B01030505sabbamatthītikathā(所有義理論辯)
-
Sabbamatthītikathā
-
Vādayutti
-
Sabbamatthīti ? Āmantā. Sabbattha sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbadā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbena sabbaṃ sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbesu sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Ayoganti katvā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Yampi natthi, tampatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti, hevamatthīti? Na hevaṃ vattabbe. (Saṃkhittaṃ). Vādayutti.
-
Kālasaṃsandanā
-
Atītaṃ atthīti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – 『『atītaṃ atthī』』ti.
Anāgataṃ atthīti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – 『『anāgataṃ atthī』』ti.
Paccuppannaṃ atthi paccuppannaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ atthi atītaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… paccuppannaṃ atthi paccuppannaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ atthi anāgataṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe…pe….
Atītaṃ atthi atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… anāgataṃ atthi anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.
- 一切存在論
- 論辯方法
- "一切都存在嗎?""是的。""一切處都是一切存在嗎?""不應作如是說。""一切都存在嗎?""是的。""一切時都是一切存在嗎?""不應作如是說。""一切都存在嗎?""是的。""一切中的一切都是一切存在嗎?""不應作如是說。""一切都存在嗎?""是的。""在一切中都是一切存在嗎?""不應作如是說。""一切都存在嗎?""是的。""即使是不相應的也是一切存在嗎?""不應作如是說。""一切都存在嗎?""是的。""即使是不存在的也存在嗎?""不應作如是說。""一切都存在嗎?""是的。""關於'一切都存在'的見解,若是邪見則為邪見,若是正見則為正見,是這樣存在的嗎?""不應作如是說。"(略)論辯方法。
- 時間對照
-
"過去存在嗎?""是的。""過去不是已滅、已逝、已變異、已消失、已完全消失了嗎?""是的。""若過去已滅、已逝、已變異、已消失、已完全消失,則不應說'過去存在'。" "未來存在嗎?""是的。""未來不是未生、未有、未產生、未出現、未顯現、未顯露嗎?""是的。""若未來未生、未有、未產生、未出現、未顯現、未顯露,則不應說'未來存在'。" "現在存在且現在未滅、未逝、未變異、未消失、未完全消失嗎?""是的。""過去存在且過去未滅、未逝、未變異、未消失、未完全消失嗎?""不應作如是說。""現在存在且現在已生、已有、已產生、已出現、已顯現、已顯露嗎?""是的。""未來存在且未來已生、已有、已產生、已出現、已顯現、已顯露嗎?""不應作如是說。" "過去存在且過去已滅、已逝、已變異、已消失、已完全消失嗎?""是的。""現在存在且現在已滅、已逝、已變異、已消失、已完全消失嗎?""不應作如是說。""未來存在且未來未生、未有、未產生、未出現、未顯現、未顯露嗎?""是的。""現在存在且現在未生、未有、未產生、未出現、未顯現、未顯露嗎?""不應作如是說。"
-
Atītaṃ rūpaṃ atthīti? Āmantā. Nanu atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ rūpaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – 『『atītaṃ rūpaṃ atthī』』ti.
Anāgataṃ rūpaṃ atthīti? Āmantā. Nanu anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ rūpaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – 『『anāgataṃ rūpaṃ atthī』』ti.
Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe.
Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe.
Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe.
Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.
Atītā vedanā atthi…pe… saññā atthi, saṅkhārā atthi, viññāṇaṃ atthīti? Āmantā. Nanu atītaṃ viññāṇaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā . Hañci atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – 『『atītaṃ viññāṇaṃ atthī』』ti.
Anāgataṃ viññāṇaṃ atthīti? Āmantā. Nanu anāgataṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – 『『anāgataṃ viññāṇaṃ atthī』』ti.
Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Na hevaṃ vattabbe.
Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Na hevaṃ vattabbe.
Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Na hevaṃ vattabbe. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Āmantā.
Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Na hevaṃ vattabbe.
-
過去的色法存在嗎?「是的。」難道過去的色法不是已滅、已逝、已變異、已消失、已完全消失嗎?「是的。」若過去的色法已滅、已逝……(略)……完全消失,則不應說「過去的色法存在」。 未來的色法存在嗎?「是的。」難道未來的色法不是未生、未有、未產生、未出現、未顯現、未顯露嗎?「是的。」若未來的色法未生……(略)……未顯露,則不應說「未來的色法存在」。 現在的色法存在,且現在的色法未滅、未逝、未變異、未消失、未完全消失嗎?「是的。」過去的色法存在,且過去的色法未滅、未逝、未變異、未消失、未完全消失嗎?不應作如是說。 現在的色法存在,且現在的色法已生、已有、已產生、已出現、已顯現、已顯露嗎?「是的。」未來的色法存在,且未來的色法已生、已有、已產生、已出現、已顯現、已顯露嗎?不應作如是說。 過去的色法存在,且過去的色法已滅、已逝、已變異、已消失、已完全消失嗎?「是的。」現在的色法存在,且現在的色法已滅、已逝、已變異、已消失、已完全消失嗎?不應作如是說。 未來的色法存在,且未來的色法未生、未有、未產生、未出現、未顯現、未顯露嗎?「是的。」現在的色法存在,且現在的色法未生、未有、未產生、未出現、未顯現、未顯露嗎?不應作如是說。 過去的感覺存在……(略)……知覺存在,造作存在,識存在嗎?「是的。」難道過去的識不是已滅、已逝、已變異、已消失、已完全消失嗎?「是的。」若過去的識已滅……(略)……完全消失,則不應說「過去的識存在」。 未來的識存在嗎?「是的。」難道未來的識不是未生、未有、未產生、未出現、未顯現、未顯露嗎?「是的。」若未來的識未生……(略)……未顯露,則不應說「未來的識存在」。 現在的識存在,且現在的識未滅……(略)……不應作如是說?「是的。」過去的識存在,且過去的識未滅……(略)……不應作如是說。 現在的識存在,且現在的識已生……(略)……顯現嗎?「是的。」未來的識存在,且未來的識已生……(略)……顯現嗎?不應作如是說。 過去的識存在,且過去的識已滅……(略)……完全消失嗎?「是的。」現在的識存在,且現在的識已滅……(略)……完全消失嗎?不應作如是說。未來的識存在,且未來的識未生……(略)……未顯露嗎?「是的。」 現在的識存在,且現在的識未生……(略)……未顯露嗎?不應作如是說。
-
『『Paccuppannanti vā rūpa』』nti vā, 『『rūpanti vā paccuppanna』』nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ paccuppannabhāvaṃ jahatīti? Āmantā. Rūpabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….
『『Paccuppannanti vā rūpa』』nti vā, 『『rūpanti vā paccuppanna』』nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ rūpabhāvaṃ na jahatīti? Āmantā. Paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….
『『Odātanti vā vattha』』nti vā, 『『vatthanti vā odāta』』nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ odātabhāvaṃ jahatīti? Āmantā. Vatthabhāvaṃ jahatīti? Na hevaṃ vattabbe.
