāmhīti viditvā – khīṇājāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sace pana taṃ, sāriputta, evaṃ puccheyyuṃ – 『jāti panāvuso sāriputta, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā』ti? Evaṃ puṭṭho taṃ, sāriputta, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『jāti panāvuso sāriputta, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『jāti kho, āvuso, bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sace pana taṃ, sāriputta, evaṃ puccheyyuṃ – 『bhavo panāvuso sāriputta, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo』ti? Evaṃ puṭṭho tvaṃ, sāriputta, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『bhavo panāvuso sāriputta, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo』ti ? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『bhavo kho, āvuso, upādānanidāno upādānasamudayo upādānajātiko upādānappabhavo』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

  1. 住在舍衛城(Sāvatthī)。那時,迦羅剎帝利比丘來到尊者舍利弗所在之處。來到后,與尊者舍利弗互相問候。寒暄禮節過後,坐在一旁。坐在一旁的迦羅剎帝利比丘對尊者舍利弗說:"朋友舍利弗,摩利耶伐求那比丘已捨棄學處,迴歸低劣生活。那位尊者顯然未在此法律中獲得慰藉。那麼尊者舍利弗在此法律中獲得慰藉了嗎?" "朋友,我沒有疑惑。" "那麼,朋友,對於未來呢?" "朋友,我沒有猶豫。" 於是迦羅剎帝利比丘從座位起身,來到世尊所在之處。來到后,禮敬世尊,坐在一旁。坐在一旁的迦羅剎帝利比丘對世尊說:"尊者,尊者舍利弗已宣稱證悟 - '我了知:生已盡,梵行已立,所作已辦,不受後有'。" 於是世尊對一位比丘說:"來,比丘,以我的名義去告訴舍利弗:'朋友舍利弗,導師召喚你'。""是的,尊者。"那位比丘回答世尊后,來到尊者舍利弗所在之處。來到后,對尊者舍利弗說:"朋友舍利弗,導師召喚你。""是的,朋友。"尊者舍利弗回答那位比丘后,來到世尊所在之處。來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的尊者舍利弗說:"舍利弗,據說你宣稱證悟 - '我了知:生已盡,梵行已立,所作已辦,不受後有',這是真的嗎?" "尊者,我並未用這些詞句表達這個意思。" "舍利弗,無論以何種方式,善男子宣稱證悟,都應被視為已宣稱證悟。" "尊者,我不是也這樣說了嗎:'尊者,我並未用這些詞句表達這個意思'。" "舍利弗,如果有人這樣問你:'朋友舍利弗,你如何知道、如何見,而宣稱證悟 - 我了知:生已盡,梵行已立,所作已辦,不受後有?'被這樣問到時,舍利弗,你會如何回答?" "尊者,如果有人這樣問我:'朋友舍利弗,你如何知道、如何見,而宣稱證悟 - 我了知:生已盡,梵行已立,所作已辦,不受後有?'被這樣問到時,尊者,我會這樣回答:'朋友們,由於生的因已滅盡,我了知:我已滅盡。了知已滅盡后,我了知:生已盡,梵行已立,所作已辦,不受後有。'尊者,被這樣問到時,我會這樣回答。" "舍利弗,如果有人這樣問你:'朋友舍利弗,生以什麼為因,以什麼為集,以什麼為生,以什麼為源?'被這樣問到時,舍利弗,你會如何回答?" "尊者,如果有人這樣問我:'朋友舍利弗,生以什麼為因,以什麼為集,以什麼為生,以什麼為源?'被這樣問到時,尊者,我會這樣回答:'朋友們,生以有為因,以有為集,以有為生,以有為源。'尊者,被這樣問到時,我會這樣回答。" "舍利弗,如果有人這樣問你:'朋友舍利弗,有以什麼為因,以什麼為集,以什麼為生,以什麼為源?'被這樣問到時,舍利弗,你會如何回答?" "尊者,如果有人這樣問我:'朋友舍利弗,有以什麼為因,以什麼為集,以什麼為生,以什麼為源?'被這樣問到時,尊者,我會這樣回答:'朋友們,有以取為因,以取為集,以取為生,以取為源。'尊者,被這樣問到時,我會這樣回答。"

『『Sace pana taṃ, sāriputta, evaṃ puccheyyuṃ – 『upādānaṃ panāvuso…pe… sace pana taṃ, sāriputta, evaṃ puccheyyuṃ – taṇhā panāvuso sāriputta, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā』ti? Evaṃ puṭṭho tvaṃ, sāriputta, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – taṇhā panāvuso sāriputta, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā』ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『taṇhā kho, āvuso, vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sace pana taṃ, sāriputta, evaṃ puccheyyuṃ – 『kathaṃ jānato pana te, āvuso sāriputta, kathaṃ passato yā vedanāsu nandī sā na upaṭṭhāsī』ti. Evaṃ puṭṭho tvaṃ, sāriputta, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『kathaṃ jānato pana te, āvuso sāriputta, kathaṃ passato yā vedanāsu nandī sā na upaṭṭhāsī』ti evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『tisso kho imā, āvuso, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho, āvuso, tisso vedanā aniccā. Yadaniccaṃ taṃ dukkhanti viditaṃ [viditā (ṭīkā)], yā vedanāsu nandī sā na upaṭṭhāsī』ti. Evaṃ, puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sādhu sādhu, sāriputta. Ayampi kho, sāriputta, pariyāyo, etasseva atthassa saṃkhittena veyyākaraṇāya – 『yaṃ kiñci vedayitaṃ taṃ dukkhasmi』』』nti.

『『Sace pana taṃ, sāriputta, evaṃ puccheyyuṃ – 『kathaṃ vimokkhā pana tayā, āvuso sāriputta, aññā byākatā – khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī』ti? Evaṃ puṭṭho tvaṃ, sāriputta, kinti byākareyyāsī』』ti? 『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『kathaṃ vimokkhā pana tayā, āvuso sāriputta, aññā byākatā – khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – 『ajjhattaṃ vimokkhā khvāhaṃ, āvuso, sabbupādānakkhayā tathā sato viharāmi yathā sataṃ viharantaṃ āsavā nānussavanti, attānañca nāvajānāmī』ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya』』nti.

『『Sādhu sādhu, sāriputta. Ayampi kho sāriputta, pariyāyo etasseva atthassa saṃkhittena veyyākaraṇāya – ye āsavā samaṇena vuttā tesvāhaṃ na kaṅkhāmi, te me pahīnāti na vicikicchāmī』』ti. Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

"舍利弗,如果有人這樣問你:'朋友,取……乃至……舍利弗,如果有人這樣問你:朋友舍利弗,愛以什麼為因,以什麼為集,以什麼為生,以什麼為源?'被這樣問到時,舍利弗,你會如何回答?" "尊者,如果有人這樣問我:'朋友舍利弗,愛以什麼為因,以什麼為集,以什麼為生,以什麼為源?'被這樣問到時,尊者,我會這樣回答:'朋友們,愛以受為因,以受為集,以受為生,以受為源。'尊者,被這樣問到時,我會這樣回答。" "舍利弗,如果有人這樣問你:'朋友舍利弗,你如何知道、如何見,使得對受的歡喜不再生起?'被這樣問到時,舍利弗,你會如何回答?" "尊者,如果有人這樣問我:'朋友舍利弗,你如何知道、如何見,使得對受的歡喜不再生起?'被這樣問到時,尊者,我會這樣回答:'朋友們,有這三種受。哪三種?樂受、苦受、不苦不樂受。朋友們,這三種受是無常的。已知無常即是苦,對受的歡喜不再生起。'尊者,被這樣問到時,我會這樣回答。" "很好,很好,舍利弗。舍利弗,這也是簡要解釋這個意思的一種方式:'凡是被感受的,那都是苦。'" "舍利弗,如果有人這樣問你:'朋友舍利弗,你通過什麼解脫而宣稱證悟 - 我了知:生已盡,梵行已立,所作已辦,不受後有?'被這樣問到時,舍利弗,你會如何回答?" "尊者,如果有人這樣問我:'朋友舍利弗,你通過什麼解脫而宣稱證悟 - 我了知:生已盡,梵行已立,所作已辦,不受後有?'被這樣問到時,尊者,我會這樣回答:'朋友們,我通過內在的解脫,由於一切取的滅盡,如此安住,正如那些安住者,諸漏不再流注,我也不輕視自己。'尊者,被這樣問到時,我會這樣回答。" "很好,很好,舍利弗。舍利弗,這也是簡要解釋這個意思的一種方式:'沙門所說的那些漏,我對它們不再懷疑,我不再猶豫它們已被我斷除。'" 世尊說了這些。說完這些后,善逝從座位起身,進入精舍。

Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi – 『『pubbe appaṭisaṃviditaṃ maṃ, āvuso, bhagavā paṭhamaṃ pañhaṃ apucchi, tassa me ahosi dandhāyitattaṃ. Yato ca kho me, āvuso, bhagavā paṭhamaṃ pañhaṃ anumodi, tassa mayhaṃ, āvuso, etadahosi – divasaṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampāhaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Rattiṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpāhaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Rattindivaṃ [rattidivaṃ (ka.)] cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi , rattindivampāhaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Dve rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya…pe… dve rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ…pe… tīṇi rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya…pe… tīṇi rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ…pe… cattāri rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya…pe… cattāri rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ…pe… pañca rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya…pe… pañca rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ…pe… cha rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya…pe… cha rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ…pe… satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehī』』ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca – 『『āyasmatā, bhante, sāriputtena sīhanādo nadito – pubbe appaṭisaṃviditaṃ maṃ, āvuso, bhagavā paṭhamaṃ pañhaṃ apucchi, tassa me ahosi dandhāyitattaṃ. Yato ca kho me, āvuso, bhagavā paṭhamaṃ pañhaṃ anumodi , tassa mayhaṃ, āvuso, etadahosi – divasaṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampāhaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi; rattiṃ cepi…pe… rattindivaṃ cepi maṃ bhagavā…pe… dve rattindivāni cepi maṃ bhagavā…pe… tīṇi… cattāri… pañca… cha… satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipāhaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehī』』ti.

在那裡,當世尊離開不久,尊者舍利弗對比丘們說:"朋友們,之前世尊問我第一個問題時,我沒有準備好,所以我有些遲疑。但是,朋友們,當世尊贊同我對第一個問題的回答時,我想到:'即使世尊整天用不同的詞句、不同的方式問我這個意思,我也能整天用不同的詞句、不同的方式向世尊解釋這個意思。即使世尊整夜用不同的詞句、不同的方式問我這個意思,我也能整夜用不同的詞句、不同的方式向世尊解釋這個意思。即使世尊整天整夜用不同的詞句、不同的方式問我這個意思,我也能整天整夜用不同的詞句、不同的方式向世尊解釋這個意思。即使世尊連續兩天兩夜用不同的詞句、不同的方式問我這個意思……乃至……我也能連續兩天兩夜用不同的詞句、不同的方式向世尊解釋這個意思……乃至……即使世尊連續三天三夜……乃至……四天四夜……乃至……五天五夜……乃至……六天六夜……乃至……七天七夜用不同的詞句、不同的方式問我這個意思,我也能連續七天七夜用不同的詞句、不同的方式向世尊解釋這個意思。'" 於是迦羅剎帝利比丘從座位起身,來到世尊所在之處。來到后,禮敬世尊,坐在一旁。坐在一旁的迦羅剎帝利比丘對世尊說:"尊者,尊者舍利弗發出了獅子吼:'朋友們,之前世尊問我第一個問題時,我沒有準備好,所以我有些遲疑。但是,朋友們,當世尊贊同我對第一個問題的回答時,我想到:即使世尊整天用不同的詞句、不同的方式問我這個意思,我也能整天用不同的詞句、不同的方式向世尊解釋這個意思;即使整夜……乃至……即使整天整夜……乃至……即使連續兩天兩夜……乃至……三天三夜……四天四夜……五天五夜……六天六夜……七天七夜用不同的詞句、不同的方式問我這個意思,我也能連續七天七夜用不同的詞句、不同的方式向世尊解釋這個意思。'"

『『Sā hi, bhikkhu, sāriputtassa dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā divasaṃ cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, divasampi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi. Rattiṃ cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, rattimpi me sāriputto etamatthaṃ byākareyya…pe… rattindivaṃ cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ, rattindivampi me sāriputto etamatthaṃ byākareyya… dve rattindivāni cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ, dve rattindivānipi me sāriputto etamatthaṃ byākareyya… tīṇi rattindivāni cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ, tīṇi rattindivānipi me sāriputto etamatthaṃ byākareyya… cattāri rattindivāni cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ, cattāri rattindivānipi me sāriputto etamatthaṃ byākareyya… pañca rattindivāni cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ, pañca rattindivānipi me sāriputto etamatthaṃ byākareyya… cha rattindivāni cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ, cha rattindivānipi me sāriputto etamatthaṃ byākareyya… satta rattindivāni cepāhaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehī』』ti. Dutiyaṃ.

  1. Ñāṇavatthusuttaṃ

"比丘,舍利弗已經深刻洞悉了法界,由於深刻洞悉法界,即使我整天用不同的詞句、不同的方式問舍利弗這個意思,舍利弗也能整天用不同的詞句、不同的方式向我解釋這個意思。即使我整夜用不同的詞句、不同的方式問舍利弗這個意思,舍利弗也能整夜用不同的詞句、不同的方式向我解釋這個意思……乃至……即使我整天整夜……乃至……連續兩天兩夜……乃至……三天三夜……乃至……四天四夜……乃至……五天五夜……乃至……六天六夜……乃至……七天七夜用不同的詞句、不同的方式問舍利弗這個意思,舍利弗也能連續七天七夜用不同的詞句、不同的方式向我解釋這個意思。"第二。 3. 智事經

  1. Sāvatthiyaṃ…pe… 『『catucattārīsaṃ vo, bhikkhave, ñāṇavatthūni desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamāni [katamāni ca (syā. kaṃ. pī. ka.)], bhikkhave, catucattārīsaṃ ñāṇavatthūni? Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ; jātiyā ñāṇaṃ, jātisamudaye ñāṇaṃ, jātinirodhe ñāṇaṃ, jātinirodhagāminiyā paṭipadāya ñāṇaṃ; bhave ñāṇaṃ, bhavasamudaye ñāṇaṃ, bhavanirodhe ñāṇaṃ, bhavanirodhagāminiyā paṭipadāya ñāṇaṃ; upādāne ñāṇaṃ, upādānasamudaye ñāṇaṃ, upādānanirodhe ñāṇaṃ, upādānanirodhagāminiyā paṭipadāya ñāṇaṃ; taṇhāya ñāṇaṃ, taṇhāsamudaye ñāṇaṃ, taṇhānirodhe ñāṇaṃ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṃ; vedanāya ñāṇaṃ, vedanāsamudaye ñāṇaṃ, vedanānirodhe ñāṇaṃ, vedanānirodhagāminiyā paṭipadāya ñāṇaṃ; phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ… nāmarūpe ñāṇaṃ… viññāṇe ñāṇaṃ… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Imāni vuccanti, bhikkhave, catucattārīsaṃ ñāṇavatthūni.

『『Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ; idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.

『『Jātisamudayā jarāmaraṇasamudayo; jātinirodhā jarāmaraṇanirodho; ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

『『Yato kho, bhikkhave, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ . So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṃ neti.

『『Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abbhaññaṃsu, jarāmaraṇasamudayaṃ abbhaññaṃsu, jarāmaraṇanirodhaṃ abbhaññaṃsu, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpāhaṃ etarahi.

『『Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abhijānissanti, jarāmaraṇasamudayaṃ abhijānissanti, jarāmaraṇanirodhaṃ abhijānissanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpāhaṃ etarahīti. Idamassa anvaye ñāṇaṃ.

『『Yato kho, bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni – dhamme ñāṇañca anvaye ñāṇañca. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipīti.

『『Katamā ca, bhikkhave, jāti…pe… katamo ca, bhikkhave, bhavo… katamañca, bhikkhave, upādānaṃ… katamā ca, bhikkhave taṇhā… katamā ca, bhikkhave, vedanā… katamo ca, bhikkhave, phasso… katamañca, bhikkhave , saḷāyatanaṃ… katamañca, bhikkhave, nāmarūpaṃ … katamañca, bhikkhave, viññāṇaṃ… katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave , saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Ime vuccanti, bhikkhave, saṅkhārā.

『『Avijjāsamudayā saṅkhārasamudayo; avijjānirodhā saṅkhāranirodho; ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

  1. 在舍衛城(Sāvatthī)……乃至……"比丘們,我將為你們講說四十四種智事,請聽,請好好作意,我將講說。""是的,尊者。"那些比丘回答世尊。世尊說道: "比丘們,什麼是四十四種智事?關於老死的智,關於老死集的智,關於老死滅的智,關於導向老死滅的道路的智;關於生的智,關於生集的智,關於生滅的智,關於導向生滅的道路的智;關於有的智,關於有集的智,關於有滅的智,關於導向有滅的道路的智;關於取的智,關於取集的智,關於取滅的智,關於導向取滅的道路的智;關於愛的智,關於愛集的智,關於愛滅的智,關於導向愛滅的道路的智;關於受的智,關於受集的智,關於受滅的智,關於導向受滅的道路的智;關於觸的智……乃至……關於六入的智……關於名色的智……關於識的智……關於行的智,關於行集的智,關於行滅的智,關於導向行滅的道路的智。比丘們,這些被稱為四十四種智事。 "比丘們,什麼是老死?對於各種眾生在各自的眾生類別中,衰老、老朽、牙齒脫落、頭髮變白、面板變皺、壽命減少、諸根衰退,這被稱為老。對於各種眾生從各自的眾生類別中死亡、逝世、破滅、消失、命終、死亡、壽終、諸蘊分散、身體捨棄,這被稱為死。比丘們,這老和這死,這被稱為老死。 "由於生集而有老死集;由於生滅而有老死滅;這八支聖道就是導向老死滅的道路,即:正見……乃至……正定。 "比丘們,當聖弟子如此了知老死,如此了知老死集,如此了知老死滅,如此了知導向老死滅的道路時,這是他在法上的智。他以這已見、已知、無時、已達、已深入的法,推論過去未來。 "凡是過去世的沙門或婆羅門了知老死,了知老死集,了知老死滅,了知導向老死滅的道路,他們都是這樣了知的,就像我現在一樣。 "凡是未來世的沙門或婆羅門將了知老死,將了知老死集,將了知老死滅,將了知導向老死滅的道路,他們都將這樣了知,就像我現在一樣。這是他在類比上的智。 "比丘們,當聖弟子的這兩種智 - 法智和類比智 - 變得清凈、明晰時,比丘們,這被稱為聖弟子具足見,具足觀,已到達此正法,見此正法,具有有學智,具有有學明,已入法流,具有聖抉擇慧,站在不死之門前。 "比丘們,什麼是生……乃至……比丘們,什麼是有……比丘們,什麼是取……比丘們,什麼是愛……比丘們,什麼是受……比丘們,什麼是觸……比丘們,什麼是六入……比丘們,什麼是名色……比丘們,什麼是識……比丘們,什麼是行?比丘們,有這三種行 - 身行、語行、心行。比丘們,這些被稱為行。 "由於無明集而有行集;由於無明滅而有行滅;這八支聖道就是導向行滅的道路,即:正見……乃至……正定。

『『Yato kho, bhikkhave, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti , evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṃ neti.

『『Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṃsu, saṅkhārasamudayaṃ abbhaññaṃsu, saṅkhāranirodhaṃ abbhaññaṃsu, saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpāhaṃ etarahi.

『『Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṃ abhijānissanti, saṅkhāranirodhaṃ abhijānissanti, saṅkhāranirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpāhaṃ etarahi. Idamassa anvaye ñāṇaṃ.

『『Yato kho, bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni – dhamme ñāṇañca anvaye ñāṇañca. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī』』ti. Tatiyaṃ.

  1. Dutiyañāṇavatthusuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『sattasattari vo, bhikkhave, ñāṇavatthūni desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamāni , bhikkhave, sattasattari ñāṇavatthūni? Jātipaccayā jarāmaraṇanti ñāṇaṃ ; asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ; yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

『『Bhavapaccayā jātīti ñāṇaṃ…pe… upādānapaccayā bhavoti ñāṇaṃ… taṇhāpaccayā upādānanti ñāṇaṃ… vedanāpaccayā taṇhāti ñāṇaṃ… phassapaccayā vedanāti ñāṇaṃ… saḷāyatanapaccayā phassoti ñāṇaṃ… nāmarūpapaccayā saḷāyatananti ñāṇaṃ… viññāṇapaccayā nāmarūpanti ñāṇaṃ… saṅkhārapaccayā viññāṇanti ñāṇaṃ; avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ; yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni vuccanti, bhikkhave, sattasattari ñāṇavatthūnī』』ti. Catutthaṃ.

