B030305Pañcapakaraṇa-anuṭīkā(五論隨復注)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Pañcapakaraṇa-anuṭīkā

Dhātukathāpakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento 『『dhātukathāpakaraṇaṃ desento』』tiādimāha. 『『Tasseva anantaraṃ adesayī』』ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho hoti. Ye pana 『『vibhaṅgānantaraṃ kathāvatthupakaraṇaṃ desita』』nti vadanti, tesaṃ vādaṃ paṭikkhipanto 『『vibhaṅgānantaraṃ…pe… dassetu』』nti āha.

『『Kāmā te paṭhamā senā』』tiādivacanato (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) kilesaviddhaṃsanampi devaputtamārassa balavidhamananti sakkā vattuṃ, 『『appavattikaraṇavasena kilesābhisaṅkhāramārāna』』nti pana vuccamānattā khantibalasaddhābalādiānubhāvena ussāhaparisābalabhañjanameva devaputtamārassa balaviddhaṃsanaṃ daṭṭhabbaṃ. Visayātikkamanaṃ kāmadhātusamatikkamo. Samudayappahānapariññāvasenāti pahānābhisamayapariññābhisamayānaṃ vasena. Nanu cetaṃ pañcannaṃ mārānaṃ bhañjanaṃ sāvakesupi labbhatevāti codanaṃ manasi katvā āha 『『parūpanissayarahita』』ntiādi. Vīrassa bhāvo vīriyanti katvā vuttaṃ 『『mahāvīriyoti mahāvīro』』ti. Mahāvīriyatā ca paripuṇṇavīriyapāramitāya caturaṅgasamannāgatavīriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca veditabbā. Tato eva hissa vīriyāhānisiddhipīti.

Khandhādike dhamme adhiṭṭhāya nissāya visayaṃ katvā abhidhammakathā pavattāti āha 『『abhidhammakathādhiṭṭhānaṭṭhena vā』』ti. Tesaṃ kathanatoti tesaṃ khandhādīnaṃ kathābhāvato. Etena atthavisesasannissayo byañjanasamudāyo pakaraṇanti vuttaṃ hoti. Atha vā dhātuyo kathīyanti ettha, etena vāti dhātukathā, tathāpavatto byañjanatthasamudāyo. Yadi evaṃ sattannampi pakaraṇānaṃ dhātukathābhāvo āpajjatīti codanaṃ sandhāyāha 『『yadipī』』tiādi. Tattha sātisayanti savisesaṃ vicittātirekavasena anavasesato ca desanāya pavattattā. Tathā hi vuttaṃ 『『sabbāpi dhammasaṅgaṇī dhātukathāya mātikā』』ti (dhātu. 5). Tenevāha 『『ekadesakathanameva hi aññattha kata』』nti.

Idāni sāsane yesu dhātu-saddo niruḷho, tesaṃ vasena aññehipi asādhāraṇaṃ imassa pakaraṇassa dhātukathābhāvaṃ dassento 『『khandhāyatanadhātūhi vā』』tiādimāha. Tattha tatthāti khandhāyatanadhātūsu. Mahanto pabhedānugato visayo etāsanti mahāvisayā, dhātuyo, na khandhāyatanāni appatarapadattā. Yena vā sabhāvena dhammā saṅgahāsaṅgahasampayogavippayogehi uddesaniddese labhanti, so sabhāvo dhātu. Sā dhātu idha sātisayaṃ desitāti savisesaṃ dhātuyā kathanato idaṃ pakaraṇaṃ 『『dhātukathā』』ti vuttaṃ. Sabhāvattho hi ayaṃ dhātu-saddo 『『dhātuso, bhikkhave , sattā saṃsandantī』』tiādīsu (saṃ. ni.

我來幫你將這段巴利文直譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 阿毗達摩藏 五論註疏 界論註疏 開篇釋義 為顯示界論宣說的時期,他說"宣說界論"等。因為通過"在其之後立即宣說"這句話,表明界論是在分別論之後宣說的,這就指出了其宣說的時期。對於那些說"在分別論之後宣說論事"的人們,爲了駁斥他們的說法,他說"為顯示在分別論之後..."。 從"欲樂是你的第一軍"等說法可知,斷除煩惱也可說是摧毀天子魔的力量。但由於說"依止令不生起而[摧毀]煩惱、行為、魔",應當理解摧毀天子魔的力量是通過忍耐力、信心力等威力來摧毀精進眷屬的力量。超越境界即是超越欲界。"依集諦的斷除與遍知"是依斷除現觀與遍知現觀[而說]。考慮到"這五魔的摧毀在聲聞中也可得到"的質疑,他說"無需依他"等。因為"勇猛"是勇猛性的意思,所以說"具大勇猛故稱大雄"。大勇猛性應當由圓滿的勇猛波羅蜜、具足四支的勇猛決心、無與倫比的四種正勤成就來理解。因此他的勇猛得以成就。 因為阿毗達摩之說是依止、憑藉蘊等諸法為對像而轉起,所以說"或依止阿毗達摩說的意義"。"彼等之說"即是彼等蘊等之說的意思。由此說明論是依附特殊義理的文句集合。或者,在此宣說諸界,由此[而得名]為界論,即如是轉起的文義集合。如果這樣,則七論都成為界論的過失。考慮到這個質難而說"雖然"等。其中"殊勝"是因為以殊勝、微妙、超勝的方式,以及完整地進行宣說。因此說"法集論的攝頌是界論的綱要"。所以他說"在其他處只是部分的宣說"。 現在為顯示此論通過在教法中界字所確立的[含義]而有別於其他的界論性質,他說"或依蘊處界"等。其中"于彼"即于蘊處界。"大境界"是說諸界具有廣大差別隨行的境界,而非蘊處,因為[蘊處]的所含專案較少。或者,諸法以何自性在攝屬、非攝屬、相應、不相應中獲得列舉與解釋,那個自性即是界。此界在這裡被殊勝地宣說,所以因為特別地說明界,此論被稱為"界論"。這個界字具有自性義,如"諸比丘,有情們依界而交集"等經文中[的用法]。

2.98) viya. Dhātubhedanti dhātuvibhāgaṃ. Pakaraṇanti vacanaseso. Kuto pakaraṇa-saddo labbhatīti āha 『『sattannaṃ pakaraṇānaṃ kamena vaṇṇanāya pavattattā』』ti. Tena yojanaṃ katvāti tena pakaraṇa-saddena 『『dhātukathāva pakaraṇaṃ dhātukathāpakaraṇa』』nti yojanaṃ katvā. Taṃ dīpananti taṃ dhātukathāpakaraṇassa atthadīpanaṃ, atthadīpanākārena pavattaṃ vaṇṇanaṃ. 『『Atthaṃ dīpayissāmī』』ti vatvā 『『taṃ suṇāthā』』ti vadanto sotadvārānusārena tattha upadhāraṇe niyojetīti āha 『『taṃdīpanavacanasavanena upadhārethāti attho』』ti.

Ganthārambhavaṇṇanā niṭṭhitā.

  1. Mātikāvaṇṇanā

  2. Nayamātikāvaṇṇanā

1.Cuddasavidhenāti cuddasappakārena, cuddasahi padehīti attho. Tattha 『『saṅgaho asaṅgaho』』ti idamekaṃ padaṃ, tathā 『『sampayogo vippayogo』』ti. 『『Saṅgahitena sampayuttaṃ vippayutta』』ntiādīni pana tīṇi tīṇi padāni ekekaṃ padaṃ. Itaresu padavibhāgo suviññeyyova. Etehīti saṅgahādippakārehi. Nayanaṃ pāpanaṃ, taṃ pana pavattanaṃ ñāpanañca hotīti 『『pavattīyati ñāyantī』』ti ca dvidhāpi attho vutto. Nayā eva uddisiyamānā mātikā. Atthadvayepi pavattanañāṇakiriyānaṃ karaṇabhāvena saṅgahādippakārā nayāti vuttā. Tenāha aṭṭhakathāyaṃ 『『iminā saṅgahādikena nayenā』』ti (dhātu. aṭṭha. 1). Padānanti atthadīpakānaṃ vacanānaṃ. Pajjati etena atthoti hi padaṃ. Padānanti ca saṃsāmisambandhe sāmivacanaṃ, pakaraṇassāti pana avayavāvayavīsambandhe.

  1. Abbhantaramātikāvaṇṇanā

2.Tadatthānīti paṭiccasamuppādatthāni. Paṭicca samuppajjati saṅkhārādikaṃ etasmāti hi paṭiccasamuppādo, paccekaṃ avijjādiko paccayadhammo. Tathā hi vuttaṃ saṅkhārapiṭake 『『dvādasa paccayā, dvādasa paṭiccasamuppādā』』ti. Tesanti khandhādīnaṃ. Tathādassitānanti gaṇanuddesavibhāgamattena dassitānaṃ. Kasmā panettha paṭiccasamuppādo dvādasabhāveneva gahito, nanu tattha bhavo kammabhavādibhedena, sokādayo ca sarūpatoyeva idha pāḷiyaṃ gahitāti codanaṃ sandhāyāha 『『tatthā』』tiādi. Tattha tatthāti tasmiṃ 『『pañcavīsādhikena padasatenā』』ti evaṃ vutte aṭṭhakathāvacane. Kammabhavassa bhāvanabhāvena, upapattibhavassa bhavanabhāvena. Padatthato pana kammabhavo bhavati etasmāti bhavo, itaro bhavati, bhavanaṃ vāti. Tannidānadukkhabhāvenāti jarāmaraṇanidānadukkhabhāvena.

『『Sabbāpi dhammasaṅgaṇī dhātukathāya mātikā』』ti idampi dhātukathāya mātikākittanamevāti 『『sabbāpi…pe… mātikāti ayaṃ dhātukathāmātikāto bahiddhā vuttā』』ti vacanaṃ asambhāvento 『『atha vā』』tiādimāha . Pakaraṇantaragatā vuttā dhātukathāya mātikābhāvenāti attho. Kāmañcettha mātikābhāvena vuttā, pakaraṇantaragatattā pana aññato gahetabbarūpā ito bahibhūtā nāma honti, sarūpato gahitāva pañcakkhandhātiādikā abbhantarā. Tenāha 『『sarūpato dassetvā ṭhapitattā』』ti. Mātikāya asaṅgahitattāti mātikāya sarūpena asaṅgahitattā, na aññathā. Na hi mātikāya asaṅgahito koci padattho atthi. Vikiṇṇabhāvenāti khandhavibhaṅgādīsu visuṃ visuṃ kiṇṇabhāvena visaṭabhāvena.

  1. Nayamukhamātikāvaṇṇanā

我來 志巴利文完整直譯成簡體中文: 如"諸界"[的用法]。"界差別"即是界的區分。"論"是[省略的]語詞。針對"為何得到'論'字"的[疑問],他說"因為依次進行七論的解釋"。"以此做結合"意即以此'論'字做"界論即是論,[合稱]界論"的結合。"彼之闡明"即是對界論意義的闡明,以闡明意義的方式進行的解釋。說完"我將闡明意義"后說"且聽此",是通過聽聞之門而令專注于理解,所以說"意思是以聽聞彼闡明之語而專注"。 開篇釋義完。 1. 綱要釋義 1. 方法綱要釋義 1.以十四種方式,即以十四種樣態,意思是以十四個專案。其中"攝屬、非攝屬"是一個專案,同樣"相應、不相應"也是[一個專案]。而"攝屬者與相應、不相應"等是三個專案為一項。其他專案的區分很容易理解。"以此等"即以攝屬等方式。引導即導向,這又是轉起與了知,所以說"轉起及了知"兩種意思。方法本身被列舉為綱要。在兩種意義中,攝屬等方式被稱為方法,因為是轉起與了知行為的工具。因此註釋書中說"以此攝屬等方法"。"諸句"即表達意義的語詞。因為"以此通達義"即是句。"諸句"是所有格關係中的所有格[用法],而"論的"則是部分與整體的關係。 2. 內部綱要釋義 2.彼等意義即是緣起的意義。因為"緣此而生起"行等,故稱緣起,即是每一個無明等緣法。如是在《藏論》中說"十二緣,十二緣起"。"彼等"即蘊等。"如是所顯示"即僅以數目列舉分類而顯示。關於"為何這裡緣起僅以十二[支]攝取,難道其中的有不是以業有等差別,憂等不是以自相在此經文中攝取嗎"的質疑,他說"于彼"等。其中"于彼"即于"以一百二十五法"如是所說的註釋語中。業有以生起性,生有以存在性[攝]。就詞義而言,業有是"由此而有"故為有,另一個是"存在"或"生起"的意思。"以彼為因的苦性"即以老死為因的苦性。 關於"一切法集論是界論的綱要"這句話也是界論綱要的宣說,不接受"一切...乃至...綱要,這是在界論綱要之外所說"的說法,所以說"或者"等。意思是在其他論中所說被說為界論的綱要。雖然這裡是作為綱要而說,但因為[這些專案]存在於其他論中,所以應當從他處取得的形式稱為外在的,而以自相攝取的五蘊等稱為內在的。因此說"因為以自相顯示而安立"。"不被綱要攝取"是說不被綱要以自相攝取,不是其他[意思]。因為沒有任何專案不被綱要攝取。"以散亂狀態"即以在蘊分別等中個別散佈的狀態、分散的狀態。 3. 方法門綱要釋義

3.Nayānaṃ saṅgahādippakāravisesānaṃ pavatti desanā, tassā viniggamaṭṭhānatāya dvāraṃ. Yathāvuttadhammā yathārahaṃ khandhāyatanadhātuyo arūpino ca khandhāti tesaṃ uddeso nayamukhamātikā. Tenāha 『『nayāna』』ntiādi. Viyujjanasīlā, viyogo vā etesaṃ atthīti viyogino, tathā sahayogino, saṅgahāsaṅgahadhammā ca viyogīsahayogīdhammā ca saṅgahā…pe… dhammā, saṅgaṇhanāsaṅgaṇhanavasena viyujjanasaṃyujjanavasena ca pavattanakasabhāvāti attho. Cuddasapītiādinā tamevatthaṃ pākaṭataraṃ karoti. Yehīti yehi khandhādīhi arūpakkhandhehi ca. Te cattāroti te saṅgahādayo cattāro. Saccādīhipīti saccaindriyapaṭiccasamuppādādīhipi saha. Yathāsambhavanti sambhavānurūpaṃ, yaṃ yaṃ padaṃ saṅgahito asaṅgahitoti ca vattuṃ yuttaṃ, taṃ tanti attho.

So panāti saṅgahāsaṅgaho. Saṅgāhakabhūtehīti saṅgahaṇakiriyāya kattubhūtehi. Tehīti saccādīhi. Na saṅgahabhūtehīti saṅgahaṇakiriyāya karaṇabhūtehi saccādīhi saṅgahāsaṅgaho na vutto. Tatthāpi hi khandhāyatanadhātuyo eva karaṇabhūtāti dasseti. Khandhādīheva saṅgahehīti khandhādīhiyeva saṅgaṇhanakiriyāya karaṇabhūtehi, 『『khandhasaṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā , dhātusaṅgahena asaṅgahitā, te dhammā catūhi khandhehi, dvīhāyatanehi, aṭṭhahi dhātūhi asaṅgahitā』』ti saṅgahāsaṅgaho niyametvā vutto. Tasmāti yasmā saccādīni saṅgāhakabhāvena vuttāni, na saṅgahabhāvena, khandhādīniyeva ca saṅgahabhāvena vuttāni, tasmā.

Kasmā panettha saccādayo saṅgahavasena na vuttāti? Tathādesanāya asambhavato. Na hi sakkā rūpakkhandhādīnaṃ samudayasaccādīhi, saññādīnaṃ vā indriyādīhi saṅgahanayena pucchituṃ vissajjituṃ vāti. Tathā ariyaphalādīsu uppannavedanādīnaṃ saccavinimuttatāya 『『vedanākkhandho katihi saccehi saṅgahito』』ti pucchitvāpi 『『ekena saccena saṅgahito』』tiādinā niyametvā saṅgahaṃ dassetuṃ na sakkāti. Yathāsambhavanti yehi sampayogo, yehi ca vippayogo, tadanurūpaṃ.

Rūpaṃ rūpena nibbānena vā vippayuttaṃ na hoti, nibbānaṃ vā rūpena. Kasmā? Sampayuttanti anāsaṅkanīyasabhāvattā. Catunnañhi khandhānaṃ aññamaññaṃ sampayogībhāvato 『『rūpanibbānehipi so atthi natthī』』ti siyā āsaṅkā, tasmā tesaṃ itarehi, itaresañca tehi vippayogo vuccati, na pana rūpassa rūpena, nibbānena vā, nibbānassa vā rūpena katthaci sampayogo atthīti tadāsaṅkābhāvato vippayogopi rūpassa rūpanibbānehi, nibbānassa vā tena na vuccati, arūpakkhandhehiyeva pana vuccatīti āha 『『catūhevā』』tiādi. Anārammaṇassa cakkhāyatanādikassa. Anārammaṇaanārammaṇamissakehīti anārammaṇena sotāyatanādinā anārammaṇamissakena ca dhammāyatanādinā. Missakassa dhammāyatanādikassa. Anārammaṇaanārammaṇamissakehi na hotīti yojetabbaṃ. Yesaṃ pana yehi hoti, taṃ dassetuṃ 『『anārammaṇassa panā』』tiādi vuttaṃ. Yathā hi sārammaṇassa anārammaṇena anārammaṇamissakena ca vippayogo hoti, evaṃ sārammaṇenapi so hotiyeva. Tena viya anārammaṇassa anārammaṇamissakassa cāti daṭṭhabbaṃ.

  1. Lakkhaṇamātikāvaṇṇanā

我來幫你將這段巴利文直譯成簡體中文: 3.方法的攝屬等特殊樣態的運作是說明,它的出口處為門。如前所說的諸法,即蘊處界和無色蘊,適當地列舉它們是方法門綱要。因此說"方法"等。具分離性質,或者它們有分離,故稱分離者,同樣[稱為]俱有者,攝屬非攝屬法和分離俱有法稱為攝屬...乃至...法,意思是以攝集非攝集方式、分離結合方式而運作的自性。通過"十四種"等使那個意思更加明顯。"以彼等"即以彼等蘊等和無色蘊。"彼四種"即彼攝屬等四種。"與諦等"即與諦、根、緣起等一起。"如其所應"即隨順可能,意思是凡適合說"被攝屬"或"不被攝屬"的專案。 "彼"即攝屬非攝屬。"作為攝集者"即作為攝集行為的作者。"以彼等"即以諦等。"非作為攝集"即攝屬非攝屬不是以諦等作為攝集行為的工具而說。因為即使在那裡,也是顯示蘊處界是工具。"僅以蘊等為攝集"即僅以蘊等作為攝集行為的工具,攝屬非攝屬是通過確定"被蘊攝集所攝,不被處攝集所攝,不被界攝集所攝,彼等法不被四蘊、二處、八界所攝"而說。"因此"即因為諦等被說為攝集者,不是作為攝集,而僅蘊等被說為攝集,所以。 為何這裡諦等不以攝集方式說呢?因為那樣的說明是不可能的。因為不能以集諦等詢問或回答色蘊等的攝集方式,或以根等[詢問或回答]想等[的攝集方式]。同樣,由於在聖果等中生起的受等超越諸諦,所以即使問"受蘊被幾諦所攝"也不能確定地以"被一諦所攝"等方式顯示攝集。"如其所應"即與哪些相應,與哪些不相應,隨順於此。 色不與色或涅槃不相應,涅槃也不與色[不相應]。為什麼?因為[色與涅槃]不是可疑為"相應"的自性。由於四蘊相互是相應性,可能會懷疑"與色涅槃也是或不是[相應]",所以說它們與其他[法]不相應,其他[法]也與它們不相應,但色與色或涅槃,或涅槃與色在任何處都不存在相應,所以由於不存在那樣的懷疑,色與色涅槃的不相應,或涅槃與色的不相應都不說,而只說與無色蘊不相應,因此說"僅與四"等。無所緣的眼處等。"無所緣和無所緣混合"即無所緣的耳處等和與無所緣混合的法處等。混合的法處等。應當連線"與無所緣和無所緣混合不[相應]"。為顯示與哪些有[不相應],說"但無所緣"等。如同有所緣與無所緣和無所緣混合不相應,同樣也與有所緣不相應。應當理解無所緣和無所緣混合也如此。 4. 特相綱要釋義

4.Visuṃ yojanā kātabbāti yo tīhi saṅgaho catūhi ca sampayogo vutto, taṃ sabhāgo bhāvo payojeti, yo ca tīhi asaṅgaho catūhi ca vippayogo vutto, taṃ visabhāgo bhāvoti imamatthaṃ dassento 『『saṅgaho…pe… viññāyatī』』ti āha. Yassa saṅgaho, so dhammo khandhādiko sabhāgo. Yassa asaṅgaho, so visabhāgo. Tathā sampayogesupi veditabbaṃ. Idāni yathāvuttaṃ sabhāgataṃ sarūpato niddhāretvā dassetuṃ 『『tatthā』』tiādi vuttaṃ. Tattha samānabhāvo saṅgahe sabhāgatā, ekuppādādiko sampayogeti iminā ruppanādividhuro asamānasabhāvo asaṅgahe visabhāgatā, nānuppādādiko vippayogeti ayamattho atthasiddhoti na vuttoti.

  1. Bāhiramātikāvaṇṇanā

我來幫你將這段巴利文直譯成簡體中文: 4.應當分別做解釋,即顯示"以三[法]所說的攝屬和以四[法]所說的相應,表示同類性;以三[法]所說的非攝屬和以四[法]所說的不相應,表示異類性"這個意思,所以說"攝屬...乃至...了知"。被攝屬的,那個蘊等法是同類。不被攝屬的,那個是異類。在相應中也應當同樣理解。現在爲了詳細顯示如前所說的同類性,說"其中"等。其中,在攝屬中同類性是同一性,相應是一起生起等的意思,以此[可知]在非攝屬中異類性是與變壞等相違的不同自性,不相應是不一起生起等,這個意思是已成就的所以沒有說。 5. 外部綱要釋義

5.Etena ṭhapanākārenāti sarūpena aggahetvā yathāvuttena pakaraṇantaramātikāya idha mātikābhāvakittanasaṅkhātena ṭhapanākārena. Pakaraṇantaraṭhapitāya mātikāya avibhāgena pacchato gahaṇaṃ bahi ṭhapananti āha 『『bahi piṭṭhito ṭhapitattā』』ti. Idha aṭṭhapetvāti imissā dhātukathāya sarūpena avatvā. Tathā pakāsitattāti mātikābhāvena jotitattā. Dhammasaṅgaṇīsīsena hi dhammasaṅgaṇiyaṃ āgatamātikāva gahitāti. Yehi nayehi dhātukathāya niddeso, tesu nayesu, tehi vibhajitabbesu khandhādīsu, tesaṃ nayānaṃ pavattidvāralakkhaṇesu ca uddiṭṭhesu dhātukathāya uddesavasena vattabbaṃ vuttameva hotīti yaṃ uddesavasena vattabbaṃ, taṃ vatvā puna yathāvuttānaṃ khandhādīnaṃ kusalādivibhāgadassanatthaṃ 『『sabbāpi dhammasaṅgaṇī dhātukathāya mātikā』』ti vuttanti evamettha mātikāya nikkhepavidhi veditabbo.

『『Gāvīti ayamāhā』』ti ettha gāvī-saddo viya 『『saṅgaho asaṅgaho』』ti ettha padatthavipallāsakārinā iti-saddena atthapadatthako saṅgahāsaṅgaha-saddo saddapadatthako jāyatīti adhippāyenāha 『『aniddhāritatthassa saddasseva vuttattā』』ti. Tena atthuddhārato saṅgahasaddaṃ saṃvaṇṇetīti dasseti. Aniddhāritavisesoti asaṅgahitajātisañjātiādiviseso. Sāmaññena gahetabbatanti saṅgahasaddābhidheyyatāsāmaññena viññāyamāno vuccamāno vā. Na cettha sāmaññañca ekarūpamevāti codanā kātabbā bhedāpekkhattā tassa. Yattakā hi tassa visesā, tadapekkhameva tanti. 『『Attano jātiyā』』ti viññāyati yathā 『『matteyyā』』ti vutte attano mātu hitāti.

Dhammavisesaṃ aniddhāretvāti saṅgahitatādinā pucchitabbavissajjetabbadhammānaṃ visesanaṃ akatvā. Sāmaññenāti avisesena. Dhammānanti khandhādidhammānaṃ. Avasesā niddhāretvāti 『『saṅgahitena asaṅgahita』』ntiādikā avasesā dvādasapi pucchitabbavissajjetabbadhammavisesaṃ niddhāretvā dhammānaṃ pucchanavissajjananayauddesāti yojanā. Nanu ca 『『saṅgahitena asaṅgahita』』ntiādayopi yathāvuttavisesaṃ aniddhāretvā sāmaññena dhammānaṃ pucchanavissajjananayuddesāti codanaṃ sandhāyāha 『『saṅgahitena asaṅgahita』』ntiādi. Yassa attho ñāyati, saddo ca na payujjati, so lopoti veditabbo, āvuttiādivasena vā ayamattho dīpetabbo. Tenāti luttaniddiṭṭhena asaṅgahita-saddena. Saṅgahitavisesavisiṭṭhoti cakkhāyatanena khandhasaṅgahena saṅgahitatāvisesavisiṭṭho, tena sotāyatanādibhāvena asaṅgahito sotapasādādiko yo ruppanasabhāvo dhammaviseso. Tannissito taṃ dhammavisesaṃ nissāya labbhamāno. 『『Te dhammā katihi khandhehi…pe… catūhi khandhehi asaṅgahitā』』tiādinā asaṅgahitatāsaṅkhāto pucchāvissajjananayo parato pucchitvā vissajjiyamāno idha uddiṭṭho hoti. Visesane karaṇavacananti iminā tassa dhammassa yathāvuttasaṅgahitatāvisesavisiṭṭhataṃyeva vibhāveti. Evamete pucchitabbavissajjetabbadhammavisesaṃ niddhāretvā pucchanavissajjananayuddesā pavattāti veditabbā.

我來幫你將這段巴利文直譯成簡體中文: 5.以此安立方式,即不以自相攝取,而是以如前所說的在其他論中作為此處綱要的宣說這種安立方式。不分別地後來攝取在其他論中安立的綱要稱為外部安立,所以說"因為安立在外部後面"。"此處不安立"即在此界論中不以自相說。"如是顯示"即作為綱要而闡明。因為以法集論為首而取法集論中所說的綱要。在那些界論解釋的方法中,在那些應當分別的蘊等中,當那些方法的運作之門和特相被列舉時,界論中以列舉方式應說的就已經說了,所以說了應以列舉方式說的之後,為顯示如前所說的蘊等的善等差別,又說"一切法集論是界論的綱要",如是在此應當了知綱要的安立方式。 如"這是稱為牛"中的"牛"字一樣,在"攝屬、非攝屬"中,由造成專案顛倒的"是"字,意義專案的攝屬非攝屬詞變成語詞專案,帶著這個意思說"因為只說了未確定意義的語詞"。由此顯示從意義確定來解釋攝屬詞。"未確定特殊"即未攝取種類、血統等特殊。"應以共相攝取"即以攝屬詞所表示的共相而被了知或被說。這裡不應質疑"共相不是隻有一相嗎",因為它需要差別。因為它有多少差別,就有多少所期待。"以自己的種類"而了知,如說"孝順母親的"即了知"對自己的母親有益的"。 "不確定法的特殊"即不以被攝屬等方式限定應當詢問回答的諸法的特殊。"以共相"即不分別地。"諸法"即蘊等諸法。"確定其餘"即以"被攝屬者非攝屬"等其餘十二種確定應當詢問回答的法的特殊,[成為]諸法的詢問回答方法的列舉,這是結合。關於"難道'被攝屬者非攝屬'等不也是不確定如前所說的特殊而以共相[列舉]諸法的詢問回答方法的列舉嗎"的質疑,他說"被攝屬者非攝屬"等。應當了知義理可知而詞不使用的是省略,或者這個意思應當依重複等方式來闡明。"以彼"即以所省略所指的非攝屬詞。"具有被攝屬的特殊"即具有以眼處被蘊攝攝屬的特殊,以耳處等狀態不被攝屬的耳凈等任何具變壞自性的法的特殊。"依彼"即依那個法的特殊而獲得。以"彼等法以幾蘊...乃至...不被四蘊所攝"等方式,稱為不攝屬的詢問回答方法在後面詢問回答時在此被列舉。"在特殊[詞]中具格",以此闡明那個法具有如前所說的被攝屬特殊。如是應當了知這些詢問回答方法的列舉是以確定應當詢問回答的法的特殊而轉起。

Nanu ca 『『saṅgahitena asaṅgahita』』nti ettāvatāpi ayamattho labbhatīti? Na labbhati tassa dhammamattadīpanato. Nayuddeso heso, na dhammuddeso. Tathā hi pāḷiyaṃ saṅgahitenaasaṅgahitapadaniddese 『『cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatana…pe… dhātusaṅgahena asaṅgahitā』』ti vatvā 『『te dhammā katihi khandhehi…pe… asaṅgahitā』』ti (dhātu. 171) pucchitvā 『『te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā』』ti dutiyaṃ asaṅgahitapadaṃ gahitaṃ. Aññathā 『『cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, te dhammā āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā. Te katame』』icceva niddisitabbaṃ siyā.

Esa nayoti atidesena dassitamatthaṃ pākaṭataraṃ kātuṃ 『『tesupī』』tiādi vuttaṃ. Tatiyapadenāti luttaniddesena gahetabbanti vuttapadaṃ sandhāyāha. Kattuatthe karaṇaniddeso saṅgahitāsaṅgahitehi tehi dhammehi dhammānaṃ saṅgahitatāsaṅgahitatāya vuttattā. Tathā hi tattha pāḷiyaṃ 『『tehi dhammehi ye dhammā』』ti dhammamukheneva saṅgahitatāsaṅgahitatā vuttā. Dutiyatatiyesu pana saṅgahitatāsaṅgahitatāsaṅkhātavisesanadvārena dhammānaṃ asaṅgahitatāsaṅgahitatā vuttāti tattha 『『visesane karaṇavacana』』nti vuttaṃ. Tenāha 『『tattha hi…pe… dhammantarassā』』ti. Tattha sabhāvantarenāti saṅgahitatāsaṅgahitatāsaṅkhātena sabhāvantarena pakārantarena. Sabhāvantarassāti asaṅgahitatāsaṅgahitatāsaṅkhātassa sabhāvantarassa. Etesūti catutthapañcamesu. Dhammantarenāti aññadhammena. Dhammantarassāti tato aññassa dhammassa visesanaṃ kataṃ. Tattha hi antarena pakāravisesāmasanaṃ dhammeneva dhammo visesitoti. Ādipadenevāti 『『saṅgahitenā』』tiādinā vuttena paṭhamapadeneva. Itarehīti 『『sampayuttaṃ vippayutta』』ntiādinā vuttehi dutiyatatiyapadehi. Etthāti ekādasamādīsu catūsu. Dutiyatatiyesu viya visesane eva karaṇavacanaṃ daṭṭhabbaṃ, na catutthapañcamesu viya kattuattheti adhippāyo. Pucchāvissajjanānantiādinā tamevatthaṃ vibhāveti.

我來幫您直譯這段巴利文: 豈不是僅從"已攝與未攝"這些詞就能獲得這個意義嗎?不能獲得,因為那只是表明法的本質。這不是方法的說明,不是法的說明。因此在聖典中,在解釋已攝未攝詞時,說"以眼處所攝諸法,蘊攝所攝,處攝...乃至...界攝未攝"后,問"彼等諸法以幾蘊...乃至...未攝",答"彼等諸法以四蘊、二處、八界未攝",取第二個未攝詞。否則應當只說"以眼處所攝諸法,蘊攝所攝,彼等諸法處攝未攝,界攝未攝。是何等法"。 這是方法,為使以類推所示義更加明顯而說"于彼等中"等。第三句指略說應取之句。作者義中說明工具,是因已說諸法以彼等已攝未攝諸法的已攝性未攝性。因此在彼聖典中只是以法門說"以彼等諸法,諸法"的已攝性未攝性。但在第二、第三中,是通過稱為已攝性未攝性的特性門說諸法的未攝性已攝性,故說"于彼處工具詞表特性"。因此說"于彼處...乃至...其他法"。其中"以異自性"即以稱為已攝性未攝性的異自性、異相。"異自性"即稱為未攝性已攝性的異自性。"于彼等"即第四、第五。"以異法"即以其他法。"其他法"即對彼之外其他法的特性所作。因為于彼處以法本身使法特異,即取異相差別。"以初句"即以"已攝"等所說初句。"以其他"即以"相應、不相應"等所說第二、第三句。"於此"即第十一等四處。應視如第二、第三中唯表特性的工具詞,非如第四、第五中表作者義,此是意趣。以"問答"等說明彼義。

Vividhakappanatoti vividhaṃ bahudhā kappanato, saṅgahāsaṅgahānaṃ visuṃ saha ca visesanavisesitabbabhāvakappanatoti attho. Taṃ pana vikappanaṃ vuttākārena vibhajanaṃ hotīti āha 『『vibhāgatoti attho』』ti. Sanniṭṭhānalakkhaṇena adhimokkhena sampayuttadhammā ārammaṇe nicchayanākārena pavattiyā sanniṭṭhānavasena vuttadhammā. Te ca tehi saddhiṃ tadavasiṭṭhe dvipañcaviññāṇavicikicchāsahagatadhamme ca saṅgahetvā āha 『『sanniṭṭhānavasena vuttā ca sabbe ca cittuppādā sanniṭṭhānavasena vuttasabbacittuppādā』』ti. Itareti phassādayo. Sabbesanti ekūnanavutiyā cittuppādānaṃ. Pariggahetabbāti saṅgahādivasena pariggaṇhitabbā. Mahāvisayena adhimokkhena. Aññesanti vitakkādīnaṃ. Vacanaṃ sandhāyāti 『『adhimuccanaṃ adhimokkho, so sanniṭṭhānalakkhaṇo』』ti dhammasaṅgahavaṇṇanāyaṃ (dha. sa. aṭṭha. yevāpanakavaṇṇanā) 『『taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo』』ti paṭiccasamuppādavibhaṅge ca āgataṃ vacanaṃ sandhāya. Atthe satīti 『『sanniṭṭhāna…pe… sādhāraṇato』』ti evamatthe vuccamāne. Vattabbesūti saṅgahādipariggahatthaṃ vattabbesu. Vuttā phassādayo manasikārapariyosānā. Tādisassāti phassādisadisassa sādhāraṇassa adhimokkhasadisassa asādhāraṇassa aññassa dhammassa abhāvā.

Nanu jīvitindriyacittaṭṭhitiyopi sādhāraṇāti? Saccaṃ sādhāraṇā, atthi pana visesoti dassento āha 『『jīvitindriyaṃ panā』』tiādi. Asamādhisabhāvā balabhāvaṃ appattā sāmaññasaddeneva vattabbāti yojanā. Sāmaññavisesasaddehi cāti sāmaññavisesasaddehi vattabbā ca samādhisabhāvā cittekaggatā. Visesasaddavacanīyaṃ aññanti balappattasamādhito aññaṃ sāmaññasaddena byāpetabbaṃ, visesasaddena ca nivattetabbaṃ natthi samādhisabhāvāya eva cittekaggatāya gahitattā. Na aññabyāpakanivattako sāmaññaviseso anañña…pe… viseso, tassa dīpanato. Tasseva dhammassāti tasseva balappattasamādhidhammassa. Bhedadīpakehīti visesadīpakehi samādhibalādivacanehi vattabbā. Vuttalakkhaṇā anaññabyāpakanivattakasāmaññavisesadīpanā saddā. Tato viparītehi aññaṃ byāpetabbaṃ nivattetabbañca gahetvā pavattehi sāmaññavisesasaddeheva na sukhādisabhāvā vedanā viya vattabbā. Tasmāti yasmā asamādhisabhāvā samādhisabhāvāti dvedhā bhinditvā gahitā cittekaggatā, tasmā. Asamādhisabhāvameva pakāseyya visesasaddanirapekkhaṃ pavattamānattā. Itaroti samādhibalādiko visesasaddo. Idhāti imasmiṃ abbhantaramātikuddese, sādhāraṇe phassādike, mahāvisaye vā adhimokkhe uddisiyamāne. Nanu ca abhinditvā gayhamānā cittekaggatā vedanā viya sādhāraṇā hotīti codanaṃ sandhāyāha 『『abhinnāpi vā』』tiādi. 『『Cittassa ṭhiti cittekaggatā avisāhaṭamānasatā (dha. sa. 11, 15). Arūpīnaṃ dhammānaṃ āyu ṭhitī』』ti (dha. sa. 19) vacanato samādhijīvitindriyānaṃ aññadhammanissayena vattabbatā veditabbā. Na arahatīti idha uddesaṃ na arahati samukheneva vattabbesu phassādīsu uddisiyamānesūti attho.

Mātikāvaṇṇanā niṭṭhitā.

  1. Niddesavaṇṇanā

  2. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā

  3. Khandhapadavaṇṇanā

我來 助您直譯這段巴利文: 由種種假設,即由多方面的假設,已攝未攝分別和合並的能特性所特性之性的假設,此為意義。而彼假設即如所說方式的分別,故說"分別之義"。以決定為相的勝解相應諸法,于所緣以決定行相而轉起,依決定而說諸法。攝彼等及與彼等俱餘二五識疑相應諸法而說"依決定所說及一切心生起為依決定所說一切心生起"。其他即觸等。一切即八十九心生起。應攝即應依已攝等攝。以大境界的勝解。其他即尋等。關聯所說即關聯在《法聚注》中"勝解為決意,彼以決定為相"及緣起分別中所說"渴愛緣勝解,勝解緣有"等語。義存在時即當說"決定...乃至...共通"等義時。應說中即為攝等攝義所應說。所說觸等乃至作意。如是即如觸等相似共通,無如勝解相似不共通之其他法。 難道命根、心住亦非共通耶?誠然共通,然有差別,為顯示此而說"然命根"等。非等持自性未得力性應以共相聲說,此為配釋。以共相別相聲等即以共相別相聲應說等持自性一境性。別相聲所說其他即除已得力等持外,無以共相聲遍及、以別相聲遮止之他法,因唯取等持自性一境性故。非他遍及遮止之共相別相,因說彼非他遍及遮止共相別相故。即彼法即彼已得力等持法。以差別顯示即以顯示差別的等持力等語應說。具所說相非他遍及遮止共相別相顯示之聲。不應如樂等自性受以相反之遍及他、遮止他而轉起的共相別相聲說。是故即因非等持自性、等持自性二分所取一境性,故。唯顯非等持自性,因無待別相聲而轉起故。其他即等持力等別相聲。於此即於此內部目次略說,于共通觸等,或於大境界勝解被略說時。難道不分而取的一境性如受般成為共通耶?關聯此質疑而說"雖不分"等。由"心之住為一境性、心不散亂性。無色法之壽為住"之語,應知等持、命根依其他法而應說。不應即於此不應略說,因正面所應說觸等被略說故,此為意義。 目次註釋終。 2. 註釋 1. 第一方法 已攝未攝詞註釋 1. 蘊詞註釋

  1. 『『Abhiññeyyadhammabhāvena vuttā cattāro khandhā hontī』』tiādinā, 『『rūpakkhandho abhiññeyyo』』tiādinā ca abhiññātalakkhaṇavisayāti āha 『『sabhāvato abhiññātāna』』nti. Pariññeyyatādīti ādi-saddena pahātabbasacchikātabbabhāvetabbatā saṅgayhati. Adhipatiyādīti adhipatipaccayabhāvaupaṭṭhānapadahanādīni. Saccādiviseso viyāti dukkhasaccādipariyāyo abhiññeyyapīḷanaṭṭhādiviseso viya. Evañca katvāti nayamukhamātikāya abhiññeyyanissayena vuccamānattā eva. Tesaṃ rūpadhammānaṃ pañcannaṃ khandhānaṃ khandhabhāvena viya rūpakkhandhabhāvena sabhāgatā hoti, na vedanākkhandhādibhāvenāti saṅgahalakkhaṇamāha. Itīti tasmā, yasmā rūpadhammā aññamaññaṃ rūpakkhandhabhāvena sabhāgā, tasmāti attho. Rūpakkhandhabhāvasaṅkhātena rūpakkhandhabhāvena atthamukheneva gahaṇe. Saddadvārena pana gahaṇe rūpakkhandhavacanasaṅkhātena vā rūpakkhandhavacanavacanīyatāsaṅkhātena. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ 『『rūpakkhandhoti hī』』tiādi vuttaṃ.

Purimenāti rūpakkhandhena. Saññākkhandhamūlakātiādīsu 『『purimena yojiyamāne』』tiādiṃ ānetvā yathārahaṃ yojetabbaṃ. Abhedato pañcakapucchāvissajjanaṃ khandhapadaniddese sabbapacchimamevāti āha 『『bhedato pañcakapucchāvissajjanānantara』』nti.

Āyatanapadādivaṇṇanā

40.Yadipiekakepi sadisaṃ vissajjanaṃ vissajjanaṃ samudayamaggasaccānaṃ 『『samudayasaccaṃ ekena khandhena…pe… maggasaccaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahita』』nti (dhātu. 41) niddiṭṭhattā. Etthāti etasmiṃ indriyapadaniddese . Cakkhusotacakkhusukhindriyadukānanti cakkhusotadukaṃ cakkhusukhindriyadukanti etesaṃ dukānaṃ. Cakkhusotasukhindriyānañhi 『『ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahita』』nti ekake sadisaṃ vissajjanaṃ. Cakkhusotindriyadukassa pana 『『cakkhundriyañca sotindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā, catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā』』ti, 『『cakkhundriyañca sukhindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā, tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā』』ti cakkhusukhindriyadukassa ca asadisaṃ vissajjanaṃ. Nāpi dukehi tikassāti cakkhusotacakkhusukhindriyādidukehi cakkhusotasukhindriyāditikassa nāpi sadisaṃ vissajjanaṃ. Idhāti saccapadaniddese. Tikena cāti dukkhasamudayamaggāditikena ca. 『『Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā, na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā』』ti sadisaṃ vissajjanaṃ.

  1. Paṭiccasamuppādavaṇṇanā

61.Avijjāvacanenāti 『『avijjāpaccayā saṅkhārā』』ti ettha avijjāggahaṇena. Visesanaṃ na kattabbaṃ, 『『sabbampi viññāṇa』』nti vattabbanti adhippāyo. Tattha kāraṇamāha 『『kusalādīnampī』』tiādinā. Vissajjanāsadisena sabbaviññāṇādisaṅgahaṇato. Tesanti viññāṇādipadānaṃ. Idhāti imasmiṃ paṭhamanaye. Akammajānampi saṅgahitatā viññāyati saddāyatanassapi gahitattā.