『『Odātanti vā vattha』』nti vā, 『『vatthanti vā odāta』』nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ vatthabhāvaṃ na jahatīti? Āmantā. Odātabhāvaṃ na jahatīti? Na hevaṃ vattabbe.…Pe….
-
"現在"或"色法","色法"或"現在",將現在的色法分開,這些是同義詞、同等、同分、同類嗎?"是的。"現在的色法在滅去時,是否捨棄現在性?"是的。"是否捨棄色法性?"不應作如是說。 "現在"或"色法","色法"或"現在",將現在的色法分開,這些是同義詞、同等、同分、同類嗎?"是的。"現在的色法在滅去時,是否不捨棄色法性?"是的。"是否不捨棄現在性?"不應作如是說。 "白色"或"衣服","衣服"或"白色",將白色衣服分開,這些是同義詞、同等、同分、同類嗎?"是的。"白色衣服在染色時,是否捨棄白色性?"是的。"是否捨棄衣服性?"不應作如是說。 "白色"或"衣服","衣服"或"白色",將白色衣服分開,這些是同義詞、同等、同分、同類嗎?"是的。"白色衣服在染色時,是否不捨棄衣服性?"是的。"是否不捨棄白色性?"不應作如是說。……(略)……
-
Rūpaṃ rūpabhāvaṃ na jahatīti? Āmantā. Rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ? Na hevaṃ vattabbe. Nanu rūpaṃ rūpabhāvaṃ na jahatīti rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – 『『rūpaṃ rūpabhāvaṃ na jahatī』』ti.
Nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Rūpaṃ rūpabhāvaṃ na jahatīti [na jahati (sī. ka.)] rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… rūpaṃ rūpabhāvaṃ na jahati rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….
Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Na hevaṃ vattabbe…pe….
Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Na hevaṃ vattabbe.
Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – 『『atītaṃ atthi atītaṃ atītabhāvaṃ na jahatī』』ti.
Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
Atītaṃ atthi atītaṃ atītabhāvaṃ na jahati atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
-
色法不捨棄色法性嗎?"是的。"色法是常、恒、永恒、不變易的嗎?不應作如是說。難道色法不捨棄色法性,色法是無常、非恒、非永恒、變易的嗎?"是的。"若色法是無常、非恒、非永恒、變易的,則不應說"色法不捨棄色法性"。 涅槃不捨棄涅槃性,涅槃是常、恒、永恒、不變易的嗎?"是的。"色法不捨棄色法性,色法是常、恒、永恒、不變易的嗎?不應作如是說。色法不捨棄色法性,色法是無常、非恒、非永恒、變易的嗎?"是的。"涅槃不捨棄涅槃性,涅槃是無常、非恒、非永恒、變易的嗎?不應作如是說。 過去存在,過去不捨棄過去性嗎?"是的。"未來存在,未來不捨棄未來性嗎?不應作如是說。過去存在,過去不捨棄過去性嗎?"是的。"現在存在,現在不捨棄現在性嗎?不應作如是說。 未來存在,未來捨棄未來性嗎?"是的。"過去存在,過去捨棄過去性嗎?不應作如是說。 現在存在,現在捨棄現在性嗎?"是的。"過去存在,過去捨棄過去性嗎?不應作如是說。 過去存在,過去不捨棄過去性嗎?"是的。"過去是常、恒、永恒、不變易的嗎?不應作如是說。難道過去不是無常、非恒、非永恒、變易的嗎?"是的。"若過去是無常、非恒、非永恒、變易的,則不應說"過去存在,過去不捨棄過去性"。 涅槃存在,涅槃不捨棄涅槃性,涅槃是常、恒、永恒、不變易的嗎?"是的。"過去存在,過去不捨棄過去性,過去是常、恒、永恒、不變易的嗎?不應作如是說。 過去存在,過去不捨棄過去性,過去是無常、非恒、非永恒、變易的嗎?"是的。"涅槃存在,涅槃不捨棄涅槃性,涅槃是無常、非恒、非永恒、變易的嗎?不應作如是說。
-
Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….
Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….
Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….
Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ rūpaṃ aniccaṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – 『『atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatī』』ti.
Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati [na jahatīti (?) purimañhehi saṃsandetabbaṃ] atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
Atītā vedanā atthi… atītā saññā atthi… atītā saṅkhārā atthi… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….
Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ jahatīti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….
Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – 『『atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatī』』ti.
- 過去的色法存在,過去的色法不捨棄過去性嗎?"是的。"未來的色法存在,未來的色法不捨棄未來性嗎?不應作如是說。過去的色法存在,過去的色法不捨棄過去性嗎?"是的。"現在的色法存在,現在的色法不捨棄現在性嗎?不應作如是說。 未來的色法存在,未來的色法捨棄未來性嗎?"是的。"過去的色法存在,過去的色法捨棄過去性嗎?不應作如是說。 現在的色法存在,現在的色法捨棄現在性嗎?"是的。"過去的色法存在,過去的色法捨棄過去性嗎?不應作如是說。 過去的色法存在,過去的色法不捨棄過去性嗎?"是的。"過去的色法是常、恒、永恒、不變易的嗎?不應作如是說。難道過去的色法不是無常、非恒、非永恒、變易的嗎?"是的。"若過去的色法是無常……變易的,則不應說"過去的色法存在,過去的色法不捨棄過去性"。 涅槃存在,涅槃不捨棄涅槃性,涅槃是常、恒、永恒、不變易的嗎?"是的。"過去的色法存在,過去的色法不捨棄過去性,過去的色法是常、恒、永恒、不變易的嗎?不應作如是說。 過去的色法存在,過去的色法不捨棄過去性,過去的色法是無常、非恒、非永恒、變易的嗎?"是的。"涅槃存在,涅槃不捨棄涅槃性,涅槃是無常、非恒、非永恒、變易的嗎?不應作如是說。 過去的感受存在……過去的想存在……過去的行存在……過去的識存在,過去的識不捨棄過去性嗎?"是的。"未來的識存在,未來的識不捨棄未來性嗎?不應作如是說。過去的識存在,過去的識不捨棄過去性嗎?"是的。"現在的識存在,現在的識不捨棄現在性嗎?不應作如是說。 未來的識存在,未來的識捨棄未來性嗎?"是的。"過去的識存在,過去的識捨棄過去性嗎?不應作如是說。 現在的識存在,現在的識捨棄現在性嗎?"是的。"過去的識存在,過去的識捨棄過去性嗎?不應作如是說。 過去的識存在,過去的識不捨棄過去性嗎?"是的。"過去的識是常、恒、永恒、不變易的嗎?不應作如是說。難道過去的識不是無常、非恒、非永恒、變易的嗎?"是的。"若過去的識是無常、非恒、非永恒、變易的,則不應說"過去的識存在,過去的識不捨棄過去性"。
Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….
Vacanasodhanā
- Atītaṃ nvatthīti? Āmantā. Hañci atītaṃ nvatthi, atītaṃ atthīti micchā. Hañci vā pana atthi nvātītaṃ, atthi atītanti micchā. Anāgataṃ nvatthīti? Āmantā. Hañci anāgataṃ nvatthi, anāgataṃ atthīti micchā. Hañci vā pana atthi nvānāgataṃ, atthi anāgatanti micchā.
