B0102040421(1)sappurisavaggo(善人品)

(21) 1. Sappurisavaggo

  1. Sikkhāpadasuttaṃ

  2. 『『Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

『『Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parañca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

『『Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

『『Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro』』ti [pu. pa. 135]. Paṭhamaṃ.

  1. Assaddhasuttaṃ

  2. 『『Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

『『Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca assaddho hoti, parañca assaddhiye [asaddhāya (ka.)] samādapeti; attanā ca ahiriko hoti, parañca ahirikatāya samādapeti; attanā ca anottappī hoti, parañca anottappe samādapeti; attanā ca appassuto hoti, parañca appassute samādapeti; attanā ca kusīto hoti, parañca kosajje samādapeti; attanā ca muṭṭhassati hoti, parañca muṭṭhassacce [muṭṭhasacce (sī. syā. kaṃ. pī.)] samādapeti; attanā ca duppañño hoti, parañca duppaññatāya samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

『『Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

『『Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti ; attanā ca hirimā hoti, parañca hirimatāya [hirisampadāya (ka.)] samādapeti; attanā ca ottappī hoti, parañca ottappe samādapeti; attanā ca bahussuto hoti, parañca bāhusacce samādapeti; attanā ca āraddhavīriyo hoti, parañca vīriyārambhe samādapeti; attanā ca upaṭṭhitassati hoti, parañca satiupaṭṭhāne [satipaṭṭhāne (sī. syā. kaṃ. pī.)] samādapeti; attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro』』ti. Dutiyaṃ.

  1. Sattakammasuttaṃ

以下是完整的簡體中文直譯: (21) 1. 善人品 1. 學處經 "諸比丘,我將為你們講說非善人、比非善人更非善人者、善人、比善人更善人者。請諦聽,善加作意,我將說法。""是的,世尊。"那些比丘回答世尊。世尊如是說: "諸比丘,什麼是非善人?在此,諸比丘,某人殺生、不與取、欲邪行、妄語、飲酒放逸。諸比丘,這被稱為非善人。 "諸比丘,什麼是比非善人更非善人者?在此,諸比丘,某人自己殺生,也教唆他人殺生;自己不與取,也教唆他人不與取;自己欲邪行,也教唆他人慾邪行;自己妄語,也教唆他人妄語;自己飲酒放逸,也教唆他人飲酒放逸。諸比丘,這被稱為比非善人更非善人者。 "諸比丘,什麼是善人?在此,諸比丘,某人遠離殺生、遠離不與取、遠離欲邪行、遠離妄語、遠離飲酒放逸。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善人者?在此,諸比丘,某人自己遠離殺生,也教唆他人遠離殺生;自己遠離不與取,也教唆他人遠離不與取;自己遠離欲邪行,也教唆他人遠離欲邪行;自己遠離妄語,也教唆他人遠離妄語;自己遠離飲酒放逸,也教唆他人遠離飲酒放逸。諸比丘,這被稱為比善人更善人者。"第一。 2. 無信經 "諸比丘,我將為你們講說非善人、比非善人更非善人者、善人、比善人更善人者。請諦聽…… "諸比丘,什麼是非善人?在此,諸比丘,某人無信、無慚、無愧、少聞、懈怠、失念、劣慧。諸比丘,這被稱為非善人。 "諸比丘,什麼是比非善人更非善人者?在此,諸比丘,某人自己無信,也教唆他人無信;自己無慚,也教唆他人無慚;自己無愧,也教唆他人無愧;自己少聞,也教唆他人少聞;自己懈怠,也教唆他人懈怠;自己失念,也教唆他人失念;自己劣慧,也教唆他人劣慧。諸比丘,這被稱為比非善人更非善人者。 "諸比丘,什麼是善人?在此,諸比丘,某人有信、有慚、有愧、多聞、精進、具念、有慧。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善人者?在此,諸比丘,某人自己具足信心,也教唆他人具足信心;自己有慚,也教唆他人有慚;自己有愧,也教唆他人有愧;自己多聞,也教唆他人多聞;自己精進,也教唆他人精進;自己正念現前,也教唆他人正念現前;自己具足智慧,也教唆他人具足智慧。諸比丘,這被稱為比善人更善人者。"第二。 3. 七業經

  1. 『『Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca ; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

『『Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

『『Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

『『Katamo ca, bhikkhave, sappurisena sappurisataro? Idha bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro』』ti. Tatiyaṃ.

