B01010518pañcavaggo(五部經)c3.5s

Pañcavaggo

  1. Kammavaggo

  2. Cattāri kammāni. Apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ – imāni cattāri kammāni. Katihākārehi vipajjanti? Imāni cattāri kammāni pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

  3. Kathaṃ vatthuto kammāni vipajjanti? Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammaṃ; paṭipucchākaraṇīyaṃ kammaṃ apaṭipucchā karoti, vatthuvipannaṃ adhammakammaṃ; paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, vatthuvipannaṃ adhammakammaṃ; sativinayārahassa amūḷhavinayaṃ deti, vatthuvipannaṃ adhammakammaṃ; amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; tajjanīyakammārahassa niyassakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; niyassakammārahassa pabbājanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ; ukkhepanīyakammārahassa parivāsaṃ deti, vatthuvipannaṃ adhammakammaṃ ; parivāsārahaṃ mūlāya paṭikassati, vatthuvipannaṃ adhammakammaṃ; mūlāyapaṭikassanārahassa mānattaṃ deti, vatthuvipannaṃ adhammakammaṃ; mānattārahaṃ abbheti, vatthuvipannaṃ adhammakammaṃ; abbhānārahaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ; anuposathe uposathaṃ karoti, vatthuvipannaṃ adhammakammaṃ; apavāraṇāya pavāreti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

  4. Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti – imehi pañcahākārehi ñattito kammāni vipajjanti.

  5. Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti – imehi pañcahākārehi anussāvanato kammāni vipajjanti.

  6. Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti – atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati – imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

  7. Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti – imehi dvādasahi ākārehi parisato kammāni vipajjanti.

這是五品 羯磨品 四種羯磨。白羯磨、單白羯磨、白二羯磨、白四羯磨 - 這是四種羯磨。它們以多少種方式失效?這四種羯磨以五種方式失效 - 由於事、由於白、由於宣告、由於界、由於眾。 如何由於事而羯磨失效?應當面前做的羯磨不當面做,事失效的非法羯磨;應詢問而做的羯磨不詢問而做,事失效的非法羯磨;應承認而做的羯磨不承認而做,事失效的非法羯磨;應給予念處的人給予不癡羯磨,事失效的非法羯磨;應給予不癡羯磨的人給予作惡羯磨,事失效的非法羯磨;應作惡羯磨的人給予呵責羯磨,事失效的非法羯磨;應呵責羯磨的人給予依止羯磨,事失效的非法羯磨;應依止羯磨的人給予驅出羯磨,事失效的非法羯磨;應驅出羯磨的人給予下意羯磨,事失效的非法羯磨;應下意羯磨的人給予舉罪羯磨,事失效的非法羯磨;應舉罪羯磨的人給予別住,事失效的非法羯磨;應別住的人給予本日治,事失效的非法羯磨;應本日治的人給予摩那埵,事失效的非法羯磨;應摩那埵的人給予出罪,事失效的非法羯磨;應出罪的人給予具足戒,事失效的非法羯磨;非布薩日行布薩,事失效的非法羯磨;非自恣日行自恣,事失效的非法羯磨。如是由於事而羯磨失效。 如何由於白而羯磨失效?以五種方式由於白而羯磨失效 - 不提及事,不提及僧,不提及人,不提及白,或後置白 - 以這五種方式由於白而羯磨失效。 如何由於宣告而羯磨失效?以五種方式由於宣告而羯磨失效 - 不提及事,不提及僧,不提及人,省略宣告,或非時宣告 - 以這五種方式由於宣告而羯磨失效。 如何由於界而羯磨失效?以十一種方式由於界而羯磨失效 - 結太小界,結太大界,結有缺相界,結影相界,結無相界,站在界外結界,在河中結界,在海中結界,在天然湖中結界,以界交叉界,以界覆蓋界 - 以這十一種方式由於界而羯磨失效。 如何由於眾而羯磨失效?以十二種方式由於眾而羯磨失效 - 在四人羯磨中,應參加羯磨的比丘未到,應與欲者的欲未帶來,在場者反對;在四人羯磨中,應參加羯磨的比丘已到,應與欲者的欲未帶來,在場者反對;在四人羯磨中,應參加羯磨的比丘已到,應與欲者的欲已帶來,在場者反對。在五人羯磨中...乃至...在十人羯磨中...乃至...在二十人羯磨中,應參加羯磨的比丘未到,應與欲者的欲未帶來,在場者反對;在二十人羯磨中,應參加羯磨的比丘已到,應與欲者的欲未帶來,在場者反對;在二十人羯磨中,應參加羯磨的比丘已到,應與欲者的欲已帶來,在場者反對 - 以這十二種方式由於眾而羯磨失效。

  1. Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā . Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho.