Anāgataṃ hutvā paccuppannaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva paccuppannaṃ taṃ atītanti? Āmantā . Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….
Anāgataṃ hutvā paccuppannaṃ hoti, paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe.
Atītacakkhurūpādikathā
涅槃存在,涅槃不捨棄涅槃性,涅槃是常、恒、永恒、不變易的嗎?"是的。"過去的識存在,過去的識不捨棄過去性,過去的識是常、恒、永恒、不變易的嗎?不應作如是說。 過去的識存在,過去的識不捨棄過去性,過去的識是無常、非恒、非永恒、變易的嗎?"是的。"涅槃存在,涅槃不捨棄涅槃性,涅槃是無常、非恒、非永恒、變易的嗎?不應作如是說。 語言凈化 288. 過去不存在嗎?"是的。"若過去不存在,則"過去存在"是錯誤的。或者,若存在非過去,則"存在過去"是錯誤的。未來不存在嗎?"是的。"若未來不存在,則"未來存在"是錯誤的。或者,若存在非未來,則"存在未來"是錯誤的。 未來變成現在嗎?"是的。"那未來就是現在嗎?不應作如是說。那未來就是現在嗎?"是的。"變成后又變成嗎?不應作如是說。變成后又變成嗎?"是的。"不變成不存在,不變成不存在嗎?不應作如是說。 現在變成過去嗎?"是的。"那現在就是過去嗎?不應作如是說。那現在就是過去嗎?"是的。"變成后又變成嗎?不應作如是說。變成后又變成嗎?"是的。"不變成不存在,不變成不存在嗎?不應作如是說。 未來變成現在,現在變成過去嗎?"是的。"那未來就是現在就是過去嗎?不應作如是說。那未來就是現在就是過去嗎?"是的。"變成后又變成嗎?不應作如是說。變成后又變成嗎?"是的。"不變成不存在,不變成不存在嗎?不應作如是說。 過去眼色等論
- Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi ākāso atthi manasikāro atthīti? Āmantā. Atītena sotena atītaṃ saddaṃ suṇātīti? Na hevaṃ vattabbe…pe… atītaṃ ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi vāyo atthi manasikāro atthīti? Āmantā. Atītena ghānena atītaṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atītā jivhā atthi rasā atthi jivhāviññāṇaṃ atthi āpo atthi manasikāro atthīti? Āmantā . Atītāya jivhāya atītaṃ rasaṃ sāyatīti? Na hevaṃ vattabbe…pe… atīto kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi pathavī atthi manasikāro atthīti? Āmantā. Atītena kāyena atītaṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe… atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….
Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi … mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe…. Paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Anāgato mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….
- 過去的眼睛存在,形象存在,眼識存在,光明存在,念頭存在嗎?"是的。"以過去的眼睛看到過去的形象嗎?不應作如是說……過去的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在嗎?"是的。"以過去的耳朵聽到過去的聲音嗎?不應作如是說……過去的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在嗎?"是的。"以過去的鼻子嗅到過去的氣味嗎?不應作如是說……過去的舌頭存在,味道存在,舌識存在,水存在,念頭存在嗎?"是的。"以過去的舌頭品嚐過去的味道嗎?不應作如是說……過去的身體存在,觸感存在,身體識存在,地存在,念頭存在嗎?"是的。"以過去的身體觸碰過去的觸感嗎?不應作如是說……過去的心存在,法存在,心識存在,處所存在,念頭存在嗎?"是的。"以過去的心認識過去的法嗎?不應作如是說…… 未來的眼睛存在,形象存在,眼識存在,光明存在,念頭存在嗎?"是的。"以未來的眼睛看到未來的形象嗎?不應作如是說……未來的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在嗎?"是的。"以未來的耳朵聽到未來的聲音嗎?不應作如是說……未來的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在嗎?"是的。"以未來的鼻子嗅到未來的氣味嗎?不應作如是說……未來的舌頭存在,味道存在,舌識存在,水存在,念頭存在嗎?"是的。"以未來的舌頭品嚐未來的味道嗎?不應作如是說……未來的身體存在,觸感存在,身體識存在,地存在,念頭存在嗎?"是的。"以未來的身體觸碰未來的觸感嗎?不應作如是說……未來的心存在,法存在,心識存在,處所存在,念頭存在嗎?"是的。"以未來的心認識未來的法嗎?不應作如是說…… 現在的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,現在的眼睛能看到現在的形象嗎?"是的。"過去的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,過去的眼睛能看到過去的形象嗎?不應作如是說……現在的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,現在的耳朵能聽到現在的聲音嗎?"是的。"過去的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,過去的耳朵能聽到過去的聲音嗎?不應作如是說……現在的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,現在的鼻子能嗅到現在的氣味嗎?"是的。"過去的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,過去的鼻子能嗅到過去的氣味嗎?不應作如是說……現在的舌頭存在,味道存在,舌識存在,水存在,念頭存在,現在的舌頭能品嚐現在的味道嗎?"是的。"過去的舌頭存在,味道存在,舌識存在,水存在,念頭存在,過去的舌頭能品嚐過去的味道嗎?不應作如是說……現在的身體存在,觸感存在,身體識存在,地存在,念頭存在,現在的身體能觸碰現在的觸感嗎?"是的。"過去的身體存在,觸感存在,身體識存在,地存在,念頭存在,過去的身體能觸碰過去的觸感嗎?不應作如是說……現在的心存在,法存在,心識存在,處所存在,念頭存在,現在的心能認識現在的法嗎?"是的。"過去的心存在,法存在,心識存在,處所存在,念頭存在,過去的心能認識過去的法嗎?不應作如是說…… 現在的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,現在的眼睛能看到現在的形象嗎?"是的。"未來的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,未來的眼睛能看到未來的形象嗎?不應作如是說……現在的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,現在的耳朵能聽到現在的聲音嗎?"是的。"未來的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,未來的耳朵能聽到未來的聲音嗎?不應作如是說……現在的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,現在的鼻子能嗅到現在的氣味嗎?"是的。"未來的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,未來的鼻子能嗅到未來的氣味嗎?不應作如是說……現在的舌頭存在,味道存在,舌識存在,水存在,念頭存在,現在的舌頭能品嚐現在的味道嗎?"是的。"未來的舌頭存在,味道存在,舌識存在,水存在,念頭存在,未來的舌頭能品嚐未來的味道嗎?不應作如是說……現在的身體存在,觸感存在,身體識存在,地存在,念頭存在,現在的身體能觸碰現在的觸感嗎?"是的。"未來的身體存在,觸感存在,身體識存在,地存在,念頭存在,未來的身體能觸碰未來的觸感嗎?不應作如是說……現在的心存在,法存在,心識存在,處所存在,念頭存在,現在的心能認識現在的法嗎?"是的。"未來的心存在,法存在,心識存在,處所存在,念頭存在,未來的心能認識未來的法嗎?不應作如是說……
Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca atītena cakkhunā atītaṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca atītena manena atītaṃ dhammaṃ vijānātīti? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….
Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca anāgatena manena anāgataṃ dhammaṃ vijānātīti ? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….
Atītañāṇādikathā
過去的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,難道以過去的眼睛看到過去的形象嗎?"是的。"現在的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,難道以現在的眼睛看到現在的形象嗎?不應作如是說……過去的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,難道以過去的耳朵聽到過去的聲音嗎?"是的。"現在的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,難道以現在的耳朵聽到現在的聲音嗎?不應作如是說……過去的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,難道以過去的鼻子嗅到過去的氣味嗎?"是的。"現在的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,難道以現在的鼻子嗅到現在的氣味嗎?不應作如是說……過去的舌頭存在,味道存在,舌識存在,水存在,念頭存在,難道以過去的舌頭品嚐過去的味道嗎?"是的。"現在的舌頭存在,味道存在,舌識存在,水存在,念頭存在,難道以現在的舌頭品嚐現在的味道嗎?不應作如是說……過去的身體存在,觸感存在,身體識存在,地存在,念頭存在,難道以過去的身體觸碰過去的觸感嗎?"是的。"現在的身體存在,觸感存在,身體識存在,地存在,念頭存在,難道以現在的身體觸碰現在的觸感嗎?不應作如是說……過去的心存在,法存在,心識存在,處所存在,念頭存在,難道以過去的心認識過去的法嗎?"是的。"現在的心存在,法存在,心識存在,處所存在,念頭存在,難道以現在的心認識現在的法嗎?不應作如是說…… 未來的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,難道以未來的眼睛看到未來的形象嗎?"是的。"現在的眼睛存在,形象存在,眼識存在,光明存在,念頭存在,難道以現在的眼睛看到現在的形象嗎?不應作如是說……未來的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,難道以未來的耳朵聽到未來的聲音嗎?"是的。"現在的耳朵存在,聲音存在,耳識存在,空間存在,念頭存在,難道以現在的耳朵聽到現在的聲音嗎?不應作如是說……未來的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,難道以未來的鼻子嗅到未來的氣味嗎?"是的。"現在的鼻子存在,氣味存在,鼻識存在,風存在,念頭存在,難道以現在的鼻子嗅到現在的氣味嗎?不應作如是說……未來的舌頭存在,味道存在,舌識存在,水存在,念頭存在,難道以未來的舌頭品嚐未來的味道嗎?"是的。"現在的舌頭存在,味道存在,舌識存在,水存在,念頭存在,難道以現在的舌頭品嚐現在的味道嗎?不應作如是說……未來的身體存在,觸感存在,身體識存在,地存在,念頭存在,難道以未來的身體觸碰未來的觸感嗎?"是的。"現在的身體存在,觸感存在,身體識存在,地存在,念頭存在,難道以現在的身體觸碰現在的觸感嗎?不應作如是說……未來的心存在,法存在,心識存在,處所存在,念頭存在,難道以未來的心認識未來的法嗎?"是的。"現在的心存在,法存在,心識存在,處所存在,念頭存在,難道以現在的心認識現在的法嗎?不應作如是說…… 過去的知識等論
- Atītaṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti ? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Anāgataṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti , maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Anāgataṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā . Anāgataṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe…. Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati , nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā . Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Arahantādikathā
-
過去的知識存在嗎?"是的。"用那個知識做知識應做的事嗎?不應作如是說……用那個知識做知識應做的事嗎?"是的。"用那個知識遍知苦、斷除集、證悟滅、修習道嗎?不應作如是說…… 未來的知識存在嗎?"是的。"用那個知識做知識應做的事嗎?不應作如是說……用那個知識做知識應做的事嗎?"是的。"用那個知識遍知苦、斷除集、證悟滅、修習道嗎?不應作如是說…… 現在的知識存在,用那個知識做知識應做的事嗎?"是的。"過去的知識存在,用那個知識做知識應做的事嗎?不應作如是說……現在的知識存在,用那個知識遍知苦、斷除集、證悟滅、修習道嗎?"是的。"過去的知識存在,用那個知識遍知苦、斷除集、證悟滅、修習道嗎?不應作如是說……現在的知識存在,用那個知識做知識應做的事嗎?"是的。"未來的知識存在,用那個知識做知識應做的事嗎?不應作如是說……現在的知識存在,用那個知識遍知苦、斷除集、證悟滅、修習道嗎?"是的。"未來的知識存在,用那個知識遍知苦、斷除集、證悟滅、修習道嗎?不應作如是說…… 過去的知識存在,但不用那個知識做知識應做的事嗎?"是的。"現在的知識存在,但不用那個知識做知識應做的事嗎?不應作如是說……過去的知識存在,但不用那個知識遍知苦、斷除集、證悟滅、修習道嗎?"是的。"現在的知識存在,但不用那個知識遍知苦、斷除集、證悟滅、修習道嗎?不應作如是說…… 未來的知識存在,但不用那個知識做知識應做的事嗎?"是的。"現在的知識存在,但不用那個知識做知識應做的事嗎?不應作如是說……未來的知識存在,但不用那個知識遍知苦、斷除集、證悟滅、修習道嗎?"是的。"現在的知識存在,但不用那個知識遍知苦、斷除集、證悟滅、修習道嗎?不應作如是說…… 阿羅漢等論
-
Arahato atīto rāgo atthīti? Āmantā. Arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthīti? Āmantā . Arahā tena dosena sadosoti? Na hevaṃ vattabbe…pe… arahato atīto moho atthīti? Āmantā. Arahā tena mohena samohoti? Na hevaṃ vattabbe…pe… arahato atīto māno atthīti? Āmantā. Arahā tena mānena samānoti? Na hevaṃ vattabbe…pe… arahato atītā diṭṭhi atthīti? Āmantā. Arahā tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… arahato atītā vicikicchā atthīti? Āmantā. Arahā tāya vicikicchāya savicikicchoti? Na hevaṃ vattabbe…pe… arahato atītaṃ thinaṃ atthīti? Āmantā. Arahā tena thinena sathinoti? Na hevaṃ vattabbe…pe… arahato atītaṃ uddhaccaṃ atthīti? Āmantā. Arahā tena uddhaccena sauddhaccoti? Na hevaṃ vattabbe…pe… arahato atītaṃ ahirikaṃ atthīti? Āmantā. Arahā tena ahirikena saahirikoti? Na hevaṃ vattabbe…pe… arahato atītaṃ anottappaṃ atthīti? Āmantā. Arahā tena anottappena saanottappīti? Na hevaṃ vattabbe…pe….
Anāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā . Anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto aṇusahagato kāmarāgo atthi… atīto aṇusahagato byāpādo atthīti? Āmantā. Anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….
Sakadāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto oḷāriko kāmarāgo atthi… atīto oḷāriko byāpādo atthīti? Āmantā. Sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….
Sotāpannassa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto apāyagamanīyo rāgo atthi… atīto apāyagamanīyo doso atthi… atīto apāyagamanīyo moho atthīti? Āmantā. Sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….