  1. Avijjāpaccayasuttaṃ

"比丘們,當聖弟子如此了知行,如此了知行集,如此了知行滅,如此了知導向行滅的道路時,這是他在法上的智。他以這已見、已知、無時、已達、已深入的法,推論過去未來。 "凡是過去世的沙門或婆羅門了知行,了知行集,了知行滅,了知導向行滅的道路,他們都是這樣了知的,就像我現在一樣。 "凡是未來世的沙門或婆羅門將了知行,將了知行集,將了知行滅,將了知導向行滅的道路,他們都將這樣了知,就像我現在一樣。這是他在類比上的智。 "比丘們,當聖弟子的這兩種智 - 法智和類比智 - 變得清凈、明晰時,比丘們,這被稱為聖弟子具足見,具足觀,已到達此正法,見此正法,具有有學智,具有有學明,已入法流,具有聖抉擇慧,站在不死之門前。"第三。 4. 第二智事經 34. 住在舍衛城(Sāvatthī)……乃至……"比丘們,我將為你們講說七十七種智事。請聽,請好好作意,我將講說。""是的,尊者。"那些比丘回答世尊。世尊說道: "比丘們,什麼是七十七種智事?由生為緣而有老死的智;無生則無老死的智;過去世由生為緣而有老死的智,無生則無老死的智;未來世由生為緣而有老死的智,無生則無老死的智;那法住智也是滅法、衰法、離貪法、滅法的智。 "由有為緣而有生的智……乃至……由取為緣而有有的智……由愛為緣而有取的智……由受為緣而有愛的智……由觸為緣而有受的智……由六入為緣而有觸的智……由名色為緣而有六入的智……由識為緣而有名色的智……由行為緣而有識的智……由無明為緣而有行的智,無無明則無行的智;過去世由無明為緣而有行的智,無無明則無行的智;未來世由無明為緣而有行的智,無無明則無行的智;那法住智也是滅法、衰法、離貪法、滅法的智。比丘們,這些被稱為七十七種智事。"第四。 5. 無明緣經

  1. Sāvatthiyaṃ viharati…pe… 『『avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – 『『『katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa』nti? 『No kallo pañho』ti bhagavā avoca, 『katamaṃ jarāmaraṇaṃ , kassa ca panidaṃ jarāmaraṇa』nti iti vā, bhikkhu, yo vadeyya, 『aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇa』nti, iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu , diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『jātipaccayā jarāmaraṇa』』』nti.

『『Katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātī』』ti? 『『No kallo pañho』』ti bhagavā avoca, 『『『katamā jāti, kassa ca panāyaṃ jātī』ti iti vā, bhikkhu, yo vadeyya, 『aññā jāti aññassa ca panāyaṃ jātī』ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『bhavapaccayā jātī』』』ti.

『『Katamo nu kho, bhante, bhavo, kassa ca panāyaṃ bhavo』』ti? 『『No kallo pañho』』ti bhagavā avoca, 『『『katamo bhavo, kassa ca panāyaṃ bhavo』ti iti vā, bhikkhu, yo vadeyya, 『añño bhavo aññassa ca panāyaṃ bhavo』ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『upādānapaccayā bhavo』ti…pe… 『taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇa』』』nti.

『『Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā』』ti? 『『No kallo pañho』』ti bhagavā avoca, 『『『katame saṅkhārā kassa ca panime saṅkhārā』ti iti vā, bhikkhu, yo vadeyya, 『aññe saṅkhārā aññassa ca panime saṅkhārā』ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā』』』ti.

『『Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 『Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ』 iti vā, 『aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ』 iti vā, 『taṃ jīvaṃ taṃ sarīraṃ』 iti vā, 『aññaṃ jīvaṃ aññaṃ sarīraṃ』 iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.

『『Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 『Katamā jāti, kassa ca panāyaṃ jāti』 iti vā, 『aññā jāti, aññassa ca panāyaṃ jāti』 iti vā, 『taṃ jīvaṃ taṃ sarīraṃ』 iti vā, 『aññaṃ jīvaṃ aññaṃ sarīraṃ』 iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.

『『Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamo bhavo…pe… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ…pe….

  1. 住在舍衛城(Sāvatthī)……乃至……"比丘們,以無明為緣而有行;以行為緣而有識……乃至……如是這整個苦蘊集起。"當這樣說時,一位比丘對世尊說:"尊者,什麼是老死?這老死又是誰的?"世尊說:"這不是一個恰當的問題。比丘,如果有人問'什麼是老死?這老死又是誰的?'或者有人說'老死是一回事,而這老死是另一個人的',這兩種說法的意思是一樣的,只是措辭不同。比丘,如果持有'生命與身體是同一的'這種見解,就不能過梵行生活。比丘,如果持有'生命與身體是不同的'這種見解,也不能過梵行生活。比丘,如來不落入這兩個極端,而是以中道說法:'以生為緣而有老死'。" "尊者,什麼是生?這生又是誰的?"世尊說:"這不是一個恰當的問題。比丘,如果有人問'什麼是生?這生又是誰的?'或者有人說'生是一回事,而這生是另一個人的',這兩種說法的意思是一樣的,只是措辭不同。比丘,如果持有'生命與身體是同一的'這種見解,就不能過梵行生活。比丘,如果持有'生命與身體是不同的'這種見解,也不能過梵行生活。比丘,如來不落入這兩個極端,而是以中道說法:'以有為緣而有生'。" "尊者,什麼是有?這有又是誰的?"世尊說:"這不是一個恰當的問題。比丘,如果有人問'什麼是有?這有又是誰的?'或者有人說'有是一回事,而這有是另一個人的',這兩種說法的意思是一樣的,只是措辭不同。比丘,如果持有'生命與身體是同一的'這種見解,就不能過梵行生活;比丘,如果持有'生命與身體是不同的'這種見解,也不能過梵行生活。比丘,如來不落入這兩個極端,而是以中道說法:'以取為緣而有有'……乃至……'以愛為緣而有取'……'以受為緣而有愛'……'以觸為緣而有受'……'以六入為緣而有觸'……'以名色為緣而有六入'……'以識為緣而有名色'……'以行為緣而有識'。" "尊者,什麼是行?這些行又是誰的?"世尊說:"這不是一個恰當的問題。比丘,如果有人問'什麼是行?這些行又是誰的?'或者有人說'行是一回事,而這些行是另一個人的',這兩種說法的意思是一樣的,只是措辭不同。比丘,如果持有'生命與身體是同一的'這種見解,就不能過梵行生活;比丘,如果持有'生命與身體是不同的'這種見解,也不能過梵行生活。比丘,如來不落入這兩個極端,而是以中道說法:'以無明為緣而有行'。" "比丘,只有當無明完全離貪滅盡時,那些扭曲、糾纏、動搖的見解,無論是'什麼是老死?這老死又是誰的?'或者'老死是一回事,而這老死是另一個人的',或者'生命與身體是同一的',或者'生命與身體是不同的',所有這些見解都會被斷除,根除,如同砍倒的棕櫚樹,成為不存在,未來不再生起。 "比丘,只有當無明完全離貪滅盡時,那些扭曲、糾纏、動搖的見解,無論是'什麼是生?這生又是誰的?'或者'生是一回事,而這生是另一個人的',或者'生命與身體是同一的',或者'生命與身體是不同的',所有這些見解都會被斷除,根除,如同砍倒的棕櫚樹,成為不存在,未來不再生起。 "比丘,只有當無明完全離貪滅盡時,那些扭曲、糾纏、動搖的見解,無論是什麼是有……乃至……什麼是取……什麼是愛……什麼是受……什麼是觸……什麼是六入……什麼是名色……什麼是識……乃至……

『『Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 『Katame saṅkhārā, kassa ca panime saṅkhārā』 iti vā, 『aññe saṅkhārā, aññassa ca panime saṅkhārā』 iti vā, 『taṃ jīvaṃ taṃ sarīraṃ』 iti vā, 『aññaṃ jīvaṃ, aññaṃ sarīraṃ』 iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī』』ti. Pañcamaṃ.

  1. Dutiyaavijjāpaccayasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『『Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa』nti iti vā, bhikkhave , yo vadeyya, 『aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇa』nti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. 『Taṃ jīvaṃ taṃ sarīraṃ』 iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. 『Aññaṃ jīvaṃ aññaṃ sarīraṃ』 iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『jātipaccayā jarāmaraṇa』』』nti.

『『Katamā jāti…pe… katamo bhavo… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ… katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, 『aññe saṅkhārā aññassa ca panime saṅkhārā』ti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. 『Taṃ jīvaṃ taṃ sarīraṃ』 iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. 『Aññaṃ jīvaṃ aññaṃ sarīraṃ』 iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā』』』ti.

『『Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 『Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ』 iti vā, 『aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ』 iti vā, 『taṃ jīvaṃ taṃ sarīraṃ』 iti vā, 『aññaṃ jīvaṃ, aññaṃ sarīraṃ』 iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.

『『Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamā jāti…pe… katamo bhavo… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ… 『katame saṅkhārā, kassa ca panime saṅkhārā』 iti vā, 『aññe saṅkhārā, aññassa ca panime saṅkhārā』 iti vā; 『taṃ jīvaṃ taṃ sarīraṃ』 iti vā, 『aññaṃ jīvaṃ aññaṃ sarīraṃ』 iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī』』ti. Chaṭṭhaṃ.

  1. Natumhasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『nāyaṃ, bhikkhave, kāyo tumhākaṃ napi aññesaṃ. Purāṇamidaṃ , bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ』』.

『『Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti – 『iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti. Sattamaṃ.

  1. Cetanāsuttaṃ

"比丘,只有當無明完全離貪滅盡時,那些扭曲、糾纏、動搖的見解,無論是'什麼是行?這些行又是誰的?'或者'行是一回事,而這些行是另一個人的',或者'生命與身體是同一的',或者'生命與身體是不同的',所有這些見解都會被斷除,根除,如同砍倒的棕櫚樹,成為不存在,未來不再生起。"第五。 6. 第二無明緣經 36. 住在舍衛城(Sāvatthī)……乃至……"比丘們,以無明為緣而有行;以行為緣而有識……乃至……如是這整個苦蘊集起。 "比丘們,如果有人問'什麼是老死?這老死又是誰的?'或者有人說'老死是一回事,而這老死是另一個人的',這兩種說法的意思是一樣的,只是措辭不同。比丘們,如果持有'生命與身體是同一的'這種見解,就不能過梵行生活。比丘們,如果持有'生命與身體是不同的'這種見解,也不能過梵行生活。比丘們,如來不落入這兩個極端,而是以中道說法:'以生為緣而有老死'。" "什麼是生……乃至……什麼是有……什麼是取……什麼是愛……什麼是受……什麼是觸……什麼是六入……什麼是名色……什麼是識……什麼是行?這些行又是誰的?比丘們,如果有人說'行是一回事,而這些行是另一個人的',這兩種說法的意思是一樣的,只是措辭不同。比丘們,如果持有'生命與身體是同一的'這種見解,就不能過梵行生活。比丘們,如果持有'生命與身體是不同的'這種見解,也不能過梵行生活。比丘們,如來不落入這兩個極端,而是以中道說法:'以無明為緣而有行'。" "比丘們,只有當無明完全離貪滅盡時,那些扭曲、糾纏、動搖的見解,無論是'什麼是老死?這老死又是誰的?'或者'老死是一回事,而這老死是另一個人的',或者'生命與身體是同一的',或者'生命與身體是不同的',所有這些見解都會被斷除,根除,如同砍倒的棕櫚樹,成為不存在,未來不再生起。 "比丘們,只有當無明完全離貪滅盡時,那些扭曲、糾纏、動搖的見解,無論是什麼是生……乃至……什麼是有……什麼是取……什麼是愛……什麼是受……什麼是觸……什麼是六入……什麼是名色……什麼是識……'什麼是行?這些行又是誰的?'或者'行是一回事,而這些行是另一個人的';或者'生命與身體是同一的',或者'生命與身體是不同的',所有這些見解都會被斷除,根除,如同砍倒的棕櫚樹,成為不存在,未來不再生起。"第六。 7. 非你們所有經 37. 住在舍衛城(Sāvatthī)……乃至……"比丘們,這個身體不是你們的,也不是其他人的。比丘們,這應被視為舊業,是被造作的、被思考的、可感受的。 "在這裡,比丘們,多聞聖弟子善於如理作意緣起:'此有故彼有,此生故彼生;此無故彼無,此滅故彼滅。也就是說,以無明為緣而有行;以行為緣而有識……乃至……如是這整個苦蘊集起。只有當無明完全離貪滅盡時,行滅;行滅則識滅……乃至……如是這整個苦蘊滅。'"第七。 8. 思經

  1. Sāvatthinidānaṃ . 『『Yañca, bhikkhave, ceteti yañca pakappeti yañca anuseti, ārammaṇametaṃ [āramaṇametaṃ (?)] hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jāti jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『No ce, bhikkhave, ceteti no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā . Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṃ punabbhavābhinibbatti na hoti. Āyatiṃ punabbhavābhinibbattiyā asati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Aṭṭhamaṃ.

  1. Dutiyacetanāsuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『yañca, bhikkhave, ceteti yañca pakappeti yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā…pe… taṇhā… upādānaṃ… bhavo… jāti… jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『No ce, bhikkhave, ceteti no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Navamaṃ.

  1. Tatiyacetanāsuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『yañca , bhikkhave, ceteti yañca pakappeti yañca anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『No ce, bhikkhave, ceteti no ce pakappeti atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati āyatiṃ jāti jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Dasamaṃ.

Kaḷārakhattiyavaggo catuttho.

Tassuddānaṃ –

Bhūtamidaṃ kaḷārañca, duve ca ñāṇavatthūni;

Avijjāpaccayā ca dve, natumhā cetanā tayoti.

  1. Gahapativaggo

  2. Pañcaverabhayasuttaṃ

  3. 舍衛城因緣。"比丘們,凡是思考的、計劃的、潛伏的,這就成為識住立的所緣。有所緣時,識就有立足處。當識在那裡立足並生長時,未來就會有再生。當有未來再生時,未來就會有生、老死、憂悲苦惱憂愁。如是這整個苦蘊集起。 "比丘們,如果不思考、不計劃,但仍有潛伏,這就成為識住立的所緣。有所緣時,識就有立足處。當識在那裡立足並生長時,未來就會有再生。當有未來再生時,未來就會有生老死、憂悲苦惱憂愁。如是這整個苦蘊集起。 "比丘們,當既不思考、也不計劃、也不潛伏時,這就不成為識住立的所緣。無所緣時,識就沒有立足處。當識不立足且不生長時,未來就不會有再生。當無未來再生時,未來的生老死、憂悲苦惱憂愁就滅。如是這整個苦蘊滅。"第八。

  4. 第二思經
  5. 住在舍衛城……乃至……"比丘們,凡是思考的、計劃的、潛伏的,這就成為識住立的所緣。有所緣時,識就有立足處。當識在那裡立足並生長時,就會有名色的降生。以名色為緣而有六入;以六入為緣而有觸;以觸為緣而有受……乃至……愛……取……有……生……老死、憂悲苦惱憂愁生起。如是這整個苦蘊集起。 "比丘們,如果不思考、不計劃,但仍有潛伏,這就成為識住立的所緣。有所緣時,識就有立足處。當識在那裡立足並生長時,就會有名色的降生。以名色為緣而有六入……乃至……如是這整個苦蘊集起。 "比丘們,當既不思考、也不計劃、也不潛伏時,這就不成為識住立的所緣。無所緣時,識就沒有立足處。當識不立足且不生長時,就不會有名色的降生。由名色滅而六入滅……乃至……如是這整個苦蘊滅。"第九。
  6. 第三思經
  7. 住在舍衛城……乃至……"比丘們,凡是思考的、計劃的、潛伏的,這就成為識住立的所緣。有所緣時,識就有立足處。當識在那裡立足並生長時,就會有傾向。有傾向時,就會有來去。有來去時,就會有死生。有死生時,未來就會有生、老死、憂悲苦惱憂愁生起。如是這整個苦蘊集起。 "比丘們,如果不思考、不計劃,但仍有潛伏,這就成為識住立的所緣。有所緣時,識就有立足處。當識在那裡立足並生長時,就會有傾向。有傾向時,就會有來去。有來去時,就會有死生。有死生時,未來就會有生、老死、憂悲苦惱憂愁生起。如是這整個苦蘊集起。 "比丘們,當既不思考、也不計劃、也不潛伏時,這就不成為識住立的所緣。無所緣時,識就沒有立足處。當識不立足且不生長時,就不會有傾向。無傾向時,就不會有來去。無來去時,就不會有死生。無死生時,未來的生、老死、憂悲苦惱憂愁就滅。如是這整個苦蘊滅。"第十。 迦羅剎帝利品第四終。 其攝頌: 此有、迦羅剎帝利、兩種智事、 兩種無明緣、非你們所有、三種思。
  8. 居士品
  9. 五怖畏經

  10. Sāvatthiyaṃ viharati. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

『『Yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya – 『khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano』』』ti.

『『Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

『『Yaṃ, gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

『『Yaṃ , gahapati, kāmesumicchācārī kāmesumicchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, kāmesumicchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

『『Yaṃ, gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

『『Yaṃ, gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.

『『Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』』』ti.

『『Dhamme aveccappasādena samannāgato hoti – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』』ti.

『『Saṅghe aveccappasādena samannāgato hoti – 『suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho , yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』』』ti.

『『Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

『『Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti – 『iti imasmiṃ sati idaṃ hoti, imasmiṃ asati idaṃ na hoti; imassuppādā idaṃ uppajjati, imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

  1. 住在舍衛城。那時,給孤獨長者來到世尊處,來到后頂禮世尊,坐在一旁。世尊對坐在一旁的給孤獨長者說: "長者,當聖弟子的五種怖畏怨敵平息,具足四種預流支,以智慧善見、善通達聖理時,他若願意,可以自己宣說自己:'我已盡地獄,已盡畜生道,已盡餓鬼界,已盡惡趣、墮處、惡道,我是預流者,不墮惡趣,決定趣向正覺。' "什麼是五種怖畏怨敵已平息?長者,殺生者因殺生而在現世招致怖畏怨敵,在來世招致怖畏怨敵,內心感受苦憂。對於離殺生者,這種怖畏怨敵就平息了。 "長者,不與取者因不與取而在現世招致怖畏怨敵,在來世招致怖畏怨敵,內心感受苦憂。對於離不與取者,這種怖畏怨敵就平息了。 "長者,邪淫者因邪淫而在現世招致怖畏怨敵,在來世招致怖畏怨敵,內心感受苦憂。對於離邪淫者,這種怖畏怨敵就平息了。 "長者,妄語者因妄語而在現世招致怖畏怨敵,在來世招致怖畏怨敵,內心感受苦憂。對於離妄語者,這種怖畏怨敵就平息了。 "長者,飲酒放逸者因飲酒放逸而在現世招致怖畏怨敵,在來世招致怖畏怨敵,內心感受苦憂。對於離飲酒放逸者,這種怖畏怨敵就平息了。這五種怖畏怨敵已平息。 "什麼是具足四種預流支?在此,長者,聖弟子對佛具足不壞凈:'世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。' "對法具足不壞凈:'法是世尊善說,現見,無時,來見,導向,智者自知。' "對僧具足不壞凈:'世尊的聲聞僧眾是善行道,世尊的聲聞僧眾是正直行道,世尊的聲聞僧眾是如理行道,世尊的聲聞僧眾是和敬行道,即四雙八輩。這世尊的聲聞僧眾是應請、應供、應施、應合掌,是世間無上福田。' "具足聖者所愛戒,不破、不穿、不雜、不染,自在,為智者所贊,不執取,導向定。他具足這四種預流支。 "什麼是他以智慧善見、善通達的聖理?在此,長者,聖弟子善於如理作意緣起:'此有故彼有,此生故彼生;此無故彼無,此滅故彼滅。即以無明為緣而有行,以行為緣而有識……乃至……如是這整個苦蘊集起。只有當無明完全離貪滅盡時,行滅;行滅則識滅……乃至……如是這整個苦蘊滅。'這是他以智慧善見、善通達的聖理。

『『Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya – 『khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano』』』ti.

  1. Dutiyapañcaverabhayasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『yato kho, bhikkhave, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya – 『khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano』』』ti.

『『Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, bhikkhave, pāṇātipātī …pe… yaṃ, bhikkhave, adinnādāyī…pe… yaṃ, bhikkhave, kāmesumicchācārī… yaṃ, bhikkhave, musāvādī… yaṃ, bhikkhave, surāmerayamajjapamādaṭṭhāyī…pe… imāni pañca bhayāni verāni vūpasantāni honti.

『『Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, bhikkhave, ariyasāvako buddhe…pe… dhamme… saṅghe… ariyakantehi sīlehi samannāgato hoti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

『『Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho ? Idha, bhikkhave, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti…pe… ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

『『Yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya – 『khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano』』』ti. Dutiyaṃ.

  1. Dukkhasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『dukkhassa , bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamo ca, bhikkhave, dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.

『『Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañca paṭicca gandhe ca…pe… jivhañca paṭicca rase ca…pe… kāyañca paṭicca phoṭṭhabbe ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.

『『Katamo ca, bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo.

『『Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañca paṭicca gandhe ca…pe… jivhañca paṭicca rase ca…pe… kāyañca paṭicca phoṭṭhabbe ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo』』ti. Tatiyaṃ.

