B0102040520(5)brāhmaṇavaggo(婆羅門品)
(19) 4. Araññavaggo
-
Āraññikasuttaṃ
-
『『Pañcime , bhikkhave, āraññikā [āraññatā (sabbattha) pari. 443 passitabbaṃ]. Katame pañca? Mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññiko hoti, appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva [idamaṭṭhitaṃyeva (sī. pī.)] nissāya āraññiko hoti. Ime kho, bhikkhave, pañca āraññikā. Imesaṃ kho, bhikkhave, pañcannaṃ āraññikānaṃ yvāyaṃ āraññiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya āraññiko hoti, ayaṃ imesaṃ pañcannaṃ āraññikānaṃ aggo ca seṭṭho ca mokkho [pāmokkho (a. ni. 4.95; 10.91)] ca uttamo ca pavaro ca.
『『Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo [sappimhā sappimaṇḍo (ka.) saṃ. ni. 3.662] tattha aggamakkhāyati; evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ āraññikānaṃ yvāyaṃ āraññiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya āraññiko hoti, ayaṃ imesaṃ pañcannaṃ āraññikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā』』ti. Paṭhamaṃ.
-
Cīvarasuttaṃ
-
『『Pañcime , bhikkhave, paṃsukūlikā. Katame pañca? Mandattā momūhattā paṃsukūliko hoti…pe… idamatthitaṃyeva nissāya paṃsukūliko hoti. Ime kho, bhikkhave, pañca paṃsukūlikā』』ti. Dutiyaṃ.
-
Rukkhamūlikasuttaṃ
-
『『Pañcime, bhikkhave, rukkhamūlikā. Katame pañca? Mandattā momūhattā rukkhamūliko hoti…pe… idamatthitaṃyeva nissāya rukkhamūliko hoti. Ime kho, bhikkhave, pañca rukkhamūlikā』』ti. Tatiyaṃ.
-
Sosānikasuttaṃ
-
『『Pañcime , bhikkhave, sosānikā. Katame pañca? Mandattā momūhattā sosāniko hoti…pe… idamatthitaṃyeva nissāya sosāniko hoti. Ime kho, bhikkhave, pañca sosānikā』』ti. Catutthaṃ.
-
Abbhokāsikasuttaṃ
-
『『Pañcime, bhikkhave, abbhokāsikā…pe…. Pañcamaṃ.
-
Nesajjikasuttaṃ
-
『『Pañcime, bhikkhave, nesajjikā…pe…. Chaṭṭhaṃ.
-
Yathāsanthatikasuttaṃ
-
『『Pañcime, bhikkhave, yathāsanthatikā…pe…. Sattamaṃ.
-
Ekāsanikasuttaṃ
-
『『Pañcime, bhikkhave, ekāsanikā…pe…. Aṭṭhamaṃ.
-
Khalupacchābhattikasuttaṃ
-
『『Pañcime , bhikkhave, khalupacchābhattikā…pe…. Navamaṃ.
-
Pattapiṇḍikasuttaṃ
(19) 4\ 林野品 1\ 林居經 "比丘們,有這五種林居者。是哪五種?由於愚癡和迷惑而成為林居者,由於邪惡慾望和慾望驅使而成為林居者,由於瘋狂和心亂而成為林居者,因為這是諸佛和佛弟子所讚歎的而成為林居者,依靠少欲、知足、清修、獨處和善意而成為林居者。比丘們,這就是五種林居者。比丘們,在這五種林居者中,依靠少欲、知足、清修、獨處和善意而成為林居者,他是這五種林居者中最高、最勝、最上、最尊、最妙的。 "比丘們,就像從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,比丘們,在這五種林居者中,依靠少欲、知足、清修、獨處和善意而成為林居者,他是這五種林居者中最高、最勝、最上、最尊、最妙的。"第一則。 2\ 糞掃衣經 "比丘們,有這五種著糞掃衣者。是哪五種?由於愚癡和迷惑而成爲著糞掃衣者......乃至......依靠善意而成爲著糞掃衣者。比丘們,這就是五種著糞掃衣者。"第二則。 3\ 樹下住經 "比丘們,有這五種樹下住者。是哪五種?由於愚癡和迷惑而成為樹下住者......乃至......依靠善意而成為樹下住者。比丘們,這就是五種樹下住者。"第三則。 4\ 冢間住經 "比丘們,有這五種冢間住者。是哪五種?由於愚癡和迷惑而成為冢間住者......乃至......依靠善意而成為冢間住者。比丘們,這就是五種冢間住者。"第四則。 5\ 露地住經 "比丘們,有這五種露地住者......"第五則。 6\ 常坐不臥經 "比丘們,有這五種常坐不臥者......"第六則。 7\ 隨處住經 "比丘們,有這五種隨處住者......"第七則。 8\ 一座食經 "比丘們,有這五種一座食者......"第八則。 9\ 時後不食經 "比丘們,有這五種時後不食者......"第九則。 10\ 盂食經
- 『『Pañcime, bhikkhave, pattapiṇḍikā. Katame pañca? Mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, 『vaṇṇitaṃ buddhehi buddhasāvakehī』ti pattapiṇḍiko hoti, appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya pattapiṇḍiko hoti. Ime kho, bhikkhave, pañca pattapiṇḍikā. Imesaṃ kho, bhikkhave, pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya pattapiṇḍiko hoti, ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
『『Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati; evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya pattapiṇḍiko hoti, ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā』』ti. Dasamaṃ.
Araññavaggo catuttho.
Tassuddānaṃ –
Araññaṃ cīvaraṃ rukkha, susānaṃ abbhokāsikaṃ;
Nesajjaṃ santhataṃ ekāsanikaṃ, khalupacchāpiṇḍikena cāti.
"比丘們,有這五種盂食者。是哪五種?由於愚癡和迷惑而成為盂食者,由於邪惡慾望和慾望驅使而成為盂食者,由於瘋狂和心亂而成為盂食者,因為這是諸佛和佛弟子所讚歎的而成為盂食者,依靠少欲、知足、清修、獨處和善意而成為盂食者。比丘們,這就是五種盂食者。比丘們,在這五種盂食者中,依靠少欲、知足、清修、獨處和善意而成為盂食者,他是這五種盂食者中最高、最勝、最上、最尊、最妙的。 "比丘們,就像從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,比丘們,在這五種盂食者中,依靠少欲、知足、清修、獨處和善意而成為盂食者,他是這五種盂食者中最高、最勝、最上、最尊、最妙的。"第十則。 林野品第四終。 其攝頌: 林居與衣服樹, 墓地與露天住; 常坐隨處臥單座, 過午與盂食行。