  1. Dasakammasuttaṃ

  2. 『『Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca ; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

『『Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti…pe… attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

『『Katamo ca, bhikkhave, sappuriso ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

『『Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro』』ti. Catutthaṃ.

  1. Aṭṭhaṅgikasuttaṃ

以下是完整的簡體中文直譯: "諸比丘,我將為你們講說非善人、比非善人更非善人者、善人、比善人更善人者。請諦聽…… "諸比丘,什麼是非善人?在此,諸比丘,某人殺生、不與取、欲邪行、妄語、兩舌、惡口、綺語。諸比丘,這被稱為非善人。 "諸比丘,什麼是比非善人更非善人者?在此,諸比丘,某人自己殺生,也教唆他人殺生;自己不與取,也教唆他人不與取;自己欲邪行,也教唆他人慾邪行;自己妄語,也教唆他人妄語;自己兩舌,也教唆他人兩舌;自己惡口,也教唆他人惡口;自己綺語,也教唆他人綺語。諸比丘,這被稱為比非善人更非善人者。 "諸比丘,什麼是善人?在此,諸比丘,某人遠離殺生、遠離不與取、遠離欲邪行、遠離妄語、遠離兩舌、遠離惡口、遠離綺語。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善人者?在此,諸比丘,某人自己遠離殺生,也教唆他人遠離殺生;自己遠離不與取,也教唆他人遠離不與取;自己遠離欲邪行,也教唆他人遠離欲邪行;自己遠離妄語,也教唆他人遠離妄語;自己遠離兩舌,也教唆他人遠離兩舌;自己遠離惡口,也教唆他人遠離惡口;自己遠離綺語,也教唆他人遠離綺語。諸比丘,這被稱為比善人更善人者。"第三。 4. 十業經 "諸比丘,我將為你們講說非善人、比非善人更非善人者、善人、比善人更善人者。請諦聽…… "諸比丘,什麼是非善人?在此,諸比丘,某人殺生、不與取、欲邪行、妄語、兩舌、惡口、綺語、貪婪、嗔恚、邪見。諸比丘,這被稱為非善人。 "諸比丘,什麼是比非善人更非善人者?在此,諸比丘,某人自己殺生,也教唆他人殺生……自己貪婪,也教唆他人貪婪;自己嗔恚,也教唆他人嗔恚;自己邪見,也教唆他人邪見。諸比丘,這被稱為比非善人更非善人者。 "諸比丘,什麼是善人?在此,諸比丘,某人遠離殺生……無貪婪、無嗔恚、正見。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善人者?在此,諸比丘,某人自己遠離殺生,也教唆他人遠離殺生……自己無貪婪,也教唆他人無貪婪;自己無嗔恚,也教唆他人無嗔恚;自己正見,也教唆他人正見。諸比丘,這被稱為比善人更善人者。"第四。 5. 八支經

  1. 『『Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

『『Katamo ca, bhikkhave, asappurisena asappurisataro? Idha bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti; attanā ca micchāsaṅkappo hoti, parañca micchāsaṅkappe samādapeti; attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti; attanā ca micchākammanto hoti, parañca micchākammante samādapeti; attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti; attanā ca micchāvāyāmo hoti, parañca micchāvāyāme samādapeti; attanā ca micchāsati hoti, parañca micchāsatiyā samādapeti; attanā ca micchāsamādhi hoti, parañca micchāsamādhimhi samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

『『Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

『『Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti; attanā ca sammāsaṅkappo hoti, parañca sammāsaṅkappe samādapeti; attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti; attanā ca sammākammanto hoti, parañca sammākammante samādapeti; attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti; attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti; attanā ca sammāsati hoti, parañca sammāsatiyā samādapeti; attanā ca sammāsamādhi hoti, parañca sammāsamādhimhi samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro』』ti. Pañcamaṃ.

  1. Dasamaggasuttaṃ

  2. 『『Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe… .

『『Katamo ca, bhikkhave, asappuriso? Idha , bhikkhave, ekacco micchādiṭṭhiko hoti …pe… micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

『『Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

『『Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti…pe… sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

『『Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro』』ti. Chaṭṭhaṃ.

