B0102040613rāgapeyyālaṃ(貪慾品)
-
Rāgapeyyālaṃ
-
『『Rāgassa , bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Dassanānuttariyaṃ , savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā』』ti.
-
『『Rāgassa, bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā』』ti.
-
『『Rāgassa, bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā』』ti.
143-169. 『『Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya cha dhammā bhāvetabbā』』.
170-
- 貪慾重說
- "諸比丘,爲了徹知貪慾,應當修習六法。何為六法?最上之見,最上之聞,最上之得,最上之學,最上之侍奉,最上之憶念。諸比丘,爲了徹知貪慾,應當修習這六法。"
- "諸比丘,爲了徹知貪慾,應當修習六法。何為六法?憶念佛陀,憶念法,憶念僧伽,憶念戒,憶念佈施,憶念天人。諸比丘,爲了徹知貪慾,應當修習這六法。"
-
"諸比丘,爲了徹知貪慾,應當修習六法。何為六法?無常想,無常即苦想,苦即無我想,斷除想,離欲想,滅盡想。諸比丘,爲了徹知貪慾,應當修習這六法。" 143-169. "諸比丘,爲了遍知貪慾...乃至...爲了遍盡...爲了斷除...爲了滅盡...爲了消失...爲了離欲...爲了止息...爲了舍離...爲了棄捨,應當修習六法。" 170-
-
『『Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahanāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime cha dhammā bhāvetabbā』』ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Chakkanipātapāḷi niṭṭhitā.
- "對於嗔恨...乃至...愚癡...忿怒...怨恨...覆藏...對抗...嫉妒...慳吝...誑惑...欺詐...傲慢...爭競...我慢...過慢...憍醉...放逸,爲了徹知...乃至...爲了遍知...爲了遍盡...爲了斷除...爲了滅盡...爲了消失...爲了離欲...爲了止息...爲了舍離...爲了棄捨,應當修習這六法。"世尊如是說。諸比丘歡喜,信受世尊之所說。 貪慾重說畢。 六集經典畢。