B0102051223vessabhūbuddhavaṃso(偉大佛系譜)
- Vessabhūbuddhavaṃso
1.
Tattheva maṇḍakappamhi, asamo appaṭipuggalo;
Vessabhū nāma nāmena, loke uppajji nāyako [so jino (syā. kaṃ. ka.)].
2.
Ādittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā;
Nāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ.
3.
Dhammacakkaṃ pavattente, vessabhūlokanāyake;
Asītikoṭisahassānaṃ, paṭhamābhisamayo ahu.
4.
Pakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe;
Sattatikoṭisahassānaṃ, dutiyābhisamayo ahu.
5.
Mahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so;
Samāgatā naramarū, dasasahassī sadevake.
6.
Mahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Devā ceva manussā ca, bujjhare saṭṭhikoṭiyo.
7.
Sannipātā tayo āsuṃ, vessabhussa mahesino;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
8.
Asītibhikkhusahassānaṃ, paṭhamo āsi samāgamo;
Sattatibhikkhusahassānaṃ, dutiyo āsi samāgamo.
9.
Saṭṭhibhikkhusahassānaṃ , tatiyo āsi samāgamo;
Jarādibhayabhītānaṃ, orasānaṃ mahesino.
10.
Ahaṃ tena samayena, sudassano nāma khattiyo;
Nimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ;
Annapānena vatthena, sasaṅghaṃ jina pūjayiṃ.
11.
Tassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ;
Sutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ.
12.
Mahādānaṃ pavattetvā, rattindivamatandito;
Pabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike.
13.
Ācāraguṇasampanno, vattasīlasamāhito;
Sabbaññutaṃ gavesanto, ramāmi jinasāsane.
14.
Saddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ;
Pīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā.
15.
Anivattamānasaṃ ñatvā, sambuddho etadabravi;
『『Ekatiṃse ito kappe, ayaṃ buddho bhavissati.
16.
『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ』』.
17.
Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
18.
Anomaṃ nāma nagaraṃ, suppatīto nāma khattiyo;
Mātā yasavatī nāma, vessabhussa mahesino.
19.
Cha ca vassasahassāni, agāraṃ ajjha so vasi;
Ruci suruci rativaḍḍhano, tayo pāsādamuttamā.
20.
Anūnatiṃsasahassāni, nāriyo samalaṅkatā;
Sucittā nāma sā nārī, suppabuddho nāma atrajo.
21.
Nimitte caturo disvā, sivikāyābhinikkhami;
Chamāsaṃ padhānacāraṃ, acarī purisuttamo.
22.
Brahmunā yācito santo, vessabhūlokanāyako;
Vatti cakkaṃ mahāvīro, aruṇārāme naruttamo.
23.
Soṇo ca uttaro ceva, ahesuṃ aggasāvakā;
Upasanto nāmupaṭṭhāko, vessabhussa mahesino.
24.
Rāmā [dāmā (sī.)] ceva samālā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, mahāsāloti vuccati.
25.
Sotthiko ceva rambho ca, ahesuṃ aggupaṭṭhakā;
Gotamī sirimā ceva, ahesuṃ aggupaṭṭhikā.
26.
Saṭṭhiratanamubbedho, hemayūpasamūpamo;
Kāyā niccharati rasmi, rattiṃva pabbate sikhī.
27.
Saṭṭhivassasahassāni, āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
28.
Dhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ;
Dhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako.
29.
Dassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
- 毗舍浮佛史 1. 于彼賢劫中,無與倫比、無可匹敵者; 名為毗舍浮,出現於世間為導師。 2. 實然燃燒的貪慾之火,當時已征服諸愛慾; 如象斷除束縛,證得無上正等覺。 3. 當毗舍浮世間導師,轉動法輪之時; 八千億眾生,初次證悟。 4. 當最上士游化諸國,世間至尊遊行時; 七千億眾生,第二次證悟。 5. 他為破除重大邪見,示現神通; 天人齊聚,萬界眾生雲集。 6. 見此大奇蹟,稀有令人毛豎; 天眾與人類,六千億覺悟。 7. 大聖毗舍浮,三次集會; 諸漏盡無垢,寂靜心如如。 8. 八萬比丘眾,首次集會; 七萬比丘眾,第二次集會。 9. 六萬比丘眾,第三次集會; 為大聖嫡子,畏懼老死者。 10. 我于彼時為,善見名剎帝利; 邀請大雄者,施以最勝供; 以食飲衣物,供養佛及僧。 11. 聞此無等佛,所轉無上輪; 聽聞殊勝法,我樂於出家。 12. 廣行大布施,日夜不疲倦; 具足諸功德,于佛前出家。 13. 具足戒行德,專注于律儀; 尋求一切智,樂於佛教中。 14. 生起信喜心,禮敬佛導師; 我心生歡喜,為求菩提故。 15. 知我意志堅,正覺如是言: "從今三十一劫后,此人將成佛。 16. "從美好迦毗羅城...乃至...我等面見彼。" 17. 聞此授記已,我心更凈信; 立下更大愿,圓滿十波羅蜜。 18. 其城名無勝,父王名善悅; 母名具吉祥,毗舍浮大聖。 19. 六千年之間,居住於俗家; 喜悅、善喜悅、增樂,三最勝宮殿。 20. 三萬裝飾美,侍女環繞側; 善意名妃子,善覺名王子。 21. 見四種瑞相,乘轎車出離; 最上人精進,修行六個月。 22. 應梵天請求,毗舍浮世導; 大雄轉法輪,黎明園中勝。 23. 輸那與郁多羅,是其上首弟子; 近寂為侍者,事奉毗舍浮。 24. 羅摩與薩摩羅,是其上首女弟子; 彼世尊菩提,名為大沙羅樹。 25. 首底迦與蘭浮,是其上首居士; 瞿曇彌與西利摩,是其上首女居士。 26. 身高六十腕尺,如金柱般莊嚴; 身放光明耀,如夜山頂火。 27. 大聖壽命長,六萬年之久; 住世如是時,度化眾多人。 28. 廣演妙法已,教化諸眾生; 安置法船后,與弟子涅槃。 29. 應見諸眾生,住處威儀等; 一切皆消逝,諸行豈非空?
30.
Vessabhū jinavaro satthā, khemārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.
Vessabhussa bhagavato vaṃso ekavīsatimo.
30. 勝者毗舍浮導師,于寂靜園中涅槃; 舍利廣佈傳諸方,遍及各個地區中。 毗舍浮世尊史第二十一章。