-
阿羅漢的過去的貪慾存在嗎?"是的。"阿羅漢因貪慾而有貪嗎?不應作如是說……阿羅漢的過去的瞋恚存在嗎?"是的。"阿羅漢因瞋恚而有瞋嗎?不應作如是說……阿羅漢的過去的愚癡存在嗎?"是的。"阿羅漢因愚癡而有愚癡嗎?不應作如是說……阿羅漢的過去的傲慢存在嗎?"是的。"阿羅漢因傲慢而有傲慢嗎?不應作如是說……阿羅漢的過去的見解存在嗎?"是的。"阿羅漢因見解而有見解嗎?不應作如是說……阿羅漢的過去的疑惑存在嗎?"是的。"阿羅漢因疑惑而有疑惑嗎?不應作如是說……阿羅漢的過去的懈怠存在嗎?"是的。"阿羅漢因懈怠而有懈怠嗎?不應作如是說……阿羅漢的過去的擾動存在嗎?"是的。"阿羅漢因擾動而有擾動嗎?不應作如是說……阿羅漢的過去的無慚存在嗎?"是的。"阿羅漢因無慚而有無慚嗎?不應作如是說……阿羅漢的過去的無愧存在嗎?"是的。"阿羅漢因無愧而有無愧嗎?不應作如是說…… 無漏者的過去的我見存在嗎?"是的。"無漏者因我見而有我見嗎?不應作如是說……無漏者的過去的疑惑存在嗎?……過去的戒禁取見存在嗎?……過去的微細的慾望存在嗎?……過去的微細的瞋恚存在嗎?"是的。"無漏者因瞋恚而心煩嗎?不應作如是說…… 有漏者的過去的我見存在嗎?"是的。"有漏者因我見而有我見嗎?不應作如是說……有漏者的過去的疑惑存在嗎?……過去的戒禁取見存在嗎?……過去的粗重的慾望存在嗎?……過去的粗重的瞋恚存在嗎?"是的。"有漏者因瞋恚而心煩嗎?不應作如是說…… 入流者的過去的我見存在嗎?"是的。"入流者因我見而有我見嗎?不應作如是說……入流者的過去的疑惑存在嗎?……過去的戒禁取見存在嗎?……過去的墮落之慾存在嗎?……過去的墮落之瞋恚存在嗎?……過去的墮落之愚癡存在嗎?"是的。"入流者因愚癡而有愚癡嗎?不應作如是說……
-
Puthujjanassa atīto rāgo atthi, puthujjano tena rāgena sarāgoti? Āmantā. Arahato atīto rāgo atthi, arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… puthujjanassa atīto doso atthi…pe… atītaṃ anottappaṃ atthi puthujjano tena anottappena anottappīti? Āmantā. Arahato atītaṃ anottappaṃ atthi, arahā tena anottappena anottappīti? Na hevaṃ vattabbe…pe….
Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Anāgāmissa atītā sakkāyadiṭṭhi atthi, anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, puthujjano tena byāpādena byāpannacittoti? Āmantā. Anāgāmissa atīto aṇusahagato byāpādo atthi, anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….
Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi… atīto oḷāriko byāpādo atthi, puthujjano tena byāpādena byāpannacittoti ? Āmantā. Sakadāgāmissa atīto oḷāriko byāpādo atthi, sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….
Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sotāpannassa atītā sakkāyadiṭṭhi atthi, sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, puthujjano tena mohena samohoti? Āmantā. Sotāpannassa atīto apāyagamanīyo moho atthi, sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….
Arahato atīto rāgo atthi, na ca arahā tena rāgena sarāgoti? Āmantā. Puthujjanassa atīto rāgo atthi, na ca puthujjano tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthi…pe… atītaṃ anottappaṃ atthi, na ca arahā tena anottappena anottappīti? Āmantā. Puthujjanassa atītaṃ anottappaṃ atthi, na ca puthujjano tena anottappena anottappīti? Na hevaṃ vattabbe…pe….
Anāgāmissa atītā sakkāyadiṭṭhi atthi, na ca anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, na ca anāgāmī tena byāpādena byāpannacittoti ? Āmantā. Puthujjanassa atīto aṇusahagato byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….
Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, na ca sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi…pe… atīto oḷāriko byāpādo atthi, na ca sakadāgāmī tena byāpādena byāpannacittoti? Āmantā. Puthujjanassa atīto oḷāriko byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….
- 普通人的過去的貪慾存在嗎,普通人因貪慾而有貪嗎?"是的。"阿羅漢的過去的貪慾存在嗎,阿羅漢因貪慾而有貪嗎?不應作如是說……普通人的過去的瞋恚存在嗎……過去的無慚存在,普通人因無慚而無慚嗎?"是的。"阿羅漢的過去的無慚存在嗎,阿羅漢因無慚而無慚嗎?不應作如是說…… 普通人的過去的我見存在嗎,普通人因我見而有我見嗎?"是的。"無漏者的過去的我見存在嗎,無漏者因我見而有我見嗎?不應作如是說……普通人的過去的疑惑存在嗎……過去的微細的瞋恚存在,普通人因瞋恚而心煩嗎?"是的。"無漏者的過去的微細的瞋恚存在,無漏者因瞋恚而心煩嗎?不應作如是說…… 普通人的過去的我見存在嗎,普通人因我見而有我見嗎?"是的。"有漏者的過去的我見存在嗎,有漏者因我見而有我見嗎?不應作如是說……普通人的過去的疑惑存在嗎……過去的粗重的瞋恚存在,普通人因瞋恚而心煩嗎?"是的。"有漏者的過去的粗重的瞋恚存在,有漏者因瞋恚而心煩嗎?不應作如是說…… 普通人的過去的我見存在嗎,普通人因我見而有我見嗎?"是的。"入流者的過去的我見存在嗎,入流者因我見而有我見嗎?不應作如是說……普通人的過去的疑惑存在嗎……過去的墮落之愚癡存在,普通人因愚癡而有愚癡嗎?"是的。"入流者的過去的墮落之愚癡存在,入流者因愚癡而有愚癡嗎?不應作如是說…… 阿羅漢的過去的貪慾存在,但阿羅漢因貪慾而有貪嗎?"是的。"普通人的過去的貪慾存在,但普通人因貪慾而有貪嗎?不應作如是說……阿羅漢的過去的瞋恚存在……過去的無慚存在,但阿羅漢因無慚而無慚嗎?"是的。"普通人的過去的無慚存在,但普通人因無慚而無慚嗎?不應作如是說…… 無漏者的過去的我見存在,但無漏者因我見而有我見嗎?"是的。"普通人的過去的我見存在,但普通人因我見而有我見嗎?不應作如是說……無漏者的過去的疑惑存在……普通人的過去的疑惑存在,但普通人因疑惑而有疑惑嗎?不應作如是說…… 有漏者的過去的我見存在,但有漏者因我見而有我見嗎?"是的。"普通人的過去的我見存在,但普通人因我見而有我見嗎?不應作如是說……有漏者的過去的疑惑存在……普通人的過去的疑惑存在,但普通人因疑惑而有疑惑嗎?不應作如是說……
Sotāpannassa atītā sakkāyadiṭṭhi atthi, na ca sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, na ca sotāpanno tena mohena samohoti? Āmantā. Puthujjanassa atīto apāyagamanīyo moho atthi, na ca puthujjano tena mohena samohoti? Na hevaṃ vattabbe…pe….