  1. Lokasuttaṃ

"長者,當聖弟子的這五種怖畏怨敵平息,具足這四種預流支,以智慧善見、善通達這聖理時,他若願意,可以自己宣說自己:'我已盡地獄,已盡畜生道,已盡餓鬼界,已盡惡趣、墮處、惡道,我是預流者,不墮惡趣,決定趣向正覺。'" 2. 第二五怖畏經 42. 住在舍衛城……乃至……"比丘們,當聖弟子的五種怖畏怨敵平息,具足四種預流支,以智慧善見、善通達聖理時,他若願意,可以自己宣說自己:'我已盡地獄,已盡畜生道,已盡餓鬼界,已盡惡趣、墮處、惡道,我是預流者,不墮惡趣,決定趣向正覺。' "什麼是五種怖畏怨敵已平息?比丘們,殺生者……乃至……比丘們,不與取者……乃至……比丘們,邪淫者……比丘們,妄語者……比丘們,飲酒放逸者……乃至……這五種怖畏怨敵已平息。 "什麼是具足四種預流支?在此,比丘們,聖弟子對佛……乃至……對法……對僧……具足聖者所愛戒。他具足這四種預流支。 "什麼是他以智慧善見、善通達的聖理?在此,比丘們,聖弟子善於如理作意緣起……乃至……這是他以智慧善見、善通達的聖理。 "比丘們,當聖弟子的這五種怖畏怨敵平息,具足這四種預流支,以智慧善見、善通達這聖理時,他若願意,可以自己宣說自己:'我已盡地獄,已盡畜生道,已盡餓鬼界,已盡惡趣、墮處、惡道,我是預流者,不墮惡趣,決定趣向正覺。'"第二。 3. 苦經 43. 住在舍衛城……乃至……"比丘們,我將為你們講說苦的集起和滅沒。請聽,請好好作意,我將講說。""是的,尊者。"那些比丘回答世尊。世尊說道: "比丘們,什麼是苦的集起?緣眼和色生起眼識。三者和合觸。以觸為緣生受;以受為緣生愛。比丘們,這是苦的集起。 "緣耳和聲生起耳識……乃至……緣鼻和香……乃至……緣舌和味……乃至……緣身和觸……乃至……緣意和法生起意識。三者和合觸。以觸為緣生受;以受為緣生愛。比丘們,這是苦的集起。 "比丘們,什麼是苦的滅沒?緣眼和色生起眼識。三者和合觸。以觸為緣生受;以受為緣生愛。就是這愛的無餘離貪滅,取滅;取滅則有滅;有滅則生滅;生滅則老死、憂悲苦惱憂愁滅。如是這整個苦蘊滅。比丘們,這是苦的滅沒。 "緣耳和聲生起耳識……乃至……緣鼻和香……乃至……緣舌和味……乃至……緣身和觸……乃至……緣意和法生起意識。三者和合觸。以觸為緣生受;以受為緣生愛。就是這愛的無餘離貪滅,取滅;取滅則有滅;有滅則生滅;生滅則老死、憂悲苦惱憂愁滅。如是這整個苦蘊滅。比丘們,這是苦的滅沒。"第三。 4. 世間經

  1. Sāvatthiyaṃ viharati…pe… 『『lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamo ca, bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo.

『『Sotañca paṭicca sadde ca…pe… ghānañca paṭicca gandhe ca… jivhañca paṭicca rase ca… kāyañca paṭicca phoṭṭhabbe ca… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā…pe… jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo.

『『Katamo ca, bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo.

『『Sotañca paṭicca sadde ca…pe… ghānañca paṭicca gandhe ca… jivhañca paṭicca rase ca… kāyañca paṭicca phoṭṭhabbe ca… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo』』ti. Catutthaṃ.

  1. Ñātikasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallāno imaṃ dhammapariyāyaṃ abhāsi –

『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Sotañca paṭicca sadde ca…pe… ghānañca paṭicca gandhe ca… jivhañca paṭicca rase ca… kāyañca paṭicca phoṭṭhabbe ca… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Sotañca paṭicca sadde ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti.

Tena kho pana samayena aññataro bhikkhu bhagavato upassuti [upassutiṃ (sī. pī.)] ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca – 『『assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāya』』nti? 『『Evaṃ, bhante』』ti. 『『Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. Atthasaṃhito ayaṃ [atthasaṃhitoyaṃ (sī. syā. kaṃ.), atthasaṃhitāyaṃ (pī. ka.)], bhikkhu, dhammapariyāyo ādibrahmacariyako』』ti. Pañcamaṃ.

  1. Aññatarabrāhmaṇasuttaṃ

  2. 住在舍衛城……乃至……"比丘們,我將為你們講說世間的集起和滅沒。請聽,請好好作意,我將講說。""是的,尊者。"那些比丘回答世尊。世尊說道: "比丘們,什麼是世間的集起?緣眼和色生起眼識。三者和合觸。以觸為緣生受;以受為緣生愛;以愛為緣生取;以取為緣生有;以有為緣生生;以生為緣生老死、憂悲苦惱憂愁。比丘們,這是世間的集起。 "緣耳和聲……乃至……緣鼻和香……緣舌和味……緣身和觸……緣意和法生起意識。三者和合觸。以觸為緣生受……乃至……以生為緣生老死、憂悲苦惱憂愁。比丘們,這是世間的集起。 "比丘們,什麼是世間的滅沒?緣眼和色生起眼識。三者和合觸。以觸為緣生受;以受為緣生愛。就是這愛的無餘離貪滅,取滅;取滅則有滅……乃至……如是這整個苦蘊滅。比丘們,這是世間的滅沒。 "緣耳和聲……乃至……緣鼻和香……緣舌和味……緣身和觸……緣意和法生起意識。三者和合觸。以觸為緣生受;以受為緣生愛。就是這愛的無餘離貪滅,取滅;取滅則有滅……乃至……如是這整個苦蘊滅。比丘們,這是世間的滅沒。"第四。

  3. 那提迦經
  4. 如是我聞。一時,世尊住在那提迦(Ñātika)的磚房中。那時,世尊獨處靜坐,說了這法門: "緣眼和色生起眼識。三者和合觸。以觸為緣生受,以受為緣生愛;以愛為緣生取……乃至……如是這整個苦蘊集起。 "緣耳和聲……乃至……緣鼻和香……緣舌和味……緣身和觸……緣意和法生起意識。三者和合觸。以觸為緣生受;以受為緣生愛;以愛為緣生取……乃至……如是這整個苦蘊集起。 "緣眼和色生起眼識。三者和合觸。以觸為緣生受;以受為緣生愛。就是這愛的無餘離貪滅,取滅;取滅則有滅……乃至……如是這整個苦蘊滅。 "緣耳和聲……乃至……緣意和法生起意識。三者和合觸。以觸為緣生受;以受為緣生愛。就是這愛的無餘離貪滅,取滅;取滅則有滅……乃至……如是這整個苦蘊滅。" 那時,有一位比丘站在世尊附近偷聽。世尊看見那位比丘站在附近偷聽。看見后對那位比丘說:"比丘,你聽到這法門了嗎?""是的,尊者。""比丘,你要學習這法門;比丘,你要精通這法門;比丘,你要記住這法門。比丘,這法門是有意義的,是梵行的基礎。"第五。
  5. 某婆羅門經

  6. Sāvatthiyaṃ viharati. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca –

『『Kiṃ nu kho, bho gotama, so karoti so paṭisaṃvedayatī』』ti? 『『『So karoti so paṭisaṃvedayatī』ti kho, brāhmaṇa, ayameko anto』』.

『『Kiṃ pana, bho gotama, añño karoti, añño paṭisaṃvedayatī』』ti? 『『『Añño karoti, añño paṭisaṃvedayatī』ti kho, brāhmaṇa, ayaṃ dutiyo anto. Ete te, brāhmaṇa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti.

Evaṃ vutte, so brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama,…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Chaṭṭhaṃ.

  1. Jāṇussoṇisuttaṃ

  2. Sāvatthiyaṃ viharati. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ…pe… ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –

『『Kiṃ nu kho, bho, gotama, sabbamatthī』』ti? 『『『Sabbamatthī』ti kho, brāhmaṇa, ayameko anto』』.

『『Kiṃ pana, bho gotama, sabbaṃ natthī』』ti? 『『『Sabbaṃ natthī』ti kho, brāhmaṇa, ayaṃ dutiyo anto. Ete te, brāhmaṇa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti.

Evaṃ vutte, jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ bho gotama…pe… pāṇupetaṃ saraṇaṃ gata』』nti. Sattamaṃ.

  1. Lokāyatikasuttaṃ

  2. Sāvatthiyaṃ viharati. Atha kho lokāyatiko brāhmaṇo yena bhagavā…pe… ekamantaṃ nisinno kho lokāyatiko brāhmaṇo bhagavantaṃ etadavoca –

『『Kiṃ nu kho, bho gotama, sabbamatthī』』ti? 『『『Sabbamatthī』ti kho, brāhmaṇa, jeṭṭhametaṃ lokāyataṃ』』.

『『Kiṃ pana, bho gotama, sabbaṃ natthī』』ti? 『『『Sabbaṃ natthī』ti kho, brāhmaṇa, dutiyametaṃ lokāyataṃ』』.

『『Kiṃ nu kho, bho gotama, sabbamekatta』』nti? 『『『Sabbamekatta』nti kho, brāhmaṇa, tatiyametaṃ lokāyataṃ』』.

『『Kiṃ pana, bho gotama, sabbaṃ puthutta』』nti? 『『『Sabbaṃ puthutta』nti kho, brāhmaṇa, catutthametaṃ lokāyataṃ』』.

『『Ete te, brāhmaṇa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 『avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti.

Evaṃ vutte, lokāyatiko brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Aṭṭhamaṃ.

  1. Ariyasāvakasuttaṃ

  2. 住在舍衛城。那時,有一位婆羅門來到世尊處。來到后,與世尊互相問候。互相寒暄后,坐在一旁。坐在一旁的那位婆羅門對世尊說: "尊者喬達摩,是同一個人造業又受報嗎?"世尊說:"婆羅門,'同一個人造業又受報'是一個極端。" "那麼,尊者喬達摩,是一個人造業,另一個人受報嗎?"世尊說:"婆羅門,'一個人造業,另一個人受報'是另一個極端。婆羅門,如來不落入這兩個極端,而是以中道說法:'以無明為緣而有行;以行為緣而有識……乃至……如是這整個苦蘊集起。只有當無明完全離貪滅盡時,行滅;行滅則識滅……乃至……如是這整個苦蘊滅。'" 當這樣說時,那位婆羅門對世尊說:"太妙了,尊者喬達摩!太妙了,尊者喬達摩!……乃至……愿尊者喬達摩從今以後記住我是皈依的優婆塞,終生皈依。"第六。

  3. 生聞經
  4. 住在舍衛城。那時,生聞婆羅門來到世尊處。來到后,與世尊互相……乃至……坐在一旁的生聞婆羅門對世尊說: "尊者喬達摩,一切都存在嗎?""婆羅門,'一切都存在'是一個極端。" "那麼,尊者喬達摩,一切都不存在嗎?""婆羅門,'一切都不存在'是另一個極端。婆羅門,如來不落入這兩個極端,而是以中道說法:'以無明為緣而有行;以行為緣而有識……乃至……如是這整個苦蘊集起。只有當無明完全離貪滅盡時,行滅;行滅則識滅……乃至……如是這整個苦蘊滅。'" 當這樣說時,生聞婆羅門對世尊說:"太妙了,尊者喬達摩!……乃至……終生皈依。"第七。
  5. 順世論者經
  6. 住在舍衛城。那時,一位順世論者婆羅門來到世尊處……乃至……坐在一旁的順世論者婆羅門對世尊說: "尊者喬達摩,一切都存在嗎?""婆羅門,'一切都存在'是最主要的順世論。" "那麼,尊者喬達摩,一切都不存在嗎?""婆羅門,'一切都不存在'是第二種順世論。" "尊者喬達摩,一切都是一嗎?""婆羅門,'一切都是一'是第三種順世論。" "那麼,尊者喬達摩,一切都是異嗎?""婆羅門,'一切都是異'是第四種順世論。" "婆羅門,如來不落入這兩個極端,而是以中道說法:'以無明為緣而有行;以行為緣而有識……乃至……如是這整個苦蘊集起。只有當無明完全離貪滅盡時,行滅;行滅則識滅……乃至……如是這整個苦蘊滅。'" 當這樣說時,那位順世論者婆羅門對世尊說:"太妙了,尊者喬達摩!……乃至……從今以後記住我是皈依的優婆塞,終生皈依。"第八。
  7. 聖弟子經

  8. Sāvatthiyaṃ viharati…pe… 『『na , bhikkhave, sutavato ariyasāvakassa evaṃ hoti – 『kiṃ nu kho kismiṃ sati kiṃ hoti, kissuppādā kiṃ uppajjati? (Kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti,) [( ) etthantare pāṭhā kesuci potthakesu na dissantīti sī. pī. potthakesu dassitā. tathā sati anantarasuttaṭīkāya sameti] kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī』』』ti?

『『Atha kho, bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti – 『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti; saṅkhāresu sati viññāṇaṃ hoti;) [( ) etthakesu pāṭhā kesuci potthakesu na dissantīti sī. pī. potthakesu dassitā. tathā sati anantarasuttaṭīkāya sameti] viññāṇe sati nāmarūpaṃ hoti; nāmarūpe sati saḷāyatanaṃ hoti ; saḷāyatane sati phasso hoti; phasse sati vedanā hoti; vedanāya sati taṇhā hoti; taṇhāya sati upādānaṃ hoti; upādāne sati bhavo hoti; bhave sati jāti hoti; jātiyā sati jarāmaraṇaṃ hotī』ti. So evaṃ pajānāti – 『evamayaṃ loko samudayatī』』』ti.

『『Na , bhikkhave, sutavato ariyasāvakassa evaṃ hoti – 『kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati? (Kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti,) [( ) etthantare pāṭhāpi tattha tatheva dassitā] kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti, kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī』』』ti?

『『Atha kho, bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti – 『imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. (Avijjāya asati saṅkhārā na honti; saṅkhāresu asati viññāṇaṃ na hoti;) [( ) etthantare pāṭhāpi tattha tatheva dassitā] viññāṇe asati nāmarūpaṃ na hoti; nāmarūpe asati saḷāyatanaṃ na hoti…pe… bhavo na hoti… jāti na hoti… jātiyā asati jarāmaraṇaṃ na hotī』ti. So evaṃ pajānāti – 『evamayaṃ loko nirujjhatī』』』ti.

『『Yato kho, bhikkhave, ariyasāvako evaṃ lokassa samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi…pe… amatadvāraṃ āhacca tiṭṭhati itipī』』ti. Navamaṃ.

  1. Dutiyaariyasāvakasuttaṃ

  2. 住在舍衛城……乃至……"比丘們,多聞聖弟子不會這樣想:'什麼存在時什麼存在?什麼生起時什麼生起?[什麼存在時行存在?什麼存在時識存在?]什麼存在時名色存在?什麼存在時六入存在?什麼存在時觸存在?什麼存在時受存在?什麼存在時愛存在?什麼存在時取存在?什麼存在時有存在?什麼存在時生存在?什麼存在時老死存在?' "比丘們,多聞聖弟子在這方面有不依他人的智慧:'此有故彼有,此生故彼生。[無明有故行有;行有故識有;]識有故名色有;名色有故六入有;六入有故觸有;觸有故受有;受有故愛有;愛有故取有;取有故有有;有有故生有;生有故老死有。'他如是了知:'這個世間是這樣生起的。' "比丘們,多聞聖弟子不會這樣想:'什麼不存在時什麼不存在?什麼滅時什麼滅?[什麼不存在時行不存在?什麼不存在時識不存在?]什麼不存在時名色不存在?什麼不存在時六入不存在?什麼不存在時觸不存在?什麼不存在時受不存在?什麼不存在時愛不存在?什麼不存在時取不存在?什麼不存在時有不存在?什麼不存在時生不存在?什麼不存在時老死不存在?' "比丘們,多聞聖弟子在這方面有不依他人的智慧:'此無故彼無,此滅故彼滅。[無明無故行無;行無故識無;]識無故名色無;名色無故六入無……乃至……有無……生無……生無故老死無。'他如是了知:'這個世間是這樣滅的。' "比丘們,當聖弟子如實了知世間的生起和滅沒時,比丘們,這被稱為聖弟子具足見……乃至……站在不死之門。"第九。

  3. 第二聖弟子經

  4. Sāvatthiyaṃ viharati…pe… 『『na, bhikkhave, sutavato ariyasāvakassa evaṃ hoti – 『kiṃ nu kho kismiṃ sati kiṃ hoti, kissuppādā kiṃ uppajjati? Kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī』』』ti?

『『Atha kho, bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti – 『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Avijjāya sati saṅkhārā honti; saṅkhāresu sati viññāṇaṃ hoti; viññāṇe sati nāmarūpaṃ hoti; nāmarūpe sati saḷāyatanaṃ hoti; saḷāyatane sati phasso hoti; phasse sati vedanā hoti ; vedanāya sati taṇhā hoti; taṇhāya sati upādānaṃ hoti; upādāne sati bhavo hoti; bhave sati jāti hoti; jātiyā sati jarāmaraṇaṃ hotī』ti. So evaṃ pajānāti – 『evamayaṃ loko samudayatī』』』ti.

『『Na, bhikkhave, sutavato ariyasāvakassa evaṃ hoti – 『kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati? Kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti…pe… upādānaṃ… bhavo… jāti… kismiṃ asati jarāmaraṇaṃ na hotī』』』ti?

『『Atha kho, bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti – 『imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Avijjāya asati saṅkhārā na honti; saṅkhāresu asati viññāṇaṃ na hoti; viññāṇe asati nāmarūpaṃ na hoti; nāmarūpe asati saḷāyatanaṃ na hoti…pe… jātiyā asati jarāmaraṇaṃ na hotī』ti. So evaṃ pajānāti – 『evamayaṃ loko nirujjhatī』』』ti.

『『Yato kho, bhikkhave, ariyasāvako evaṃ lokassa samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi , sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī』』ti. Dasamaṃ.

Gahapativaggo pañcamo.

Tassuddānaṃ –

Dve pañcaverabhayā vuttā, dukkhaṃ loko ca ñātikaṃ;

Aññataraṃ jāṇussoṇi ca, lokāyatikena aṭṭhamaṃ;

Dve ariyasāvakā vuttā, vaggo tena pavuccatīti.

  1. Dukkhavaggo

  2. Parivīmaṃsanasuttaṃ

  3. 住在舍衛城……乃至……"比丘們,多聞聖弟子不會這樣想:'什麼存在時什麼存在?什麼生起時什麼生起?什麼存在時行存在?什麼存在時識存在?什麼存在時名色存在?什麼存在時六入存在?什麼存在時觸存在?什麼存在時受存在?什麼存在時愛存在?什麼存在時取存在?什麼存在時有存在?什麼存在時生存在?什麼存在時老死存在?' "比丘們,多聞聖弟子在這方面有不依他人的智慧:'此有故彼有,此生故彼生。無明有故行有;行有故識有;識有故名色有;名色有故六入有;六入有故觸有;觸有故受有;受有故愛有;愛有故取有;取有故有有;有有故生有;生有故老死有。'他如是了知:'這個世間是這樣生起的。' "比丘們,多聞聖弟子不會這樣想:'什麼不存在時什麼不存在?什麼滅時什麼滅?什麼不存在時行不存在?什麼不存在時識不存在?什麼不存在時名色不存在?什麼不存在時六入不存在?什麼不存在時觸不存在?什麼不存在時受不存在?什麼不存在時愛不存在……乃至……取……有……生……什麼不存在時老死不存在?' "比丘們,多聞聖弟子在這方面有不依他人的智慧:'此無故彼無,此滅故彼滅。無明無故行無;行無故識無;識無故名色無;名色無故六入無……乃至……生無故老死無。'他如是了知:'這個世間是這樣滅的。' "比丘們,當聖弟子如實了知世間的生起和滅沒時,比丘們,這被稱為聖弟子具足見,具足觀,來到此正法,見此正法,具有有學智,具有有學明,入於法流,具有抉擇智慧的聖者,站在不死之門。"第十。 居士品第五終。 其攝頌: 兩個五怖畏已說,苦、世間和那提迦, 某婆羅門和生聞,以順世論者為第八, 兩個聖弟子已說,以此稱為此品。

  4. 苦品
  5. 周遍思惟經

  6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Kittāvatā nu kho, bhikkhave, bhikkhū parivīmaṃsamāno parivīmaṃseyya sabbaso sammā dukkhakkhayāyā』』ti? 『『Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā . Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī』』ti. 『『Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Idha, bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati – 『yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ; idaṃ nu kho dukkhaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Kismiṃ sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī』ti? So parivīmaṃsamāno evaṃ pajānāti – 『yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātippabhavaṃ. Jātiyā sati jarāmaraṇaṃ hoti, jātiyā asati jarāmaraṇaṃ na hotī』』』ti.

『『So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī; ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.

『『Athāparaṃ parivīmaṃsamāno parivīmaṃsati – 『jāti panāyaṃ kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā, kismiṃ sati jāti hoti, kismiṃ asati jāti na hotī』ti? So parivīmaṃsamāno evaṃ pajānāti – 『jāti bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā; bhave sati jāti hoti, bhave asati jāti na hotī』』』ti.

『『So jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, yā ca jātinirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī; ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jātinirodhāya.

『『Athāparaṃ parivīmaṃsamāno parivīmaṃsati – 『bhavo panāyaṃ kiṃnidāno…pe… upādānaṃ panidaṃ kiṃnidānaṃ… taṇhā panāyaṃ kiṃnidānā… vedanā… phasso… saḷāyatanaṃ panidaṃ kiṃnidānaṃ… nāmarūpaṃ panidaṃ… viññāṇaṃ panidaṃ… saṅkhārā panime kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā; kismiṃ sati saṅkhārā honti, kismiṃ asati saṅkhārā na hontī』ti? So parivīmaṃsamāno evaṃ pajānāti – 『saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā; avijjāya sati saṅkhārā honti, avijjāya asati saṅkhārā na hontī』』』ti.

