B01030809dhammayamakaṃ(法對偶)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Yamakapāḷi (tatiyo bhāgo)

  1. Dhammayamakaṃ

  2. Paṇṇattivāro

(Ka) uddeso

  1. Padasodhanavāro

(Ka) anulomaṃ

  1. (Ka) kusalā kusalā dhammā?

(Kha) kusalā dhammā kusalā?

(Ka) akusalā akusalā dhammā?

(Kha) akusalā dhammā akusalā?

(Ka) abyākatā abyākatā dhammā?

(Kha) abyākatā dhammā abyākatā?

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na kusalā dhammā?

(Kha) na kusalā dhammā na kusalā?

(Ka) na akusalā na akusalā dhammā?

(Kha) na akusalā dhammā na akusalā?

(Ka) na abyākatā na abyākatā dhammā?

(Kha) na abyākatā dhammā na abyākatā?

  1. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

  1. (Ka) kusalā kusalā dhammā?

(Kha) dhammā akusalā dhammā?

(Ka) kusalā kusalā dhammā?

(Kha) dhammā abyākatā dhammā?

  1. (Ka) akusalā akusalā dhammā?

(Kha) dhammā kusalā dhammā?

(Ka) akusalā akusalā dhammā?

(Kha) dhammā abyākatā dhammā?

  1. (Ka) abyākatā abyākatā dhammā?

(Kha) dhammā kusalā dhammā?

(Ka) abyākatā abyākatā dhammā?

(Kha) dhammā akusalā dhammā?

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na kusalā dhammā?

(Kha) na dhammā na akusalā dhammā?

(Ka) na kusalā na kusalā dhammā?

(Kha) na dhammā na abyākatā dhammā?

  1. (Ka) na akusalā na akusalā dhammā?

(Kha) na dhammā na kusalā dhammā?

(Ka) na akusalā na akusalā dhammā?

(Kha) na dhammā na abyākatā dhammā?

  1. (Ka) na abyākatā na abyākatā dhammā?

(Kha) na dhammā na kusalā dhammā?

(Ka) na abyākatā na abyākatā dhammā?

(Kha) na dhammā na akusalā dhammā?

3 Suddhadhammavāro

(Ka) anulomaṃ

  1. (Ka) kusalā dhammā?

(Kha) dhammā kusalā?

(Ka) akusalā dhammā?

(Kha) dhammā akusalā?

(Ka) abyākatā dhammā?

(Kha) dhammā abyākatā?

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na akusalā na dhammā?

(Kha) na dhammā na akusalā?

(Ka) na abyākatā na dhammā?

(Kha) na dhammā na abyākatā?

4 Suddhadhammamūlacakkavāro

(Ka) anulomaṃ

  1. (Ka) kusalā dhammā?

(Kha) dhammā akusalā?

(Ka) kusalā dhammā?

(Kha) dhammā abyākatā?

  1. (Ka) akusalā dhammā?

(Kha) dhammā kusalā?

(Ka) akusalā dhammā?

(Kha) dhammā abyākatā?

  1. (Ka) abyākatā dhammā?

(Kha) dhammā kusalā?

(Ka) abyākatā dhammā?

(Kha) dhammā akusalā?

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na dhammā?

(Kha) na dhammā na akusalā?

(Ka) na kusalā na dhammā?

(Kha) na dhammā na abyākatā?

  1. (Ka) na akusalā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na akusalā na dhammā?

(Kha) na dhammā na abyākatā?

  1. (Ka) na abyākatā na dhammā?

(Kha) na dhammā na kusalā?

(Ka) na abyākatā na dhammā?

(Kha) na dhammā na akusalā?

(Kha) niddeso

  1. Padasodhanavāro

(Ka) anulomaṃ

  1. (Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) kusalā dhammā kusalāti? Āmantā.

(Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) akusalā dhammā akusalāti? Āmantā.

(Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) abyākatā dhammā abyākatāti? Āmantā.

(Kha) paccanīkaṃ

禮敬世尊、阿羅漢、正等正覺者 阿毗達摩藏 雙論(第三冊) 9. 法雙論 1. 施設分 (甲)攝 1. 詞語凈化篇 (甲)順 1. (甲)善是善法嗎? (乙)善法是善嗎? (甲)不善是不善法嗎? (乙)不善法是不善嗎? (甲)無記是無記法嗎? (乙)無記法是無記嗎? (乙)逆 2. (甲)非善是非善法嗎? (乙)非善法是非善嗎? (甲)非不善是非不善法嗎? (乙)非不善法是非不善嗎? (甲)非無記是非無記法嗎? (乙)非無記法是非無記嗎? 2. 詞語凈化根本輪轉篇 (甲)順 3. (甲)善是善法嗎? (乙)法是不善法嗎? (甲)善是善法嗎? (乙)法是無記法嗎? 4. (甲)不善是不善法嗎? (乙)法是善法嗎? (甲)不善是不善法嗎? (乙)法是無記法嗎? 5. (甲)無記是無記法嗎? (乙)法是善法嗎? (甲)無記是無記法嗎? (乙)法是不善法嗎? (乙)逆 6. (甲)非善是非善法嗎? (乙)非法是非不善法嗎? (甲)非善是非善法嗎? (乙)非法是非無記法嗎? 7. (甲)非不善是非不善法嗎? (乙)非法是非善法嗎? (甲)非不善是非不善法嗎? (乙)非法是非無記法嗎? 8. (甲)非無記是非無記法嗎? (乙)非法是非善法嗎? (甲)非無記是非無記法嗎? (乙)非法是非不善法嗎? 3. 純法篇 (甲)順 9. (甲)善法嗎? (乙)法是善嗎? (甲)不善法嗎? (乙)法是不善嗎? (甲)無記法嗎? (乙)法是無記嗎? (乙)逆 10. (甲)非善非法嗎? (乙)非法非善嗎? (甲)非不善非法嗎? (乙)非法非不善嗎? (甲)非無記非法嗎? (乙)非法非無記嗎? 4. 純法根本輪轉篇 (甲)順 11. (甲)善法嗎? (乙)法是不善嗎? (甲)善法嗎? (乙)法是無記嗎? 12. (甲)不善法嗎? (乙)法是善嗎? (甲)不善法嗎? (乙)法是無記嗎? 13. (甲)無記法嗎? (乙)法是善嗎? (甲)無記法嗎? (乙)法是不善嗎? (乙)逆 14. (甲)非善非法嗎? (乙)非法非不善嗎? (甲)非善非法嗎? (乙)非法非無記嗎? 15. (甲)非不善非法嗎? (乙)非法非善嗎? (甲)非不善非法嗎? (乙)非法非無記嗎? 16. (甲)非無記非法嗎? (乙)非法非善嗎? (甲)非無記非法嗎? (乙)非法非不善嗎? (乙)解說 1. 詞語凈化篇 (甲)順 17. (甲)善是善法嗎?是的。 (乙)善法是善嗎?是的。 (甲)不善是不善法嗎?是的。 (乙)不善法是不善嗎?是的。 (甲)無記是無記法嗎?是的。 (乙)無記法是無記嗎?是的。 (乙)逆

  1. (Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na kusalā dhammā na kusalāti? Āmantā.

(Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na akusalā dhammā na akusalāti? Āmantā.

(Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na abyākatā dhammā na abyākatāti? Āmantā.

  1. Padasodhanamūlacakkavāro

(Ka) anulomaṃ

  1. (Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) kusalā kusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

  1. (Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā akusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

  1. (Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) abyākatā abyākatā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na kusalā na kusalā dhammāti? Āmantā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

  1. (Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na akusalā na akusalā dhammāti? Āmantā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

  1. (Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na abyākatā na abyākatā dhammāti? Āmantā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

  1. Suddhadhammavāro

(Ka) anulomaṃ

  1. (Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

  1. Suddhadhammamūlacakkavāro

(Ka) anulomaṃ

  1. (甲)非善是非善法嗎?是的。 (乙)非善法是非善嗎?是的。 (甲)非不善是非不善法嗎?是的。 (乙)非不善法是非不善嗎?是的。 (甲)非無記是非無記法嗎?是的。 (乙)非無記法是非無記嗎?是的。
  2. 詞語凈化根本輪轉篇 (甲)順
  3. (甲)善是善法嗎?是的。 (乙)法是不善法嗎? 不善法是法,也是不善法。其餘法不是不善法。 (甲)善是善法嗎?是的。 (乙)法是無記法嗎? 無記法是法,也是一種無記法。其餘法不是無記法。
  4. (甲)不善是不善法嗎?是的。 (乙)法是善法嗎? 善法是法,也是一種善法。其餘法不是善法。 (甲)不善是不善法嗎?是的。 (乙)法是無記法嗎? 無記法是法,也是一種無記法。其餘法不是無記法。
  5. (甲)無記是無記法嗎?是的。 (乙)法是善法嗎? 善法是法,也是一種善法。其餘法不是善法。 (甲)無記是無記法嗎?是的。 (乙)法是不善法嗎? 不善法是法,也是不善法。其餘法不是不善法。 (乙)逆
  6. (甲)非善是非善法嗎?是的。 (乙)非法是非不善法嗎?是的。 (甲)非善是非善法嗎?是的。 (乙)非法是非無記法嗎?是的。
  7. (甲)非不善是非不善法嗎?是的。 (乙)非法是非善法嗎?是的。 (甲)非不善是非不善法嗎?是的。 (乙)非法是非無記法嗎?是的。
  8. (甲)非無記是非無記法嗎?是的。 (乙)非法是非善法嗎?是的。 (甲)非無記是非無記法嗎?是的。 (乙)非法是非不善法嗎?是的。
  9. 純法篇 (甲)順
  10. (甲)善法嗎?是的。 (乙)法是善法嗎? 善法是法,也是一種善法。其餘法不是善法。 (甲)不善法嗎?是的。 (乙)法是不善法嗎? 不善法是法,也是不善法。其餘法不是不善法。 (甲)無記法嗎?是的。 (乙)法是無記法嗎? 無記法是法,也是一種無記法。其餘法不是無記法。 (乙)逆
  11. (甲)非善非法嗎? 除善外,其餘法不是善法。善與法合併,其餘既不是善法也不是法。 (乙)非法是非善法嗎?是的。 (甲)非不善非法嗎? 除不善外,其餘法不是不善法。不善與法合併,其餘既不是不善法也不是法。 (乙)非法是非不善法嗎?是的。 (甲)非無記非法嗎? 除無記外,其餘法不是無記法。無記與法合併,其餘既不是無記法也不是法。 (乙)非法是非無記法嗎?是的。
  12. 純法根本輪轉篇 (甲)順

  13. (Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Ka) kusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

  1. (Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) akusalā dhammāti? Āmantā.

(Kha) dhammā abyākatā dhammāti?

Abyākatā dhammā dhammā ceva abyākatā dhammā ca. Avasesā dhammā na abyākatā dhammā.

  1. (Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā kusalā dhammāti?

Kusalā dhammā dhammā ceva kusalā dhammā ca. Avasesā dhammā na kusalā dhammā.

(Ka) abyākatā dhammāti? Āmantā.

(Kha) dhammā akusalā dhammāti?

Akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

(Kha) paccanīkaṃ

  1. (Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na kusalā na dhammāti?

Kusalaṃ ṭhapetvā avasesā dhammā na kusalā, dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

  1. (Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

(Ka) na akusalā na dhammāti?

Akusalaṃ ṭhapetvā avasesā dhammā na akusalā, dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

(Kha) na dhammā na abyākatā dhammāti? Āmantā.

  1. (Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na kusalā dhammāti? Āmantā.

(Ka) na abyākatā na dhammāti?

Abyākataṃ ṭhapetvā avasesā dhammā na abyākatā, dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceva abyākatā na ca dhammā.

(Kha) na dhammā na akusalā dhammāti? Āmantā.

Paṇṇattiniddesavāro.

  1. Pavattivāro

  2. Uppādavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjantīti? No.

(Kha) yassa vā pana akusalā dhammā uppajjanti tassa kusalā dhammā uppajjantīti? No.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana abyākatā dhammā uppajjanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti, no ca tesaṃ kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

  1. (甲)善法嗎?是的。 (乙)法是不善法嗎? 不善法是法,也是不善法。其餘法不是不善法。 (甲)善法嗎?是的。 (乙)法是無記法嗎? 無記法是法,也是一種無記法。其餘法不是無記法。
  2. (甲)不善法嗎?是的。 (乙)法是善法嗎? 善法是法,也是一種善法。其餘法不是善法。 (甲)不善法嗎?是的。 (乙)法是無記法嗎? 無記法是法,也是一種無記法。其餘法不是無記法。
  3. (甲)無記法嗎?是的。 (乙)法是善法嗎? 善法是法,也是一種善法。其餘法不是善法。 (甲)無記法嗎?是的。 (乙)法是不善法嗎? 不善法是法,也是不善法。其餘法不是不善法。 (乙)逆
  4. (甲)非善非法嗎? 除善外,其餘法不是善法。善與法合併,其餘既不是善法也不是法。 (乙)非法是非不善法嗎?是的。 (甲)非善非法嗎? 除善外,其餘法不是善法。善與法合併,其餘既不是善法也不是法。 (乙)非法是非無記法嗎?是的。
  5. (甲)非不善非法嗎? 除不善外,其餘法不是不善法。不善與法合併,其餘既不是不善法也不是法。 (乙)非法是非不善法嗎?是的。 (甲)非不善非法嗎? 除不善外,其餘法不是不善法。不善與法合併,其餘既不是不善法也不是法。 (乙)非法是非無記法嗎?是的。
  6. (甲)非無記非法嗎? 除無記外,其餘法不是無記法。無記與法合併,其餘既不是無記法也不是法。 (乙)非法是非善法嗎?是的。 (甲)非無記非法嗎? 除無記外,其餘法不是無記法。無記與法合併,其餘既不是無記法也不是法。 (乙)非法是非不善法嗎?是的。 施設解說篇終。
  7. 轉起分
  8. 生起篇 (1) 現在篇 (甲)順人
  9. (甲)對於善法生起者,不善法也生起嗎?不是。 (乙)或者對於不善法生起者,善法也生起嗎?不是。 (甲)對於善法生起者,無記法也生起嗎? 在無色界,善法生起的剎那,他們的善法生起,但無記法不生起。在五蘊界,善法生起的剎那,他們的善法和無記法都生起。 (乙)或者對於無記法生起者,善法也生起嗎? 對於所有正在投生者,在離善心生起的剎那,他們的無記法生起,但善法不生起。在五蘊界,善法生起的剎那,他們的無記法和善法都生起

  10. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā uppajjanti, no ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana abyākatā dhammā uppajjanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

  1. (Ka) yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjanti tattha kusalā dhammā uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjanti tattha kusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā uppajjanti, no ca tattha kusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

  1. (Ka) yattha akusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjanti tattha akusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā uppajjanti, no ca tattha akusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti? No.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti kusalā ca dhammā uppajjanti.