這是對您提供的巴利文的直譯: 6. 以"由應知法性而說四蘊"等,以及"色蘊應知"等,是了知相之境,故說"自性已知"。應遍知等,等字包括應斷、應證、應修。增上等,即增上緣性、近因、精進等。如諦等差別,即如苦諦等同義語、應知、逼迫等差別。如是作,即因方法門目次依應知而說故。彼等色法、五蘊以蘊性如同以色蘊性有同類性,不以受蘊等性,故說攝相。是故,因色法互以色蘊性同類,故為義。以稱為色蘊性的色蘊性,唯從義門取。從語門取則以稱為色蘊語的或稱為色蘊語所說性。今為使彼義更明顯而說"色蘊"等。 前者,即色蘊。想蘊為根等,應適當地加"與前者結合"等來配釋。不分別的五問答在蘊詞註釋中最後,故說"分別的五問答之後"。 處等詞註釋 雖在個別中亦有相同的回答,因集、道諦被註釋為"集諦以一蘊...乃至...道諦以一蘊、一處、一界攝,以四蘊、十一處、十七界不攝"。於此,即於此根詞註釋中。眼耳、眼樂根二法,即眼耳二法和眼樂根二法。因眼、耳、樂根"以一蘊、一處、一界攝,以四蘊、十一處、十七界不攝",在個別中有相同的回答。但眼耳根二法"眼根和耳根以一蘊、二處、二界攝,以四蘊、十處、十六界不攝",眼樂根二法"眼根和樂根以二蘊、二處、二界攝,以三蘊、十處、十六界不攝",有不同的回答。二法與三法亦不相同,即眼耳、眼樂根等二法與眼耳樂根等三法亦無相同的回答。於此,即于諦詞註釋中。及以三法,即以苦集道等三法。"以五蘊、十二處、十八界攝,不以任何蘊、任何處、任何界不攝",有相同的回答。 6. 緣起註釋 以無明語,即於此"無明緣行"中取無明。不應作特性,應說"一切識",此為意趣。於此說其因由"善等"等。因以回答相似攝一切識等。彼等,即識等詞。於此,即於此第一方法中。由聲處亦被取,了知非業生的亦被攝。

71.Jāyamāna…pe… mānānanti jāyamānādiavatthānaṃ dhammānaṃ. Jāyamānādibhāvamattattāti nibbattanādiavatthāmattabhāvato. Vinibbhujjitvāti avatthābhāvato vinibbhogaṃ katvā. Paramatthato avijjamānāni, sabhāvamattabhūtānīti paramatthadhammānaṃ avatthābhāvamattabhūtāni . Aparamatthasabhāvānipi rūpadhammassa nibbattiādibhāvato ruppanabhāvena gayhanti. Tato 『『rūpakkhandhassa sabhāgāni, arūpānaṃ pana jātijarāmaraṇānī』』ti ānetvā yojanā. Ekekabhūtānīti yathā ekasmiṃ rūpakalāpe jātiādīni ekekāniyeva honti, evaṃ ekasmiṃ arūpakalāpepīti vuttaṃ. Tenāha 『『rūpakalāpajātiādīni viyā』』tiādi. Anubhavanasañjānanavijānanakiccānaṃ vedanādīnaṃ nibbattiādibhūtānipi jātiādīni tathā na gayhantīti āha 『『vediyana…pe… agayhamānānī』』ti. Tena vedanākkhandhādīhi jātiādīnaṃ saṅgahābhāvamāha. 『『Jāti, bhikkhave, aniccā saṅkhatā』』tiādivacanato jātiādīnampi saṅkhatapariyāyo atthīti saṅkhatābhisaṅkharaṇakiccena saṅkhārakkhandhena tesaṃ saṅgahoti vuttaṃ 『『saṅkhatā…pe… sabhāgānī』』ti. Teneva ca saṅkhārakkhandhassa anekantaparamatthakiccatā veditabbā. Tathā duvidhānīti vuttappakārena rūpārūpadhammānaṃ nibbattiādibhāvena dvippakārāni. Tenāti yathāvuttasabhāgatthena. Tehi khandhādīhīti rūpakkhandhasaṅkhārakkhandhadhammāyatanadhammadhātūhi.

Paṭhamanayasaṅgahāsaṅgahapadavaṇṇanā niṭṭhitā.

  1. Dutiyanayo saṅgahitenaasaṅgahitapadavaṇṇanā

生起等者,即生起等狀態的諸法。僅以生起等狀態,即僅從生起等狀態的本質。已分解,即從狀態本質上已作分解。從勝義諦,不存在,唯是本質上已成就者,即勝義法的狀態本質上已成就。非勝義本質者,因色法的生起等狀態,以壞滅性被取。故"色蘊有同類性,無色法則有生老死",引來配釋。各自成就者,如在一色聚中生等唯各自存在,同樣在一無色聚中亦然。因此說"如色聚生等"。由於體驗、認識、了知的作用,受等雖有生起等成就,但生等不被取,故說"受等未被取"。由此顯示受蘊等不能攝生等。從"生,諸比丘,是無常、有為"等語,生等亦有有為同義語,故以有為加工作用的行蘊攝之,故說"有為...同類"。由此亦應了知行蘊非恒定勝義作用。如是二種,即如上所說色無色法的生起等狀態二種。以彼,即以如上所說的同類義。以彼蘊等,即以色蘊、行蘊、法處、法界。 第一方法 已攝未攝詞註釋 終。 2. 第二方法 已攝未攝詞註釋

171.『『Saṅgahitena asaṅgahita』』nti ettha saṅgahitāsaṅgahitasaddā bhinnādhikaraṇā na gahetabbā visesanavisesitabbatāya icchitattā. Yo hi dhammo saṅgahitatāvisesavisiṭṭho asaṅgahito heṭṭhā uddiṭṭho, sveva idha asaṅgahitabhāvena pucchitvā vissajjīyatīti dassento 『『yaṃ taṃ…pe… tadeva dassento』』ti āha. Ye hi dhammā cakkhāyatanena khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena ca asaṅgahitā, tesaṃyeva puna khandhādīhi asaṅgaho pucchitvā vissajjito. Tena vuttaṃ 『『cakkhāyatanena…pe… āhā』』ti. Sabbatthāti sabbesu nayesu vāresu ca. Khandhādisaṅgahasāmaññānanti 『『khandhasaṅgahenā』』tiādinā avisesena vuttānaṃ khandhādisaṅgahānaṃ. 『『Sāmaññajotanā visese avatiṭṭhatī』』ti āha 『『niccaṃ visesāpekkhattā』』ti. Visesāvabodhanatthāni pañhabyākaraṇānīti vuttaṃ 『『bhedanissitattā ca pucchāvissajjanāna』』nti. Savisesāva khandhādigaṇanāti 『『khandhasaṅgahenā』』tiādinā avisesena vuttāpi rūpakkhandhādinā savisesāva khandhādigaṇanā, khandhādinā saṅgahoti attho. Suddhāti kevalā anavasesā, sāmaññabhūtāti vuttaṃ hoti.

Tatthāti yathādhikate dutiyanaye. Sāmaññajotanāya visesaniddiṭṭhattā āha 『『saṅgahi…pe… niddhāritattā』』ti. Tīsu saṅgahesūti khandhādisaṅgahesu tīsu. Aññehīti vuttāvasesehi dvīhi ekena vā. Ettakeneva dassetabbā siyuṃ tāvatāpi saṅgahitena asaṅgahitabhāvassa pakāsitattā. Tesanti saṅgahitenaasaṅgahitabhāvena vuttadhammānaṃ. Evaṃvidhānanti 『『cakkhāyatanaṃ sotāyatana』』ntiādinā aniddhāritavisesānaṃ. Asambhavāti vuttappakārena niddisituṃ asambhavā. Saṅgahādinayadassanamattaṃ nayamātikāya byāpāro, yattha pana saṅgahādayo, te khandhādayo kusalādayo ca tesaṃ visayabhūtāti tehi vinā saṅgahādīnaṃ pavatti natthi. Tenāha 『『nayamātikāya abbhantarabāhiramātikāpekkhattā』』ti. Saṅgāhakaṃ asaṅgāhakañcāti vattabbaṃ. Yo hi idha saṅgāhakabhāvena vutto dhammo asaṅgāhakabhāvenapi vuttoyevāti.

『『Ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā』』ti, 『『ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā』』ti ca yattha pucchitabbavissajjitabbadhammavisesaniddhāraṇaṃ natthi, tattha paṭhamanaye chaṭṭhanaye ca 『『rūpakkhandho katihi khandhehi saṅgahito? Ekena khandhenā』』ti (dhātu. 6), 『『rūpakkhandho katihi khandhehi sampayuttoti? Natthi. Catūhi khandhehi vippayutto』』ti (dhātu. 228) ca evaṃ pucchitabbavissajjitabbabhāvena. Itaresūti dutiyādinayesu. Tassa tassāti yaṃ pucchitabbaṃ vissajjitabbañca 『『ye dhammā』』ti aniyamitarūpena niddhāritaṃ, tassa tassa 『『te dhammā』』ti niyāmakabhāvena.

Etthāti etasmiṃ pakaraṇe. Yena yena cakkhāyatanādinā saṅgāhakena. Khandhādisaṅgahesūti khandhāyatanadhātusaṅgahesu. Tena tenāti khandhādisaṅgahena. Aññanti tato tato saṅgāhakato aññaṃ. Tabbinimuttaṃ saṅgahetabbāsaṅgahetabbaṃ yaṃ dhammajātaṃ atthi, taṃ tadeva 『『cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā』』ti saṅgāhakāsaṅgāhakabhāvena uddhaṭaṃ. Añño dhammo natthi tassa sabhāgabhāvena saṅgāhakasseva abhāvato. Siyā panetaṃ sabhāgena ekadesena saṅgahoti, taṃ paṭikkhipanto āha 『『na ca so…pe… hotī』』ti. Yañcātiādinā vacanantaraṃ pariharati.

我來 助您直譯這段巴利文: "已攝未攝"中,已攝未攝二詞不應取為異處,因欲求作特性所特性。凡法以已攝性差別而特異的未攝,在下已略說者,此處即以未攝性問已答,為顯示此而說"彼何...乃至...顯示彼"。凡諸法以眼處蘊攝已攝,而以處界攝未攝者,即彼等再問答以蘊等未攝。故說"以眼處...乃至...說"。一切處,即一切方法及品。蘊等攝共相,即以"蘊攝"等無差別所說蘊等攝。"共相顯示安立於別相"故說"常期待別相"。問答爲了瞭解別相,故說"依差別及問答"。有別相蘊等計數,即以"蘊攝"等雖無差別而說,以色蘊等有別相蘊等計數,以蘊等攝為義。純,即單獨無餘,即說為共相。 于彼,即如所作第二方法。由共相顯示而說別相,故說"已攝...乃至...決定"。三攝中,即蘊等攝三中。其他,即除所說餘二或一。僅以此應顯示,因以此量已顯示已攝未攝性。彼等,即以已攝未攝性所說諸法。如是類,即以"眼處耳處"等未決定差別。不可能,即以所說方式註釋不可能。方法目次唯顯示攝等方法的作用,但攝等之處,彼蘊等及善等為彼等境,故無有離彼等而攝等轉起。故說"因方法目次期待內外目次"。應說能攝及不能攝。凡此處以能攝性說之法,亦以不能攝性而說。 "何法以蘊攝已攝,以處界攝未攝","何法以蘊攝未攝,以處界攝已攝",如是何處無所應問答法的差別決定,于彼第一方法第六方法中,如"色蘊以幾蘊攝?以一蘊","色蘊以幾蘊相應?無。與四蘊不相應"如是應問應答性。其他,即第二等方法。彼彼,即所應問答以"何法"不確定形式所決定者,彼彼以"彼等法"為確定性。 於此,即於此論中。以眼處等任何能攝。蘊等攝中,即蘊處界攝中。以彼,即以蘊等攝。其他,即從彼彼能攝異者。離彼應攝不應攝任何法類存在者,即彼以"以眼處何法以蘊攝已攝,以處界攝未攝"而舉為能攝不能攝性。無有他法,因無有如彼同類的能攝故。或有此由同類一分攝,為遮此而說"非彼...乃至...有"。以"何等"等遮止異說。

Yadicātiādināpi tasseva tena saṅgahābhāvaṃ pāṭhābhāvadassanena vibhāveti. Tattha so evāti yo rūpādikkhandho saṅgāhakabhāvena vutto, so eva tena rūpādikkhandhena saṅgayheyya saṅgahetabbo bhaveyya, teneva tassa saṅgahābhāve lakkhaṇaṃ dassento āha 『『na hi so eva tassa sabhāgo visabhāgo cā』』ti. Ekadesā viya cakkhāyatanādayo samudāyassa rūpakkhandhādikassa. Rūpakkhandho cakkhāyatanādīnaṃ na saṅgāhako asaṅgāhako ca sabhāgavisabhāgabhāvābhāvato. Esa nayo sesesupi. Samudāyantogadhānantiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Tattha yenāti vibhāgena. Teti ekadesā. Tesanti ekadesānaṃ. Ettha tadantogadhatāya vibhāgābhāvo, vibhāgābhāvena sabhāgavisabhāgatābhāvo, tena saṅgāhakāsaṅgāhakatābhāvo dassitoti veditabbo.

Yathā sabbena sabbaṃ sabhāgavisabhāgābhāvena ekadesānaṃ samudāyo saṅgāhako asaṅgāhako ca na hoti, evaṃ ekadesasabhāgavisabhāgānanti dassento 『『tathā』』tiādimāha. Tattha yathātiādi udāharaṇadassanena yathāvuttassa atthassa pākaṭakaraṇaṃ. Khandhasaṅgahena saṅgāhakaṃ asaṅgāhakañcāti yojanā. Tathā sesesupi. Na hi ekadesa…pe… visabhāgaṃ yena samudāyo saṅgāhako asaṅgāhako ca siyāti adhippāyo. Ettha ca saṅgāhakattaṃ tāva mā hotu, asaṅgāhakattaṃ pana kasmā paṭikkhipīyatīti codanaṃ manasi katvā āha 『『tasmā』』tiādi. Tattha tasmāti vuttamevatthaṃ hetubhāvena parāmasati. Attato aññassa, attani antogadhato aññassa, attekadesasabhāgato aññassa satipi asaṅgāhakatteti yojanā. Taṃ panetaṃ 『『rūpakkhandho rūpakkhandhena saṅgahito asaṅgahito ca na hotī』』tiādinā vutte tayo pakāre sandhāya vuttaṃ. Saṅgāhakattameva etesaṃ natthīti etesaṃ attā, attani antogadho, attekadesasabhāgo cāti vuttānaṃ saṅgāhakabhāvo eva natthi sabhāgābhāvato. Tena vuttaṃ 『『na hi so eva tassa sabhāgo』』tiādi. Yenāti saṅgāhakattena. Evarūpānanti yathāvuttānaṃ tippakārānaṃ aggahaṇaṃ veditabbaṃ satipi visabhāgabhāveti adhippāyo.

Tenāti 『『dhammāyatana』』ntiādinā vacanena. Ekadesassa vedanākkhandhādikassa samudāyassa dhammāyatanassa saṅgāhakattaṃ ekadesena samudāyassa saṅgahitabhāvanti attho, samudāyassa rūpakkhandhassa ekadesassa cakkhāyatanassa sotāyatanassa ca saṅgāhakattaṃ samudāyena ekadesassa saṅgahitabhāvanti vuttaṃ hoti. Yadi evaṃ na dasseti, atha kiṃ dassetīti āha 『『catukkhandhagaṇanabhedehī』』tiādi. Tattha catukkhandhagaṇanabhedehīti rūpādicatukkhandhagaṇanavibhāgehi . Pañcadhāti rūpādicatukkhandhasaṅgaho viññāṇakkhandhasaṅgahoti evaṃ pañcappakārena bhinnataṃ. Tenāha 『『gaṇetabbāgaṇetabbabhāvenā』』ti. 『『Ekena khandhenā』』tiādīsu karaṇatthe karaṇavacanaṃ, na kattuattheti katvā āha 『『saṅgāhakāsaṅgāhakanirapekkhāna』』nti. Tenevāha 『『kammakaraṇamattasabbhāvā』』ti. Dutiyādayo pana nayā. Agaṇanādidassanānīti agaṇanagaṇanadassanāni. Nanu ca dutiyādīsu gaṇanādīnipi vijjantīti? Saccaṃ vijjanti, tāni pana visesanabhūtāni appadhānānīti visesitabbabhūtānaṃ padhānānaṃ vasenevaṃ vuttaṃ. 『『Cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā』』tiādinā kattuādayo niddiṭṭhāti āha 『『kattukaraṇakammattayasabbhāvā』』ti.

我來幫您直譯這段巴利文: 以"若"等亦以無有文句的顯示明瞭彼不被彼攝。其中"即彼",即以色等蘊說為能攝者,即彼應被彼色等蘊所攝,應成所攝,為顯示以彼故無攝之相而說"因彼對彼非同類亦非異類"。如眼處等是色蘊等總體的部分。色蘊對眼處等非能攝非不能攝,因無同類異類性。其餘亦復如是。以"總體所含"等使已說義更明顯。其中"以何",即以分別。彼等,即諸部分。彼等,即諸部分。此中應知顯示由彼所含故無分別,由無分別故無同類異類性,由此故無能攝不能攝性。 如由全然無同類異類性,部分的總體非能攝非不能攝,如是部分同類異類,為顯示此而說"如是"等。其中"如"等以舉例顯示如上所說義的明顯。以蘊攝能攝及不能攝,為配釋。其餘亦復如是。因部分...乃至...異類,意為由此總體應成能攝及不能攝。此中且不論能攝性,為何遮止不能攝性的質難,作意而說"是故"等。其中"是故",以因由性涉及已說義。對自性他者,對自內所含他者,對自部分同類他者,雖有不能攝性,為配釋。而此是關於以"色蘊不被色蘊攝及不攝"等所說三種方式。彼等唯無能攝性,即彼等所說自性、自內所含、自部分同類唯無能攝性,因無同類性。故說"因彼對彼非同類"等。以何,即以能攝性。如是類,意為應知不取如上所說三種,雖有異類性。 以彼,即以"法處"等語。部分受蘊等對總體法處的能攝性,意為以部分對總體的已攝性,總體色蘊對部分眼處及耳處的能攝性,意為說以總體對部分的已攝性。若如是不顯示,則顯示什麼?故說"以四蘊計數差別"等。其中"以四蘊計數差別",即以色等四蘊計數分別。五種,即色等四蘊攝、識蘊攝,如是五種差異。故說"以應計數不應計數性"。在"以一蘊"等中,工具詞表工具義,非表作者義,故說"不依能攝不能攝"。故說"唯有業具性"。第二等方法。不計數等顯示,即不計數計數顯示。難道第二等中無有計數等耶?誠然有,但彼等為特性,非主要,故依特性所化主要如是說。以"以眼處何法以蘊攝已攝"等註釋作者等,故說"有作者工具業三性"。

Tathā tathāti tena tena rūpakkhandhādippakārena. Taṃtaṃkhandhādibhāvābhāvo sabhāgavisabhāgatāti rūpadhammādīnaṃ rūpakkhandhādibhāvo sabhāgatā, vedanākkhandhādiabhāvo visabhāgatāti attho. Yathāniddhāritadhammadassaneti 『『ye dhammā, te dhammā』』ti niddhāritappakāradhammanirūpane. Saṅgāhakasaṅgahetabbānanti cakkhāyatanādikassa saṅgāhakassa sotāyatanādikassa ca saṅgahetabbassa. Samānakkhandhādibhāvoti ekakkhandhādibhāvo, rūpakkhandhādibhāvoti attho. Tadabhāvoti tassa samānakkhandhādibhāvassa abhāvo aññakkhandhādibhāvo. Ayanti yvāyaṃ paṭhamanaye tathā tathā gaṇetabbāgaṇetabbatāsaṅkhāto dutiyādinayesu yathāvuttānaṃ samānakkhandhādibhāvābhāvasaṅkhāto taṃtaṃkhandhādibhāvābhāvo vutto, ayametesaṃ dvippakārānaṃ nayānaṃ sabhāgavisabhāgatāsu viseso.

Samudayasaccasukhindriyādīti ādi-saddena maggasaccadukkhindriyādi saṅgayhati. Asaṅgāhakattābhāvatoti saṅgahitatāvisiṭṭhassa asaṅgāhakattassa abhāvato . Na hi sakkā 『『samudayasaccena ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā』』tiādi vattuṃ. Dukkhasaccasadisāni abyākatapadādīni. Itarehīti āyatanadhātusaṅgahehi saṅgāhakattāsaṅgāhakattābhāvato na uddhaṭānīti yojanā. Evantiādi yathāvuttassa atthassa nigamanavasena vuttaṃ. Na rūpakkhandhoti na sabbo rūpakkhandhadhammoti attho.

『『Khandhapadenā』』ti idaṃ karaṇatthe karaṇavacanaṃ, na kattuattheti āha 『『khandhapadasaṅgahenāti attho』』ti. Tenevassa kattuatthataṃ paṭisedhetuṃ 『『na saṅgāhakenā』』ti vuttaṃ. Karaṇaṃ pana katturahitaṃ natthīti āha 『『kenaci saṅgāhakenāti idaṃ pana ānetvā vattabba』』nti. Saṅgāhakesu na yujjati na saṅgahetabbesūti adhippāyo. Rūpakkhandhadhammā hi 『『ye dhammā khandhasaṅgahena saṅgahitā』』ti vuttāti. Samudāye vuttavidhi tadavayavepi sambhavatīti codanaṃ samuṭṭhāpento 『『etena nayenā』』tiādimāha. Paṭiyogīnivattanaṃ eva-saddena karīyatīti āha 『『na hi aññamattanivāraṇaṃ eva-saddassa attho』』ti. Tenāha 『『saṅgāhakato aññanivāraṇaṃ eva-saddassa attho』』ti. So ca…pe… pekkhanti iminā tamevatthaṃ pākaṭataraṃ karoti. Saṅgāhakāpekkhatte hi 『『so cā』』tiādivacanassa 『『cakkhāyatanena rūpakkhandhova saṅgahito』』ti ettha cakkhāyatanaṃ saṅgāhakanti yathādhippetassa atthassa asambhavo evāti idāni taṃ asambhavaṃ vibhāvento 『『katha』』ntiādimāha, taṃ suviññeyyameva.

我來幫您直譯這段巴利文: 如是如是,即以色蘊等彼彼方式。彼彼蘊等性非性為同類異類性,意為色法等的色蘊等性為同類性,非受蘊等性為異類性。于所決定法顯示中,即于"何法,彼等法"如是決定種類法的解說中。能攝所攝,即眼處等能攝及耳處等所攝。同蘊等性,即一蘊等性,意為色蘊等性。彼性非,即彼同蘊等性之非,即異蘊等性。此,即此在第一方法中如是如是稱為應計數不應計數性,在第二等方法中如上所說稱為同蘊等性非性的彼彼蘊等性非性,此為此等二種方法在同類異類性上的差別。 集諦樂根等,等字包括道諦苦根等。由無不能攝性,即由無已攝性所特異的不能攝性。因不能說"以集諦何法以蘊攝已攝,以處界攝未攝"等。如苦諦的無記句等。以其他,配釋為由處界攝無能攝不能攝性故不舉。如是等依總結方式說如上所說義。非色蘊,意為非一切色蘊法。 "以蘊詞"此為工具義中的工具詞,非作者義,故說"意為以蘊詞攝"。故為遮止彼作者義性而說"非以能攝"。但工具無離作者,故說"應引入以某能攝"。不合于能攝不合于所攝為意趣。因色蘊法說為"何法以蘊攝已攝"。舉起"以此方法"等質難:總體所說規則于其分支亦可能。因由eva-詞作對立遮止,故說"非唯遮止他事是eva-詞義"。故說"遮止異於能攝是eva-詞義"。彼及...乃至...期待,以此使彼義更明顯。因若期待能攝,"彼及"等語于"以眼處唯色蘊已攝"中眼處為能攝的如所意趣義即不可能。今為明瞭彼不可能而說"如何"等,彼易了知。

Etthāti 『『aḍḍhekādasahi āyatanadhātūhī』』ti ettha. 『『Rūpakkhandhenā』』ti ānetvā vattabbaṃ āyatanadhātuvisesanatthaṃ. Na so eva tassa, samudāyo vā tadekadesānaṃ saṅgāhako asaṅgāhako ca hotīti vuttovāyamatthoti āha 『『rūpakkhandho…pe… na hotī』』ti. Iminā pariyāyenāti yasmā vuttappakāraṃ saṅgāhakattaṃ natthi 『『yena saṅgahitassa asaṅgāhakaṃ siyā』』ti iminā pariyāyena. Asaṅgahitatāya abhāvo vutto aṭṭhakathāyaṃ (dhātu. aṭṭha. 171) 『『so ca…pe… natthī』』ti. Saṅgahitatāyāti nippariyāyena saṅgahitabhāvena asaṅgahitatāya abhāvo vuttoti na yujjatīti yojanā. Sā saṅgahitatāti attanā attano, attekadesānaṃ vā saṅgahitatā. Tenāti rūpakkhandhena. Tesanti rūpakkhandhatadekadesānaṃ. Atthi ca vippayuttatā vedanākkhandhādīhi. Cakkhāyatanādīhi viyāti visadisudāharaṇaṃ. Etehi rūpavedanākkhandhādīhi aññehi ca evarūpehi. Etāni aññāni cāti etthāpi eseva nayo.

Teneva tassa saṅgahitattābhāvadassanena heṭṭhā dassitena. Etthāti etasmiṃ vāre. Aggahaṇeti akathane, adesanāyanti attho. Samudayasaccādīsūti samudayasaccasukhindriyādīsu yujjeyya taṃ kāraṇaṃ. Kasmā? Tehi samudayasaccādīhi khandhādisaṅgahena saṅgahite dhammajāte sati tassa āyatanasaṅgahādīhi asaṅgahitattassa abhāvato. Rūpakkhandhādīhīti rūpakkhandhavedanākkhandhādīhi. Saṅgahitameva natthi, kasmā? 『『So eva tassa saṅgāhako na hotī』』ti vuttovāyamattho. Yadipi rūpakkhandhādinā rūpakkhandhādikassa attano…pe… natthīti sambandho. Aññassa pana vedanākkhandhādikassa rūpakkhandhādinā saṅgahitattābhāvena asaṅgahitattaṃ atthīti yojanā. Ubhayābhāvoti saṅgahitattāsaṅgahitattābhāvo. Ettha etasmiṃ vāre. Dhammāyatanajīvitindriyādīnanti dhammāyatanādīnaṃ khandhacatukkasaṅgāhakatte, jīvitindriyādīnaṃ khandhadukasaṅgāhakatteti yojanā. Pāḷiyaṃ anāgatattā 『『satī』』ti sāsaṅkaṃ vadati. Ādi-saddena paṭhamena dhammadhātusaḷāyatanādīnaṃ sukhindriyādīnañca, dutiyena ekakkhandhassa saṅgaho daṭṭhabbo. Sukhindriyañhi vedanākkhandhasseva saṅgāhakaṃ. Tesanti khandhacatukkakhandhadukādīnaṃ asaṅgahitatā na natthi atthevāti tassā abhāvo anekantiko. Pubbe vuttanayenāti 『『rūpakkhandhādīhi panā』』tiādinā vuttanayena.

Tatthevāti tasmiṃyeva pubbe vutte sanidassanasappaṭighapade. Nivattetvā gaṇhantoti pubbe vuttaṃ paṭinivattetvā gaṇhanto paccāmasanto. Tadavattabbatāti tesaṃ saṅgāhakāsaṅgāhakasaṅgahitattāsaṅgahitattānaṃ avattabbatā. Asaṅgāhakattābhāvato eva…pe… na saṅgāhakattābhāvatoti yasmā nesaṃ asaṅgāhakattaṃ viya saṅgāhakattampi natthi, tato eva saṅgahitattāsaṅgahitattampīti dasseti.

Dutiyanayasaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.

  1. Tatiyanayo asaṅgahitenasaṅgahitapadavaṇṇanā

我來幫您直譯這段巴利文: 於此,即于"以十一處界"中。應引入說"以色蘊"為處界的特性。非彼對彼,總體或對彼部分非能攝非不能攝,此義已說,故說"色蘊...乃至...非"。以此方式,即因無如所說方式能攝性"由此已攝應成不能攝",以此方式。註釋中說"彼及...乃至...無"是說無未攝性。配釋為:以已攝性,即以無方便已攝性,不合說無未攝性。彼已攝性,即自性對自性,或對自部分的已攝性。以彼,即以色蘊。彼等,即色蘊及彼部分。且有離受蘊等。如以眼處等,為不同的譬喻。以此等色受蘊等及其他如是類。此等其他等,於此亦如是方法。 以彼故顯示彼無已攝性,如下已顯示。於此,即於此品。不取,即不說,意為不教。于集諦等,即于集諦樂根等中彼因應合。為何?因由彼等集諦等以蘊等攝已攝法類存在時,彼以處攝等未攝性不存在故。以色蘊等,即以色蘊受蘊等。唯無已攝,為何?此義已說"彼對彼非能攝"。雖以色蘊等對色蘊等自性...乃至...無,為相連。但對其他受蘊等以色蘊等無已攝性故有未攝性,為配釋。二俱無,即已攝性未攝性俱無。於此,即於此品。法處命根等,配釋為:法處等為四蘊能攝,命根等為二蘊能攝。因不在聖典故說"如有"。以等字,應見第一包括法界六處等及樂根等,第二包括一蘊攝。因樂根唯是受蘊能攝。彼等,即四蘊二蘊等的未攝性非無而有,故彼無性不一定。如前所說方法,即以"然以色蘊等"等所說方法。 即于彼,即于彼前所說有見有對句中。遮止而取,即返回取前所說返遮。彼不應說性,即彼等能攝不能攝已攝未攝不應說性。因無不能攝性故...乃至...非因無能攝性,顯示:因彼等如無不能攝性亦無能攝性,故由此即已攝未攝。 第二方法 已攝未攝詞註釋 終。 3. 第三方法 未攝已攝詞註釋;

179.Rūpakkhandhenakhandhasaṅgahena asaṅgahitesūti niddhāraṇe bhummaṃ. Tasmāti yasmā ekadesasabhāgatā samudāyasabhāgatā na hoti, tasmā. Tenāti rūpakkhandhena. Tānīti vedanādikkhandhattayanibbānāni. Yathā ca ekadesavisabhāgatāya na saṅgahitatā, evaṃ ekadesasabhāgatāya asaṅgahitatāpi natthīti dassento 『『na kevala』』ntiādimāha. Saṅgahitāneva na na hontīti yojanā. Teti vedanādikkhandhattayanibbānasukhumarūpadhammā. Tehīti viññāṇakkhandhacakkhāyatanādīhi. Na kathañci sammissāti kenacipi pakārena na sammissāti asammissatāya saṅgahitattābhāvaṃ sādheti. Rūpakkhandhena viya…pe… na hotīti yathā rūpakkhandhena sabhāgatābhāvato nibbānaṃ na kenacipi saṅgahaṇena saṅgahitaṃ, evaṃ viññāṇakkhandhacakkhāyatanādīhi taṃ āyatanadhātusaṅgahehi saṅgahitaṃ na hotīti khandhasaṅgahābhāvo pākaṭo vuttovāti evaṃ vuttaṃ.

Evarūpānanti rūpakkhandhaviññāṇakkhandhacakkhāyatanādīnaṃ. Na hi nibbānaṃ sandhāya 『『rūpakkhandhena viññāṇakkhandhena cakkhāyatanena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā』』ti sakkā vattuṃ. Tena vuttaṃ 『『saṅgāhakattābhāvato evā』』ti. Tathā 『『abyākatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā』』tiādi na sakkā vattuṃ tādisassa dhammassa abhāvatoti āha 『『sanibbāna…pe… bhāvatovā』』ti. Aggahaṇaṃ veditabbanti yojanā. Tenāha 『『na hī』』tiādi. Kañcīti kañci dhammajātaṃ. Teti abyākatadhammādayo. Attanoti abyākatadhammādiṃ sandhāyāha. Ekadesoti rūpakkhandhādi. Attekadesasabhāgoti nibbānaṃ. Tañhi dhammāyatanadhammadhātupariyāpannatāya tadekadesasabhāgo. Asaṅgahitasaṅgāhakattāti khandhasaṅgahena asaṅgahitānaṃ saññākkhandhādīnaṃ āyatanadhātusaṅgahena saṅgāhakattāti attho.

Visabhāgakkhandhanibbānasamudāyattā khandhasaṅgahena dhammāyatanena na koci dhammo saṅgahito atthīti yojanā. Etassāti 『『dhammāyatanena saṅgahitā』』ti etassa padassa dhammāyatanagaṇanena saṅgahitāti attho. Oḷārikarūpasammissaṃ dhammāyatanekadesaṃ.

Tatiyanayaasaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.

  1. Catutthanayo saṅgahitenasaṅgahitapadavaṇṇanā

我來 助您直譯這段巴利文: 179. "以色蘊蘊攝中未攝"是分位格。是故,即因部分同類性非總體同類性,故。以彼,即以色蘊。彼等,即受等三蘊及涅槃。如由部分異類性無已攝性,如是由部分同類性亦無未攝性,為顯示此而說"非唯"等。配釋為:唯非不已攝。彼等,即受等三蘊、涅槃、細色法。以彼等,即以識蘊、眼處等。全不混雜,即以任何方式不混雜,以不混雜性證成無已攝性。如以色蘊...乃至...非,即如由無同類性故涅槃不以任何攝而被色蘊攝,如是彼不被識蘊、眼處等以處界攝所攝,如是顯明說無蘊攝。 如是類,即色蘊、識蘊、眼處等。因不能關於涅槃說"何法以色蘊、識蘊、眼處以蘊攝未攝,以處界攝已攝"。故說"因無能攝性故"。如是不能說"何法以無記法以蘊攝未攝,以處界攝已攝"等,因無如是法,故說"因有...乃至...性"。配釋為:應知不取。故說"因非"等。任何,即任何法類。彼等,即無記法等。自性,是關於無記法等而說。部分,即色蘊等。自部分同類,即涅槃。因彼攝於法處法界,故為彼部分同類。未攝能攝性,意為對想蘊等以蘊攝未攝者以處界攝有能攝性。 配釋為:因異類蘊涅槃總體性,以蘊攝以法處無有任何法已攝。此,即此"以法處已攝"句意為以法處計數已攝。粗色混雜法處部分。 第三方法 未攝已攝詞註釋 終。 4. 第四方法 已攝已攝詞註釋

191.Tiṇṇaṃsaṅgahānanti khandhāyatanadhātusaṅgahānaṃ. Saṅgahaṇapubbaṃ asaṅgahaṇaṃ, asaṅgahaṇapubbaṃ saṅgahaṇañca vuccamānaṃ saṅgahaṇāsaṅgahaṇānaṃ pavattivisesena vuttaṃ hotīti āha 『『saṅgahaṇā…pe… uddiṭṭhā』』ti. Saṅgahābhāvakato asaṅgaho saṅgahahetuko saṅgahassa pavattivisesoyeva nāma hotīti āha 『『saṅgahaṇappavattivisesavirahe』』ti. Kenaci samudayasaccādinā tīhipi saṅgahehi saṅgahitena saṅkhārakkhandhapariyāpannena dhammavisesena puna tatheva saṅgahito so eva samudayasaccādiko dhammaviseso saṅgahitena saṅgahito. Saṅgāhakattābhāvasabbhāvā saṅgāhakabhāvena na uddhaṭā, na asaṅgāhakattā eva. Yathā hi tīhi saṅgahehi na saṅgāhakā, evaṃ dvīhi, ekenapi saṅgahena na saṅgāhakā idha na uddhaṭā. Tehi saṅgahitāti tehi tīhi saṅgahehi saṅgahitā dhammā. Yassāti yassa attano saṅgāhakassa.

Sakalavācakenāti anavasesaṃ khandhādiatthaṃ vadantena. Tena khandhādipadenāti 『『teneva saṅgahaṃ gaccheyyā』』ti ettha tena khandhādipadenāti evaṃ yojetabbaṃ. Evaṃ pana ayojetvā 『『yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva saṅgahaṃ gaccheyya, taṃ aññaṃ saṅgahitaṃ nāma natthī』』ti evaṃ na sakkā vattuṃ. Kasmāti ce? Na hi yena samudayasaccādinā yaṃ saṅkhārakkhandhapariyāpannaṃ dhammajātaṃ khandhādisaṅgahehi saṅgahitaṃ, teneva samudayasaccādinā tassa tadavasiṭṭhassa saṅkhārakkhandhadhammassa, na ca tasseva kevalassa samudayasaccādikassa saṅgaho pucchito vissajjitoti yojanā, atha kho tena saṅkhārakkhandhadhammena phassādinā. Saṅgahitassāti saṅgahitatāvisiṭṭhassāti attho. Tasmā attano saṅgāhakaṃ sakalakkhaṇādiṃ saṅgaṇhitvā puna tena khandhādipadena yaṃ saṅgahaṃ gaccheyya, taṃ tādisaṃ natthīti attho veditabbo. Vedanā saddo ca khandho āyatanañcāti vedanā visuṃ khandho, saddo ca visuṃ āyatananti attho. Aññena khandhantarādinā. Asammissanti abyākatadukkhasaccādi viya amissitaṃ. Na hi…pe… etthāti saṅgahitatāvisiṭṭhena dhammena yo dhammo saṅgahito, tassa saṅgahitatāvisiṭṭhoyeva yo saṅgaho, so na ettha vāre pucchito vissajjito ca. Saṅgahovāti kevalo saṅgaho , na kattāpekkhoti attho. Na saṅgāhakenāti idaṃ yathāvuttena atthena nivattitassa dassanaṃ. Na hītiādi taṃsamatthanaṃ.

Catutthanayasaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.

  1. Pañcamanayo asaṅgahitenaasaṅgahitapadavaṇṇanā

我理解了,我會按照您的要求直譯這段巴利文,不會對照輸出巴利文,不會意譯縮略省略,會保留重複部分,在章節編號數字後加反斜槓,儘量保持對仗,並在括號里註解古代地名的現代名稱。那麼請提供需要翻譯的巴利文內容,我會立即為您直譯。

193.Vuttanayenāti yasmā saṅgahappavattivisesavirahito asaṅgahitadhammavisesanissito pañcamanayo, tasmā yo ettha kenaci asaṅgahitena dhammavisesena puna asaṅgahito dhammaviseso asaṅgahitena asaṅgahito asaṅgahitatāya pucchitabbo vissajjitabbo ca. Tameva tāva yathāniddhāritaṃ dassento 『『rūpakkhandhena ye dhammā khandha…pe… asaṅgahitā, tehi dhammehi ye dhammā khandha…pe… asaṅgahitāti āhā』』ti catutthanaye vuttanayānusārena. Yathāniddhāritadhammadassananti pāḷiyaṃ niddhāritappakāradhammadassanaṃ. Saha sukhumarūpenāti sasukhumarūpaṃ, tena sukhumarūpena saddhiṃ gahitaṃ viññāṇaṃ, tena sahitadhammasamudāyā sasukhuma…pe… dāyā. Ke pana teti āha 『『dukkhasaccā』』tiādi. Kesañcīti nibbānacakkhāyatanādīnaṃ. Tīhipi saṅgahehi. Paripuṇṇasaṅgahehi tīhipi saṅgahehi asaṅgāhakā paripuṇṇasaṅgahāsaṅgāhakā. Abyākatadhammasadisā nevadassanenanabhāvanāyapahātabbanevasekkhānāsekkhādayo. Itareti rūpakkhandhādayo. Tabbipariyāyenāti vuttavipariyāyena, tīhipi saṅgahehi asaṅgahetabbassa atthitāya paripuṇṇasaṅgahāsaṅgāhakattāti attho.

Asaṅgāhakesu nibbānaṃ antogadhaṃ, tasmā taṃ anidassanaappaṭighehi asaṅgahetabbaṃ na hotīti attho. Tenāha 『『na ca tadeva tassa asaṅgāhaka』』nti. 『『Vedanākkhandhena ye dhammā』』tiādayo nava pañhā dutiyapañhādayo, te paṭhamapañhena saddhiṃ dasa, nāmarūpapañhādayo pana catuvīsatīti āha 『『sabbepi catuttiṃsa hontī』』ti. Rūpakkhandhādivisesakapadanti 『『rūpakkhandhenā』』tiādinā asaṅgāhakattena visesakaṃ rūpakkhandhādipadaṃ. Pucchāyāti ca pucchanatthanti attho. 『『Rūpakkhandhenā』』tiādi sabbampi vā viññāpetuṃ icchitabhāvena vacanaṃ pañhabhāvato pucchā. Tenāha aṭṭhakathāyaṃ 『『pañhā panettha…pe… catuttiṃsa hontī』』ti. Te hi lakkhaṇato dassitāti te niddhāritadhammā teneva asaṅgahitāsaṅgahitatāya niddhāraṇasaṅkhātena lakkhaṇena dassitā.

Tadevāti eva-saddenāti 『『tadevā』』ti ettha eva-saddena. 『『Yaṃ pucchāya uddhaṭaṃ padaṃ, taṃ khandhādīhi asaṅgahita』』nti ettha 『『khandhādīhevā』』ti avadhāraṇaṃ nippayojanaṃ pakārantarassa abhāvato. 『『Tīhi asaṅgaho』』ti hi vuttaṃ. Tathā 『『asaṅgahitamevā』』ti saṅgahitatānivattanassa anadhippetattā. Tadevāti pana icchitaṃ uddhaṭasseva asaṅgahitenaasaṅgahitabhāvassa avadhāretabbattāti dassento 『『na kadācī』』tiādimāha. Tattha aññassāti anuddhaṭassa. Aniyatataṃ dassetīti idaṃ avadhāraṇaphaladassanaṃ. Niyamatoti sakkā vacanaseso yojetunti idampi eva-kārena siddhamevatthaṃ pākaṭataraṃ kātuṃ vuttaṃ. Yato hi eva-kāro, tato aññattha niyamoti. Evaṃpakāramevāti pucchāya uddhaṭappakārameva, yaṃ pakāraṃ pucchāya uddhaṭaṃ, taṃpakāramevāti attho. Tassāti asaṅgahitassa. Aññassāti pucchāya anuddhaṭappakārassa. Etena yo pucchāya uddhaṭo tīhipi saṅgahehi asaṅgahito, tasseva idha pucchitabbavissajjitabbabhāvo, na aññassāti dasseti. Tenāha 『『pucchāya uddhaṭañhī』』tiādi. Āyatanadhātusaṅgahavasena cettha rūpakkhandhādīnaṃ aññasahitatā, viññāṇakkhandhādīnaṃ asahitatā ca veditabbā.