『『So saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, yā ca saṅkhāranirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī ; ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya.

『『Avijjāgato yaṃ, bhikkhave, purisapuggalo puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkharoti, apuññūpagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti āneñjūpagaṃ hoti viññāṇaṃ. Yato kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti na apuññābhisaṅkhāraṃ abhisaṅkharoti na āneñjābhisaṅkhāraṃ abhisaṅkharoti. Anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati; anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti.

  1. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。在那裡,世尊對比丘們說:"比丘們。""尊者。"那些比丘回答世尊。世尊說道: "比丘們,比丘如何周遍思惟才能完全正確地滅盡苦?" "尊者,我們的法以世尊為根本,以世尊為嚮導,以世尊為皈依。善哉,尊者,愿世尊解說這所說的意義。聽了世尊的話,比丘們將會受持。" "那麼,比丘們,請聽,好好作意,我將說。""是的,尊者。"那些比丘回答世尊。世尊說道: "在此,比丘們,比丘周遍思惟:'這世間生起的種種不同形式的苦,老死,這苦以什麼為因?以什麼為集?以什麼為生?以什麼為源?什麼存在時有老死,什麼不存在時無老死?'他周遍思惟后如是了知:'這世間生起的種種不同形式的苦,老死,這苦以生為因,以生為集,以生為生,以生為源。生存在時有老死,生不存在時無老死。' "他了知老死,了知老死集,了知老死滅,了知導向老死滅的適當道路,如是行道,隨法而行;比丘們,這被稱為比丘完全正確地行道以滅盡苦,以滅老死。 "然後他進一步周遍思惟:'這生以什麼為因?以什麼為集?以什麼為生?以什麼為源?什麼存在時有生,什麼不存在時無生?'他周遍思惟后如是了知:'生以有為因,以有為集,以有為生,以有為源;有存在時有生,有不存在時無生。' "他了知生,了知生集,了知生滅,了知導向生滅的適當道路,如是行道,隨法而行;比丘們,這被稱為比丘完全正確地行道以滅盡苦,以滅生。 "然後他進一步周遍思惟:'這有以什麼為因……乃至……這取以什麼為因……這愛以什麼為因……受……觸……六入以什麼為因……名色以什麼為因……識以什麼為因……這些行以什麼為因?以什麼為集?以什麼為生?以什麼為源?什麼存在時有行,什麼不存在時無行?'他周遍思惟后如是了知:'行以無明為因,以無明為集,以無明為生,以無明為源;無明存在時有行,無明不存在時無行。' "他了知行,了知行集,了知行滅,了知導向行滅的適當道路,如是行道,隨法而行;比丘們,這被稱為比丘完全正確地行道以滅盡苦,以滅行。 "比丘們,無明所覆的人,如果造作福行,識就趨向福;如果造作非福行,識就趨向非福;如果造作不動行,識就趨向不動。比丘們,當比丘的無明已斷,明已生起時,由於無明離貪、明生起,他既不造作福行,也不造作非福行,也不造作不動行。不造作、不思慮,他不執取世間的任何事物;不執取則不恐懼,不恐懼則自身般涅槃。他了知:'生已盡,梵行已立,所作已辦,不受後有。'"

『『So sukhaṃ ce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Adukkhamasukhaṃ ce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. Dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ [taṃ vedanaṃ (sī. pī.), vedanaṃ (ka.)] vedayati. Adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati.

『『So kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti, sarīrāni avasissantīti pajānāti.

『『Seyyathāpi, bhikkhave, puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same bhūmibhāge paṭisisseyya [paṭiviseyya (sī.), patiṭṭhapeyya (syā. kaṃ. pī.), paṭiseveyya (ṭīkā)]. Tatra yāyaṃ usmā sā tattheva vūpasameyya, kapallāni avasisseyyuṃ. Evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti, sarīrāni avasissantīti pajānāti.

『『Taṃ kiṃ maññatha, bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyya apuññābhisaṅkhāraṃ vā abhisaṅkhareyya āneñjābhisaṅkhāraṃ vā abhisaṅkhareyyā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana saṅkhāresu asati, saṅkhāranirodhā api nu kho viññāṇaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana viññāṇe asati, viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana nāmarūpe asati, nāmarūpanirodhā api nu kho saḷāyatanaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana saḷāyatane asati, saḷāyatananirodhā api nu kho phasso paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana phasse asati, phassanirodhā api nu kho vedanā paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana vedanāya asati, vedanānirodhā api nu kho taṇhā paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana taṇhāya asati, taṇhānirodhā api nu kho upādānaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana upādāne asati, upādānanirodhā api nu kho bhavo paññāyethā』』ti. 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana bhave asati, bhavanirodhā api nu kho jāti paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Sabbaso vā pana jātiyā asati, jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』.

『『Sādhu sādhu, bhikkhave, evametaṃ, bhikkhave, netaṃ aññathā. Saddahatha me taṃ, bhikkhave, adhimuccatha, nikkaṅkhā ettha hotha nibbicikicchā. Esevanto dukkhassā』』ti. Paṭhamaṃ.

  1. Upādānasuttaṃ

"如果他感受樂受,他了知:'它是無常的',了知:'它是不執著的',了知:'它是不歡喜的'。如果他感受苦受,他了知:'它是無常的',了知:'它是不執著的',了知:'它是不歡喜的'。如果他感受不苦不樂受,他了知:'它是無常的',了知:'它是不執著的',了知:'它是不歡喜的'。如果他感受樂受,他不執著地感受它。如果他感受苦受,他不執著地感受它。如果他感受不苦不樂受,他不執著地感受它。 "當他感受身體極限的受時,他了知:'我感受身體極限的受'。當他感受生命極限的受時,他了知:'我感受生命極限的受'。他了知:'身體壞滅后,生命終盡,就在此處,一切感受不再歡喜,將變冷,只剩下身體。' "比丘們,就像一個人從陶工的窯中取出一個熱的陶罐,放在平坦的地面上。那裡的熱氣會在原地消散,陶片會留下。同樣地,比丘們,當比丘感受身體極限的受時,他了知:'我感受身體極限的受'。當他感受生命極限的受時,他了知:'我感受生命極限的受'。他了知:'身體壞滅后,生命終盡,就在此處,一切感受不再歡喜,將變冷,只剩下身體。' "比丘們,你們怎麼認為,漏盡的比丘還會造作福行、非福行或不動行嗎?""不會,尊者。""或者,當一切行完全不存在,行滅時,識還會顯現嗎?""不會,尊者。""或者,當識完全不存在,識滅時,名色還會顯現嗎?""不會,尊者。""或者,當名色完全不存在,名色滅時,六入還會顯現嗎?""不會,尊者。""或者,當六入完全不存在,六入滅時,觸還會顯現嗎?""不會,尊者。""或者,當觸完全不存在,觸滅時,受還會顯現嗎?""不會,尊者。""或者,當受完全不存在,受滅時,愛還會顯現嗎?""不會,尊者。""或者,當愛完全不存在,愛滅時,取還會顯現嗎?""不會,尊者。""或者,當取完全不存在,取滅時,有還會顯現嗎?""不會,尊者。""或者,當有完全不存在,有滅時,生還會顯現嗎?""不會,尊者。""或者,當生完全不存在,生滅時,老死還會顯現嗎?""不會,尊者。" "善哉!善哉!比丘們,正是如此,比丘們,不是其他。比丘們,你們要相信我這一點,要確信,要在這方面沒有疑惑,沒有猶豫。這就是苦的盡頭。"第一。 2. 取經

  1. Sāvatthiyaṃ viharati…pe… 『『upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi , bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahāaggikkhandho jaleyya. Tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya. Evañhi so, bhikkhave, mahāaggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi, bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā tiṃsāya vā cattārīsāya vā kaṭṭhavāhānaṃ mahāaggikkhandho jaleyya; tatra puriso na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya. Evañhi so, bhikkhave, mahāaggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā [anupāhārā (pī.)] anāhāro nibbāyeyya. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati, taṇhānirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Dutiyaṃ.

  1. Saṃyojanasuttaṃ

  2. Sāvatthiyaṃ viharati …pe… 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi , bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti ; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Tatiyaṃ.

  1. Dutiyasaṃyojanasuttaṃ

  2. 住在舍衛城……乃至……"比丘們,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣有老死、憂悲苦惱憂愁。如是這整個苦蘊集起。 "比丘們,就像十車薪、二十車薪、三十車薪或四十車薪的大火堆在燃燒。一個人不時地往裡投入乾草、干牛糞和乾柴。比丘們,這樣,那大火堆以此為食,以此為取,會長時間燃燒。同樣地,比丘們,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取……乃至……如是這整個苦蘊集起。 "比丘們,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅;取滅則有滅;有滅則生滅;生滅則老死、憂悲苦惱憂愁滅。如是這整個苦蘊滅。 "比丘們,就像十車薪、二十車薪、三十車薪或四十車薪的大火堆在燃燒;一個人不時地不往裡投入乾草、不投入干牛糞、不投入乾柴。比丘們,這樣,那大火堆由於前面的燃料耗盡,又沒有新的供給,無食而熄滅。同樣地,比丘們,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅……乃至……如是這整個苦蘊滅。"第二。

  3. 結經
  4. 住在舍衛城……乃至……"比丘們,對於可結的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣有老死、憂悲苦惱憂愁。如是這整個苦蘊集起。 "比丘們,就像依靠油和燈芯,油燈燃燒。一個人不時地新增油,調整燈芯。比丘們,這樣,那油燈以此為食,以此為取,會長時間燃燒。同樣地,比丘們,對於可結的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣有老死、憂悲苦惱憂愁。如是這整個苦蘊集起。 "比丘們,對於可結的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅;取滅則有滅;有滅則生滅;生滅則老死、憂悲苦惱憂愁滅。如是這整個苦蘊滅。 "比丘們,就像依靠油和燈芯,油燈燃燒。一個人不時地不新增油,不調整燈芯。比丘們,這樣,那油燈由於前面的燃料耗盡,又沒有新的供給,無食而熄滅。同樣地,比丘們,對於可結的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅……乃至……如是這整個苦蘊滅。"第三。
  5. 第二結經

  6. Sāvatthiyaṃ viharati …pe… 『『seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi , bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya . Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Catutthaṃ.

  1. Mahārukkhasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Upādāniyesu , bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ [kudālapiṭakaṃ (aññattha)] ādāya. So taṃ rukkhaṃ mūle chindeyya, mūlaṃ chinditvā palikhaṇeyya [paliṃkhaṇeyya (pī. ka.)], palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chinditvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya; vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya [opuneyya (sī. pī.), ophuneyya (syā. kaṃ. ka.)] nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṃkato [anabhāvakato (sī.), anabhāvaṅgato (syā. kaṃ.)] āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Pañcamaṃ.

  1. Dutiyamahārukkhasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni , sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya…pe… nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Chaṭṭhaṃ.

  1. Taruṇarukkhasuttaṃ

  2. 住在舍衛城……乃至……"比丘們,就像依靠油和燈芯,油燈燃燒。一個人不時地新增油,調整燈芯。比丘們,這樣,那油燈以此為食,以此為取,會長時間燃燒。同樣地,比丘們,對於可結的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取……乃至……如是這整個苦蘊集起。 "比丘們,就像依靠油和燈芯,油燈燃燒。一個人不時地不新增油,不調整燈芯。比丘們,這樣,那油燈由於前面的燃料耗盡,又沒有新的供給,無食而熄滅。同樣地,比丘們,對於可結的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅……乃至……如是這整個苦蘊滅。"第四。

  3. 大樹經
  4. 住在舍衛城……乃至……"比丘們,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取;以取為緣有有……乃至……如是這整個苦蘊集起。 "比丘們,就像一棵大樹。它所有向下生長和橫向生長的根都向上輸送養分。比丘們,這樣,那大樹以此為食,以此為取,會長時間存在。同樣地,比丘們,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取……乃至……如是這整個苦蘊集起。 "比丘們,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅;取滅則有滅……乃至……如是這整個苦蘊滅。 "比丘們,就像一棵大樹。然後一個人帶著鋤頭和筐子來。他砍斷樹根,砍斷後挖掘,挖掘后拔出根,甚至連細如茅草根的也拔出。他把樹砍成小段,砍成小段后劈開,劈開后切成小片,切成小片后在風中和陽光下曬乾,曬乾後用火燒掉,燒成灰后或在強風中吹散,或投入急流的河中。比丘們,這樣,那大樹就會被連根拔起,像棕櫚樹樁一樣被毀壞,成為非有,未來不再生起。同樣地,比丘們,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅;取滅則有滅……乃至……如是這整個苦蘊滅。"第五。
  5. 第二大樹經
  6. 住在舍衛城……乃至……"比丘們,就像一棵大樹。它所有向下生長和橫向生長的根都向上輸送養分。比丘們,這樣,那大樹以此為食,以此為取,會長時間存在。同樣地,比丘們,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取……乃至……如是這整個苦蘊集起。 "比丘們,就像一棵大樹。然後一個人帶著鋤頭和筐子來。他砍斷樹根,砍斷後挖掘,挖掘后拔出根……乃至……或投入急流的河中。比丘們,這樣,那大樹就會被連根拔起,像棕櫚樹樁一樣被毀壞,成為非有,未來不再生起。同樣地,比丘們,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅……乃至……如是這整個苦蘊滅。"第六。
  7. 幼樹經

  8. Sāvatthiyaṃ viharati…pe… 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi, bhikkhave, taruṇo rukkho. Tassa puriso kālena kālaṃ mūlāni palimajjeyya [palisanneyya (sī.), palisajjeyya (syā. kaṃ. pī.), palipaṭṭheyya (ka.), palisandeyya, palibandheyya (ṭīkānurūpaṃ)] kālena kālaṃ paṃsuṃ dadeyya, kālena kālaṃ udakaṃ dadeyya. Evañhi so, bhikkhave, taruṇo rukkho tadāhāro tadupādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi , bhikkhave, taruṇo rukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya…pe… nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, taruṇo rukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Sattamaṃ.

  1. Nāmarūpasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti…pe….

『『Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi , bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya…pe… āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Aṭṭhamaṃ.

  1. Viññāṇasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti』』.

『『Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni …pe… evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti…pe….

『『Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā nāmarūpanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya…pe… āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇassa nirodhā nāmarūpanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Navamaṃ.

  1. Nidānasuttaṃ

  2. 住在舍衛城……乃至……"比丘們,對於可結的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取……乃至……如是這整個苦蘊集起。 "比丘們,就像一棵幼樹。一個人不時地修剪它的根,不時地給它施肥,不時地給它澆水。比丘們,這樣,那幼樹以此為食,以此為取,會生長、發育、茁壯。同樣地,比丘們,對於可結的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取……乃至……如是這整個苦蘊集起。 "比丘們,對於可結的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅……乃至……如是這整個苦蘊滅。 "比丘們,就像一棵幼樹。然後一個人帶著鋤頭和筐子來……乃至……或投入急流的河中。比丘們,這樣,那幼樹就會被連根拔起,像棕櫚樹樁一樣被毀壞,成為非有,未來不再生起。同樣地,比丘們,對於可結的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅……乃至……如是這整個苦蘊滅。"第七。

  3. 名色經
  4. 住在舍衛城……乃至……"比丘們,對於可結的法,住于隨觀其味的人,名色下生。以名色為緣有六入……乃至……如是這整個苦蘊集起。 "比丘們,就像一棵大樹。它所有向下生長和橫向生長的根都向上輸送養分。比丘們,這樣,那大樹以此為食,以此為取,會長時間存在。同樣地,比丘們,對於可結的法,住于隨觀其味的人,名色下生……乃至…… "比丘們,對於可結的法,住于隨觀其過患的人,名色不下生。名色滅則六入滅……乃至……如是這整個苦蘊滅。 "比丘們,就像一棵大樹。然後一個人帶著鋤頭和筐子來……乃至……未來不再生起。同樣地,比丘們,對於可結的法,住于隨觀其過患的人,名色不下生。名色滅則六入滅……乃至……如是這整個苦蘊滅。"第八。
  5. 識經
  6. 住在舍衛城……乃至……"比丘們,對於可結的法,住于隨觀其味的人,識下生。以識為緣有名色……乃至……如是這整個苦蘊集起。 "比丘們,就像一棵大樹。它所有的根……乃至……同樣地,比丘們,對於可結的法,住于隨觀其味的人,識下生……乃至…… "比丘們,對於可結的法,住于隨觀其過患的人,識不下生。識滅則名色滅……乃至……如是這整個苦蘊滅。 "比丘們,就像一棵大樹。然後一個人帶著鋤頭和筐子來……乃至……未來不再生起。同樣地,比丘們,對於可結的法,住于隨觀其過患的人,識不下生。識滅則名色滅……乃至……如是這整個苦蘊滅。"第九。
  7. 因緣經

  8. Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva gambhīro cāyaṃ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī』』ti.

『『Mā hevaṃ, ānanda, mā hevaṃ, ānanda [mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca (dī. ni. 2 mahānidānasutte)]! Gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā kulagaṇṭhikajātā [guḷāguṇṭhikajātā (sī.), guḷīguṇṭhikajātā (syā. kaṃ.)] muñjapabbajabhūtā [muñjababbajabhūtā (sī.)] apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

『『Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Seyyathāpi, ānanda, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, ānanda, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ ; upādānapaccayā bhavo…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

『『Seyyathāpi , ānanda, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya; phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya, nadiyā vā sīghasotāya pavāheyya. Evañhi so, ānanda, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo . Evameva kho, ānanda, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. Dasamaṃ.

Dukkhavaggo chaṭṭho.

Tassuddānaṃ –

Parivīmaṃsanupādānaṃ, dve ca saṃyojanāni ca;

Mahārukkhena dve vuttā, taruṇena ca sattamaṃ;

Nāmarūpañca viññāṇaṃ, nidānena ca te dasāti.

  1. Mahāvaggo

  2. Assutavāsuttaṃ

  3. 一時,世尊住在俱盧國名叫甘馬薩曇馬的俱盧人市鎮。那時,尊者阿難來到世尊處,來到后頂禮世尊,坐在一旁。坐在一旁的尊者阿難對世尊說:"稀有啊,尊者!未曾有啊,尊者!這緣起如此深奧,顯現也如此深奧,然而對我來說卻好像很淺顯。" "阿難,不要這樣說!阿難,不要這樣說!阿難,這緣起確實深奧,顯現也深奧。阿難,由於不覺悟、不通達這法,這眾生如同纏結的線團、如同打結的草繩,不能超越惡趣、惡道、墮落、輪迴。 "阿難,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣有老死、憂悲苦惱憂愁。如是這整個苦蘊集起。 "阿難,就像一棵大樹。它所有向下生長和橫向生長的根都向上輸送養分。阿難,這樣,那大樹以此為食,以此為取,會長時間存在。同樣地,阿難,對於可取的法,住于隨觀其味的人,渴愛增長。以渴愛為緣有取;以取為緣有有……乃至……如是這整個苦蘊集起。 "阿難,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅;取滅則有滅……乃至……如是這整個苦蘊滅。 "阿難,就像一棵大樹。然後一個人帶著鋤頭和筐子來。他砍斷樹根,砍斷後挖掘,挖掘后拔出根,甚至連細如茅草根的也拔出。他把樹砍成小段,砍成小段后劈開,劈開后切成小片,切成小片后在風中和陽光下曬乾,曬乾後用火燒掉,燒成灰后或在強風中吹散,或投入急流的河中。阿難,這樣,那大樹就會被連根拔起,像棕櫚樹樁一樣被毀壞,成為非有,未來不再生起。同樣地,阿難,對於可取的法,住于隨觀其過患的人,渴愛滅。渴愛滅則取滅;取滅則有滅;有滅則生滅;生滅則老死、憂悲苦惱憂愁滅。如是這整個苦蘊滅。"第十。 苦品第六終。 其攝頌: 周遍思惟和取,兩個結, 兩個大樹所說,以幼樹為第七, 名色和識,以因緣為第十。

  4. 大品
  5. 無聞經

  6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… 『『assutavā, bhikkhave, puthujjano imasmiṃ cātumahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṃ kissa hetu? [cātummahābhūtikasmiṃ (sī. syā. kaṃ.)] Dissati, bhikkhave [dissati hi bhikkhave (sī. syā. kaṃ.)], imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi. Tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi』』.

『『Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattañhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ – 『etaṃ mama, esohamasmi, eso me attā』ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.

『『Varaṃ , bhikkhave, assutavā puthujjano imaṃ cātumahābhūtikaṃ kāyaṃ attato upagaccheyya, na tveva cittaṃ. Taṃ kissa hetu? Dissatāyaṃ, bhikkhave, cātumahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno.

『『Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. Seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati; evameva kho, bhikkhave, yamidaṃ vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.

『『Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti – 『iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati – yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』』ti.

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Paṭhamaṃ.