  1. Paṭhamapāpadhammasuttaṃ

以下是完整的簡體中文直譯: "諸比丘,我將為你們講說非善人、比非善人更非善人者、善人、比善人更善人者。請諦聽…… "諸比丘,什麼是非善人?在此,諸比丘,某人邪見、邪思惟、邪語、邪業、邪命、邪精進、邪念、邪定。諸比丘,這被稱為非善人。 "諸比丘,什麼是比非善人更非善人者?在此,諸比丘,某人自己邪見,也教唆他人邪見;自己邪思惟,也教唆他人邪思惟;自己邪語,也教唆他人邪語;自己邪業,也教唆他人邪業;自己邪命,也教唆他人邪命;自己邪精進,也教唆他人邪精進;自己邪念,也教唆他人邪念;自己邪定,也教唆他人邪定。諸比丘,這被稱為比非善人更非善人者。 "諸比丘,什麼是善人?在此,諸比丘,某人正見、正思惟、正語、正業、正命、正精進、正念、正定。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善人者?在此,諸比丘,某人自己正見,也教唆他人正見;自己正思惟,也教唆他人正思惟;自己正語,也教唆他人正語;自己正業,也教唆他人正業;自己正命,也教唆他人正命;自己正精進,也教唆他人正精進;自己正念,也教唆他人正念;自己正定,也教唆他人正定。諸比丘,這被稱為比善人更善人者。"第五。 6. 十道經 "諸比丘,我將為你們講說非善人、比非善人更非善人者、善人、比善人更善人者。請諦聽…… "諸比丘,什麼是非善人?在此,諸比丘,某人邪見……邪智、邪解脫。諸比丘,這被稱為非善人。 "諸比丘,什麼是比非善人更非善人者?在此,諸比丘,某人自己邪見,也教唆他人邪見……自己邪智,也教唆他人邪智;自己邪解脫,也教唆他人邪解脫。諸比丘,這被稱為比非善人更非善人者。 "諸比丘,什麼是善人?在此,諸比丘,某人正見……正智、正解脫。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善人者?在此,諸比丘,某人自己正見,也教唆他人正見……自己正智,也教唆他人正智;自己正解脫,也教唆他人正解脫。諸比丘,這被稱為比善人更善人者。"第六。 7. 第一惡法經

  1. 『『Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca; kalyāṇañca, kalyāṇena kalyāṇatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, pāpo.

『『Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti…pe… attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

『『Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

『『Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro』』ti. Sattamaṃ.

  1. Dutiyapāpadhammasuttaṃ

  2. 『『Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca; kalyāṇañca, kalyāṇena kalyāṇatarañca. Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī』』ti. Evaṃ…pe… etadavoca –

『『Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti…pe… micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpo.

『『Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

『『Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti …pe… sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

『『Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāñāṇī hoti , parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro』』ti. Aṭṭhamaṃ.

  1. Tatiyapāpadhammasuttaṃ

  2. 『『Pāpadhammañca vo, bhikkhave, desessāmi, pāpadhammena pāpadhammatarañca; kalyāṇadhammañca, kalyāṇadhammena kalyāṇadhammatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, pāpadhammo? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, pāpadhammo.

『『Katamo ca, bhikkhave, pāpadhammena pāpadhammataro? Idha bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti…pe… attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpadhammena pāpadhammataro.

『『Katamo ca, bhikkhave, kalyāṇadhammo? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammo.

『『Katamo ca, bhikkhave, kalyāṇadhammena kalyāṇadhammataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammena kalyāṇadhammataro』』ti. Navamaṃ.