  2. Cattāri kammāni – apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ. Imāni cattāri kammāni katihākārehi vipajjanti? Imāni cattāri kammāni pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.

  3. Kathaṃ vatthuto kammāni vipajjanti? Paṇḍakaṃ upasampādeti , vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Titthiyapakkantakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Tiracchānagataṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Mātughātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Pitughātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Arahantaghātakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Bhikkhunidūsakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Saṅghabhedakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Lohituppādakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Ubhatobyañjanaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Ūnavīsativassaṃ puggalaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

  4. Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti. Vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti – imehi pañcahākārehi ñattito kammāni vipajjanti.

  5. Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti – imehi pañcahākārehi anussāvanato kammāni vipajjanti.

  6. Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti. Atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati – imehi ekādasahi ākārehi sīmato kammāni vipajjanti.

  7. Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Catuvaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti. Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammapattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti – imehi dvādasahi ākārehi parisato kammāni vipajjanti.

在四人羯磨中,四位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。在五人羯磨中,五位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。在十人羯磨中,十位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。在二十人羯磨中,二十位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。 四種羯磨 - 白羯磨、單白羯磨、白二羯磨、白四羯磨。這四種羯磨以多少種方式失效?這四種羯磨以五種方式失效 - 由於事、由於白、由於宣告、由於界、由於眾。 如何由於事而羯磨失效?給予黃門具足戒,事失效的非法羯磨。給予偷法者具足戒,事失效的非法羯磨。給予外道具足戒,事失效的非法羯磨。給予畜生具足戒,事失效的非法羯磨。給予殺母者具足戒,事失效的非法羯磨。給予殺父者具足戒,事失效的非法羯磨。給予殺阿羅漢者具足戒,事失效的非法羯磨。給予污比丘尼者具足戒,事失效的非法羯磨。給予破僧者具足戒,事失效的非法羯磨。給予出佛身血者具足戒,事失效的非法羯磨。給予兩性人具足戒,事失效的非法羯磨。給予未滿二十歲者具足戒,事失效的非法羯磨。如是由於事而羯磨失效。 如何由於白而羯磨失效?以五種方式由於白而羯磨失效。不提及事,不提及僧,不提及人,不提及白,或後置白 - 以這五種方式由於白而羯磨失效。 如何由於宣告而羯磨失效?以五種方式由於宣告而羯磨失效 - 不提及事,不提及僧,不提及人,省略宣告,或非時宣告 - 以這五種方式由於宣告而羯磨失效。 如何由於界而羯磨失效?以十一種方式由於界而羯磨失效。結太小界,結太大界,結有缺相界,結影相界,結無相界,站在界外結界,在河中結界,在海中結界,在天然湖中結界,以界交叉界,以界覆蓋界 - 以這十一種方式由於界而羯磨失效。 如何由於眾而羯磨失效?以十二種方式由於眾而羯磨失效 - 在四人羯磨中,應參加羯磨的比丘未到,應與欲者的欲未帶來,在場者反對;在四人羯磨中,應參加羯磨的比丘已到,應與欲者的欲未帶來,在場者反對。在四人羯磨中,應參加羯磨的比丘已到,應與欲者的欲已帶來,在場者反對。在五人羯磨中...乃至...在十人羯磨中...乃至...在二十人羯磨中,應參加羯磨的比丘未到,應與欲者的欲未帶來,在場者反對。在二十人羯磨中,應參加羯磨的比丘已到,應與欲者的欲未帶來,在場者反對。在二十人羯磨中,應參加羯磨的比丘已到,應與欲者的欲已帶來,在場者反對 - 以這十二種方式由於眾而羯磨失效。

  1. Apalokanakammaṃ kati ṭhānāni gacchati? Ñattikammaṃ kati ṭhānāni gacchati? Ñattidutiyakammaṃ kati ṭhānāni gacchati? Ñatticatutthakammaṃ kati ṭhānāni gacchati? Apalokanakammaṃ pañca ṭhānāni gacchati. Ñattikammaṃ nava ṭhānāni gacchati. Ñattidutiyakammaṃ satta ṭhānāni gacchati. Ñatticatutthakammaṃ satta ṭhānāni gacchati.