  1. (甲)對於誰不善法生起,對他無記法也生起嗎? 在無色界,在不善法生起的剎那,對他們不善法生起,但無記法不生起。在五蘊界,在不善法生起的剎那,對他們不善法和無記法都生起。 (乙)或者對於誰無記法生起,對他不善法也生起嗎? 對於所有正在投生者,在離不善心生起的剎那,對他們無記法生起,但不善法不生起。在五蘊界,在不善法生起的剎那,對他們無記法和不善法都生起。 (乙)順序處
  2. (甲)善法在何處生起,不善法也在那裡生起嗎?是的。 (乙)或者不善法在何處生起,善法也在那裡生起嗎?是的。 (甲)善法在何處生起,無記法也在那裡生起嗎?是的。 (乙)或者無記法在何處生起,善法也在那裡生起嗎? 在無想有情處,那裡無記法生起,但善法不生起。在四蘊界和五蘊界,那裡無記法和善法都生起。
  3. (甲)不善法在何處生起,無記法也在那裡生起嗎?是的。 (乙)或者無記法在何處生起,不善法也在那裡生起嗎? 在無想有情處,那裡無記法生起,但不善法不生起。在四蘊界和五蘊界,那裡無記法和不善法都生起。 (丙)順序人處
  4. (甲)對於誰在何處善法生起,對他在那裡不善法也生起嗎?不是。 (乙)或者對於誰在何處不善法生起,對他在那裡善法也生起嗎?不是。 (甲)對於誰在何處善法生起,對他在那裡無記法也生起嗎? 在無色界,在善法生起的剎那,對他們在那裡善法生起,但無記法不生起。在五蘊界,在善法生起的剎那,對他們在那裡善法和無記法都生起。 (乙)或者對於誰在何處無記法生起,對他在那裡善法也生起嗎? 對於所有正在投生者,在離善心生起的剎那,對他們在那裡無記法生起,但善法不生起。在五蘊界,在善法生起的剎那,對他們在那裡無記法和善法都生起。

  5. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjanti abyākatā ca dhammā uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Kha) yassa vā pana akusalā dhammā na uppajjanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjanti tassa kusalā dhammā na uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

  1. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjanti tassa akusalā dhammā na uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Ṅa) paccanīkaokāso

  1. (甲)對於誰在何處不善法生起,對他在那裡無記法也生起嗎? 在無色界,在不善法生起的剎那,對他們在那裡不善法生起,但無記法不生起。在五蘊界,在不善法生起的剎那,對他們在那裡不善法和無記法都生起。 (乙)或者對於誰在何處無記法生起,對他在那裡不善法也生起嗎? 對於所有正在投生者,在離不善心生起的剎那,對他們在那裡無記法生起,但不善法不生起。在五蘊界,在不善法生起的剎那,對他們在那裡無記法和不善法都生起。 (丁)反義人
  2. (甲)對於誰善法不生起,對他不善法不生起嗎? 在不善法生起的剎那,對他們善法不生起,但不善法生起。對於所有心滅的剎那,在離善心離不善心生起的剎那,對於入滅盡定者,對於無想有情,對他們善法和不善法都不生起。 (乙)或者對於誰不善法不生起,對他善法不生起嗎? 在善法生起的剎那,對他們不善法不生起,但善法生起。對於所有心滅的剎那,在離不善心離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們不善法和善法都不生起。 (甲)對於誰善法不生起,對他無記法不生起嗎? 對於所有正在投生者,在離善心生起的剎那,對他們善法不生起,但無記法生起。對於所有正在死亡者,在心滅的剎那,在無色界不善法生起的剎那,對他們善法和無記法都不生起。 (乙)或者對於誰無記法不生起,對他善法不生起嗎? 在無色界善法生起的剎那,對他們無記法不生起,但善法生起。對於所有正在死亡者,在心滅的剎那,在無色界不善法生起的剎那,對他們無記法和善法都不生起。
  3. (甲)對於誰不善法不生起,對他無記法不生起嗎? 對於所有正在投生者,在離不善心生起的剎那,對他們不善法不生起,但無記法生起。對於所有正在死亡者,在心滅的剎那,在無色界善法生起的剎那,對他們不善法和無記法都不生起。 (乙)或者對於誰無記法不生起,對他不善法不生起嗎? 在無色界不善法生起的剎那,對他們無記法不生起,但不善法生起。對於所有正在死亡者,在心滅的剎那,在無色界善法生起的剎那,對他們無記法和不善法都不生起。 (戊)反義處

  4. (Ka) yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantīti? Uppajjanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti? Natthi.

  1. (Ka) yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantīti? Uppajjanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttaakusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttakusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantīti?

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.

  1. (甲)善法在何處不生起,不善法也在那裡不生起嗎?是的。 (乙)或者不善法在何處不生起,善法也在那裡不生起嗎?是的。 (甲)善法在何處不生起,無記法也在那裡不生起嗎?生起。 (乙)或者無記法在何處不生起,善法也在那裡不生起嗎?沒有這種情況。
  2. (甲)不善法在何處不生起,無記法也在那裡不生起嗎?生起。 (乙)或者無記法在何處不生起,不善法也在那裡不生起嗎?沒有這種情況。 (己)反義人處
  3. (甲)對於誰在何處善法不生起,對他在那裡不善法不生起嗎? 在不善法生起的剎那,對他們在那裡善法不生起,但不善法生起。對於所有心滅的剎那,在離善心離不善心生起的剎那,對於無想有情,對他們在那裡善法和不善法都不生起。 (乙)或者對於誰在何處不善法不生起,對他在那裡善法不生起嗎? 在善法生起的剎那,對他們在那裡不善法不生起,但善法生起。對於所有心滅的剎那,在離不善心離善心生起的剎那,對於無想有情,對他們在那裡不善法和善法都不生起。 (甲)對於誰在何處善法不生起,對他在那裡無記法不生起嗎? 對於所有正在投生者,在離善心生起的剎那,對他們在那裡善法不生起,但無記法生起。對於所有正在死亡者,在心滅的剎那,在無色界不善法生起的剎那,對他們在那裡善法和無記法都不生起。 (乙)或者對於誰在何處無記法不生起,對他在那裡善法不生起嗎? 在無色界善法生起的剎那,對他們在那裡無記法不生起,但善法生起。對於所有正在死亡者,在心滅的剎那,在無色界不善法生起的剎那,對他們在那裡無記法和善法都不生起。

  4. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantīti?

Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantīti?

Arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.

(2) Atītavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti? Āmantā.

  1. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

  1. (Ka) yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā uppajjittha tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā uppajjittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

  1. (Ka) yattha akusalā dhammā uppajjittha tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā uppajjittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjittha.

(Ga) anulomapuggalokāsā

  1. (甲)對於誰在何處不善法不生起,對他在那裡無記法不生起嗎? 對於所有正在投生者,在離不善心生起的剎那,對他們在那裡不善法不生起,但無記法生起。對於所有正在死亡者,在心滅的剎那,在無色界善法生起的剎那,對他們在那裡不善法和無記法都不生起。 (乙)或者對於誰在何處無記法不生起,對他在那裡不善法不生起嗎? 在無色界不善法生起的剎那,對他們在那裡無記法不生起,但不善法生起。對於所有正在死亡者,在心滅的剎那,在無色界善法生起的剎那,對他們在那裡無記法和不善法都不生起。 (2)過去章 (甲)順序人
  2. (甲)對於誰善法曾生起,對他不善法曾生起嗎?是的。 (乙)或者對於誰不善法曾生起,對他善法曾生起嗎?是的。 (甲)對於誰善法曾生起,對他無記法曾生起嗎?是的。 (乙)或者對於誰無記法曾生起,對他善法曾生起嗎?是的。
  3. (甲)對於誰不善法曾生起,對他無記法曾生起嗎?是的。 (乙)或者對於誰無記法曾生起,對他不善法曾生起嗎?是的。 (乙)順序處
  4. (甲)善法在何處曾生起,不善法也在那裡曾生起嗎?是的。 (乙)或者不善法在何處曾生起,善法也在那裡曾生起嗎?是的。 (甲)善法在何處曾生起,無記法也在那裡曾生起嗎?是的。 (乙)或者無記法在何處曾生起,善法也在那裡曾生起嗎? 在無想有情處,那裡無記法曾生起,但善法不曾生起。在四蘊界和五蘊界,那裡無記法和善法都曾生起。
  5. (甲)不善法在何處曾生起,無記法也在那裡曾生起嗎?是的。 (乙)或者無記法在何處曾生起,不善法也在那裡曾生起嗎? 在無想有情處,那裡無記法曾生起,但不善法不曾生起。在四蘊界和五蘊界,那裡無記法和不善法都曾生起。 (丙)順序人處

  6. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti? Natthi.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti? Natthi.

  1. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

  1. (Ka) yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana abyākatā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti? Natthi.

  1. (Ka) yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yattha vā pana abyākatā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (甲)對於誰在何處善法曾生起,對他在那裡不善法曾生起嗎?是的。 (乙)或者對於誰在何處不善法曾生起,對他在那裡善法曾生起嗎? 對於凈居天人,在第二不善心正在運作時,對他們在那裡不善法曾生起,但善法不曾生起。對於其他四蘊界和五蘊界的有情,對他們在那裡不善法和善法都曾生起。 (甲)對於誰在何處善法曾生起,對他在那裡無記法曾生起嗎?是的。 (乙)或者對於誰在何處無記法曾生起,對他在那裡善法曾生起嗎? 對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡無記法曾生起,但善法不曾生起。對於其他四蘊界和五蘊界的有情,對他們在那裡無記法和善法都曾生起。
  2. (甲)對於誰在何處不善法曾生起,對他在那裡無記法曾生起嗎?是的。 (乙)或者對於誰在何處無記法曾生起,對他在那裡不善法曾生起嗎? 對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡無記法曾生起,但不善法不曾生起。對於其他四蘊界和五蘊界的有情,對他們在那裡無記法和不善法都曾生起。 (丁)反義人
  3. (甲)對於誰善法不曾生起,對他不善法不曾生起嗎?沒有這種情況。 (乙)或者對於誰不善法不曾生起,對他善法不曾生起嗎?沒有這種情況。 (甲)對於誰善法不曾生起,對他無記法不曾生起嗎?沒有這種情況。 (乙)或者對於誰無記法不曾生起,對他善法不曾生起嗎?沒有這種情況。
  4. (甲)對於誰不善法不曾生起,對他無記法不曾生起嗎?沒有這種情況。 (乙)或者對於誰無記法不曾生起,對他不善法不曾生起嗎?沒有這種情況。 (戊)反義處
  5. (甲)善法在何處不曾生起,不善法也在那裡不曾生起嗎?是的。 (乙)或者不善法在何處不曾生起,善法也在那裡不曾生起嗎?是的。 (甲)善法在何處不曾生起,無記法也在那裡不曾生起嗎?曾生起。 (乙)或者無記法在何處不曾生起,善法也在那裡不曾生起嗎?沒有這種情況。
  6. (甲)不善法在何處不曾生起,無記法也在那裡不曾生起嗎?曾生起。 (乙)或者無記法在何處不曾生起,不善法也在那裡不曾生起嗎?沒有這種情況。 (己)反義人處

  7. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

  1. (Ka) yassa akusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) anulomaokāso

  1. (甲)對於誰在何處善法不曾生起,對他在那裡不善法不曾生起嗎? 對於凈居天人,在第二不善心正在運作時,對他們在那裡善法不曾生起,但不善法曾生起。對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡善法和不善法都不曾生起。 (乙)或者對於誰在何處不善法不曾生起,對他在那裡善法不曾生起嗎?是的。 (甲)對於誰在何處善法不曾生起,對他在那裡無記法不曾生起嗎? 對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡善法不曾生起,但無記法曾生起。對於正在投生凈居天的有情,對他們在那裡善法和無記法都不曾生起。 (乙)或者對於誰在何處無記法不曾生起,對他在那裡善法不曾生起嗎?是的。
  2. (甲)對於誰在何處不善法不曾生起,對他在那裡無記法不曾生起嗎? 對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡不善法不曾生起,但無記法曾生起。對於正在投生凈居天的有情,對他們在那裡不善法和無記法都不曾生起。 (乙)或者對於誰在何處無記法不曾生起,對他在那裡不善法不曾生起嗎?是的。 (3)未來章 (甲)順序人
  3. (甲)對於誰善法將生起,對他不善法將生起嗎? 對於那些在下一剎那將證得最高道的人,對他們善法將生起,但不善法不將生起。對於其他人,對他們善法和不善法都將生起。 (乙)或者對於誰不善法將生起,對他善法將生起嗎?是的。 (甲)對於誰善法將生起,對他無記法將生起嗎?是的。 (乙)或者對於誰無記法將生起,對他善法將生起嗎? 對於具足最高道的阿羅漢,對他們無記法將生起,但善法不將生起。對於其他人,對他們無記法和善法都將生起。
  4. (甲)對於誰不善法將生起,對他無記法將生起嗎?是的。 (乙)或者對於誰無記法將生起,對他不善法將生起嗎? 對於具足最高道的阿羅漢,對於那些在下一剎那將證得最高道的人,對他們無記法將生起,但不善法不將生起。對於其他人,對他們無記法和不善法都將生起。 (乙)順序處

  5. (Ka) yattha kusalā dhammā uppajjissanti tattha akusalā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjissanti tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjissanti tattha kusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā uppajjissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

  1. (Ka) yattha akusalā dhammā uppajjissanti tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā uppajjissanti tattha akusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā uppajjissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.

  1. (Ka) yassa yattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.