Atītahatthādikathā
- Atītā hatthā atthīti? Āmantā. Atītesu hatthesu sati ādānanikkhepanaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atītā pādā atthīti? Āmantā. Atītesu pādesu sati abhikkamapaṭikkamo paññāyatīti? Na hevaṃ vattabbe…pe… atītā pabbā atthīti? Āmantā. Atītesu pabbesu sati samiñjanapasāraṇaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atīto kucchi atthīti? Āmantā. Atītasmiṃ kucchismiṃ sati jighacchā pipāsā paññāyatīti? Na hevaṃ vattabbe…pe….
Atīto kāyo atthīti? Āmantā. Atīto kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Na hevaṃ vattabbe…pe… atīte kāye visaṃ kameyya , satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… labbhā atīto kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Na hevaṃ vattabbe…pe….
Atīto āpo atthīti? Āmantā. Tena āpena āpakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto tejo atthīti? Āmantā. Tena tejena tejakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto vāyo atthīti? Āmantā. Tena vāyena vāyakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….
Atītakkhandhādisamodhānakathā
Sotāpann的過去的我見存在嗎,入流者因我見而有我見嗎?"是的。"普通人的過去的我見存在嗎,普通人因我見而有我見嗎?不應作如是說……入流者的過去的疑惑存在嗎……過去的墮落之愚癡存在,入流者因愚癡而有愚癡嗎?"是的。"普通人的過去的墮落之愚癡存在,普通人因愚癡而有愚癡嗎?不應作如是說…… 過去的手存在嗎?"是的。"在過去的手中,存在抓取和放置的意思嗎?不應作如是說……過去的腳存在嗎?"是的。"在過去的腳中,存在行走和停止的意思嗎?不應作如是說……過去的肚子存在嗎?"是的。"在過去的肚子中,存在飢餓和口渴的意思嗎?不應作如是說…… 過去的身體存在嗎?"是的。"過去的身體是否被抓住和束縛,是否被切割和分開,是否被禿鷹、鴿子和其他常見的東西所佔有?不應作如是說……在過去的身體中是否會被毒死、被火燒?不應作如是說……是否能被各種綁縛方式束縛,包括繩索、網、村莊的束縛、城鎮的束縛、城市的束縛、地區的束縛、頸部的五種束縛?不應作如是說…… 過去的水存在嗎?"是的。"用那個水做水應做的事嗎?不應作如是說……過去的火存在嗎?"是的。"用那個火做火應做的事嗎?不應作如是說……過去的風存在嗎?"是的。"用那個風做風應做的事嗎?不應作如是說…… 過去的五蘊等的聚合討論
- Atīto rūpakkhandho atthi, anāgato rūpakkhandho atthi, paccuppanno rūpakkhandho atthīti? Āmantā. Tayo rūpakkhandhāti? Na hevaṃ vattabbe …pe… atītā pañcakkhandhā atthi, anāgatā pañcakkhandhā atthi, paccuppannā pañcakkhandhā atthīti? Āmantā. Pannarasakkhandhāti? Na hevaṃ vattabbe…pe….
Atītaṃ cakkhāyatanaṃ atthi, anāgataṃ cakkhāyatanaṃ atthi, paccuppannaṃ cakkhāyatanaṃ atthīti? Āmantā. Tīṇi cakkhāyatanānīti? Na hevaṃ vattabbe…pe… atītāni dvādasāyatanāni atthi, anāgatāni dvādasāyatanāni atthi, paccuppannāni dvādasāyatanāni atthīti? Āmantā. Chattiṃsāyatanānīti? Na hevaṃ vattabbe…pe….
Atītā cakkhudhātu atthi, anāgatā cakkhudhātu atthi, paccuppannā cakkhudhātu atthīti? Āmantā. Tisso cakkhudhātuyoti? Na hevaṃ vattabbe…pe… atītā aṭṭhārasa dhātuyo atthi, anāgatā aṭṭhārasa dhātuyo atthi, paccuppannā aṭṭhārasa dhātuyo atthīti? Āmantā. Catupaññāsa dhātuyoti? Na hevaṃ vattabbe…pe….
Atītaṃ cakkhundriyaṃ atthi, anāgataṃ cakkhundriyaṃ atthi, paccuppannaṃ cakkhundriyaṃ atthīti ? Āmantā. Tīṇi cakkhundriyānīti? Na hevaṃ vattabbe…pe… atītāni bāvīsatindriyāni atthi, anāgatāni bāvīsatindriyāni atthi, paccuppannāni bāvīsatindriyāni atthīti? Āmantā. Chasaṭṭhindriyānīti? Na hevaṃ vattabbe…pe….
Atīto rājā cakkavattī atthi, anāgato rājā cakkavattī atthi, paccuppanno rājā cakkavattī atthīti? Āmantā. Tiṇṇannaṃ rājūnaṃ cakkavattīnaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….
Atīto sammāsammuddho atthi, anāgato sammāsambuddho atthi, paccuppanno sammāsambuddho atthīti? Āmantā. Tiṇṇannaṃ sammāsambuddhānaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….
Padasodhanakathā
-
過去的色蘊存在嗎,未來的色蘊存在嗎,目前的色蘊存在嗎?"是的。"三種色蘊嗎?不應作如是說……過去的五蘊存在嗎,未來的五蘊存在嗎,目前的五蘊存在嗎?"是的。"十五種蘊嗎?不應作如是說…… 過去的眼處存在嗎,未來的眼處存在嗎,目前的眼處存在嗎?"是的。"三種眼處嗎?不應作如是說……過去的十二處存在嗎,未來的十二處存在嗎,目前的十二處存在嗎?"是的。"三十六種處嗎?不應作如是說…… 過去的眼元素存在嗎,未來的眼元素存在嗎,目前的眼元素存在嗎?"是的。"三種眼元素嗎?不應作如是說……過去的十八種元素存在嗎,未來的十八種元素存在嗎,目前的十八種元素存在嗎?"是的。"四十五種元素嗎?不應作如是說…… 過去的眼根存在嗎,未來的眼根存在嗎,目前的眼根存在嗎?"是的。"三種眼根嗎?不應作如是說……過去的二十二根存在嗎,未來的二十二根存在嗎,目前的二十二根存在嗎?"是的。"六十根嗎?不應作如是說…… 過去的轉輪王存在嗎,未來的轉輪王存在嗎,目前的轉輪王存在嗎?"是的。"三位轉輪王的面前存在嗎?不應作如是說…… 過去的正覺者存在嗎,未來的正覺者存在嗎,目前的正覺者存在嗎?"是的。"三位正覺者的面前存在嗎?不應作如是說…… 言辭清理的討論
-
Atītaṃ atthīti? Āmantā . Atthi atītanti? Atthi siyā atītaṃ, siyā nvātītanti.