  2. Apalokanakammaṃ katamāni pañca ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, bhaṇḍukammaṃ, brahmadaṇḍaṃ, kammalakkhaṇaññeva pañcamaṃ – apalokanakammaṃ imāni pañca ṭhānāni gacchati . Ñattikammaṃ katamāni nava ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, uposathaṃ, pavāraṇaṃ, sammutiṃ, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakkhaṇaññeva navamaṃ – ñattikammaṃ imāni nava ṭhānāni gacchati. Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammutiṃ, dānaṃ, uddharaṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamaṃ – ñattidutiyakammaṃ imāni satta ṭhānāni gacchati. Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammutiṃ, dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamaṃ – ñatticatutthakammaṃ imāni satta ṭhānāni gacchati.

  3. Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammapattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti so neva kammapatto nāpi chandāraho, api ca kammāraho.

Kammavaggo niṭṭhito paṭhamo.

  1. Atthavasavaggo

498.[a. ni.

白羯磨適用於多少種情況?單白羯磨適用於多少種情況?白二羯磨適用於多少種情況?白四羯磨適用於多少種情況?白羯磨適用於五種情況。單白羯磨適用於九種情況。白二羯磨適用於七種情況。白四羯磨適用於七種情況。 白羯磨適用於哪五種情況?攝受、驅出、剃髮、梵罰,第五為羯磨相 - 白羯磨適用於這五種情況。單白羯磨適用於哪九種情況?攝受、驅出、布薩、自恣、同意、給予、接受、收回,第九為羯磨相 - 單白羯磨適用於這九種情況。白二羯磨適用於哪七種情況?攝受、驅出、同意、給予、解除、宣說,第七為羯磨相 - 白二羯磨適用於這七種情況。白四羯磨適用於哪七種情況?攝受、驅出、同意、給予、制止、勸誡,第七為羯磨相 - 白四羯磨適用於這七種情況。 在四人羯磨中,四位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。在五人羯磨中,五位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。在十人羯磨中,十位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。在二十人羯磨中,二十位清凈比丘有資格參加羯磨,其餘清凈比丘有資格與欲。僧團為之作羯磨的人既不具資格參加羯磨,也不具資格與欲,但具資格接受羯磨。 羯磨品第一結束。 利益品 498.[增支部

2.201-230] Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Saṅghasuṭṭhutāya, saṅghaphāsutāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya – ime dve atthavase paṭicca tathāgate sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Saddhammaṭṭhitiyā, vinayānuggahāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

Atthavasavaggo niṭṭhito dutiyo.

  1. Paññattavaggo

  2. Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ…pe… pātimokkhuddeso paññatto… pātimokkhaṭṭhapanaṃ paññattaṃ… pavāraṇā paññattā… pavāraṇāṭhapanaṃ paññattaṃ… tajjanīyakammaṃ paññattaṃ… niyassakammaṃ paññattaṃ… pabbājanīyakammaṃ paññattaṃ… paṭisāraṇīyakammaṃ paññattaṃ… ukkhepanīyakammaṃ paññattaṃ… parivāsadānaṃ paññattaṃ… mūlāyapaṭikassanā paññattā… mānattadānaṃ paññattaṃ… abbhānaṃ paññattaṃ… osāraṇīyaṃ paññattaṃ… nissāraṇīyaṃ paññattaṃ… upasampadaṃ paññattaṃ… apalokanakammaṃ paññattaṃ… ñattikammaṃ paññattaṃ… ñattidutiyakammaṃ paññattaṃ… ñatticatutthakammaṃ paññattaṃ…pe….

Paññattavaggo niṭṭhito tatiyo.

  1. Apaññatte paññattavaggo

[增支部 2.201-230] 如來基於兩種利益為弟子制定學處。為僧團的善好,為僧團的安樂 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為制止惡人,為善比丘安樂住 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為防護現世的漏,為斷除來世的漏 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為防護現世的怨恨,為斷除來世的怨恨 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為防護現世的過失,為斷除來世的過失 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為防護現世的恐懼,為斷除來世的恐懼 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為防護現世的不善法,為斷除來世的不善法 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為憐憫在家人,為斷除惡欲者的黨羽 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為使未信者生信,為增長已信者的信 - 如來基於這兩種利益為弟子制定學處。如來基於兩種利益為弟子制定學處。為正法久住,為攝受律 - 如來基於這兩種利益為弟子制定學處。 利益品第二結束。 制定品 如來基於兩種利益為弟子制定波羅提木叉...乃至...制定波羅提木叉誦...制定中止波羅提木叉...制定自恣...制定中止自恣...制定呵責羯磨...制定依止羯磨...制定驅出羯磨...制定下意羯磨...制定舉罪羯磨...制定給予別住...制定本日治...制定給予摩那埵...制定出罪...制定攝受...制定驅出...制定具足戒...制定白羯磨...制定單白羯磨...制定白二羯磨...制定白四羯磨...乃至...。 制定品第三結束。 未制定之制定品