(Gha) paccanīkapuggalo

  1. (甲)在何處善法將生起,在那裡不善法將生起嗎?是的。 (乙)或者在何處不善法將生起,在那裡善法將生起嗎?是的。 (甲)在何處善法將生起,在那裡無記法將生起嗎?是的。 (乙)或者在何處無記法將生起,在那裡善法將生起嗎? 在無想有情處,那裡無記法將生起,但善法不將生起。在四蘊界和五蘊界,那裡無記法和善法都將生起。
  2. (甲)在何處不善法將生起,在那裡無記法將生起嗎?是的。 (乙)或者在何處無記法將生起,在那裡不善法將生起嗎? 在無想有情處,那裡無記法將生起,但不善法不將生起。在四蘊界和五蘊界,那裡無記法和不善法都將生起。 (丙)順序人處
  3. (甲)對於誰在何處善法將生起,對他在那裡不善法將生起嗎? 對於那些在下一剎那將證得最高道的人,對他們在那裡善法將生起,但不善法不將生起。對於其他四蘊界和五蘊界的有情,對他們在那裡善法和不善法都將生起。 (乙)或者對於誰在何處不善法將生起,對他在那裡善法將生起嗎?是的。 (甲)對於誰在何處善法將生起,對他在那裡無記法將生起嗎?是的。 (乙)或者對於誰在何處無記法將生起,對他在那裡善法將生起嗎? 對於具足最高道的阿羅漢,在無想有情處,對他們那裡無記法將生起,但善法不將生起。對於其他四蘊界和五蘊界的有情,對他們那裡無記法和善法都將生起。
  4. (甲)對於誰在何處不善法將生起,對他在那裡無記法將生起嗎?是的。 (乙)或者對於誰在何處無記法將生起,對他在那裡不善法將生起嗎? 對於具足最高道的阿羅漢,對於那些在下一剎那將證得最高道的人,在無想有情處,對他們那裡無記法將生起,但不善法不將生起。對於其他四蘊界和五蘊界的有情,對他們那裡無記法和不善法都將生起。 (丁)反義人處

  5. (Ka) yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti , no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantīti? Āmantā.

  1. (Ka) yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Ṅa) paccanīkaokāso

  1. (Ka) yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantīti? Natthi.

  1. (Ka) yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yattha vā pana abyākatā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantīti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantīti? Āmantā.

  1. (甲)對於誰善法不將生起,對他不善法不將生起嗎?是的。 (乙)或者對於誰不善法不將生起,對他善法不將生起嗎? 對於那些在下一剎那將證得最高道的人,對他們不善法不將生起,但善法將生起。對於具足最高道的阿羅漢,對他們不善法和善法都不將生起。 (甲)對於誰善法不將生起,對他無記法不將生起嗎? 對於具足最高道的阿羅漢,對他們善法不將生起,但無記法將生起。對於具足最後心的人,對他們善法和無記法都不將生起。 (乙)或者對於誰無記法不將生起,對他善法不將生起嗎?是的。
  2. (甲)對於誰不善法不將生起,對他無記法不將生起嗎? 對於具足最高道的阿羅漢,對於那些在下一剎那將證得最高道的人,對他們不善法不將生起,但無記法將生起。對於具足最後心的人,對他們不善法和無記法都不將生起。 (乙)或者對於誰無記法不將生起,對他不善法不將生起嗎?是的。 (戊)反義處
  3. (甲)在何處善法不將生起,在那裡不善法不將生起嗎?是的。 (乙)或者在何處不善法不將生起,在那裡善法不將生起嗎?是的。 (甲)在何處善法不將生起,在那裡無記法不將生起嗎?將生起。 (乙)或者在何處無記法不將生起,在那裡善法不將生起嗎?沒有這種情況。
  4. (甲)在何處不善法不將生起,在那裡無記法不將生起嗎?將生起。 (乙)或者在何處無記法不將生起,在那裡不善法不將生起嗎?沒有這種情況。 (己)反義人處
  5. (甲)對於誰在何處善法不將生起,對他在那裡不善法不將生起嗎?是的。 (乙)或者對於誰在何處不善法不將生起,對他在那裡善法不將生起嗎? 對於那些在下一剎那將證得最高道的人,對他們在那裡不善法不將生起,但善法將生起。對於具足最高道的阿羅漢,在無想有情處,對他們在那裡不善法和善法都不將生起。 (甲)對於誰在何處善法不將生起,對他在那裡無記法不將生起嗎? 對於具足最高道的阿羅漢,在無想有情處,對他們在那裡善法不將生起,但無記法將生起。對於具足最後心的人,對他們在那裡善法和無記法都不將生起。 (乙)或者對於誰在何處無記法不將生起,對他在那裡善法不將生起嗎?是的。

  6. (Ka) yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

  1. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjitthāti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjanti.

  1. (甲)對於誰在何處不善法不將生起,對他在那裡無記法不將生起嗎? 對於具足最高道的阿羅漢,對於那些在下一剎那將證得最高道的人,在無想有情處,對他們在那裡不善法不將生起,但無記法將生起。對於具足最後心的人,對他們在那裡不善法和無記法都不將生起。 (乙)或者對於誰在何處無記法不將生起,對他在那裡不善法不將生起嗎?是的。 (4)現在過去章 (甲)順序人
  2. (甲)對於誰善法正在生起,對他不善法曾生起嗎?是的。 (乙)或者對於誰不善法曾生起,對他善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們不善法曾生起,但善法不正在生起。在善法生起的剎那,對他們不善法曾生起且善法正在生起。 (甲)對於誰善法正在生起,對他無記法曾生起嗎?是的。 (乙)或者對於誰無記法曾生起,對他善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們無記法曾生起,但善法不正在生起。在善法生起的剎那,對他們無記法曾生起且善法正在生起。
  3. (甲)對於誰不善法正在生起,對他無記法曾生起嗎?是的。 (乙)或者對於誰無記法曾生起,對他不善法正在生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於入滅盡定者,對於無想有情,對他們無記法曾生起,但不善法不正在生起。在不善法生起的剎那,對他們無記法曾生起且不善法正在生起。 (乙)順序處
  4. 在何處善法正在生起,在那裡不善法曾生起嗎?…等等… (丙)順序人處
  5. (甲)對於誰在何處善法正在生起,對他在那裡不善法曾生起嗎?是的。 (乙)或者對於誰在何處不善法曾生起,對他在那裡善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對他們在那裡不善法曾生起,但善法不正在生起。在善法生起的剎那,對他們在那裡不善法曾生起且善法正在生起。 (甲)對於誰在何處善法正在生起,對他在那裡無記法曾生起嗎?是的。 (乙)或者對於誰在何處無記法曾生起,對他在那裡善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於無想有情,對他們在那裡無記法曾生起,但善法不正在生起。在善法生起的剎那,對他們在那裡無記法曾生起且善法正在生起。

  6. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti? Natthi.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti? Natthi.

  1. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti? Uppajjittha.

(Kha) yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā na uppajjantīti? Natthi.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjittha.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

  1. (甲)對於誰在何處不善法正在生起,對他在那裡無記法曾生起嗎?是的。 (乙)或者對於誰在何處無記法曾生起,對他在那裡不善法正在生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於無想有情,對他們在那裡無記法曾生起,但不善法不正在生起。在不善法生起的剎那,對他們在那裡無記法曾生起且不善法正在生起。 (丁)反義人
  2. (甲)對於誰善法不正在生起,對他不善法不曾生起嗎?曾生起。 (乙)或者對於誰不善法不曾生起,對他善法不正在生起嗎?沒有這種情況。 (甲)對於誰善法不正在生起,對他無記法不曾生起嗎?曾生起。 (乙)或者對於誰無記法不曾生起,對他善法不正在生起嗎?沒有這種情況。
  3. (甲)對於誰不善法不正在生起,對他無記法不曾生起嗎?曾生起。 (乙)或者對於誰無記法不曾生起,對他不善法不正在生起嗎?沒有這種情況。 (戊)反義處
  4. 在何處善法不正在生起,在那裡不善法不曾生起嗎?…等等… (己)反義人處
  5. (甲)對於誰在何處善法不正在生起,對他在那裡不善法不曾生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對他們在那裡善法不正在生起,但不善法曾生起。對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡善法不正在生起且不善法不曾生起。 (乙)或者對於誰在何處不善法不曾生起,對他在那裡善法不正在生起嗎?是的。 (甲)對於誰在何處善法不正在生起,對他在那裡無記法不曾生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於無想有情,對他們在那裡善法不正在生起,但無記法曾生起。對於正在投生凈居天的有情,對他們在那裡善法不正在生起且無記法不曾生起。 (乙)或者對於誰在何處無記法不曾生起,對他在那裡善法不正在生起嗎?是的。
  6. (甲)對於誰在何處不善法不正在生起,對他在那裡無記法不曾生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於無想有情,對他們在那裡不善法不正在生起,但無記法曾生起。對於正在投生凈居天的有情,對他們在那裡不善法不正在生起且無記法不曾生起。 (乙)或者對於誰在何處無記法不曾生起,對他在那裡不善法不正在生起嗎?是的。 (5)現在未來章 (甲)

  7. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

  1. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.

  1. (甲)對於誰善法正在生起,對他不善法將生起嗎? 在最高道生起的剎那,對於那些在下一剎那將證得最高道的人,對他們的心生起的剎那,對他們善法正在生起,但不善法不將生起。對於其他善法生起的情況,對他們善法正在生起且不善法將生起。 (乙)或者對於誰不善法將生起,對他善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們不善法將生起,但善法不正在生起。在善法生起的剎那,對他們不善法將生起且善法正在生起。 (甲)對於誰善法正在生起,對他無記法將生起嗎?是的。 (乙)或者對於誰無記法將生起,對他善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們無記法將生起,但善法不正在生起。在善法生起的剎那,對他們無記法將生起且善法正在生起。
  2. (甲)對於誰不善法正在生起,對他無記法將生起嗎?是的。 (乙)或者對於誰無記法將生起,對他不善法正在生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於入滅盡定者,對於無想有情,對他們無記法將生起,但不善法不正在生起。在不善法生起的剎那,對他們無記法將生起且不善法正在生起。 (乙)順序處
  3. 在何處善法正在生起,在那裡不善法將生起嗎?…等等… (丙)順序人處
  4. (甲)對於誰在何處善法正在生起,對他在那裡不善法將生起嗎? 在最高道生起的剎那,對於那些在下一剎那將證得最高道的人,對他們的心生起的剎那,對他們善法正在生起,但不善法不將生起。對於其他善法生起的情況,對他們善法正在生起且不善法將生起。 (乙)或者對於誰在何處不善法將生起,對他在那裡善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對他們在那裡不善法將生起,但善法不正在生起。在善法生起的剎那,對他們善法正在生起且不善法將生起。 (甲)對於誰在何處善法正在生起,對他在那裡無記法將生起嗎?是的。 (乙)或者對於誰在何處無記法將生起,對他在那裡善法正在生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於無想有情,對他們在那裡無記法將生起,但善法不正在生起。在善法生起的剎那,對他們無記法將生起且善法正在生起。

  5. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantīti? Āmantā.

  1. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjantīti? Āmantā.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (甲)對於誰在何處不善法正在生起,對他在那裡無記法將生起嗎?是的。 (乙)或者對於誰在何處無記法將生起,對他在那裡不善法正在生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於無想有情,對他們在那裡無記法將生起,但不善法不正在生起。在不善法生起的剎那,對他們在那裡無記法將生起且不善法正在生起。 (丁)反義人
  2. (甲)對於誰善法不正在生起,對他不善法不將生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們善法不正在生起,但不善法不將生起。在最高道的滅心剎那,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們的心滅的剎那,對他們善法不正在生起且不善法不將生起。 (乙)或者對於誰不善法不將生起,對他善法不正在生起嗎? 在最高道生起的剎那,對於那些在下一剎那將證得最高道的人,對他們的心生起的剎那,對他們不善法不將生起,但善法不正在生起。在最高道的滅心剎那,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們的心滅的剎那,對他們不善法不將生起且善法不正在生起。 (甲)對於誰善法不正在生起,對他無記法不將生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於入滅盡定者,對於無想有情,對他們善法不正在生起,但無記法不將生起。對於最後心相應者,對他們善法不正在生起且無記法不將生起。 (乙)或者對於誰在何處無記法不將生起,對他在那裡善法不正在生起嗎?是的。
  3. (甲)對於誰不善法不正在生起,對他無記法將生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於入滅盡定者,對於無想有情,對他們不善法不正在生起,但無記法將生起。對於最後心相應者,對他們不善法正在生起且無記法將生起。 (乙)或者對於誰在何處無記法不將生起,對他那裡不善法不正在生起嗎?是的。 (Ṅa)反義處
  4. 在何處善法不正在生起,在那裡不善法將生起嗎?…等等… (丙)反義人處

  5. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

  1. (甲)對於誰在何處善法不正在生起,對他在那裡不善法不將生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對他們在那裡善法不正在生起,但不善法將生起。在最高道的滅心剎那,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們的心滅的剎那,對於無想有情,對他們在那裡善法不正在生起且不善法不將生起。 (乙)或者對於誰在何處不善法不將生起,對他在那裡善法不正在生起嗎? 在最高道生起的剎那,對於那些在下一剎那將證得最高道的人,對他們的心生起的剎那,對他們在那裡不善法不將生起,但善法正在生起。在最高道的滅心剎那,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們的心滅的剎那,對於無想有情,對他們在那裡不善法不將生起且善法不正在生起。 (甲)對於誰在何處善法不正在生起,對他在那裡無記法不將生起嗎? 對於所有心滅的剎那,在離善心生起的剎那,對於無想有情,對他們在那裡善法不正在生起,但無記法將生起。對於最後心相應者,對他們在那裡善法不正在生起且無記法不將生起。 (乙)或者對於誰在何處無記法不將生起,對他在那裡善法不正在生起嗎?是的。
  2. (甲)對於誰在何處不善法不正在生起,對他在那裡無記法不將生起嗎? 對於所有心滅的剎那,在離不善心生起的剎那,對於無想有情,對他們在那裡不善法不正在生起,但無記法將生起。對於最後心相應者,對他們在那裡不善法不正在生起且無記法不將生起。 (乙)或者對於誰在何處無記法不將生起,對他在那裡不善法不正在生起嗎?是的。 (6)過去未來章 (甲)順序人
  3. (甲)對於誰善法曾生起,對他不善法將生起嗎? 對於具足最高道者,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們善法曾生起,但不善法不將生起。對於其他人,對他們善法曾生起且不善法將生起。 (乙)或者對於誰不善法將生起,對他善法曾生起嗎?是的。 (甲)對於誰善法曾生起,對他無記法將生起嗎? 對於最後心相應者,對他們善法曾生起,但無記法不將生起。對於其他人,對他們善法曾生起且無記法將生起。 (乙)或者對於誰無記法將生起,對他善法曾生起嗎?是的。

  4. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ akusalā dhammā uppajjittha , no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantīti?

Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

  1. (甲)對於誰不善法曾生起,對他無記法將生起嗎? 對於最後心相應者,對他們不善法曾生起,但無記法不將生起。對於其他人,對他們不善法曾生起且無記法將生起。 (乙)或者對於誰無記法將生起,對他不善法曾生起嗎?是的。 (乙)順序處
  2. 在何處善法曾生起,在那裡不善法將生起嗎?…等等… (丙)順序人處
  3. (甲)對於誰在何處善法曾生起,對他在那裡不善法將生起嗎? 對於具足最高道者,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們在那裡善法曾生起,但不善法不將生起。對於其他四蘊有情和五蘊有情,對他們在那裡善法曾生起且不善法將生起。 (乙)或者對於誰在何處不善法將生起,對他在那裡善法曾生起嗎? 對於凈居天人,在第二心正在運作時,對他們在那裡不善法將生起,但善法不曾生起。對於其他四蘊有情和五蘊有情,對他們在那裡不善法將生起且善法曾生起。 (甲)對於誰在何處善法曾生起,對他在那裡無記法將生起嗎? 對於最後心相應者,對他們在那裡善法曾生起,但無記法不將生起。對於其他四蘊有情和五蘊有情,對他們在那裡善法曾生起且無記法將生起。 (乙)或者對於誰在何處無記法將生起,對他在那裡善法曾生起嗎? 對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡無記法將生起,但善法不曾生起。對於其他四蘊有情和五蘊有情,對他們在那裡無記法將生起且善法曾生起。
  4. (甲)對於誰在何處不善法曾生起,對他在那裡無記法將生起嗎? 對於最後心相應者,對他們在那裡不善法曾生起,但無記法不將生起。對於其他四蘊有情和五蘊有情,對他們在那裡不善法曾生起且無記法將生起。 (乙)或者對於誰在何處無記法將生起,對他在那裡不善法曾生起嗎? 對於凈居天人,在第二心正在運作時,對於無想有情,對他們在那裡無記法將生起,但不善法不曾生起。對於其他四蘊有情和五蘊有情,對他們在那裡無記法將生起且不善法曾生起。 (丁)反義人
  5. (甲)對於誰善法不曾生起,對他不善法不將生起嗎?沒有這種情況。 (乙)或者對於誰不善法不將生起,對他善法不曾生起嗎?曾生起。 (甲)對於誰善法不曾生起,對他無記法不將生起嗎?沒有這種情況。 (乙)或者對於誰無記法不將生起,對他善法不曾生起嗎?曾生起。

  6. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na uppajjissanti.

(Kha) yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti kusalā ca dhammā na uppajjittha.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti? Uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantīti? Uppajjissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjitthāti? Uppajjittha.

Uppādavāro.

  1. Nirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti? No.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

  1. (甲)對於誰不善法不曾生起,對他無記法不將生起嗎?沒有這種情況。 (乙)或者對於誰無記法不將生起,對他不善法曾生起嗎?曾生起。 (Ṅa)反義處
  2. 在何處善法不曾生起,在那裡不善法將生起嗎?…等等… (丙)反義人處
  3. (甲)對於誰在何處善法不曾生起,對他在那裡不善法將生起嗎? 對於凈居天人,在第二心正在運作時,對他們在那裡善法不曾生起,但不善法不將生起。對於無想有情,對他們在那裡善法曾生起且不善法不將生起。 (乙)或者對於誰在何處不善法不將生起,對他在那裡善法曾生起嗎? 對於具足最高道者,對於阿羅漢,對於那些在下一剎那將證得最高道的人,對他們在那裡不善法不將生起,但善法不曾生起。對於無想有情,對他們在那裡不善法曾生起且善法曾生起。 (甲)對於誰在何處善法不曾生起,對他在那裡無記法將生起嗎?將生起。 (乙)或者對於誰在何處無記法不將生起,對他在那裡善法不曾生起嗎?將生起。
  4. (甲)對於誰在何處不善法不曾生起,對他那裡無記法將生起嗎?將生起。 (乙)或者對於誰在何處無記法不將生起,對他那裡不善法不曾生起嗎?將生起。 生起的部分。 消滅的部分 (1) 現前的部分 (甲)順序人
  5. (甲)對於誰善法消失,對他不善法消失嗎?不。 (乙)或者對於誰不善法消失,對他善法消失嗎?不。 (甲)對於誰善法消失,對他無記法消失嗎? 在無色界善法滅的剎那,對他們善法消失,但無記法不消失。在五蘊有情善法滅的剎那,對他們善法消失且無記法也消失。 (乙)或者對於誰無記法消失,對他善法消失嗎? 對於所有正在消失的有情,在離善心滅的剎那,對他們無記法消失,但善法不消失。在五蘊有情善法滅的剎那,對他們無記法也消失且善法消失。

  6. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

  1. (Ka) yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti? Āmantā.

(Ka) yattha kusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

  1. (Ka) yattha akusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha akusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti? No.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā nirujjhanti.

  1. (甲)對於誰不善法消失,對他無記法消失嗎? 在無色界不善法滅的剎那,對他們不善法消失,但無記法不消失。在五蘊有情不善法滅的剎那,對他們不善法消失且無記法也消失。 (乙)或者對於誰無記法消失,對他不善法消失嗎? 對於所有正在消失的有情,在離不善心滅的剎那,對他們無記法消失,但不善法不消失。在五蘊有情不善法滅的剎那,對他們無記法也消失且不善法消失。 (乙)順序處
  2. (甲)在何處善法消失,在那裡不善法消失嗎?是的。 (乙)或者在何處不善法消失,在那裡善法消失嗎?是的。 (甲)在何處善法消失,在那裡無記法消失嗎?是的。 (乙)或者在何處無記法消失,在那裡善法消失嗎? 在無想有情處,在那裡無記法消失,但善法不消失。在四蘊有情和五蘊有情處,在那裡無記法消失且善法也消失。
  3. (甲)在何處不善法消失,在那裡無記法消失嗎?是的。 (乙)或者在何處無記法消失,在那裡不善法消失嗎? 在無想有情處,在那裡無記法消失,但不善法不消失。在四蘊有情和五蘊有情處,在那裡無記法消失且不善法也消失。 (丙)順序人處
  4. (甲)對於誰在何處善法消失,對他在那裡不善法消失嗎?不。 (乙)或者對於誰在何處不善法消失,對他在那裡善法消失嗎?不。 (甲)對於誰在何處善法消失,對他在那裡無記法消失嗎? 在無色界善法滅的剎那,對他們在那裡善法消失,但無記法不消失。在五蘊有情善法滅的剎那,對他們在那裡善法消失且無記法也消失。 (乙)或者對於誰在何處無記法消失,對他在那裡善法消失嗎? 對於所有正在消失的有情,在離善心滅的剎那,對他們在那裡無記法消失,但善法不消失。在五蘊有情善法滅的剎那,對他們在那裡無記法也消失且善法消失。

  5. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttaakusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti?

Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttakusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

  1. (甲)對於誰在何處不善法消失,對他在那裡無記法消失嗎? 在無色界不善法滅的剎那,對他們在那裡不善法消失,但無記法不消失。在五蘊有情不善法滅的剎那,對他們在那裡不善法消失且無記法也消失。 (乙)或者對於誰在何處無記法消失,對他在那裡不善法消失嗎? 對於所有正在消失的有情,在離不善心滅的剎那,對他們在那裡無記法消失,但不善法不消失。在五蘊有情不善法滅的剎那,對他們在那裡無記法也消失且不善法消失。 (丁)反義人
  2. (甲)對於誰善法不消失,對他不善法不消失嗎? 在不善法滅的剎那,對他們善法不消失,但不善法消失。對於所有心生起的剎那,在離善心和離不善心滅的剎那,對於入滅盡定者,對於無想有情,對他們善法不消失且不善法也不消失。 (乙)或者對於誰不善法不消失,對他善法不消失嗎? 在善法滅的剎那,對他們不善法不消失,但善法消失。對於所有心生起的剎那,在離不善心和離善心滅的剎那,對於入滅盡定者,對於無想有情,對他們不善法不消失且善法也不消失。 (甲)對於誰善法不消失,對他無記法不消失嗎? 對於所有正在消失的有情,在離善心滅的剎那,對他們善法不消失,但無記法消失。對於所有正在生起的有情,在心生起的剎那,在無色界不善法滅的剎那,對他們善法不消失且無記法也不消失。 (乙)或者對於誰無記法不消失,對他善法不消失嗎? 在無色界善法滅的剎那,對他們無記法不消失,但善法消失。對於所有正在生起的有情,在心生起的剎那,在無色界不善法滅的剎那,對他們無記法不消失且善法也不消失。

  3. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti . Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Ṅa) paccanīkaokāso

  1. (Ka) yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti? Āmantā.

(Ka) yattha kusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti? Natthi.

  1. (Ka) yattha akusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (甲)對於誰不善法不消失,對他無記法不消失嗎? 對於所有正在消失的有情,在離不善心滅的剎那,對他們不善法不消失,但無記法消失。對於所有正在生起的有情,在心生起的剎那,在無色界善法滅的剎那,對他們不善法不消失且無記法也不消失。 (乙)或者對於誰無記法不消失,對他不善法不消失嗎? 在無色界不善法滅的剎那,對他們無記法不消失,但不善法消失。對於所有正在生起的有情,在心生起的剎那,在無色界善法滅的剎那,對他們無記法不消失且不善法也不消失。 (Ṅa)反義處
  2. (甲)在何處善法不消失,在那裡不善法不消失嗎?是的。 (乙)或者在何處不善法不消失,在那裡善法不消失嗎?是的。 (甲)在何處善法不消失,在那裡無記法不消失嗎?消失。 (乙)或者在何處無記法不消失,在那裡善法不消失嗎?沒有這種情況。
  3. (甲)在何處不善法不消失,在那裡無記法不消失嗎?消失。 (乙)或者在何處無記法不消失,在那裡不善法不消失嗎?沒有這種情況。 (丙)反義人處

  4. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttaakusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti?

Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttakusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti?

Arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

  1. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti?

Arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.

(2) Atītavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti? Āmantā.

  1. (甲)對於誰在何處善法不消失,對他在那裡不善法不消失嗎? 在不善法滅的剎那,對他們在那裡善法不消失,但不善法消失。對於所有心生起的剎那,在離善心和離不善心滅的剎那,對於無想有情,對他們在那裡善法不消失且不善法也不消失。 (乙)或者對於誰在何處不善法不消失,對他在那裡善法不消失嗎? 在善法滅的剎那,對他們在那裡不善法不消失,但善法消失。對於所有心生起的剎那,在離不善心和離善心滅的剎那,對於無想有情,對他們在那裡不善法不消失且善法也不消失。 (甲)對於誰在何處善法不消失,對他在那裡無記法不消失嗎? 對於所有正在消失的有情,在離善心滅的剎那,對他們在那裡善法不消失,但無記法消失。對於所有正在生起的有情,在心生起的剎那,在無色界不善法滅的剎那,對他們在那裡善法不消失且無記法也不消失。 (乙)或者對於誰在何處無記法不消失,對他在那裡善法不消失嗎? 在無色界善法滅的剎那,對他們在那裡無記法不消失,但善法消失。對於所有正在生起的有情,在心生起的剎那,在無色界不善法滅的剎那,對他們在那裡無記法不消失且善法也不消失。
  2. (甲)對於誰在何處不善法不消失,對他在那裡無記法不消失嗎? 對於所有正在消失的有情,在離不善心滅的剎那,對他們在那裡不善法不消失,但無記法消失。對於所有正在生起的有情,在心生起的剎那,在無色界善法滅的剎那,對他們在那裡不善法不消失且無記法也不消失。 (乙)或者對於誰在何處無記法不消失,對他在那裡不善法不消失嗎? 在無色界不善法滅的剎那,對他們在那裡無記法不消失,但不善法消失。對於所有正在生起的有情,在心生起的剎那,在無色界善法滅的剎那,對他們在那裡無記法不消失且不善法也不消失。 (2)過去的部分 (甲)順序人
  3. (甲)對於誰善法曾消失,對他不善法曾消失嗎?是的。 (乙)或者對於誰不善法曾消失,對他善法曾消失嗎?是的。 (甲)對於誰善法曾消失,對他無記法曾消失嗎?是的。 (乙)或者對於誰無記法曾消失,對他善法曾消失嗎?是的。

  4. (Ka) yassa akusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

  1. (Ka) yattha kusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yattha kusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

  1. (Ka) yattha akusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

(Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.

  1. (Ka) yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti? Natthi.

(Ka) yassa kusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti? Natthi.

  1. (甲)對於那些不善法已滅的人,其無記法也已滅了嗎?是的。 (乙)或者,對於那些無記法已滅的人,其不善法也已滅了嗎?是的。 (乙)順序處
  2. (甲)在善法已滅的地方,不善法也已滅了嗎?是的。 (乙)或者,在不善法已滅的地方,善法也已滅了嗎?是的。 (甲)在善法已滅的地方,無記法也已滅了嗎?是的。 (乙)或者,在無記法已滅的地方,善法也已滅了嗎? 在無想有情處,無記法已滅,但善法未滅。在四蘊界和五蘊界,無記法和善法都已滅。
  3. (甲)在不善法已滅的地方,無記法也已滅了嗎?是的。 (乙)或者,在無記法已滅的地方,不善法也已滅了嗎? 在無想有情處,無記法已滅,但不善法未滅。在四蘊界和五蘊界,無記法和不善法都已滅。 (丙)順序人處
  4. (甲)對於某人在某處善法已滅,對他在那裡不善法也已滅了嗎?是的。 (乙)或者,對於某人在某處不善法已滅,對他在那裡善法也已滅了嗎? 對於凈居天人,在第二不善心生起時,他們在那裡不善法已滅,但善法未滅。對於其他四蘊界和五蘊界的有情,他們在那裡不善法和善法都已滅。 (甲)對於某人在某處善法已滅,對他在那裡無記法也已滅了嗎?是的。 (乙)或者,對於某人在某處無記法已滅,對他在那裡善法也已滅了嗎? 對於凈居天人,在第二心生起時,以及對於無想有情,他們在那裡無記法已滅,但善法未滅。對於其他四蘊界和五蘊界的有情,他們在那裡無記法和善法都已滅。
  5. (甲)對於某人在某處不善法已滅,對他在那裡無記法也已滅了嗎?是的。 (乙)或者,對於某人在某處無記法已滅,對他在那裡不善法也已滅了嗎? 對於凈居天人,在第二心生起時,以及對於無想有情,他們在那裡無記法已滅,但不善法未滅。對於其他四蘊界和五蘊界的有情,他們在那裡無記法和不善法都已滅。 (丁)反義人
  6. (甲)對於善法未滅的人,其不善法也未滅嗎?沒有這樣的情況。 (乙)或者,對於不善法未滅的人,其善法也未滅嗎?沒有這樣的情況。 (甲)對於善法未滅的人,其無記法也未滅嗎?沒有這樣的情況。 (乙)或者,對於無記法未滅的人,其善法也未滅嗎?沒有這樣的情

  7. (Ka) yassa akusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Ṅa) paccanīkaokāso

  1. (Ka) yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti? Āmantā.