我來幫您直譯這段巴利文: 193. 如所說方法,即因第五方法離攝轉起差別而依于未攝法差別,故此中以某未攝法差別而再未攝的法差別,稱為以未攝未攝,應以未攝性問答。為先顯示如是已決定者,說"以色蘊何法以蘊...乃至...未攝,以彼等法何法以蘊...乃至...未攝",如第四方法所說方法。如所決定法顯示,即聖典中已決定種類法顯示。與細色,即具細色,與彼細色俱取識,與彼俱法總體具細...乃至...體。彼等是何?故說"苦諦"等。某些,即涅槃、眼處等。以三攝。以圓滿攝三攝不能攝為圓滿攝不能攝。如無記法的非見非修斷非有學非無學等。其他,即色蘊等。以彼相反,即以所說相反,意為以三攝無所應攝故為圓滿攝不能攝。 不能攝中涅槃內攝,故彼不為無見無對所不攝,意。故說"且彼非彼之不能攝"。"以受蘊何法"等九問為第二問等,彼等與第一問共十,而名色問等二十四,故說"一切共三十四"。色蘊等差別詞,即以"以色蘊"等作為不能攝的差別色蘊等詞。問,即問義。或"以色蘊"等一切以欲顯示義而說為問。故註釋中說"此中問...乃至...三十四"。彼等即由相顯示,即彼等已決定法以彼未攝未攝性決定稱為相而顯示。 即彼以eva-詞,即于"即彼"中以eva-詞。于"何詞問中舉起,彼以蘊等未攝"中"唯以蘊等"的限定無用,因無餘種類。因說"以三未攝"。如是"唯未攝",因不欲遮止已攝性。然"即彼"欲決定唯舉起者以未攝未攝性,為顯示此而說"非任何"等。其中其他,即未舉起者。顯示不確定,此為顯示限定果。以限定故,可配釋語詞餘分,此亦為以eva-詞已成義而說使更明顯。因有eva-詞,故於其他處有限定。如是種類,即問中舉起種類,意為何種類問中舉起,即彼種類。彼,即未攝。其他,即問中未舉起種類。以此顯示:唯彼問中舉起為三攝未攝者於此應問答,非其他。故說"因問中舉起"等。此中應知色蘊等以處界攝而有與他俱性,識蘊等無俱性。

Avasesā vedanādayo tayo khandhā nibbānañca sakalena rūpakkhandhena tesaṃ saṅgaho natthīti 『『saṅgahitā』』ti na sakkā vattuṃ, ekadesena pana saṅgaho atthīti 『『asaṅgahitā na hontīti evaṃ daṭṭhabba』』nti āha. 『『Rūpadhammāvā』』ti niyamanaṃ pucchāya uddhaṭabhāvāpekkhanti dassento 『『pucchāya…pe… adhippāyo』』ti āha. Tena vuttaṃ 『『anuddhaṭā vedanādayopi hi asaṅgahitā evā』』ti. Etthāti etasmiṃ pañcamanayaniddese. Paṭhame nayeti paṭhame atthavikappe. Tathā dutiyeti etthāpi. Rūpaviññāṇehīti asukhumarūpadhammehi viññāṇena cāti ayamettha adhippāyoti dassento 『『oḷārika…pe… attho』』ti āha. Kathaṃ pana rūpadhammāti vutte oḷārikarūpasseva gahaṇanti āha 『『rūpekadeso hi ettha rūpaggahaṇena gahito』』ti.

196.Asaṅgāhakanti 『『cakkhāyatanena…pe… asaṅgahitā』』ti evaṃ asaṅgāhakabhāvena vuttaṃ pucchitabbavissajjetabbabhāvena vuttampi kāmaṃ vedanādīheva catūhi asaṅgahitaṃ, taṃ pana na cakkhāyatanamevāti dassetuṃ 『『cakkhāyatanena panā』』tiādi vuttaṃ. Yehi dhammehīti khandhādīsu yehi. Sabbaṃ dhammajātaṃ teva rūpādike dhamme udāneti pāḷiyaṃ. Kasmā panetaṃ udānetīti āha 『『sadisavissajjanā』』tiādi. Paṭhamena udānena. Dveti 『『bāhirā upādā dve』』ti ettha vuttaṃ dve-saddaṃ sandhāyāha. Tassa asaṅgahitassa. Yathādassitassāti 『『rūpa』』ntiādinā dassitappakārassa. Dhammanvayañāṇuppādanaṃ nayadānaṃ. 『『Rūpaṃ dhammāyatana』』ntiādīnaṃ padānaṃ vasena dvevīsapadiko esa nayo.

Pañcamanayaasaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.

  1. Chaṭṭhanayo sampayogavippayogapadavaṇṇanā

  2. 『『Tatthā』』ti iminā 『『sampayogavippayogapadaṃ bhājetvā』』ti ettha sampayogavippayogapadaṃ bhājitaṃ, saṃvaṇṇetabbatāya ca padhānabhūtaṃ paccāmaṭṭhaṃ, na rūpakkhandhādipadanti dassento 『『yaṃ labbhati…pe… veditabba』』nti vatvā puna 『『rūpakkhandhādīsu hī』』tiādinā tamatthaṃ vivarati. Tattha na labbhatīti 『『sampayuttaṃ vippayutta』』nti vā gahetuṃ na labbhati, alabbhamānampi pucchāya gahitaṃ paṭikkhepena vissajjetuṃ. Paṭikkhepopi hi pucchāya vissajjanameva. Tathā hi yamake (yama.

我來 助您直譯這段巴利文: 餘下受等三蘊及涅槃以整個色蘊無彼等攝故,不能說"已攝",然以部分有攝故,說"應如是見'非未攝'"。顯示"或色法"限定期待問中舉起性而說"問中...乃至...意趣"。故說"未舉起受等亦唯未攝"。於此,即於此第五方法解說中。于第一方法,即于第一義選擇。如是第二,於此亦然。以色識,顯示此中意趣為"粗色法及識"而說"粗...乃至...義"。然何故說色法時取粗色耶?說"因此中以色取取色一分"。 196. 不能攝,即如"以眼處...乃至...未攝"如是以不能攝性所說,以應問答性所說雖唯以受等四未攝,然彼非唯眼處,為顯示此而說"然以眼處"等。何法,即于蘊等中何者。聖典中總結彼等一切法類即色等法。為何總結此?故說"同答"等。以第一總結。二,關於此處所說二字說。彼未攝。如所顯示,即以"色"等所顯示種類。法類智生起為方法給予。以"色法處"等詞為二十二詞此方法。 第五方法 未攝未攝詞註釋 終。 6. 第六方法 相應離系詞註釋 228. "於此"以此,顯示于"分別相應離系詞"中分別相應離系詞,且由應註釋性為主要而涉及,非色蘊等詞,而說"何可得...乃至...應知",復以"於色蘊等"等開顯彼義。其中不可得,即不可取為"相應離系",雖不可得而問中取以遮止而答。因遮止亦即是問答。如是于雙集。

1.khandhayamaka.59-61) 『『yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā』』ti pucchāya 『『natthī』』ti vissajjitaṃ. Tena panettha rūpadhammesu sampayogaṭṭho na labbhatīti ayamattho dassito hoti. Alabbhamānampi sampayogapadaṃ gahitanti sambandho. Sabbatthāti rūpakkhandhavedanākkhandhādīsu. Etesanti rūpanibbānānaṃ. Visabhāgatāti ataṃsabhāgatā. Ekuppādādibhāvo hi sampayoge sabhāgatā, na saṅgahe viya samānasabhāgatā, tasmā ekuppādādibhāvarahitānaṃ rūpanibbānānaṃ sā ekuppādāditā visabhāgatā vuttā. Tadabhāvatoti tassā visabhāgatāya ekuppādāditāya abhāvato. Vippayogopi nivārito eva hoti, visabhāgo bhāvo vippayogoti vuttovāyamatthoti. 『『Catūsuhī』』tiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Tattha tesaṃ tehīti ca arūpakkhandhe eva parāmasati. Visabhāgatā ca hoti rūpanibbānesu avijjamānattāti attho. Tenāha 『『na ca rūpekadesassā』』tiādi. Tenevāti catukkhandhasabhāgattā eva.

Tīhi viññāṇadhātūhīti ghānajivhākāyaviññāṇadhātūhi vippayutte anārammaṇamissake rūpadhammamissake dhamme dīpeti rūpabhavoti yojanā. Pañcahīti cakkhuviññāṇādīhi pañcahi viññāṇadhātūhi. Ekāya manodhātuyā. Na sampayutteti na sampayutte eva. Tathā hi 『『vippayutte ahonte sattahipi sampayutte sattapi vā tā』』ti vuttaṃ. Tenāti vippayuttatāpaṭikkhepena. Tāhīti sattaviññāṇadhātūhi. Sampayutte dīpentīti sampayutte dīpentiyeva, na sampayutte evāti evamavadhāraṇaṃ gahetabbaṃ. Esa nayo sesesupi. Sampayutte vedanādike. Sampayuttavippayuttabhāvehi navattabbaṃ, taṃyeva viññāṇadhātusattakaṃ. Sampayuttabhāvena navattabbāni sampayuttanavattabbāni, bhinnasantānikāni, nānākkhaṇikāni ca arūpānipi dhammajātāni. Anārammaṇamissakasabbaviññāṇadhātutaṃsampayuttā dhammāyatanādipadehi dīpetabbā, anārammaṇamissakasabbaviññāṇadhātuyo acetasikādipadehi dīpetabbā, tadubhayasamudāyā dukkhasaccādipadehi dīpetabbāti veditabbā.

我來幫您直譯這段巴利文: 1.蘊雙集.59-61. 對"誰色蘊不生起,彼受蘊不生起"之問答"無"。由此此中於色法不得相應義,顯示此義。雖不可得而取相應詞,為相連。一切處,即於色蘊受蘊等。此等,即色涅槃。異類性,即非彼類性。因一生起等性為相應中類性,非如攝中同類性,故離一生起等性的色涅槃,說彼一生起等性為異類性。由彼無,即由彼異類性一生起等性之無。離系亦即遮止,異類性即是離系,此義已說。以"於四"等使已說義更明顯。其中彼等以彼等唯涉及無色蘊。異類性於色涅槃中由不存在,為義。故說"且非色一分"等。由彼故,即由四蘊同類故。 配釋為:三識界,即以鼻舌身識界離系的無所緣混雜色法混雜法顯示色有。五,即以眼識等五識界。一意界。非相應,即非唯相應。如是說"離系不存在故以七相應或彼等七"。以彼,即以離系遮止。以彼等,即以七識界。顯示相應,即唯顯示相應,應取非唯相應如是限定。余處亦此方法。相應受等。以相應離系性不應說,即彼七識界。以相應性不應說為相應不應說,異相續、異剎那及無色法類。應知:無所緣混雜一切識界及彼相應以法處等詞應顯示,無所緣混雜一切識界以非心所等詞應顯示,彼二總體以苦諦等詞應顯示。

Yadi evanti yadi anārammaṇamissānaṃ dhammānaṃ vippayogo natthi. Anārammaṇamissobhayadhammāti rūpanibbānasahitasabbaviññāṇadhātutaṃsampayuttadhammā. Khandhādīhevāti khandhāyatanadhātūhi eva, na arūpakkhandhamattena. Arūpakkhandheyeva pana sandhāya 『『tehi dhammehi ye dhammā vippayuttā』』ti vuttanti nāyaṃ dosoti dasseti. Tadekadesāti 『『anārammaṇamissā』』tiādinā vuttadhammasamudāyassa ekadesā. Tadekadesaññasamudāyāti tasseva yathāvuttassa samudāyassa ekadesā hutvā aññesaṃ avayavānaṃ rūpakkhandhādīnaṃ samudāyabhūtā. Vibhāgābhāvatoti bhedābhāvato. Bhedoti cettha accantabhedo adhippeto. Na hi samudāyāvayavānaṃ sāmaññavisesānaṃ viya accantabhedo atthi bhedābhedayuttattā. Tesaṃ accantabhedameva hi sandhāya 『『samudāyantogadhānaṃ ekadesānaṃ na vibhāgo atthī』』ti saṅgahepi vuttaṃ. Tenāti avibhāgasabbhāvato sabhāgavisabhāgattābhāvena. Tesanti anārammaṇamissakasabbaviññāṇadhātuādīnaṃ . Te ca akusalābyākatā. Tesanti kusalākusalābyākatadhammānaṃ. Tasmāti yasmā vibhattasabhāvānaṃ na tesaṃ samudāyekadesādibhāvo, tasmā. Yasmā pana kusalādayo eva khandhādayoti khandhādiāmasanena samudāyekadesādibhāvo āpanno evāti vuttanayena vippayogābhāvo hoti, tasmā taṃ pariharanto 『『khandhādīni anāmasitvā』』tiādimāha. Tesanti kusalādīnaṃ. Aññamaññavippayuttatā vuttā 『『kusalehi dhammehi ye dhammā vippayuttā』』tiādinā. Sabbesūti dutiyādisabbapañhesu.

Chattiṃsāya piṭṭhidukapadesu vīsati dukapadāni imasmiṃ naye labbhanti, avasiṭṭhāni soḷasevāti āha 『『soḷasāti vattabba』』nti. Tato eva 『『tevīsapadasata』』nti ettha 『『tevīsa』』nti idañca 『『ekavīsa』』nti vattabbanti yojanā. Sabbatthāti sabbapañhesu. Ekakālekasantānānaṃ bhinnakālabhinnasantānānañca anekesaṃ dhammānaṃ samudāyabhūtā saṅkhārakkhandhadhammāyatanadhammadhātuyoti āha 『『kālasantāna…pe… dhātūna』』nti. Ekadesasammissāti cittiddhipādādinā attano ekadeseneva khandhantarādīhi sammissā iddhipādādayo, anārammaṇehi rūpanibbānehi ca asammissā. Samānakālasantānehīti ekakālasantānehi kālasantānabhedarahitehi ekadesantarehi, saṅkhārakkhandhādīnaṃ ekadesantarehi, saṅkhārakkhandhādīnaṃ ekadesavisesabhūtehi satipaṭṭhānasammappadhānasaññākkhandhādīhi vibhattā eva samudayasaccādayo sampayogīvippayogībhāvena, rūpakkhandhādayo vippayogībhāvena gahitāti yojanā. Tehi samudayasaccādīhi. Te saññākkhandhādayo. Kehici sahuppajjanārahehi ekadesantarehi vibhattehi. Na hi saṅkhārakkhandhādipariyāpannattepi samudayasaccādayo maggasaccādīhi sampayogaṃ labhanti. Tesanti vedanākkhandhasaññākkhandhādīnaṃ. Ekuppādā…pe… visabhāgatā cāti ekuppādāditāsaṅkhātā yathārahaṃ sabhāgatā visabhāgatā ca. Tena yathāvuttakāraṇena sampayogassa vippayogassa ca labhanato.

我來幫您直譯這段巴利文: 若如是,即若無所緣混雜法無離系。無所緣混雜雙法,即色涅槃俱一切識界及彼相應法。唯以蘊等,即唯以蘊處界,非僅以無色蘊。然關於無色蘊說"以彼等法何法離系",故顯示此非過失。彼一分,即以"無所緣混雜"等所說法總體之一分。彼一分他總體,即即彼如所說總體之一分而為其他支分色蘊等之總體。由無差別,即由無分別。此中分別意為絕對分別。因總體支分如共相別相不存在絕對分別,由具分別無分別。因關於彼等絕對分別而於攝中說"總體所攝一分無差別"。以彼,即由存在無差別以無同類異類性。彼等,即無所緣混雜一切識界等。彼等為不善無記。彼等,即善不善無記法。是故,即因已分別自性彼等非總體一分等性,故。然因善等即蘊等,故由涉及蘊等已得總體一分等性,如所說方法有無離系,故為遮彼而說"不涉及蘊等"等。彼等,即善等。互相離系以"以善法何法離系"等說。一切,即第二等一切問中。 三十六背對詞中得二十對詞於此方法,餘十六,故說"應說十六"。由此即于"一百二十三詞"中"二十三"亦應說"二十一",為配釋。一切處,即一切問中。同時同相續及異時異相續諸法之總體為行蘊法處法界,故說"時相續...乃至...界"。一分混雜,即神足等以自一分與蘊等混雜,與無所緣色涅槃不混雜。以同時相續,配釋為:以一時相續無時相續差別一分等,以行蘊等一分等,以行蘊等一分特殊念住正勤想蘊等已分別集諦等以相應離系性取,色蘊等以離系性取。以彼等集諦等。彼等想蘊等。以某些應俱生一分等已分別。因雖攝於行蘊等,集諦等不得與道諦等相應。彼等,即受蘊想蘊等。一生起...乃至...異類性,即稱為一生起等性隨宜同類性及異類性。以彼,即由如所說因得相應及離系。

Bhinnakālānaṃ samudāyīnaṃ samudāyā bhinnakālasamudāyā. Vattamānā ca ekasmiṃ santāne ekekadhammā vattanti. Tasmāti yasmā etadeva, tasmā. Tesaṃ vedanākkhandhādīnaṃ vibhajitabbassa ekadesabhūtassa abhāvato. Sukhindriyādīni vedanākkhandhekadesabhūtānipi. Tena vibhāgākaraṇena . Yadi samānakālassa vibhajitabbassa abhāvato cakkhuviññāṇadhātādayo viññāṇakkhandhassa vibhāgaṃ na karonti, atha kasmā 『『cakkhuviññāṇadhātu…pe… manoviññāṇadhātu soḷasahi dhātūhi vippayuttā』』ti vuttanti codanaṃ manasi katvā āha 『『khandhāyatana…pe… vippayuttāti vutta』』nti. Evamevanti yathā dhātuvibhāgena vibhattassa viññāṇassa, evamevaṃ.

235.Taṃsampayogībhāvanti tehi khandhehi sampayogībhāvaṃ. Yathā hi samānakālasantānehi ekacittuppādagatehi vedanāsaññāviññāṇakkhandhehi samudayasaccassa sampayuttatā, evaṃ bhinnasantānehi bhinnakālehi ca tehi tassa vippayuttatāti āha 『『evaṃ taṃvippayogībhāvaṃ…pe… na vutta』』nti. Visabhāgatānibandhassa vibhāgassa abhāvena avibhāgehi tehi tīhi khandhehi. Vibhāge hītiādinā tamevatthaṃ pākaṭataraṃ karoti. Vibhāgarahitehīti samānakālasantānehi ekacittuppādagatattā avibhattehi vedanākkhandhādīhi na yuttaṃ vippayuttanti vattuṃ. Tenāha 『『vijjamānehi…pe… bhāvato』』ti. Tattha vijjamānassa samānassa samānajātikassāti adhippāyo. Na hi vijjamānaṃ rūpārūpaṃ aññamaññassa visabhāgaṃ na hoti. Anuppannā dhammā viyāti idaṃ visadisudāharaṇadassanaṃ. Yathā 『『anuppannā dhammā』』ti anāgatakālaṃ vuccatīti āmaṭṭhakālabhedaṃ, evaṃ yaṃ āmaṭṭhakālabhedaṃ na hotīti attho. Uddharitabbaṃ desanāya desetabbanti vuttaṃ hoti. Vijjamānasseva vijjamānena sampayogo, sampayogārahasseva ca vippayogoti atthibhāvasannissayā sampayuttavippayuttatāti āha 『『paccuppannabhāvaṃ nissāyā』』ti. Tenevāha 『『avijjamānassā』』tiādi. Tañcāti uddharaṇaṃ.

Vibhāgarahitehīti visabhāgatābhāvato avibhāgehi. Anāmaṭṭhakālabhedeti anāmaṭṭhakālavisese. Avijjamānassa…pe… sampayogo natthīti etena pārisesato vijjamānassa ca vijjamānena sampayogo dassito. Avijjamānatādīpake bhede gahiteti yathāgahitesu dhammesu tehi vippayogīnaṃ avijjamānabhāvadīpake tesaṃyeva visese 『『arūpabhavo ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto』』tiādinā (dhātu. 246) gahite teneva ruppanādinā bhedena tesaṃ aññamaññaṃ visabhāgatāpi gahitā evāti vippayogo hotīti yojanā. Bhede pana aggahite tena tena gahaṇenāti yathāvutte avijjamānatādīpake visese, visabhāge vā aggahite 『『vedanā, saññā, saṅkhārakkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto』』tiādinā tena tena gahaṇena sabhāgatādīpanena visabhāgatāya aggahitattā sabhāgatāva hoti. Tathā ca sati sabhāgatte kā panettha sabhāgatāti āha 『『vijjamānatāya…pe… hotī』』ti. Tassāti sabhāgatāya. Tasmāti visabhāgatāya alabbhamānattā, sabhāgatāya ca labbhamānattā.

我來幫您直譯這段巴利文: 異時總體之總體為異時總體。現在於一相續中一一法轉起。是故,即因此故。彼等受蘊等由無應分別一分性。樂根等雖為受蘊一分性。以彼無差別。若由無同時應分別故眼識界等不作識蘊差別,然何故說"眼識界...乃至...意識界與十六界離系"?考慮此詰問而說"以蘊處...乃至...說離系"。如是,即如以界差別已分別識,如是。 235. 彼相應性,即與彼等蘊相應性。如以同時相續一心生中受想識蘊集諦相應性,如是以異相續異時彼等與彼離系性,故說"如是彼離系性...乃至...不說"。由無系屬異類性差別,以無差別彼等三蘊。以差別等使彼義更明顯。離差別,即由同時相續入一心生故不分別受蘊等不應說離系。故說"存在...乃至...性故"。其中意為存在同類同性。因存在色無色非互不異類。如未生法,此為顯示不同喻例。如"未生法"說未來時涉及時差別,如是不涉及時差別,為義。應說所說教法。唯存在與存在相應,唯應相應離系,故相應離系性依存在性,故說"依于現在性"。故說"非存在"等。彼,即舉出。 離差別,即由無異類性故無差別。未涉及時差別,即未涉及時特殊。非存在...乃至...無相應,以此由余視訊記憶體在與存在相應。于取非存在等顯示差別時配釋為:于如所取法中以彼等離系顯示彼等非存在性等彼等特殊以"無色有以一蘊十處十六界離系"等所取,以彼變壞等差別,彼等互相異類性亦已取,故有離系。然不取差別時以彼彼取,即于如所說顯示非存在等特殊或異類不取時,以"受、想、行蘊與三蘊一處七界相應"等以彼彼取顯示同類性,由不取異類性唯有同類性。如是同類性時此中何為同類性?說"由存在...乃至...性"。彼,即同類性。是故,即由不得異類性及得同類性。

262.Vitakko viyāti savitakkasavicāresu cittuppādesu vitakko viya. So hi vitakkarahitattā avitakko vicāramatto ca. Tenāha 『『koṭṭhāsantaracittuppādesu alīnā』』ti. Tato eva so appadhāno, dutiyajhānadhammā evettha padhānāti āha 『『ye padhānā』』ti. Tenevāti savitakkasavicāresu cittuppādesu vitakkassa avitakkavicāramattaggahaṇena idha aggahitattā, vitakkattike dutiyarāsiyeva ca adhippetattā. Anantaranayeti sampayuttenavippayuttapadaniddese. Samudayasaccena samānagatikā sadisappavattikā. Itīti iminā kāraṇena. Te avitakkavicāramattā dhammā na gahitā, samudayasaccaṃ viya na desanāruḷhā. Na savitakkasavicārehi samānagatikāti yojanā. Yadi hi te savitakkasavicārehi samānagatikā siyuṃ, 『『avitakkavicāramattehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā na kehici khandhehi, na kehici āyatanehi, ekāya dhātuyā vippayuttā』』ti vattabbā siyuṃ. Yasmā pana te samudayasaccena samānagatikā. Yathā hi ye samudayasaccena sampayuttehi vippayuttā, tesaṃ kehici vippayogaṃ vattuṃ na sakkā, evaṃ tehipi . Tathā hi vakkhati 『『samudayasaccādīnī』』tiādi. Dasamo…pe… vuttoti ettha dasamanaye tehi avitakkavicāramattehi vippayuttehi vippayuttānaṃ soḷasahi dhātūhi vippayogo vutto, osānanaye tehi vippayuttānaṃ aṭṭhārasahi dhātūhi saṅgaho ca vuttoti tasmā na te savitakkasavicārehi samānagatikāti dasseti.

Vitakkasahitesūti sahavitakkesu. Tesūti avitakkavicāramattesu saha vitakkena dutiyajjhānadhammesu, 『『avitakkavicāramattā』』ti gahitesu vuttesūti attho. Sabbepi teti dutiyajjhānadhammā vitakko cāti sabbepi te dhammā sakkā vattuṃ. Tathā hi sampayogavippayogapadaniddese 『『avitakkavicāramattā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā』』ti vuttaṃ. Tattha ekena khandhenāti saṅkhārakkhandhena. So hi samudāyoti 『『avitakkavicāramattā dhammā』』ti vuttadhammasamudāyo. Nanu vitakkopettha dhammasaṅgahaṃ gato, so ca vicārato aññenapi sampayuttoti codanaṃ sandhāyāha 『『na hi tadekadesassa…pe… hotī』』ti. Yathātiādinā tamevatthaṃ iddhipādanidassanena vibhāveti. Tassattho – yathā iddhipādasamudāyassa ekadesabhūtānaṃ chandiddhipādādīnaṃ tīhi khandhehi sampayogo vutto, taṃsamudāyassa na hoti, evaṃ idhāpi vitakkassa aññehi sampayogo avitakkavicāramattassa samudāyassa na hotīti.

我來幫您直譯這段巴利文: 262. 如尋,即如有尋有伺心生中尋。因彼無尋唯伺。故說"于部分間心生中不執"。由此彼非主要,第二禪法此處為主要,故說"彼等主要"。由此,即由於有尋有伺心生中尋以無尋唯伺取此不取,于尋三法第二聚唯意趣。前方法,即相應離系詞解說。與集諦同趣同行。是故,即由此因。彼等無尋唯伺法不取,如集諦非入教說。配釋為:非與有尋有伺同趣。若彼等與有尋有伺同趣,應說"與無尋唯伺法何法相應,以彼等法何法離系,彼等法與無任何蘊,無任何處,一界離系。"然因彼等與集諦同趣。如與集諦相應者離系者,不能說彼等與某離系,如是以彼等。如是將說"集諦等"等。第十...乃至...說,此中顯示:于第十方法說彼等與無尋唯伺離系者與十六界離系,于最後方法說彼等離系者與十八界攝,故彼等非與有尋有伺同趣。 具尋中,即與尋俱。彼等,即意為無尋唯伺與尋俱第二禪法,以"無尋唯伺"所取所說。一切彼等,能說一切彼等法即第二禪法及尋。如是于相應離系詞解說中說"無尋唯伺法與一蘊一處一界某些相應"。其中一蘊,即行蘊。彼總體,即說"無尋唯伺法"法總體。豈非尋亦入法攝,彼與伺外亦相應?關於此詰難說"因非彼一分...乃至...性"。以如是等以神足喻顯示彼義。其義:如神足總體一分欲神足等說與三蘊相應,彼總體無,如是此中亦尋與他相應無尋唯伺總體無。

Yadi evaṃ 『『iddhipādo dvīhi khandhehi sampayutto』』tiādi na vattabbanti ce? No na vattabbanti dassento 『『yathā panā』』tiādimāha. Tattha tesūti iddhipādesu. Samudāyassāti iddhipādasamudāyassa. Tehi vedanākkhandhādīhi sampayuttatā vuttā 『『iddhipādo dvīhi khandhehi sampayutto』』tiādinā. Tenāti vicārena. Na hītiādinā yathādhigatadhammānaṃ sampayuttatāya navattabbābhāvaṃ udāharaṇadassanavasena vibhāveti. Keci vicikicchā taṃsahagatā ca mohavajjā mohena sampayuttā, keci asampayuttā. Mohenāti vicikicchāsahagatamohameva sandhāya vadati. Iti iminā kāraṇena na samudāyo tena mohena sampayutto. Añño koci dhammo hetubhāvo nāpi atthi, yena hetunā so dassanenapahātabbahetukoti vutto samudāyo. Evanti iminā nayena 『『bhāvanā…pe… yopi sampayuttā』』ti navattabbatāya nidassetabbāti attho. Evanti yathā dassanenapahātabbahetukasamudāyassa sampayuttatā na vattabbā, evaṃ yena dhammena avitakka…pe… siyā, taṃ na natthi. Tasmāti yasmā avitakkavicāramattesu kocipi vicārena asampayutto natthi, tasmā. Teti avitakkavicāramattā dhammā. Ekadhammepi…pe… kato yathā 『『appaccayā dhammā asaṅkhatā dhammā』』ti.

Chaṭṭhanayasampayogavippayogapadavaṇṇanā niṭṭhitā.

  1. Sattamanayo sampayuttenavippayuttapadavaṇṇanā

我來幫您直譯這段巴利文: 若如是,"神足與二蘊相應"等不應說?顯示不是不應說而說"然如"等。其中彼等,即神足中。總體,即神足總體。說以彼等受蘊等相應以"神足與二蘊相應"等。以彼,即以伺。因不等,以舉例方式顯示如證得法相應性非不應說。某些疑及彼俱除癡外與癡相應,某些不相應。以癡,涉及疑俱癡而說。如是以此因總體不與彼癡相應。無其他任何法為因性,以此因說彼總體為見所斷因。如是,意為以此方式"修所斷...乃至...亦相應"應顯示不應說性。如是,如見所斷因總體不應說相應性,如是以何法無尋...乃至...應,彼不存在。是故,即因於無尋唯伺中無任何與伺不相應,故。彼等,即無尋唯伺法。於一法等...乃至...作如"無緣法無為法"。 第六方法 相應離系詞註釋 終。 第七方法 以相應離系詞註釋

306.Tehi samudayasaccādīhi khandhattayakhandhekadesādike sampayutte satipi, sampayuttehi ca vippayutte rūpanibbānādike tadaññadhamme satipi vippayogābhāvato. Saṅkhepena vuttamatthaṃ vitthārena dassetuṃ 『『na hī』』tiādi vuttaṃ. Tato lobhasahagatacittuppādato aññadhammānaṃ avasiṭṭhānaṃ kusalākusalābyākatadhammānaṃ khandhādīsu kenaci vippayogo na hi atthi khandhapañcakādīnaṃ saṅgaṇhanato tesaṃ. Te eva cittuppādāti te lobhasahagatacittuppādā eva. Tadaññadhammānanti tadaññadhammānampīti pi-saddalopo daṭṭhabbo. Tathāti iminā na ca te eva dhammā aḍḍhadutiyāyatanadhātuyo, atha kho te ca tato aññe cāti imamatthaṃ upasaṃharati.

Nanu tadaññabhāvato eva tehi itaresaṃ vippayogo siddhoti āha 『『na cā』』tiādi. Tadaññasamudāyehīti tato lobhasahagatacittuppādato aññasamudāyehi aññe lobhasahagatā dhammā vippayuttā na honti. Kasmā? Samudāye…pe… vippayogābhāvato. Tassattho – samudāyena lobhasahagatatadaññadhammarāsinā ekadesānaṃ lobhasahagatadhammānaṃ vippayogābhāvato, tathā ye ekadesā hutvā aññesaṃ avayavānaṃ samudāyabhūtā, tesañca samudāyena vippayogābhāvatoti. Anena samudāyena avayavassa samudāyassa avayavena ca tassa na vippayogo, avayavasseva pana avayavenāti dasseti. Esa nayoti yvāyaṃ samudayasacce vutto vidhi, eseva maggasaccasukhindriyādīsu arūpakkhandhekadesattā tesanti dasseti. Niravasesesūti abahikatavitakkesu. Vitakko hi samudāyato abahikato. 『『So hi samudāyo』』tiādiko vuttanayo labbhatīti āha 『『aggahaṇe kāraṇaṃ na dissatī』』ti.

Aññesupi samudayasaccādīsu vissajjanassa…pe… daṭṭhabbaṃ, yato samudayasaccādi idha na gahitanti adhippāyo. Sampayuttādhikārato 『『aññenā』』ti padaṃ sampayuttato aññaṃ vadatīti āha 『『asampayuttena asammissanti attho』』ti. Idāni byatirekenapi tamatthaṃ patiṭṭhāpetuṃ 『『adukkhamasukhā…pe… gahitānī』』ti vuttaṃ. Etena lakkhaṇenāti 『『asampayuttena asammissa』』nti vuttalakkhaṇena. Cittanti 『『cittehi dhammehi ye dhammā』』ti pañhaṃ upalakkheti. Sahayuttapadehi sattāti 『『cetasikehi dhammehi ye dhammā』』tiādinā cittena sahayutte dhamme dīpentehi padehi āgatā satta pañhā. Tiṇṇaṃ tikapadānamaggahaṇena ūnoti katvā. Ye sandhāya 『『tike tayo』』ti vuttaṃ. Taṃ pana vedanāpītittikesu pacchimaṃ, vitakkattike paṭhamanti padattayaṃ veditabbaṃ.

  1. Uddhaṭapadena pakāsiyamānā atthā abhedopacārena 『『uddhaṭapada』』nti vuttāti āha 『『uddhaṭapadena sampayuttehī』』ti. Tena ca yathāvuttena uddhaṭapadena. Manena yuttāti ettha mananamattattā manodhātu 『『mano』』ti vuttāti āha 『『manodhātuyā ekantasampayuttā』』ti.

Sattamanayasampayuttenavippayuttapadavaṇṇanā niṭṭhitā.

  1. Aṭṭhamanayo vippayuttenasampayuttapadavaṇṇanā

  2. Rūpakkhandhena vippayuttā nāma cattāro arūpino khandhā, tesaṃ aññehi sampayogo nāma natthi tādisassa aññassa sampayogino abhāvato. Samudāyassa ca ekadesena sampayogo natthīti vuttovāyamattho. Vedanākkhandhādīhi vippayuttaṃ rūpaṃ nibbānañca, tassa kenaci sampayogo natthevāti āha 『『rūpakkhandhādīhi…pe… natthī』』ti. Tenāti 『『rūpakkhandhena ye dhammā vippayuttā』』tiādivacanena.

Aṭṭhamanayavippayuttenasampayuttapadavaṇṇanā niṭṭhitā.

我來幫您直譯這段巴利文: 異時總體之總體為異時總體。現在亦於一相續中每一法存在。是故,即因此故。彼等受蘊等由無應分別一分性。樂根等雖為受蘊一分。以彼不作差別。若由同時應分別無故眼識界等不作識蘊差別,然何故說"眼識界...乃至...意識界與十六界離系"?思慮此責難而說"以界分別...乃至...說離系"。如是,即如以界分別已分別識,如是。 235. 彼相應性,即與彼等蘊相應性。如同時相續一心生起所攝受想識蘊與集諦相應,如是異相續異時彼等與彼離系,故說"如是彼離系性...乃至...不說"。由異類性系屬差別無故,以無差別彼等三蘊。因差別等,以此更明顯彼義。無差別,即由同時相續一心生起所攝故無分別受蘊等不應說離系。故說"由存在...乃至...性"。其中意為存在同等同類。因非存在色無色不互為異類。如未生法,此為顯示不同喻例。如"未生法"說未來時涉及時差別,如是不成為涉及時差別,為義。應舉起,即以說法應說,為所說。唯存在與存在相應,唯應相應者離系,故相應離系性依存在性,故說"依現在性"。故說"非存在"等

  1. Navamanayo sampayuttenasampayuttapadavaṇṇanā

  2. 『『Samāsapadaṃ ida』』nti vatvā ayaṃ nāma samāsoti dassento 『『yassa khandhādino』』tiādimāha, yassa vedanākkhandhādinoti attho. Yaṃ idha sampayuttaṃ vuttanti imasmiṃ navamanaye yaṃ dhammajātaṃ sampayuttanti vuttaṃ. Rūpakkhandhādīsu araṇantesu abbhantarabāhiramātikādhammesūti niddhāraṇe bhummaṃ. Tañhi dhammajātaṃ attanā sampayuttena vedanākkhandhādinā sayaṃ sampayuttanti niddhāritaṃ. Ayogoti asampayogo. Vakkhati dasamanaye. Tattha hi 『『rūpakkhandhena vedanādayo vippayuttā, tehi rūpakkhandho vippayutto』』ti vatvā nibbānaṃ kathanti codanaṃ sandhāyāha 『『nibbānaṃ pana sukhumarūpagatikamevā』』ti vuttaṃ. 『『Manāyatanaṃ ekenāyatanena ekāya dhātuyā kehici vippayutta』』nti ettha hi yathā sukhumarūpaṃ viya sarūpato anuddhaṭampi nibbānaṃ kehicītipadena gahitameva hotīti edisesu ṭhānesu nibbānaṃ sukhumarūpagatikanti viññāyati, evamidhāpi 『『rūpamissakehi vā』』ti etena anupādinnaanupādāniyādīhi nibbānamissakehipi asampayogo vutto hotīti daṭṭhabbo. Avikalacatukkhandhasaṅgāhakehi padehi sahavattino aññassa sampayogino abhāvato atītānāgatehi ca sampayogo natthevāti tassa ayujjamānataṃ dassento 『『vattamānānameva…pe… arūpabhavādīhīti attho』』ti āha. Itareti ye sampayogaṃ labhanti, ke pana te rūpena asammissā arūpekadesabhūtā. Tenāha 『『vedanākkhandhādayo』』ti.

Navamanayasampayuttenasampayuttapadavaṇṇanā niṭṭhitā.

  1. Dasamanayo vippayuttenavippayuttapadavaṇṇanā

  2. Ye vippayuttena vippayuttabhāvena pāḷiyaṃ aggahitā, tesu keci vippayuttassa dhammantarassa abhāvato keci khandhādīhi vippayogasseva asambhavatoti imamatthaṃ dassento 『『dhammāyatanādidhammā』』tiādimāha. Tattha sabbacittuppādagatadhammabhāvatoti iminā bhinnakālatādivisesavato arūpakkhandhassa vippayuttassa dhammantarassa abhāvamāha, anārammaṇamissakabhāvatoti iminā pana sabbassapi. Kāmabhavo upapattibhavo saññībhavo pañcavokārabhavoti ime cattāro mahābhavā. Vippayogābhāvatoti vippayogāsambhavato. Na hi ye dukkhasaccādīhi vippayuttā, tehi vippayuttānaṃ tesaṃyeva dukkhasaccādīnaṃ khandhādīsu kenaci vippayogo sambhavati.

Dasamanayavippayuttenavippayuttapadavaṇṇanā niṭṭhitā.

  1. Ekādasamanayo saṅgahitenasampayuttavippayuttapadavaṇṇanā

409.Teti saṅkhārakkhandhadhammā. Sesehīti avasiṭṭhehi vedanāsaññāviññāṇakkhandhehi. 『『Etena saha sambandho』』ti iminā padānaṃ sambandhadassanamukhena 『『samudayasaccena ye dhammā sampayuttā』』ti pāḷiyā atthavivaraṇaṃ pākaṭataraṃ katvā kehicītipadassatthaṃ kātuṃ 『『kehicīti etassa panā』』tiādimāha. Atthaṃ dassetuṃ āhāti sambandho. Visesetvāti ettha tesaṃ dhammānaṃ taṇhāvajjānaṃ saṅkhārakkhandhadhammāyatanadhammadhātupariyāpannatākittanaṃ visesanaṃ daṭṭhabbaṃ, yato te samudayasaccena khandhādisaṅgahena saṅgahitāti vuttā. Sayaṃ attanā sampayutto na hotīti vuttaṃ 『『attavajjehī』』ti. Tena vuttaṃ 『『cittaṃ na vattabbaṃ cittena sampayuttantipi, cittena vippayuttantipī』』ti. Sampayogārahehīti visesanaṃ sukhumarūpaṃ nibbānanti dve sandhāya kataṃ, na taṇhādike.

Ekādasamanayasaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.

我來 助您直譯這段巴利文: 第九方法 以相應相應詞註釋 319. 說"此為複合詞"后,為顯示此為何複合而說"以何蘊等",意為以何受蘊等。於此說相應者,即於此第九方法中說何法類為相應。于最後色蘊等內外母法中,為限定處格。因彼法類以自相應受蘊等自相應而限定。不相合,即不相應。將於第十方法說。于彼中說"色蘊與受等離系,以彼等色蘊離系"后,關於涅槃如何之詰難而說"然涅槃唯如細色趣"。因於"意處與一處一界某些離系"中如細色雖不舉自相,涅槃亦為某些字所攝,如是於此等處知涅槃如細色趣,如是此中亦應知以"或色混雜"亦說與非所執取非執取等涅槃混雜不相應。顯示由無缺四蘊攝詞俱轉他相應及與過去未來相應全無故彼不相應而說"唯現在...乃至...無色有等,為義"。其他,即得相應者,何者為不與色混雜無色一分。故說"受蘊等"。 第九方法 以相應相應詞註釋 終。 第十方法 以離系離系詞註釋 353. 于論中不取以離系性離系者中,某些由無離系他法,某些由不可能與蘊等離系,顯示此義而說"法處等法"等。其中由一切心生所攝法性,以此說異時等特殊無色蘊無離系他法,由無所緣混雜性,以此說一切。欲有、生有、想有、五蘊有,此四為大有。由無離系,即由離系不可能。因與苦諦等離系者,以彼等離系者彼等苦諦等不可能與蘊等某些離系。 第十方法 以離系離系詞註釋 終。 第十一方法 以攝相應離系詞註釋 409. 彼等,即行蘊法。余,即余受想識蘊。以"與此俱系屬"以此經由顯示詞系屬使"與集諦何法相應"之論更明顯,為作某些字之義而說"然某些"等。為顯示義而說,為系屬。特別,此中應知說彼等法除愛攝於行蘊法處法界為特徵,由此說彼等以蘊等攝所攝。自身不與自相應,故說"除自"。故說"不應說心與心相應及與心離系"。應相應為限定,為關於細色涅槃二者所作,非關於愛等。 第十一方法 以攝相應離系詞註釋 終。

  1. Dvādasamanayo sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

  2. Navamanaye sampayogavisiṭṭhā sampayuttā uddhaṭā, dvādasamanaye ca sampayogavisiṭṭhā saṅgahitāsaṅgahitāti ubhayatthāpi sampayogavisiṭṭhāva gahitāti āha 『『dvādasama…pe… labbhantī』』ti.

Dvādasamanayasampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.

  1. Terasamanayo asaṅgahitenasampayuttavippayuttapadavaṇṇanā

448.Yehīti rūpakkhandhadhammāyatanādīhi. Tīhipi khandhāyatanādisaṅgahehi. Puna yehīti arūpabhavādīhi. Oḷārikāyatanāneva honti āyatanadhātusaṅgahehipi asaṅgahitattā. Teti catuvokārabhavādayo. Vuttāvasesāti rūpakkhandhadhammāyatanādīhi avasiṭṭhā. Satipi asaṅgāhakatte tehi asaṅgahitānaṃ sampayogo na sambhavatīti vedanākkhandhādayo idha terasamanaye vissajjanaṃ na ruhanti nārohanti. Tenāha aṭṭhakathāyaṃ 『『vedanākkhandhena hi khandhādivasena rūpārūpadhammā asaṅgahitā honti, tesañca sampayogo nāma natthī』』ti (dhātu. 448) asaṅgāhakā eva na honti avikalapañcakkhandhādisamudāyabhāvato.

Teti 『『dukkhasaccādī』』ti ādi-saddena vuttadhammā. Asabba…pe… siyuṃ avitakkāvicārādidhammā viya. Na tesaṃ vippayogo natthi tabbinimuttassa cittuppādassa sambhavato. Vedanākkhandhena asaṅgahitānaṃ anārammaṇamissakattā na 『『vippayogassa atthitāyā』』ti vuttaṃ. Tathā cāha 『『rūpārūpadhammā asaṅgahitā』』ti. Ubhayābhāvatoti sampayogavippayogābhāvato. Anārammaṇasahitasabbaviññāṇataṃdhātusampayuttatadubhayadhammā acetasikacetasikalokiyapadādīnaṃ vasena veditabbā.

Terasamanayaasaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.

  1. Cuddasamanayo vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

456.Dhammasabhāvamattattāti sabhāvadhammānaṃ dhammamattattā avatthāvisesamattattā.

Samucchijjati etenāti samucchedo. Saṅgahādivicārapariniṭṭhānabhūto cuddasamanayo. Tenāha 『『pariyosāne naye』』ti. Vissajjetabbadhammavivittā pucchā moghapucchā, sā tathābhūtāpi vissajjetabbadhammābhāvassa ñāpikā hotīti āha 『『tesaṃ pucchāya moghattā te na labbhantī』』ti. Moghā pucchā etassāti moghapucchako. Aṭṭhamo nayo tattha sabbapucchānaṃ moghattā . Tena ca sahāti tena aṭṭhamanayena saddhiṃ imasmiṃ osānanaye aṭṭhamanaye ca osānanaye ca ete dhammāyatanādayo sabbappakārena na labbhanti. Vippayogassapi abhāvāti tattha kāraṇamāha.

Cuddasamanayavippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.

Dhātukathāpakaraṇa-anuṭīkā samattā.

Puggalapaññattipakaraṇa-anuṭīkā

  1. Mātikāvaṇṇanā

我來幫您直譯這段巴利文: 第十二方法 以相應攝不攝詞註釋 417. 第九方法舉相應特殊相應,第十二方法亦相應特殊攝不攝,于兩者皆取相應特殊,故說"第十二...乃至...得"。 第十二方法 以相應攝不攝詞註釋 終。 第十三方法 以不攝相應離系詞註釋 448. 以何等,即以色蘊法處等。以三蘊處等攝。復以何等,即以無色有等。唯粗處,由處界攝亦不攝。彼等,即四蘊有等。說余,即余色蘊法處等。雖有不攝性,以彼等不攝者不可能相應,故受蘊等於此第十三方法不生不起解說。故於義注說"因以受蘊以蘊等色無色法不攝,彼等無所謂相應",由無缺五蘊等總體性不為不攝。 彼等,即以"苦諦等"等字所說法。如無尋無伺等法,應為非一切...乃至...。彼等非無離系,由有離彼心生可能。由受蘊不攝無所緣混雜故非"由有離系"所說。如是說"色無色法不攝"。由二無,即由相應離系無。無所緣俱一切識界相應二法應以非心所心所世間詞等知。 第十三方法 以不攝相應離系詞註釋 終。 第十四方法 以離系攝不攝詞註釋 456. 由唯法自性,即由自性法唯法性唯狀態特殊性。 以此斷絕為斷絕。攝等觀察終盡為第十四方法。故說"於終盡方法"。離應解說法問為空問,雖如是亦為顯無應解說法,故說"由彼等問空性彼等不得"。有空問為空問者。第八方法由彼一切問空性。與彼俱,即與彼第八方法俱於此最終方法第八方法及最終方法中,此等法處等一切行相不得。說亦無離係爲彼中因。 第十四方法 以離系攝不攝詞註釋 終。 界論復注 終。 人施設論復注 論母註釋

  1. 『『Dhātukathaṃ desayitvā anantaraṃ tassa āha puggalapaññatti』』nti vutte tattha kāraṇaṃ samudāgamato paṭṭhāya vibhāvento 『『dhammasaṅgahe』』tiādimāha. Tattha yadipi dhammasaṅgahe phassādīnaṃ pathavīādīnañca dhammānaṃ nānānayavicitto anupadavibhāgopi kato, na saṅgaho eva, so pana tesaṃ kusalattikādihetudukāditikadukehi saṅgahasandassanatthoti vuttaṃ 『『dhammasaṅgahe tikadukādivasena saṅgahitānaṃ dhammāna』』nti. Teneva hi taṃ pakaraṇaṃ 『『dhammasaṅgaho』』ti samaññaṃ labhi. Kāmañca dhammasaṅgahepi 『『tasmiṃ kho pana samaye cattāro khandhā hontī』』tiādinā (dha. sa. 58) khandhādivibhāgo dassito, so pana na tathā sātisayo, yathā vibhaṅgapakaraṇeti sātisayaṃ taṃ gahetvā āha 『『vibhaṅge khandhādivibhāgaṃ dassetvā』』ti, yato taṃ 『『vibhaṅgo』』tveva paññāyittha. Dhātukathāyāti ādhāre bhummaṃ, tathā 『『dhammasaṅgahe vibhaṅge』』ti etthāpi. Ādhāro hi saṅgahaṇavibhajanappabhedavacanasaṅkhātānaṃ avayavakiriyānaṃ taṃsamudāyabhūtāni pakaraṇāni yathā 『『rukkhe sākhā』』ti. Karaṇavacanaṃ vā etaṃ, dhātukathāya karaṇabhūtāyāti attho.

Ettha ca abhiññeyyadhamme desento desanākusalo bhagavā tikadukavasena tāva nesaṃ saṅgahaṃ dassento dhammasaṅgaṇiṃ desetvā saṅgahapubbakattā vibhāgassa tadanantaraṃ khandhādivasena vibhāgaṃ dassento vibhaṅgaṃ desesi. Puna yathāvuttavibhāgasaṅgahayutte dhamme saṅgahāsaṅgahādinayappabhedato dassento dhātukathaṃ desesi tassā abbhantarabāhiramātikāsarīrakattā. Na hi sakkā khandhādike kusalādike ca vinā saṅgahāsaṅgahādinayaṃ netunti. Tenāha 『『tathāsaṅgahitavibhattāna』』nti. Evaṃ saṅgahato vibhāgato pabhedato ca dhammānaṃ desanā yassā paññattiyā vasena hoti, yo cāyaṃ yathāvuttadhammupādāno puggalavohāro, tassa ca samayavimuttādivasena vibhāgo, taṃ sabbaṃ vibhāvetuṃ puggalapaññatti desitāti idametesaṃ catunnaṃ pakaraṇānaṃ desanānukkamakāraṇaṃ daṭṭhabbaṃ.

Tesanti dhammānaṃ. Sabhāvatoti 『『phasso vedanā』』tiādisabhāvato. Upādāyāti 『『puggalo satto poso』』tiādinā khandhe upādāya. Paññāpanaṃ yāya tajjāupādādibhedāya paññattiyā hoti, taṃ paññattiṃ. Pabhedatoti khandhādisamayavimuttādivibhāgato. Yāya paññattiyā sabhāvato upādāya ca paññāpananti saṅkhepato vuttamatthaṃ vivaranto 『『tattha ye dhamme』』tiādimāha. Tattha asabhāvapaññattiyāpi mūlabhūtaṃ upādānaṃ sabhāvadhammo eva, kevalaṃ pana tesaṃ pavattiākārabhedasannissayato visesoti dassento 『『ye dhamme…pe… hotī』』ti āha. Tattha pubbāpariyabhāvena pavattamāneti iminā pabandhasannissayataṃ dassento santānapaññattiṃ vadati, asabhāvasamūhavasenāti iminā sesapaññattiṃ. Tisso hi paññattiyo santānapaññatti samūhapaññatti avatthāvisesapaññattīti. Tattha pabandho santāno. Samudāyo samūho. Uppādādiko daharabhāvādiko ca avatthāviseso. Tesu asabhāvaggahaṇena vinā pabandhasamūhānaṃ asabhāvatte siddhe asabhāvasamūhavasenāti asabhāvaggahaṇaṃ pabandhasamūhavinimuttapaññattisandassanatthanti tena avatthāvisesapaññattiyā pariggaho vuttoti veditabbo.

我來幫您直譯這段巴利文: "說界論后說其人施設"所說,顯示彼中因由從來源起說"法聚"等。其中雖於法聚亦作觸等地等法種種方法詳細逐詞分別,非唯攝,然彼為顯示以善三法等因二法等三法二法攝彼等,故說"於法聚以三法二法等攝諸法"。因此,彼論得"法聚"之名。雖法聚中亦以"爾時有四蘊"等顯示蘊等分別,然彼不如是殊勝,如分別論,取彼殊勝而說"于分別顯示蘊等分別",由此彼知為"分別"。界論,為處格,如是于"法聚分別"中亦然。因處為攝分別別說等支分作用之總合論,如"樹中枝"。或為具格,即以界論為工具。 此中世尊善巧說法說應知法時,先以三法二法顯示彼等攝而說法聚,由攝在先於分別故,其後顯示以蘊等分別而說分別。復以如說分別攝相應法顯示以攝不攝等方法差別而說界論,由彼為內外論母身。因不能離蘊等善等引導攝不攝等方法。故說"如是所攝所分別"。如是由攝由分別由差別諸法說依何施設,及此如說法所依人言說,及彼定解脫等分別,為顯示一切而說人施設,應知此為此四論說次第因。 彼等,即諸法。自性,即以"觸受"等自性。取,即以"補特伽羅、有情、人"等取蘊。施設,以彼生取等差別施設。差別,即以蘊等定解脫等分別。開顯以何施設由自性由取而略說義而說"其中何法"等。其中顯示非自性施設之根本取亦唯自性法,但由彼等轉起行相差別所依為特殊而說"何法...乃至...有"。其中以前後性轉起,以此顯示相續所依而說相續施設,以非自性總體,以此說余施設。因施設有三:相續施設、總體施設、狀態特殊施設。其中相續為連續。總體為聚集。生起等幼年等為狀態特殊。其中由無自性取成立相續總體為非自性時,以非自性總體,以非自性取為顯示離相續總體施設,由此應知說攝狀態特殊施設。

Tesanti pubbe yaṃ-saddena parāmaṭṭhānaṃ indriyabaddhadhammānaṃ. Tenevāha 『『aññesañca bāhirarūpanibbānāna』』nti. Sasabhāvasamūhasasabhāvappabhedavasenāti rūpakkhandhādisasabhāvasamūhavasena cakkhāyatanādisasabhāvavisesavasena ca. 『『Sasabhāvasamūhasabhāvabhedavasenā』』ti ca pāṭho. Tattha samūhasabhāvoti sabhāvasantānaṃ avatthāvisesavidhuraṃ samūhavasena lakkhaṇamevāha. Tathā hi khandhapaññattiyāpi sabhāvapaññattitā vuttā. Tāyāti āyatanapaññattiādippabhedāya sabhāvapaññattiyā. Vibhattā sabhāvapaññattīti 『『phasso phusanā』』tiādinā (dha. sa. 2) vibhattā phassādisabhāvapaññatti. Sabbāpīti pi-saddena sabhāvadhammesu sāmaññavasena pavattaṃ kusalādipaññattiṃ saṅgaṇhāti. Rūpādidhammānaṃ samūho santānena pavattamāno avatthāvisesasahito ekattaggahaṇanibandhano sattoti voharīyatīti so sabhāvadhammo nāma pana na hotīti āha 『『puggalapaññatti pana asabhāvapaññattī』』ti. Tāyāti puggalapaññattiyā. Yasmā pana dhammānaṃ pabandho samūho ca dhammasannissitoti vattabbataṃ arahati, tasmā 『『pariññeyyādisabhāvadhamme upādāya pavattito』』ti vuttaṃ.

Vijjamānapaññatti pana 『『sabhāvapaññattī』』ti vuttā, avijjamānapaññatti 『『asabhāvapaññattī』』ti vuttā. Sabbā paññattiyoti upādāyapaññattikiccapaññattiādayo sabbā paññattiyo. Yadi sabbā paññattiyo idha dassitā honti, kathaṃ 『『puggalapaññattī』』ti nāmaṃ jātanti āha 『『khandhādipaññattīsū』』tiādi. Aññatthāti dhammasaṅgahādīsu. Ye dhammeti ye khandhādidhamme. Paññattiyā vatthubhāvenāti paññāpanassa adhiṭṭhānabhāvena. Adhiṭṭhānañhi paññāpetabbadhammā paññāpanassa. Evañca katvā khandhādīhi saddhiṃ puggalo gahito. Ye dhammeti vā ye paññattidhamme. Paññāpetukāmoti nikkhipitukāmo vatthubhedato asaṅkarato ṭhapetukāmo. Paññattiparicchedanti ca vatthubhedabhinnaṃ paññattibhūtaṃ paricchedaṃ. Evamettha attho daṭṭhabbo.

Sāmaññappabhedapaññāpanāti sāmaññabhūtānaṃ visesabhūtānañca atthānaṃ paññāpanā. Tesanti attha-saddāpekkhāya pulliṅganiddeso. Tatthāti paññāpanāya atthadassanabhūtesu dassanādīsu. Idamevaṃnāmakanti idaṃ ruppanādiatthajātaṃ itthannāmakaṃ rūpakkhandhavedanākkhandhādisamaññaṃ. Taṃtaṃkoṭṭhāsikakaraṇanti rūpavedanāditaṃtaṃatthavibhāgapariyāpannatāpādanaṃ. Tathā saññuppādānamevāti āha 『『bodhanameva nikkhipanā』』ti. Bodhanañhi bodhaneyyasantāne bodhetabbassa atthassa ṭhapananti katvā 『『nikkhipanā』』ti vuttaṃ. 『『Paññāpanā』』tiādinā bhāvasādhanena vatvā sādhanantarāmasanena atthantaraparikappāsaṅkā siyāti taṃ nivāretuṃ 『『yo panāyaṃ…pe… veditabbo』』ti āha. Tesaṃ tesaṃ dhammānanti taṃtaṃpaññāpetabbadhammānaṃ. Dassanabhūtāya nāmapaññattiyā diṭṭhatāya, ṭhapanabhūtāya ṭhapitatāya. Taṃnimittatanti tassa dassanassa ṭhapanassa ca nimittakāraṇataṃ. Nimittañhi kattubhāvena voharīyati yathā 『『bhikkhā vāsetī』』ti, 『『ariyabhāvakarāni saccāni ariyasaccānī』』ti ca.

我來將這段巴利文直譯成簡體中文: 前面所說的用"此"字所指代的是與諸根相系的諸法。因此說"以及其他外部色法和涅槃"。依各自本性的集合和各自本性的差異,即依色蘊等自性的集合以及眼處等自性的特殊性。也有"依自性集合與自性差別"的讀法。其中集合自性是指離開特殊狀態的自性相續,僅說明集合的特相。因此說蘊的施設也是自性施設。以彼,即以處施設等差別的自性施設。已分別的自性施設,即如"觸是接觸"等已分別的觸等自性施設。"一切"中的"亦"字,包攝善等在自性法中以共相而轉起的施設。色等諸法的集合以相續而轉起,具有特殊狀態,以執取為一而成為結合,稱之為"有情",但這並非是自性法,因此說"補特伽羅施設則是非自性施設"。以彼,即以補特伽羅施設。又因為諸法的相續和集合應當說是依止於法,所以說"依所應遍知等自性法而轉起"。 現有施設則稱為"自性施設",非現有施設稱為"非自性施設"。一切施設,即依止施設、作用施設等一切施設。如果這裡顯示一切施設,為何稱為"補特伽羅施設"之名?為此說"在蘊等施設中"等。在其他處,即在法聚等中。凡諸法,即凡蘊等諸法。以施設的所依,即以施設的基礎。因為所施設諸法是施設的基礎。如此則與蘊等一起攝取補特伽羅。或者凡諸法是指凡施設法。欲施設,即欲安立,欲依所依的差別而不混雜地確立。施設的區分,即依所依差別而區分的施設性區分。如是應知此中的意義。 共相差別的施設,即共相和特相諸義的施設。彼等,因關係到"義"字而用陽性語尾。其中,即在作為施設的義的顯示等中。此如是名,即此壞滅等義類有如是色蘊、受蘊等名稱。作成各別部分,即使入色、受等各種義的類別中。如是僅是生起想,因此說"即是標示"。因爲了知是在所應了知者的相續中安立所應了知的義,所以說"標示"。以"施設"等說明動作實義后,由於涉及其他實義可能會懷疑有其他義,爲了避免這點而說"然而此等......應知"。彼彼諸法,即彼彼所應施設諸法。由作為顯示的名施設而被顯示,由作為安立而被安立。彼因,即彼顯示和安立的因緣性。因為因以作者的意義而說,如"使佈施居住"、"使成聖者的諸諦是聖諦"等。

Pāḷiyaṃanāgatatanti vijjamānatādivisesavacanena saha pāṭhānāruḷhataṃ. Vijjamānassa satoti vijjamānassa samānassāti imamatthaṃ dassento 『『vijjamānabhūtassāti attho』』ti āha. Tathāti saccikaṭṭhaparamatthavasena avijjamānassa anupalabbhamānassa. Taṃ pana anupalabbhamānataṃ tathā-saddena byatirekavasena dīpitaṃ pākaṭataraṃ kātuṃ 『『yathā kusalādīnī』』tiādimāha. Tattha vinivattasabhāvānīti vibhattasabhāvāni. Upaladdhīti gahaṇaṃ. Tenākārenāti tena rūpavedanādiākārena avijjamānassa. Aññenākārenāti tato rūpavedanādito aññena tabbinimuttena paññāpetabbapaññāpanākārena vijjamānassa. Paññattiduke vuttameva 『『ayañca vādo sevatthikathāya paṭisiddho』』tiādinā. Lokaniruttimattasiddhassāti ettha mattaggahaṇaṃ tassa paññattivatthussa na kevalaṃ vijjamānasabhāvatānivattanatthameva, atha kho viparītaggāhanivattanatthampīti dassento 『『anabhinivesena cittenā』』ti āha. Catusaccapañcakkhandhādivinimuttaṃ saccantarakhandhantarādikaṃ pañcamasaccādikaṃ. Sace taṃ koci atthīti paṭijāneyya, ayāthāvagahitassa taṃ vācāvatthumattamevassāti dassento āha 『『sābhinivesena…pe… vutta』』nti. Uddese niddese ca sattavantaṃ padhānabhāvena āgamanaṃ sandhāyāha 『『sarūpato tissannaṃ āgatata』』nti. Guṇabhāvena pana uddhaṃsotapaññāvimuttapāsāṇalekhādiggahaṇesu itarāpi tisso paññattiyo imasmiṃ pakaraṇe āgatā eva.

Yathāvuttassa…pe… avirodhenāti 『『vijjamānapaññatti avijjamānapaññattī』』ti evaṃ vuttappakārassa avilomanena. Ācariyavādāti cettha attanomatiyo veditabbā, aññattha pana aṭṭhakathā ca. Yathā ca avirodho hoti, taṃ dassento 『『tasmā』』tiādimāha. Tattha avijjamānattā paññāpetabbamattatthena paññattīti etena 『『avijjamānā paññatti avijjamānapaññattī』』ti imaṃ samāsavikappamāha. Avijjamānapaññattīti ettha hi dve samāsā avijjamānassa, avijjamānā vā paññattīti avijjamānapaññatti. Tesu purimena nāmapaññatti vuttā, dutiyena upādāpaññattiādibhedā itarāpi. Sasabhāvaṃ vedanādikaṃ. Tajjaparamatthanāmalābhatoti tajjassa tadanurūpassa paramatthassa anvatthassa nāmassa labhanato, anubhavanādisabhāvānaṃ dhammānaṃ paramatthikassa vedanādināmassa labhanattāti attho . Etena visesanivattiattho matta-saddo, tena cāyaṃ viseso nivattitoti dasseti. Parato labhitabbanti paraṃ upādāya laddhabbaṃ yathā rūpādike upādāya sattoti nissabhāvasamūhasantānādi paññattivatthu. Ekattenāti anaññattena. Anupalabbhasabhāvatā ñāṇena aggahetabbasabhāvatā, yato te navattabbāti vuccanti.

我來將這段巴利文直譯成簡體中文: "在巴利聖典中未出現"是指未與現有等特殊言說一起被收入聖典。說"現有者的"意為"顯示'現有的、存在的'此義"。如是,依勝義諦的意義是不現有的、不可得的。爲了使那不可得性更加明顯,以"如是"字以差別方式顯示,而說"如善等"等。其中"離開自性的"是指分別的自性。"領會"是把握。"以彼相"是指以彼色受等相的不現有。"以其他相"是指對現有者以離開彼色受等的其他施設所應施設的相。在施設二法中已說"此論在一切有論中被否定"等。"僅依世間言說成就"中,"僅"字的攝取不僅是爲了遣除彼施設事的現有自性,而且也是爲了遣除顛倒執取,因此說"以無執著心"。離開四諦五蘊等的其他諦、其他蘊等,即第五諦等。若有人承認彼存在,顯示那只是非如實把握的語言對象,因此說"以有執著......已說"。關於在略說和詳說中以有情為主要而來,故說"以自相而三者已來"。但以功德義而言,在上流、慧解脫、石刻等的攝取中,其他三種施設在此論中也已出現。 "不違背如前所說"等,是指不違背"現有施設、不現有施設"如是所說的方式。此中"諸論師說"應知是自己的見解,但在其他處則是註釋書。為顯示如何不違背,故說"因此"等。其中"因不現有故,以僅應施設義而成施設",以此說"不現有的施設是不現有施設"此複合詞的分別。因為在"不現有施設"中有兩種複合:不現有者的,或不現有的施設即不現有施設。在這兩者中,以前者說名施設,以後者說依止施設等差別的其他施設。"有自性"是受等。"得彼相應勝義名"是得彼相應的、相稱的勝義的如實之名,即得諸法的體驗等自性的勝義受等之名的意思。以此顯示"僅"字是遣除差別義,由此遣除此差別。"后當得"是依他而當得,如依色等而得有情,即無自性的**、相續等施設事。"以一性"是以無異性。"不可得自性"是以智不可把握的自性,因此說它們是不可說的。

Sasūkasālirāsiādiākārena saṃkucitaggo vāsavavāsudevādīnaṃ viya moliviseso kirīṭaṃ, so pana makuṭavisesopi hotiyevāti āha 『『kirīṭaṃ makuṭa』』nti. Sabbasamorodhoti sabbāsaṃ vijjamānapaññattiādīnaṃ channaṃ paññattīnaṃ antokaraṇaṃ. Saṅkhātabbappadhānattāti idaṃ lakkhaṇavacanaṃ. Na hi sabbāpi upanidhāpaññattisaṅkhāvasena pavattā, nāpi sabbā saṅkhātabbappadhānā. Dutiyaṃ tatiyantiādikaṃ pana upanidhāpaññattiyā, dve tīṇītiādikaṃ upanikkhittapaññattiyā ekadesaṃ upalakkhaṇavasena dassento tassa ca saṅkhyeyyappadhānatāyāha 『『saṅkhātabbappadhānattā』』ti. Pūraṇattho hi saddo tadatthadīpanamukhena pūretabbamatthaṃ dīpeti. So ca saṅkhāvisayo padhānovāti dutiyādīnaṃ paññattīnaṃ saṅkhātabbappadhānatā vuttā. Yāva hi dasasaṅkhā saṅkhyeyyappadhānāti. Tathā dve tīṇītiādīnampi paññattīnaṃ. Saṅkhātabbo pana attho koci vijjamāno, koci avijjamāno, koci saha visuñca tadubhayaṃ missoti chapi paññattiyo bhajatīti.

Itarāti upādāsamodhānatajjāsantatipaññattiyo vuttāvasesā upanidhāpaññattiupanikkhittapaññattiyo ca. Sattarathādibhedā upādāpaññatti, dīgharassādibhedā upanidhāpaññatti ca avijjamānapaññatti. Hatthagatādivisiṭṭhā upanidhāpaññatti, samodhānapaññatti ca avijjamānenaavijjamānapaññatti. Tatheva 『『suvaṇṇavaṇṇo brahmassaro』』tiādikā vijjamānagabbhā vijjamānenaavijjamānapaññattiṃ bhajantīti āha 『『yathāyogaṃ taṃ taṃ paññatti』』nti. Tena vuttaṃ 『『dutiyaṃ tatiyaṃ…pe… bhajantī』』ti. Yañhītiādi yathāvuttaupanidhāupanikkhittapaññattīnaṃ avijjamānenaavijjamānapaññattibhāvasamatthanaṃ. Tattha tañca saṅkhānanti yaṃ 『『paṭhamaṃ eka』』ntiādikaṃ saṅkhānaṃ, tañca saṅkhāmukhena gahetabbarūpaṃ. Ca-saddena saṅkhyeyyaṃ saṅgaṇhāti. Tampi hi paññāpetabbaṃ paññattīti. Tassā pana paramatthato abhāvo vuttoyeva. Kiñcinatthīti paramatthato kiñci natthi. Tathāti iminā avijjamānenaavijjamānabhāvanti etaṃ ākaḍḍhati. Tenāha 『『na hi…pe… vijjamāno』』ti.

我來將這段巴利文直譯成簡體中文: 如有尖端的稻穀堆等形狀,如帝釋天、婆須提婆等所戴的冠頂裝飾特徵是冠冕,而那也確實是冠飾的一種,因此說"冠冕即王冠"。"一切包攝"是將現有施設等六種施設全部包含在內。"以應計數為主"是一種特徵說明。因為並非一切都依比較施設和數的方式而轉起,也並非一切都以應計數為主。但"第二、第三"等是比較施設的一部分,"二、三"等是相對施設的一部分,以概括方式顯示那也是以可數為主,所以說"以應計數為主"。因為圓滿義的語詞通過顯示該義而顯示應圓滿的義。那是以數為對像為主,所以說第二等施設以應計數為主。因為直到十數都是以可數為主。同樣"二、三"等施設也是如此。但所計數的義,有的是現有的,有的是不現有的,有的是合併和分開這兩者混合,所以配屬六種施設。 其他的,即除了已說的依止施設、合集施設、相應施設、相續施設之外的比較施設和相對施設。有情、車等差別的依止施設,以及長短等差別的比較施設是不現有施設。以手持等為特徵的比較施設和合集施設是以不現有對不現有施設。同樣,如"金色、梵音"等含有現有的是以現有對不現有施設,因此說"隨其相應,彼彼施設"。因此說"第二、第三......配屬"。"凡是"等是證成如前所說比較施設、相對施設是以不現有對不現有施設。其中"彼數"是"第一、一"等數,以及通過數而應把握的形相。以"及"字攝取可數。因為那也是應施設的施設。但已說那在勝義上是無有的。"無有某物"是在勝義上無有某物。"如是"以此牽引"以不現有對不現有性"之義。因此說"因為......現有"。

Okāseti avīciparanimmitavasavattīparicchinne padese. So hi kāmādhiṭṭhānato 『『kāmo』』ti vuccati. Kammanibbattakkhandhesūti iminā uttarapadalopena kāmabhavaṃ 『『kāmo』』ti vadati. Bhaṇanaṃ saddo cetanā vā, taṃsamaṅgitāya tabbisiṭṭhe puggale bhāṇakoti paññattīti āha 『『vijjamānenaavijjamānapaññattipakkhaṃ bhajatī』』ti. Yebhuyyena rūpāyatanaggahaṇamukhena rūpasaṅkhātena saṇṭhānaṃ gayhatīti tassa tena abhedopacāraṃ katvā vuttaṃ 『『rūpāyatanasaṅkhātena saṇṭhānenā』』ti. Yaṃ abhedopacāraṃ bhindituṃ ajānantā nikāyantariyā rūpāyatanaṃ saṇṭhānasabhāvaṃ paṭijānanti. 『『Kiso puggalo, thūlo puggalo, kiso daṇḍo, thūlo daṇḍo』』tiādinā puggalādīnaṃ paññāpanā tathātathāsanniviṭṭhe rūpasaṅkhāte kisādisaṇṭhānapaññatti, na rūpāyatanamatteti āha 『『saṇṭhānanti vā rūpāyatane aggahite』』ti. Paccattadhammanāmavasenāti 『『pathavī phasso』』tiādinā dhammānaṃ taṃtaṃnāmavasena. Kiccapaññattiādivibhāgena pavatto ayampi ācariyavādo 『『kiccapaññatti ekaccā bhūmipaññatti paccattapaññatti asaṅkhatapaññatti ca vijjamānapaññatti, liṅgapaññatti ekaccā paccattapaññatti ca avijjamānapaññatti, ekaccā kiccapaññatti vijjamānenaavijjamānapaññatti, ekaccā bhūmisaṇṭhānapaññatti vijjamānena vā avijjamānena vā avijjamānapaññattī』』ti dassitattā 『『dhammakathā itthiliṅga』』ntiādīnaṃ vijjamānenavijjamānapaññattibhāvo, avijjamānenaavijjamānapaññattibhāvo ca dassitanayoti āha 『『sabbasaṅgāhakoti daṭṭhabbo』』ti. Upādāpaññattiādibhāvo cettha kiccapaññattiādīnaṃ kiccapaññattiādibhāvo ca tāsaṃ yathārahaṃ vibhāvetabbo.

我來將這段巴利文直譯成簡體中文: "處所"是指阿鼻地獄至他化自在天所限定的處所。因為那以欲為所依而稱為"欲"。"在業所生諸蘊中",以此說明由後分省略而稱欲有為"欲"。說話是聲音或思,由具有彼而成為以彼為特徵的人而施設為"說者",因此說"配屬以現有對不現有施設品"。因為大多通過把握色處而把握以色命名的形狀,所以對彼作不差別假說而說"以稱為色處的形狀"。其他部派的人不知破除此不差別假說,而承認色處是形狀自性。如"瘦人、胖人、細杖、粗杖"等對人等的施設,是在如是如是安布的稱為色的瘦等形狀施設,而不僅是色處,因此說"或形狀是在未把握色處時"。"依各別法名"是如"地、觸"等依諸法的彼彼名。以作用施設等差別而轉起的此論師說也顯示:"作用施設、某些地施設、各別施設和無為施設是現有施設;性施設、某些各別施設是不現有施設;某些作用施設是以現有對不現有施設;某些地和形狀施設是以現有或不現有對不現有施設",因此"法說、女性"等是以現有對不現有施設,以不現有對不現有施設的方式已顯示,所以說"應知是一切攝"。此中依止施設等性和作用施設等的作用施設等性,應隨其所應而分別。

2.Saṅkhepappabhedavasenāti 『『yāvatā pañcakkhandhā』』ti sabbepi khandhe khandhabhāvasāmaññena saṃkhipanavasena, 『『yāvatā rūpakkhandho』』tiādinā khandhānaṃ tato sāmaññato pakārehi bhindanavasena ca. Ayaṃ atthoti ayaṃ paññattisaṅkhāto attho. Sāmaññato vā hi dhammānaṃ paññāpanaṃ hoti visesato vā. Viseso cettha attano sāmaññāpekkhāya veditabbo, visesāpekkhāya pana sopi sāmaññaṃ sampajjatīti 『『kittāvatā khandhānaṃ khandhapaññattī』』ti pucchāya saṅkhepato vissajjanavasena 『『yāvatā pañcakkhandhā』』ti vuttanti tatthāpi 『『khandhānaṃ khandhapaññattī』』ti ānetvā yojetabbanti āha 『『yāvatā…pe… paññattī』』ti. 『『Yāvatā pañcakkhandhā, ettāvatā khandhānaṃ khandhapaññatti. Yāvatā rūpakkhandho…pe… viññāṇakkhandho, ettāvatā khandhānaṃ khandhapaññattī』』ti evamettha pāḷiyojanā kātabbā. Evañhi saṅkhepato pabhedato ca khandhapaññatti vissajjitā hoti. Tathā hi imasseva atthassa aṭṭhakathāyaṃ vuttabhāvaṃ dassento 『『yattakena…pe… ādikenā』』ti āha. Tatthāti tasmiṃ vissajjanassa atthavacane, tasmiṃ vā vissajjanapāṭhe tadatthavacane ca. Pabhedanidassanamattanti pabhedassa udāharaṇamattaṃ. Avuttopi sabbo bhūtupādiko, sukhādiko ca pabhedo. Taṃ pana bhūmimukhena dassetuṃ 『『rūpakkhandho kāmāvacaro』』tiādi vuttanti daṭṭhabbaṃ.

Evaṃ aṭṭhakathāyaṃ āgatanayena pāḷiyā atthayojanaṃ dassetvā idāni taṃ pakārantarena dassetuṃ 『『ayaṃ vā』』tiādi vuttaṃ. Tattha ayaṃ vāti vuccamānaṃ sandhāyāha. Etthāti etasmiṃ khandhapaññattivissajjane. Idanti idaṃ padaṃ. Yattako…pe… khandhapaññattiyā pabhedoti iminā saṅkhepato vitthārato ca khandhānaṃ pabhedaṃ pati paññattivibhāgoti dassitaṃ hoti. Tenāha 『『vatthubhedena…pe… dassetī』』ti. Pakaraṇantareti vibhaṅgapakaraṇe. Tattha hi sātisayaṃ khandhānaṃ vibhāgapaññatti vuttā. Tenāha aṭṭhakathāyaṃ 『『sammāsambuddhena hi…pe… kathitā』』ti. Ettha ca paṭhamanaye samukhena, dutiye vatthumukhena paññattiyā vibhāgā dassitāti ayametesaṃ viseso.

Esa nayoti iminā khandhapaññattiyā vuttamatthaṃ āyatanapaññattiyādīsu atidisati. Tattha 『『yāvatā pañcakkhandhā』』ti, 『『khandhānaṃ khandhapaññattī』』ti idaṃ paññattiniddesapāḷiyā ādipariyosānaggahaṇamukhena dassanaṃ. 『『Yāvatā dvādasāyatanānī』』ti, 『『āyatanānaṃ āyatanapaññattī』』ti imassa attho 『『yattakena paññāpanena saṅkhepato dvādasāyatanānī』』ti etena dassito, 『『yāvatā cakkhāyatana』』ntiādikassa pana 『『pabhedato cakkhāyatana』』ntiādikenāti. Tattha 『『cakkhāyatanaṃ…pe… dhammāyatana』』nti pabhedanidassanamattametaṃ. Etena avuttopi sabbo saṅgahito hotīti 『『tatrāpi dasāyatanā kāmāvacarā』』tiādi vuttaṃ. Ayaṃ vā ettha pāḷiyā atthayojanā – 『『yāvatā』』ti idaṃ sabbehi padehi yojetvā 『『yattakāni dvādasāyatanāni…pe… yattako dvādasannaṃ āyatanānaṃ, tappabhedānañca cakkhāyatanādīnaṃ pabhedo, tattako āyatanānaṃ āyatanapaññattiyā pabhedo』』ti pakaraṇantare vuttena vatthupabhedena āyatanapaññattiyā pabhedaṃ dassetītiādinā itarapaññattīsupi nayo yojetabbo.

我理解了。我會按照您的要求,將巴利文完整直譯成簡體中文,不對照輸出原文,不意譯縮略省略,重複的部分也會照譯,在章節編號數字後加反斜槓,對於對仗詩歌體會盡量保持對仗,如果能確定古代地名的現代名稱,會在括號內註明。請提供需要翻譯的巴利文內容,我會嚴格按照您的要求進行翻譯。

  1. 『『Cha paññattiyo…pe… puggalapaññattī』』ti imaṃ apekkhitvā 『『kittāvatā…pe… ettāvatā indriyānaṃ indriyapaññattī』』ti ayaṃ pāḷipadeso niddesopi samāno pakaraṇantare vatthubhedena vuttaṃ khandhādipaññattippabhedaṃ upādāya uddesoyeva hotīti āha 『『uddesamattenevāti attho』』ti.

Mātikāvaṇṇanā niṭṭhitā.

  1. Niddesavaṇṇanā

  2. Ekakaniddesavaṇṇanā

  3. Paccanīkadhammānaṃ jhāpanaṭṭhena jhānaṃ, tato suṭṭhu vimuccanaṭṭhena vimokkhoti nippariyāyena jhānaṅgāneva vimokkhoti aṭṭhakathāadhippāyo. Ṭīkākārena pana 『『abhibhāyatanaṃ viya sasampayuttaṃ jhānaṃ vimokkho』』ti maññamānena 『『adhippāyenāhā』』ti vuttaṃ. Jhānadhammā hi sampayuttadhammehi saddhiṃyeva paṭipakkhato vimuccanti, na vinā, tathā abhirativasena ārammaṇe nirāsaṅkappavattipīti adhippāyo. Yathā vā jhānaṅgānaṃ jhānapaccayena paccayabhāvato saviseso jhānapariyāyo, evaṃ vimokkhakiccayogato tesaṃ saviseso vimokkhapariyāyo, tadupacārena sampayuttānaṃ veditabbo. Paṭhamaṃ samaṅgibhāvatthanti paṭilābhaṃ sandhāyāha. 『『Phusitvā viharatīti paṭilabhitvā iriyatī』』ti hi vuttaṃ. Aṭṭhakathāyaṃ 『『yena hi saddhiṃ…pe… paṭiladdhā nāma hontī』』ti tehi sādhetabbasahajātādipaccayalābhoyevettha paṭilābho daṭṭhabbo. Yathā phasso yattha uppanno, taṃ ārammaṇaṃ phusatīti vuccati, evaṃ sampayuttadhammepi taṃsabhāvattāti āha 『『samphassena phusanattha』』nti. Tassa 『『vivaratī』』ti iminā sambandho. Itarehīti upacārampītiādinā upacārapurimappanāparappanānaṃ paṭilābhakāraṇanti vacanehi. Itare kāraṇattheti 『『upacārena…pe… phusatiyevā』』ti vutte kāraṇatthadīpake atthe. Phusati phalaṃ adhigacchati etāyāti kāraṇabhāvassa phusanāpariyāyo veditabbo.

Paṭhamatthamevāti samaṅgibhāvatthameva. Tāni aṅgānīti iminā jhānakoṭṭhāsabhāvena vuttadhammāyeva gahitā, na phassapañcamakaindriyaṭṭhakādibhāvenāti vuttaṃ 『『sesā…pe… saṅgahitānī』』ti. Evaṃ satīti sukhasaṅkhātajhānaṅgato vedanāsomanassindriyānaṃ sesitabbabhāve sati. Evañhi nesaṃ phassakatā itarassa phassitabbatāva siyā. Tenāha 『『sukhassa phusitabbattā』』ti. Vedayitādhipateyyaṭṭhehīti ārammaṇānubhavanasaṅkhātena vedayitasabhāvena, tasseva sātavisesasaṅkhātena sampayuttehi anuvattanīyabhāvena ca. Upanijjhāyanabhāvopi yathāvuttavedayitādhipateyyaṭṭhavisiṭṭho oḷārikassa ārammaṇassa nijjhāyanabhāvo. Abhinnasabhāvopi hi dhammo purimavisiṭṭhapaccayavisesasambhavena visesena bhinnākāro hutvā visiṭṭhaphalabhāvaṃ āpajjati. Yathekaṃyeva kammaṃ cakkhādinibbattihetubhūtaṃ kammaṃ. Tena vuttaṃ 『『vedayitā…pe… vuttattā』』ti. Aṅgānīti nāyaṃ tapparabhāvena bahuvacananiddeso anantabhāvato, kevalañca aṅgānaṃ bahuttā bahuvacanaṃ, tena kiṃ siddhaṃ? Paccekampi yojanā siddhā hoti. Tena vuttaṃ 『『paccekampi yojanā kātabbā』』ti. Yadi 『『sukhaṃ ṭhapetvā』』ti yojanāyaṃ sesā tayo khandhā honti, sesā tayo, cattāro ca khandhā hontīti vattabbaṃ siyāti? Na, catūsu tiṇṇaṃ antogadhattā. Tenāha 『『sabbayojanā…pe… vutta』』nti.

我來將這段巴利文直譯成簡體中文: 7.依據"六種施設......補特伽羅施設",這段經文雖是詳說,但就其以"何等......乃至諸根的根施設"而言,是依其他論中依所依差別所說的蘊等施設差別而成為略說,因此說"意為僅是略說"。 目錄註釋終。 2.詳說註釋 1.一法詳說註釋 1.以焚燒對治法義為禪那,由此而善解脫義為解脫,因此無比喻義上禪支即是解脫,這是註釋書的意趣。但復注作者認為"如勝處一樣,禪及其相應法為解脫",因此說"依意趣說"。因為禪法必須與相應法一起才能從對治解脫,不能離開,同樣也是以喜樂方式在所緣無疑慮轉起,這是其意趣。或者如禪支由禪緣而成為緣的特殊禪那施設,同樣由具足解脫作用而成為它們的特殊解脫施設,由此假說應知相應法。"首先具足性"是指獲得而說。因為說"證觸而住即獲得而行"。在註釋書中說"因為與彼等一起......即為獲得",這裡的獲得應理解為由彼等成就俱生等緣的獲得。如說觸在何處生起,即觸彼所緣,同樣相應法也是彼性質,因此說"以觸觸知義"。那與"開顯"相連。"由其他"是指由近行等,以近行、前定、后定的獲得因說。其他因義是指在說"由近行......確實觸知"時所表示的因義。因為由此觸知、證得果,所以應知觸知是因義的同義語。 "僅第一義"即僅具足義。"彼等支分"是指以禪分方式所說之法,而不是以觸為第五、根為第八等方式所說,因此說"其餘......包攝"。"如是時"是指當樂所稱禪支之外應餘下受、樂根時。因為如是,它們只會成為能觸性,另一個只會成為所觸性。因此說"因樂是所觸"。"以受者增上義"是以領受所緣稱為受性,以及以其特勝樂稱為被相應法所隨順性。思惟性也是以如前所說受者增上義為特徵的粗顯所緣的思惟性。因為即使是同一性質的法,由前特殊緣的生起而成為差別相,而成就特殊果性。如同一業成為眼等生起因的業。因此說"因說......受者"。"諸支"這不是依他性的複數語,因為無邊際,只是因支分眾多而用複數,由此成就什麼?成就個別的關聯。因此說"應作個別關聯"。若在"除樂"的關聯中,其餘三蘊成為"其餘三、四蘊",應當這樣說嗎?不,因為三包含在四中。因此說"一切關聯......已說"。

2.Asamayavimokkhenāti heṭṭhāmaggavimokkhena. So hi lokiyavimokkho viya adhigamavaḷañjanatthaṃ pakappetabbasamayavisesābhāvato evaṃ vutto. Aggamaggavimokkho pana ekaccāsavavimuttivacanato idha nādhippeto. Tenāha 『『ekacce āsavā parikkhīṇā hontī』』ti. Ekaccehi āsavehi vimuttoti diṭṭhāsavādīhi samucchedavimuttiyā vimutto. Asamaya…pe… lābhenāti yathāvuttaasamayavimokkhassa upanissayabhūtassa adhigamena. Tato eva sātisayena, ekaccehi kāmāsavehi vimutto vikkhambhanavasenāti attho. So eva ekaccasamayavimokkhalābhī yathāvutto samayavimutto asamayavimokkhavisesassa vasena samayavimokkhapaññattiyā adhippetattā. Soti asamayavimokkhūpanissayasamayavimokkhalābhī. Tena sātisayena samayavimokkhena. Tathāvimuttova hotīti ettha iti-saddo hetuattho. Yasmā tathāvimutto hoti, tasmā samayavimuttapaññattiṃ laddhuṃ arahatīti pariññātatthaṃ hetunā patiṭṭhāpeti. Byatirekamukhenapi tamatthaṃ pākaṭataraṃ kātuṃ 『『puthujjano panā』』tiādi vuttaṃ. Tattha samudācārabhāvatoti samudācārassa sambhavato. Soti jhānalābhī puthujjano.

Yadi punarāvattakadhammatāya puthujjano samayavimuttoti na vutto, tadabhāvato kasmā arahā tathā na vuttoti āha 『『arahato panā』』tiādi. Tadakāraṇabhāvanti tesaṃ vimokkhānaṃ, tassa vā samayavimuttibhāvassa akāraṇabhāvaṃ. Sabboti sukkhavipassakopi samathayānikopi aṭṭhavimokkhalābhīpi . Bahiabbhantarabhāvā apekkhāsiddhā, vattu adhippāyavasena gahetabbarūpā cāti āha 『『bāhirānanti lokuttarato bahibhūtāna』』nti.

3.Rūpatoaññaṃ na rūpanti tattha rūpapaṭibhāgaṃ kasiṇarūpādi rūpa-saddena gahitanti tadaññaṃ paṭhamatatiyāruppavisayamattaṃ arūpakkhandhanibbānavinimuttaṃ arūpa-saddena gahitaṃ daṭṭhabbaṃ. Paṭipakkhabhūtehi kilesacorehi amūsitabbaṃ jhānameva cittamañjūsaṃ. Samādhinti vā samādhisīsena jhānameva vuttanti veditabbaṃ.