  1. …Pe… apaññatte paññattaṃ, paññatte anupaññattaṃ…pe… sammukhāvinayo paññatto…pe… sativinayo paññatto…pe… amūḷhavinayo paññatto…pe… paṭiññātakaraṇaṃ paññattaṃ…pe… yebhuyyasikā paññattā…pe… tassapāpiyasikā paññattā…pe… tiṇavatthārako paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Saddhammaṭṭhitiyā, vinayānuggahāya – ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

Apaññatte paññattavaggo niṭṭhito catuttho.

  1. Navasaṅgahavaggo

...乃至...未制定者制定,已制定者補充制定...乃至...制定現前調伏...乃至...制定憶念調伏...乃至...制定不癡調伏...乃至...制定自言治...乃至...制定多數決...乃至...制定作惡者罪狀...乃至...制定如草覆地為僧團的善好,為僧團的安樂 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為制止惡人,為善比丘安樂住 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為防護現世的漏,為斷除來世的漏 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為防護現世的怨恨,為斷除來世的怨恨 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為防護現世的過失,為斷除來世的過失 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為防護現世的恐懼,為斷除來世的恐懼 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為防護現世的不善法,為斷除來世的不善法 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為憐憫在家人,為斷除惡欲者的黨羽 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為使未信者生信,為增長已信者的信 - 如來基於這兩種利益為制定如草覆地。如來基於兩種利益為制定如草覆地。為正法久住,為攝受律 - 如來基於這兩種利益為**制定如草覆地。 未制定之制定品第四結束。 新攝品

  1. Navasaṅgahā – vatthusaṅgaho, vipattisaṅgaho āpattisaṅgaho, nidānasaṅgaho, puggalasaṅgaho, khandhasaṅgaho, samuṭṭhānasaṅgaho, adhikaraṇasaṅgaho, samathasaṅgahoti.

Adhikaraṇe samuppanne sace ubho atthapaccatthikā āgacchanti ubhinnampi vatthu ārocāpetabbaṃ. Ubhinnampi vatthu ārocāpetvā ubhinnampi paṭiññā sotabbā. Ubhinnampi paṭiññaṃ sutvā ubhopi vattabbā – 『『amhākaṃ imasmiṃ adhikaraṇe vūpasamite [vūpasamepi (ka.)] ubhopi tuṭṭhā bhavissathā』』ti. Sace āhaṃsu – 『『ubhopi tuṭṭhā bhavissāmā』』ti, saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Sace alajjussannā hoti, parisā ubbāhikāya vūpasametabbaṃ. Sace bālussannā hoti, parisā vinayadharo pariyesitabbo yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

Vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā.

Methunadhammoti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Adinnādānanti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Manussaviggahoti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Uttarimanussadhammoti vatthu ceva gottañca – pārājikanti nāmañceva āpatti ca.

Sukkavissaṭṭhīti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Kāyasaṃsaggoti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Duṭṭhullavācāti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Attakāmanti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Sañcarittanti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Saññācikāya kuṭiṃ kārāpananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Mahallakaṃ vihāraṃ kārāpananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca.

Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjananti vatthu ceva gottañca – saṅghādisesoti nāmañceva āpatti ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthu ceva gottañca – dukkaṭanti nāmañceva āpatti cāti.

Navasaṅgahavaggo niṭṭhito pañcamo.

Tassuddānaṃ –

Apalokanaṃ ñatti ca, dutiyaṃ catutthena ca;

Vatthu ñatti anussāvanaṃ, sīmā parisameva ca.

Sammukhā paṭipucchā ca, paṭiññā vinayāraho;

Vatthu saṅghapuggalañca, ñattiṃ na pacchā ñatti ca.

Vatthuṃ saṅghapuggalañca, sāvanaṃ akālena ca;

Atikhuddakā mahantā ca, khaṇḍacchāyā nimittakā.

Bahinadī samudde ca, jātassare ca bhindati;

Ajjhottharati sīmāya, catu pañca ca vaggikā.

