B0102051207revatabuddhavaṃso(瑞瓦塔佛系譜)

  1. Revatabuddhavaṃso

1.

Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino.

2.

Sopi dhammaṃ pakāsesi, brahmunā abhiyācito;

Khandhadhātuvavatthānaṃ, appavattaṃ bhavābhave.

3.

Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

4.

Yadā arindamaṃ rājaṃ [rājānaṃ (ka.)], vinesi revato muni;

Tadā koṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Sattāhaṃ paṭisallānā, vuṭṭhahitvā narāsabho;

Koṭisataṃ naramarūnaṃ, vinesi uttame phale.

6.

Sannipātā tayo āsuṃ, revatassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, suvimuttāna tādinaṃ.

7.

Atikkantā gaṇanapathaṃ, paṭhamaṃ ye samāgatā;

Koṭisatasahassānaṃ, dutiyo āsi samāgamo.

8.

Yopi [yo so (syā. kaṃ. ka.)] paññāya asamo, tassa cakkānuvattako;

So tadā byādhito āsi, patto jīvitasaṃsayaṃ.

9.

Tassa gilānapucchāya, ye tadā upagatā munī;

Koṭisahassā arahanto, tatiyo āsi samāgamo.

10.

Ahaṃ tena samayena, atidevo nāma brāhmaṇo;

Upagantvā revataṃ buddhaṃ, saraṇaṃ tassa gañchahaṃ.

11.

Tassa sīlaṃ samādhiñca, paññāguṇamanuttamaṃ;

Thomayitvā yathāthāmaṃ, uttarīyamadāsahaṃ.

12.

Sopi maṃ buddho byākāsi, revato lokanāyako;

『『Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Tadāpi taṃ buddhadhammaṃ, saritvā anubrūhayiṃ;

Āharissāmi taṃ dhammaṃ, yaṃ mayhaṃ abhipatthitaṃ.

16.

Nagaraṃ sudhaññavatī nāma [sudhammakaṃ nāma (sī.), sudhaññakaṃ nāma (syā.)], vipulo nāma khattiyo;

Vipulā nāma janikā, revatassa mahesino.

17.

Cha ca vassasahassāni [chabbassasahassāni (sī. syā.)], agāraṃ ajjha so vasi;

Sudassano ratanagghi, āveḷo ca vibhūsito;

Puññakammābhinibbattā, tayo pāsādamuttamā.

18.

Tettiṃsa ca sahassāni, nāriyo samalaṅkatā;

Sudassanā nāma nārī, varuṇo nāma atrajo.

19.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnasattamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, revato lokanāyako;

Vatti cakkaṃ mahāvīro, varuṇārāme sirīghare.

21.

Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino.

22.

Bhaddā ceva subhaddā ca, ahesuṃ aggasāvikā;

Sopi buddho asamasamo, nāgamūle abujjhatha.

23.

Padumo kuñjaro ceva, ahesuṃ aggupaṭṭhikā;

Sirīmā ceva yasavatī, ahesuṃ aggupaṭṭhikā.

24.

Uccattanena so buddho, asītihatthamuggato;

Obhāseti disā sabbā, indaketuva uggato.

25.

Tassa sarīre nibbattā, pabhāmālā anuttarā;

Divā vā yadi vā rattiṃ, samantā pharati yojanaṃ.

26.

Saṭṭhivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Dassayitvā buddhabalaṃ, amataṃ loke pakāsayaṃ;

Nibbāyi anupādāno, yathaggupādānasaṅkhayā.

28.

So ca kāyo ratananibho, so ca dhammo asādiso;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

  1. 離婆多佛史 1. 須摩那佛之後,有位導師名離婆多; 無可比擬無相似,無以倫比最勝者。 2. 應梵天之祈請,他也宣說正法; 關於蘊界之安立,及輪迴中之止息。 3. 他在說法時有三次領悟; 第一次領悟者,其數不可計數。 4. 當離婆多牟尼,教化阿林達瑪王時; 那時有千萬人,獲得第二次領悟。 5. 人中牡牛獨處七日後, 教化百萬人天眾,證得最上果。 6. 大聖離婆多有三次集會; 皆是漏盡無垢者,善解脫如是者。 7. 第一次集會者,其數超越計算; 第二次集會時,有億百千人聚集。 8. 其智慧無與倫比,追隨其法輪者; 當時染上疾病,生命陷入危險。 9. 為探視其病況,當時前來的牟尼; 有千萬阿羅漢,是為第三次集會。 10. 我在那個時候,是名阿帝提婆的婆羅門; 走近離婆多佛,皈依於他。 11. 讚歎他的戒定,及無上智慧功德; 盡我所能稱頌,並獻上上衣。 12. 世間導師離婆多佛,也為我授記說: "從無量劫之後,此人將成佛。 13. "精進修行后...我們將面見他。" 14. 聽聞他的話后,我更加凈信; 立下更高誓願,圓滿十波羅蜜。 15. 那時我也憶持,修習彼佛法; 我將證得此法,如我所愿求。 16. 其城名善財城,剎帝利名廣大; 生母名廣大妃,是離婆多大聖。 17. 他在家生活六千年; 善見、寶貴、瓔珞三座殊勝宮殿, 皆因福業所生。 18. 有三萬三千位,裝飾華美的宮女; 夫人名善見,太子名婆樓那。 19. 見四種瑞相后,乘車出家; 精進修行不足七個月,勝者即證悟。 20. 應梵天祈請,離婆多世間導師; 大雄轉法輪,在婆樓那園殊勝處。 21. 婆樓那與梵天,是其兩大弟子; 侍者名善有,服侍離婆多大聖。 22. 跋陀與善跋陀,是其兩大女弟子; 此無可比擬之佛,在龍樹下證悟。 23. 蓮花與像是主要男居士; 吉祥女與名譽女是主要女居士。 24. 此佛身高八十腕尺; 如升起的帝釋幢,照耀一切方向。 25. 從他身上發出,無上光明環繞; 無論晝夜都能,遍照一由旬。 26. 壽命持續六萬年; 在世期間度化眾多民眾。 27. 顯現佛陀威力,宣說不死法后; 如火因燃料盡滅,無取著般涅槃。 28. 其身如寶般莊嚴,其法無可比擬; 一切皆已消逝,諸行豈非空耶?

29.

Revato yasadharo buddho, nibbuto so mahāpure;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Revatassa bhagavato vaṃso pañcamo.

29 具有盛名的利瓦塔佛,在大城中證入涅槃; 他的舍利廣為分佈,遍及各個地方。 這是世尊利瓦塔佛傳第