(Ka) yattha kusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti? Natthi.

  1. (Ka) yattha akusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

  1. (甲)對於不善法未滅的人,其無記法也未滅嗎?沒有這樣的情況。 (乙)或者,對於無記法未滅的人,其不善法也未滅嗎?沒有這樣的情況。 (丙)反義處
  2. (甲)在善法未滅的地方,不善法也未滅嗎?是的。 (乙)或者,在不善法未滅的地方,善法也未滅嗎?是的。 (甲)在善法未滅的地方,無記法也未滅嗎?已滅。 (乙)或者,在無記法未滅的地方,善法也未滅嗎?沒有這樣的情況。
  3. (甲)在不善法未滅的地方,無記法也未滅嗎?已滅。 (乙)或者,在無記法未滅的地方,不善法也未滅嗎?沒有這樣的情況。 (丁)反義人處
  4. (甲)對於某人在某處善法未滅,對他在那裡不善法也未滅嗎? 對於凈居天人,在第二不善心生起時,他們在那裡善法未滅,但不善法未滅。對於凈居天人,在第二心生起時,以及對於無想有情,他們在那裡善法未滅且不善法未滅。 (乙)或者,對於某人在某處不善法未滅,對他在那裡善法也未滅嗎?是的。 (甲)對於某人在某處善法未滅,對他在那裡無記法也未滅嗎? 對於凈居天人,在第二心生起時,以及對於無想有情,他們在那裡善法未滅,但無記法未滅。對於生於凈居天的人,他們在那裡善法未滅且無記法未滅。 (乙)或者,對於某人在某處無記法未滅,對他在那裡善法也未滅嗎?是的。
  5. (甲)對於某人在某處不善法未滅,對他在那裡無記法也未滅嗎? 對於凈居天人,在第二心生起時,以及對於無想有情,他們在那裡不善法未滅,但無記法未滅。對於生於凈居天的人,他們在那裡不善法未滅且無記法未滅。 (乙)或者,對於某人在某處無記法未滅,對他在那裡不善法也未滅嗎?是的。 (3)未來的段落 (甲)順序人處

  6. (Ka) yassa kusalā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

  1. (Ka) yassa akusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā nirujjhissanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

  1. (Ka) yassa yattha akusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti ?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.

(Gha) paccanīkapuggalo

  1. (甲)對於那些善法將要滅的人,其不善法也將要滅嗎? 在極果生起之時,若其心立即獲得極果,他們的善法將要滅,但不善法將要滅。對於其他人,他們的善法和不善法都將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法也將要滅嗎?是的。 (甲)對於那些善法將要滅的人,其無記法也將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其善法也將要滅嗎? 在極果破壞之時,阿羅漢的無記法將要滅,但善法將要滅。對於其他人,他們的無記法和善法都將要滅。
  2. (甲)對於那些不善法將要滅的人,其無記法也將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其不善法也將要滅嗎? 在與極果相應的阿羅漢之心立即獲得極果時,他們的無記法將要滅,但不善法將要滅。對於其他人,他們的無記法和不善法都將要滅。 (乙)順序處
  3. 在善法將要滅的地方,不善法也將要滅嗎?……等等…… (丙)順序人處
  4. (甲)對於某人在某處善法將要滅,對他在那裡不善法也將要滅嗎? 在極果生起之時,若其心立即獲得極果,他們在那裡善法將要滅,但不善法將要滅。對於其他四蘊界和五蘊界的人,他們在那裡善法和不善法都將要滅。 (乙)或者,對於某人在某處不善法將要滅,對他在那裡善法也將要滅嗎?是的。 (甲)對於某人在某處善法將要滅,對他在那裡無記法也將要滅嗎?是的。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡善法也將要滅嗎? 在極果破壞之時,阿羅漢的無想有情的無記法將要滅,但善法將要滅。對於其他四蘊界和五蘊界的人,他們在那裡無記法和善法都將要滅。
  5. (甲)對於某人在某處不善法將要滅,對他在那裡無記法也將要滅嗎?是的。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡不善法也將要滅嗎? 在與極果相應的阿羅漢之心立即獲得極果時,若無想有情,他們的無記法將要滅,但不善法將要滅。對於其他四蘊界和五蘊界的人,他們在那裡無記法和不善法都將要滅。 (丁)反義人處

  6. (Ka) yassa kusalā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.

(Ka) yassa kusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ tesaṃ kusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti? Āmantā.

  1. (Ka) yassa akusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na nirujjhissanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.

(Ka) yassa yattha kusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti? Āmantā.

  1. (甲)對於那些善法未滅的人,其不善法也未滅嗎?是的。 (乙)或者,對於那些不善法未滅的人,其善法也未滅嗎? 在極果生起之時,若其心立即獲得極果,他們的不善法未滅,但善法未滅。在極果破壞之時,阿羅漢的善法和不善法都未滅。 (甲)對於那些善法未滅的人,其無記法也未滅嗎? 在極果破壞之時,阿羅漢的善法未滅,但無記法未滅。在後心破壞之時,他們的善法和無記法都未滅。 (乙)或者,對於那些無記法未滅的人,其善法也未滅嗎?是的。
  2. (甲)對於那些不善法未滅的人,其無記法也未滅嗎? 在與極果相應的阿羅漢之心立即獲得極果時,他們的不善法未滅,但無記法未滅。在後心破壞之時,他們的不善法和無記法都未滅。 (乙)或者,對於那些無記法未滅的人,其不善法也未滅嗎?是的。 (丙)反義處
  3. 在善法未滅的地方,不善法也未滅嗎?……等等…… (丁)反義人處
  4. (甲)對於某人在某處善法未滅,對他在那裡不善法也未滅嗎?是的。 (乙)或者,對於某人在某處不善法未滅,對他在那裡善法也未滅嗎? 在極果生起之時,若其心立即獲得極果,他們在那裡不善法未滅,但善法未滅。在極果破壞之時,阿羅漢的無想有情,他們在那裡不善法和善法都未滅。 (甲)對於某人在某處善法未滅,對他在那裡無記法也未滅嗎? 在極果破壞之時,阿羅漢的無想有情,他們在那裡善法未滅,但無記法未滅。在後心破壞之時,他們在那裡善法和無記法都未滅。 (乙)或者,對於某人在某處無記法未滅,對他在那裡善法也未滅嗎?是的。

  5. (Ka) yassa yattha akusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

  1. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhitthāti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.

  1. (甲)對於某人在某處不善法未滅,對他在那裡無記法也未滅嗎? 在與極果相應的阿羅漢之心立即獲得極果時,以及對於無想有情,他們在那裡不善法未滅,但無記法未滅。在後心破壞之時,他們在那裡不善法和無記法都未滅。 (乙)或者,對於某人在某處無記法未滅,對他在那裡不善法也未滅嗎?是的。 (4)現在過去的段落 (甲)順序人
  2. (甲)對於那些善法正在滅的人,其不善法已經滅了嗎?是的。 (乙)或者,對於那些不善法已經滅的人,其善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的不善法已經滅,但善法未正在滅。在善法破壞之時,他們的不善法已經滅且善法正在滅。 (甲)對於那些善法正在滅的人,其無記法已經滅了嗎?是的。 (乙)或者,對於那些無記法已經滅的人,其善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的無記法已經滅,但善法未正在滅。在善法破壞之時,他們的無記法已經滅且善法正在滅。
  3. (甲)對於那些不善法正在滅的人,其無記法已經滅了嗎?是的。 (乙)或者,對於那些無記法已經滅的人,其不善法正在滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的無記法已經滅,但不善法未正在滅。在不善法破壞之時,他們的無記法已經滅且不善法正在滅。 (乙)順序處
  4. 在善法正在滅的地方,不善法已經滅了嗎?……等等…… (丙)順序人處
  5. (甲)對於某人在某處善法正在滅,對他在那裡不善法已經滅了嗎?是的。 (乙)或者,對於某人在某處不善法已經滅,對他在那裡善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,他們在那裡不善法已經滅,但善法未正在滅。在善法破壞之時,他們在那裡不善法已經滅且善法正在滅。 (甲)對於某人在某處善法正在滅,對他在那裡無記法已經滅了嗎?是的。 (乙)或者,對於某人在某處無記法已經滅,對他在那裡善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於無想有情,他們在那裡無記法已經滅,但善法未正在滅。在善法破壞之時,他們在那裡無記法已經滅且善法正在滅。

  6. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti? Natthi.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti? Natthi.

  1. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhantīti? Natthi.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

  1. (甲)對於某人在某處不善在滅,對他在那裡無記法已經滅了嗎?是的。 (乙)或者,對於某人在某處無記法已經滅,對他在那裡不善在滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於無想有情,他們在那裡無記法已經滅,但不善法未正在滅。在不善法破壞之時,他們在那裡無記法已經滅且不善**在滅。 (丁)反義人
  2. (甲)對於那些善法未正在滅的人,其不善法未曾滅嗎?已經滅了。 (乙)或者,對於那些不善法未曾滅的人,其善法未正在滅嗎?沒有這樣的情況。 (甲)對於那些善法未正在滅的人,其無記法未曾滅嗎?已經滅了。 (乙)或者,對於那些無記法未曾滅的人,其善法未正在滅嗎?沒有這樣的情況。
  3. (甲)對於那些不善法未正在滅的人,其無記法未曾滅嗎?已經滅了。 (乙)或者,對於那些無記法未曾滅的人,其不善法未正在滅嗎?沒有這樣的情況。 (戊)反義處
  4. 在善法未正在滅的地方,不善法未曾滅嗎?……等等…… (己)反義人處
  5. (甲)對於某人在某處善法未正在滅,對他在那裡不善法未曾滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,他們在那裡善法未正在滅,但不善法已經滅了。對於凈居天人在第二心生起時,對於無想有情,他們在那裡善法未正在滅且不善法未曾滅。 (乙)或者,對於某人在某處不善法未曾滅,對他在那裡善法未正在滅嗎?是的。 (甲)對於某人在某處善法未正在滅,對他在那裡無記法未曾滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於無想有情,他們在那裡善法未正在滅,但無記法已經滅了。對於正在投生凈居天的人,他們在那裡善法未正在滅且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他在那裡善法未正在滅嗎?是的。
  6. (甲)對於某人在某處不善法未正在滅,對他在那裡無記法未曾滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於無想有情,他們在那裡不善法未正在滅,但無記法已經滅了。對於正在投生凈居天的人,他們在那裡不善法未正在滅且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他在那裡不善法未正在滅嗎?是的。 (5)現在未來的段落 (甲)順序人

  7. (Ka) yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

(Ka) yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

  1. (Ka) yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

(Ka) yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.

  1. (甲)對於那些善法正在滅的人,其不善法將要滅嗎? 在極果破壞之時,對於那些心的下一刻將獲得極果的人,在那心破壞之時,他們的善法正在滅,但不善法將不會滅。對於其他人在善法破壞之時,他們的善法正在滅且不善法將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的不善法將要滅,但善法未正在滅。在善法破壞之時,他們的不善法將要滅且善法正在滅。 (甲)對於那些善法正在滅的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的無記法將要滅,但善法未正在滅。在善法破壞之時,他們的無記法將要滅且善法正在滅。
  2. (甲)對於那些不善法正在滅的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其不善法正在滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的無記法將要滅,但不善法未正在滅。在不善法破壞之時,他們的無記法將要滅且不善法正在滅。 (乙)順序處
  3. 在善法正在滅的地方,不善法將要滅嗎?……等等…… (丙)順序人處
  4. (甲)對於某人在某處善法正在滅,對他在那裡不善法將要滅嗎? 在極果破壞之時,對於那些心的下一刻將獲得極果的人,在那心破壞之時,他們在那裡善法正在滅,但不善法將不會滅。對於其他人在善法破壞之時,他們在那裡善法正在滅且不善法將要滅。 (乙)或者,對於某人在某處不善法將要滅,對他在那裡善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,他們在那裡不善法將要滅,但善法未正在滅。在善法破壞之時,他們在那裡不善法將要滅且善法正在滅。 (甲)對於某人在某處善法正在滅,對他在那裡無記法將要滅嗎?是的。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡善法正在滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於無想有情,他們在那裡無記法將要滅,但善法未正在滅。在善法破壞之時,他們在那裡無記法將要滅且善法正在滅。

  5. (Ka) yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti? Āmantā.

  1. (Ka) yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhantīti? Āmantā.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (甲)對於某人在某處不善在滅,對他在那裡無記法將要滅嗎?是的。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡不善在滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於無想有情,他們在那裡無記法將要滅,但不善法未正在滅。在不善法破壞之時,他們在那裡無記法將要滅且不善**在滅。 (丁)反義人
  2. (甲)對於那些善法未正在滅的人,其不善法將不會滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的善法未正在滅,但不善法將會滅。在極果生起之時,對於阿羅漢,對於那些心的下一刻將獲得極果的人,在那心生起之時,他們的善法未正在滅且不善法將不會滅。 (乙)或者,對於那些不善法將不會滅的人,其善法未正在滅嗎? 在極果破壞之時,對於那些心的下一刻將獲得極果的人,在那心破壞之時,他們的不善法將不會滅,但善**在滅。在極果生起之時,對於阿羅漢,對於那些心的下一刻將獲得極果的人,在那心生起之時,他們的不善法將不會滅且善法未正在滅。 (甲)對於那些善法未正在滅的人,其無記法將不會滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的善法未正在滅,但無記法將會滅。在最後心破壞之時,他們的善法未正在滅且無記法將不會滅。 (乙)或者,對於那些無記法將不會滅的人,其善法未正在滅嗎?是的。
  3. (甲)對於那些不善法未正在滅的人,其無記法將不會滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的不善法未正在滅,但無記法將會滅。在最後心破壞之時,他們的不善法未正在滅且無記法將不會滅。 (乙)或者,對於那些無記法將不會滅的人,其不善法未正在滅嗎?是的。 (戊)反義處
  4. 在善法未正在滅的地方,不善法將不會滅嗎?……等等…… (己)反義人處

  5. (Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti?

