B0102040613rāgapeyyālaṃ(貪慾品)

  1. Rāgapeyyālaṃ

  2. 『『Rāgassa , bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Dassanānuttariyaṃ , savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā』』ti.

  3. 『『Rāgassa, bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā』』ti.

  4. 『『Rāgassa, bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā』』ti.

143-169. 『『Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya cha dhammā bhāvetabbā』』.

170-

  1. 貪慾重說
  2. "諸比丘,爲了徹知貪慾,應當修習六法。何為六法?最上之見,最上之聞,最上之得,最上之學,最上之侍奉,最上之憶念。諸比丘,爲了徹知貪慾,應當修習這六法。"
  3. "諸比丘,爲了徹知貪慾,應當修習六法。何為六法?憶念佛陀,憶念法,憶念僧伽,憶念戒,憶念佈施,憶念天人。諸比丘,爲了徹知貪慾,應當修習這六法。"
  4. "諸比丘,爲了徹知貪慾,應當修習六法。何為六法?無常想,無常即苦想,苦即無我想,斷除想,離欲想,滅盡想。諸比丘,爲了徹知貪慾,應當修習這六法。" 143-169. "諸比丘,爲了遍知貪慾...乃至...爲了遍盡...爲了斷除...爲了滅盡...爲了消失...爲了離欲...爲了止息...爲了舍離...爲了棄捨,應當修習六法。" 170-

  5. 『『Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahanāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime cha dhammā bhāvetabbā』』ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Chakkanipātapāḷi niṭṭhitā.

  1. "對於嗔恨...乃至...愚癡...忿怒...怨恨...覆藏...對抗...嫉妒...慳吝...誑惑...欺詐...傲慢...爭競...我慢...過慢...憍醉...放逸,爲了徹知...乃至...爲了遍知...爲了遍盡...爲了斷除...爲了滅盡...爲了消失...爲了離欲...爲了止息...爲了舍離...爲了棄捨,應當修習這六法。"世尊如是說。諸比丘歡喜,信受世尊之所說。 貪慾重說畢。 六集經典畢。