B0102050101saraṇattayaṃ(三寶經)
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Khuddakapāṭhapāḷi
我將為您直譯這段巴利語文字: 禮敬世尊、阿羅漢、正等正覺者 小部 小誦經 [注:這是巴利三藏中小部經典的開篇,其中的"小誦經"(Khuddakapāṭha)是小部最簡短的經典之一。此處保持了完整的禮敬語和標題格式。]
- Saraṇattayaṃ
Buddhaṃ saraṇaṃ gacchāmi;
Dhammaṃ saraṇaṃ gacchāmi;
Saṅghaṃ saraṇaṃ gacchāmi.
Dutiyampi buddhaṃ saraṇaṃ gacchāmi;
Dutiyampi dhammaṃ saraṇaṃ gacchāmi;
Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
Tatiyampi buddhaṃ saraṇaṃ gacchāmi;
Tatiyampi dhammaṃ saraṇaṃ gacchāmi;
Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.
Saraṇattayaṃ [saraṇagamanaṃ niṭṭhitaṃ (syā.)] niṭṭhitaṃ.
1、三皈依 我皈依佛; 我皈依法; 我皈依僧。 第二次我皈依佛; 第二次我皈依法; 第二次我皈依僧。 第三次我皈依佛; 第三次我皈依法; 第三次我皈依僧。 三皈依完畢。 [注:這是佛教最基本的儀式之一,稱為三皈依。每個皈依句重複三遍,表示對三寶(佛、法、僧)的恭敬和歸依。譯文儘量保持了原文的莊重感和重複結構。] User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。2. Dasasikkhāpadaṃ Pāṇātipātā veramaṇī-sikkhāpadaṃ samādiyāmi; Adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi; Abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi; Musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi; Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi; Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi; Naccagītavāditavisūkadassanā veramaṇī-sikkhāpadaṃ samādiyāmi; Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi; Uccāsayanamahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi; Jātarūparajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ samādiyāmi. Dasasikkhāpadaṃ niṭṭhitaṃ.