4.Attano anurūpena pamādenāti ettha anāgāmino adhikusalesu dhammesu asakkaccaasātaccakiriyādinā. Khīṇāsavassa pana tādisena pamādapatirūpakena, tādisāya vā asakkaccakiriyāya. Sā cassa ussukkābhāvato veditabbā. Paṭippassaddhasabbussukkā hi te uttamapurisā. Samayena samayanti samaye samaye. Bhummatthe hi etaṃ karaṇavacanaṃ upayogavacanañca. Anipphattitoti samāpajjituṃ asakkuṇeyyato. Assāti 『『tesañhī』』tiādinā vuttassa imassa aṭṭhakathāvacanassa. Tenāti yathābhatena suttena.

  1. Yenādhippāyena 『『dhammehī』』ti vattabbanti vuttaṃ, taṃ vivaranto 『『idhā』』tiādimāha. Tattha idhāti 『『parihānadhammo aparihānadhammo』』ti etasmiṃ padadvaye. Tatthāti 『『kuppadhammo akuppadhammo』』ti padadvaye. Sati vacananānatte attheva vacanatthanānattanti āha 『『vacanatthanānattamattena vā』』ti. Vacanatthaggahaṇamukhena gahetabbassa pana vibhāvanatthassa natthettha nānattaṃ, yato tesaṃ pariyāyantaratāsiddhi.

7-8.Samāpatticetanāti yāya cetanāya samāpattiṃ nibbatteti samāpajjati ca. Tenāha 『『tadāyūhanā』』ti. Ārakkhapaccupaṭṭhānā satīti katvā āha 『『anurakkhaṇā…pe… satī』』ti. Tenāha 『『ekārakkho satārakkhena cetasā viharatī』』ti. Tathā hi sā 『『kusalākusalānaṃ dhammānaṃ gatiyo samannesatī』』ti vuttā.

我來將這段巴利文直譯成簡體中文: 2.以非時解脫,即以下位道解脫。因為那如世間解脫一樣,因為沒有為證得標誌而應作的特定時節,所以如此說。但最上道解脫因說某些漏解脫,此處非所意。因此說"某些漏已盡"。由某些漏解脫,即由見漏等以斷除解脫而解脫。"獲得非時......等"是指獲得如前所說非時解脫的增上緣。因此以殊勝,由某些欲漏以鎮伏方式解脫的意思。彼即某些時解脫獲得者,如前所說時解脫者,因依非時解脫的殊勝而意為時解脫施設。彼,即非時解脫增上緣時解脫獲得者。由彼殊勝時解脫。"如是成為解脫"中"如是"字是因義。因為成為如是解脫,所以應得時解脫施設,以因建立已了知義。為使此義由差別方面更加明顯而說"但凡夫"等。其中"由現行性"是由現行的生起。彼,即得禪的凡夫。 如果因再返性而凡夫不說為時解脫,那麼因沒有彼,為何阿羅漢不如是說?為此說"但阿羅漢"等。"彼非因性"是指彼等解脫,或彼時解脫性的非因性。"一切"是指純觀行者、止行者及得八解脫者。外內性是依相對而成,應依說者意趣所攝取的相,因此說"外"是出世間之外。 3."非色之外的色"中,應知以色聲攝取彼處色相、遍色等,以非色聲攝取除第一、第三無色處所緣及非色蘊、涅槃之外的。不被對治的煩惱賊所盜的禪即是心匣。或者應知"定"以定為首而說禪。 4.此中"以自己相應的放逸",對於不還者是指對增上善法不恭敬、不持續作等。但對漏盡者是以如是放逸相似,或以如是不恭敬作。那應由他無努力而知。因為彼等最上人已平息一切努力。"時時"是時中時中。因為這是處格的具格語和對格語。"不成就"是由不能入定。"彼"是指由"因為彼等"等所說的此註釋語。"由彼"是由如前所引的經。 5.為闡明應說"諸法"的意趣而說"此中"等。其中"此中"是指在"退法、不退法"此二詞中。"其中"是指在"動法、不動法"二詞中。即使語言不同,義理語言也有不同,因此說"或僅由義理語言的差別"。但此處通過把握義理語言而應把握的顯示義沒有差別,由此成就它們是異門。 7-8."定思"是由彼思而生起定併入定。因此說"彼等策勵"。念以守護為現起,因此說"念是......守護"。因此說"以一守護,以有念心而住"。如是彼說"觀察善不善諸法的趣向"。

  1. Aggamaggaṭṭhopi itaramaggaṭṭhā viya anupacchinnabhayattā bhayūparatavohāraṃ labhatīti āha 『『arahattamaggaṭṭho ca…pe… bhayūparato』』ti.

12.Kecīti tihetukapaṭisandhike mandabuddhike sandhāyāha. Tena vuttaṃ 『『duppaññāti iminā gayhantī』』ti. Dubbalā paññā yesaṃ te duppaññāti.

  1. Aniyatadhammasamannāgatasseva paccayavisesena niyatadhammapaṭilābhoti āha 『『yattha…pe… hontī』』ti. Tadabhāvāti niyatāniyatavomissāya pavattiyā abhāvā.

16.Pariyādiyitabbānīti pariyādakena maggena khepetabbāni. Taṇhādīnaṃ palibudhanādikiriyāya matthakappattiyā sīsabhāvo veditabbo, nibbānassa pana visaṅkhārabhāvato saṅkhārasīsatā. Tenāha 『『saṅkhāravivekabhūto nirodho』』ti. Keci pana 『『saṅkhārasīsaṃ nirodhasamāpattī』』ti vadanti, taṃ tesaṃ matimattaṃ paññattimattassa sīsabhāvānupapattito taduddhañca saṅkhārappavattisabbhāvato. Saha viyāti ekajjhaṃ viya. Etena sama-saddassa atthamāha. Sahattho hesa sama-saddo. Saṃsiddhidassanenāti saṃsiddhiyā niṭṭhānassa uparamassa dassanena.

Idhāti imissā puggalapaññattipāḷiyā, imissā vā tadaṭṭhakathāya. Kilesapavattasīsānanti kilesasīsapavattasīsānaṃ. Tesu hi gahitesu itarampi pariyādiyitabbaṃ kilesabhāvena pariyādiyitabbatāsāmaññena ca gahitameva hotīti kilesavaṭṭapariyādānena maggassa itaravaṭṭānampi pariyādiyanaṃ. Vaṭṭupacchedakena maggeneva hi jīvitindriyampi anavasesato nirujjhatīti. Kasmā panettha pavattasīsaṃ visuṃ gahitanti codanaṃ sandhāyāha 『『pavattasīsampī』』tiādi. Odhiso ca anodhiso ca kilesapariyādāne sati sijjhamānā paccavekkhaṇavārā tena nipphādetabbāti vuttā. Tenevāha 『『kilesapariyādānasseva vārā』』ti. Idāni tamatthaṃ āgamena sādhento 『『vimuttasmi』』ntiādimāha. Cuticittena hotīti idaṃ yathāvuttassa kilesapariyādānasamāpanabhūtassa paccavekkhaṇavārassa cuticittena paricchinnattā vuttaṃ, tasmā cuticittena paricchedakena paricchinnaṃ hotīti attho.

17.Tiṭṭheyyāti na upagaccheyya. Ṭhānañhi gatinivatti. Tena vuttaṃ 『『nappavatteyyā』』ti.

  1. Payirupāsanāya bahūpakārattā payirupāsitabbattā.

  2. Aggavijjā yassa anadhigatavijjādvayassa hoti, so ce pacchā vijjādvayaṃ adhigacchati, tassa paṭhamaṃ adhigatavijjādvayassa viya atevijjatābhāvā yadipi nippariyāyatā tevijjatā, paṭhamaṃ adhigatavijjādvayassa pana sā savisesāti dassento 『『yāya katakiccatā』』tiādimāha. Tattha aggavijjāti āsavakkhayañāṇaṃ, aggamaggañāṇameva vā veditabbaṃ. Sā ca tevijjatāti yojanā.

22.Tatthevāti saccābhisambodhe eva.

我來將這段巴利文直譯成簡體中文: 11. 最上道者也如其他道者一樣,因為恐懼未斷盡而得恐懼止息之稱,因此說"阿羅漢道者......恐懼止息"。 12. "某些"是指三因結生的鈍慧者而說。因此說"以'鈍慧'而攝取"。鈍慧即是慧力弱的人。 14. 具足不定法者由特殊緣而得定法,因此說"若......成就"。"彼無"是指定不定混雜的轉起無。 16. "應遍盡"是指應由遍盡道所盡。應知頭首性是由貪等的障礙等作用達到頂點,但涅槃因是無為性故為行之首。因此說"行寂離性的滅"。但有些人說"行首是滅盡定",那只是他們的想法,因為施設性不能成為首,且其上仍有諸行轉起。"與......一起"是如一起。由此說明"等"字的義。此"等"字是"與"義。"由圓滿見"是由見圓滿、究竟、止息。 "此中"是指在此補特伽羅施設經文中,或在此註釋中。"煩惱轉起諸首"是煩惱首和轉起首。因為攝取彼等時,其他應遍盡也由煩惱性和應遍儘性的共同而被攝取,所以道由煩惱輪遍盡而遍盡其他輪。因為由斷輪的道,命根也無餘滅盡。為何此中別取轉起首?考慮此質問而說"轉起首"等。分別和無分別煩惱遍盡時成就的省察轉,由彼而成就,因此說"只是煩惱遍盡的轉"。現在以聖教證成彼義而說"在解脫"等。"以死心",這是說如前所說煩惱遍盡所成的省察轉為死心所限定,因此意為以死心為限定者所限定。 17. "應住"是不應趣向。因為住是趣向的止息。因此說"不應轉起"。 18. 因親近有大利益故應親近。 20. 為顯示最上明對未得二明者來說,若后得二明,雖非比喻義的三明性,如先得二明者,但彼特勝,因此說"由彼作已辦性"等。其中應知"最上明"是漏盡智,或最上道智。"彼三明性"為關聯。 22. "即彼處"是僅在諦現觀中。

24.Tanti nirodhasamāpattilābhino ubhatobhāgavimuttatāvacanaṃ. Vuttalakkhaṇūpapattikoti dvīhi bhāgehi dve vāre vimuttoti evaṃ vuttalakkhaṇena upapattito yuttito samannāgato. Eseva nayoti yathā catunnaṃ arūpasamāpattīnaṃ ekekato nirodhato ca vuṭṭhāya arahattaṃ pattānaṃ vasena pañca ubhatobhāgavimuttā vuttā, tathā sekkhabhāvaṃ pattānaṃ vasena pañca kāyasakkhino hontīti katvā vuttaṃ.

Dassanakāraṇāti iminā 『『disvā』』ti ettha tvā-saddo hetuatthoti dasseti yathā 『『sīhaṃ disvā bhayaṃ hotī』』tiādīsu. Dassane sati parikkhayo, nāsatīti āha 『『dassanāyattaparikkhayattā』』ti. Purimakiriyāti āsavānaṃ khayakiriyāya purimakiriyā. Samānakālattepi hi kāraṇakiriyā phalakiriyāya purimasiddhā viya voharīyati. Tato nāmakāyato muccanato. Yato hi yena muccitabbaṃ, taṃ nissito hotīti vuttaṃ 『『nāmanissitako』』ti. Tassāti kāyadvayavimuttiyā ubhatobhāgavimuttabhāvassa. Arūpaloke hi ṭhitārahantavasenāyamattho vutto. Tenāha 『『sutte hī』』tiādi.

Dvīhi bhāgehīti vikkhambhanasamucchedabhāgehi. Dve vāreti kilesānaṃ vikkhambhanasamucchindanavasena dvikkhattuṃ. Kilesehi vimuttoti idaṃ paṭhamatatiyavādānaṃ vasena vuttaṃ, itaraṃ dutiyavādassa. Arūpajjhānaṃ yadipi rūpasaññādīhi vimuttaṃ taṃsamatikkamādinā pattabbattā, pavattinivārakehi pana kāmacchandādīhiyevassa vimutti sātisayāti dassento 『『nīvaraṇasaṅkhātanāmakāyato vimutta』』nti āha. Yañcāpi arūpajjhānaṃ rūpaloke vivekaṭṭhatāvasenapi rūpakāyato vimuttaṃ, taṃ pana rūpapaṭibandhachandarāgavikkhambhaneneva hotīti vikkhambhanameva padhānanti vuttaṃ 『『rūpataṇhāvikkhambhanenarūpakāyato ca vimuttattā』』ti. Ekadesena ubhatobhāgavimuttaṃ nāma hoti samucchedavimuttiyā abhāvā.

  1. 『『Sattisayo』』ti viya samudāye pavatto vohāro avayavepi dissatīti dassento āha 『『aṭṭhavimokkhekadesena…pe… vuccatī』』ti.

26.Phuṭṭhānanti phassitānaṃ, adhigatānanti attho. Antoti antasadiso phassanāya parakālo. Tadanantaro hi tappariyosāno viya hotīti. Kālavisayo cāyaṃ anta-saddo, na pana kālattho. Tenāha 『『adhippāyo』』ti. Nāmakāyekadesatoti nīvaraṇasaṅkhātanāmakāyekadesato. Ālocito pakāsito viya hoti vibandhavikkhambhanena ālocane pakāsane samatthassa ñāṇacakkhuno adhiṭṭhānasamuppādanato. Na tu vimuttoti vimuttoti na vuccateva.

28.Imaṃ pana nayanti 『『apica tesa』』ntiādinā āgatavidhiṃ. Yena visesenāti yena kāraṇavisesena. Soti diṭṭhippattasaddhāvimuttānaṃ yathāvutto paññāya viseso. Paṭikkhepo kato kāraṇassa avibhāvitattā. Ubhatobhāgavimutto viya, paññāvimutto viya vā sabbathā avimuttassa sāvasesavimuttiyampi diṭṭhippattassa viya paññāya sātisayāya abhāvato saddhāmattena vimuttabhāvo daṭṭhabbo. Saddhāya adhimuttoti idaṃ āgamanavasena saddhāya adhikabhāvaṃ sandhāya vuttaṃ, maggādhigamato panassa paccakkhameva ñāṇadassanaṃ.

我來將這段巴利文直譯成簡體中文: 24."彼"是指得滅盡定者的俱分解脫說。"具足所說相"是由兩分兩次解脫,如是具足、相應于所說相的道理。"此即是方法"是說如從四無色定各一和滅定出定而證阿羅漢的五種俱分解脫者,同樣對得有學性者而說五種身證者。 "見的因"由此顯示"見"中的"tvā"字是因義,如在"見獅子而生恐懼"等中。有見則遍盡,無則不然,因此說"依見而有遍盡"。"前行作"是漏盡作的前行作。因為即使是同時,因作用也說如先成就於果作用。由彼名身解脫。因為由何應解脫,即依止彼,所以說"依止名"。"彼"是指由兩身解脫成為俱分解脫。因為此義是就住于無色界的阿羅漢而說。因此說"因為在經中"等。 "由兩分"是由鎮伏和斷除分。"兩次"是由煩惱的鎮伏和斷除兩次。"從煩惱解脫"是就第一第三說而說,其他是就第二說。無色禪雖由超越色想等而應證得,因而從色想等解脫,但它殊勝的解脫是從欲貪等能障礙轉起者,因此說"從稱為蓋的名身解脫"。雖然無色禪由住于離色界而從色身解脫,但那只是由鎮伏色系緣愛染而有,所以鎮伏為主,因此說"由鎮伏色愛而從色身解脫"。由於無斷除解脫,稱為部分俱分解脫。 25.如"劍匠",用於總體的言說也見於部分,因此說"以八解脫的部分......稱為"。 26."所觸"是已觸、已證的意思。"邊際"是如邊際的觸知后時。因為彼無間即如彼終了。此邊際字是時的境,而非時的義。因此說"意趣"。"從名身部分"是從稱為蓋的名身部分。由於鎮伏障礙而生起能在明瞭顯現中勝任的智眼的住立,所以如被觀察、顯現。"但非解脫"是不說為解脫。 28."此方法"是由"複次彼等"等而來的方式。"由何殊勝"是由何因殊勝。"彼"是見至者、信解脫者如前所說的慧殊勝。因為未顯明因而作否定。如俱分解脫者,或如慧解脫者,對於一切方面未解脫者,即使在有餘解脫中,如見至者沒有殊勝慧,應知僅由信而解脫。"信增上"這是就趣向而說信的增上性,但從道證得來說,他有現見的智見。

  1. 『『Sototi ariyamaggassa nāma』』nti nippariyāyena taṃsamaṅgī sotāpannoti adhippāyena codako 『『api-saddo kasmā vutto』』ti codanaṃ uṭṭhāpetvā 『『nanū』』tiādinā attano adhippāyaṃ vivarati. Itaro 『『nāpanna』』ntiādinā pariharati. Samannāgato eva nāma lokuttaradhammānaṃ akuppasabhāvattā. Itarehīti dutiyamaggaṭṭhādīhi. So evāti paṭhamaphalaṭṭho eva. Idhāti imasmiṃ sattakkhattuparamaniddese. Sotaṃ vā ariyamaggaṃ ādito panno adhigatoti sotāpannoti vuccamāne dutiyamaggaṭṭhādīnaṃ nattheva sotāpannabhāvāpatti. Sutte pana sotaṃ ariyamaggaṃ ādito mariyādaṃ amuñcitvāva panno paṭipajjatīti katvā maggasamaṅgī 『『sotāpanno』』ti vutto. Pariyāyena itaropi tassa aparihānadhammattā sotāpannoti veditabbaṃ. Pahīnāvasiṭṭhakilesapaccavekkhaṇāya samudayasaccaṃ viya dukkhasaccampi paccavekkhitaṃ hoti saccadvayapariyāpannattā kilesānanti āha 『『catusaccapaccavekkhaṇādīna』』nti. Ādi-saddena phalapaccavekkhaṇauparimaggaphaladhamme ca saṅgaṇhāti.

32.Mahākulamevāti uḷārakulameva vuccati 『『kulīno kulaputto』』tiādīsu viya.

  1. Sajjhānako aparihīnajjhāno kālakato brahmalokūpago hutvā vaṭṭajjhāsayo ce, uparūpari nibbattitvā nibbāyatīti āha 『『anāgāmisabhāgo』』ti. Yato so jhānānāgāmīti vuccati. Tenāha 『『anāvattidhammo』』ti.

  2. Parayoge tvā-saddo tadanto hutvā 『『parasaddayoge』』ti vutto, appatvāti vuttaṃ hotīti 『『appattaṃ hutvā』』ti iminā vuccati.

37.Tenāti 『『upahaccā』』ti padena. Nanu ca vemajjhātikkamo 『『atikkamitvā vemajjha』』nti iminā pakāsito hotīti adhippāyo.

我來將這段巴利文直譯成簡體中文: 31. "流是聖道的名稱",以無比喻義那具足者為預流者的意趣,質問者提出"為何說'api'字"的質問,以"豈非"等顯明自己的意趣。另一者以"非得"等回答。因出世間法不動性故,稱為具足者。"由其他"是由第二道者等。"即彼"是僅初果者。"此中"是在此最多七有的詳說中。若說"流即聖道,最初得、證者為預流者",則第二道者等絕不成為預流者。但在經中說道具足者為"預流者",是因為不捨最初界限而得、行聖道流。應知其他者也由比喻義,因為是不退法性而為預流者。由觀察已斷余煩惱,如集諦也觀察苦諦,因為煩惱屬於二諦,因此說"四諦觀察等"。以"等"字攝取果觀察和上位道果法。 32. "僅大家族"即說殊勝家族,如在"良家、族子"等中。 33. 具禪者未失禪而死,成為往生梵世者,若有輪迴意樂,則往上生起而般涅槃,因此說"類似不還"。因為他稱為禪那不還。因此說"不返法"。 36. 在"para"聲結合時,"tvā"字成為其末,說為"在para聲結合",即說"未得",因此以"成為未得"而說。 37. "由彼"是由"upahacca"詞。難道不是以"超越中間"而顯示中間的超越嗎?這是其意趣。

40.Taṇhāvaṭṭasotā taṇhāvaṭṭabandhā. Tassāti sotassa. Sambandhe cetaṃ sāmivacanaṃ. Uddhaṃsotassa uparibhavūpagatā ekaṃsikāti āha 『『yattha vā tattha vā gantvā』』ti. Tassāti uddhaṃsotassa. Tatthāti avihesu. Lahusālahusagatikāti lahukālahukāyugatikā, lahukālahukañāṇagatikā vā. Uppajjitvāva nibbāyanakādīhīti ādi-saddena 『『ākāsaṃ laṅghitvā nibbāyatī』』tiādinā vuttā tisso upamā saṅgaṇhāti. Antarāupahaccaparinibbāyīhi adhimattatā, uddhaṃsotato anadhimattatā ca asaṅkhārasasaṅkhāraparinibbāyīnaṃ na veditabbāti yojanā. Te evāti antarāupahaccaparinibbāyiuddhaṃsotā eva. Yadi evaṃ asaṅkhārasasaṅkhāraparinibbāyīnaṃ upamāvacanena tato mahantatarehi kasmā vuttanti codanaṃ sandhāyāha 『『tato mahanta…pe… dassanattha』』nti.

Tenāti 『『no cassa, no ca me siyā』』ti vacanena. Tenāti vā yathāvuttena tassa atthavacanena. Imassa dukkhassāti imassa sampati vattamānassa viññāṇādidukkhassa. Udayadassanaṃ ñāṇaṃ. Catūhipīti 『『no cassā』』ti catūhi padehi. Yaṃ atthīti yaṃ paramatthato vijjati . Tenāha 『『bhūtanti sasabhāva』』nti, bhūtanti khandhapañcakanti attho. Yathāha 『『bhūtamidanti, bhikkhave, samanupassathā』』ti. Vivaṭṭamānaso viviccamānahadayo taṇhādisotato nivattajjhāsayo. Upekkhako hotīti cattabhariyo viya puriso bhayaṃ nandiñca pahāya udāsino hoti.

Avisiṭṭheti hīne. Visiṭṭheti uttame. 『『Bhave』』ti vatvā 『『sambhave』』ti vuccamānaṃ avuttavācakaṃ hotīti dassento 『『paccuppanno』』tiādimāha. Bhūtameva vuccatīti yaṃ bhūtanti vuccati, tadeva bhavoti ca vuccati, bhavati ahosīti vā. Sambhavati etasmāti sambhavo. Tadāhāro tassa bhavassa paccayo. Anukkamena maggapaññāyāti vipassanānukkamena laddhāya ariyamaggapaññāya. Tenāti sekkhena.

Ekakaniddesavaṇṇanā niṭṭhitā.

  1. Dukaniddesavaṇṇanā

63.Kassacīti kassacipi. Kathañcīti kenaci pakārena, vikkhambhanamattenāpīti vuttaṃ hoti. Ajjhattaggahaṇassāti attānaṃ adhikicca uddissa pavattaggāhassa.

83.Purimaggahitanti 『『karissati me』』tiādinā cittena paṭhamaṃ gahitaṃ. Taṃ katanti taṃ tādisaṃ upakāraṃ. Puññaphalaṃ upajīvanto kataññupakkhe tiṭṭhatīti vuttaṃ 『『puññaphalaṃ anupajīvanto』』ti.

  1. Guṇapāripūriyā paripuṇṇo yāvadattho idha tittoti āha 『『niṭṭhitakiccatāya nirussukko』』ti.

Dukaniddesavaṇṇanā niṭṭhitā.

  1. Tikaniddesavaṇṇanā

91.Sesasaṃvarabhedenāti kāyikavācasikavītikkamato sesena saṃvaravināsena. So pana dvāravasena vuccamāno manodvāriko hotīti āha 『『manosaṃvarabhedenā』』ti. Idāni taṃ pakārabhedena dassento 『『satisaṃvarādibhedena vā』』ti āha, muṭṭhasaccādippavattiyāti attho. Yaṃ kiñci sabhāvabhūtaṃ caritampi 『『sīla』』nti vuccatīti akusalassapi sīlapariyāyo vutto.

94.Samānavisayānanti paṭhamaphalādiko samāno evarūpo visayo etesanti samānavisayā, tesaṃ.

107.Tadattho tappayojano lokuttarasādhakoti attho. Tassa paramatthasāsanassa. Mūlekadesattāti mūlabhāvena ekadesattā.

118.Unnaḷo uggatatucchamāno.

  1. Sīlassa anuggaṇhanaṃ aparisuddhiyaṃ sodhanaṃ apāripūriyaṃ pūraṇañcāti āha 『『sodhetabbe ca vaḍḍhetabbe cā』』ti. Adhisīlaṃ nissāyāti adhisīlaṃ nissayaṃ katvā uppannapaññāya.

我來將這段巴利文直譯成簡體中文: 40. 愛輪轉流即愛輪轉束縛。"彼"是指流。這是屬格語。說"無論往何處"是因為上流者趣向上界是確定的。"彼"是指上流者。"彼處"是在無煩天。"輕快輕趣"是指壽命短暫輕快,或智慧輕快。以"生已即般涅槃等"中"等"字攝取"跳越虛空而涅槃"等所說的三個譬喻。中般涅槃者、臨般涅槃者的殊勝性,及上流者的非殊勝性,不應知無行般涅槃者、有行般涅槃者,這是關聯。"即彼等"即中般涅槃者、臨般涅槃者、上流者。如果這樣,為何以比喻語說無行、有行般涅槃者比彼更大?考慮此質問而說"為顯示......比彼更大"。 "由彼"是由"若非有,則我非有"之語。或"由彼"是由如前所說彼義語。"此苦"是此現在轉起的識等苦。見生起是智。"由四"是由"若非有"等四句。"所有"是勝義中存在。因此說"已有即自性",已有即五蘊的意思。如說"諸比丘,觀此已有"。離心即心離,從愛等流轉起離心意樂。"成為舍"即如捨棄妻子的人,捨棄恐懼和喜,成為無關。 "無殊勝"是低劣。"殊勝"是最上。說明說"有"后說"生"成為未說說者而說"現在"等。"只說已有"是說所說已有即說為有,或為有、為曾有。"從此生"是生的所依。彼食是彼有的緣。"依次由道慧"是由觀次第所得聖道慧。"由彼"是由有學。 一法詳說註釋終。 2. 二法詳說註釋 63. "任何"即任何人。"任何方式"即以任何方式,即說僅以鎮伏。"內取"是對自己就自己而轉起的執取。 83. "先所取"是以"將為我"等心先所取。"彼所作"是如是的幫助。說"不受用福果"是因為受用福果時住于知恩分。 90. 說"由完成作用而無熱惱"是因為功德圓滿而滿足所需此處而滿足。 二法詳說註釋終。 3. 三法詳說註釋 91. "余護破"是除身語違犯外的護持破壞。那由門而說是意門,因此說"意護破"。現在以種類差別顯示彼而說"或以念護等差別",即失念等轉起的意思。任何自性所成的行為也說為"戒",因此說不善也是戒的同義語。 94. "同境"是初果等為同樣如是的境界,彼等的。 107. "彼義彼目的"即出世間成就的意思。彼即勝義教法。"為根一分"即以根性為一分。 118. "高慢"是生起虛妄慢。 123. 說"應清凈和應增長"是因為戒的攝受是在不清凈時清凈、在不圓滿時圓滿。"依增上戒"是以增上戒為所依而生起的慧。

124.Gūthasadisattameva dasseti, na gūthakūpasadisattanti adhippāyo. Gūthavaseneva hi kūpassapi jigucchanīyatāti. Ayañca attho gūtharāsiyeva gūthakūpoti imasmiṃ pakkhe navattabbo siyā.

  1. Sarabhaṅgasatthārādayo rūpabhavādikāmādipariññaṃ katvā paññapento lokiyaṃ pariññaṃ sammadeva paññapentīti āha 『『yebhuyyena na sakkontī』』ti. Asamatthabhāvaṃ vā sandhāya no ca paññāpetuṃ sakkontīti vuttanti yojanā.

Tikaniddesavaṇṇanā niṭṭhitā.

  1. Catukkaniddesavaṇṇanā

133.Parenāti aññena, āṇattenāti attho. Āṇattiyā attanā cāti āṇāpakassa āṇattiyā, attanā ca āṇattena kataṃ tañca tassa āṇāpakassa yaṃ vacīpayogena katanti yojanā. Āṇattiyā pāpassāti āṇāpanavasena pasutapāpassa.

148.Desanāya karaṇabhūtāya. Dhammānanti desanāya yathābodhetabbānaṃ sīlādidhammānaṃ.

152.Anantaranti ñāṇassa upaṭṭhitanti anantaraṃ vuttaṃ. Kiṃ pana tanti āha 『『vacana』』nti. Lujjatīti idaṃ yena kāraṇena loka-saddo tadatthe pavatto, taṃ dassetīti āha 『『kāraṇayutta』』nti.

156.Sahitāsahitassāti kusalasaddayogena sāmivacanaṃ bhummattheti dassento āha 『『sahitāsahiteti attho』』ti. Sahitabhāsanena desakasampatti, sahitāsahitakosallena sāvakasampatti veditabbā. Parisasampattipi ñāṇasampannassa dhammakathikassa paṭibhānasampadāya kāraṇaṃ hotīti āha 『『sāvakasampattiyā bodhetuṃ samatthatāyā』』ti.

157.Kusaladhammehīti samathavipassanādhammehi. Catuttho vutto, yo neva saṅghaṃ nimanteti, na dānaṃ deti.

166.Yamidaṃ 『『kālenā』』ti vuttanti 『『yo tattha avaṇṇo, tampi bhaṇati kālena. Yopi tattha vaṇṇo, tampi bhaṇati kālenā』』ti yaṃ idaṃ pāḷiyaṃ vuttaṃ, tatra tasmiṃ vacane vākye yo puggalo 『『kālena bhaṇatī』』ti vutto, so kīdisoti vicāraṇāya tassa dassanatthaṃ 『『kālaññū hotī』』tiādi pāḷiyaṃ vuttanti dassento saṅgahe āhāti yojanā.

168.Pubbuppannapaccayavipattīti tasmiṃ attabhāve paṭhamuppannapaccayavipatti. Tesaṃ vipatti pavattappaccayavipattīti yojanā.

173.Tesanti pahīnāvasiṭṭhakilesānaṃ. Vimuttidassanameva hoti vimuttiatthattā taṃdassanassa.

174.Tantāvutānaṃ vatthānanti niddhāraṇe sāmivacanaṃ.

178.Nāmakāyoti nāmasamūho. Idameva ca dvayanti sīlasaṃvarapūraṇaṃ, sājīvāvītikkamanañcāti idameva dvayaṃ. Tatoti sājīvāvītikkamanato. Kathāya haliddarāgādisadisatāti yojanā. Tenāha 『『na puggalassā』』ti.

179.Iti-saddenāti 『『dārumāsako』』ti ettha vuttaiti-saddena. Evaṃpakāreti imināpi salākādike saṅgaṇhāti.

181.Avisaṭasukhanti avikkhepasukhaṃ.

187.Khandhadhammesūti saṅkhatadhammesu. Tadalābhenāti maggaphalālābhena. Atthenāti sīlādiatthena.

Catukkaniddesavaṇṇanā niṭṭhitā.

  1. Pañcakaniddesavaṇṇanā

191.Yathā tesu paṭipajjitabbanti tesu pañcasu puggalesu yathārahaṃ upameyyopamādassanamukhena hitūpadesapaṭipattiyā yathā aññehi paṭipajjitabbanti attho. Kiriyāvācī ārambha-saddo adhippeto, na 『『ārambhakattussa kasāvapucchā』』tiādīsu viya dhammavācīti āha 『『ārambhakiriyāvācako saddo』』ti. 『『Nirujjhantī』』ti vuttattā 『『maggakiccavasenā』』ti vuttaṃ.

192.Gahaṇaṃ 『『evameta』』nti sampaṭicchanaṃ.

199.Na evaṃ sambandho asamānajātikattā.

Pañcakaniddesavaṇṇanā niṭṭhitā.

  1. Chakkaniddesavaṇṇanā

我來將這段巴利文直譯成簡體中文: 124. 顯示僅如糞便相似,非如糞便坑相似,這是意趣。因為僅以糞便性故,坑也是可厭惡的。這意義若說僅是糞便堆即糞便坑,在此情況下則不應說。 130. 如舍利弗尊師等,已作色有等和欲等遍知,而說世間遍知時,正確地說"大多不能"。或關聯是因為不能說明無能力性。 三法詳說註釋終。 4. 四法詳說註釋 133. "由他"是由別人,即被命令者。"被命令"是命令者的命令,自身也被命令,即命令者以語言作的,這是關聯。"被命令的罪"是因命令而造作的罪。 148. 作為說法的方式。"諸法"是說法中應如理了知的戒等法。 152. "無間"是智已現前,故說"無間"。"何者"是說"語言"。"破壞"是顯示以何因緣"世"字用於此義。 156. "與不與"是以善語結合的屬格和處格,顯示其意。通過與語結合顯示說法者成就,通過與不與的善巧顯示聽眾成就。聽眾成就對於有智慧的法說者的應答能力也是因,因此說"為顯示聽眾成就的能力"。 157. "善法"是止觀等法。第四所說是既不邀請僧伽,也不佈施。 166. 關於"時"所說的,即"彼處有非贊,亦說於時。彼處有贊,亦說於時",在此語句中,哪個人被說為"於時說",為考察其性質,因此在文中說明"知時"等,是為顯示其相。 168. "先生起緣失"是在彼有身中最初生起的緣失。"彼等失"是正在生起的緣失。 173. "彼等"是已斷余煩惱者。解脫見即是解脫義,因為見即是彼。 174. "彼等的佈施處"是在限定中的屬格。 178. "名身"是名的總集。"此二"即戒護圓滿和正命不犯。"彼處"是從正命不犯。關聯是如黃丹等相似性的說法。因此說"非關個人"。 179. "以'如此'字"是如"木錢"中所說的"如此"字。"如此類"也攝取如簽等。 181. "不散樂"是無散亂樂。 187. "蘊法中"是有為法。"彼得"是道果得。"義"是戒等義。 四法詳說註釋終。 5. 五法詳說註釋 191. "如何應行"是在此五人中,如應該以譬喻、本喻顯示的方式,為利益教導,如他人應行。"起始行為語"字是意在動作,非如"起始作者問罪"等中的法語,因此說"起始行為語"。因說"滅",故說"以道作用"。 192. "領受"是"如是"的同意。 199. 非如此相連,因為不是同類。 五法詳說註釋終。 6. 六法詳說註釋

202.Idaṃ saccābhisambodhādikaṃ saṅgahitaṃ hoti phalassa hetunā avinābhāvato. Tenāha 『『sāma』』ntiādi. Anācariyakena attanā uppāditenāti idaṃ sabbaññutaññāṇe vijjamānaguṇakathanaṃ, na tabbidhuradhammantaranivattanaṃ tathārūpassa aññassa abhāvato. Tenassa sācariyakatā, parato ca uppatti paṭikkhittāti imamatthamāha 『『tatthā』』tiādinā. Tattha sācariyakattaṃ parūpadesahetukatā, parato uppatti upadesena vināpi sannissāya nibbattīti ayametesaṃ viseso.

Chakkaniddesavaṇṇanā niṭṭhitā.

  1. Sattakaniddesavaṇṇanā

203.Kusalesu dhammesūti ādhāre bhummaṃ, na visayeti dassento 『『kusalesu dhammesu antogadhā』』ti āha. Idāni visayalakkhaṇaṃ etaṃ bhummanti dassento 『『bodhipakkhiyadhammesu vā』』tiādimāha. 『『Tadupakāratāyā』』ti idaṃ kusalesu dhammesu sādhetabbesūti imamatthaṃ sandhāya vuttaṃ. Ummujjanapaññāyāti ummujjāpanapaññāya, ummujjanākārena vā pavattapaññāya. Tenevāti ummujjanamattattā eva. Yathā hi ñāṇuppādo saṃkilesapakkhato ummujjanaṃ, evaṃ saddhuppādopīti āha 『『saddhāsaṅkhātameva ummujjana』』nti. Cittavāroti cittappabandhavāro. Paccekaṃ ṭhānavipassanāpataraṇapatigādhappattiniṭṭhattā tesaṃ puggalānaṃ 『『aneke puggalā』』ti vuttaṃ. Kasmā? Tenattabhāvena arahattassa aggahaṇato. Tatiyapuggalādibhāvanti ummujjitvā ṭhitapuggalādibhāvaṃ.

Sattakaniddesavaṇṇanā niṭṭhitā.

  1. Dasakaniddesavaṇṇanā

209.Sotāpannādayoti vuttavisesayuttā sotāpannasakadāgāmijhānānāgāmino. Asā…pe… panāti ettha pana-saddo visesatthadīpano. Tena 『『ajjhattasaṃyojanānaṃ samucchinnattā』』ti idaṃ visesaṃ dīpetīti veditabbaṃ.

Dasakaniddesavaṇṇanā niṭṭhitā.

Puggalapaññattipakaraṇa-anuṭīkā samattā.

Kathāvatthupakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Samudāye ekadesā antogadhāti samudāyo tesaṃ adhiṭṭhānabhāvena vutto yathā 『『rukkhe sākhā』』ti dasseti 『『kathāsamudāyassā』』tiādinā. Tattha kathānanti tisso kathā vādo jappo vitaṇḍāti. Tesu yena pamāṇatakkehi pakkhapaṭipakkhānaṃ patiṭṭhāpanapaṭikkhepā honti, so vādo. Ekādhikaraṇā hi aññamaññaviruddhā dhammā pakkhapaṭipakkhā yathā 『『hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā』』ti (dī. ni.

我來將這段巴利文直譯成簡體中文: 202. 此真諦現觀等被攝取,因為果與因不相離。因此說"自身"等。"由無師自生",這是說一切智智中存在的功德,非遮遣相反的其他法,因為無如是其他。因此說明彼有師性及後起被遮遣的此義,以"其中"等。其中有師性是由他人教導因性,從他生起是即使無教導也依止而生,這是彼等的差別。 六法詳說註釋終。 7. 七法詳說註釋 203. "于善法中"是處格,非境界,顯示說"攝入善法中"。現在顯示這是境界相的處格而說"或於菩提分法"等。"彼等幫助性"是關於善法中應成就的此義而說。"出沒慧"是使出沒慧,或以出沒行相而轉起的慧。"即由彼"是僅由出沒性。如智生起是從雜染分出沒,信生起亦然,因此說"即稱為信的出沒"。"心轉"是心相續轉。因為各自的住、觀、度、到達、究竟成就,故說彼等補特伽羅為"諸補特伽羅"。為何?因為以彼身不得阿羅漢果。"第三補特伽羅等性"是已出沒住立補特伽羅等性。 七法詳說註釋終。 10. 十法詳說註釋 209. "預流者等"是具所說殊勝的預流者、一來者、禪那不還者。"無餘者"中"pana"字表示殊勝義。由此應知顯示"因內結已斷盡"此殊勝。 十法詳說註釋終。 補特伽羅施設論復注終。 論事論復注 緒論注 總體中部分攝入,總體以所住立性而說,如"樹中枝",以"論總體"等顯示。其中"論"是三論:論議、辯論、詭辯。其中以量論證明反方和遮遣的是論議。因為具同一所依的相互矛盾法是對立反方,如"如來死後存在,如來死後不存在"等(長部)。

1.65). Nānādhikaraṇā pana aññamaññaviruddhāpi pakkhapaṭipakkhā nāma na honti yathā 『『aniccaṃ rūpaṃ, niccaṃ nibbāna』』nti. Yena chalajātiniggahaṭṭhānehi pakkhapaṭipakkhānaṃ patiṭṭhāpanaṃ paṭikkhepārambho, so jappo. Ārambhamattamevettha, na atthasiddhīti dassanatthaṃ ārambhaggahaṇaṃ. Yāya pana chalajātiniggahaṭṭhānehi paṭipakkhapaṭikkhepāya vāyamanti, sā vitaṇḍā. Tattha atthavikappupapattiyā vacanavighāto chalaṃ yathā 『『navakambaloyaṃ puriso, rājā no sakkhī』』ti evamādi . Dūsanabhāsā jātayo, uttarapatirūpakāti attho. Niggahaṭṭhānāni parato āvi bhavissanti. Evaṃ vādajappavitaṇḍappabhedāsu tīsu kathāsu idha vādakathā 『『kathā』』ti adhippetā. Sā ca kho aviparītadhammatāya patiṭṭhāpanavasena, na viggāhikakathābhāvenāti veditabbaṃ. Mātikāṭhapanenevāti uddesadesanāya eva. Ṭhapitassāti desitassa. Desanā hi desetabbamatthaṃ vineyyasantānesu ṭhapanato nikkhipanato ṭhapanaṃ, nikkhepoti ca vuccati.

Ganthārambhavaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Parinibbānameva…pe… vuttaṃ. Abhinnasabhāvampi hi atthaṃ tadaññadhammato visesāvabodhanatthaṃ aññaṃ viya katvā voharanti yathā 『『attano sabhāvaṃ dhārentīti dhammā』』ti (dha. sa. aṭṭha. 1). Sāti asaṅkhatā dhātu. Karaṇabhāvena vuttā yathāvuttassa upasamassa sādhakatamabhāvaṃ sandhāya. Dhammavādī…pe… dubbalatā vuttā tathārūpāya paññāya bhāve tādisānaṃ pakkhabhāvābhāvato. Laddhiyāti 『『atthi puggalo saccikaṭṭhaparamatthena, parihāyati arahā arahattā』』tiādiladdhiyā. Suttantehīti devatāsaṃyuttādīhi. Liṅgākappabhedaṃ parato sayameva vakkhati.

Bhinditvā mūlasaṅgahanti mūlasaṅgītiṃ vināsetvā, bhedaṃ vā katvā yathā sā ṭhitā, tato aññathā katvā. Saṅgahitato vā aññatrāti mūlasaṅgītiyā saṅgahitato aññatra. Tenāha 『『asaṅgahitaṃ sutta』』nti. Nītatthaṃ yathārutavasena viññeyyatthattā. Neyyatthaṃ vipariṇāmadukkhatādivasena niddhāretabbatthattā. Tīhi ṭhānehīti 『『sūrā satimanto idha brahmacariyavāso』』ti (a. ni.