  1. Dutiyaassutavāsuttaṃ

  2. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園……乃至……"比丘們,無聞凡夫可能會厭離、離欲、解脫這四大所造的身體。為什麼呢?比丘們,因為可以看到這四大所造的身體有增長、衰減、取得和捨棄。因此,無聞凡夫可能會厭離、離欲、解脫它。 "但是,比丘們,對於這被稱為心、意、識的東西,無聞凡夫不能厭離,不能離欲,不能解脫。為什麼呢?比丘們,因為長久以來,無聞凡夫執著它,認為是'我的',執取它,認為'這是我,這是我自己,這是我的我'。因此,無聞凡夫不能厭離,不能離欲,不能解脫它。 "比丘們,無聞凡夫寧可認為這四大所造的身體是我,也不要認為心是我。為什麼呢?比丘們,因為可以看到這四大所造的身體存在一年,存在兩年,存在三年,存在四年,存在五年,存在十年,存在二十年,存在三十年,存在四十年,存在五十年,存在一百年,甚至更長時間。 "但是,比丘們,這被稱為心、意、識的東西,晝夜之間生起一個,滅去另一個。比丘們,就像猴子在森林中游蕩,抓住一根樹枝,放開它又抓住另一根,放開它又抓住另一根。同樣地,比丘們,這被稱為心、意、識的東西,晝夜之間生起一個,滅去另一個。 "在這裡,比丘們,多聞聖弟子如理作意緣起:'此有故彼有,此生故彼生;此無故彼無,此滅故彼滅。即是說,以無明為緣有行;以行為緣有識……乃至……如是這整個苦蘊集起。但以無明的無餘離貪滅,則行滅;行滅則識滅……乃至……如是這整個苦蘊滅。' "比丘們,如是觀察的多聞聖弟子厭離色,厭離受,厭離想,厭離行,厭離識。厭離則離欲,由離欲而解脫,解脫時生起解脫智:'生已盡,梵行已立,所作已辦,不受後有。'他了知。"第一。

  3. 第二無聞經

  4. Sāvatthiyaṃ viharati…pe… 『『assutavā, bhikkhave, puthujjano imasmiṃ cātumahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṃ kissa hetu? Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi . Tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi. Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattañhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ – 『etaṃ mama, esohamasmi, eso me attā』ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ』』.

『『Varaṃ, bhikkhave, assutavā puthujjano imaṃ cātumahābhūtikaṃ kāyaṃ attato upagaccheyya, na tveva cittaṃ. Taṃ kissa hetu? Dissatāyaṃ, bhikkhave, cātumahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno. Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.

『『Tatra , bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti – 『iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī』ti. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhavedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhavedanā sā nirujjhati sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhavedanā. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhavedanā sā nirujjhati sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhavedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sā vūpasammati.

『『Seyyathāpi , bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā usmā jāyati tejo abhinibbattati. Tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānākatavinibbhogā [nānābhāvāvinikkhepā (sī. pī.) ma. ni. 3.357] yā tajjā usmā sā nirujjhati sā vūpasammati; evameva kho, bhikkhave, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhavedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhavedanā sā nirujjhati sā vūpasammati…pe… adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhavedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sā vūpasammati.

『『Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako phassepi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Dutiyaṃ.

  1. Puttamaṃsūpamasuttaṃ

  2. 住在舍衛城……乃至……"比丘們,無聞凡夫可能會厭離、離欲、解脫這四大所造的身體。為什麼呢?比丘們,因為可以看到這四大所造的身體有增長、衰減、取得和捨棄。因此,無聞凡夫可能會厭離、離欲、解脫它。但是,比丘們,對於這被稱為心、意、識的東西,無聞凡夫不能厭離,不能離欲,不能解脫。為什麼呢?比丘們,因為長久以來,無聞凡夫執著它,認為是'我的',執取它,認為'這是我,這是我自己,這是我的我'。因此,無聞凡夫不能厭離,不能離欲,不能解脫它。 "比丘們,無聞凡夫寧可認為這四大所造的身體是我,也不要認為心是我。為什麼呢?比丘們,因為可以看到這四大所造的身體存在一年,存在兩年,存在三年,存在四年,存在五年,存在十年,存在二十年,存在三十年,存在四十年,存在五十年,存在一百年,甚至更長時間。但是,比丘們,這被稱為心、意、識的東西,晝夜之間生起一個,滅去另一個。 "在這裡,比丘們,多聞聖如理作意緣起:'此有故彼有,此生故彼生;此無故彼無,此滅故彼滅。'比丘們,緣樂受觸生起樂受。那樂受觸滅時,緣那樂受觸生起的樂受也滅、止息。比丘們,緣苦受觸生起苦受。那苦受觸滅時,緣那苦受觸生起的苦受也滅、止息。比丘們,緣不苦不樂受觸生起不苦不樂受。那不苦不樂受觸滅時,緣那不苦不樂受觸生起的不苦不樂受也滅、止息。 "比丘們,就像兩根木頭相互摩擦生熱,產生火。那兩根木頭分開時,相應的熱就滅、止息。同樣地,比丘們,緣樂受觸生起樂受。那樂受觸滅時,緣那樂受觸生起的樂受也滅、止息……乃至……緣不苦不樂受觸生起不苦不樂受。那不苦不樂受觸滅時,緣那不苦不樂受觸生起的不苦不樂受也滅、止息。 "比丘們,如是觀察的多聞聖厭離觸,厭離受,厭離想,厭離行,厭離識。厭離則離欲,由離欲而解脫,解脫時生起解脫智:'生已盡,梵行已立,所作已辦,不受後有。'他了知。"第二。

  3. 子肉譬喻經

  4. Sāvatthiyaṃ …pe… 『『cattārome , bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya』』.

『『Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo? Seyyathāpi, bhikkhave, dve jāyampatikā [jayampatikā (sī. pī.) ṭīkā oloketabbā] parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ. Tesamassa ekaputtako piyo manāpo. Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya. Siyā ca nesaṃ kantārāvaseso anatiṇṇo. Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ evamassa – 『amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā [pariyādinnā (syā. kaṃ.)]. Atthi cāyaṃ kantārāvaseso anittiṇṇo [anitthiṇṇo (syā. kaṃ.), anatiṇṇo (ka.)]. Yaṃnūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā』ti. Atha kho te, bhikkhave, dve jāyampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyuṃ. Te puttamaṃsāni ceva khādeyyuṃ, ure ca paṭipiseyyuṃ – 『kahaṃ, ekaputtaka, kahaṃ, ekaputtakā』ti.

『『Taṃ kiṃ maññatha, bhikkhave, api nu te davāya vā āhāraṃ āhāreyyuṃ, madāya vā āhāraṃ āhāreyyuṃ, maṇḍanāya vā āhāraṃ āhāreyyuṃ, vibhūsanāya vā āhāraṃ āhāreyyu』』nti? 『『No hetaṃ, bhante』』. 『『Nanu te, bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhāreyyu』』nti? 『『Evaṃ, bhante』』. 『『Evameva khvāhaṃ, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo』』ti vadāmi. Kabaḷīkāre, bhikkhave, āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti. Pañcakāmaguṇike rāge pariññāte natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya.

『『Kathañca, bhikkhave, phassāhāro daṭṭhabbo? Seyyathāpi, bhikkhave, gāvī niccammā kuṭṭaṃ ce [kuḍḍañce (sī. syā. kaṃ. pī.)] nissāya tiṭṭheyya. Ye kuṭṭanissitā pāṇā te naṃ khādeyyuṃ. Rukkhaṃ ce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naṃ khādeyyuṃ. Udakaṃ ce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naṃ khādeyyuṃ. Ākāsaṃ ce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naṃ khādeyyuṃ. Yaṃ yadeva hi sā, bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā [ye tannissitā tannissitā (sī. syā. kaṃ. pī.)] pāṇā te naṃ khādeyyuṃ. Evameva khvāhaṃ, bhikkhave, 『『phassāhāro daṭṭhabbo』』ti vadāmi. Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti [uttariṃkaraṇīyanti (sī. pī.)] vadāmi.

『『Kathañca , bhikkhave, manosañcetanāhāro daṭṭhabbo? Seyyathāpi , bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ. Atha kho, bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. Taṃ kissa hetu? Evañhi, bhikkhave, tassa purisassa hoti – 『imaṃ cāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkha』nti. Evameva khvāhaṃ, bhikkhave, 『manosañcetanāhāro daṭṭhabbo』ti vadāmi. Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.

  1. 在舍衛城……乃至……"比丘們,有四種食,爲了已生有情的存續或將生有情的資助。哪四種?一是粗細的段食,二是觸,三是意思,四是識。比丘們,這四種食是爲了已生有情的存續或將生有情的資助。 "比丘們,如何應當看待段食?比丘們,就像一對夫婦帶著少量糧食走上荒野之路。他們有一個心愛的獨生子。比丘們,那對夫婦在荒野中,他們帶的少量糧食耗盡了。而他們還有一段荒野沒有走完。比丘們,那對夫婦就會這樣想:'我們帶的少量糧食已經耗盡了。而我們還有一段荒野沒有走完。我們不如殺死這個心愛的獨生子,做成乾肉和肉乾,吃兒子的肉,這樣我們就能走完剩下的荒野,不至於我們三個都喪生。'於是,比丘們,那對夫婦就殺死那個心愛的獨生子,做成乾肉和肉乾,吃兒子的肉,這樣走完了剩下的荒野。他們一邊吃兒子的肉,一邊捶胸哀號:'獨生子啊,你在哪裡?獨生子啊,你在哪裡?' "比丘們,你們怎麼想?他們吃食物是爲了玩樂嗎?是爲了陶醉嗎?是爲了裝飾嗎?是爲了美化嗎?""不是的,尊者。""比丘們,他們吃食物不就是爲了走出荒野嗎?""是的,尊者。""比丘們,我說應當如此看待段食。比丘們,當完全了知段食時,就完全了知五欲之樂的貪慾。當完全了知五欲之樂的貪慾時,聖弟子就沒有任何結使他再來此世。 "比丘們,如何應當看待觸食?比丘們,就像一頭剝了皮的牛。如果它靠墻站著,墻上的生物就會咬它。如果它靠樹站著,樹上的生物就會咬它。如果它站在水中,水中的生物就會咬它。如果它站在空地,空中的生物就會咬它。比丘們,那頭剝了皮的牛無論靠在哪裡,那裡的生物就會咬它。比丘們,我說應當如此看待觸食。比丘們,當完全了知觸食時,就完全了知三受。當完全了知三受時,我說聖弟子就沒有什麼更高的事要做了。 "比丘們,如何應當看待意思食?比丘們,就像一個比人高的炭火坑,裡面裝滿了沒有火焰和煙的炭火。這時有一個人來了,他想活命,不想死,想快樂,厭惡痛苦。有兩個強壯的人抓住他的兩臂,把他拖向那個炭火坑。比丘們,那個人的意願、希望、願望都遠離那裡。為什麼呢?比丘們,因為那個人心想:'如果我掉進這個炭火坑,我就會因此而死或遭受瀕死的痛苦。'比丘們,我說應當如此看待意思食。比丘們,當完全了知意思食時,就完全了知三愛。當完全了知三愛時,我說聖弟子就沒有什麼更高的事要做了。

『『Kathañca, bhikkhave, viññāṇāhāro daṭṭhabbo? Seyyathāpi, bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ – 『ayaṃ te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī』ti. Tamenaṃ rājā evaṃ vadeyya – 『gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā』ti. Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhanhikasamayaṃ evaṃ vadeyya – 『ambho, kathaṃ so puriso』ti? 『Tatheva, deva, jīvatī』ti. Tamenaṃ rājā evaṃ vadeyya – 『gacchatha, bho, taṃ purisaṃ majjhanhikasamayaṃ sattisatena hanathā』ti. Tamenaṃ majjhanhikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya – 『ambho, kathaṃ so puriso』ti? 『Tatheva, deva, jīvatī』ti. Tamenaṃ rājā evaṃ vadeyya – 『gacchatha, bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā』ti. Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ. Taṃ kiṃ maññatha , bhikkhave, api nu so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā』』ti? 『『Ekissāpi, bhante, sattiyā haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha; ko pana vādo tīhi sattisatehi haññamāno』』ti! 『『Evameva khvāhaṃ, bhikkhave, viññāṇāhāro daṭṭhabboti vadāmi. Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti, nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī』』ti. Tatiyaṃ.

  1. Atthirāgasuttaṃ

"比丘們,如何應當看待識食?比丘們,就像抓住一個犯罪的盜賊,帶到國王面前說:'陛下,這是一個犯罪的盜賊,請您對他判處您認為合適的刑罰。'國王就會這樣說:'去吧,在上午用三百支矛刺他。'他們就在上午用三百支矛刺他。到了中午,國王問:'那個人怎麼樣了?''陛下,他還活著。'國王就會這樣說:'去吧,在中午用三百支矛刺他。'他們就在中午用三百支矛刺他。到了傍晚,國王問:'那個人怎麼樣了?''陛下,他還活著。'國王就會這樣說:'去吧,在傍晚用三百支矛刺他。'他們就在傍晚用三百支矛刺他。比丘們,你們怎麼想?那個人一天被九百支矛刺,會不會因此而感受痛苦和憂愁?""尊者,即使被一支矛刺,也會因此而感受痛苦和憂愁,更何況是九百支矛!""比丘們,我說應當如此看待識食。比丘們,當完全了知識食時,就完全了知名色。當完全了知名色時,我說聖**就沒有什麼更高的事要做了。"第三。 4. 有貪經

  1. Sāvatthiyaṃ viharati…pe… 『『cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya』』.

『『Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ saupāyāsanti vadāmi.

『『Phasse ce, bhikkhave, āhāre…pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ saupāyāsanti vadāmi.

『『Seyyathāpi , bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe vā phalake bhittiyā vā dussapaṭṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ; evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ saupāyāsanti vadāmi.

『『Phasse ce, bhikkhave, āhāre…pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ saupāyāsanti vadāmi.

『『Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, adaraṃ anupāyāsanti vadāmi.

『『Phasse ce, bhikkhave, āhāre…pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti . Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, adaraṃ anupāyāsanti vadāmi.

  1. 住在舍衛城……乃至……"比丘們,有四種食,爲了已生有情的存續或將生有情的資助。哪四種?一是粗細的段食,二是觸,三是意思,四是識。比丘們,這四種食是爲了已生有情的存續或將生有情的資助。 "比丘們,如果對段食有貪、有喜、有愛,識就在那裡安住、增長。哪裡識安住、增長,哪裡就有名色的下生。哪裡有名色的下生,哪裡就有諸行的增長。哪裡有諸行的增長,哪裡就有未來再有的產生。哪裡有未來再有的產生,哪裡就有未來的生老死。比丘們,我說哪裡有未來的生老死,那裡就有憂、有悲、有苦惱。 "比丘們,如果對觸食……乃至……意思食……識食有貪、有喜、有愛,識就在那裡安住、增長。哪裡識安住、增長,哪裡就有名色的下生。哪裡有名色的下生,哪裡就有諸行的增長。哪裡有諸行的增長,哪裡就有未來再有的產生。哪裡有未來再有的產生,哪裡就有未來的生老死。比丘們,我說哪裡有未來的生老死,那裡就有憂、有悲、有苦惱。 "比丘們,就像染匠或畫師,如果有染料或胭脂或薑黃或靛青或茜草,在光滑的木板上或墻壁上或布片上畫出女人或男人的形象,具有所有肢體;同樣地,比丘們,如果對段食有貪、有喜、有愛,識就在那裡安住、增長。哪裡識安住、增長,哪裡就有名色的下生。哪裡有名色的下生,哪裡就有諸行的增長。哪裡有諸行的增長,哪裡就有未來再有的產生。哪裡有未來再有的產生,哪裡就有未來的生老死。比丘們,我說哪裡有未來的生老死,那裡就有憂、有悲、有苦惱。 "比丘們,如果對觸食……乃至……意思食……識食有貪、有喜、有愛,識就在那裡安住、增長。哪裡識安住、增長,哪裡就有名色的下生。哪裡有名色的下生,哪裡就有諸行的增長。哪裡有諸行的增長,哪裡就有未來再有的產生。哪裡有未來再有的產生,哪裡就有未來的生老死。比丘們,我說哪裡有未來的生老死,那裡就有憂、有悲、有苦惱。 "比丘們,如果對段食沒有貪、沒有喜、沒有愛,識就不在那裡安住、不增長。哪裡識不安住、不增長,哪裡就沒有名色的下生。哪裡沒有名色的下生,哪裡就沒有諸行的增長。哪裡沒有諸行的增長,哪裡就沒有未來再有的產生。哪裡沒有未來再有的產生,哪裡就沒有未來的生老死。比丘們,我說哪裡沒有未來的生老死,那裡就沒有憂、沒有悲、沒有苦惱。 "比丘們,如果對觸食……乃至……意思食……識食沒有貪、沒有喜、沒有愛,識就不在那裡安住、不增長。哪裡識不安住、不增長,哪裡就沒有名色的下生。哪裡沒有名色的下生,哪裡就沒有諸行的增長。哪裡沒有諸行的增長,哪裡就沒有未來再有的產生。哪裡沒有未來再有的產生,哪裡就沒有未來的生老死。比丘們,我說哪裡沒有未來的生老死,那裡就沒有憂、沒有悲、沒有苦惱。

『『Seyyathāpi, bhikkhave, kūṭāgāraṃ vā kūṭāgārasālaṃ vā uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā sūriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitā』』 [kattha patiṭṭhitā (ka.)] ti? 『『Pacchimāyaṃ, bhante, bhittiya』』nti. 『『Pacchimā ce, bhikkhave, bhitti nāssa kvāssa patiṭṭhitā』』ti? 『『Pathaviyaṃ, bhante』』ti. 『『Pathavī ce, bhikkhave , nāssa kvāssa patiṭṭhitā』』ti? 『『Āpasmiṃ, bhante』』ti. 『『Āpo ce, bhikkhave, nāssa kvāssa patiṭṭhitā』』ti? 『『Appatiṭṭhitā, bhante』』ti. 『『Evameva kho, bhikkhave, kabaḷīkāre ce āhāre natthi rāgo natthi nandī natthi taṇhā…pe….

『『Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti . Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ asokaṃ taṃ, bhikkhave, adaraṃ anupāyāsanti vadāmī』』ti. Catutthaṃ.

  1. Nagarasuttaṃ

"比丘們,就像一座尖頂屋或尖頂大廳,有北面、南面或東面的窗戶,當太陽升起時,陽光從窗戶射進來,它會落在哪裡?""尊者,它會落在西墻上。""比丘們,如果沒有西墻,它會落在哪裡?""尊者,它會落在地上。""比丘們,如果沒有地,它會落在哪裡?""尊者,它會落在水上。""比丘們,如果沒有水,它會落在哪裡?""尊者,它就不會落在任何地方。""同樣地,比丘們,如果對段食沒有貪、沒有喜、沒有愛……乃至…… "比丘們,如果對觸食……意思食……識食沒有貪、沒有喜、沒有愛,識就不在那裡安住、不增長。哪裡識不安住、不增長,哪裡就沒有名色的下生。哪裡沒有名色的下生,哪裡就沒有諸行的增長。哪裡沒有諸行的增長,哪裡就沒有未來再有的產生。哪裡沒有未來再有的產生,哪裡就沒有未來的生老死。比丘們,我說哪裡沒有未來的生老死,那裡就沒有憂、沒有悲、沒有苦惱。"第四。 5. 城市經

  1. Sāvatthiyaṃ viharati…pe… 『『pubbe me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 『kicchā vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā』ti? Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa』nti ? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』』』nti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho sati jāti hoti…pe… bhavo hoti… upādānaṃ hoti… taṇhā hoti… vedanā hoti… phasso hoti… saḷāyatanaṃ hoti… nāmarūpaṃ hoti… kiṃpaccayā nāmarūpa』nti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpa』nti. Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇa』nti ? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho sati viññāṇaṃ hoti, nāmarūpapaccayā viññāṇa』』』nti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā na paraṃ gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā, yadidaṃ nāmarūpapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. 『Samudayo, samudayo』ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho asati, jarāmaraṇaṃ na hoti; kissa nirodhā jarāmaraṇanirodho』ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho asati, jarāmaraṇaṃ na hoti; jātinirodhā jarāmaraṇanirodho』ti. Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho asati jāti na hoti…pe… bhavo na hoti… upādānaṃ na hoti… taṇhā na hoti… vedanā na hoti… phasso na hoti… saḷāyatanaṃ na hoti… nāmarūpaṃ na hoti. Kissa nirodhā nāmarūpanirodho』ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『viññāṇe kho asati, nāmarūpaṃ na hoti; viññāṇanirodhā nāmarūpanirodho』』』ti .