Ājānāhi niggahaṃ. Hañci atītaṃ atthi, atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītanti. Yaṃ tattha vadesi – 『『vattabbe kho – 『atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta』』』nti micchā.
No ce pana atītaṃ nvātītaṃ nvātītaṃ atītanti, no ca vata re vattabbe – 『『atītaṃ atthi atthi siyā atītaṃ, siyā nvātīta』』nti. Yaṃ tattha vadesi – 『『vattabbe kho – 『atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta』』』nti micchā.
Anāgataṃ atthīti? Āmantā. Atthi anāgatanti? Atthi siyā anāgataṃ, siyā nvānāgatanti.
Ājānāhi niggahaṃ. Hañci anāgataṃ atthi atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatanti. Yaṃ tattha vadesi – 『『vattabbe kho – 『anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata』』』nti micchā.
No ce panānāgataṃ nvānāgataṃ nvānāgataṃ anāgatanti, no ca vata re vattabbe – 『『anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgata』』nti. Yaṃ tattha vadesi – 『『vattabbe kho – 『anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata』』』nti micchā.
Paccuppannaṃ atthīti, āmantā. Atthi paccuppannanti? Atthi siyā paccuppannaṃ, siyā no paccuppannanti.
Ājānāhi niggahaṃ. Hañci paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ, no paccuppannaṃ, no paccuppannaṃ paccuppannanti. Yaṃ tattha vadesi – 『『vattabbe kho – 『paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna』』』nti micchā.
No ce pana paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannanti, no ca vata re vattabbe – 『『paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppanna』』nti. Yaṃ tattha vadesi – 『『vattabbe kho – 『paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna』』』nti micchā.
Nibbānaṃ atthīti? Āmantā. Atthi nibbānanti? Atthi siyā nibbānaṃ siyā no nibbānanti.
Ājānāhi niggahaṃ. Hañci nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti. Yaṃ tattha vadesi – 『『vattabbe kho – 『nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna』』』nti micchā.
No ce pana nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti, no ca vata re vattabbe – 『『nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbāna』』nti. Yaṃ tattha vadesi – 『『vattabbe kho – 『nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna』』』nti micchā.
Suttasādhanaṃ
-
過去的存在嗎?"是的。"存在於過去嗎?過去可能存在,可能不存在。 請注意禁令。如果過去存在,存在於過去,可能存在,可能不存在,那麼過去可能不存在,不存在於過去,過去存在。"是的。"在這裡所說的——「應作如是說——『過去存在,存在於過去,可能存在,可能不存在,因此過去可能不存在,不存在於過去』」是錯誤的。 如果說過去不存在,不存在於過去,那麼也不應作如是說——「過去存在,存在於過去,可能存在,可能不存在。」在這裡所說的——「應作如是說——『過去存在,存在於過去,可能存在,可能不存在,因此過去可能不存在,不存在於過去』」是錯誤的。 未來的存在嗎?"是的。"存在於未來嗎?未來可能存在,可能不存在。 請注意禁令。如果未來存在,存在於未來,可能存在,可能不存在,那麼未來可能不存在,不存在於未來,未來存在。"是的。"在這裡所說的——「應作如是說——『未來存在,存在於未來,可能存在,可能不存在,因此未來可能不存在,不存在於未來』」是錯誤的。 如果說未來不存在,不存在於未來,那麼也不應作如是說——「未來存在,存在於未來,可能存在,可能不存在。」在這裡所說的——「應作如是說——『未來存在,存在於未來,可能存在,可能不存在,因此未來可能不存在,不存在於未來』」是錯誤的。 目前的存在嗎?"是的。"存在於目前嗎?目前可能存在,可能不存在。 請注意禁令。如果目前存在,存在於目前,可能存在,可能不存在,那麼目前存在,可能不存在,可能不存在於目前。"是的。"在這裡所說的——「應作如是說——『目前存在,存在於目前,可能存在,可能不存在,因此目前存在,可能不存在,可能不存在於目前』」是錯誤的。 如果說目前不存在,不存在於目前,目前可能不存在,那麼也不應作如是說——「目前存在,存在於目前,可能存在,可能不存在。」在這裡所說的——「應作如是說——『目前存在,存在於目前,可能存在,可能不存在,因此目前存在,可能不存在,可能不存在於目前』」是錯誤的。 涅槃的存在嗎?"是的。"存在於涅槃嗎?涅槃可能存在,可能不存在。 請注意禁令。如果涅槃存在,存在於涅槃,可能存在,可能不存在,那麼涅槃存在,可能不存在,可能不存在於涅槃。"是的。"在這裡所說的——「應作如是說——『涅槃存在,存在於涅槃,可能存在,可能不存在,因此涅槃存在,可能不存在,可能不存在於涅槃』」是錯誤的。 如果說涅槃不存在,不存在於涅槃,那麼也不應作如是說——「涅槃存在,存在於涅槃,可能存在,可能不存在。」在這裡所說的——「應作如是說——『涅槃存在,存在於涅槃,可能存在,可能不存在,因此涅槃存在,可能不存在,可能不存在於涅槃』」是錯誤的。 經文的整理
-
Na vattabbaṃ – 『『atītaṃ atthi, anāgataṃ atthī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati viññāṇakkhandho』』ti [saṃ. ni.
-
不應說"過去存在,未來存在"嗎?"是的。"世尊不是說過:"諸比丘,任何色,無論是過去、未來、現在,內在的或外在的,粗大的或微細的,低劣的或高尚的,遠的或近的——這被稱為色蘊。任何受……任何想……任何行……任何識,無論是過去、未來、現在,內在的或外在的,粗大的或微細的,低劣的或高尚的,遠的或近的——這被稱為識蘊。"嗎?
3.48]. Attheva suttantoti? Āmantā. Tena hi atītaṃ atthi, anāgataṃ atthīti.
Atītaṃ atthi, anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo? Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ 『ahosī』ti tassa saṅkhā, 『ahosī』ti tassa samaññā, 『ahosī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『bhavissatī』ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ 『ahosī』ti tassa saṅkhā, 『ahosī』ti tassa samaññā, 『ahosī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『bhavissatī』ti.
『『Yaṃ, bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ 『bhavissatī』ti tassa saṅkhā, 『bhavissatī』ti tassa samaññā, 『bhavissatī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『ahosī』ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ 『bhavissatī』ti tassa saṅkhā, 『bhavissatī』ti tassa samaññā, 『bhavissatī』ti tassa paññatti; na tassa saṅkhā 『atthī』ti, na tassa saṅkhā 『ahosī』ti.
『『Yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ 『atthī』ti tassa saṅkhā, 『atthī』ti tassa samaññā, 『atthī』ti tassa paññatti; na tassa saṅkhā 『ahosī』ti, na tassa saṅkhā 『bhavissatī』ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ 『atthī』ti tassa saṅkhā, 『atthī』ti tassa samaññā, 『atthī』ti tassa paññatti; na tassa saṅkhā 『ahosī』ti, na tassa saṅkhā 『bhavissatī』ti. Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
『『Yepi te, bhikkhave, ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosaupārambhabhayā』』ti [saṃyuttanikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atītaṃ atthi, anāgataṃ atthī』』ti.