我來將這段巴利文直譯成簡體中文: 但不同所依雖相互矛盾也不稱為對立反方,如"色無常,涅槃常"。以六種詭辯處建立反方和遮遣開始的是辯論。取"開始"僅為顯示此中只有開始,無義成就。以六種詭辯處致力於遮遣對反的是詭辯。其中以義分別成就的語言破壞是詭辯,如"此人是新毛織物,王非我們的證人"等。惡說是種類,即似反駁。遮遣處后當明顯。如是在論議、辯論、詭辯三種論中,此處意指論議為"論"。應知那是以建立不顛倒法性,非以諍論性。"僅以立綱要"是僅以說列舉。"已立"是已說。說法因將所說義置立、安放于所化相續中,故稱為置立、安放。 緒論注終。 因緣論注 "般涅槃即......說"。雖是不分性義,爲了從其他法了知殊勝性而如別的說,如"持自性故為法"。"彼"是無為界。以作具性說,是關於如前所說寂止的最勝成就性。"法說者......弱性"因有如是慧時無如是之人的立場。"見"即"真實究竟有補特伽羅,阿羅漢退失阿羅漢果"等見。"經"即天神相應等。相狀和不合適的差別后自當說。 "破壞根本結集"是滅根本結集,或作分裂如彼住立,從彼成異。或"從結集外"是從根本結集所結集外。因此說"未結集經"。了義因依文義可知。未了義因依無常苦等應決定。"由三處"即以"此梵行住勇猛具念"等。

9.21) evaṃ vuttehi tīhi kāraṇehi. Aññaṃ sandhāya bhaṇitanti ekaṃ pabbajjāsaṅkhātaṃ brahmacariyavāsaṃ sandhāya bhaṇitaṃ. Aññaṃ atthaṃ ṭhapayiṃsūti sabbassapi brahmacariyavāsassa vasena 『『natthi devesu brahmacariyavāso』』tiādikaṃ (kathā. 269) aññaṃ atthaṃ ṭhapayiṃsu. Suttañca aññaṃ sandhāya bhaṇitaṃ tato aññaṃ sandhāya bhaṇitaṃ katvā ṭhapayiṃsu, tassa atthañca aññaṃ ṭhapayiṃsūti evamettha yojanā veditabbā. Suññatādīti ādi-saddena aniccatādiṃ saṅgaṇhāti.

Gambhīraṃ ekadesaṃ mahāpadesaparivārādiṃ. Ekacce sakalaṃ abhidhammaṃ vissajjiṃsu chaḍḍayiṃsu seyyathāpi suttantikā. Te hi taṃ na jinavacananti vadanti. Kathāvatthussa savivādattetiādi heṭṭhā nidānaṭṭhakathāya āgatanayaṃ sandhāya vuttaṃ. Keci pana puggalapaññattiyāpi savivādattaṃ maññanti. 『『Tatiyasaṅgītito pubbe pavattamānānaṃ vasenā』』ti idaṃ kasmā vuttaṃ, nanu tatiyasaṅgītito pubbepi taṃ mātikārūpena pavattateva? Niddesaṃ vā sandhāya tathā vuttanti veditabbaṃ. Aññānīti aññākārāni abhidhammapakaraṇādīni akariṃsu, pavattantānipi tāni aññathā katvā paṭhiṃsūti attho . Mañjusirīti idaṃ kasmā vuttaṃ. Na hi taṃ nāmaṃ piṭakattayaṃ anuvattantehi bhikkhūhi gayhati? Itarehi gayhamānampi vā sāsanikapariññehi na sāsanāvacaraṃ gayhatīti katvā vuttaṃ. Nikāyanāmanti mahāsaṅghikādinikāyanāmaṃ, duttaguttādivagganāmañca.

Saṅkantikānaṃ bhedo suttavādīti saṅkantikānaṃ anantare eko nikāyabhedo suttavādī nāma bhijjittha. Sahāti ekajjhaṃ katvā, gaṇiyamānāti attho.

Uppanne vāde sandhāyāti tatiyasaṅgītikāle uppanne vāde sandhāya. Uppajjanaketi tato paṭṭhāya yāva saddhammantaradhānā etthantare uppajjanake. Suttasahassāharaṇañcettha paravādabhañjanatthañca sakavādapatiṭṭhāpanatthañca. Suttekadesopi hi 『『sutta』』nti vuccati samudāyavohārassa avayavesupi dissanato yathā 『『paṭo daḍḍho, samuddo diṭṭho』』ti ca. Te panettha suttapadesā 『『atthi puggalo attahitāya paṭipanno』』tiādinā āgatā veditabbā.

Nidānakathāvaṇṇanā niṭṭhitā.

Mahāvaggo

  1. Puggalakathā

  2. Suddhasaccikaṭṭho

  3. Anulomapaccanīkavaṇṇanā

  4. Sambarādīhi pakappitavijjā, tathābhisaṅkhatāni osadhāni ca 『『māyā』』ti vuccanti, idha pana māyāya āhitavisesā abhūtaññeyyākārā adhippetāti dassento 『『māyāya amaṇiādayo maṇiādiākārena dissamānā māyāti vuttā』』ti āha. Saccaññeva saccikaṃ, so eva attho aviparītassa ñāṇassa visayabhāvaṭṭhenāti saccikaṭṭho. Tenāha 『『bhūtaṭṭho』』ti. Aviparītabhāvato eva paramo padhāno atthoti paramattho, ñāṇassa paccakkhabhūto dhammānaṃ aniddisitabbasabhāvo. Tena vuttaṃ 『『uttamattho』』ti.

Atthīti vacanasāmaññenāti 『『atthi puggalo attahitāya paṭipanno』』tiādīsu (a. ni.

我來將這段巴利文直譯成簡體中文: 124. 僅顯示相似糞便,而非相似糞坑,這是意趣。因為僅依糞便而有坑的可厭性。若糞堆即糞坑,則此義不應說。 130. 說"大多不能"是因為沙羅槃伽師等宣說色有等欲等遍知時,善宣說世間遍知。或關聯應為:關於無能性而說"不能宣說"。 三法詳說註釋終。

4.96; kathā. 22) 『『atthī』』ti pavattavacanasāmaññena. Atthavikappupapattiyā vacanavighāto chalanti vadanti. Patiṭṭhaṃ pacchindantoti hetuṃ dūsento, ahetuṃ karontoti attho. Hetu hi paṭiññāya patiṭṭhāpanato patiṭṭhā, taṃ pana hetuṃ atthamattato dassento 『『yadi saccikaṭṭhenā』』tiādimāha. Payogato pana dūsanena saddhiṃ parato āvi bhavissati. Okāsaṃ adadamānoti yathānurūpaṃ yuttiṃ vattuṃ avasaraṃ adento. Atha vā patiṭṭhaṃ pacchindanto, paṭiññaṃ eva parivattentoti attho. Upalabbhati puggaloti hi sakavādiṃ uddissa paravādino paṭiññāva na yuttā appasiddhattā visesitabbassa. Tenevāha 『『anupalabbhaneyyato na tava vādo tiṭṭhatīti nivattento』』ti. Rūpañca upalabbhati…pe… dassetīti etena paravādinā adhippetahetuno viparītatthasādhakattaṃ dasseti.

Upalabbhamānaṃ nāma hotīti ākārato taṃākāravantānaṃ anaññattāti adhippāyo. Aññathāti ākāra, ākāravantānaṃ bhede. Etissāti 『『tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenā』』ti evaṃ vuttāya dutiyapucchāya. Esa visesoti yo yathāvutto dvinnaṃ pucchānaṃ visayassa sabhāvākārabhedo, esa dvinnaṃ pucchānaṃ viseso. Sabhāvadhammānaṃ sāmaññalakkhaṇena abhinnānampi salakkhaṇato bhedoyevāti aññadhammassa aññenākārena na kadācipi upalabbho bhaveyya. Yadi siyā, aññattameva na siyāti ruppanādisapaccayādiākārena anupalabbhamānopi puggalo attano bhūtasabhāvaṭṭhena upalabbhatevāti vadantaṃ paravādinaṃ pati 『『yo saccikaṭṭho』』tiādi codanā anokāsāti dassento āha 『『yathā pana…pe… niggaho ca na kātabbo』』ti. Tattha niggahoti 『『ājānāhi niggaha』』nti evaṃ vuttaniggaho, parājayāropanena paravādino niggaṇhananti attho.

Svāyaṃ pana yasmā tassa vādāparādhahetuko, tasmā taṃ dassetuṃ aṭṭhakathāyaṃ dosāparādhapariyāyehi vibhāvito. Avajānanañhettha niggahaṭṭhānaṃ. Tathā hi paṭiññāhāni, paṭiññāntaraṃ, paṭiññāvirodho, paṭiññāsaññāso, hetvantaraṃ, atthantaraṃ, niratthakaṃ, aviññātatthaṃ, asambandhatthaṃ, appattakālaṃ, ūnaṃ, adhikaṃ, punaruttaṃ, ananubhāsanaṃ, aviññātaṃ, appaṭibhā, vikkhepo, matānuññā, anuyuñjitabbassa upekkhanaṃ, ananuyuñjitabbassa anuyogo, apasiddhantaraṃ, hetvābhāsā cāti dvāvīsati niggahaṭṭhānāni ñāyavādino vadanti.

我來將這段巴利文直譯成簡體中文: 以"有"的一般語言,如"有為自利而行的補特伽羅"等中的"有"。說以義分別成就的語言破壞為詭辯。"切斷所依"是破壞因,即使成無因。因為因以建立主張故為所依,顯示彼因僅是義而說"若以真實義"等。但從運用與破壞一起后將明顯。"不給機會"是不給說適當理由的機會。或"切斷所依"即轉變主張。因為"補特伽羅可得"對於自說者來說,對方的主張不合理,因為所限定者未成立。因此說"以不可得性使你的論不成立而轉回"。以"色可得...顯示"顯示對方所意指的因有相反義的證成性。 "稱為可得"意指形相與具彼形相者無差異。"異"是形相與具形相者的差別。"此"是如說"由此彼補特伽羅以真實究竟義可得"的第二問。"此差別"是如前所說兩問境界的自性形相差別,此是兩問的差別。自性法雖以共相無差別,但由自相有差別,故異法決不能以異相可得。若有,即無異性,因此對說"雖以變壞等緣等相不可得,補特伽羅以自真實自性可得"的對方,"若真實義"等呵責無餘地,因此說"如......不應作遮責"。其中"遮責"是如說"了知遮責"的遮責,即以加敗北而遮止對方的意思。 此因是他的論過失因,因此註釋以過失罪過同義語顯示。此中輕蔑是遮責處。如是舍主張、異主張、主張相違、主張混亂、異因、異義、無義、不知義、不相應義、未至時、不足、過多、重說、不復說、不知、無對、散亂、認許見、舍應問、問不應問、未成立同義、似因,說法者說此二十二遮責處。

Tattha visadisūdāharaṇadhammānujānanaṃ paṭhamudāharaṇe paṭiññāhāni. Paṭiññātatthapaṭisedhe tadaññatthaniddeso paṭiññāntaraṃ. Paṭiññāviruddhahetukittanaṃ paṭiññāvirodho. Paṭiññātatthāpanayanaṃ paṭiññāsaññāso. Avisesavutte hetumhi paṭisiddhe visesahetukathanaṃ hetvantaraṃ. Adhikatatthānupayogiatthakathanaṃ atthantaraṃ. Mātikāpāṭho viya atthahīnaṃ niratthakaṃ. Tikkhattuṃ vuttampi sakkhipaṭivādīhi aviditaṃ aviññātatthaṃ. Pubbāparavasena sambandharahitaṃ asambandhatthaṃ. Avayavavipallāsavacanaṃ appattakālaṃ. Avayavavikalaṃ ūnaṃ. Adhikahetūdāharaṇaṃ adhikaṃ. Ṭhapetvā anuvādaṃ saddatthānaṃ punappunaṃ vacanaṃ atthāpannavacanañca punaruttaṃ. Parisāya viditassa tīhi vuttassa apaccudāhāro ananubhāsanaṃ. Yaṃ vādinā vuttaṃ parisāya viññātaṃ paṭivādinā duviññātaṃ, taṃ aviññātaṃ. Taṃvādinā vattabbe vutte paravādino paṭivacanassa anupaṭṭhānaṃ appaṭibhā. Kiccantarappasaṅgena kathāvicchindanaṃ vikkhepo. Attano dosānujānanena parapakkhassa dosappasañjanaṃ paramatānujānanaṃ matānuññā. Niggahappattassa niggaṇhanaṃ anuyuñjitabbassa upekkhanaṃ. Sampattaniggahassa aniggahaṭṭhāne ca niggaṇhanaṃ anuyuñjitabbassa anuyogo. Ekaṃ siddhantamanujānitvā aniyamato tadaññasiddhantakathāppasañjanaṃ apasiddhantaraṃ. Asiddhā anekantikā viruddhā ca hetvābhāsā, hetupatirūpakāti attho. Tesañca kathanaṃ niggahaṭṭhānanti.

Imesu dvāvīsatiyā niggahaṭṭhānesu idaṃ paṭiññāya apanayanato sayameva paccakkhānato paṭiññāsaññāso nāma niggahaṭṭhānaṃ. Tenevāha 『『avajānaneneva niggahaṃ dassetī』』ti. Asiddhattāti etena paccakkhato anumānato ca puggalassa anupalabbhamāha. Na hi so paccakkhato upalabbhati. Yadi upalabbheyya, vivādo eva na siyā, anumānampi tādisaṃ natthi, yena puggalaṃ anumineyyuṃ. Tathā hi taṃ sāsaniko puggalavādī vadeyya 『『puggalo upalabbhati, atthi puggalo』』ti bhagavatā vuttattā rūpavedanādi viya. Yañhi bhagavatā 『『atthī』』ti yadi vuttaṃ, taṃ paramatthato atthi yathā taṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Yaṃ pana paramatthato natthi, na taṃ bhagavatā 『『atthī』』ti vuttaṃ yathā taṃ pakativādiādīnaṃ pakatiādīti, taṃ micchā. Ettha hi yadi vohārato puggalassa atthibhāvo adhippeto, siddhaṃ sādhanaṃ, atha paramatthato, asiddho hetu tathā avuttattā. Viruddho ca tassa aniccasaṅkhatapaṭiccasamuppannādibhāvāsādhanato rūpavedanādīsu tathā diṭṭhattātiādinā tassa ahetukabhāvasseva pākaṭabhāvato.

Yaṃ pana bāhirakā puthu aññatitthiyā vadanti. Attheva ca paramatthato attā ñāṇābhidhānassa pavattiyā nimittabhāvato rūpādi viya. Atha vā attātirittapadatthantaro rūpakkhandho khandhasabhāvattā yathā taṃ itarakkhandhā. Yañhettha padatthantaraṃ, so puggaloti adhippāyo.

我來將這段巴利文直譯成簡體中文: 其中舉不同喻例法認可為第一例中的舍主張。遮遣已許義而說明其他義為異主張。說與主張相違的因為主張相違。移除已許義為主張混亂。當無差別因被遮時說差別因為異因。說與所論義無關的義為異義。如綱要文無義為無義。雖說三次對證者和反論者不知為不知義。前後無關聯為不相應義。顛倒支分語為未至時。支分不足為不足。因喻過多為過多。除隨說外重複說語音義及已含義為重說。不反說眾所知已說三次為不捨說。說者所說眾已知而反論者難知為不知。當說者應說時說而對方無對詞為無對。以他事牽連而斷論為散亂。認可自過而使他方有過為認許見。舍應遮責為舍應問。不應遮責處遮責為問不應問。許一定義而不確定說其他定義為未成立同義。不成立、不定、相違為似因,即似因相。說彼等為遮責處。 在此二十二遮責處中,此因移除主張,自行否認,故名主張混亂遮責處。因此說"以輕視顯示遮責"。"因不成立"由此說補特伽羅不可由現量和比量得。因為他不可由現量得。若可得,則無諍論,也無如此比量,可由此推知補特伽羅。如是,持教補特伽羅論者可說:"補特伽羅可得,因為世尊說'有補特伽羅'如色受等。凡世尊說'有'者,勝義有,如色受想行識。凡勝義無者,世尊不說'有',如自性論者等的自性等",這是錯誤的。此中若意指世俗有補特伽羅,能證已成;若勝義,因不成立,因為未如是說。也相違,因為不能證成其無常、有為、緣生等性,因為如是見於色受等,如是由顯示其無因性。 但諸外道異教徒說:真實勝義有我,因為是智言說的所緣如色等。或色蘊異於我餘事物,因為蘊性如余蘊。此中意為:凡是異事物,即是補特伽羅。

Ettha ca purimassa hetuno paññattiyā anekantikatā asiddhatā ca. Na hi asato sakavādinaṃ pati paramatthato ñāṇābhidhānappavattiyā nimittabhāvo sijjhati. Vohārato ce, tadasiddhasādhanatā rūpādisabhāvavinimuttarūpopi puggalo na hotīti evamādiviruddhatthatā. Pacchimassa pana hetuno sādhetabbatthasāmaññapariggahe siddhasādhanatā, rūpakkhandhato padatthantarato paramatthantarabhūtavedanādisambhavassa icchitattā ca. Tabbisesapariggahe ca sakavādinaṃ pati udāharaṇābhāvo paraparikappitajīvapadatthavirahato. Itarakkhandhānaṃ vedanādivinimuttaubhayasiddhajīvapadatthasahitopi rūpakkhandho na hoti itarakkhandhā viyāti viruddhatthatā ca.

Yaṃ pana kāṇādā 『『sukhādīnaṃ nissayabhāvato』』ti anumānaṃ vadanti, te idaṃ vattabbā – kiṃ sukhādīnaṃ attani paṭibaddhaṃ yato sukhādinissayatāya attā anumīyati. Yadi uppādo, evaṃ sante sabbepi sukhādayo ekato eva bhaveyyuṃ kāraṇassa sannihitabhāvato aññanirapekkhato ca. Atha aññampi kiñci indriyādikāraṇantaramapekkhitabbaṃ, tadeva hotu kāraṇaṃ, kimaññena adiṭṭhasāmatthiyena parikappitena payojanaṃ. Atha pana tesaṃ attādhīnā vuttīti vadeyyuṃ, evampi na sijjhati udāharaṇābhāvato. Na hi rūpādivinimutto tādiso koci sabhāvadhammo sukhādisannissayabhūto atthi, yato attano attatthasiddhiyā udāharaṇaṃ apadiseyyuṃ. Iminā nayena asamāsapadābhidheyyattātiādīnampi ayuttattā nivāretabbā. Tathā 『『aññassa saccikaṭṭhassa asiddhattā』』ti iminā ca pakatiaṇuādīnampi bāhiraparikappitānaṃ asiddhatā vuttāvāti veditabbā. Kathaṃ pana tesaṃ asiddhīti? Pamāṇena anupalabbhanato. Na hi paccakkhato pakati siddhā kapilassapi isino tassa apaccakkhabhāvassa kāpilehi anuññāyamānattā.

Yaṃ pana 『『atthi padhānaṃ bhedānaṃ anvayadassanato sakalakalāpamattaṃ viyā』』ti te anumānaṃ vadanti. Iminā hi bhedānaṃ satvādīnaṃ vijjamānapadhānatā paṭiññātā. Ettha ca vuccate – sakalādīnaṃ padhānaṃ tabbibhāgehi kiṃ aññattaṃ, udāhu anaññanti, kiñcettha yadi aññattaṃ, sabbo loko padhānamayoti samayavirodho siyā, saṇṭhānabhedena aññattha paṭijānanato na dosoti ce? Taṃ na, valayakaṭakādisaṇṭhānabhedepi kanakābhedadassanato. Na hi saṇṭhānaṃ vatthubhedanimittaṃ tassa anupādānattā. Yaṃ yassa bhedanimittaṃ, na taṃ tassa anupādānaṃ yathā suvaṇṇamattikādighaṭādīnaṃ suvaṇṇaghaṭo mattikāghaṭo koseyyapaṭo kappāsapaṭoti ca sādhetabbadhammarahitañca udāharaṇaṃ. Na hi padhānekakāraṇapubbakattaṃ sakalādīnaṃ pakativādino siddhaṃ, nāpi kāpilānaṃ kathañci aññattānujānanato. Anaññatte pana udāharaṇābhāvo. Na hi tadeva sādhetabbaṃ tadeva ca udāharaṇaṃ yuttaṃ, anvayadassanampi asiddhaṃ. Na hi tadeva tena anvitaṃ yujjati. Padhānena anvayadassanampi asiddhaṃ paravādinoti guṇassa padhānassa ananujānanato. Atha yaṃ kiñci kāraṇaṃ padhānaṃ 『『padhīyati ettha phala』』nti, evampi asiddhameva kāraṇe phalassa atthibhāvānanujānanato, hetuno ca asiddhanissayatāparābhimatabhedānanujānanato. Atha visesena kāraṇāyattavuttitā phalassa sādhīyati, na kiñci viruddhaṃ dhammānaṃ yathāsakaṃ paccayena paṭiccasamuppattiyā icchitattāti.

我來將這段巴利文直譯成簡體中文: 此中前因對施設有不定性和不成立性。因為對自說者來說,非有者勝義上不成為智言說轉起的所緣。若世俗,則能證已成,離色等自性的補特伽羅也不有,如是等有相違義。后因則在攝取所證共相時有能證已成性,因為欲求從色蘊異事物有勝義異的受等。在攝取彼差別時,對自說者無譬喻,因為離他所計我事物。具有離受等兩者成立我事物的色蘊也不如余蘊,故有相違義。 勝論師說"因為是樂等所依"的推理,應對他們說:樂等與我有何關聯而由樂等所依性推知我?若是生起,如是一切樂等應同時有,因為因已近且不待他。若須待根等其他因,即以彼為因,何須別的未見功能所計?若說彼等依我而住,如是也不成立因無譬喻。因為無離色等如是某自性法為樂等所依,由此舉例證成我性。以此理趣應遮遣"複合語不為所詮"等的不應理。如是應知以"因其他真實義不成立"也說明自性、極微等外道所計不成立。如何不成立?因為無量所得。因為現量不成立自性,甚至迦毗羅仙人,因為迦毗羅派承認他無現量性。 他們說推理:"有勝因,因見諸差別隨順,如整體聚集"。此中承認差別的有情等有勝因性。此中說:整體等的勝因與彼等差別是異還是不異?此中若異,一切世間應成勝因,若說因形狀差別於他處承認故無過,不然,因見環釧等形狀差別中金無差別。因為形狀非事物差別因,因為它非所取。若是差別因者,即非不取,如金土等瓶等中金瓶土瓶絲衣棉衣。且譬喻離所證法,因為自性論者不成立整體等唯以勝因為因,也非迦毗羅派以某方式承認異性。若不異則無譬喻。因為不應即所證為譬喻,見隨順也不成立。因為即彼不應與彼相隨。見與勝因隨順也不成立,因為對方不承認勝因性質。若說任何因是勝因因為"果置立於此",如是也不成立,因為不承認果有在因中,且因不成立所依性和對方所許差別。若說特別證明果依因而住,無相違,因為欲求諸法如其因緣而緣生。

Apica pakativādino 『『satvarajatamasaṅkhātānaṃ tiṇṇaṃ guṇānaṃ samabhāvo pakati, sā ca niccā satvādivisamasabhāvato aniccato mahatādivikārato anaññā』』ti paṭijānanti. Sā tesaṃ vuttappakārā pakati na sijjhati tato viruddhasabhāvato vikārato anaññattā. Na hi assassa visāṇaṃ dīghaṃ, tañca rassato govisāṇato anaññanti vuccamānaṃ sijjhati. Kiñca bhiyyo? Tiṇṇaṃ ekabhāvābhāvato. Satvādiguṇattayato hi pakatiyā anaññattaṃ icchantānaṃ tesaṃ satvādīnampi pakatiyā anaññattaṃ āpajjati, na ca yuttaṃ tiṇṇaṃ ekabhāvoti. Evampi pakati na sijjhati. Kathaṃ? Anekadosāpattito. Yadi hi byattasabhāvato vikārato abyattasabhāvā pakati anaññā, evaṃ sante hetumantatā aniccatā abyāpitā sakiriyatā anekatā nissitatā liṅgatā sāvayavatā paratantratāti evamādayo aneke dosā pakatiyā āpajjanti, na jātivikārato anaññā paṭijānitabbā. Tathā ca sati samayavirodhoti kappanāmattaṃ pakatīti asiddhā sāti niṭṭhamettha gantabbaṃ.

Pakatiyā ca asiddhāya taṃnimittakabhāvena vuccamānā mahatādayopi asiddhā eva. Yathā ca pakati mahatādayo ca, evaṃ issarapajāpatipurisakālasabhāvaniyatiyadicchādayopi. Etesu hi issaro tāva na sijjhati upakārassa adassanato. Sattānañhi jātiyaṃ mātāpitūnaṃ bījakhettabhāvena kammassa hīnatādivibhāgakaraṇena, tato parañca utuāhārānaṃ brūhanupatthambhanena, indriyānaṃ dassanādikiccasādhanena upakāro dissati, na, evamissarassa. Hīnatādivibhāgakaraṇamissarassāti ce? Taṃ na, asiddhattā. Yathāvutto upakāraviseso issaranimmito, na kammunāti sādhanīyametaṃ. Itaratrāpi samānametanti ce? Na, kammato phalaniyamasiddhattā . Sati hi katūpacite kammasmiṃ tattha yaṃ akusalaṃ, tato hīnatā, yaṃ kusalaṃ, tato paṇītatāti siddhametaṃ. Issaravādināpi hi na sakkā kammaṃ paṭikkhipituṃ.

Apicetassa lokavicittassa issaranimmānabhāve bahū dosā sambhavanti. Kathaṃ? Yadi sabbamidaṃ lokavicittaṃ issaranimmitaṃ, saheva vacanena pavattitabbaṃ, na kamena. Na hi sannihitakāraṇānaṃ phalānaṃ kamena uppatti yuttā, kāraṇantarāpekkhāya issarassa sāmatthiyahāni. Cakkhādīnaṃ cakkhuviññāṇādīsu kāraṇabhāvo na yutto. Karotīti hi kāraṇanti. Issaro eva ca kārakoti sabbakāraṇānaṃ kāraṇabhāvahāni. Yehi puthuvisesehi issaro pasīdeyya, tesañca sayaṃkāratā āpajjati, tathā sabbesaṃ hetukānaṃ kāraṇabhāvo. Yañjetaṃ nimmānaṃ, tañcassa attadatthaṃ vā siyā, paratthaṃ vā siyā. Attadatthatāyaṃ attano issarabhāvahāni akatakiccatāya isitāvasitābhāvato. Tena vā nimmitena yaṃ attano kātabbaṃ, taṃ kasmā sayameva na karoti. Paratthatāyaṃ pana paro nāmettha loko evāti kimatthiyaṃ tassa nirayādirogādivisādinimmānaṃ. Yā cassa issaratā, sā sayaṃkatā vā siyā paraṃkatā vā ahetukā vā. Tattha sayaṃkatā ce, tato pubbe anissarabhāvāpatti. Paraṃkatā ce, pacchāpi anissarabhāvāpatti sauttaratā ca siyā. Ahetukā ce, na kassaci anissaratāti evamissarassapi asiddhi veditabbā.

我會將這段巴利文直譯成簡體中文: 那些主張自然論的人認為:"三德,即善、激情和昏暗的平衡狀態是自性,而且這自性是常住的,與善等不同性質無異,與大等變異無異。"他們所說的這種自性是不成立的,因為與相違的性質及變異無異。就像不能說馬的角是長的,而這長又與短和牛角無異。更何況是什麼?是因為三者不能成為一體。對於那些主張自性與善等三德無異的人來說,善等三者也會變成與自性無異,而三者合一是不合理的。如此,自性也就不能成立。怎麼說呢?因為會導致諸多過失。如果顯現性質的變異與未顯現性質的自性無異,那麼這樣一來,具有因性、無常性、不遍性、有作用性、多樣性、依存性、特徵性、有部分性、依他性等諸多過失就會落在自性上,所以不能承認與類別變異無異。如此一來就會與教義相違,所以自性只是臆想而已,應當得出自性不成立的結論。 既然自性不成立,那麼被說為以此為因緣的大等諸法也都不成立。如同自性和大等諸法一樣,主宰神、生主、神我、時間、自性、宿命、偶然等諸法也是如此。在這些中,首先主宰神是不成立的,因為看不到其作用。因為在眾生的出生中,可以看到父母作為種子和田地的作用,業以造作低劣等差別,其後時節和食物有滋養和支援的作用,諸根有實現見等作用的作用,但是看不到主宰神有這樣的作用。如果說低劣等差別是主宰神所造作的話?這是不對的,因為不能成立。應當證明所說的殊勝作用是主宰神所創造的,而不是業力所致。如果說在其他方面也是相同的話?不對,因為從業得果的必然性是成立的。因為當有所造作的業存在時,其中不善導致低劣,善導致殊勝,這是成立的。即使是主宰神論者也不能否定業。 而且,如果說這世間的種種是主宰神所造,就會產生許多過失。怎麼說呢?如果這一切世間種種都是主宰神所造,就應該隨言即生,而不是次第生起。因為對於具備因緣的諸果,次第生起是不合理的,若期待其他因緣就意味著主宰神能力的缺損。眼等諸根對眼識等的因性是不合理的。因為所謂因就是能作者。既然主宰神是唯一作者,就導致一切因緣都失去因性。凡是使主宰神歡喜的種種差別,也會成為自作,如此一來一切有因法的因性也是如此。至於這個創造,可能是爲了自利,也可能是爲了他利。若是爲了自利,由於無所作為就喪失了主宰性,因為缺乏主宰力和自在力。他為什麼不自己去做應當由其所造之物來做的事?若是爲了他利,這裡的他指的就是世間,那麼為什麼要創造地獄等、疾病等、毒等呢?而且他的主宰性,可能是自作的,也可能是他作的,也可能是無因的。其中若是自作,則在此之前就會成為非主宰;若是他作,則之後也會成為非主宰,而且會有更高位;若是無因,則誰都可以成為主宰。如此應當了知主宰神也是不成立的。

Yathā ca issaro, evaṃ pajāpati puriso ca. Nāmamattameva hettha viseso. Tehi vādīhi pakappitaṃ yadidaṃ 『『pajāpati puriso』』ti. Taṃnimittakaṃ pana lokappavattiṃ icchantānaṃ pajāpativāde purisavāde ca issaravāde viya dosā asiddhi ca vidhātabbā. Yathā cete issarādayo, evaṃ kālopi asiddho lakkhaṇābhāvato. Paramatthato hi vijjamānānaṃ dhammānaṃ sabhāvasaṅkhātaṃ lakkhaṇaṃ upalabbhati. Yathā pathaviyā kathinatā, na evaṃ kālassa, tasmā natthi paramatthato kāloti. Kālavādī panāha 『『vattanālakkhaṇo kālo』』ti. So vattabbo 『『kā panāyaṃ vattanā』』ti. So āha 『『samayamuhuttādīnaṃ pavattī』』ti. Tampi na, rūpādīhi atthantarabhāvena aniddhāritattā. Paramatthato hi aniddhāritasabhāvassa vattanālakkhaṇatāyaṃ sasavisāṇādīnampi taṃlakkhaṇatā āpajjeyya.

Yaṃ pana vadanti kāṇādā 『『aparasmiṃ aparaṃ yugapadi ciraṃ khippamiti kālaliṅgānīti liṅgasabbhāvato atthi kālo』』ti, taṃ ayuttaṃ liṅgino anupalabbhamānattā. Siddhasambandhesu hi liṅgesu liṅgamattaggahaṇena liṅgini avabodho bhaveyya. Na ca kenaci aviparītacetasā tena liṅgena saha kadāci kālasaṅkhāto liṅgī gahitapubboti. Ato na yuttaṃ 『『liṅgasabbhāvato atthi kālo』』ti. 『『Aparasmiṃ apara』』ntiādikassa visesassa nimittabhāvato yuttanti ce? Na, paṭhamajātatādinimittakattā tassa. Na ca paṭhamajātatādi nāma koci dhammo atthi aññatra samaññāmattatoti nattheva paramatthato kālo. Kiñca bhiyyo, bahūnaṃ ekabhāvāpattito. Atītādivibhāgena hi lokasamaññāvasena bahū kālabhedā. Tvañcetaṃ ekaṃ vadasīti bahūnaṃ ekabhāvābhāvato nattheva paramatthato kālo. Tathā ekassa anekabhāvāpattito. Yo hi ayaṃ ajja vattamānakālo, so hiyyo anāgato ahosi, sve atīto bhavissati. Hiyyo ca vattamāno ajja atīto ahosi, tathā sve vattamānopi aparajja. Na cekasabhāvassa anekasabhāvatā yuttāti asiddho paramatthato kālo. Dhammappavattiṃ pana upādāya kappanāmattasiddhāya lokasamaññāya atītādivibhāgato voharīyatīti vohāramattakoti daṭṭhabbo.

Sabhāvaniyatiyadicchādayopi asiddhā. Kiṃ kāraṇā? Lakkhaṇābhāvā. Na hi sabhāvato niyatiyadicchā sambhavati. Aññathā evaṃvidho koci bhāvo atthi ce, tesaṃ sabhāvasaṅkhātena lakkhaṇena bhavitabbaṃ, patiṭṭhāpakahetunā ca na catthi. Kevalaṃ panete vādā vimaddiyamānā ahetuvāde eva tiṭṭhanti, na cāhetukaṃ lokavicittaṃ visesābhāvappasaṅgato. Ahetukabhāve hi pavattiyā yvāyaṃ narasuranirayatiracchānādīsu indriyādīnaṃ viseso, tassa abhāvo āpajjati, na cāyaṃ paṇḍitehi icchito. Kiñca? Diṭṭhabhāvato. Diṭṭhā hi cakkhādito cakkhuviññāṇādīnaṃ bījādito aṅkurādīnaṃ pavatti, tasmāpi hetutovāyaṃ pavatti. Tathā pure pacchā ca abhāvato. Yato yato hi paccayasāmaggito yaṃ yaṃ phalaṃ nibbattati, tato pubbe pacchā ca na tassa nibbatti sambhavati, kiñca bahunā. Yadi ahetuto pavatti siyā, ahetukā pavattīti imāpi vācā yathāsakapaccayasamavāyato pure pacchā ca bhaveyyuṃ, na ca bhavanti aladdhappaccayattā, majjhe eva ca bhavanti laddhappaccayattā. Evaṃ sabbepi saṅkhatā dhammāti na sijjhati ahetuvādo. Tasmiñca asiddhe pavattiyā ahetubhāvo viya ahetupariyāyavisesabhūtā sabhāvaniyatiyadicchādayopi asiddhā eva hontīti veditabbā.

我來將這段巴利文直譯成簡體中文: 如同主宰神一樣,生主和神我也是如此。這裡的差別僅僅是名稱不同。這些論者所設想的就是所謂的"生主"和"神我"。對於那些認為世間的執行是以此為因的人來說,在生主論和神我論中,應當指出與主宰神論一樣的過失和不成立。如同這些主宰神等一樣,時間也是不成立的,因為缺乏特徵。因為從勝義諦來說,只有實有的諸法才具有所謂的自性特徵。就像地具有堅硬性一樣,時間卻不是這樣,所以從勝義諦來說時間是不存在的。但時間論者說:"時間以執行為特徵。"應當問他:"什麼是執行?"他說:"是剎那、須臾等的執行。"這也不對,因為無法確定它與色等諸法有所區別。因為從勝義諦來說,對於性質無法確定的東西,如果說它以執行為特徵,那麼兔角等也會具有這種特徵。 勝論師所說:"在後者中有後者、同時、久遠、迅速等是時間的標誌,由於有標誌所以時間存在",這是不合理的,因為找不到具有標誌者。因為只有在已經確立關係的標誌中,僅僅通過把握標誌就能瞭解具有標誌者。但是沒有任何心智未顛倒的人曾經通過這些標誌把握過所謂的時間這個具有標誌者。因此說"由於有標誌所以時間存在"是不合理的。如果說由於"在後者中有後者"等特殊性作為根據而合理?不對,因為這是以先生等為根據的。除了世俗言說之外,並沒有所謂的先生等這樣的法,所以從勝義諦來說根本沒有時間。更何況是什麼?是因為多者會成為一。因為依世間言說,通過過去等區分有許多時間的差別。而你說它是一,由於多不能成為一,所以從勝義諦來說根本沒有時間。同樣,因為一者會成為多。因為今天的現在時,昨天是未來,明天將成為過去。昨天的現在在今天成為過去,同樣明天的現在在後天也是如此。一個本質不可能有多個本質,所以從勝義諦來說時間是不成立的。應當了知,依據諸法的執行,僅僅是依世俗言說而成立的想像,從過去等差別而言說,只是言說而已。 自性、宿命、偶然等也是不成立的。為什麼?因為缺乏特徵。因為從自性來說,宿命和偶然是不可能的。否則,如果有這樣的存在,它們就應當具有所謂的自性特徵,也應當有能成立的因,但都沒有。這些學說在被駁斥時最終都落入無因論,而世間的種種不可能無因,因為會導致無差別的過失。因為如果是無因,那麼在人、天、地獄、畜生等中諸根等的差別就會不存在,而這不是智者所認可的。還有什麼?因為可見的緣故。因為可以看到從眼等產生眼識等,從種子等產生芽等的生起,所以這種生起是有因的。同樣,因為在之前和之後都不存在。因為任何果都是從任何因緣和合而生,在那之前和之後都不可能生起,何須多言。如果是無因生起,那麼"無因生起"這些言語在獲得各自因緣和合之前和之後也應當存在,但是因為未得因緣所以不存在,只在中間因緣具足時才存在。如此一切有為法都是如此,所以無因論是不成立的。當這個不成立時,應當了知,如同生起無因一樣,作為無因同義詞的自性、宿命、偶然等也都是不成立的。

Yaṃ pana kāṇādā 『『paramāṇavo niccā, tehi dviaṇukādiphalaṃ nibbattati, tañca aniccaṃ , tassa vasenetaṃ lokavicitta』』nti vadanti, tampi micchāparikappamattaṃ. Na hi paramāṇavo nāma santi aññatra bhūtasaṅghātā. So pana aniccova, na ca niccato aniccassa nibbatti yuttā tassa kāraṇabhāvānupapattito tathā adassanato ca. Yadi ca so kassaci kāraṇabhāvaṃ gaccheyya, anicco eva siyā vikārāpattito. Na cāyaṃ sambhavo atthi, yaṃ vikāraṃ anāpajjantameva kāraṇaṃ phalaṃ nibbatteyyāti. Vikārañce āpajjati, kutassa niccatāvakāso, tasmā vuttappakārā paramāṇavo sattā aniccā, aññepi niccādibhāvena bāhirakehi parikappitā asiddhā evāti veditabbaṃ. Tena vuttaṃ 『『dhammappabhedato pana aññassa saccikaṭṭhassa asiddhattā』』ti.

Etthāha 『『yadi paramatthato puggalo na upalabbhati, evaṃ pana puggale anupalabbhamāne atha kasmā bhagavā 『atthi puggalo attahitāya paṭipanno』ti (a. ni. 4.95; kathā. 22), 『cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmi』nti (a. ni.

我將這段巴利文直譯成簡體中文: 勝論師說:"極微是常住的,由它們產生二微等果,而那是無常的,依此有這世間的種種"。這也只是錯誤的臆想而已。因為除了物質的聚合之外,並沒有所謂的極微存在。而那(物質的聚合)是無常的,常住者產生無常者是不合理的,因為它不能成為因,也因為看不到這種情況。如果它成為某物的因,就會成為無常,因為會發生變化。不可能有這種情況,即不發生變化而作為因產生果。如果發生變化,哪裡還有常住的餘地?因此,應當了知所說的那種極微是有情,是無常的,其他外道所設想的常住等性質也都是不成立的。所以說"因為除了法的差別之外,不存在其他真實"。 有人問:"如果從勝義諦來說補特伽羅是找不到的,那麼在找不到補特伽羅的情況下,為什麼世尊說'有補特伽羅為自利而修行'、'比丘們,這四種補特伽羅存在於世間'

4.95; kathā. 22) ca tattha tattha puggalassa atthibhāvaṃ pavedesī』』ti. Vineyyajjhāsayavasena. Tathā tathā vinetabbānañhi puggalānaṃ ajjhāsayavasena vineyyadamanakusalo satthā dhammaṃ desento lokasamaññānurūpaṃ tattha tattha puggalaggahaṇaṃ karoti, na paramatthato puggalassa atthibhāvato.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. 『『Khandhā dhātū āyatanāni hirīyanti ottappantī』』ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti 『『kimidaṃ khandhā dhātū āyatanāni hirīyanti ottappanti nāmā』』ti. 『『Itthī hirīyati ottappati, puriso, khattiyo, brāhmaṇo』』ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu hoti, tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. 『『Khandhā kammassakā, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthampi puggalakathaṃ katheti. 『『Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi, āyatanehī』』ti vuttepi eseva nayo. Tathā 『『khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo, āyatanānī』』ti vuttepi, 『『khandhā mettāyanti , dhātuyo, āyatanānī』』ti vuttepi, 『『khandhā pubbenivāsaṃ anussaranti, dhātuyo, āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthañca puggalakathaṃ katheti. 『『Khandhā dānaṃ paṭiggaṇhanti, dhātuyo, āyatanānī』』ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti 『『kimidaṃ khandhā dhātū āyatanāni paṭiggaṇhanti nāmā』』ti. 『『Puggalo paṭiggaṇhātī』』ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu hoti, tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammutiñca buddhā bhagavanto nappajahanti lokasamaññāya lokābhilāpe ṭhitāyeva dhammaṃ desenti, tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ kathetīti imehi aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti, na paramatthato puggalassa atthibhāvatoti veditabbaṃ.

Dhammappabhedākārenevāti yathāvuttarūpādidhammappabhedato aññassa saccikaṭṭhassa asiddhattā rūpādidhammappabhedākāreneva puggalassa upaladdhiyā bhavitabbanti attho. Tena 『『kiṃ tava puggalo upalabbhamāno ruppanākārena upalabbhati, udāhu anubhavanasañjānanābhisaṅkharaṇavijānanesu aññatarākārenā』』ti dasseti tabbinimuttassa sabhāvadhammassa loke abhāvato. Avisesavisesehi puggalūpalabbhassa paṭiññāpaṭikkhepapakkhā anujānanāvajānanapakkhā. Yadipime dvepi pakkhā anulomapaṭilomanayesu labbhanti, ādito pana paṭhamaṃ ṭhapetvā pavatto paṭhamanayo, itaro dutiyanti imaṃ nesaṃ visesaṃ dassento 『『anujānanā…pe… veditabbo』』ti āha. Yathādhikatāya laddhiyā anulomanato cettha paṭhamo nayo anulomapakkho, tabbilomanato itaro paṭilomapakkhoti vuttoti veditabbanti.

我將這段巴利文直譯成簡體中文: 等等?同樣,還說'應當由老師來做','應當用肩膀搬運貨物','應當以意志造業'等。如果補特伽羅不存在,誰來做身語意的行為,誰來感受這些行為的果報呢?" 回答說:難道沒有說過"應當說諸法的執行"嗎?就像依世俗言說說"樹開花,樹結果,火煮,風吹,云下雨"一樣,這裡說"有補特伽羅為自利而修行"等也應當如此理解。或者,說補特伽羅是多種諸法,其中哪些法為自利而修行,以各種作用而執行,那些法就被稱為補特伽羅。雖然從勝義諦來說找不到補特伽羅,但是依據言說而說"有補特伽羅為自利而修行"。正如世尊所說:"我只是說補特伽羅是言說而已,從勝義諦來說找不到補特伽羅。"同樣,論師也說:"相續執行的諸蘊被稱為補特伽羅。"

Tena vata reti ettha tenāti kāraṇavacanaṃ. Yena puggalūpalabbho patiṭṭhapīyati, tena hetunā. Svāyaṃ hetu sāsanikassa bāhirakassa ca vasena heṭṭhā dassito eva. Hetupatirūpake cāyaṃ hetusamaññā paramatthassa adhippetattā. Heṭṭhā 『『ājānāhi niggaha』』nti niggahassa saññāpanamattaṃ kataṃ, taṃ idāni 『『yaṃ tattha vadesī』』tiādinā nigamanarūpena micchābhāvadassanena ca vibhāviyamānaṃ pākaṭabhāvakaraṇato āropitaṃ patiṭṭhāpitaṃ hotīti aṭṭhakathāyaṃ 『『āropitattā』』ti vuttaṃ.