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kimhi nu kho asati viññāṇaṃ na hoti; kissa nirodhā viññāṇanirodho』ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho asati, viññāṇaṃ na hoti; nāmarūpanirodhā viññāṇanirodho』』』ti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – adhigato kho myāyaṃ maggo bodhāya yadidaṃ – nāmarūpanirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. 『Nirodho, nirodho』ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

  1. 住在舍衛城……乃至……"比丘們,在我還未覺悟、還是菩薩時,我這樣想:'這個世界真是困難,有生、有老、有死、有死後再生。然而,人們卻不知道如何從這老死中解脫出來。什麼時候才能知道如何從這老死中解脫出來呢?'比丘們,我又想:'有什麼存在時老死就存在?老死以什麼為緣?'比丘們,通過如理作意,我以智慧證悟:'有生存在時老死就存在,老死以生為緣。' "比丘們,我又想:'有什麼存在時生就存在……有就存在……取就存在……愛就存在……受就存在……觸就存在……六入就存在……名色就存在?名色以什麼為緣?'比丘們,通過如理作意,我以智慧證悟:'有識存在時名色就存在,名色以識為緣。'比丘們,我又想:'有什麼存在時識就存在?識以什麼為緣?'比丘們,通過如理作意,我以智慧證悟:'有名色存在時識就存在,識以名色為緣。' "比丘們,我又想:'這識轉回到名色,不再前進。就是這樣,有生、有老、有死、有死後再生,也就是說,以名色為緣有識;以識為緣有名色;以名色為緣有六入;以六入為緣有觸……乃至……如是這整個苦蘊集起。'比丘們,'集起,集起',對於這些以前未曾聽聞的法,我生起了眼、生起了智、生起了慧、生起了明、生起了光。 "比丘們,我又想:'什麼不存在時老死就不存在?什麼滅時老死滅?'比丘們,通過如理作意,我以智慧證悟:'生不存在時老死就不存在;生滅時老死滅。'比丘們,我又想:'什麼不存在時生就不存在……有就不存在……取就不存在……愛就不存在……受就不存在……觸就不存在……六入就不存在……名色就不存在?什麼滅時名色滅?'比丘們,通過如理作意,我以智慧證悟:'識不存在時名色就不存在;識滅時名色滅。' "比丘們,我又想:'什麼不存在時識就不存在?什麼滅時識滅?'比丘們,通過如理作意,我以智慧證悟:'名色不存在時識就不存在;名色滅時識滅。' "比丘們,我又想:'我已經找到了這條覺悟之道,也就是說 - 名色滅則識滅;識滅則名色滅;名色滅則六入滅;六入滅則觸滅……乃至……如是這整個苦蘊滅。'比丘們,'滅,滅',對於這些以前未曾聽聞的法,我生起了眼、生起了智、生起了慧、生起了明、生起了光。

『『Seyyathāpi, bhikkhave, puriso araññe pavane caramāno passeyya purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. So tamanugaccheyya . Tamanugacchanto passeyya purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvuṭṭhaṃ [ajjhāvutthaṃ (sī. syā. kaṃ. pī.)] ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddhāpavantaṃ [uddāpavantaṃ (sī. syā. kaṃ. pī.)] ramaṇīyaṃ. Atha kho so, bhikkhave, puriso rañño vā rājamahāmattassa vā āroceyya – 『yagghe, bhante, jāneyyāsi – ahaṃ addasaṃ araññe pavane caramāno purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ tamanugacchiṃ. Tamanugacchanto addasaṃ purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvuṭṭhaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddhāpavantaṃ ramaṇīyaṃ. Taṃ, bhante, nagaraṃ māpehī』ti. Atha kho so, bhikkhave, rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya. Tadassa nagaraṃ aparena samayena iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ vuddhivepullappattaṃ. Evameva khvāhaṃ, bhikkhave, addasaṃ purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.

『『Katamo ca so, bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ kho so, bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto, tamanugacchiṃ; tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ; jarāmaraṇasamudayaṃ abbhaññāsiṃ; jarāmaraṇanirodhaṃ abbhaññāsiṃ; jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ; tamanugacchanto jātiṃ abbhaññāsiṃ…pe… bhavaṃ abbhaññāsiṃ… upādānaṃ abbhaññāsiṃ… taṇhaṃ abbhaññāsiṃ… vedanaṃ abbhaññāsiṃ… phassaṃ abbhaññāsiṃ… saḷāyatanaṃ abbhaññāsiṃ… nāmarūpaṃ abbhaññāsiṃ… viññāṇaṃ abbhaññāsiṃ. Tamanugacchiṃ; tamanugacchanto saṅkhāre abbhaññāsiṃ; saṅkhārasamudayaṃ abbhaññāsiṃ; saṅkhāranirodhaṃ abbhaññāsiṃ; saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Tadabhiññā ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tayidaṃ, bhikkhave , brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita』』nti. Pañcamaṃ.

  1. Sammasasuttaṃ

"比丘們,就像一個人在森林中行走,看到一條古老的道路,一條古老的通道,為以前的人所走過。他沿著這條路走,看到一座古老的城市,一座古老的王都,為以前的人所居住,有園林、森林、水池,城墻高聳,非常宜人。比丘們,那個人就會告訴國王或大臣:'尊敬的先生,請您知道 - 我在森林中行走時,看到一條古老的道路,一條古老的通道,為以前的人所走過。我沿著這條路走,看到一座古老的城市,一座古老的王都,為以前的人所居住,有園林、森林、水池,城墻高聳,非常宜人。先生,請您重建那座城市。'比丘們,那個國王或大臣就會重建那座城市。後來,那座城市變得繁榮、富裕、人口眾多、熱鬧非凡、發展興盛。同樣地,比丘們,我看到一條古老的道路,一條古老的通道,為以前的正等正覺者所走過。 "比丘們,什麼是那條古老的道路,古老的通道,為以前的正等正覺者所走過?就是這八支聖道,即:正見……乃至……正定。比丘們,這就是那條古老的道路,古老的通道,為以前的正等正覺者所走過。我沿著它走;沿著它走,我了知了老死;了知了老死的集起;了知了老死的滅;了知了導向老死滅的道路。我沿著它走;沿著它走,我了知了生……乃至……有……取……愛……受……觸……六入……名色……識。我沿著它走;沿著它走,我了知了諸行;了知了諸行的集起;了知了諸行的滅;了知了導向諸行滅的道路。了知后,我向比丘、比丘尼、優婆塞、優婆夷宣說。比丘們,這梵行現在變得繁榮、富裕、廣大、衆所周知、廣為流傳,直到為天人所善知。"第五。 6. 思惟經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『sammasatha no tumhe, bhikkhave, antaraṃ sammasa』』nti [antarā sammasananti (sī.)]. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – 『『ahaṃ kho, bhante, sammasāmi antaraṃ sammasa』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, sammasasi antaraṃ sammasa』』nti? Atha kho so bhikkhu byākāsi. Yathā so bhikkhu byākāsi na so bhikkhu bhagavato cittaṃ ārādhesi.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – 『『etassa, bhagavā, kālo; etassa, sugata, kālo; yaṃ bhagavā antaraṃ sammasaṃ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī』』ti. 『『Tenahānanda, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Idha , bhikkhave, bhikkhu sammasamāno sammasati antaraṃ sammasaṃ [sammasanaṃ (sī.)] – 『yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ kho dukkhaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ, kismiṃ sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī』ti? So sammasamāno evaṃ jānāti – 『yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ kho dukkhaṃ upadhinidānaṃ upadhisamudayaṃ upadhijātikaṃ upadhipabhavaṃ, upadhismiṃ sati jarāmaraṇaṃ hoti, upadhismiṃ asati jarāmaraṇaṃ na hotī』ti. So jarāmaraṇañca pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti. Tathāpaṭipanno ca hoti anudhammacārī. Ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.

『『Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ – 『upadhi panāyaṃ kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo, kismiṃ sati upadhi hoti, kismiṃ asati upadhi na hotī』ti? So sammasamāno evaṃ jānāti – 『upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī』ti. So upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṃ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.

『『Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ – 『taṇhā panāyaṃ kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī』ti? So sammasamāno evaṃ jānāti – yaṃ kho loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati . Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuṃ loke piyarūpaṃ, sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke piyarūpaṃ sātarūpaṃ…pe… ghānaṃ loke piyarūpaṃ sātarūpaṃ… jivhā loke piyarūpaṃ sātarūpaṃ… kāyo loke piyarūpaṃ sātarūpaṃ… mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.

『『Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato addakkhuṃ sukhato addakkhuṃ attato addakkhuṃ ārogyato addakkhuṃ khemato addakkhuṃ. Te taṇhaṃ vaḍḍhesuṃ. Ye taṇhaṃ vaḍḍhesuṃ te upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ vaḍḍhesuṃ te na parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimucciṃsu dukkhasmāti vadāmi.

  1. 如是我聞。一時,世尊住在俱盧國,在俱盧人的一個市鎮,名叫劍磨瑟曇。在那裡,世尊對比丘們說:"比丘們。""尊者。"那些比丘回答世尊。世尊說:"比丘們,你們是否思惟內在的思惟?"當這樣說時,一位比丘對世尊說:"尊者,我思惟內在的思惟。""比丘,你是如何思惟內在的思惟的?"於是那位比丘解釋了。那位比丘的解釋沒有使世尊滿意。 當這樣說時,尊者阿難對世尊說:"世尊,現在是時候了;善逝,現在是時候了;請世尊講說內在的思惟。聽了世尊的話,比丘們會記住的。""那麼,阿難,你們要聽,要好好作意,我要說了。""是的,尊者。"那些比丘回答世尊。世尊說: "在這裡,比丘們,比丘在思惟時,思惟內在的思惟:'在世間生起的這種種不同的苦,即老死。這苦以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時老死存在?沒有什麼時老死不存在?'他思惟後知道:'在世間生起的這種種不同的苦,即老死。這苦以依著為因,以依著為集,以依著為生,以依著為源,有依著時老死存在,沒有依著時老死不存在。'他了知老死,了知老死的集起,了知老死的滅,了知導向老死滅的適當道路。他如法而行,隨法而行。比丘們,這稱為比丘完全正確地爲了苦的滅盡、爲了老死的滅而實踐。 "然後,他進一步思惟內在的思惟:'這依著以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時依著存在?沒有什麼時依著不存在?'他思惟後知道:'依著以渴愛為因,以渴愛為集,以渴愛為生,以渴愛為源,有渴愛時依著存在,沒有渴愛時依著不存在。'他了知依著,了知依著的集起,了知依著的滅,了知導向依著滅的適當道路。他如法而行,隨法而行。比丘們,這稱為比丘完全正確地爲了苦的滅盡、爲了依著的滅而實踐。 "然後,他進一步思惟內在的思惟:'這渴愛在哪裡生起時生起?在哪裡安住時安住?'他思惟後知道:'世間上凡是可愛的、可喜的,渴愛就在那裡生起時生起,在那裡安住時安住。什麼是世間上可愛的、可喜的?眼在世間是可愛的、可喜的。渴愛就在那裡生起時生起,在那裡安住時安住。耳在世間是可愛的、可喜的……乃至……鼻在世間是可愛的、可喜的……舌在世間是可愛的、可喜的……身在世間是可愛的、可喜的……意在世間是可愛的、可喜的。渴愛就在那裡生起時生起,在那裡安住時安住。' "比丘們,過去世的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是常的,看作是樂的,看作是我,看作是健康的,看作是安穩的。他們增長了渴愛。增長渴愛的人增長了依著。增長依著的人增長了苦。增長苦的人,我說他們沒有解脫生、老、死、憂、悲、苦、憂惱、絕望,沒有解脫苦。

『『Yepi hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato dakkhissanti [dakkhinti (sī.)] sukhato dakkhissanti attato dakkhissanti ārogyato dakkhissanti khemato dakkhissanti. Te taṇhaṃ vaḍḍhissanti. Ye taṇhaṃ vaḍḍhissanti te upadhiṃ vaḍḍhissanti. Ye upadhiṃ vaḍḍhissanti te dukkhaṃ vaḍḍhissanti. Ye dukkhaṃ vaḍḍhissanti te na parimuccissanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccissanti dukkhasmāti vadāmi.

『『Yepi hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti sukhato passanti attato passanti ārogyato passanti khemato passanti. Te taṇhaṃ vaḍḍhenti . Ye taṇhaṃ vaḍḍhenti te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmāti vadāmi.

『『Seyyathāpi , bhikkhave, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno. So ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. Tamenaṃ evaṃ vadeyyuṃ – 『ayaṃ te, ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno; so ca kho visena saṃsaṭṭho. Sace ākaṅkhasi piva. Pivato hi kho taṃ chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkha』nti. So taṃ āpānīyakaṃsaṃ sahasā appaṭisaṅkhā piveyya, nappaṭinissajjeyya. So tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Evameva kho, bhikkhave, ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ…pe… anāgatamaddhānaṃ…pe… etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti sukhato passanti attato passanti ārogyato passanti khemato passanti, te taṇhaṃ vaḍḍhenti. Ye taṇhaṃ vaḍḍhenti te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmāti vadāmi.

『『Ye ca kho keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato addakkhuṃ, te taṇhaṃ pajahiṃsu. Ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimucciṃsu dukkhasmāti vadāmi.

『『Yepi hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato dakkhissanti dukkhato dakkhissanti anattato dakkhissanti rogato dakkhissanti bhayato dakkhissanti, te taṇhaṃ pajahissanti. Ye taṇhaṃ pajahissanti…pe… parimuccissanti dukkhasmāti vadāmi.

『『Yepi hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti dukkhato passanti anattato passanti rogato passanti bhayato passanti, te taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti te upadhiṃ pajahanti. Ye upadhiṃ pajahanti te dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti vadāmi.

"比丘們,未來世的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們會把它看作是常的,看作是樂的,看作是我,看作是健康的,看作是安穩的。他們將增長渴愛。增長渴愛的人將增長依著。增長依著的人將增長苦。增長苦的人,我說他們將不會解脫生、老、死、憂、悲、苦、憂惱、絕望,不會解脫苦。 "比丘們,現在的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是常的,看作是樂的,看作是我,看作是健康的,看作是安穩的。他們增長渴愛。增長渴愛的人增長依著。增長依著的人增長苦。增長苦的人,我說他們不會解脫生、老、死、憂、悲、苦、憂惱、絕望,不會解脫苦。 "比丘們,就像一個色澤美好、香氣宜人、味道甘美的飲料杯,但它混有毒藥。這時有一個人來了,被熱所逼,被熱所壓,疲倦、口渴、想喝水。人們對他這樣說:'喂,這位先生,這是一個色澤美好、香氣宜人、味道甘美的飲料杯;但它混有毒藥。如果你想喝就喝吧。喝的時候,它會以色、香、味使你滿意,但喝了之後,你會因此而死亡或遭受瀕死般的痛苦。'那個人會立即不加思考地喝下那杯飲料,不會放棄。他會因此而死亡或遭受瀕死般的痛苦。同樣地,比丘們,過去世的任何沙門或婆羅門,凡是世間上可愛的……乃至……未來世的……乃至……現在的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是常的,看作是樂的,看作是我,看作是健康的,看作是安穩的。他們增長渴愛。增長渴愛的人增長依著。增長依著的人增長苦。增長苦的人,我說他們不會解脫生、老、死、憂、悲、苦、憂惱、絕望,不會解脫苦。 "比丘們,過去世的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是無常的,看作是苦的,看作是無我的,看作是病的,看作是可怕的。他們捨棄了渴愛。捨棄渴愛的人捨棄了依著。捨棄依著的人捨棄了苦。捨棄苦的人,我說他們解脫了生、老、死、憂、悲、苦、憂惱、絕望,解脫了苦。 "比丘們,未來世的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們會把它看作是無常的,看作是苦的,看作是無我的,看作是病的,看作是可怕的。他們將捨棄渴愛。捨棄渴愛的人……乃至……我說他們將解脫苦。 "比丘們,現在的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是無常的,看作是苦的,看作是無我的,看作是病的,看作是可怕的。他們捨棄渴愛。捨棄渴愛的人捨棄依著。捨棄依著的人捨棄苦。捨棄苦的人,我說他們解脫生、老、死、憂、悲、苦、憂惱、絕望,解脫苦。

『『Seyyathāpi, bhikkhave, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno. So ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. Tamenaṃ evaṃ vadeyyuṃ – 『ayaṃ te, ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena saṃsaṭṭho. Sace ākaṅkhasi piva. Pivato hi kho taṃ chādessati vaṇṇenapi gandhenapi rasenapi; pivitvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkha』nti. Atha kho, bhikkhave, tassa purisassa evamassa – 『sakkā kho me ayaṃ surāpipāsitā [surāpipāsā (?)] pānīyena vā vinetuṃ dadhimaṇḍakena vā vinetuṃ bhaṭṭhaloṇikāya [maṭṭhaloṇikāya (sī. syā. kaṃ. pī.)] vā vinetuṃ loṇasovīrakena vā vinetuṃ, na tvevāhaṃ taṃ piveyyaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti. So taṃ āpānīyakaṃsaṃ paṭisaṅkhā na piveyya, paṭinissajjeyya . So tatonidānaṃ na maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Evameva kho, bhikkhave, ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato addakkhuṃ, te taṇhaṃ pajahiṃsu. Ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimucciṃsu dukkhasmāti vadāmi.

『『Yepi hi keci, bhikkhave, anāgatamaddhānaṃ…pe… etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti dukkhato passanti anattato passanti rogato passanti bhayato passanti, te taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti te upadhiṃ pajahanti. Ye upadhiṃ pajahanti te dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti vadāmī』』ti. Chaṭṭhaṃ.

  1. Naḷakalāpīsuttaṃ

"比丘們,就像一個色澤美好、香氣宜人、味道甘美的飲料杯,但它混有毒藥。這時有一個人來了,被熱所逼,被熱所壓,疲倦、口渴、想喝水。人們對他這樣說:'喂,這位先生,這是一個色澤美好、香氣宜人、味道甘美的飲料杯;但它混有毒藥。如果你想喝就喝吧。喝的時候,它會以色、香、味使你滿意,但喝了之後,你會因此而死亡或遭受瀕死般的痛苦。'比丘們,這時那個人會這樣想:'我可以用水、酸奶清、鹽水或魚露來解除這酒渴,但我不應該喝那個會給我帶來長期不利和痛苦的東西。'他經過思考後不會喝那杯飲料,會放棄它。他不會因此而死亡或遭受瀕死般的痛苦。同樣地,比丘們,過去世的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是無常的,看作是苦的,看作是無我的,看作是病的,看作是可怕的。他們捨棄了渴愛。捨棄渴愛的人捨棄了依著。捨棄依著的人捨棄了苦。捨棄苦的人,我說他們解脫了生、老、死、憂、悲、苦、憂惱、絕望,解脫了苦。 "比丘們,未來世的任何……乃至……現在的任何沙門或婆羅門,凡是世間上可愛的、可喜的,他們把它看作是無常的,看作是苦的,看作是無我的,看作是病的,看作是可怕的。他們捨棄渴愛。捨棄渴愛的人捨棄依著。捨棄依著的人捨棄苦。捨棄苦的人,我說他們解脫生、老、死、憂、悲、苦、憂惱、絕望,解脫苦。"第六。 7. 蘆束經

  1. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – 『『kiṃ nu kho, āvuso sāriputta, sayaṃkataṃ jarāmaraṇaṃ, paraṃkataṃ jarāmaraṇaṃ, sayaṃkatañca paraṃkatañca jarāmaraṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ jarāmaraṇa』』nti? 『『Na kho, āvuso koṭṭhika, sayaṃkataṃ jarāmaraṇaṃ, na paraṃkataṃ jarāmaraṇaṃ, na sayaṃkatañca paraṃkatañca jarāmaraṇaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ jarāmaraṇaṃ. Api ca, jātipaccayā jarāmaraṇa』』nti.

『『Kiṃ nu kho, āvuso sāriputta, sayaṃkatā jāti, paraṃkatā jāti, sayaṃkatā ca paraṃkatā ca jāti, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā jātī』』ti? 『『Na kho, āvuso koṭṭhika, sayaṃkatā jāti, na paraṃkatā jāti, na sayaṃkatā ca paraṃkatā ca jāti, nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā jāti. Api ca, bhavapaccayā jātī』』ti.

『『Kiṃ nu kho, āvuso sāriputta, sayaṃkato bhavo…pe… sayaṃkataṃ upādānaṃ… sayaṃkatā taṇhā… sayaṃkatā vedanā… sayaṃkato phasso… sayaṃkataṃ saḷāyatanaṃ… sayaṃkataṃ nāmarūpaṃ, paraṃkataṃ nāmarūpaṃ, sayaṃkatañca paraṃkatañca nāmarūpaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpa』』nti ? 『『Na kho, āvuso koṭṭhika, sayaṃkataṃ nāmarūpaṃ, na paraṃkataṃ nāmarūpaṃ, na sayaṃkatañca paraṃkatañca nāmarūpaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ, adhiccasamuppannaṃ nāmarūpaṃ. Api ca, viññāṇapaccayā nāmarūpa』』nti.

『『Kiṃ nu kho, āvuso sāriputta, sayaṅkataṃ viññāṇaṃ, paraṅkataṃ viññāṇaṃ, sayaṃkatañca paraṃkatañca viññāṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇa』』nti? 『『Na kho, āvuso koṭṭhika, sayaṃkataṃ viññāṇaṃ, na paraṃkataṃ viññāṇaṃ na sayaṃkatañca paraṃkatañca viññāṇaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca, nāmarūpapaccayā viññāṇa』』nti.

『『Idāneva kho mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma – 『na khvāvuso koṭṭhika, sayaṃkataṃ nāmarūpaṃ, na paraṃkataṃ nāmarūpaṃ, na sayaṃkatañca paraṃkatañca nāmarūpaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ. Api ca, viññāṇapaccayā nāmarūpa』』』nti.

『『Idāneva ca pana mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma – 『na khvāvuso koṭṭhika, sayaṃkataṃ viññāṇaṃ, na paraṃkataṃ viññāṇaṃ, na sayaṃkatañca paraṃkatañca viññāṇaṃ , nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca, nāmarūpapaccayā viññāṇa』』』nti.