Atītaṃ atthīti? Āmantā. Nanu āyasmā phagguno bhagavantaṃ etadavoca – 『『atthi nu kho taṃ, bhante, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti. Atthi nu kho sā, bhante, jivhā…pe… atthi nu kho so, bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā』』ti.
『『Natthi kho taṃ, phagguna, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya. Natthi kho sā, phagguna, jivhā…pe… natthi nu kho so, phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā』』ti [saṃ. ni.
3.48. 這就是經文嗎?"是的。"因此,過去存在,未來存在。 過去存在,未來存在嗎?"是的。"世尊不是說過——「諸比丘,這三種語言路徑,名義路徑,定義路徑,未曾混淆,未曾混淆的前輩,不會被修行者、婆羅門、智者所混淆。哪三種?那就是,諸比丘,任何色,過去的、已止的、消失的、變化的,『曾經有過』的,這被稱為色蘊;『曾經有過』的,這被稱為名;『曾經有過』的,這被稱為定義;但它的概念並不說『存在』,也不說『將會存在』。任何受……任何想……任何行……任何識,過去的、已止的、消失的、變化的,『曾經有過』的,這被稱為識蘊;『曾經有過』的,這被稱為名;『曾經有過』的,這被稱為定義;但它的概念並不說『存在』,也不說『將會存在』。 "那就是,諸比丘,任何色,未出生的、未顯現的,『將會存在』的,這被稱為色蘊;『將會存在』的,這被稱為名;『將會存在』的,這被稱為定義;但它的概念並不說『存在』,也不說『曾經有過』。任何受……任何想……任何行……任何識,未出生的、未顯現的,『將會存在』的,這被稱為識蘊;『將會存在』的,這被稱為名;『將會存在』的,這被稱為定義;但它的概念並不說『存在』,也不說『曾經有過』。 "那就是,諸比丘,任何色,出生的、顯現的,『存在』的,這被稱為色蘊;『存在』的,這被稱為名;『存在』的,這被稱為定義;但它的概念並不說『曾經有過』,也不說『將會存在』。任何受……任何想……任何行……任何識,出生的、顯現的,『存在』的,這被稱為識蘊;『存在』的,這被稱為名;『存在』的,這被稱為定義;但它的概念並不說『曾經有過』,也不說『將會存在』。這三種語言路徑,名義路徑,定義路徑,未曾混淆,未曾混淆的前輩,不會被修行者、婆羅門、智者所混淆。 "那些曾經存在的,諸比丘,都是無因論者、無為論者、無有論者,他們對這三種語言路徑,名義路徑,定義路徑,不應被指責,也不應被反駁。其原因是什麼?出於對誹謗和恐懼的害怕。"這就是經文嗎?"是的。"因此,不應說"過去存在,未來存在"。 過去存在嗎?"是的。"難道尊者法句不是對世尊說——「是否存在那種眼睛,通過它能夠看到過去的覺者,已涅槃的覺者,斷除的煩惱,斷除的輪迴,超越一切痛苦,智慧流出,智慧所知?」是否存在那種舌頭……是否存在那種心,通過它能夠看到過去的覺者,已涅槃的覺者,斷除的煩惱,斷除的輪迴,超越一切痛苦,智慧流出,智慧所知? 「沒有那種眼睛,法句,通過它能夠看到過去的覺者,已涅槃的覺者,斷除的煩惱,斷除的輪迴,超越一切痛苦,智慧流出,智慧所知。沒有那種舌頭……沒有那種心,法句,通過它能夠看到過去的覺者,已涅槃的覺者,斷除的煩惱,斷除的輪迴,超越一切痛苦,智慧流出,智慧所知。」
4.83]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atītaṃ atthī』』ti.
Atītaṃ atthīti? Āmantā. Nanu āyasmā nandako etadavoca – 『『ahu pubbe lobho tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusalaṃ. Ahu pubbe doso… ahu pubbe moho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusala』』nti [aṅguttaranikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atītaṃ atthī』』ti.
Na vattabbaṃ – 『『anāgataṃ atthī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā; patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sarajaṃ [sadaraṃ (saṃ. ni. 2.64) tadeva yuttataraṃ] saupāyāsanti vadāmi.
『『Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo, atthi nandī…pe… sarajaṃ saupāyāsanti vadāmī』』ti [saṃ. ni. 2.64]. Attheva suttantoti? Āmantā . Tena hi anāgataṃ atthīti.
Anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo, natthi nandī, natthi taṇhā; appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha viññāṇaṃ appatiṭṭhitaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, arajaṃ anupāyāsanti vadāmi.
『『Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo, natthi nandī…pe… arajaṃ anupāyāsanti vadāmī』』ti [saṃ. ni.
4.83]. 這就是經文嗎?"是的。"因此,不應說"過去存在"。 過去存在嗎?"是的。"難道尊者難陀迦不是說過——"過去有貪慾,那時是不善的,現在它不存在了,這就是善的。過去有瞋恚……過去有愚癡,那時是不善的,現在它不存在了,這就是善的。"這就是經文嗎?"是的。"因此,不應說"過去存在"。 不應說"未來存在"嗎?"是的。"世尊不是說過——"諸比丘,如果對段食有貪慾,有喜悅,有渴愛;那裡的識就會安住、生長。哪裡識安住、生長,那裡就有名色的出現。哪裡有名色的出現,那裡就有諸行的增長。哪裡有諸行的增長,那裡就有未來再生的產生。哪裡有未來再生的產生,那裡就有未來的生老死。哪裡有未來的生老死,諸比丘,我說那裡有憂愁、染污、苦惱。 "諸比丘,如果對觸食……如果對意思食……如果對識食有貪慾,有喜悅……我說那裡有憂愁、染污、苦惱。"這就是經文嗎?"是的。"因此,未來存在。 未來存在嗎?"是的。"世尊不是說過——"諸比丘,如果對段食沒有貪慾,沒有喜悅,沒有渴愛;那裡的識就不會安住、不會生長。哪裡識不安住、不生長,那裡就沒有名色的出現。哪裡沒有名色的出現,那裡就沒有諸行的增長。哪裡沒有諸行的增長,那裡就沒有未來再生的產生。哪裡沒有未來再生的產生,那裡就沒有未來的生老死。哪裡沒有未來的生老死,諸比丘,我說那裡沒有憂愁、沒有染污、沒有苦惱。 "諸比丘,如果對觸食……如果對意思食……如果對識食沒有貪慾,沒有喜悅……我說那裡沒有憂愁、沒有染污、沒有苦惱。"
2.64]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『anāgataṃ atthī』』ti.
Sabbamatthītikathā niṭṭhitā.
2.64]. 這就是經文嗎?"是的。"因此,不應說"未來存在"。 一切存在論的討論結束。