Aggamaggassa bhaṅgakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.

(Ka) yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti? Āmantā.

(Ka) yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti? Āmantā.

  1. (甲)對於某人在某處善法未正在滅,對他在那裡不善法將要滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,他們在那裡善法未正在滅,但不善法將不會滅。在極果生起之時,對於阿羅漢,對於那些心的下一刻將獲得極果的人,在那心生起之時,對於無想有情,他們在那裡善法未正在滅且不善法將不會滅。 (乙)或者,對於某人在某處不善法將不會滅,對他在那裡善法未正在滅嗎? 在極果破壞之時,對於那些心的下一刻將獲得極果的人,在那心破壞之時,他們在那裡不善法將不會滅,但善法未正在滅。在極果生起之時,對於阿羅漢,對於那些心的下一刻將獲得極果的人,在那心生起之時,對於無想有情,他們在那裡不善法將不會滅且善法未正在滅。 (甲)對於某人在某處善法未正在滅,對他在那裡無記法將要滅嗎? 對於所有人在心生起之時,在與善法不相應的心破壞之時,對於無想有情,他們在那裡善法未正在滅,但無記法將會滅。在最後心破壞之時,他們在那裡善法未正在滅且無記法將不會滅。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡善法未正在滅嗎?是的。
  2. (甲)對於某人在某處不善法未正在滅,對他在那裡無記法將要滅嗎? 對於所有人在心生起之時,在與不善法不相應的心破壞之時,對於無想有情,他們在那裡不善法未正在滅,但無記法將會滅。在最後心破壞之時,他們在那裡不善法未正在滅且無記法將不會滅。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡不善法未正在滅嗎?是的。 (6) 過去未來的段落 (甲)順序人
  3. (甲)對於那些善法已滅的人,其不善法將要滅嗎? 對於與極果相應的阿羅漢,對於那些心的下一刻將獲得極果的人,他們的善法已滅,但不善法將不會滅。對於其他人,他們的善法已滅且不善法將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法已滅嗎?是的。 (甲)對於那些善法已滅的人,其無記法將要滅嗎? 在最後心破壞之時,他們的善法已滅,但無記法將不會滅。對於其他人,他們的善法已滅且無記法將要滅。 (乙)或者,對於那些無記法將要滅的人,其善法已滅嗎?是的。

  4. (Ka) yassa akusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhittha.

(Ka) yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhittha.

  1. (Ka) yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhittha.

(Gha) paccanīkapuggalo

  1. (甲)對於那些不善法已滅的人,其無記法將要滅嗎? 在最後心破壞之時,他們的不善法已滅,但無記法將不會滅。對於其他人,他們的不善法已滅且無記法將要滅。 (乙)或者,對於那些無記法將要滅的人,其不善法已滅嗎?是的。 (乙)順序處
  2. 在善法已滅的地方,不善法將要滅嗎?……等等…… (丙)順序人處
  3. (甲)對於某人在某處善法已滅,對他在那裡不善法將要滅嗎? 對於與極果相應的阿羅漢,對於那些心的下一刻將獲得極果的人,他們在那裡善法已滅,但不善法將不會滅。對於其他四蘊有情和五蘊有情,他們在那裡善法已滅且不善法將要滅。 (乙)或者,對於某人在某處不善法將要滅,對他在那裡善法已滅嗎? 對於凈居天人在第二心生起時,他們在那裡不善法將要滅,但善法未曾滅。對於其他四蘊有情和五蘊有情,他們在那裡不善法將要滅且善法已滅。 (甲)對於某人在某處善法已滅,對他在那裡無記法將要滅嗎? 在最後心破壞之時,他們在那裡善法已滅,但無記法將不會滅。對於其他四蘊有情和五蘊有情,他們在那裡善法已滅且無記法將要滅。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡善法已滅嗎? 對於凈居天人在第二心生起時,對於無想有情,他們在那裡無記法將要滅,但善法未曾滅。對於其他四蘊有情和五蘊有情,他們在那裡無記法將要滅且善法已滅。
  4. (甲)對於某人在某處不善法已滅,對他在那裡無記法將要滅嗎? 在最後心破壞之時,他們在那裡不善法已滅,但無記法將不會滅。對於其他四蘊有情和五蘊有情,他們在那裡不善法已滅且無記法將要滅。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡不善法已滅嗎? 對於凈居天人在第二心生起時,對於無想有情,他們在那裡無記法將要滅,但不善法未曾滅。對於其他四蘊有情和五蘊有情,他們在那裡無記法將要滅且不善法已滅。 (丁)反義人

  5. (Ka) yassa kusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Ka) yassa kusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti? Nirujjhittha.

  1. (Ka) yassa akusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhittha.

(Ka) yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti? Nirujjhittha.

  1. (Ka) yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhitthāti? Nirujjhittha.

Nirodhavāro.

  1. Uppādanirodhavāro

(1) Paccuppannavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā uppajjantīti? No.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā uppajjantīti? No.

  1. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā uppajjantīti? No.

(Kha) anulomaokāso

  1. (甲)對於那些善法未曾滅的人,其不善法將不會滅嗎?沒有這種情況。 (乙)或者,對於那些不善法將不會滅的人,其善法未曾滅嗎?已經滅了。 (甲)對於那些善法未曾滅的人,其無記法將不會滅嗎?沒有這種情況。 (乙)或者,對於那些無記法將不會滅的人,其善法未曾滅嗎?已經滅了。
  2. (甲)對於那些不善法未曾滅的人,其無記法將不會滅嗎?沒有這種情況。 (乙)或者,對於那些無記法將不會滅的人,其不善法未曾滅嗎?已經滅了。 (戊)反義處
  3. 在善法未曾滅的地方,不善法將不會滅嗎?……等等…… (己)反義人處
  4. (甲)對於某人在某處善法未曾滅,對他在那裡不善法將不會滅嗎? 對於凈居天人在第二心生起時,他們在那裡善法未曾滅,但不善法將會滅。對於無想有情,他們在那裡善法未曾滅且不善法將不會滅。 (乙)或者,對於某人在某處不善法將不會滅,對他在那裡善法未曾滅嗎? 對於與極果相應的阿羅漢,對於那些心的下一刻將獲得極果的人,他們在那裡不善法將不會滅,但善法已經滅了。對於無想有情,他們在那裡不善法將不會滅且善法未曾滅。 (甲)對於某人在某處善法未曾滅,對他在那裡無記法將不會滅嗎?將會滅。 (乙)或者,對於某人在某處無記法將不會滅,對他在那裡善法未曾滅嗎?已經滅了。
  5. (甲)對於某人在某處不善法未曾滅,對他在那裡無記法將不會滅嗎?將會滅。 (乙)或者,對於某人在某處無記法將不會滅,對他在那裡不善法未曾滅嗎?已經滅了。 滅盡的段落。 生起滅盡的段落 (1) 現在的段落 (甲)順序人
  6. (甲)對於那些善法正在生起的人,其不善法正在滅嗎?不是。 (乙)或者,對於那些不善法正在滅的人,其善法正在生起嗎?不是。 (甲)對於那些善法正在生起的人,其無記法正在滅嗎?不是。 (乙)或者,對於那些無記法正在滅的人,其善法正在生起嗎?不是。
  7. (甲)對於那些不善法正在生起的人,其無記法正在滅嗎?不是。 (乙)或者,對於那些無記法正在滅的人,其不善法正在生起嗎?不是。 (乙)順序處

  8. (Ka) yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti kusalā ca dhammā uppajjanti.

  1. (Ka) yattha akusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā uppajjantīti?

Asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha akusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti akusalā ca dhammā uppajjanti.

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti? No.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti? No.

  1. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti? No.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā uppajjantīti? No.

(Gha) paccanīkapuggalo

  1. (甲)在善法生起的地方,不善在滅嗎?是的。 (乙)或者,在不善在滅的地方,善在生起嗎?是的。 (甲)在善法生起的地方,無記在滅嗎?是的。 (乙)或者,在無記在滅的地方,善在生起嗎? 在無想有情中,那裡無記在滅,但善法不在生起。在四蘊和五蘊中,那裡無記在滅且善**在生起。
  2. (甲)在不善法生起的地方,無記在滅嗎?是的。 (乙)或者,在無記在滅的地方,不善在生起嗎? 在無想有情中,那裡無記在滅,但不善法不在生起。在四蘊和五蘊中,那裡無記在滅且不善在生起。 (丙)順序人處
  3. (甲)對於某人在某處善在生起,對他在那裡不善在滅嗎?不是。 (乙)或者,對於某人在某處不善在滅,對他在那裡善在生起嗎?不是。 (甲)對於某人在某處善在生起,對他在那裡無記在滅嗎?不是。 (乙)或者,對於某人在某處無記在滅,對他在那裡善在生起嗎?不是。
  4. (甲)對於某人在某處不善在生起,對他在那裡無記在滅嗎?不是。 (乙)或者,對於某人在某處無記在滅,對他在那裡不善在生起嗎?不是。 (丁)反義人

  5. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

  1. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.

(Ṅa) paccanīkaokāso

  1. (Ka) yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti? Natthi.

  1. (Ka) yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti? Nirujjhanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na uppajjantīti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (甲)對於那些善法未正在生起的人,其不善法未正在滅嗎? 在不善法破壞之時,他們的善法未正在生起,但不善法正在滅。在與善法不相應的心生起之時,在與不善法不相應的心破壞之時,對於入滅盡定者,對於無想有情,他們的善法未正在生起且不善法未正在滅。 (乙)或者,對於那些不善法未正在滅的人,其善法未正在生起嗎? 在善法生起之時,他們的不善法未正在滅,但善法正在生起。在與不善法不相應的心破壞之時,在與善法不相應的心生起之時,對於入滅盡定者,對於無想有情,他們的不善法未正在滅且善法未正在生起。 (甲)對於那些善法未正在生起的人,其無記法未正在滅嗎? 對於所有正在死亡的人,在心破壞之時,他們的善法未正在生起,但無記法正在滅。對於所有正在投生的人,在與善法不相應的心生起之時,在無色界善不善法破壞之時,他們的善法未正在生起且無記法未正在滅。 (乙)或者,對於那些無記法未正在滅的人,其善法未正在生起嗎? 在善法生起之時,他們的無記法未正在滅,但善法正在生起。對於所有正在投生的人,在與善法不相應的心生起之時,在無色界善不善法破壞之時,他們的無記法未正在滅且善法未正在生起。
  2. (甲)對於那些不善法未正在生起的人,其無記法未正在滅嗎? 對於所有正在死亡的人,在心破壞之時,他們的不善法未正在生起,但無記法正在滅。對於所有正在投生的人,在與不善法不相應的心生起之時,在無色界善不善法破壞之時,他們的不善法未正在生起且無記法未正在滅。 (乙)或者,對於那些無記法未正在滅的人,其不善法未正在生起嗎? 在不善法生起之時,他們的無記法未正在滅,但不善法正在生起。對於所有正在投生的人,在與不善法不相應的心生起之時,在無色界善不善法破壞之時,他們的無記法未正在滅且不善法未正在生起。 (戊)反義處
  3. (甲)在善法未正在生起的地方,不善法未正在滅嗎?是的。 (乙)或者,在不善法未正在滅的地方,善法未正在生起嗎?是的。 (甲)在善法未正在生起的地方,無記法未正在滅嗎?正在滅。 (乙)或者,在無記法未正在滅的地方,善法未正在生起嗎?沒有這種情況。
  4. (甲)在不善法未正在生起的地方,無記法未正在滅嗎?正在滅。 (乙)或者,在無記法未正在滅的地方,不善法未正在生起嗎?沒有這種情況。 (己)反義人處

  5. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhantīti?

Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti , no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe akusalavippayuttacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantīti?

Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.

  1. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti?

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na uppajjantīti?

Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ pavatte akusalavippayuttacittassa uppādakkhaṇe arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.

(2) Atītavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti? Āmantā.

  1. (甲)對於那些善法未正在生起的人,其不善法未正在滅嗎? 在不善法破壞之時,他們的善法未正在生起,但不善法未正在滅。在與善法不相應的心生起之時,在與不善法不相應的心破壞之時,對於無想有情,他們的善法未正在生起且不善法未正在滅。 (乙)或者,對於那些不善法未正在滅的人,其善法未正在生起嗎? 在善法生起之時,他們的不善法未正在滅,但善法未正在生起。在與不善法不相應的心破壞之時,在與善法不相應的心生起之時,對於無想有情,他們的不善法未正在滅且善法未正在生起。 (甲)對於那些善法未正在生起的人,其無記法未正在滅嗎? 對於所有正在死亡的人,在心破壞之時,他們的善法未正在生起,但無記法未正在滅。對於所有正在投生的人,在與善法不相應的心生起之時,在無善不善法破壞之時,他們的善法未正在生起且無記法未正在滅。 (乙)或者,對於那些無記法未正在滅的人,其善法未正在生起嗎? 在善法生起之時,他們的無記法未正在滅,但善法未正在生起。對於所有正在投生的人,在與善法不相應的心生起之時,在無善不善法破壞之時,他們的無記法未正在滅且善法未正在生起。
  2. (甲)對於那些不善法未正在生起的人,其無記法未正在滅嗎? 對於所有正在死亡的人,在心破壞之時,他們的不善法未正在生起,但無記法未正在滅。對於所有正在投生的人,在與不善法不相應的心生起之時,在無善不善法破壞之時,他們的不善法未正在生起且無記法未正在滅。 (乙)或者,對於那些無記法未正在滅的人,其不善法未正在生起嗎? 在不善法生起之時,他們的無記法未正在滅,但不善法未正在生起。對於所有正在投生的人,在與不善法不相應的心生起之時,在無善不善法破壞之時,他們的無記法未正在滅且不善法未正在生起。 (丙)反義處
  3. (甲)對於那些善法曾經生起的人,其不善法已滅嗎?是的。 (乙)或者,對於那些不善法已滅的人,其善法曾經生起嗎?是的。 (甲)對於那些善法曾經生起的人,其無記法已滅嗎?是的。 (乙)或者,對於那些無記法已滅的人,其善法曾經生起嗎?是的。

  4. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

  1. (Ka) yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā uppajjittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

  1. (Ka) yattha akusalā dhammā uppajjittha tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā uppajjitthāti?

Asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti? Natthi.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti? Natthi.

  1. (甲)對於那些不善法曾經生起的人,其無記法已滅嗎?是的。 (乙)或者,對於那些無記法已滅的人,其不善法曾經生起嗎?是的。 (乙)順序處
  2. (甲)在善法曾經生起的地方,不善法已滅嗎?是的。 (乙)或者,在不善法已滅的地方,善法曾經生起嗎?是的。 (甲)在善法曾經生起的地方,無記法已滅嗎?是的。 (乙)或者,在無記法已滅的地方,善法曾經生起嗎? 在無想有情中,那裡無記法已滅,但善法未曾生起。在四蘊和五蘊中,那裡無記法已滅且善法曾經生起。
  3. (甲)在不善法曾經生起的地方,無記法已滅嗎?是的。 (乙)或者,在無記法已滅的地方,不善法曾經生起嗎? 在無想有情中,那裡無記法已滅,但不善法未曾生起。在四蘊和五蘊中,那裡無記法已滅且不善法曾經生起。 (丙)順序人處
  4. (甲)對於某人在某處善法曾經生起,對他在那裡不善法已滅嗎?是的。 (乙)或者,對於某人在某處不善法已滅,對他在那裡善法曾經生起嗎? 對於凈居天人在第二不善心生起時,他們在那裡不善法已滅,但善法未曾生起。對於其他四蘊和五蘊有情,他們在那裡不善法已滅且善法曾經生起。 (甲)對於某人在某處善法曾經生起,對他在那裡無記法已滅嗎?是的。 (乙)或者,對於某人在某處無記法已滅,對他在那裡善法曾經生起嗎? 對於凈居天人在第二心生起時,對於無想有情,他們在那裡無記法已滅,但善法未曾生起。對於其他四蘊和五蘊有情,他們在那裡無記法已滅且善法曾經生起。
  5. (甲)對於某人在某處不善法曾經生起,對他在那裡無記法已滅嗎?是的。 (乙)或者,對於某人在某處無記法已滅,對他在那裡不善法曾經生起嗎? 對於凈居天人在第二心生起時,對於無想有情,他們在那裡無記法已滅,但不善法未曾生起。對於其他四蘊和五蘊有情,他們在那裡無記法已滅且不善法曾經生起。 (丁)反義人
  6. (甲)對於那些善法未曾生起的人,其不善法未曾滅嗎?沒有這種情況。 (乙)或者,對於那些不善法未曾滅的人,其善法未曾生起嗎?沒有這種情況。 (甲)對於那些善法未曾生起的人,其無記法未曾滅嗎?沒有這種情況。 (乙)或者,對於那些無記法未曾滅的人,其善法未曾生起嗎?沒有這種情況。

  7. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhitthāti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na uppajjitthāti? Natthi.

(Ṅa) paccanīkaokāso

  1. (Ka) yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhitthāti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti? Natthi.

  1. (Ka) yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na uppajjitthāti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjitthāti? Āmantā.

(3) Anāgatavāro

(Ka) anulomapuggalo

  1. (甲)對於那些不善法未曾生起的人,其無記法未曾滅嗎?沒有這種情況。 (乙)或者,對於那些無記法未曾滅的人,其不善法未曾生起嗎?沒有這種情況。 (戊)反義處
  2. (甲)在善法未曾生起的地方,不善法未曾滅嗎?是的。 (乙)或者,在不善法未曾滅的地方,善法未曾生起嗎?是的。 (甲)在善法未曾生起的地方,無記法未曾滅嗎?已經滅了。 (乙)或者,在無記法未曾滅的地方,善法未曾生起嗎?沒有這種情況。
  3. (甲)在不善法未曾生起的地方,無記法未曾滅嗎?已經滅了。 (乙)或者,在無記法未曾滅的地方,不善法未曾生起嗎?沒有這種情況。 (己)反義人處
  4. (甲)對於某人在某處善法未曾生起,對他在那裡不善法未曾滅嗎? 對於凈居天人在第二不善心生起時,他們在那裡善法未曾生起,但不善法已經滅了。對於凈居天人在第二心生起時,對於無想有情,他們在那裡善法未曾生起且不善法未曾滅。 (乙)或者,對於某人在某處不善法未曾滅,對他在那裡善法未曾生起嗎?是的。 (甲)對於某人在某處善法未曾生起,對他在那裡無記法未曾滅嗎? 對於凈居天人在第二心生起時,對於無想有情,他們在那裡善法未曾生起,但無記法已經滅了。對於正在投生到凈居天的人,他們在那裡善法未曾生起且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他在那裡善法未曾生起嗎?是的。
  5. (甲)對於某人在某處不善法未曾生起,對他在那裡無記法未曾滅嗎? 對於凈居天人在第二心生起時,對於無想有情,他們在那裡不善法未曾生起,但無記法已經滅了。對於正在投生到凈居天的人,他們在那裡不善法未曾生起且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他在那裡不善法未曾生起嗎?是的。 (3) 未來的段落 (甲)順序人

  6. (Ka) yassa kusalā dhammā uppajjissanti tassa akusalā dhammā nirujjhissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

  1. (Ka) yassa akusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ abyākatā dhammā nirujjhissanti , no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Kha) anulomaokāso

  1. (Ka) yattha kusalā dhammā uppajjissanti tattha akusalā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā uppajjissanti tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

  1. (Ka) yattha akusalā dhammā uppajjissanti tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yattha vā pana abyākatā dhammā nirujjhissanti tattha akusalā dhammā uppajjissantīti?

Asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Ga) anulomapuggalokāsā

  1. (甲)對於那些善法將要生起的人,其不善法將要滅嗎? 對於那些心將要獲得最高的道路的人,他們的善法將要生起,但不善法將要滅。對於其他人,他們的善法將要生起且不善法將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法將要生起嗎?是的。 (甲)對於那些善法將要生起的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其善法將要生起嗎? 對於獲得最高道路的阿羅漢,他們的無記法將要滅,但善法將要生起。對於其他人,他們的無記法將要滅且善法將要生起。
  2. (甲)對於那些不善法將要生起的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其不善法將要生起嗎? 對於獲得最高道路的阿羅漢,若他們的心將要獲得最高的道路,他們的無記法將要滅,但不善法將要生起。對於其他人,他們的無記法將要滅且不善法將要生起。 (乙)順序處
  3. (甲)在善法將要生起的地方,不善法將要滅嗎?是的。 (乙)或者,在不善法將要滅的地方,善法將要生起嗎?是的。 (甲)在善法將要生起的地方,無記法將要滅嗎?是的。 (乙)或者,在無記法將要滅的地方,善法將要生起嗎? 在無想有情中,那裡無記法將要滅,但善法將要生起。在四蘊和五蘊中,那裡無記法將要滅且善法將要生起。
  4. (甲)在不善法將要生起的地方,無記法將要滅嗎?是的。 (乙)或者,在無記法將要滅的地方,不善法將要生起嗎? 在無想有情中,那裡無記法將要滅,但不善法將要生起。在四蘊和五蘊中,那裡無記法將要滅且不善法將要生起。 (丙)順序人處

  5. (Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā nirujjhissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.

  1. (Ka) yassa yattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti , no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantīti? Āmantā.

  1. (Ka) yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjissantīti? Āmantā.

(Ṅa) paccanīkaokāso

  1. (甲)對於那些善法將要生起的人,其不善法將要滅嗎? 對於那些心將要獲得最高的道路的人,他們的善法將要生起,但不善法將要滅。對於其他四蘊和五蘊的人,他們的善法將要生起且不善法將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法將要生起嗎?是的。 (甲)對於那些善法將要生起的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其善法將要生起嗎? 對於獲得最高道路的阿羅漢,若無想有情,他們的無記法將要滅,但善法將要生起。對於其他四蘊和五蘊的人,他們的無記法將要滅且善法將要生起。
  2. (甲)對於那些不善法將要生起的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其不善法將要生起嗎? 對於獲得最高道路的阿羅漢,若他們的心將要獲得最高的道路,若無想有情,他們的無記法將要滅,但善法將要生起。對於其他四蘊和五蘊的人,他們的無記法將要滅且不善法將要生起。 (丙)反義處
  3. (甲)對於那些善法未曾生起的人,其不善法未曾滅嗎?是的。 (乙)或者,對於那些不善法未曾滅的人,其善法未曾生起嗎? 對於那些心將要獲得最高道路的人,他們的不善法未曾滅,但善法未曾生起。對於獲得最高道路的阿羅漢,他們的不善法未曾滅且善法未曾生起。 (甲)對於那些善法未曾生起的人,其無記法未曾滅嗎? 對於獲得最高道路的阿羅漢,他們的善法未曾生起,但無記法未曾滅。在最後心破滅的時刻,他們的善法未曾生起且無記法未曾滅。 (乙)或者,對於那些無記法未曾滅的人,其善法未曾生起嗎?是的。
  4. (甲)對於那些不善法未曾生起的人,其無記法未曾滅嗎? 對於獲得最高道路的阿羅漢,若他們的心將要獲得最高的道路,他們的不善法未曾生起,但無記法未曾滅。在最後心破滅的時刻,他們的不善法未曾生起且無記法未曾滅。 (乙)或者,對於那些無記法未曾滅的人,其不善法未曾生起嗎?是的。 (戊)反義處

  5. (Ka) yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yattha vā pana akusalā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti? Āmantā.

(Ka) yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti? Natthi.

  1. (Ka) yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yattha vā pana abyākatā dhammā na nirujjhissanti tattha akusalā dhammā na uppajjissantīti? Natthi.

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantīti?

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjissanti.

(Ka) yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjissanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjissantīti? Āmantā.

(4) Paccuppannātītavāro

(Ka) anulomapuggalo

  1. (甲)在善法未曾生起的地方,不善法未曾滅嗎?是的。 (乙)或者,在不善法未曾滅的地方,善法未曾生起嗎?是的。 (甲)在善法未曾生起的地方,無記法未曾滅嗎?已經滅了。 (乙)或者,在無記法未曾滅的地方,善法未曾生起嗎?沒有這種情況。
  2. (甲)在不善法未曾生起的地方,無記法未曾滅嗎?已經滅了。 (乙)或者,在無記法未曾滅的地方,不善法未曾生起嗎?沒有這種情況。 (丙)反義人處
  3. (甲)對於某人在某處善法未曾生起,對他在那裡不善法未曾滅嗎?是的。 (乙)或者,對於某人在某處不善法未曾滅,對他那裡善法未曾生起嗎? 對於那些心將要獲得最高道路的人,他們的不善法未曾滅,但善法未曾生起。對於獲得最高道路的阿羅漢,若無想有情,他們的不善法未曾滅且善法未曾生起。 (甲)對於某人在某處善法未曾生起,對他那裡無記法未曾滅嗎? 對於獲得最高道路的阿羅漢,若無想有情,他們的善法未曾生起,但無記法未曾滅。在最後心破滅的時刻,他們的善法未曾生起且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他那裡善法未曾生起嗎?是的。
  4. (甲)對於某人在某處不善法未曾生起,對他那裡無記法未曾滅嗎? 對於獲得最高道路的阿羅漢,若他們的心將要獲得最高的道路,若無想有情,他們的不善法未曾生起,但無記法未曾滅。在最後心破滅的時刻,他們的不善法未曾生起且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他那裡不善法未曾生起嗎?是的。 (4) 現前與過去的段落 (甲)順序人

  5. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

  1. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhitthāti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjanti.

  1. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

  1. (甲)對於那些善法正在生起的人,其不善法已經滅了嗎?是的。 (乙)或者,對於那些不善法已經滅了的人,其善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的不善法已經滅了,但善法未正在生起。在善法生起的時刻,他們的不善法已經滅了且善法正在生起。 (甲)對於那些善法正在生起的人,其無記法已經滅了嗎?是的。 (乙)或者,對於那些無記法已經滅了的人,其善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的無記法已經滅了,但善法未正在生起。在善法生起的時刻,他們的無記法已經滅了且善法正在生起。
  2. (甲)對於那些不善法正在生起的人,其無記法已經滅了嗎?是的。 (乙)或者,對於那些無記法已經滅了的人,其不善法正在生起嗎? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的無記法已經滅了,但不善法未正在生起。在不善法生起的時刻,他們的無記法已經滅了且不善法正在生起。 (乙)順序處
  3. 在善法正在生起的地方,不善法已經滅了嗎?…等等… (丙)順序人處
  4. (甲)對於某人在某處善法正在生起,對他在那裡不善法已經滅了嗎?是的。 (乙)或者,對於某人在某處不善法已經滅了,對他在那裡善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,他們在那裡的不善法已經滅了,但善法未正在生起。在善法生起的時刻,他們在那裡的不善法已經滅了且善法正在生起。 (甲)對於某人在某處善法正在生起,對他在那裡無記法已經滅了嗎?是的。 (乙)或者,對於某人在某處無記法已經滅了,對他在那裡善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於無想有情,他們在那裡的無記法已經滅了,但善法未正在生起。在善法生起的時刻,他們在那裡的無記法已經滅了且善法正在生起。
  5. (甲)對於某人在某處不善法正在生起,對他在那裡無記法已經滅了嗎?是的。 (乙)或者,對於某人在某處無記法已經滅了,對他在那裡不善法正在生起嗎? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於無想有情,他們在那裡的無記法已經滅了,但不善法未正在生起。在不善法生起的時刻,他們在那裡的無記法已經滅了且不善法正在生起。 (丁)反義人

  6. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti? Natthi.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti? Natthi.

  1. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti? Nirujjhittha.