  1. 一時,尊者舍利弗和尊者大拘絺羅住在波羅奈城仙人落處的鹿野苑。那時,尊者大拘絺羅在傍晚從獨處靜坐中起來,去到尊者舍利弗那裡。到了之後,與尊者舍利弗互相問候。寒暄敘舊后,坐在一旁。坐在一旁的尊者大拘絺羅對尊者舍利弗說:"朋友舍利弗,老死是自作的嗎?是他作的嗎?是自作和他作的嗎?還是非自作非他作、無因生的呢?""朋友拘絺羅,老死不是自作的,不是他作的,不是自作和他作的,也不是非自作非他作、無因生的。而是,以生為緣有老死。" "朋友舍利弗,生是自作的嗎?是他作的嗎?是自作和他作的嗎?還是非自作非他作、無因生的呢?""朋友拘絺羅,生不是自作的,不是他作的,不是自作和他作的,也不是非自作非他作、無因生的。而是,以有為緣有生。" "朋友舍利弗,有是自作的嗎……乃至……取是自作的嗎……愛是自作的嗎……受是自作的嗎……觸是自作的嗎……六入是自作的嗎……名色是自作的嗎?是他作的嗎?是自作和他作的嗎?還是非自作非他作、無因生的呢?""朋友拘絺羅,名色不是自作的,不是他作的,不是自作和他作的,也不是非自作非他作、無因生的。而是,以識為緣有名色。" "朋友舍利弗,識是自作的嗎?是他作的嗎?是自作和他作的嗎?還是非自作非他作、無因生的呢?""朋友拘絺羅,識不是自作的,不是他作的,不是自作和他作的,也不是非自作非他作、無因生的。而是,以名色為緣有識。" "我們現在這樣理解尊者舍利弗所說的:'朋友拘絺羅,名色不是自作的,不是他作的,不是自作和他作的,也不是非自作非他作、無因生的。而是,以識為緣有名色。'" "而現在我們又這樣理解尊者舍利弗所說的:'朋友拘絺羅,識不是自作的,不是他作的,不是自作和他作的,也不是非自作非他作、無因生的。而是,以名色為緣有識。'"

『『Yathā kathaṃ panāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo』』ti? 『『Tenahāvuso, upamaṃ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ jānanti. Seyyathāpi, āvuso, dve naḷakalāpiyo aññamaññaṃ nissāya tiṭṭheyyuṃ. Evameva kho, āvuso, nāmarūpapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Tāsaṃ ce, āvuso , naḷakalāpīnaṃ ekaṃ ākaḍḍheyya, ekā papateyya; aparaṃ ce ākaḍḍheyya, aparā papateyya. Evameva kho, āvuso, nāmarūpanirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti. 『『Acchariyaṃ , āvuso sāriputta; abbhutaṃ, āvuso sāriputta! Yāvasubhāsitaṃ cidaṃ āyasmatā sāriputtena. Idañca pana mayaṃ āyasmato sāriputtassa bhāsitaṃ imehi chattiṃsāya vatthūhi anumodāma – 『jarāmaraṇassa ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Jarāmaraṇassa ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammappaṭipanno bhikkhūti alaṃ vacanāya. Jarāmaraṇassa ce, āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya. Jātiyā ce… bhavassa ce… upādānassa ce… taṇhāya ce… vedanāya ce… phassassa ce… saḷāyatanassa ce… nāmarūpassa ce… viññāṇassa ce… saṅkhārānaṃ ce… avijjāya ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Avijjāya ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammappaṭipanno bhikkhūti alaṃ vacanāya . Avijjāya ce, āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāyā』』』ti. Sattamaṃ.

  1. Kosambisuttaṃ

"朋友舍利弗,這個說法的意思應該如何理解呢?""那麼,朋友,我給你打個比方。有些聰明人通過比喻就能理解所說的意思。朋友,就像兩束蘆草相互依靠而立。同樣地,朋友,以名色為緣有識;以識為緣有名色;以名色為緣有六入;以六入為緣有觸……乃至……如是這整個苦蘊集起。朋友,如果拉走其中一束蘆草,另一束就會倒下;如果拉走另一束,第一束就會倒下。同樣地,朋友,名色滅則識滅;識滅則名色滅;名色滅則六入滅;六入滅則觸滅……乃至……如是這整個苦蘊滅。""朋友舍利弗,真是不可思議!朋友舍利弗,真是稀有!尊者舍利弗說得多麼好啊!我們以這三十六種情況贊同尊者舍利弗所說的:'朋友,如果比丘爲了厭離、離欲、滅盡老死而說法,可以稱他為說法比丘。朋友,如果比丘爲了厭離、離欲、滅盡老死而修行,可以稱他為如法修行的比丘。朋友,如果比丘因厭離、離欲、滅盡老死而無取著解脫,可以稱他為現法證得涅槃的比丘。如果比丘爲了厭離、離欲、滅盡生……有……取……愛……受……觸……六入……名色……識……諸行……無明而說法,可以稱他為說法比丘。朋友,如果比丘爲了厭離、離欲、滅盡無明而修行,可以稱他為如法修行的比丘。朋友,如果比丘因厭離、離欲、滅盡無明而無取著解脫,可以稱他為現法證得涅槃的比丘。'"第七。 8. 拘睒彌經

  1. Ekaṃ samayaṃ āyasmā ca musilo [mūsilo (sī.), musīlo (pī.)] āyasmā ca paviṭṭho [saviṭṭho (sī. pī.)] āyasmā ca nārado āyasmā ca ānando kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā paviṭṭho āyasmantaṃ musilaṃ etadavoca – 『『aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ – 『jātipaccayā jarāmaraṇa』』』nti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『jātipaccayā jarāmaraṇa』』』nti.

『『Aññatreva , āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ – 『bhavapaccayā jātīti…pe… upādānapaccayā bhavoti… taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇanti… avijjāpaccayā saṅkhārā』』』ti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『avijjāpaccayā saṅkhārā』』』ti.

『『Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ – 『jātinirodhā jarāmaraṇanirodho』』』ti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『jātinirodhā jarāmaraṇanirodho』』』ti.

『『Aññatreva , āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ – 『bhavanirodhā jātinirodhoti…pe… upādānanirodhā bhavanirodhoti… taṇhānirodhā upādānanirodhoti… vedanānirodhā taṇhānirodhoti… phassanirodhā vedanānirodhoti… saḷāyatananirodhā phassanirodhoti… nāmarūpanirodhā saḷāyatananirodhoti… viññāṇanirodhā nāmarūpanirodhoti … saṅkhāranirodhā viññāṇanirodhoti… avijjānirodhā saṅkhāranirodho』』』ti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『avijjānirodhā saṅkhāranirodho』』』ti.

『『Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ – 『bhavanirodho nibbāna』』』nti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『bhavanirodho nibbāna』』』nti.

『『Tenahāyasmā musilo arahaṃ khīṇāsavo』』ti? Evaṃ vutte, āyasmā musilo tuṇhī ahosi. Atha kho āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavoca – 『『sādhāvuso paviṭṭha, ahaṃ etaṃ pañhaṃ labheyyaṃ. Maṃ etaṃ pañhaṃ puccha. Ahaṃ te etaṃ pañhaṃ byākarissāmī』』ti. 『『Labhatāyasmā nārado etaṃ pañhaṃ. Pucchāmahaṃ āyasmantaṃ nāradaṃ etaṃ pañhaṃ. Byākarotu ca me āyasmā nārado etaṃ pañhaṃ』』.

『『Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ – 『jātipaccayā jarāmaraṇa』』』nti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『jātipaccayā jarāmaraṇa』』』nti.

  1. 一時,尊者穆私羅、尊者波毗陀、尊者那羅陀和尊者阿難住在拘睒彌城的瞿師多園。那時,尊者波毗陀對尊者穆私羅說:"朋友穆私羅,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者穆私羅是否有親身的智慧:'以生為緣有老死'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'以生為緣有老死'。" "朋友穆私羅,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者穆私羅是否有親身的智慧:'以有為緣有生'……乃至……'以取為緣有有'……'以愛為緣有取'……'以受為緣有愛'……'以觸為緣有受'……'以六入為緣有觸'……'以名色為緣有六入'……'以識為緣有名色'……'以行為緣有識'……'以無明為緣有行'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'以無明為緣有行'。" "朋友穆私羅,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者穆私羅是否有親身的智慧:'生滅則老死滅'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'生滅則老死滅'。" "朋友穆私羅,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者穆私羅是否有親身的智慧:'有滅則生滅'……乃至……'取滅則有滅'……'愛滅則取滅'……'受滅則愛滅'……'觸滅則受滅'……'六入滅則觸滅'……'名色滅則六入滅'……'識滅則名色滅'……'行滅則識滅'……'無明滅則行滅'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'無明滅則行滅'。" "朋友穆私羅,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者穆私羅是否有親身的智慧:'有滅即涅槃'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'有滅即涅槃'。" "那麼尊者穆私羅是阿羅漢、漏盡者嗎?"當這樣說時,尊者穆私羅保持沉默。這時,尊者那羅陀對尊者波毗陀說:"朋友波毗陀,讓我來回答這個問題吧。請你問我這個問題。我會回答你這個問題。""那就讓尊者那羅陀回答這個問題吧。我問尊者那羅陀這個問題。請尊者那羅陀回答我這個問題。" "朋友那羅陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者那羅陀是否有親身的智慧:'以生為緣有老死'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'以生為緣有老死'。"

『『Aññatreva , āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ – bhavapaccayā jāti…pe… avijjāpaccayā saṅkhārā』』ti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『avijjāpaccayā saṅkhārā』』』ti.

『『Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ – 『jātinirodhā jarāmaraṇanirodho』』』ti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『jātinirodhā jarāmaraṇanirodho』』』ti.

『『Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ – 『bhavanirodhā jātinirodhoti…pe… avijjānirodhā saṅkhāranirodho』』』ti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『avijjānirodhā saṅkhāranirodho』』』ti.

『『Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ – 『bhavanirodho nibbāna』』』nti? 『『Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi – 『bhavanirodho nibbāna』』』nti.

『『Tenahāyasmā nārado arahaṃ khīṇāsavo』』ti? 『『『Bhavanirodho nibbāna』nti kho me, āvuso, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo. Seyyathāpi, āvuso, kantāramagge udapāno. Tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ udapānaṃ olokeyya. Tassa 『udaka』nti hi kho ñāṇaṃ assa, na ca kāyena phusitvā vihareyya. Evameva kho, āvuso, 『bhavanirodho nibbāna』nti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo』』ti.

Evaṃ vutte, āyasmā ānando āyasmantaṃ paviṭṭhaṃ etadavoca – 『『evaṃvādī [evaṃvādiṃ (?)] tvaṃ, āvuso paviṭṭha, āyasmantaṃ nāradaṃ kiṃ vadesī』』ti? 『『Evaṃvādāhaṃ, āvuso ānanda, āyasmantaṃ nāradaṃ na kiñci vadāmi aññatra kalyāṇā aññatra kusalā』』ti. Aṭṭhamaṃ.

  1. Upayantisuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho…pe… 『『mahāsamuddo, bhikkhave, upayanto mahānadiyo upayāpeti, mahānadiyo upayantiyo kunnadiyo upayāpenti, kunnadiyo upayantiyo mahāsobbhe upayāpenti, mahāsobbhā upayantā kusobbhe upayāpenti. Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṃ upayāpenti, viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti, nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti, saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti, phasso upayanto vedanaṃ upayāpeti, vedanā upayantī taṇhaṃ upayāpeti, taṇhā upayantī upādānaṃ upayāpeti, upādānaṃ upayantaṃ bhavaṃ upayāpeti, bhavo upayanto jātiṃ upayāpeti, jāti upayantī jarāmaraṇaṃ upayāpeti.

『『Mahāsamuddo, bhikkhave, apayanto mahānadiyo apayāpeti, mahānadiyo apayantiyo kunnadiyo apayāpenti, kunnadiyo apayantiyo mahāsobbhe apayāpenti, mahāsobbhā apayantā kusobbhe apayāpenti. Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṃ apayāpenti, viññāṇaṃ apayantaṃ nāmarūpaṃ apayāpeti, nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti, saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti, phasso apayanto vedanaṃ apayāpeti, vedanā apayantī taṇhaṃ apayāpeti, taṇhā apayantī upādānaṃ apayāpeti, upādānaṃ apayantaṃ bhavaṃ apayāpeti, bhavo apayanto jātiṃ apayāpeti, jāti apayantī jarāmaraṇaṃ apayāpetī』』ti. Navamaṃ.

"朋友那羅陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者那羅陀是否有親身的智慧:'以有為緣有生'……乃至……'以無明為緣有行'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'以無明為緣有行'。" "朋友那羅陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者那羅陀是否有親身的智慧:'生滅則老死滅'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'生滅則老死滅'。" "朋友那羅陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者那羅陀是否有親身的智慧:'有滅則生滅'……乃至……'無明滅則行滅'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'無明滅則行滅'。" "朋友那羅陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,尊者那羅陀是否有親身的智慧:'有滅即涅槃'?""朋友波毗陀,除了信仰、除了愛好、除了傳聞、除了理性思考、除了接受見解之外,我知道這個,我看到這個:'有滅即涅槃'。" "那麼尊者那羅陀是阿羅漢、漏盡者嗎?""朋友,雖然我以如實正慧善見'有滅即涅槃',但我不是阿羅漢、漏盡者。朋友,就像在荒野的道路上有一口井。那裡既沒有繩子也沒有水桶。這時有一個人來了,被熱所逼,被熱所壓,疲倦、口渴、想喝水,他看著那口井。他會知道'有水',但身體不能觸及。同樣地,朋友,雖然我以如實正慧善見'有滅即涅槃',但我不是阿羅漢、漏盡者。" 當這樣說時,尊者阿難對尊者波毗陀說:"朋友波毗陀,你對如此說的尊者那羅陀有什麼看法?""朋友阿難,我對如此說的尊者那羅陀沒有任何看法,除了善良和善巧。"第八。 9. 趨向經 69. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。在那裡……乃至……"比丘們,大海趨向時使大河趨向,大河趨向時使小河趨向,小河趨向時使大湖趨向,大湖趨向時使小湖趨向。同樣地,比丘們,無明趨向時使諸行趨向,諸行趨向時使識趨向,識趨向時使名色趨向,名色趨向時使六入趨向,六入趨向時使觸趨向,觸趨向時使受趨向,受趨向時使愛趨向,愛趨向時使取趨向,取趨向時使有趨向,有趨向時使生趨向,生趨向時使老死趨向。 "比丘們,大海退去時使大河退去,大河退去時使小河退去,小河退去時使大湖退去,大湖退去時使小湖退去。同樣地,比丘們,無明退去時使諸行退去,諸行退去時使識退去,識退去時使名色退去,名色退去時使六入退去,六入退去時使觸退去,觸退去時使受退去,受退去時使愛退去,愛退去時使取退去,取退去時使有退去,有退去時使生退去,生退去時使老死退去。"第九。

  1. Susimasuttaṃ

  2. 須尸摩經

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvara-piṇḍapāta-senāsanagilānappaccaya-bhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhino cīvara-piṇḍapāta-senāsanagilānappaccaya-bhesajjaparikkhārānaṃ.

Tena kho pana samayena susimo [susīmo (sī. ka.)] paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Atha kho susimassa paribbājakassa parisā susimaṃ paribbājakaṃ etadavocuṃ – 『『ehi tvaṃ, āvuso susima, samaṇe gotame brahmacariyaṃ cara. Tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi [vācessasi (pī. ka.)]. Taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma. Evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvara-piṇḍapātasenāsana-gilānappaccaya-bhesajjaparikkhārāna』』nti. 『『Evamāvuso』』ti kho susimo paribbājako sakāya parisāya paṭissuṇitvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho susimo paribbājako āyasmantaṃ ānandaṃ etadavoca – 『『icchāmahaṃ, āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu』』nti.

Atha kho āyasmā ānando susimaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『ayaṃ, bhante, susimo paribbājako evamāha – 『icchāmahaṃ, āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu』』nti. 『『Tenahānanda, susimaṃ pabbājethā』』ti . Alattha kho susimo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.

Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti – 『『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā』』ti. Assosi kho āyasmā susimo – 『『sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāmā』』ti. Atha kho āyasmā susimo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susimo te bhikkhū etadavoca – 『『saccaṃ kirāyasmantehi bhagavato santike aññā byākatā – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāmā』』ti? 『『Evamāvuso』』ti.

『『Api pana [api nu (sī. syā. kaṃ.) evamuparipi] tumhe āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ iddhividhaṃ paccanubhotha – ekopi hutvā bahudhā hotha, bahudhāpi hutvā eko hotha; āvibhāvaṃ, tirobhāvaṃ, tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchatha, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karotha, seyyathāpi udake; udakepi abhijjamāne gacchatha, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamatha, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasatha parimajjatha, yāva brahmalokāpi kāyena vasaṃ vattethā』』ti? 『『No hetaṃ, āvuso』』.

『『Api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇātha dibbe ca mānuse ca ye dūre santike cā』』ti? 『『No hetaṃ, āvuso』』.

  1. 如是我聞。一時,世尊住在王舍城竹林栗鼠feeding ground。那時,世尊受到尊敬、恭敬、尊重、供養、禮拜,獲得衣服、飲食、住處、病人所需藥品等資具。比丘僧團也受到尊敬、恭敬、尊重、供養、禮拜,獲得衣服、飲食、住處、病人所需藥品等資具。但其他外道遊行者不受尊敬、不受恭敬、不受尊重、不受供養、不受禮拜,不獲得衣服、飲食、住處、病人所需藥品等資具。 那時,遊行者須尸摩與一大群遊行者住在王舍城。須尸摩遊行者的隨眾對須尸摩遊行者說:"來吧,朋友須尸摩,你去沙門喬達摩那裡修梵行。你學習了法后,教導我們。我們學習了那法后,會對在家人說。這樣我們也會受到尊敬、恭敬、尊重、供養、禮拜,獲得衣服、飲食、住處、病人所需藥品等資具。"須尸摩遊行者回答自己的隨眾說:"好的,朋友們。"然後他去到尊者阿難那裡。到了之後,與尊者阿難互相問候。寒暄敘舊后,坐在一旁。坐在一旁的須尸摩遊行者對尊者阿難說:"朋友阿難,我想在這法律中修梵行。" 於是尊者阿難帶著須尸摩遊行者去到世尊那裡。到了之後,禮敬世尊,然後坐在一旁。坐在一旁的尊者阿難對世尊說:"尊者,這位須尸摩遊行者這樣說:'朋友阿難,我想在這法律中修梵行。'""那麼,阿難,讓須尸摩出家吧。"須尸摩遊行者在世尊面前獲得出家,獲得具足戒。 那時,許多比丘在世尊面前宣稱證得阿羅漢果:"我們了知:生已盡,梵行已立,所作已辦,不受後有。"尊者須尸摩聽說:"據說許多比丘在世尊面前宣稱證得阿羅漢果:'我們了知:生已盡,梵行已立,所作已辦,不受後有。'"於是尊者須尸摩去到那些比丘那裡。到了之後,與那些比丘互相問候。寒暄敘舊后,坐在一旁。坐在一旁的尊者須尸摩對那些比丘說:"據說諸位尊者在世尊面前宣稱證得阿羅漢果:'我們了知:生已盡,梵行已立,所作已辦,不受後有。'這是真的嗎?""是的,朋友。" "那麼,諸位尊者如此知、如此見,是否能夠體驗各種神通——一身變多身,多身變一身;顯現、隱形;穿墻、穿壁、穿山而過,無阻無礙,如行空中;出沒于地,如在水中;履水不沉,如履于地;結跏趺坐,飛騰虛空,如鳥翱翔;手摸撫日月,有如是大神力、大威德;身自在行,乃至梵天界?"" 不是的,朋友。" "那麼,諸位尊者如此知、如此見,是否以清凈超人的天耳界,能聽兩種聲音,即天上的和人間的,無論遠近?"" 不是的,朋友。"

『『Api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānātha – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha; vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānātha; sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha; vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānātha; samohaṃ vā cittaṃ samohaṃ cittanti pajānātha; vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānātha; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajānātha; vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānātha; amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānātha ; sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha; anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānātha; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha; asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānātha; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha ; avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthā』』ti? 『『No hetaṃ, āvuso』』.

『『Api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ pubbenivāsaṃ anussaratha, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – 『amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno』ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarathā』』ti? 『『No hetaṃ, āvuso』』.

『『Api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānātha – 『ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā』ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāthā』』ti? 『『No hetaṃ, āvuso』』.

『『Api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharathā』』ti? 『『No hetaṃ, āvuso』』.

『『Ettha dāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti; idaṃ no, āvuso, katha』』nti? 『『Paññāvimuttā kho mayaṃ, āvuso susimā』』ti.

『『Na khvāhaṃ imassa āyasmantānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me āyasmanto tathā bhāsantu yathāhaṃ imassa āyasmantānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ ājāneyya』』nti. 『『Ājāneyyāsi vā tvaṃ, āvuso susima, na vā tvaṃ ājāneyyāsi atha kho paññāvimuttā maya』』nti.

Atha kho āyasmā susimo uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susimo yāvatako tehi bhikkhūhi saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. 『『Pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa』』nti.

『『Na khvāhaṃ, bhante, imassa bhagavatā [bhagavato (pī.)] saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājāneyya』』nti. 『『Ājāneyyāsi vā tvaṃ, susima, na vā tvaṃ ājāneyyāsi, atha kho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇaṃ』』.