Dasa vīsativaggā ca, anāhaṭā ca āhaṭā;

Kammapattā chandārahā, kammārahā ca puggalā.

Apalokanaṃ pañcaṭṭhānaṃ, ñatti ca navaṭhānikā;

Ñatti dutiyaṃ sattaṭṭhānaṃ, catutthā sattaṭhānikā.

Suṭṭhu phāsu ca dummaṅku, pesalā cāpi āsavā;

Veravajjabhayañceva, akusalaṃ gihīnañca.

Pāpicchā appasannānaṃ, pasannā dhammaṭṭhapanā;

Vinayānuggahā ceva, pātimokkhuddesena ca.

Pātimokkhañca ṭhapanā, pavāraṇañca ṭhapanaṃ;

Tajjanīyā niyassañca, pabbājanīya paṭisāraṇī;

Ukkhepana parivāsaṃ, mūlamānattaabbhānaṃ;

Osāraṇaṃ nissāraṇaṃ, tatheva upasampadā.

Apalokanañatti ca, dutiyañca catutthakaṃ;

Apaññattenupaññattaṃ, sammukhāvinayo sati.

Amūḷhapaṭiyebhuyya, pāpiya tiṇavatthārakaṃ;

Vatthu vipatti āpatti, nidānaṃ puggalena ca.

九種攝:事攝、犯攝、罪攝、緣起攝、人攝、蘊攝、等起攝、諍事攝、滅諍攝。 當諍事生起時,如果雙方爭論者來,應讓雙方陳述事由。讓雙方陳述事由后,應聽取雙方的承認。聽取雙方的承認后,應對雙方說:"當此諍事平息時,你們雙方都會滿意嗎?"如果他們說:"我們雙方都會滿意",僧團應接受該諍事。如果無慚恥者佔多數,應由委員會平息。如果愚人佔多數,應尋找持律者,依法、依律、依師教平息該諍事。應如是平息該諍事。 應知事,應知姓,應知名,應知罪。 淫慾法是事和姓 - 波羅夷是名和罪。 不與取是事和姓 - 波羅夷是名和罪。 殺人是事和姓 - 波羅夷是名和罪。 上人法是事和姓 - 波羅夷是名和罪。 出精是事和姓 - 僧殘是名和罪。 身相觸是事和姓 - 僧殘是名和罪。 粗語是事和姓 - 僧殘是名和罪。 自讚欲是事和姓 - 僧殘是名和罪。 媒介是事和姓 - 僧殘是名和罪。 使人建小屋是事和姓 - 僧殘是名和罪。 使人建大精舍是事和姓 - 僧殘是名和罪。 以無根據的波羅夷法誹謗比丘是事和姓 - 僧殘是名和罪。 取其他諍事的某些方面以波羅夷法誹謗比丘是事和姓 - 僧殘是名和罪。 破僧比丘經三次勸告不捨棄是事和姓 - 僧殘是名和罪。 隨順破僧比丘經三次勸告不捨棄是事和姓 - 僧殘是名和罪。 惡語比丘經三次勸告不捨棄是事和姓 - 僧殘是名和罪。 污家比丘經三次勸告不捨棄是事和姓 - 僧殘是名和罪...乃至...。 由於不恭敬而在水中大小便或吐痰是事和姓 - 突吉羅是名和罪。 新攝品第五結束。 其攝頌: 白和單白,二和四, 事白宣告,界和眾。 現前詢問,承認應律, 事僧人和,不后白。 事僧人和,宣告非時, 太小太大,缺影相。 外河海和,天然湖交, 覆蓋界中,四五群。 十二十群,未帶已帶, 應羯磨應欲,應羯磨人。 白五處,單白九處, 白二七處,白四七處。 善好安樂,惡人善比丘, 怨恨過失恐懼,不善在家人。 惡欲未信者,已信法住立, 攝受律和,誦波羅提木叉。 波羅提木叉和停止,自恣和停止, 呵責依止,驅出下意, 舉罪別住,本日治摩那埵出罪, 攝受驅出,同樣具足戒。 白和單白,二和四, 未制定補充制定,現前調伏憶念。 不癡多數,作惡如草覆, 事犯罪,緣起和人。

Khandhā ceva samuṭṭhānā, adhikaraṇameva ca;

Samathā saṅgahā ceva, nāmaāpattikā tathāti.

Parivāro niṭṭhito.

蘊和等起,以及諍事, 滅諍和攝,名稱和罪。 附隨已結束。

Parivārapāḷi niṭṭhitā.

附隨聖典已結束。