B01030307sattamanayo(第七種)
-
Sattamanayo
-
Sampayuttenavippayuttapadaniddeso
-
Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā? Te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cakkhuviññāṇadhātuyā ye dhammā…pe… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Manindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Upekkhindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Saṅkhārapaccayā viññāṇena ye dhammā… saḷāyatanapaccayā phassena ye dhammā… phassapaccayā vedanāya ye dhammā… phassena ye dhammā… vedanāya ye dhammā… saññāya ye dhammā… cetanāya ye dhammā… cittena ye dhammā… manasikārena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Savitakkasavicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Cittehi dhammehi ye dhammā… cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā … cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
相應不相應處說明
- 與受蘊相應的諸法……與想蘊相應的諸法……與行蘊相應的諸法……與識蘊相應的諸法……與意處相應的諸法,與這些法不相應的諸法,這些法與幾蘊、幾處、幾界不相應?這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 與眼識界相應的諸法……乃至……與意界相應的諸法……與意識界相應的諸法,與這些法不相應的諸法……這些法與任何蘊、任何處都不不相應,與一界不相應。
- 與意根相應的諸法,與這些法不相應的諸法……這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 與舍根相應的諸法,與這些法不相應的諸法……這些法與任何蘊、任何處都不不相應,與五界不相應。
- 與緣行而有的識相應的諸法……與緣六處而有的觸相應的諸法……與緣觸而有的受相應的諸法……與觸相應的諸法……與受相應的諸法……與想相應的諸法……與思相應的諸法……與心相應的諸法……與作意相應的諸法,與這些法不相應的諸法……這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 與勝解相應的諸法,與這些法不相應的諸法……這些法與任何蘊、任何處都不不相應,與一界不相應。
- 與不苦不樂受相應的諸法……與舍俱的諸法相應的諸法,與這些法不相應的諸法……這些法與任何蘊、任何處都不不相應,與五界不相應。
- 與有尋有伺的諸法相應的諸法,與這些法不相應的諸法……這些法與任何蘊、任何處都不不相應,與一界不相應。
- 與心法相應的諸法……與心所法相應的諸法……與心相應法相應的諸法……與心相雜法相應的諸法……與心相雜等起法相應的諸法……與心相雜等起俱生法相應的諸法……與心相雜等起隨轉法相應的諸法,與這些法不相應的諸法……這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
-
與有尋的諸法相應的諸法……與有伺的諸法相應的諸法,與這些法不相應的諸法……這些法與任何蘊、任何處都不不相應,與一界不相應。
-
Upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā? Te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
Khandhā caturo āyatanañca mekaṃ;
Dhātūsu satta dvepi ca indriyato.
Tayo paṭicca tathariva phassapañcamā;
Adhimuccanā manasi tikesu tīṇi.
Sattantarā dve ca manena yuttā;
Vitakkavicāraṇā upekkhakāya cāti.
- 與舍俱的諸法相應的諸法,與這些法不相應的諸法,這些法與幾蘊、幾處、幾界不相應?這些法與任何蘊、任何處都不相應,與五界不相應。 蘊有四,處有一; 界有七,根有二。 三者依觸而生; 勝解心中微細三。 七與二,心所相應; 有尋有伺與舍俱。
Sampayuttenavippayuttapadaniddeso sattamo.
相應不相應處說明第七\