"那麼,諸位尊者如此知、如此見,是否能以心智了知其他眾生、其他個人的心——了知有貪慾的心是有貪慾的心,了知離貪慾的心是離貪慾的心;了知有嗔恚的心是有嗔恚的心,了知離嗔恚的心是離嗔恚的心;了知有愚癡的心是有愚癡的心,了知離愚癡的心是離愚癡的心;了知收縮的心是收縮的心,了知散亂的心是散亂的心;了知廣大的心是廣大的心,了知不廣大的心是不廣大的心;了知有上的心是有上的心,了知無上的心是無上的心;了知專注的心是專注的心,了知不專注的心是不專注的心;了知解脫的心是解脫的心,了知未解脫的心是未解脫的心?""不是的,朋友。" "那麼,諸位尊者如此知、如此見,是否能憶念種種宿命,即一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生,成劫、壞劫、成壞劫,多成劫、多壞劫、多成壞劫:'我曾生於某處,如是名,如是姓,如是種族,如是飲食,如是苦樂感受,如是壽量。我從那裡死後,又生於某處。在那裡又如是名,如是姓,如是種族,如是飲食,如是苦樂感受,如是壽量。我從那裡死後,又生於此處。'如是憶念種種宿命,形相與細節俱全?""不是的,朋友。" "那麼,諸位尊者如此知、如此見,是否以清凈超人的天眼,見眾生死時、生時,卑賤、高貴,美麗、醜陋,幸福、不幸,了知眾生隨業而去——'這些眾生具身惡行、語惡行、意惡行,誹謗聖者,懷邪見,行邪見業,他們身壞命終后,生於惡趣、惡道、墮處、地獄;或者這些眾生具身善行、語善行、意善行,不誹謗聖者,懷正見,行正見業,他們身壞命終后,生於善趣、天界。'如是以清凈超人的天眼,見眾生死時、生時,卑賤、高貴,美麗、醜陋,幸福、不幸,了知眾生隨業而去?""不是的,朋友。" "那麼,諸位尊者如此知、如此見,是否能以身體接觸並安住于那些超越色界的寂靜解脫、無色界定?""不是的,朋友。" "諸位尊者,現在你們既作了這樣的回答,又沒有證得這些法,這是怎麼回事呢?""朋友須尸摩,我們是慧解脫。" "我不瞭解諸位尊者簡略所說的詳細含義。請諸位尊者為我詳細解說,使我能瞭解諸位尊者簡略所說的詳細含義。""朋友須尸摩,無論你是否瞭解,我們確實是慧解脫。" 於是尊者須尸摩從座起身,去到世尊那裡。到了之後,禮敬世尊,然後坐在一旁。坐在一旁的尊者須尸摩將與那些比丘的全部談話告訴了世尊。"須尸摩,先有法住智,後有涅槃智。" "尊者,我不瞭解世尊簡略所說的詳細含義。請世尊為我詳細解說,使我能瞭解世尊簡略所說的詳細含義。""須尸摩,無論你是否瞭解,確實是先有法住智,後有涅槃智。"

『『Taṃ kiṃ maññasi, susima, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Vedanā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』 . 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Saññā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『saṅkhārā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ , bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』.

『『Tasmātiha, susima, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti; evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā netaṃ mama nesohamasmi na meso attāti; evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā…pe… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā netaṃ mama nesohamasmi na meso attāti; evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti; evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

『『Evaṃ passaṃ, susima, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti.

『『『Jātipaccayā jarāmaraṇa』nti, susima, passasī』』ti? 『『Evaṃ, bhante』』. 『『『Bhavapaccayā jātī』ti, susima, passasī』』ti? 『『Evaṃ, bhante』』. 『『『Upādānapaccayā bhavo』ti, susima, passasī』』ti? 『『Evaṃ, bhante』』. 『『『Taṇhāpaccayā upādāna』nti, susima, passasī』』ti? 『『Evaṃ, bhante』』. 『『Vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇanti… avijjāpaccayā saṅkhārāti, susima, passasī』』ti? 『『Evaṃ, bhante』』.

『『『Jātinirodhā jarāmaraṇanirodho』ti, susima, passasī』』ti? 『『Evaṃ, bhante』』 . 『『『Bhavanirodhā jātinirodho』ti susima, passasī』』ti? 『『Evaṃ, bhante』』. 『『Upādānanirodhā bhavanirodhoti… taṇhānirodhā upādānanirodhoti… vedanānirodhā taṇhānirodhoti… phassanirodhā vedanānirodhoti… saḷāyatananirodhā phassanirodhoti… nāmarūpanirodhā saḷāyatananirodhoti… viññāṇanirodhā nāmarūpanirodhoti… saṅkhāranirodhā viññāṇanirodhoti… avijjānirodhā saṅkhāranirodhoti, susima, passasī』』ti? 『『Evaṃ, bhante』』.

"須尸摩,你怎麼認為,色是常還是無常?""無常,尊者。""那麼,無常的是苦還是樂?""是苦,尊者。""那麼,無常、苦、變易法,是否適合認為:'這是我的,這是我,這是我的自我'?""不是的,尊者。""受是常還是無常?""無常,尊者。""那麼,無常的是苦還是樂?""是苦,尊者。""那麼,無常、苦、變易法,是否適合認為:'這是我的,這是我,這是我的自我'?""不是的,尊者。""想是常還是無常?""無常,尊者。"……"諸行是常還是無常?""無常,尊者。""那麼,無常的是苦還是樂?""是苦,尊者。""那麼,無常、苦、變易法,是否適合認為:'這是我的,這是我,這是我的自我'?""不是的,尊者。""識是常還是無常?""無常,尊者。""那麼,無常的是苦還是樂?""是苦,尊者。""那麼,無常、苦、變易法,是否適合認為:'這是我的,這是我,這是我的自我'?""不是的,尊者。" "因此,須尸摩,任何色,無論是過去、未來、現在,內在的或外在的,粗的或細的,低劣的或高尚的,遠的或近的,一切色都應以正慧如實地看作:'這不是我的,這不是我,這不是我的自我。'任何受……任何想……任何行,無論是過去、未來、現在,內在的或外在的,粗的或細的,低劣的或高尚的,遠的或近的,一切行都應以正慧如實地看作:'這不是我的,這不是我,這不是我的自我。'任何識,無論是過去、未來、現在,內在的或外在的,粗的或細的,低劣的或高尚的,遠的或近的,一切識都應以正慧如實地看作:'這不是我的,這不是我,這不是我的自我。' "須尸摩,如是見的多聞聖弟子厭離色,厭離受,厭離想,厭離諸行,厭離識。厭離則離欲,離欲則解脫,解脫時生起解脫智:'生已盡,梵行已立,所作已辦,不受後有。'他了知。 "須尸摩,你看到'以生為緣有老死'嗎?""是的,尊者。""須尸摩,你看到'以有為緣有生'嗎?""是的,尊者。""須尸摩,你看到'以取為緣有有'嗎?""是的,尊者。""須尸摩,你看到'以愛為緣有取'嗎?""是的,尊者。""以受為緣有愛……以觸為緣有受……以六入為緣有觸……以名色為緣有六入……以識為緣有名色……以行為緣有識……以無明為緣有行,須尸摩,你看到嗎?""是的,尊者。" "須尸摩,你看到'生滅則老死滅'嗎?""是的,尊者。""須尸摩,你看到'有滅則生滅'嗎?""是的,尊者。""取滅則有滅……愛滅則取滅……受滅則愛滅……觸滅則受滅……六入滅則觸滅……名色滅則六入滅……識滅則名色滅……行滅則識滅……無明滅則行滅,須尸摩,你看到嗎?""是的,尊者。"

『『Api pana tvaṃ, susima, evaṃ jānanto evaṃ passanto anekavihitaṃ iddhividhaṃ paccanubhosi – ekopi hutvā bahudhā hosi, bahudhāpi hutvā eko hosi; āvibhāvaṃ, tirobhāvaṃ, tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchasi, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karosi, seyyathāpi udake; udakepi abhijjamāno gacchasi, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamasi, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasasi parimajjasi, yāva brahmalokāpi kāyena vasaṃ vattesī』』ti? 『『No hetaṃ, bhante』』.

『『Api pana tvaṃ, susima, evaṃ jānanto evaṃ passanto dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇasi dibbe ca mānuse ca ye dūre santike cā』』ti? 『『No hetaṃ, bhante』』.

『『Api pana tvaṃ, susima, evaṃ jānanto evaṃ passanto parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāsi – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāsi…pe… vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāsī』』ti? 『『No hetaṃ, bhante』』.

『『Api pana tvaṃ, susima, evaṃ jānanto evaṃ passanto anekavihitaṃ pubbenivāsaṃ anussarasi, seyyathidaṃ – ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarasī』』ti? 『『No hetaṃ, bhante』』.

『『Api pana tvaṃ, susima, evaṃ jānanto evaṃ passanto dibbena cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne…pe… yathākammūpage satte pajānāsī』』ti? 『『No hetaṃ, bhante』』.

『『Api pana tvaṃ, susima, evaṃ jānanto evaṃ passanto ye te santā vimokkhā atikkamma rūpe, āruppā te kāyena phusitvā viharasī』』ti? 『『No hetaṃ, bhante』』.

『『Ettha dāni, susima, idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti, idaṃ no, susima, katha』』nti?

Atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – 『『accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā』』ti.

『『Taggha tvaṃ, susima, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo tvaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Seyyathāpi , susima, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ – 『ayaṃ te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī』ti. Tamenaṃ rājā evaṃ vadeyya – 『gacchatha, bho, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā』ti . Tamenaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ. Taṃ kiṃ maññasi, susima, api nu so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā』』ti? 『『Evaṃ, bhante』』.

『『Yaṃ kho so, susima, puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha [paṭisaṃvediyetha vā, na vā paṭisaṃvediyetha (ka.)]. Yā evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṃ tato dukkhavipākatarā ca kaṭukavipākatarā ca, api ca vinipātāya saṃvattati. Yato ca kho tvaṃ, susima, accayaṃ accayato disvā yathādhammaṃ paṭikarosi taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, susima, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca [āyatiṃ (syā. kaṃ.)] saṃvaraṃ āpajjatī』』ti. Dasamaṃ.

Mahāvaggo sattamo.

Tassuddānaṃ –

Dve assutavatā vuttā, puttamaṃsena cāparaṃ;

Atthirāgo ca nagaraṃ, sammasaṃ naḷakalāpiyaṃ;

Kosambī upayanti ca, dasamo susimena cāti [dasamo vutto susīmenāti (sī.)].

  1. Samaṇabrāhmaṇavaggo

  2. Jarāmaraṇasuttaṃ

"須尸摩,你如此知、如此見,是否能體驗各種神通——一身變多身,多身變一身;顯現、隱形;穿墻、穿壁、穿山而過,無阻無礙,如行空中;出沒于地,如在水中;履水不沉,如履于地;結跏趺坐,飛騰虛空,如鳥翱翔;手摸撫日月,有如是大神力、大威德;身自在行,乃至梵天界?""不是的,尊者。" "須尸摩,你如此知、如此見,是否以清凈超人的天耳界,能聽兩種聲音,即天上的和人間的,無論遠近?""不是的,尊者。" "須尸摩,你如此知、如此見,是否能以心智了知其他眾生、其他個人的心——了知有貪慾的心是有貪慾的心……乃至……了知解脫的心是解脫的心?""不是的,尊者。" "須尸摩,你如此知、如此見,是否能憶念種種宿命,即一生……乃至……如是憶念種種宿命,形相與細節俱全?""不是的,尊者。" "須尸摩,你如此知、如此見,是否以清凈超人的天眼,見眾生死時、生時……乃至……了知眾生隨業而去?""不是的,尊者。" "須尸摩,你如此知、如此見,是否能以身體接觸並安住于那些超越色界的寂靜解脫、無色界定?""不是的,尊者。" "須尸摩,現在你既作了這樣的回答,又沒有證得這些法,這是怎麼回事呢?" 這時,尊者須尸摩以頭面禮世尊足,對世尊說:"尊者,我犯了過錯,如愚人、如癡人、如不善者,我在如此善說的法律中以盜法者的身份出家。請世尊接受我的懺悔,認識到這是過錯,爲了將來的約束。" "須尸摩,你確實犯了過錯,如愚人、如癡人、如不善者,你在如此善說的法律中以盜法者的身份出家。須尸摩,就像抓住一個作惡的盜賊后帶到國王面前說:'陛下,這是一個作惡的盜賊,請您對他施以您想要的懲罰。'國王會這樣說:'去吧,用堅固的繩子把這個人的手反綁在背後,緊緊地捆住,剃光他的頭,用刺耳的鼓敲打著,從街道到街道,從廣場到廣場遊行,然後從南門帶出去,在城南砍下他的頭。'國王的人就用堅固的繩子把這個人的手反綁在背後,緊緊地捆住,剃光他的頭,用刺耳的鼓敲打著,從街道到街道,從廣場到廣場遊行,然後從南門帶出去,在城南砍下他的頭。須尸摩,你怎麼認為,那個人會因此而感受痛苦和憂惱嗎?""是的,尊者。" "須尸摩,那個人因此而感受的痛苦和憂惱,在如此善說的法律中以盜法者的身份出家所帶來的苦果更為嚴重、更為痛苦,而且會導致墮落。但是須尸摩,因為你已經看到自己的過錯是過錯,並如法懺悔,我們接受你的懺悔。須尸摩,這在聖者的律中是一種進步,即看到過錯是過錯,如法懺悔,並在未來約束自己。"第十。 第七大品完。 其摘要如下: 兩個無聞、子肉、 有貪、城市、審察、蘆束、 拘睒彌、趨向、 第十是須尸摩。 8. 沙門婆羅門品 1. 老死經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā…pe… 『『ye hi keci, bhikkhave , samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

『『Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti…pe… paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. (Suttanto eko). Paṭhamaṃ.

2-11. Jātisuttādidasakaṃ

  1. Sāvatthiyaṃ viharati…pe… jātiṃ nappajānanti…pe….

(3) Bhavaṃ nappajānanti…pe….

(4) Upādānaṃ nappajānanti…pe….

(5) Taṇhaṃ nappajānanti…pe….

(6) Vedanaṃ nappajānanti…pe….

(7) Phassaṃ nappajānanti…pe….

(8) Saḷāyatanaṃ nappajānanti…pe….

(9) Nāmarūpaṃ nappajānanti…pe….

(10) Viññāṇaṃ nappajānanti…pe….

(11) 『『Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti…pe… saṅkhāre pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Ekādasamaṃ.

Samaṇabrāhmaṇavaggo aṭṭhamo.

Tassuddānaṃ –

Paccayekādasa vuttā, catusaccavibhajjanā;

Samaṇabrāhmaṇavaggo, nidāne bhavati aṭṭhamo.

Vagguddānaṃ –

Buddho āhāro dasabalo, kaḷāro gahapatipañcamo;

Dukkhavaggo mahāvaggo, aṭṭhamo samaṇabrāhmaṇoti.

  1. Antarapeyyālaṃ

  2. Satthusuttaṃ

  3. Sāvatthiyaṃ viharati…pe… 『『jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo』』ti. (Suttanto eko). Paṭhamaṃ.

(Sabbesaṃ peyyālo evaṃ vitthāretabbo)

2-11. Dutiyasatthusuttādidasakaṃ

(2) Jātiṃ , bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(3) Bhavaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(4) Upādānaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(5) Taṇhaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(6) Vedanaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(7) Phassaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(8) Saḷāyatanaṃ , bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(9) Nāmarūpaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(10) Viññāṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….

(11) 『『Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṃ saṅkhāresu yathābhūtaṃ ñāṇāya satthā pariyesitabbo; saṅkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṅkhārasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; saṅkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; saṅkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo』』ti. Ekādasamaṃ.

(Sabbesaṃ catusaccikaṃ kātabbaṃ).

2-

  1. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。在那裡,世尊……乃至……"比丘們,任何沙門或婆羅門不了知老死,不了知老死的集,不了知老死的滅,不了知導向老死滅的道路,比丘們,我不認為他們是沙門中的沙門,或婆羅門中的婆羅門,這些尊者們也不能在現法中以自己的智慧證得、實現並安住于沙門果或婆羅門果。 "比丘們,任何沙門或婆羅門了知老死……乃至……了知道路,比丘們,我認為他們是沙門中的沙門,婆羅門中的婆羅門,這些尊者們能在現法中以自己的智慧證得、實現並安住于沙門果和婆羅門果。"(一經)第一。 2-11. 生經等十經
  2. 住在舍衛城……乃至……不了知生……乃至……。 (3) 不了知有……乃至……。 (4) 不了知取……乃至……。 (5) 不了知愛……乃至……。 (6) 不了知受……乃至……。 (7) 不了知觸……乃至……。 (8) 不了知六入……乃至……。 (9) 不了知名色……乃至……。 (10) 不了知識……乃至……。 (11) "不了知諸行,不了知諸行的集,不了知諸行的滅,不了知導向諸行滅的道路……乃至……了知諸行……乃至……以自己的智慧證得、實現並安住。"第十一。 沙門婆羅門品第八。 其摘要如下: 十一種緣已說,四諦的分別, 沙門婆羅門品,是因緣的第八。 品摘要: 佛陀、食物、十力、 迦羅羅、居士為第五, 苦品、大品、 第八是沙門婆羅門。
  3. 中間略說
  4. 師經
  5. 住在舍衛城……乃至……"比丘們,不知不見老死如實者,應尋求導師以如實了知老死;不知不見老死集如實者,應尋求導師以如實了知老死集;不知不見老死滅如實者,應尋求導師以如實了知老死滅;不知不見導向老死滅之道如實者,應尋求導師以如實了知導向老死滅之道。"(一經)第一。 (所有的應如此詳述) 2-11. 第二師經等十經 (2) 比丘們,不知不見生如實者……乃至……。 (3) 比丘們,不知不見有如實者……乃至……。 (4) 比丘們,不知不見取如實者……乃至……。 (5) 比丘們,不知不見愛如實者……乃至……。 (6) 比丘們,不知不見受如實者……乃至……。 (7) 比丘們,不知不見觸如實者……乃至……。 (8) 比丘們,不知不見六入如實者……乃至……。 (9) 比丘們,不知不見名色如實者……乃至……。 (10) 比丘們,不知不見識如實者……乃至……。 (11) "比丘們,不知不見諸行如實者,應尋求導師以如實了知諸行;不知不見諸行集如實者,應尋求導師以如實了知諸行集;不知不見諸行滅如實者,應尋求導師以如實了知諸行滅;不知不見導向諸行滅之道如實者,應尋求導師以如實了知導向諸行滅之道。"第十一。 (所有的都應作四諦)。 2-

  6. Sikkhāsuttādipeyyālaekādasakaṃ

(2) 『『Jarāmaraṇaṃ , bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā.

(Peyyālo. Catusaccikaṃ kātabbaṃ).

(3) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… yogo karaṇīyo…pe….

(4) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… chando karaṇīyo…pe….

(5) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… ussoḷhī karaṇīyā…pe….

(6) Jarāmaraṇaṃ , bhikkhave, ajānatā…pe… appaṭivānī karaṇīyā…pe….

(7) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… ātappaṃ karaṇīyaṃ…pe….

(8) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… vīriyaṃ karaṇīyaṃ…pe….

(9) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… sātaccaṃ karaṇīyaṃ…pe….

(10) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… sati karaṇīyā…pe….

(11) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… sampajaññaṃ karaṇīyaṃ…pe….

(12) Jarāmaraṇaṃ, bhikkhave, ajānatā…pe… appamādo karaṇīyo…pe….

Antarapeyyālo navamo.

Tassuddānaṃ –

Satthā sikkhā ca yogo ca, chando ussoḷhipañcamī;

Appaṭivāni ātappaṃ, vīriyaṃ sātaccamuccati;

Sati ca sampajaññañca, appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Pare te dvādasa honti, suttā dvattiṃsa satāni;

Catusaccena te vuttā, peyyālaantaramhi yeti [peyyālā antaramhi yeti (sī. syā. kaṃ.)].

Antarapeyyālesu uddānaṃ samattaṃ.

  1. 學經等略說十一經 (2) "比丘們,不知不見老死如實者,應為如實了知老死而學習。 (略說。應作四諦)。 (3) 比丘們,不知不見老死……乃至……應努力……乃至……。 (4) 比丘們,不知不見老死……乃至……應生起意願……乃至……。 (5) 比丘們,不知不見老死……乃至……應奮進……乃至……。 (6) 比丘們,不知不見老死……乃至……應不退縮……乃至……。 (7) 比丘們,不知不見老死……乃至……應精進……乃至……。 (8) 比丘們,不知不見老死……乃至……應勤勉……乃至……。 (9) 比丘們,不知不見老死……乃至……應持續……乃至……。 (10) 比丘們,不知不見老死……乃至……應保持正念……乃至……。 (11) 比丘們,不知不見老死……乃至……應保持正知……乃至……。 (12) 比丘們,不知不見老死……乃至……應不放逸……乃至……。 中間略說第九。 其摘要如下: 導師、學習和努力,意願、奮進為第五, 不退縮、精進、勤勉、持續稱為, 正念和正知,不放逸為第十二。 中間略說經結束。 其餘的十二經,共三百三十二經; 以四諦說它們,在中間略說中。 中間略說的摘要完成。

Nidānasaṃyuttaṃ samattaṃ.

因緣相應完。