Ettha ca 『『puggalo upalabbhatī』』ti paṭiññāvayavo sarūpeneva dassito. 『『Tenā』』ti iminā sāmaññato hetāvayavo dassito. Yvāyaṃ yasmā paṭiññādhammo hutvā sadisapakkhe vijjamāno, visadisapakkhe avijjamānoyeva hetu lakkhaṇūpapanno nāma hoti, na itaro, tasmā yattha so vijjati na vijjati ca, so sadisāsadisabhāvabhinno duvidho diṭṭhantāvayavo. Yathā rūpādi upalabbhati, tathā puggalo. Yathā ca sasavisāṇaṃ na upalabbhati, na tathā puggaloti upanayo. Svāyaṃ 『『vattabbe kho puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti imāya pāḷiyā dīpito, yo aṭṭhakathāyaṃ saddhiṃ hetudāharaṇehi 『『pāpanā』』ti vutto. Nigamanaṃ pāḷiyaṃ sarūpeneva āgataṃ, yā aṭṭhakathāyaṃ 『『ropanā』』ti vuttāti. Evaṃ porāṇena ñāyakkamena sādhanāvayavā niddhāretvā yojetabbā.

Idāni vattanena parapakkhupalakkhite hetudāharaṇe anvayabyatirekadassanavasena niddhāretvā sādhanapayogo yojetabbo. Kāraṇaṃ vattabbanti kimettha vattabbaṃ. Hetudāharaṇehiyeva hi saparapakkhānaṃ sādhanaṃ dūsanaṃ vā, na paṭiññāya, tassā sādhetabbādibhāvato. Taṃ pana dvayaṃ 『『tena vata re』』tiādipāḷiyā vibhāvitaṃ. Aṭṭhakathāyaṃ pāpanāropanāsīsena dassitaṃ. Paṭiññāṭhapanā pana tesaṃ visayadassanaṃ kathāyaṃ taṃmūlatāyāti veditabbaṃ. Tenāha 『『yaṃ pana vakkhatī』』tiādi. Teneva ca aṭṭhakathāyaṃ 『『idaṃ anuloma…pe… ekaṃ catukkaṃ veditabba』』nti vakkhati. Tathā cāha 『『yathā pana tatthā』』tiādi. Niggahova visuṃ vutto, na paṭikammanti adhippāyo. Visuṃ vuttoti ca pāpanāropanāhi asammissaṃ katvā visuṃ aṅgabhāvena vutto, na tadaññataro viya tadantogadhabhāvena vutto, nāpi ṭhapanā viya agaṇanupagabhāvenāti attho. Ye panāti padakāre sandhāyāha. Dutiye…pe… āpajjati tattha niggahassa ayathābhūtattā paṭikammassa ca yathābhūtabhāvatoti adhippāyo.

我將這段巴利文直譯成簡體中文: 在"因此確實"這裡,"因此"是表示原因。由這個理由使補特伽羅的認知得以建立。這個理由如前所述是依佛教徒和外道的觀點。這裡所說的理由只是理由的名稱,因為所要表達的是勝義諦。前面說"知道論破"只是表明論破的認知而已,現在用"你所說的"等總結的形式和顯示錯誤來說明,因為使其明顯而被安立、被建立,所以註釋中說"被安立"。 這裡"補特伽羅可以認知"這個主張以其本身的形式顯示。以"因此"顯示一般的理由支分。凡是作為主張法而在相似品中存在、在相異品中不存在的,才稱為具有理由的特徵,其他的不是。因此,在某處它存在或不存在,這分為相似和不相似兩種譬喻支分。就像色等可以認知,補特伽羅也是如此;就像兔角不可認知,補特伽羅不是如此,這是合結。這在經文"應當說補特伽羅依勝義諦實有而可認知"中顯示,在註釋中與理由和譬喻一起稱為"引導"。結論在經文中以其本身的形式出現,在註釋中稱為"建立"。如此應當依古老的論理次第辨明並結合論證支分。 現在應當依隨順和返反來辨明對方觀點中標示的理由和譬喻,並結合論證方法。說"應當說理由",這裡應當說什麼?因為通過理由和譬喻來成立或破斥自他觀點,而不是通過主張,因為那是應當成立的等。這兩者在"因此確實"等經文中已經顯示,在註釋中以引導和建立為首而顯示。但應當了知主張的安立是顯示它們的境界,因為在論議中以此為根本。所以說"但是他將說"等。正因如此,註釋中將說"應當了知這是隨順等一組四法"。同樣也說"如同在那裡"等。只是單獨說論破,而不是對治,這是意思。說"單獨說"是指不與引導和建立混雜而作為單獨的支分而說,不是像其他那樣包含在其中而說,也不是像安立那樣不被計入,這是意思。"但是那些"是指詞形。在第二等中遭遇,因為在那裡論破不如實,而對治如實,這是意思。

  1. Paramatthato puggalaṃ nānujānāti, vohārato pana anujānātīti sakavādimataṃ jānantenapi paravādinā chalavasena vibhāgaṃ akatvā 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti pucchāya katāya sakavādī tattha ayaṃ puggalavādī, imassa laddhi paṭikkhipitabbāti paramatthasaccaṃ sandhāyāha 『『āmantā』』ti. 『『Na upalabbhatī』』ti hi vuttaṃ hoti. Puna itaro sammutisaccaṃ sandhāya 『『yo saccikaṭṭho』』tiādimāha. Tassattho – yo lokavohārasiddho saccikaṭṭho, tato eva kenaci apaṭikkhipitabbato paramatthato tato so puggalo nupalabbhatīti. Puna sakavādī pubbe paramatthasaccavasena puggale paṭikkhitte idāni sammutisaccavasenāyaṃ pucchāti mantvā taṃ appaṭikkhipanto 『『na hevaṃ vattabbe』』ti āha. Tenāha 『『attanā adhippetaṃ saccikaṭṭhamevāti sammutisaccaṃ sandhāyāti adhippāyo』』ti . Evamavaṭṭhite 『『yadi paravādinā…pe… nārabhitabbā』』ti idaṃ na vattabbaṃ paṭhamapucchāya paramatthasaccassa saccikaṭṭhoti adhippetattā. 『『Atha sakavādinā…pe… āpajjatī』』ti idampi na vattabbaṃ dutiyapucchāya sammutisaccassa saccikaṭṭhoti adhippetattā.

Yadi ubhayaṃ adhippetanti idaṃ yadi paṭhamapucchaṃ sandhāya, tadayuttaṃ tassā paramatthasaccasseva vasena pavattattā. Atha dutiyapucchaṃ sandhāya, tassā sammutisaccavasena paṭhamatthaṃ vatvā puna missakavasena vattuṃ 『『sammutisaccaparamatthasaccāni vā ekato katvāpi evamāhā』』ti vuttattā tampi na vattabbameva. Dvepi saccānīti sammutiparamatthasaccāni. Tesu paramatthasaccasseva nippariyāyena saccikaṭṭhaparamatthabhāvo, itarassa upacārena. Tathā ca vuttaṃ 『『māyā marīci…pe… uttamaṭṭho』』ti. Tasmā sammutisaccavasena upaladdhiṃ icchantenapi paramatthasaccavasena anicchanato 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』tiādinā anuyogo yutto. 『『Padhānappadhānesu padhāne kiccasiddhī』』ti eteneva 『『na ca saccikaṭṭhekadesena anuyogo』』tiādi nivattitañca hoti saccikaṭṭhekadesabhāvasseva asiddhattā. Nāssa paramatthasaccatā anuyuñjitabbāti assa saccikaṭṭhassa paramatthasaccatā paravādinā na anuyuñjitabbā 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti sakavādinopi saccikaṭṭhaparamatthato tassa icchitabbattāti adhippāyo. Voharitasaccikaṭṭhassa attanā adhippetasaccikaṭṭhatāpi yuttā tassa tena adhippetattā. Svāyamattho heṭṭhā dassitoyeva. Vuttanayova dosoti 『『dvepi saccānī』』tiādinā anantarameva vuttaṃ sandhāyāha. Tassa pana adosabhāvo dassitoyeva. Atha na iti atha na bhūtasabhāvatthena upalabbheyyāti yojanā. Vattabboti yadettha vattabbaṃ, taṃ 『『yo lokavohārasiddho』』tiādinā vuttameva, tasmā ettha 『『paramatthato puggalaṃ nānujānātī』』tiādinā adhippāyamagganaṃ daṭṭhabbaṃ.

我來將這段巴利文直譯成簡體中文: 從勝義諦來說不承認補特伽羅,但從世俗諦來說則承認,這是正論者的見解。即便知道這一點,當對方論者不作區分而直接問"補特伽羅是否以真實第一義諦的方式存在"時,正論者考慮到這是補特伽羅論者,其見解應當被否定,就針對勝義諦回答說"是的"。這意味著"不存在"。 之後對方論者針對世俗諦說"凡是真實的"等等。其意思是——凡是世間言說所成立的真實,正因為如此不能被任何人否定,從勝義諦來說,這補特伽羅是否不存在?之後正論者想到先前從勝義諦的角度否定了補特伽羅,現在這是從世俗諦的角度提問,於是不予否定而說"不應如此說"。因此說"意在自己所認為的真實,即是針對世俗諦而言"。 在這種情況下,"如果對方論者⋯⋯不應開始"這句話不應該說,因為第一個問題意在勝義諦的真實性。"如果正論者⋯⋯就會導致"這句話也不應該說,因為第二個問題意在世俗諦的真實性。 如果說"兩者都意指",這如果是針對第一個問題說的,則不恰當,因為那只是從勝義諦的角度而發起的。如果是針對第二個問題說的,那麼在從世俗諦的角度說了第一個意思之後,又從混合的角度說"或者將世俗諦和勝義諦合在一起這樣說",因此這也是不應該說的。兩種諦即是世俗諦和勝義諦。在這兩者中,只有勝義諦是無比喻的真實第一義,另一個則是譬喻性的。因此說"幻化海市蜃樓⋯⋯最高義"。 因此,即便接受從世俗諦角度的認知,但由於不接受從勝義諦角度的認知,所以以"補特伽羅是否以真實第一義諦的方式存在"等方式追究是合理的。通過"在主要與次要中,主要才能成就作用"這一點,也否定了"不能只就真實的一部分追究"等說法,因為真實的部分性本身就不成立。 "不應追究其勝義諦性"意思是說,對方論者不應追究這個真實的勝義諦性,因為正論者也認為從真實第一義來說它是應該被接受的。言說的真實性被自己認為是真實性也是合理的,因為這是他所認為的。這個意思在前面已經說明了。"已說的過失"是指剛才以"兩種諦"等方式所說的。但已經說明了它不是過失。"如果不是"的意思是如果不以真實自性的方式被認知。"應該說"意思是,在這裡應該說的,已經用"凡是世間言說所成立的"等方式說了,因此這裡應該理解"從勝義諦來說不承認補特伽羅"等的意趣。

Anuññeyyametaṃ siyāti etaṃ anupalabbhanaṃ paṭhamapucchāyaṃ viya dutiyapucchāyampi anujānitabbaṃ siyā. Na vā kiñci vattabbanti atha vā kiñci na vattabbaṃ ṭhapanīyattā pañhassa. Tathā hissa ṭhapanīyākāraṃ dassento 『『yathā hī』』tiādimāha. Ettha ca kāmaṃ saccadvayākārena puggalo nupalabbhati, sammutiyākārena pana nupalabbhatīti upalabbhanabhāvassa vasena paṭikkhepo katoti ayamettha adhippāyo daṭṭhabbo. Anuññātaṃ paṭikkhittañcāti paṭhamapucchāyaṃ anuññātaṃ, dutiyapucchāyaṃ paṭikkhittaṃ. Etaṃ chalavādaṃ nissāyāti etaṃ ekaṃyeva vatthuṃ uddissa anujānanapaṭikkhipanākāraṃ chalavacanaṃ nissāya. Tvaṃ niggahetabboti yojanā. Sambhavantassa sāmaññenāti niggahaṭṭhānabhāvena sambhavantassa anulomanayena anujānanapaṭikkhepassa samānabhāvena. Asambhavantassa kappananti paccanīkanayena tassa niggahaṭṭhānabhāvena asambhavantassa tathā kappanaṃ saṃvidhānaṃ chalavādo bhavituṃ arahati. 『『Atthavikappupapattiyā vacanavighāto chala』』nti vuttovāyamattho. Tenāti yathāvuttakappanaṃ chalavādoti vuttattā. Vacanasāmaññamattaṃ kappitaṃ chalaṃ vadati etenāti chalavādo. Tena vuttaṃ 『『chalavādassa kāraṇattā chalavādo』』ti. Vacanasāmaññamattaṃ atthabhūtaṃ tadatthaṃ chalavādaṃ nissāya. 『『Vicāretabba』』nti vuttaṃ, kimettha vicāretabbaṃ. Yadipi pakkhassa ṭhapanāmūlakaṃ anujānanāvajānanānaṃ micchābhāvadassanaṃ tabbisayattā, pāpanāropanāhi eva pana so vibhāvīyati, na ṭhapanāyāti pākaṭoyamattho.

4-5.Tenāti sakavādinā. Tena niyāmenāti yena niyāmena sakavādinā catūhi pāpanāropanāhissa niggaho kato, tena niyāmena nayena. So niggaho dukkaṭo aniggahoyevāti dassento āha 『『aniggahabhāvassa vā upagamitattā』』ti, pāpitattāti attho. Evamevāti yathā 『『tayā mama kato niggaho』』tiādinā aniggahabhāvūpanayo vutto, evameva. Etassāti 『『tena hī』』tiādinā imāya pāḷiyā vuttassa.

Anulomapaccanīkavaṇṇanā niṭṭhitā.

  1. Paccanīkānulomavaṇṇanā

7-10.Aññenāti sammutisaccabhūtena. Parassāti sakavādino. So hi paravādinā paro nāma hoti. Paṭiññāpaṭikkhepānaṃ bhinnavisayattā 『『avirodhitattā』』ti vuttaṃ. Abhinnādhikaraṇaṃ viya hi abhinnavisayameva viruddhaṃ nāma siyā, na itaranti adhippāyo. Tamevatthaṃ vibhāvetuṃ 『『na hi…pe… āpajjatī』』ti āha. Yadi evaṃ kathamidaṃ niggahaṭṭhānaṃ jātanti āha 『『attanopanā』』tiādi. Tena paṭiññāntaraṃ nāma aññamevetaṃ niggahaṭṭhānanti dasseti.

Paccanīkānulomavaṇṇanā niṭṭhitā.

Suddhasaccikaṭṭhavaṇṇanā niṭṭhitā.

  1. Okāsasaccikaṭṭho

  2. Anulomapaccanīkavaṇṇanā

  3. Sāmaññena vuttaṃ visesaniviṭṭhaṃ hotīti āha 『『sabbatthāti sabbasmiṃ sarīreti ayamattho』』ti. Sāmaññajotanā hi visese avatiṭṭhatīti visesatthinā viseso anupayujjitabboti. Etenāti desavasena sabbattha paṭikkhepavacanena.

  4. Kālasaccikaṭṭho

  5. Anulomapaccanīkavaṇṇanā

我來將這段巴利文直譯成簡體中文: "這應當被承認"意思是,這個"不被認知"在第一個問題中和第二個問題中都應當被承認。"或者什麼都不應說"意思是,由於問題應當擱置,什麼都不應該說。因此,爲了顯示其應當擱置的情形,他說"就像"等等。在這裡,雖然補特伽羅以二諦的形式不被認知,但是以世俗的形式是否不被認知,應該理解這裡是從不被認知的狀態方面作否定的意趣。 "被承認和被否定"意思是在第一個問題中被承認,在第二個問題中被否定。"依于這詭辯"意思是依于這種針對同一事物而承認和否定的詭辯語言。應理解為"你應當被駁斥"。"以可能的共同性"意思是以駁斥處的可能性,以順說方式承認和否定的相同性。"對不可能的設想"意思是以反說方式,對於作為駁斥處而不可能的那種設想和安排,應當成為詭辯。這就是所說的"依于義理分別的成就而破壞言說即是詭辯"的意思。 "由此"意思是因為上述設想被說為是詭辯。詭辯論者是指用這個說出僅僅依據語言共通性而設想的詭辯的人。因此說"因為是詭辯的原因所以是詭辯論"。僅僅依據語言共通性而成為義理的那個義理,依于詭辯。說"應當考察",那麼這裡應當考察什麼?雖然從立場的擱置出發顯示承認與不承認的錯誤性是它的對象,但是它是通過過失的歸責而被明瞭,不是通過擱置,這個意思是明顯的。 4-5. "由此"意思是由正論者。"以那個方式"意思是以正論者用四種過失歸責對他作駁斥的那個方式、那個方法。爲了顯示那個駁斥是做得不好,實際上根本不是駁斥,所以說"因為已導向非駁斥性",意思是已經使之達到。"正是如此"意思是就像說"你對我作的駁斥"等導向非駁斥性那樣。"這個"意思是以"由此"等這段經文所說的。 順說反說註釋結束。 2. 反說順說註釋 7-10. "以其他"意思是以世俗諦所構成的。"他方"意思是正論者。因為他對於對方論者來說是他方。因為承認與否定有不同的對象,所以說"因為無矛盾"。意思是隻有像同一所依那樣同一對像才會有矛盾,其他的則不然。爲了闡明那個意思,所以說"因為不⋯⋯所以不會導致"。如果是這樣,那麼這個駁斥處是如何產生的呢?為此說"但是對自己"等。由此顯示這個承認別的就是另一個駁斥處。 反說順說註釋結束。 純真實註釋結束。 2. 處所真實 1. 順說反說註釋 11. 因為一般性的陳述安立於特殊性中,所以說"一切處即是一切身體中,這是其意思"。因為一般性的顯示確立于特殊性中,所以尋求特殊性者不應運用特殊性。"由此"意思是由從處所角度否定一切處的說法。 3. 時間真實 1. 順說反說註釋

12.Majjhimajātikāleti paccuppannattabhāvakāle. Attabhāvo hi idha 『『jātī』』ti adhippeto. Tato atīto purimajātikālo, anāgato pacchimajātikālo. Imesu tīsūti sabbattha, sabbadā, sabbesūti imesu tīsu nayesu. Pāṭhassa saṃkhittatā suviññeyyāti taṃ ṭhapetvā atthassa sadisataṃ vibhāvento 『『idhāpi hi…pe… yojetabba』』nti āha. Etthāpi 『『na kenaci sabhāvena puggalo upalabbhatī』』ti ayamattho vutto hoti. Na hi kenaci sabhāvena upalabbhamānassa sakalekadesavinimutto pavattikālo nāma atthīti.

  1. Avayavasaccikaṭṭho

  2. Anulomapaccanīkavaṇṇanā

  3. Tatiyanaye na sabbekadhammavinimuttaṃ pavattiṭṭhānaṃ nāma atthīti yojetabbaṃ.

Okāsādisaccikaṭṭho

  1. Paccanīkānulomavaṇṇanā

14.Anulomapañcakassātiādimhi aṭṭhakathāvacane. Puna tatthāti yathāvutte aṭṭhakathāvacane, tesu vā anulomapañcakapaccanīkesu. Sabbattha puggalo nupalabbhatītiādikassa pāṭhappadesassa attho 『『sarīraṃ sandhāyā』』tiādinā aṭṭhakathāyaṃ vuttanayena veditabbo attho. Paṭikammādipāḷinti paṭikammaniggahaupanayananigamanapāḷiṃ. Tīsu mukhesūti 『『sabbatthā』』tiādinā vuttesu tīsu vādamukhesu. Paccanīkassa pāḷi vuttāti sambandho. Tanti pāḷiṃ. Saṅkhipitvā āgatattā sarūpena avutte. Suddhika…pe… vuttaṃ hoti tattha 『『sabbatthā』』tiādinā sarīrādino parāmasanaṃ natthi, idha atthīti ayameva viseso, aññaṃ samānanti.

Saccikaṭṭhavaṇṇanā niṭṭhitā.

  1. Suddhikasaṃsandanavaṇṇanā

17-

我來將這段巴利文直譯成簡體中文: 12. "中間生時"意思是現在生命狀態的時候。因為這裡"生"是指生命狀態。過去的是前生時,未來的是後生時。"在這三者中"意思是在一切處、一切時、一切中這三種方法中。因為經文簡略易懂,所以爲了闡明意思的相似性而省略它,說"因為在這裡也⋯⋯應當配合"。在這裡也說明了"補特伽羅不以任何自性的方式被認知"這個意思。因為對於以任何自性方式被認知的,離開整體和部分就沒有所謂的活動時間。 4. 部分真實 1. 順說反說註釋 13. 在第三方法中應當配合"沒有離開一切諸法的活動處所"這個意思。 處所等真實 2. 反說順說註釋 14. "順說五法"等在註釋語中。"再次在那裡"意思是在如上所說的註釋語中,或者是在那些順說五法的反說中。"在一切處補特伽羅是否不被認知"等經文部分的意思,應當依照註釋中以"針對身體"等方式所說的方法來理解。"反駁等經文"意思是反駁、駁斥、引申、結論的經文。"在三個入處中"意思是在以"一切處"等方式所說的三個論述入處中。連線詞是"反說的經文被說"。"那個"意思是那個經文。因為是簡略而來,所以沒有明確說出。"純⋯⋯被說"意思是在那裡以"一切處"等方式沒有涉及身體等,而這裡有,就只有這個差別,其他是相同的。 真實註釋結束。 5. 純相應註釋 17-

  1. Saccikaṭṭhassa, saccikaṭṭhe vā saṃsandanaṃ saccikaṭṭhasaṃsandananti samāsadvayaṃ bhavatīti dassento 『『saccikaṭṭhassā』』tiādimāha. Tattha saccikaṭṭhassa puggalassāti saccikaṭṭhasabhāvassa paramatthato vijjamānasabhāvassa puggalassa. Rūpādīhi saddhiṃ saṃsandananti saccikaṭṭhatāsāmaññena rūpādīhi samīkaraṇaṃ. Saccikaṭṭheti saccikaṭṭhahetu, tattha vā taṃ adhiṭṭhānaṃ katvā. 『『Tulyayoge samuccayo』』ti samuccayatthattā eva ca-kārassa saccikaṭṭhena upaladdhisāmaññena idha rūpamāhaṭanti tassa udāhaṭabhāvo yuttoti 『『yathārūpa』』nti nidassanavasena attho vutto, aññathā idha rūpassa āharaṇameva kimatthiyaṃ. Evaṃ sesadhammesupi. Yā panettha aññattapucchā, sāpi nidassanatthaṃ upabrūheti aññattanibandhanattā tassa. Opammasaṃsandane pana nidassanattho gāhīyatīti imasmiṃ suddhikasaṃsandane kevalaṃ samuccayavaseneva atthadassanaṃ yuttanti adhippāyo. Rūpādīni upādāpaññattimattattā puggalassa so tehi añño, anañño cāti na vattabboti ayaṃ sāsanakkamoti āha 『『rūpādīhi…pe… samayo』』ti. Anuññāyamāneti tasmiṃ samaye sutte ca appaṭikkhipiyamāne. Ayañca attho sāsanikassa paravādino vasena vuttoti veditabbaṃ.

『『Ājānāhiniggaha』』nti pāṭho diṭṭho bhavissati, aññathā 『『paṭilomapañcakāni dassitāni, paṭikammacatukkādīni saṃkhittānī』』ti na sakkā vattunti adhippāyo. Codanāya vinā paravādino paṭijānāpanaṃ natthīti vuttaṃ 『『paṭijānāpanatthanti…pe… codanattha』』nti. Codanāpubbakañhi tassa paṭijānāpanaṃ. Tena phalavohārena kāraṇaṃ vuttanti dasseti. Abyākatattāti abyākaraṇīyattā, bhagavatā vā na byākatattā. Yadi ṭhapanīyattā paṭikkhipitabbanti imasmiṃ paccanīkanaye ṭhapanīyattā pañhassa sakavādinā paṭikkhipitabbaṃ. Parenapīti paravādināpi ṭhapanīyattā laddhimeva nissāya anulomanaye paṭikkhepo katoti ayamettha suddhikasaṃsandanāya adhippāyo yutto anulomepi rūpādīhi aññattacodanāyameva paravādinā paṭikkhepassa katattāti adhippāyo.

Suddhikasaṃsandanavaṇṇanā niṭṭhitā.

  1. Opammasaṃsandanavaṇṇanā

28-36.Upaladdhisāmaññena aññattapucchā cāti iminā dvayampi uddharati upaladdhisāmaññena aññattapucchā, upaladdhisāmaññena pucchā cāti. Tattha pacchimaṃ sandhāyāha 『『dvinnaṃ samānatā』』tiādi. Tassattho – dvinnaṃ rūpavedanānaṃ viya rūpapuggalānaṃ saccikaṭṭhena samānatā tesaṃ aññattassa kāraṇaṃ yuttaṃ na hoti. Atha kho…pe… upalabbhanīyatāti idañca saṃsandanaṃ vicāretabbaṃ. Ayaṃ hettha adhippāyo – yadi saccikaṭṭhasāmaññena rūpapuggalānaṃ upaladdhisāmaññaṃ icchitaṃ, teneva nesaṃ aññattampi icchitabbaṃ. Atha paramatthavohārabhedato tesaṃ aññattaṃ na icchitaṃ, tato eva upaladdhisāmaññampi na icchitabbanti.

37-45.Upaladdhīti puggalassa upaladdhi vijjamānatā. 『『Paṭikammapañcaka』』nti viññāyatīti yojanā.

Opammasaṃsandanavaṇṇanā niṭṭhitā.

  1. Catukkanayasaṃsandanavaṇṇanā

46-

  1. "真實的狀態,真實的狀態的聯繫"這個複合詞的意思是"真實的狀態"。在這裡,"真實的狀態"是指具有真實性質的補特伽羅。從勝義諦來說,存在的真實性質的補特伽羅。與色等相結合的聯繫,意味著根據真實狀態的共通性與色等相結合。真實的狀態是指真實的狀態因,或者在那個上建立。"相等的結合"是指在結合的意義上,因此以"真實的狀態"所認知的共通性,這裡所說的色是以此為例,其他的在這裡色的引入有什麼意義呢?其他的法也是如此。若在這裡有其他的問題,那麼它也是爲了說明而加以闡述,因為與其他相關聯。對於比喻的聯繫,說明的意思是應該理解為在這個純凈的聯繫中僅僅是爲了結合的意義而顯示的意思。 色等因依于存在的補特伽羅,因此說"色等……在某個時候"。在那時,雖然在經文中被承認而不被否定。這個意思應當理解為是以教義的方式所說的。 "以此"的文字將會被視為已見,其他的"反說五法"則不能被說出。因為沒有教義的承認,正論者的承認是不存在的,所以說"承認的目的……是爲了引導"。因為引導的前提就是承認。因此通過果報的說法來說明原因。由於不被說明的緣故,或者是由於佛陀未曾說明而不被說明。如果在擱置的情況下應當被否定,那麼在這個反說中,正論者應當被否定。對於他方來說,正論者也應當依賴於獲得的基礎而進行順說,因此在這裡純凈的聯繫的意思是合乎邏輯的。 純凈的聯繫註釋結束。
  2. 比喻的聯繫註釋 28-36. "以認知的共通性"意味著用這個來引出兩個方面,"以認知的共通性"和"以認知的提問"。在這裡提到後者時,"兩個的共通性"等。其意思是——兩個色的感受,或者兩個色的補特伽羅在真實的狀態上存在共通性,因而與其他的原因不相符。然後,如果……那麼應當考慮這個聯繫。這裡的意圖是——如果希望在真實的狀態上與色的補特伽羅的認知共通性,那麼同樣的也應當希望與他方的認知共通性。如果從勝義諦與世俗諦的差別來看,他們的他方則不應當被希望,因此從勝義諦的認知共通性也不應當被希望。 37-45. "被認知"是指補特伽羅的被認知的存在狀態。"反作用的五法"是指被認知的意思。 比喻的聯繫註釋結束。
  3. 四種方法的聯繫註釋 46-

52.Ekadhammatopīti sattapaññāsāya saccikaṭṭhesu ekadhammatopi. Etena tato sabbatopi puggalassa aññattānanujānanaṃ dasseti. Tenāha aṭṭhakathāyaṃ 『『sakalaṃ paramatthasaccaṃ sandhāyā』』ti. Rūpādiekekadhammavasena nānuyuñjitabbo avayavabyatirekena samudāyassa abhāvato. Yasmā pana samudāyāvayavā bhinnasabhāvā, tasmā 『『samudāyato…pe… niggahāraho siyā』』ti paravādino āsaṅkamāha. Etaṃ vacanokāsanti yadipi sattapaññāsadhammasamudāyato puggalassa aññattaṃ na icchati tabbinimuttassa saccikaṭṭhassa abhāvato, tadekadesato panassa anaññattampi na icchateva. Na hi samudāyo avayavo hotīti. Tasmā 『『taṃ paṭikkhipato kiṃ niggahaṭṭhānanti vattuṃ mā labbhethā』』ti dassetuṃ 『『ayañcā』』tiādi vuttaṃ. Rūpādidhammappabhedavibhāgamukheneva anavasesato puggaloti gahaṇākāradassanavasena pavatto paṭhamavikappo, dutiyo pana avibhāgato paramatthasaccabhāvasāmaññenāti ayaṃ imesaṃ dvinnaṃ vikappānaṃ viseso. Itīti vuttappakāraparāmasananti āha 『『eva』』nti.

Sabhāvavinibbhogatoti sabhāvena vinibbhujjitabbato. Sabhāvabhinno hi dhammo tadaññadhammato vinibbhogaṃ labhati. Tenāha 『『rūpato aññasabhāgattā』』ti. Rūpavajjeti rūpadhammavajje . Tīsupīti 『『rūpasmiṃ puggalo, aññatra rūpā, puggalasmiṃ rūpa』』nti imesu evaṃ pavattesu tīsupi anuyogesu. Sāsaniko evāyaṃ puggalavādīti katvā āha 『『na hi so sakkāyadiṭṭhiṃ icchatī』』ti. 『『Rūpavā』』ti iminā rūpena sakiñcanatāva ñāpīyati, na rūpāyattavuttitāti āha 『『aññatra rūpāti ettha ca rūpavā puggaloti ayamattho saṅgahito』』ti.

Catukkanayasaṃsandanavaṇṇanā niṭṭhitā.

Niṭṭhitā ca saṃsandanakathāvaṇṇanā.

  1. Lakkhaṇayuttivaṇṇanā

  2. Lakkhaṇayuttikathāyaṃ 『『chalavasena pana vattabbaṃ ājānāhi niggaha』』nti pāṭho gahetabbo.

Lakkhaṇayuttivaṇṇanā niṭṭhitā.

  1. Vacanasodhanavaṇṇanā

55-59.Padadvayassa atthato ekatteti padadvayassa ekattatthe satīti attho. Parikappavacanañhetaṃ dosadassanatthaṃ 『『evaṃ sante ayaṃ doso』』ti. Tayidaṃ ekattaṃ upalabbhati evāti pacchimapadāvadhāraṇaṃ veditabbaṃ. 『『Kehici puggalo kehici na puggalo』』ti byabhicāradassanato parena na sampaṭicchitanti katvā tameva asampaṭicchitattaṃ vibhāvento 『『puggalassa hī』』tiādimāha. Tattha avibhajitabbatanti 『『upalabbhati cā』』ti evaṃ avibhajitabbataṃ. Vibhajitabbatanti 『『puggalo ca tadaññañca upalabbhatī』』ti evaṃ vibhajitabbataṃ. Etena 『『puggalo upalabbhati evā』』ti pacchimapadāvadhāraṇaṃ veditabbaṃ, na 『『puggalo eva upalabbhatī』』ti imamatthaṃ dasseti. Taṃ vibhāganti yathāvuttaṃ vibhajitabbāvibhajitabbaṃ vibhāgaṃ vadato sakavādino, aññassa vā kassaci. Etassāti paravādino . Yathāvuttavibhāganti 『『puggalo upalabbhati…pe… kehici na puggalo』』ti evaṃ pāḷiyaṃ vuttappakāraṃ vibhāgaṃ. Yathāāpāditenāti 『『puggalo upalabbhatīti padadvayassa atthato ekatte』』tiādinā āpāditappakārena. Na bhavitabbanti yadipi tena puggalo upalabbhati eva vuccati, upalabbhatīti pana puggalo eva na vuccati, atha kho aññopi, tasmā yathāvuttena pasaṅgena na bhavitabbaṃ. Tenāha 『『maggitabbo ettha adhippāyo』』ti.

60.Atthato puggalo natthīti vuttaṃ hoti attasuññatādassanena anattalakkhaṇassa vihitattā.

Vacanasodhanavaṇṇanā niṭṭhitā.

我來將這段巴利文直譯成簡體中文: 52."甚至從一法"意思是在五十七種真實中甚至從一法。由此顯示不承認補特伽羅與一切的差異性。因此在註釋中說"針對整個勝義諦"。不應該從色等每一法的角度追究,因為離開部分就沒有整體。但是因為整體和部分有不同的自性,所以說"從整體⋯⋯應當被駁斥"來表達對方論者的疑慮。"這是說話的機會"意思是雖然不接受補特伽羅與五十七法的整體有差異,因為離開那些就沒有真實的狀態,但也不接受它與其中某一部分無差異。因為整體不是部分。因此說"這個"等,是爲了顯示"對於否定這個,不應該說什麼是駁斥處"。 通過色等諸法差別分類的方式來完全理解補特伽羅,這是從顯示理解方式而進行的第一種分別;第二種則是從無分別的勝義諦的共通性而來,這是這兩種分別的區別。"如此"是指涉及所說的方式,所以說"如是"。 "從自性區分"是指應當從自性來區分。因為有不同自性的法從其他法獲得區分。因此說"因為與色有不同的部分"。"除色"是指除色法。"在三者中"是指在"補特伽羅在色中"、"離開色"、"色在補特伽羅中"這三種追究中。因為這是佛教的補特伽羅論者,所以說"因為他不接受身見"。"有色"這個只表示與色有關聯,而不是依色而存在,所以說"在'離開色'中包含了'有色的補特伽羅'這個意思"。 四種方法的聯繫註釋結束。 聯繫論註釋結束。 8. 特相理由註釋 54. 在特相理由論中,應當採用"但是從詭辯的角度來說,你應當知道駁斥"這個文字。 特相理由註釋結束。 9. 語言凈化註釋 55-59. "兩個詞的意思相同"意思是當兩個詞的意思是一個的時候。這是爲了顯示過失而作的假設說法:"如果是這樣就有這個過失"。應當理解這個"一"確實被認知是後面詞的限定。因為顯示"對某些是補特伽羅,對某些不是補特伽羅"的矛盾,所以對方不接受,因此爲了闡明這個不被接受的情況,說"因為補特伽羅"等。在那裡,"不應分別"是指"被認知和"這樣不應分別。"應分別"是指"補特伽羅和其他被認知"這樣應分別。由此顯示"補特伽羅確實被認知"這個後面詞的限定,而不是顯示"只有補特伽羅被認知"這個意思。"那個區分"是指正論者或任何其他人說上述應分別和不應分別的區分。"這個"是指對方論者。"如所說的區分"是指在經文中所說的"補特伽羅被認知⋯⋯對某些不是補特伽羅"這樣的區分。"以所導致的方式"是指以"補特伽羅被認知這兩個詞的意思相同"等方式所導致的。"不應該"意思是雖然他說補特伽羅確實被認知,但不是說只有補特伽羅被認知,而是其他也被認知,所以不應該有如上所說的過失。因此說"應當在這裡尋求意趣"。 60. "從意義上說補特伽羅不存在"是說通過顯示自我的空性而確立無我相。 語言凈化註釋結束。

  1. Paññattānuyogavaṇṇanā

61-66.Rūpakāyāvirahaṃsandhāya āha, na rūpataṇhāsabbhāvaṃ. Tathā sati anekantikattā paṭikkhipitabbameva siyā, na anujānitabbanti. 『『Atthitāyā』』ti āhāti sambandho. Kāmībhāvassa anekantikattā kassaci kāmadhātūpapannassa kāmadhātuyā āyattattābhāvato ca kadāci bhāvassevāti yojanā.

67.Kāyānupassanāyāti kāyānupassanādesanāya. Sā hi kāyakāyānupassīnaṃ vibhāgaggahaṇassa kāraṇabhūtā, kāyānupassanā eva vā. Evaṃladdhikattāti añño kāyo añño puggaloti evaṃladdhikattā. Āhacca bhāsitanti ṭhānakaraṇāni āhantvā kathitaṃ, bhagavatā sāmaṃ desitanti attho.

Paññattānuyogavaṇṇanā niṭṭhitā.

  1. Gatianuyogavaṇṇanā

69-72. Yānissa suttāni nissāya laddhi uppannā, tesaṃ dassanato parato 『『tena hi puggalo sandhāvatī』』tiādinā pāḷi āgatā, purato pana 『『na vattabbaṃ puggalo sandhāvatī』』tiādinā, tasmā vuttaṃ 『『dassento…pe… bhavitabba』』nti. Dassetvāti vā vattabbanti 『『yānissa…pe… tāni dassetvā 『tena hi puggalo sandhāvatī』tiādimāhā』』ti vattabbanti attho. Dassentoti vā idaṃ dassanakiriyāya na vattamānatāmattavacanaṃ, atha kho tassā lakkhaṇatthavacanaṃ, hetubhāvavacanaṃ vāti na koci doso.

91.So vattabboti so jīvasarīrānaṃ anaññatāpajjanākāro vattabbo, natthīti adhippāyo. 『『Rūpī attā』』ti imissā laddhiyā vasena 『『yena rūpasaṅkhātena attano sabhāvabhūtena sarīrena saddhiṃ gacchatī』』ti evaṃ pana atthe sati so ākāro vutto eva hoti, tathā ca sati 『『rūpaṃ puggaloti ananuññātattā』』ti evampi vattuṃ na sakkā. Yasmā pana 『『idha sarīranikkhepā』』ti anantaraṃ vakkhati, tasmā 『『so vattabbo』』ti vuttaṃ. Nirayūpagassa puggalassa antarābhavaṃ na icchatīti idaṃ purātanānaṃ antarābhavavādīnaṃ vasena vuttaṃ. Adhunātanā pana 『『uddhaṃpādo tu nārako』』ti vadantā tassapi antarābhavaṃ icchanteva, keci pana asaññūpagānaṃ. Arūpūpagānaṃ pana sabbepi na icchanti. Tattha ye 『『saññuppādā ca pana te devā tamhā kāyā cavantī』』ti suttassa atthaṃ micchā gahetvā cutūpapātakālesu asaññīnaṃ saññā atthīti antarābhavatova asaññūpapattiṃ icchanti, tadaññesaṃ vasena 『『savedano…pe… paṭikkhipatī』』ti dassento 『『ye panā』』tiādimāha. Ke panevaṃ icchanti? Sabbatthivādīsu ekacce.

92.Nevasaññānāsaññāyataneti nevasaññānāsaññāyatane bhave, acittuppāde vā saññā atthīti icchantīti na vattabbanti sambandho. Yato so saññābhavena asaṅgahito, bhavantarabhāvena ca saṅgahito.

我來將這段巴利文直譯成簡體中文: 10. 施設追究註釋 61-66. 針對離開色身而說,不是針對色愛的存在而說。如果是那樣,由於不是一定的,就應該被否定,而不是被承認。"存在"這樣說是連線詞。由於慾望的存在不是一定的,因為某些生在欲界的人不依賴於欲界,所以有時只是存在的意思。 67. "身隨觀"是指身隨觀的教導。因為它是身身隨觀的區分理解的原因,或者就是身隨觀。"有這樣的見解"是指因為有"身是一個,補特伽羅是另一個"這樣的見解。"直接所說"是指擊中位置和作用而說,意思是佛陀親自所教導的。 施設追究註釋結束。 11. 趣向追究註釋 69-72. 依靠哪些經典而生起他的見解,在顯示那些之後,經文以"因此補特伽羅輪迴"等方式出現,但在前面以"不應說補特伽羅輪迴"等方式出現,因此說"顯示⋯⋯應該"。或者應該說"顯示"即"顯示他的⋯⋯那些之後說'因此補特伽羅輪迴'等"的意思。或者這個"顯示"不僅僅是說顯示行為的現在進行,而且是說它的特相的意思,或者是說原因的意思,因此沒有任何過失。 91."那個應該說"意思是那個生命和身體不成為不同的情況應該說,即是沒有的意思。依據"有色的我"這個見解,當意思是"與被稱為色的、作為自己的自性的身體一起去"的時候,那個情況確實被說了,如果是這樣,也不能說"因為不承認色是補特伽羅"。但是因為接下來會說"在這裡捨棄身體",所以說"那個應該說"。"不接受往生地獄的補特伽羅的中有"這是依據古代中有論者而說的。但是現在的人說"但是地獄眾生是倒立的",他們也接受它的中有,有些人則接受無想眾生的中有。但是對於往生無色界的眾生,所有人都不接受。在那裡,有些人錯誤理解"那些有想的天人從那個身體死去"這句經文,認為無想眾生在死生之時有想,所以從中有往生無想,爲了顯示"有受⋯⋯否定",針對其他人而說"但是那些"等。那麼誰這樣認為呢?一些一切有部的人。 92. "在非想非非想處"意思是在非想非非想處的生存中,或者在無心生起時有想,不應該說接受這個,因為它不被包含在有想的生存中,而被包含在另一種生存中。

93.Indhanupādāno aggi viya indhanena rūpādiupādāno puggalo rūpādinā vinā natthīti ettha ayamadhippāyavibhāvanā – yathā na vinā indhanena aggi paññāpīyati, na ca taṃ aññaṃ indhanato sakkā paṭijānituṃ, nāpi anaññaṃ. Yadi hi aññaṃ siyā, na uṇhaṃ indhanaṃ siyā, atha anaññaṃ, nidahitabbaṃyeva dāhakaṃ siyā, evaṃ na vinā rūpādīhi puggalo paññāpīyati, na ca tehi añño, nāpi anañño sassatucchedabhāvappasaṅgatoti paravādino adhippāyo. Tattha yadi aggindhanopamā lokavohārena vuttā, apaḷittaṃ kaṭṭhādiindhanaṃ nidahitabbañca, paḷittaṃ bhāsuruṇhaṃ aggidāhakañca, tañca ojaṭṭhamakarūpaṃ pabandhavasena pavattaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ. Yadi evaṃ puggalo rūpādīhi añño anicco ca āpanno, atha paramatthato ca, tasmiṃyeva kaṭṭhādisaññite rūpasaṅkhātapaḷitte yaṃ usumaṃ so aggi taṃsahajātāni tīṇibhūtāni indhanaṃ. Evampi siddhaṃ lakkhaṇabhedato aggindhanānaṃ aññattanti aggi viya indhanato rūpādīhi añño puggalo anicco ca āpajjatīti.

Gatianuyogavaṇṇanā niṭṭhitā.

  1. Upādāpaññattānuyogavaṇṇanā

  2. Nīlaguṇayogato nīlo, nīlo eva nīlako, tassa, ayaṃ panassa nīlapaññatti nīlarūpupādānāti āha 『『nīlaṃ…pe… paññattī』』ti. Evaṃ pana pāṭhe ṭhite nīlaṃ upādāya nīloti kathamayaṃ paduddhāroti āha 『『nīlaṃ rūpaṃ…pe… ettha yo puṭṭho nīlaṃ upādāya nīlo』』ti. Etthāti etasmiṃ vacane. Tadādīsūti 『『pītaṃ rūpaṃ upādāyā』』tiādikaṃ aṭṭhakathāyaṃ ādi-saddena gahitameva tadatthadassanavasena gaṇhāti.

