B0102040315(5)maṅgalavaggo(吉祥品)
(15) 5. Maṅgalavaggo
-
Akusalasuttaṃ
-
『『Tīhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena – imehi kho , bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Paṭhamaṃ.
-
Sāvajjasuttaṃ
-
『『Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena – imehi kho…pe… evaṃ sagge』』ti. Dutiyaṃ.
-
Visamasuttaṃ
-
『『Tīhi , bhikkhave…pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena – imehi kho…pe… evaṃ niraye.
『『Tīhi , bhikkhave, dhammehi…pe… samena kāyakammena, samena vacīkammena, samena manokammena – imehi kho…pe… evaṃ sagge』』ti. Tatiyaṃ.
-
Asucisuttaṃ
-
『『Tīhi, bhikkhave…pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena – imehi kho…pe… evaṃ niraye.
『『Tīhi, bhikkhave…pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Catutthaṃ.
-
Paṭhamakhatasuttaṃ
-
『『Tīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.
『『Tīhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena…pe…. Pañcamaṃ.
-
Dutiyakhatasuttaṃ
-
『『Tīhi, bhikkhave…pe… sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena…pe….
『『Tīhi , bhikkhave…pe… anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena…pe…. Chaṭṭhaṃ.
-
Tatiyakhatasuttaṃ
-
『『Tīhi, bhikkhave…pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena…pe….
『『Tīhi , bhikkhave…pe… samena kāyakammena, samena vacīkammena, samena manokammena…pe…. Sattamaṃ.
-
Catutthakhatasuttaṃ
-
『『Tīhi, bhikkhave…pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena…pe….
『『Tīhi, bhikkhave…pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti. Aṭṭhamaṃ.
-
Vandanāsuttaṃ
-
『『Tisso imā, bhikkhave, vandanā. Katamā tisso? Kāyena, vācāya, manasā – imā kho, bhikkhave, tisso vandanā』』ti. Navamaṃ.
-
Pubbaṇhasuttaṃ
(15) 5. 吉祥品 1. 不善經 "諸比丘,具足三法者,如被拋擲般墮入地獄。哪三法?不善的身業,不善的語業,不善的意業 - 諸比丘,具足這三法者,如被拋擲般墮入地獄。 諸比丘,具足三法者,如被拋擲般生於天界。哪三法?善的身業,善的語業,善的意業 - 諸比丘,具足這三法者,如被拋擲般生於天界。"第一 2. 有過經 "諸比丘,具足三法者,如被拋擲般墮入地獄。哪三法?有過的身業,有過的語業,有過的意業 - 諸比丘,具足這三法者,如被拋擲般墮入地獄。 諸比丘,具足三法者,如被拋擲般生於天界。哪三法?無過的身業,無過的語業,無過的意業 - 諸比丘,具足這三法者......如此生於天界。"第二 3. 不平等經 "諸比丘,三法......不平等的身業,不平等的語業,不平等的意業 - 諸比丘,這三法......如此墮入地獄。 諸比丘,三法......平等的身業,平等的語業,平等的意業 - 諸比丘,這三法......如此生於天界。"第三 4. 不凈經 "諸比丘,三法......不凈的身業,不凈的語業,不凈的意業 - 諸比丘,這三法......如此墮入地獄。 諸比丘,三法......清凈的身業,清凈的語業,清凈的意業 - 諸比丘,具足這三法者,如被拋擲般生於天界。"第四 5. 第一損害經 "諸比丘,具足三法的愚人、無智者、非善士,自身受損害而生活,為智者所呵責,並造作許多非福。哪三法?不善的身業,不善的語業,不善的意業 - 諸比丘,具足這三法的愚人、無智者、非善士,自身受損害而生活,為智者所呵責,並造作許多非福。 諸比丘,具足三法的智者、有智者、善士,自身無損害而生活,不為智者所呵責,並造作許多福德。哪三法?善的身業,善的語業,善的意業......"第五 6. 第二損害經 "諸比丘,三法......有過的身業,有過的語業,有過的意業...... 諸比丘,三法......無過的身業,無過的語業,無過的意業......"第六 7. 第三損害經 "諸比丘,三法......不平等的身業,不平等的語業,不平等的意業...... 諸比丘,三法......平等的身業,平等的語業,平等的意業......"第七 8. 第四損害經 "諸比丘,三法......不凈的身業,不凈的語業,不凈的意業...... 諸比丘,三法......清凈的身業,清凈的語業,清凈的意業 - 諸比丘,具足這三法的智者、有智者、善士,自身無損害而生活,不為智者所呵責,並造作許多福德。"第八 9. 禮敬經 "諸比丘,有這三種禮敬。哪三種?身、語、意 - 諸比丘,這就是三種禮敬。"第九 10. 上午經
- 『『Ye , bhikkhave, sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti , vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbaṇho, bhikkhave, tesaṃ sattānaṃ.
『『Ye, bhikkhave, sattā majjhanhikasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhanhiko, bhikkhave, tesaṃ sattānaṃ.
『『Ye , bhikkhave, sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho, bhikkhave, tesaṃ sattāna』』nti.
『『Sunakkhattaṃ sumaṅgalaṃ, suppabhātaṃ suhuṭṭhitaṃ [suvuṭṭhitaṃ (sī. pī.)];
Sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.
『『Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;
Padakkhiṇaṃ manokammaṃ, paṇīdhi te padakkhiṇe [paṇidhiyo padakkhiṇā (sī. pī.), paṇidhi te padakkhiṇā (syā. kaṃ.)];
Padakkhiṇāni katvāna, labhantatthe [labhatatthe (sī. pī.)] padakkhiṇe.
『『Te atthaladdhā sukhitā, viruḷhā buddhasāsane;
Arogā sukhitā hotha, saha sabbehi ñātibhī』』ti. dasamaṃ;
Maṅgalavaggo pañcamo.
Tassuddānaṃ –
Akusalañca sāvajjaṃ, visamāsucinā saha;
Caturo khatā vandanā, pubbaṇhena ca te dasāti.
- "諸比丘,那些眾生在上午時以身行善行,以語行善行,以意行善行,諸比丘,那些眾生有美好的上午。 諸比丘,那些眾生在中午時以身行善行,以語行善行,以意行善行,諸比丘,那些眾生有美好的中午。 諸比丘,那些眾生在傍晚時以身行善行,以語行善行,以意行善行,諸比丘,那些眾生有美好的傍晚。" "吉祥星宿,吉祥祝福, 美好黎明,美好起身; 吉祥時刻,吉祥時分, 對梵行者善行佈施。 身業右繞,語業右繞, 意業右繞,志向右繞; 行右繞事,得右繞果。 得利益者,快樂安康, 佛陀教法,茁壯成長; 無病快樂,與諸親眷。"第十 吉祥品第五 其摘要: 不善與有過,不平等不凈; 四損害禮敬,上午共十經。
Tatiyo paṇṇāsako samatto.
第三個五十經已完成。