(Kha) yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na uppajjantīti? Natthi.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhitthāti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhittha.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(5) Paccuppannānāgatavāro

(Ka) anulomapuggalo

  1. (甲)對於那些善法未曾生起的人,其不善法是否已經滅了?已經滅了。 (乙)或者,對於那些不善法未曾滅的人,其善法未曾生起嗎?沒有這種情況。 (甲)對於那些善法未曾生起的人,其無記法是否已經滅了?已經滅了。 (乙)或者,對於那些無記法未曾滅的人,其善法未曾生起嗎?沒有這種情況。
  2. (甲)對於那些不善法未曾生起的人,其無記法是否已經滅了?已經滅了。 (乙)或者,對於那些無記法未曾滅的人,其不善法未曾生起嗎?沒有這種情況。 (丙)反義處
  3. 在善法未曾生起的地方,不善法是否已經滅了?…等等… (丁)反義人處
  4. (甲)對於某人在某處善法未曾生起,對他在那裡不善法是否已經滅了? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,他們在那裡的善法未曾生起,但不善法未曾滅。在清凈處的第二個心中,對於無想有情,他們在那裡的善法未曾生起且不善法未曾滅。 (乙)或者,對於那些不善法未曾滅的人,其善法未曾生起嗎?是的。 (甲)對於某人在某處善法未曾生起,對他在那裡無記法是否已經滅了? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於無想有情,他們在那裡的善法未曾生起,但無記法未曾滅。在清凈處的生起者,他們在那裡的善法未曾生起且無記法未曾滅。 (乙)或者,對於那些無記法未曾滅的人,其善法未曾生起嗎?是的。
  5. (甲)對於某人在某處不善法未曾生起,對他在那裡無記法是否已經滅了? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於無想有情,他們在那裡的不善法未曾生起,但無記法未曾滅。在清凈處的生起者,他們在那裡的不善法未曾生起且無記法未曾滅。 (乙)或者,對於那些無記法未曾滅的人,其不善法未曾生起嗎?是的。 (5) 現前與未來的段落 (甲)順序人

  6. (Ka) yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

(Ka) yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

  1. (Ka) yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjanti.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

(Ka) yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

  1. (甲)對於那些善法正在生起的人,其不善法將要滅嗎? 在最高道生起的時刻,對於那些心將要獲得最高道路的人,在他們的心生起的時刻,他們的善法正在生起,但不善法將不會滅。對於其他人在善法生起的時刻,他們的善法正在生起且不善法將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的不善法將要滅,但善法未正在生起。在善法生起的時刻,他們的不善法將要滅且善法正在生起。 (甲)對於那些善法正在生起的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的無記法將要滅,但善法未正在生起。在善法生起的時刻,他們的無記法將要滅且善法正在生起。
  2. (甲)對於那些不善法正在生起的人,其無記法將要滅嗎?是的。 (乙)或者,對於那些無記法將要滅的人,其不善法正在生起嗎? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的無記法將要滅,但不善法未正在生起。在不善法生起的時刻,他們的無記法將要滅且不善法正在生起。 (乙)順序處
  3. 在善法正在生起的地方,不善法將要滅嗎?…等等… (丙)順序人處
  4. (甲)對於某人在某處善法正在生起,對他在那裡不善法將要滅嗎? 在最高道生起的時刻,對於那些心將要獲得最高道路的人,在他們的心生起的時刻,他們在那裡的善法正在生起,但不善法將不會滅。對於其他人在善法生起的時刻,他們在那裡的善法正在生起且不善法將要滅。 (乙)或者,對於某人在某處不善法將要滅,對他在那裡善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,他們在那裡的不善法將要滅,但善法未正在生起。在善法生起的時刻,他們在那裡的不善法將要滅且善法正在生起。 (甲)對於某人在某處善法正在生起,對他在那裡無記法將要滅嗎?是的。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡善法正在生起嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於無想有情,他們在那裡的無記法將要滅,但善法未正在生起。在善法生起的時刻,他們在那裡的無記法將要滅且善法正在生起。

  5. (Ka) yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti? Āmantā.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjanti.

(Gha) paccanīkapuggalo

  1. (Ka) yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantīti? Āmantā.

  1. (Ka) yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjantīti? Āmantā.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (甲)對於某人在某處不善法正在生起,對他在那裡無記法將要滅嗎?是的。 (乙)或者,對於某人在某處無記法將要滅,對他在那裡不善法正在生起嗎? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們在那裡的無記法將要滅,但不善法未正在生起。在不善法生起的時刻,他們在那裡的無記法將要滅且不善法正在生起。 (丙)反義人處
  2. (甲)對於那些善法未曾生起的人,其不善法將要滅嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的善法未曾生起,但不善法將不會滅。在最高道的破滅時刻,阿羅漢的心將要獲得最高道路的人,在他們的心破滅的時刻,他們的善法未曾生起且不善法未曾滅。 (乙)或者,對於那些不善法未曾滅的人,其善法未曾生起嗎? 在最高道生起的時刻,對於那些心將要獲得最高道路的人,在他們的心生起的時刻,他們的不善法未曾滅,但善法未正在生起。在最高道的破滅時刻,阿羅漢的心將要獲得最高道路的人,在他們的心破滅的時刻,他們的不善法未曾滅且善法未曾生起。 (甲)對於那些善法未曾生起的人,其無記法將要滅嗎?是的。 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的善法未曾生起,但無記法將不會滅。在後心的破滅時刻,他們的善法未曾生起且無記法未曾滅。 (乙)或者,對於那些無記法未曾滅的人,其善法未曾生起嗎?是的。
  3. (甲)對於那些不善法未曾生起的人,其無記法將要滅嗎? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於入滅盡定者,對於無想有情,他們的不善法未曾生起,但無記法將不會滅。在後心的破滅時刻,他們的不善法未曾生起且無記法未曾滅。 (乙)或者,對於那些無記法未曾滅的人,其不善法未曾生起嗎?是的。 (丙)反義處
  4. 在善法未曾生起的地方,不善法將要滅嗎?…等等… (丁)反義人處

  5. (Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantīti?

Aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.

(Ka) yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantīti? Āmantā.

  1. (Ka) yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti?

Sabbesaṃ cittassa bhaṅgakkhaṇe akusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti abyākatā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjantīti? Āmantā.

(6) Atītānāgatavāro

(Ka) anulomapuggalo

  1. (Ka) yassa kusalā dhammā uppajjittha tassa akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

(Ka) yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti? Āmantā.

  1. (甲)對於某人在某處善法未曾生起,對他在那裡不善法將要滅嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,他們在那裡的善法未曾生起,但不善法將不會滅。在最高道的破滅時刻,阿羅漢的心將要獲得最高道路的人,在他們的心破滅的時刻,對於無想有情,他們在那裡的善法未曾生起且不善法未曾滅。 (乙)或者,對於某人在某處不善法未曾滅,對他在那裡善法未曾生起嗎? 在最高道生起的時刻,對於那些心將要獲得最高道路的人,在他們的心生起的時刻,他們在那裡的不善法未曾滅,但善法未正在生起。在最高道的破滅時刻,阿羅漢的心將要獲得最高道路的人,在他們的心破滅的時刻,對於無想有情,他們在那裡的不善法未曾滅且善法未曾生起。 (甲)對於某人在某處善法未曾生起,對他在那裡無記法將要滅嗎? 對於所有人在心破滅的時刻,在與善法不相應的心生起的時刻,對於無想有情,他們在那裡的善法未曾生起,但無記法將不會滅。在後心的破滅時刻,他們在那裡的善法未曾生起且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他在那裡善法未曾生起嗎?是的。
  2. (甲)對於某人在某處不善法未曾生起,對他在那裡無記法將要滅嗎? 對於所有人在心破滅的時刻,在與不善法不相應的心生起的時刻,對於無想有情,他們在那裡的不善法未曾生起,但無記法將不會滅。在後心的破滅時刻,他們在那裡的不善法未曾生起且無記法未曾滅。 (乙)或者,對於某人在某處無記法未曾滅,對他在那裡不善法未曾生起嗎?是的。 (6) 過去與未來的段落 (甲)順序人
  3. (甲)對於那些善法已經生起的人,其不善法將要滅嗎? 對於獲得最高道路的人,阿羅漢,對於那些心將要獲得最高道路的人,他們的善法已經生起,但不善法將不會滅。對於其他人,他們的善法已經生起且不善法將要滅。 (乙)或者,對於那些不善法將要滅的人,其善法已經生起嗎?是的。 (甲)對

  4. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti .

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

  1. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti .

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

  1. (Ka) yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti .

(Kha) yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjitthāti? Āmantā.

(Kha) anulomaokāso

  1. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhissantīti?…Pe….

(Ga) anulomapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhissantīti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha akusalā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

(Ka) yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti?

Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha abyākatā ca dhammā nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjitthāti?

Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjittha.

(Gha) paccanīkapuggalo

  1. (甲)對於那些不善法已生起的人,他們的無記法將會滅去嗎? 對於最後心的滅去剎那,他們的不善法已生起,但他們的無記法不會滅去。對於其他人,他們的不善法已生起且無記法將會滅去。 (乙)或者,對於那些無記法將會滅去的人,他們的不善法已生起嗎?是的。 (乙)順序處
  2. 善法已生起的地方,不善法將會滅去嗎?……等等…… (丙)順序人處
  3. (甲)對於在某處善法已生起的人,他在那裡的不善法將會滅去嗎? 對於具足最高道的阿羅漢,以及那些在下一剎那將獲得最高道的人,他們在那裡的善法已生起,但他們在那裡的不善法不會滅去。對於其他四蘊界和五蘊界的眾生,他們在那裡的善法已生起且不善法將會滅去。 (乙)或者,對於在某處不善法將會滅去的人,他在那裡的善法已生起嗎? 對於凈居天的第二心正在運作的眾生,他們在那裡的不善法將會滅去,但他們在那裡的善法尚未生起。對於其他四蘊界和五蘊界的眾生,他們在那裡的不善法將會滅去且善法已生起。 (甲)對於在某處善法已生起的人,他在那裡的無記法將會滅去嗎? 對於最後心的滅去剎那,他們在那裡的善法已生起,但他們在那裡的無記法不會滅去。對於其他四蘊界和五蘊界的眾生,他們在那裡的善法已生起且無記法將會滅去。 (乙)或者,對於在某處無記法將會滅去的人,他在那裡的善法已生起嗎? 對於凈居天的第二心正在運作的眾生和無想有情,他們在那裡的無記法將會滅去,但他們在那裡的善法尚未生起。對於其他四蘊界和五蘊界的眾生,他們在那裡的無記法將會滅去且善法已生起。
  4. (甲)對於在某處不善法已生起的人,他在那裡的無記法將會滅去嗎? 對於最後心的滅去剎那,他們在那裡的不善法已生起,但他們在那裡的無記法不會滅去。對於其他四蘊界和五蘊界的眾生,他們在那裡的不善法已生起且無記法將會滅去。 (乙)或者,對於在某處無記法將會滅去的人,他在那裡的不善法已生起嗎? 對於凈居天的第二心正在運作的眾生和無想有情,他們在那裡的無記法將會滅去,但他們在那裡的不善法尚未生起。對於其他四蘊界和五蘊界的眾生,他們在那裡的無記法將會滅去且不善法已生起。 (丁)反向人

  5. (Ka) yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

(Ka) yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti? Uppajjittha.

  1. (Ka) yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti? Natthi.

(Kha) yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjitthāti? Uppajjittha.

(Ṅa) paccanīkaokāso

  1. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhissantīti?…Pe….

(Ca) paccanīkapuggalokāsā

  1. (Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhissantīti?

Suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha akusalā ca dhammā na nirujjhissanti.

(Kha) yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti?

Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjittha.

(Ka) yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti? Uppajjittha.

  1. (Ka) yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti? Nirujjhissanti.

(Kha) yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjitthāti? Uppajjittha.

Uppādanirodhavāro.

Pavattivāro niṭṭhito.

  1. Bhāvanāvāro

  2. (甲)對於善法未生起的人,他們的不善法不會滅去嗎?沒有這樣的情況。 (乙)或者,對於不善法不會滅去的人,他們的善法未生起嗎?已經生起了。 (甲)對於善法未生起的人,他們的無記法不會滅去嗎?沒有這樣的情況。 (乙)或者,對於無記法不會滅去的人,他們的善法未生起嗎?已經生起了。

  3. (甲)對於不善法未生起的人,他們的無記法不會滅去嗎?沒有這樣的情況。 (乙)或者,對於無記法不會滅去的人,他們的不善法未生起嗎?已經生起了。 (戊)反向處
  4. 善法未生起的地方,不善法不會滅去嗎?……等等…… (己)反向人處
  5. (甲)對於在某處善法未生起的人,他在那裡的不善法不會滅去嗎? 對於凈居天的第二心正在運作的眾生,他們在那裡的善法未生起,但他們在那裡的不善法會滅去。對於無想有情,他們在那裡的善法未生起且不善法不會滅去。 (乙)或者,對於在某處不善法不會滅去的人,他在那裡的善法未生起嗎? 對於具足最高道的阿羅漢,以及那些在下一剎那將獲得最高道的人,他們在那裡的不善法不會滅去,但他們在那裡的善法已經生起。對於無想有情,他們在那裡的不善法不會滅去且善法未生起。 (甲)對於在某處善法未生起的人,他在那裡的無記法不會滅去嗎?會滅去。 (乙)或者,對於在某處無記法不會滅去的人,他在那裡的善法未生起嗎?已經生起了。
  6. (甲)對於在某處不善法未生起的人,他在那裡的無記法不會滅去嗎?會滅去。 (乙)或者,對於在某處無記法不會滅去的人,他在那裡的不善法未生起嗎?已經生起了。 生起滅去品結束。 轉起品結束。
  7. 修習

  8. (Ka) yo kusalaṃ dhammaṃ bhāveti so akusalaṃ dhammaṃ pajahatīti? Āmantā.

(Kha) yo vā pana akusalaṃ dhammaṃ pajahati so kusalaṃ dhammaṃ bhāvetīti? Āmantā.

(Ka) yo kusalaṃ dhammaṃ na bhāveti so akusalaṃ dhammaṃ nappajahatīti? Āmantā.

(Kha) yo vā pana akusalaṃ dhammaṃ nappajahati so kusalaṃ dhammaṃ na bhāvetīti? Āmantā…pe….

Bhāvanāvāro.

Dhammayamakaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

  1. (甲)誰修習善法,便會捨棄不善法嗎?是的。 (乙)或者,誰捨棄不善法,便會修習善法嗎?是的。 (甲)誰不修習善法,便不會捨棄不善法嗎?是的。 (乙)或者,誰不捨棄不善法,便不會修習善法嗎?是的……等等…… 修習品結束。 法門品已完成。 禮敬那位具足的、圓滿覺悟的佛陀。 阿毗達摩經典