  1. Catutthapāpadhammasuttaṃ

以下是完整的簡體中文直譯: "諸比丘,我將為你們講說惡人、比惡人更惡者、善人、比善人更善者。請諦聽…… "諸比丘,什麼是惡人?在此,諸比丘,某人殺生……邪見。諸比丘,這被稱為惡人。 "諸比丘,什麼是比惡人更惡者?在此,諸比丘,某人自己殺生,也教唆他人殺生……自己邪見,也教唆他人邪見。諸比丘,這被稱為比惡人更惡者。 "諸比丘,什麼是善人?在此,諸比丘,某人遠離殺生……正見。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善者?在此,諸比丘,某人自己遠離殺生,也教唆他人遠離殺生……自己正見,也教唆他人正見。諸比丘,這被稱為比善人更善者。"第七。 8. 第二惡法經 "諸比丘,我將為你們講說惡人、比惡人更惡者、善人、比善人更善者。請諦聽,善加作意,我將說法。""是的,世尊。"那些比丘回答世尊。世尊如是說: "諸比丘,什麼是惡人?在此,諸比丘,某人邪見……邪智、邪解脫。諸比丘,這被稱為惡人。 "諸比丘,什麼是比惡人更惡者?在此,諸比丘,某人自己邪見,也教唆他人邪見……自己邪智,也教唆他人邪智;自己邪解脫,也教唆他人邪解脫。諸比丘,這被稱為比惡人更惡者。 "諸比丘,什麼是善人?在此,諸比丘,某人正見……正智、正解脫。諸比丘,這被稱為善人。 "諸比丘,什麼是比善人更善者?在此,諸比丘,某人自己正見,也教唆他人正見……自己正智,也教唆他人正智;自己正解脫,也教唆他人正解脫。諸比丘,這被稱為比善人更善者。"第八。 9. 第三惡法經 "諸比丘,我將為你們講說惡法者、比惡法者更惡法者、善法者、比善法者更善法者。請諦聽…… "諸比丘,什麼是惡法者?在此,諸比丘,某人殺生……邪見。諸比丘,這被稱為惡法者。 "諸比丘,什麼是比惡法者更惡法者?在此,諸比丘,某人自己殺生,也教唆他人殺生……自己邪見,也教唆他人邪見。諸比丘,這被稱為比惡法者更惡法者。 "諸比丘,什麼是善法者?在此,諸比丘,某人遠離殺生……正見。諸比丘,這被稱為善法者。 "諸比丘,什麼是比善法者更善法者?在此,諸比丘,某人自己遠離殺生,也教唆他人遠離殺生……自己正見,也教唆他人正見。諸比丘,這被稱為比善法者更善法者。"第九。 10. 第四惡法經

  1. 『『Pāpadhammañca vo, bhikkhave, desessāmi, pāpadhammena pāpadhammatarañca; kalyāṇadhammañca, kalyāṇadhammena kalyāṇadhammatarañca. Taṃ suṇātha…pe….

『『Katamo ca, bhikkhave, pāpadhammo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti…pe… micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpadhammo.

『『Katamo ca, bhikkhave, pāpadhammena pāpadhammataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpadhammena pāpadhammataro.

『『Katamo ca, bhikkhave, kalyāṇadhammo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti…pe… sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammo.

『『Katamo ca, bhikkhave, kalyāṇadhammena kalyāṇadhammataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammena kalyāṇadhammataro』』ti. Dasamaṃ.

Sappurisavaggo paṭhamo.

以下是完整的簡體中文直譯: "諸比丘,我將為你們講說惡法者、比惡法者更惡法者、善法者、比善法者更善法者。請諦聽…… "諸比丘,什麼是惡法者?在此,諸比丘,某人邪見……邪智、邪解脫。諸比丘,這被稱為惡法者。 "諸比丘,什麼是比惡法者更惡法者?在此,諸比丘,某人自己邪見,也教唆他人邪見……自己邪智,也教唆他人邪智;自己邪解脫,也教唆他人邪解脫。諸比丘,這被稱為比惡法者更惡法者。 "諸比丘,什麼是善法者?在此,諸比丘,某人正見……正智、正解脫。諸比丘,這被稱為善法者。 "諸比丘,什麼是比善法者更善法者?在此,諸比丘,某人自己正見,也教唆他人正見……自己正智,也教唆他人正智;自己正解脫,也教唆他人正解脫。諸比丘,這被稱為比善法者更善法者。"第十。 善人品第一。

Tassuddānaṃ –

Sikkhāpadañca assaddhaṃ, sattakammaṃ atho ca dasakammaṃ;

Aṭṭhaṅgikañca dasamaggaṃ, dve pāpadhammā apare dveti.

以下是完整的簡體中文直譯: 其攝頌: 學處與無信, 七業及十業; 八支與十道, 兩惡法另兩。