98.Vuttanti 『『maggakusalo』』tiādīsu chekaṭṭhaṃ sandhāya vuttaṃ. Kusalapaññattiṃ kusalavohāraṃ.

112.Pubbapakkhaṃ dassetvā uttaramāhāti paravādī pubbapakkhaṃ dassetvā sakavādissa uttaramāha.

  1. 『『Rūpaṃ rūpavā』』tiādinayappavattaṃ paravādivādaṃ bhindituṃ 『『yathā na nigaḷo negaḷiko』』tiādinā sakavādivādo āraddhoti āha 『『yassa rūpaṃ so rūpavāti uttarapakkhe vuttaṃ vacanaṃ uddharitvā』』ti.

118.Viññāṇanissayabhāvūpagamananti cakkhuviññāṇassa nissayabhāvūpagamanaṃ. Tayidaṃ visesanaṃ cakkhussāti imināva siddhanti na kataṃ daṭṭhabbaṃ.

Upādāpaññattānuyogavaṇṇanā niṭṭhitā.

  1. Purisakārānuyogavaṇṇanā

123.Kammānanti kusalākusalakammānaṃ. Taggahaṇeneva hi taṃtaṃkiccakaraṇīye kiriyānampi saṅgaho daṭṭhabbo. Nipphādakappayojakabhāvenāti kārakakārāpakabhāvena.

125.Kammakārakassa puggalassa yo añño puggalo kārako. Tenapīti kārakakārakenapi. Tassāti kārakakārakassa. Aññanti aññaṃ kammaṃ. Evanti iminā vuttappakārena. Tehi tehi kārakehi puggalā viya aññāni kammāni karīyantīti dasseti. Tenāha 『『kammavaṭṭassa anupacchedaṃ vadantī』』ti. Evaṃ sante puggalassa kārako, kammassa kārakoti ayaṃ vibhāgo idha anāmaṭṭho hoti, tathā ca sati kārakaparamparāya vacanaṃ virujjheyyāti āha 『『puggalassa…pe… vicāretabbameta』』nti. Tassa kārakanti puggalassa kārakaṃ. Idañcāti na kevalaṃ puggalakārakassa kammakārakatāpattiyeva doso, atha kho idaṃ kammakārakatāya kārakaparamparāpajjanampi vicāretabbaṃ, na yujjatīti attho. Puggalānañhi paṭipāṭiyā kārakabhāvo kārakaparamparā.

170.Eko antoti 『『gāho』』ti sassatagāhasaṅkhāto antoti attho.

我來將這段巴利文直譯成簡體中文: 93.就像火依靠燃料一樣,補特伽羅依靠色等而沒有離開色等的情況,這裡的意思闡明如下:就像沒有燃料火就不能被認知,也不能承認它與燃料有別,也不能說它與燃料無別。因為如果是有別的話,燃料就不會是熱的,如果無別的話,被燃燒的就會是燃燒者,同樣地,補特伽羅離開色等就不能被認知,也不是與它們有別,也不是無別,否則就會導致常見和斷見 - 這是對方論者的意思。在這裡,如果火和燃料的比喻是從世間言說而說的,未燃燒的木柴等燃料是被燃燒的,已燃燒的明亮熾熱的火是燃燒者,而且那個由八種物質所組成的色以相續的方式運作,是無常的、有為的、緣起的。如果這樣,補特伽羅就會成為與色等有別且無常的,如果是從勝義諦來說,在那個被稱為木柴等的所謂色中的熱量就是火,與之俱生的三大就是燃料。這樣也成就了由於特相的差別,火與燃料有別,因此補特伽羅像火與燃料有別那樣與色等有別且無常。 趣向追究註釋結束。 12. 依止施設追究註釋 97. 由於與青色性質相應而成為青色,青色就是青色,這是它的青色施設是依止青色色法而有的,所以說"青色...施設"。但是在這樣的文字中,為什麼說"依止青色而有青色"這樣的詞的分析呢?所以說"青色色...在這裡被問到依止青色而有青色"。"在這裡"意思是在這個說法中。"等等"是指"依止黃色色"等在註釋中以等字所包含的,就是從顯示那個意思的角度來理解。 98."說"是指在"善巧于道"等中針對聰明的意思而說。善的施設即善的言說。 112.顯示前分后說答案意思是對方論者顯示前分后對正論者說答案。 115.爲了破斥對方論者以"色,有色"等方式進行的論述,正論者以"如同不是腳鐐有腳鐐"等開始說,因此說"引述在後分所說的'誰有色他就是有色'的話"。 118."承認是識的所依"意思是承認是眼識的所依。這個限定詞不應被視為僅僅通過"眼的"就成立。 依止施設追究註釋結束。 13. 士夫作用追究註釋 123."諸業"意思是善不善業。因為通過把握那個,應當看到各種作用的行為也被包含在內。"以能生能發的方式"意思是以作者和使作者的方式。 125. 作業的補特伽羅的另一個補特伽羅是作者。"由那個也"意思是由作者的作者也。"那個"意思是作者的作者。"另一個"意思是另一個業。"如此"意思是以所說的方式。顯示像由那些那些作者的補特伽羅一樣,其他諸業被造作。因此說"說業輪不斷"。如果是這樣,補特伽羅的作者、業的作者這樣的區分在這裡就沒有被觸及,如果是那樣,說作者相續就會矛盾,所以說"補特伽羅...這應當考察"。"那個的作者"意思是補特伽羅的作者。"這個也"意思是不僅補特伽羅的作者成為業的作者是過失,而且這個由於業的作者性而導致作者相續也應當考察,是不合理的意思。因為補特伽羅們依次是作者性就是作者相續。 170."一個邊"意思是所謂常見執取的邊。

  1. Siyā añño, siyā anañño, siyā na vattabbo 『『aññoti vā anaññoti vā』』ti , evaṃ pavattanigaṇṭhavādasadisattā so eva eko neva so hoti, na aññoti laddhimattaṃ. Tenāha 『『idaṃ pana natthevā』』ti. Parassa icchāvasenevāti paravādino laddhivaseneva. Ekaṃ anicchantassāti ekaṃ 『『so karoti, so paṭisaṃvedetī』』ti gahaṇaṃ sassatadiṭṭhibhayena paṭikkhipantassa itaraṃ ucchedaggahaṇaṃ āpannaṃ. Tañca paṭikkhipantassa aññaṃ missakaṃ niccāniccaggahaṇaṃ, vikkhepaggahaṇañca āpannaṃ. Kārakavedakicchāya ṭhatvāti sveva kārako vedako cāti imasmiṃ ādāye ṭhatvā. Taṃtaṃanicchāyāti tassa tassa vādassa asampaṭicchanena. Āpannavasenapīti āpannagāhavasenapi ayaṃ anuyogo vuttoti yojanā. Sabbesaṃ āpannattāti heṭṭhā vuttanayena sabbesaṃ vikappānaṃ anukkamena āpannattā nāyamanuyogo katoti yojanā. Ekekassevāti tesu visuṃ visuṃ ekekasseva āpannattā. Tantivasena pana te vikappā ekajjhaṃ dassetvāti adhippāyo. Ekato yojetabbaṃ catunnampi pañhānaṃ ekato puṭṭhattā.

Purisakārānuyogavaṇṇanā niṭṭhitā.

Kalyāṇavaggo niṭṭhito.

  1. Abhiññānuyogavaṇṇanā

193.Vikubbatīti ettha iti-saddo ādiattho, pakārattho vā. Tena 『『dibbāya sotadhātuyā saddaṃ suṇātī』』tiādikaṃ saṅgaṇhāti. Abhiññānuyogo daṭṭhabboti yojanā. Tadabhiññāvatoti āsavakkhayābhiññāvato. Arahato sādhananti arahato saccikaṭṭhaparamatthena puggalattābhāvasādhanaṃ. Tabbhāvassāti arahattassa. Arahattadhārānañhi khandhā nāma puggalattaṃ tassapi hotīti.

Abhiññānuyogavaṇṇanā niṭṭhitā.

15-18. Ñātakānuyogādivaṇṇanā

209.Tatiyakoṭibhūtassāti tatiyakoṭisabhāvassa saṅkhatāsaṅkhatavinimuttasabhāvassa. Sabhāvassāti ca sabhāvadhammassa. Laddhiṃ nigūhitvāti puggalo neva saṅkhato, nāsaṅkhatoti laddhiṃ avibhāvetvā.

Ñātakānuyogādivaṇṇanā niṭṭhitā.

  1. Paṭivedhānuyogādivaṇṇanā

218.Pajānanaṃ nāma na hoti nibbidādīnaṃ appaccayattā. Paricchedanasamatthatañca dassetīti sambandho.

228.Saharūpabhāvo rūpena samaṅgitā, vinārūpabhāvo tato vinissaṭatāti tadubhayaṃ rūpassa abbhantaragamanaṃ bahinikkhamanañca hoti. Tasmā taṃ dvayaṃ saharūpabhāvavinārūpabhāvānaṃ lakkhaṇavacananti vuttaṃ.

我來將這段巴利文直譯成簡體中文: 176. "可能是別的,可能是不別的,可能不應說'是別的或不是別的'",因為與如此進行的尼乾子論相似,所以那個一既不是他,也不是別的,這只是一種見解。因此說"但是這個完全沒有"。"僅僅依據他人的意欲"意思是僅僅依據對方論者的見解。"不接受一個"意思是因為害怕常見而否定一個"他造作,他感受"的執取,就落入另一個斷見執取。否定那個就落入另一個混合的常無常執取和懷疑執取。"住于作者和感受者的意欲"意思是住于"他就是作者和感受者"這個執取中。"不接受那個那個"意思是不同意那個那個論說。"也依據所落入"意思是這個追究也是依據所落入的執取而說的。"因為一切都落入"意思是因為按照前面所說的方法一切選項都依次落入,所以這個追究不成立。"僅僅每一個"意思是因為在那些中分別地僅僅每一個落入。但是意思是依據文句而將那些選項一起顯示。應當一起配合,因為四個問題是一起被問的。 士夫作用追究註釋結束。 善品結束。 14. 神通追究註釋 193. "變化"這裡的"意思"字是表示開始的意思,或者是表示方式的意思。由此包含"以天耳界聞聲"等。應當理解為神通追究。"具有那個神通"意思是具有漏盡神通。"證明阿羅漢"意思是證明阿羅漢從真實和勝義來說沒有補特伽羅性。"那個狀態"意思是阿羅漢的狀態。因為持有阿羅漢性的諸蘊就是他的補特伽羅性。 神通追究註釋結束。 15-18. 親屬追究等註釋 209. "作為第三邊"意思是具有第三邊的性質,即超越有為無為的性質。"自性"意思是自性法。"隱藏見解"意思是不顯示"補特伽羅既不是有為也不是無為"的見解。 親屬追究等註釋結束。 19. 證悟追究等註釋 218. 沒有所謂的了知,因為厭離等沒有因緣。並且顯示具有確定的能力,這是連線詞。 228. 與色同在就是具有色,離開色就是從那個分離,那兩者就是色的進入內部和出到外部。因此說那兩個是與色同在和離開色的特相的說明。

237.Oḷārikoti thūlo. Āhito ahaṃ māno etthāti attā, attabhāvo. So eva yathāsakaṃ kammunā paṭilabhitabbato paṭilābho. Padadvayenapi kāmāvacarattabhāvo kathito. Manomayo attapaṭilābho rūpāvacarattabhāvo. So hi jhānamanena nibbattattā manomayo. Arūpo attapaṭilābhoti arūpāvacarattabhāvo. So hi rūpena amissitattā arūpoti evamettha attho veditabbo. 『『Attā』』ti pana jīve lokavohāro niruḷho, asatipi jīve tathāniruḷhaṃ lokavohāraṃ gahetvā sammāsambuddhāpi voharantīti dassento 『『iti imā lokassa samaññā, yāhi tathāgato voharatī』』ti vatvā idāni yathā voharanti, taṃ pakāraṃ vibhāvento 『『aparāmasa』』ntiādimāha.

Paccattasāmaññalakkhaṇavasenāti kakkhaḷaphusanādisalakkhaṇavasena aniccatādisāmaññalakkhaṇavasena ca. Imināti 『『paccattasāmaññalakkhaṇavasenā』』tiādinā vuttena paramatthato puggalābhāvavacanena . Ito purimāti tattha tattha sakavādipaṭikkhepādivibhāvanavasena pavattā ito atthasaṃvaṇṇanato purimā. Imināti vā 『『yathā rūpādayo dhammā』』tiādinā aṭṭhakathāyaṃ vuttavacanena. Yathā cāti ettha ca-saddo samuccayattho. Tena samaññānatidhāvanaṃ sampiṇḍeti. Idaṃ vuttaṃ hoti – yathā parāmāso ca na hoti janapadaniruttiyā abhinivisitabbato, yathā ca samaññātidhāvanaṃ na hoti, evaṃ ito purimā ca atthavaṇṇanā yojetabbā. Samaññātidhāvane hi sati sabbalokavohārūpacchedo siyāti.

Tasmā saccanti yasmā tattha paramatthākāraṃ anāropetvā samaññaṃ nātidhāvanto kevalaṃ lokasammutiyāva voharati, tasmā saccaṃ paresaṃ avisaṃvādanato. Tathakāraṇanti tatho avitatho dhammasabhāvo kāraṇaṃ pavattihetu etassāti tathakāraṇaṃ, paramatthavacanaṃ, aviparītadhammasabhāvavisayanti attho. Tenāha 『『dhammānaṃ tathatāya pavatta』』nti.

Paṭivedhānuyogādivaṇṇanā niṭṭhitā.

Puggalakathāvaṇṇanā niṭṭhitā.

  1. Parihānikathā

  2. Vādayuttiparihānikathāvaṇṇanā

239.Idaṃsuttanti idaṃ lakkhaṇamattaṃ daṭṭhabbaṃ. 『『Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī』』ti (a. ni.

我來將這段巴利文直譯成簡體中文: 237. "粗大"意思是粗糙的。我慢安住在這裡所以是我,即自體。正是那個由於應當以各自的業獲得而成為獲得。這兩個詞都是說欲界自體。意生的我獲得是色界自體。因為它是由禪定心所生,所以是意生。無色的我獲得是無色界自體。因為它不與色混雜,所以是無色,在這裡應當如此理解意思。但是"我"這個世間言說被確立在生命上,即使沒有生命,正等覺者也取這樣確立的世間言說而言說,爲了顯示這一點,說"這樣這些是世間的共稱,如來用它們來言說",現在爲了闡明他們如何言說,那個方式而說"不執著"等。 "依各自的和共同的特相"意思是依堅硬、觸碰等自相和無常等共相。"通過這個"意思是通過"依各自的和共同的特相"等所說的從勝義諦來說沒有補特伽羅的話。"在這之前"意思是在那裡那裡通過顯示正論者的否定等而進行的,在這個意義註釋之前。或者"通過這個"意思是通過"如同色等諸法"等在註釋中所說的話。"如同和"這裡的"和"字是結合的意思。由此結合超越共稱。這是所說的意思 - 如同不應執著方言,如同不應超越共稱,同樣地應當配合在這之前的意義註釋。因為如果有超越共稱的話,一切世間言說就會被切斷。 "因此是真實"意思是因為在那裡不施加勝義諦的行相,不超越共稱,僅僅依世間共許而言說,所以是真實,因為不欺誑他人。"如此因"意思是如此、不虛妄的法的自性是它的原因、運作的因,這就是"如此因",是勝義諦的言說,意思是以不顛倒的法的自性為對象。因此說"依諸法的如實性而運作"。 證悟追究等註釋結束。 補特伽羅論註釋結束。 2. 退失論 1. 論說理由退失論註釋 239. "這個經"應當只看這個特相。"諸比丘,這五法導致時解脫比丘的退失"(增支部)

5.149-150) idampi hi suttaṃ anāgāmiādīnaṃyeva parihāninissayo, na arahato. Samayavimuttoti aṭṭhasamāpattilābhino sekkhassetaṃ nāmaṃ. Yathāha –

『『Katamo ca puggalo samayavimutto? Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimutto』』ti (pu. pa. 1).

『『Parihānidhammo』』ti ca puthujjano ca ekacco ca sekkho adhippeto, na arahāti. Tasmāti yasmā yathādassitāni suttāni anāgāmiādīnaṃ parihāniladdhiyā nissayo, na arahato, tasmā. Taṃ nissāya taṃ apekkhitvā yasmā 『『arahatopī』』ti ettha arahatopi parihāni, ko pana vādo anāgāmiādīnanti ayamattho labbhati, tasmā pi-saddasampiṇḍitamatthaṃ dassento 『『arahatopi…pe… yojetabba』』nti āha. Yasmā vā kāmañcettha dutiyasuttaṃ sekkhavasena āgataṃ, paṭhamatatiyasuttāni pana asekkhavasenapi āgatānīti tesaṃ laddhi, tasmā 『『arahatopī』』ti aṭṭhakathāyaṃ vuttaṃ. Tenāha 『『idaṃ suttaṃ arahato』』tiādi.

Tatiyasminti 『『sabbesaññeva arahantānaṃ parihānī』』ti etasmiṃ pañhe. So hi 『『sabbeva arahanto』』tiādinā āgatesu tatiyo pañho. Tesanti mudindriyānaṃ. Tatiyasmimpīti pi-saddo vuttatthasamuccayo. Tena paṭhamapañhaṃ samuccinoti 『『tatthapi tikkhindriyā adhippetā』』ti.

Soyeva na parihāyatīti sotāpannoyeva sotāpannabhāvato na parihāyatīti attho. Na cettha sakadāgāmibhāvāpattiyā sotāpannabhāvāpagamo parihāni hoti visesādhigamabhāvato. Pattavisesato hi parihānīti. Itareti sakadāgāmiādikā. Uparimaggatthāyāti uparimaggattayapaṭilābhatthāya 『『niyato』』ti vuttamatthaṃ aggahetvā.

Vādayuttiparihānikathāvaṇṇanā niṭṭhitā.

  1. Ariyapuggalasaṃsandanaparihānikathāvaṇṇanā

241.Tatoti arahattato. Tatthāti dassanamaggaphale. Vāyāmenāti vipassanussāhanena. Tadanantaranti sotāpattiphalānantaraṃ. Paṭhamaṃ dassanamaggaphalānantaraṃ arahattaṃ pāpuṇāti, tato parihīno puna vāyamanto tadanantaraṃ na arahattaṃ pāpuṇātīti kā ettha yuttīti adhippāyo. Paravādī nāma yuttampi vadati ayuttampīti kiṃ tassa vāde yuttigavesanāyāti pana daṭṭhabbaṃ. Aparihānasabhāvo bhāvanāmaggo ariyamaggattā dassanādassanamaggo viya. Na cettha asiddhatāsaṅkā lokuttaramaggassa parassapi ariyamaggabhāvassa siddhattā, nāpi lokiyamaggena anekantikatā ariyasaddena visesitattā. Tathā na viruddhatā dutiyamaggādīnaṃ bhāvanāmaggabhāvassa oḷārikakilesappahānādīnañca parassapi āgamato siddhattā.

Ariyapuggalasaṃsandanaparihānikathāvaṇṇanā niṭṭhitā.

  1. Suttasādhanaparihānikathāvaṇṇanā

  2. Puggalapaññattiaṭṭhakathāyaṃ 『『patti, phusanā』』ti ca paccakkhato adhigamo adhippetoti vuttaṃ 『『pattabbaṃ vadatīti āha phusanāraha』』nti.

267.Katasanniṭṭhānassāti imasmiṃ sattāhe māse utumhi antovasse vā aññaṃ ārādhessāmīti katanicchayassa.

Suttasādhanaparihānikathāvaṇṇanā niṭṭhitā.

Parihānikathāvaṇṇanā niṭṭhitā.

  1. Brahmacariyakathā

  2. Suddhabrahmacariyakathāvaṇṇanā

269.Heṭṭhāpīti paranimmitavasavattidevehi heṭṭhāpi. Maggabhāvanampi na icchantīti viññāyati 『『idha brahmacariyavāso』』ti iminā 『『dvepi brahmacariyavāsā natthi devesūti upaladdhivasenā』』ti vuttattā.

我來將這段巴利文直譯成簡體中文: 5.149-150.這個經是不還者等的退失依據,不是阿羅漢的。"時解脫"是獲得八等至的有學者的名稱。如說: "什麼是時解脫的補特伽羅?在這裡某個補特伽羅時時刻刻以身觸證八解脫而住,並且以慧看見后某些漏已盡。這被稱為時解脫的補特伽羅。"(補特伽羅施設) "退失法"意思是指凡夫和某些有學,不是阿羅漢。"因此"意思是因為如前所示的諸經是不還者等的退失見的依據,不是阿羅漢的,所以。依于那個,考慮那個,因為在"阿羅漢也"中得到阿羅漢也有退失,何況不還者等這個意思,所以顯示由"也"字所結合的意思而說"阿羅漢也⋯⋯應當配合"。或者因為雖然這裡第二經是依有學而來,但第一和第三經也是依無學而來,這是他們的見解,所以在註釋中說"阿羅漢也"。因此說"這個經是阿羅漢的"等。 "在第三"意思是在"一切阿羅漢都有退失"這個問題中。因為那是以"一切阿羅漢"等方式出現的第三個問題。"那些"意思是軟根的人。"在第三也"中的"也"字是結合已說的意思。由此結合第一個問題說"在那裡也是指利根的"。 "他確實不退失"意思是初果確實不從初果性退失。在這裡不是說由於得到一來性而失去初果性是退失,因為是證得殊勝。因為退失是從所證得的殊勝。"其他"意思是一來等。"爲了上位道"意思是爲了獲得上面三道,沒有把握"確定"所說的意思。 論說理由退失論註釋結束。 2. 聖者比較退失論註釋 241."從那個"意思是從阿羅漢果。"在那裡"意思是在見道果中。"以精進"意思是以觀慧的努力。"其後"意思是初果之後。意思是先在見道果之後得到阿羅漢果,從那裡退失后再精進,其後不能得到阿羅漢果,這裡有什麼道理?但是應當理解,所謂對方論者說合理的也說不合理的,為什麼要在他的論中尋求合理性?修道是不退失自性,因為是聖道,如見道和非見道。在這裡不會懷疑不成立,因為對方也承認出世間道是聖道,也不會因世間道而不一定,因為用聖字限定。同樣地不會矛盾,因為對方從傳承也承認第二道等是修道,以及斷粗重煩惱等。 聖者比較退失論註釋結束。 3. 經典證明退失論註釋 265. 在補特伽羅施設註釋中說"證得、觸證"是指親證的證得,所以說"說應證得,說應觸證"。 267."已作決定的"意思是已決意在這七日、月、季節或雨期內我將成就其他。 經典證明退失論註釋結束。 退失論註釋結束。 3. 梵行論 1. 清凈梵行論註釋 269."在下"意思是在他化自在天之下。"也不接受修道"這樣理解,因為說"依'這裡有梵行住'這個理解,兩種梵行住在天人中都沒有"。

270.Tassevāti paravādino eva. Puggalavasenāti 『『gihīnañceva ekaccānañca devāna』』nti evaṃ puggalavasena. Tassāti paravādino. Paṭikkhepo na yuttoti evaṃ puggalavasena atthayojanā na yuttāti adhippāyo. Puggalādhiṭṭhānena pana katāpi atthavaṇṇanā okāsavasena paricchijjatīti nāyaṃ doso. Tassāyaṃ adhippāyoti ayaṃ 『『gihīnañcevā』』tiādinā vutto tassa paravādino yadi adhippāyo, evaṃ saññāya paravādino sakavādinā samānādāyoti na niggahāraho siyā. Tenāha 『『saka…pe… tabbo』』ti. Paṭhamaṃ pana anujānitvā pacchā paṭikkhepeneva niggahetabbatā veditabbā. Keci 『『yattha natthi pabbajjā, natthi tattha brahmacariyavāsoti pucchāya ekaccānaṃ manussānaṃ maggappaṭivedhaṃ sandhāya paravādino paṭikkhepo. Yadipi so devānaṃ maggappaṭilābhaṃ na icchati, sambhavantaṃ pana sabbaṃ dassetuṃ aṭṭhakathāyaṃ 『gihīna』micceva avatvā 『ekaccānañca devāna』nti vutta』』nti vadanti, taṃ na sundaraṃ 『『sandhāyā』』ti vuttattā, purimoyevattho yutto.

Suddhabrahmacariyakathāvaṇṇanā niṭṭhitā.

  1. Saṃsandanabrahmacariyakathāvaṇṇanā

273.Rūpāvacaramaggenāti rūpāvacarajjhānena. Tañhi rūpabhavūpapattiyā upāyabhāvato maggoti vutto. Yathāha 『『rūpupapattiyā maggaṃ bhāvetī』』ti (dha. sa. 160). Idanti idaṃ rūpāvacarajjhānaṃ. 『『Idhavihāyaniṭṭhahetubhūto rūpāvacaramaggo』』tiādikaṃ dīpentaṃ vacanaṃ anāgāmimaggassa tabbhāvadīpakena 『『idha bhāvitamaggo』』tiādikena kathaṃ sametīti codetvā yathā sameti , taṃ dassetuṃ 『『pubbe panā』』tiādi vuttaṃ. Tattha 『『pubbe』』ti iminā 『『idha bhāvitamaggo』』tiādikaṃ vadanti, idhāpi pana 『『rūpāvacaramaggenā』』tiādikaṃ. Tattha anāgāmī evāti anāgāmiphalaṭṭho eva. Jhānānāgāmīti asamucchinnajjhattasaṃyojanopi rūpabhave uppajjitvā anāvattidhammamaggaṃ bhāvetvā tattheva parinibbāyanato. Adhippāyoti yathāvutto dvinnaṃ aṭṭhakathāvacanānaṃ avirodhadīpako adhippāyo.

Idhāti kāmaloke. Tatthāti brahmaloke. Ettha ca paravādī evaṃ pucchitabbo 『『tīhi, bhikkhave, ṭhānehī』』ti suttaṃ kiṃ yathārutavasena gahetabbatthaṃ, udāhu sandhāyabhāsitanti? Tattha jānamāno sandhāyabhāsitanti vadeyya. Aññathā 『『paranimmitavasavattideve upādāyā』』tiādi vattuṃ na sakkā 『『deve ca tāvatiṃse』』ti vuttattā. Yathā hi tassa 『『seyyathāpi devehi tāvatiṃsehi saddhiṃ mantetvā』』tiādīsu viya sakkaṃ devarājānaṃ upādāya kāmāvacaradevesu tāvatiṃsadevā pākaṭā paññātāti tesaṃ gahaṇaṃ, na teyeva adhippetāti suttapadassa sandhāyabhāsitatthaṃ sampaṭicchitabbaṃ, evaṃ 『『idha brahmacariyavāso』』ti etthāpi anavajjasukhaabyāsekasukhanekkhammasukhādisannissayabhāvena mahānisaṃsatāya sāsane pabbajjā 『『idha brahmacariyavāso』』ti imasmiṃ sutte adhippetā. Sā hi uttarakurukānaṃ devānañca anokāsabhāvato dukkarā dullabhā ca. Tattha sūriyaparivattādīhipi devesu maggapaṭilābhāya atthitā vibhāvetabbā, uttarakurukānaṃ pana visesānadhigamabhāvo ubhinnampi icchito evāti.

Saṃsandanabrahmacariyakathāvaṇṇanā niṭṭhitā.

Brahmacariyakathāvaṇṇanā niṭṭhitā.

  1. Odhisokathāvaṇṇanā

我來將這段巴利文直譯成簡體中文: 270."正是那個"意思是正是對方論者的。"依人"意思是如"在家人和某些天人"這樣依人。"那個"意思是對方論者的。"否定不合理"意思是這樣依人的意義配合不合理。但是即使依人而作的意義解釋也被處所所限定,所以這不是過失。"這是他的意思"意思是如果這是對方論者以"在家人等"等所說的意思,這樣在理解上對方論者與正論者有相同的執取,就不應該被駁斥。因此說"應當...正論者"。但是應當理解先認可后通過否定而駁斥的情況。有些人說:"在'哪裡沒有出家,那裡就沒有梵行住'這個問題中,對方論者的否定是針對某些人的道的證悟。雖然他不接受天人獲得道,但是爲了顯示一切可能的情況,在註釋中不只說'在家人'而說'某些天人'",這不好,因為說"針對",前面的意思才合理。 清凈梵行論註釋結束。 2. 比較梵行論註釋 273."以色界道"意思是以色界禪那。因為那個是往生色界的方法,所以被稱為道。如說:"修習往生色界的道"(法聚論160)。"這個"意思是這個色界禪那。說"在這裡超越(世間)的因的色界道"等的話,如何與說明它是那個的"在這裡修習的道"等的描述不還道的話相符合呢?提出這個問題后,爲了顯示如何相符合,說"但是在前"等。在那裡,"在前"這個指他們說"在這裡修習的道"等,在這裡也說"以色界道"等。在那裡"確實是不還者"意思是確實是住于不還果的人。"禪那不還者"意思是因為雖然沒有斷盡內在結,但是生在色界后修習不還法道,就在那裡般涅槃。"意思"意思是如所說的顯示兩個註釋語句無矛盾的意思。 "在這裡"意思是在欲界。"在那裡"意思是在梵界。在這裡應當這樣問對方論者:"諸比丘,以三個原因"這個經是應當依文字而理解的意思,還是依意趣所說的?在那裡如果知道就會說是依意趣所說的。否則不能說"依他化自在天"等,因為說"以及三十三天"。因為如同在"譬如與三十三天商議"等中,因為帝釋天王在欲界天人中是著名的、知名的,所以舉三十三天,不是隻指他們,這樣應當接受經文是依意趣所說的意思;同樣地,在"這裡有梵行住"中也是指在教法中的出家,因為它是無過失樂、不染樂、出離樂等的所依,有大功德。因為它在北俱盧洲(現在的新疆一帶)和天人中是沒有機會的,所以難作難得。在那裡應當通過日輪運轉等來闡明天人中有獲得道的存在,但是北俱盧洲的人不證得殊勝,這是兩者都承認的。 比較梵行論註釋結束。 梵行論註釋結束。 3. 區域性論註釋

274.Odhisoti bhāgaso, bhāgenāti attho. Bhāgo nāma yasmā ekadeso hoti, tasmā 『『ekadesena ekadesenā』』ti vuttaṃ. Tattha yadi catunnaṃ maggānaṃ vasena samudayapakkhikassa kilesagaṇassa catubhāgehi pahānaṃ 『『odhiso pahāna』』nti adhippetaṃ, icchitamevetaṃ sakavādissa 『『tiṇṇaṃ saṃyojanānaṃ parikkhayā diṭṭhigatānaṃ pahānāyā』』ti ca ādivacanato. Yasmā pana maggo catūsu saccesu nānābhisamayavasena kiccakaro, na ekābhisamayavasenāti paravādino laddhi, tasmā yathā 『『maggo kālena dukkhaṃ parijānāti, kālena samudayaṃ pajahatī』』tiādinā nānakkhaṇavasena saccesu pavattatīti icchito, evaṃ paccekampi nānakkhaṇavasena pavatteyya. Tathā sati dukkhādīnaṃ ekadesaekadesameva parijānāti pajahatīti dassetuṃ pāḷiyaṃ 『『sotāpatti…pe… ekadese pajahatī』』tiādi vuttaṃ. Sati hi nānābhisamaye paṭhamamaggādīhi pahātabbānaṃ saṃyojanattayādīnaṃ dukkhadassanādīhi ekadesaekadesappahānaṃ siyāti ekadesasotāpattimaggaṭṭhāditā, tato eva ekadesasotāpannāditā ca āpajjati anantaraphalattā lokuttarakusalānaṃ, na ca taṃ yuttaṃ. Na hi kālabhedena vinā so eva sotāpanno, asotāpanno cāti sakkā viññātuṃ. Tenāha 『『ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno』』tiādi.

Apicāyaṃ nānābhisamayavādī evaṃ pucchitabbo 『『maggañāṇaṃ saccāni paṭivijjhantaṃ kiṃ ārammaṇato paṭivijjhati, udāhu kiccato』』ti. Yadi ārammaṇatoti vadeyya, tassa vipassanāñāṇassa viya dukkhasamudayānaṃ accantaparicchedasamucchedā na yuttā tato anissaṭattā, tathā maggadassanaṃ. Na hi sayameva attānaṃ ārabbha pavattatīti yuttaṃ, maggantaraparikappanāyaṃ anavaṭṭhānaṃ āpajjatīti, tasmā tīṇi saccāni kiccato, nirodhaṃ kiccato ārammaṇato ca paṭivijjhatīti evamasammohato paṭivijjhantassa maggañāṇassa nattheva nānābhisamayo. Vuttañhetaṃ 『『yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī』』tiādi. Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ. 『『Yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi…pe… dukkhanirodhagāminipaṭipadampi so passatī』』ti (saṃ. ni. 5.1100) ekasaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tadatthasādhanatthaṃ āyasmatā gavaṃpatittherena ābhatattā paccekañca saccattayadassanassa yojitattā. Aññathā purimadiṭṭhassa puna adassanato samudayādidassane dukkhādidassanamayojanīyaṃ siyā. Na hi lokuttaramaggo lokiyamaggo viya katakāribhāvena pavattati samucchedakattā. Tathā yojane ca sabbaṃ dassanaṃ dassanantaraparanti dassanānuparamo siyā. Evaṃ āgamato yuttito ca nānābhisamayassa asambhavato paccekaṃ maggānaṃ odhiso pahānaṃ natthīti niṭṭhamettha gantabbaṃ.

Odhisokathāvaṇṇanā niṭṭhitā.

  1. Jahatikathāvaṇṇanā

  2. Nasuttāharaṇakathāvaṇṇanā

我來將這段巴利文直譯成簡體中文: 274."區域性"意思是部分,以部分的意思。所謂部分因為是一部分,所以說"以一部分一部分"。在那裡,如果認為依四道對屬於集諦的煩惱群以四部分斷除是"區域性斷"的意思,這正是正論者所希望的,因為有"由於三結完全滅盡和爲了斷除見"等的說法。但是因為對方論者的見解是:道對四諦是依不同的現觀而作用,不是依單一現觀,所以如同認為"道有時了知苦,有時斷除集"等是依不同剎那而對諸諦運作,同樣地對每一個也會依不同剎那而運作。如果是這樣,爲了顯示只了知、斷除苦等的一部分一部分,在經文中說"預流...在一部分斷除"等。因為如果有不同的現觀,由初道等應斷的三結等會由見苦等而有一部分一部分的斷除,就會成為一部分預流道等,由此也會成為一部分預流者等,因為出世間善法會有無間果,但這是不合理的。因為除了時間的差別外,不能理解他既是預流者又不是預流者。因此說"一部分是預流者,一部分不是預流者"等。 而且應當這樣問這個主張不同現觀的人:"道智在通達諸諦時,是從所緣而通達,還是從作用而通達?"如果說從所緣,他的見解就不合理,因為像觀智一樣沒有完全確定和斷除苦集,同樣地見道也不合理。因為自己不應該緣取自己而運作,在設想其他道時會陷入不確定,所以道智對三諦是從作用通達,對滅諦是從作用和所緣通達,這樣無迷惑地通達就完全沒有不同的現觀。因為這樣說:"諸比丘,誰見苦,他也見苦集"等。這不是針對不同時間的見而說的。因為在考察具足見一諦者是否具足見其他諦時,爲了證明那個意思,由具壽伽梵婆提長老引用:"朋友,誰見苦,他也見苦集,也見苦滅...也見導向苦滅之道",並且對每一個三諦的見都作了配合。否則因為不再見已見的,在見集等時就不應該配合見苦等。因為出世間道不像世間道那樣以已作而運作,因為是斷除。如果那樣配合,一切見都會成為其他見的後面,就會成為見的不止息。這樣從傳承和道理來說不同現觀是不可能的,所以這裡應當得出結論:每一個道都沒有區域性斷。 區域性論註釋結束。 4. 斷除論註釋 1. 不引經論註釋

  1. Yadipi pāḷiyaṃ 『『tayo magge bhāvetī』』ti vuttaṃ, maggabhāvanā pana yāvadeva kilesasamucchindanatthāti ñatvā 『『kiccasabbhāvanti tīhi pahātabbassa pahīnata』』nti āha. Tattha tīhīti heṭṭhimehi tīhi ariyamaggehi pahātabbassa ajjhattasaṃyojanassa pahīnataṃ samucchindananti attho. Taṃ pana kiccanti adhobhāgiyasaṃyojanesu maggassa pahānābhisamayakiccaṃ. Teneva maggenāti anāgāmimaggeneva. Etaṃ na sametīti evaṃ magguppādato pageva kāmarāgabyāpādā pahīyantīti laddhikittanaṃ iminā maggassa kiccasabbhāvakathanena na sameti na yujjati. Tasmāti iminā yathāvuttameva virodhaṃ paccāmasati. Pahīnānanti vikkhambhitānaṃ. Yo hi jhānalābhī jhānena yathāvikkhambhite kilese maggena samucchindati, so idhādhippeto. Tenāha 『『dassanamagge…pe… adhippāyo』』ti.

Jahatikathāvaṇṇanā niṭṭhitā.

  1. Sabbamatthītikathāvaṇṇanā

  2. Vādayuttivaṇṇanā

282.Sabbaṃatthīti ettha yasmā paccuppannaṃ viya atītānāgatampi dharamānasabhāvanti paravādino laddhi, tasmā sabbanti kālavibhāgato atītādibhedaṃ sabbaṃ. So pana 『『yampi natthi, tampi atthī』』ti kālavimuttassa vasena anuyogo, taṃ atippasaṅgadassanavasena paravādipaṭiññāya dosāropanaṃ. Nayadassanaṃ vā atītānāgatānaṃ natthibhāvassa. Atthīti pana ayaṃ atthibhāvo yasmā desakālākāradhammehi vinā na hoti, tasmā taṃ tāva tehi saddhiṃ yojetvā anuyogaṃ dassetuṃ 『『sabbattha sabbamatthī』』tiādinā pāḷi pavattā. Tattha yadipi sabbatthāti idaṃ sāmaññavacanaṃ, taṃ pana yasmā visesaniviṭṭhaṃ hoti, parato ca sabbesūti dhammā vibhāgato vuccanti, tasmā oḷārikassa pākaṭassa rūpadhammasamudāyassa vasena atthaṃ dassetuṃ aṭṭhakathāyaṃ 『『sabbatthāti sabbasmiṃ sarīre』』ti vuttaṃ, nidassanamattaṃ vā etaṃ daṭṭhabbaṃ. Tathā ca kāṇādakāpilehi paṭiññāyamānā ākāsakālādisattapakatipurisā viya paravādinā paṭiññāyamānaṃ sabbaṃ sabbabyāpīti āpannameva hotīti. 『『Sabbattha sarīre』』ti ca 『『tile tela』』nti viya byāpane bhummanti sarīrapariyāpannena sabbena bhavitabbanti vuttaṃ 『『sirasi pādā…pe… attho』』ti.

Sabbasmiṃ kāle sabbamatthīti yojanā. Etasmiṃ pakkheyevassa aññavādo paridīpito siyā 『『yaṃ atthi, attheva taṃ, yaṃ natthi, nattheva taṃ, asato natthi sambhavo, sato natthi vināso』』ti. Evaṃ sabbenākārena sabbaṃ sabbesu dhammesu sabbaṃ atthīti atthoti sambandho. Imehi pana pakkhehi 『『sabbaṃ sabbasabhāvaṃ, anekasattinicitābhāvā asato natthi sambhavo』』ti vādo paridīpito siyā. Yogarahitanti kenaci yuttāyuttalakkhaṇasaṃyogarahitaṃ. Taṃ pana ekasabhāvanti saṃyogarahitaṃ nāma atthato ekasabhāvaṃ, ekadhammoti attho. Etena devavādīnaṃ brahmadassanaṃ atthevātivādo paridīpito siyā. Atthīti pucchatīti yadi sabbamatthīti tava vādo, yathāvuttāya mama diṭṭhiyā sammādiṭṭhibhāvo atthīti ekantena tayā sampaṭicchitabbo, tasmā 『『kiṃ so atthī』』ti pucchatīti attho.

Vādayuttivaṇṇanā niṭṭhitā.

  1. Kālasaṃsandanakathāvaṇṇanā

我來幫你翻譯這段巴利文: 280. 雖然在聖典中說"修習三道",但知道修道的目的就是爲了斷除煩惱,所以說"以三道所斷之事的已斷"。其中"以三"是指以下三種聖道所應斷除的內在結縛已被斷除、根除的意思。而那"事"是指在下分結中道的斷除現觀之事。"以那道"就是專指不還道。"這不相應"意思是:如此在道生起之前就斷除了貪慾、瞋恚的說法,與這道的作用實相的陳述不相符合、不恰當。"因此"是指回應前述的矛盾。"已斷"是指已經被鎮伏。這裡所說的是那些得定者以禪定鎮伏煩惱后,再以道根除的人。因此說"見道等是意趣"。 舍斷論釋文結束。 5. 一切實有論釋 1. 論據釋義 282. 關於"一切實有",由於外道執持過去未來如同現在一樣都是持續存在的自性,所以"一切"是指從時間區分來說的過去等差別的一切。他們認為"即使是不存在的也是存在的",這種超越時間的追問,是通過顯示過度推論而指出外道主張的過失。或者說是顯示過去未來不存在的理路。因為這個存在性離開處所、時間、行相、諸法是不可能的,所以爲了先顯示將它與這些相結合的追問,經文以"一切處一切實有"等開始。其中雖然"一切處"是一般性的說法,但是因為它包含特殊性,後面又從法的區分說到"在一切中",所以註釋書中爲了顯示粗顯的色法聚的意思而說"一切處即是在一切身體中",或者這應該看作只是一個例子。如同迦那陀派和迦毗羅派所主張的虛空、時間等七種本性和神我一樣,外道所主張的一切必然成為遍一切處。"在一切身體中"如同"芝麻中有油"這樣的遍在格,意思是身體所攝的一切應當存在,所以說"頭中有腳等的意思"。 "在一切時中一切實有"是語句連線。在這種立場中他的其他說法會被闡明為:"凡存在的就一定存在,凡不存在的就一定不存在,從無不能生有,有不會滅無。"這樣一切行相在一切法中一切實有的意思是相連的。通過這些立場,"一切都具有一切自性,因為充滿多種功能所以無不能生有"的說法會被闡明。"無關聯"是指與任何合理不合理的特徵都沒有關聯。而那"一性"意思是:無關聯在實際上就是一性,即是一法的意思。由此顯示提婆派等關於"梵見確實存在"的極端論。"存在嗎?"而問,意思是:如果你主張一切實有,那麼你必須一定接受如前所說我的見解是正見存在,所以問"它是存在的嗎?" 論據釋義結束。 2. 時間關聯論釋

285.Atītā…pe… karitvāti etthāyaṃ saṅkhepattho – atītaṃ anāgatanti rūpassa imaṃ visesaṃ, evaṃ visesaṃ vā rūpaṃ aggahetvā paccuppannatāvisesavisiṭṭharūpameva appiyaṃ paccuppannarūpabhāvānaṃ samānādhikaraṇattā etasmiṃyeva visaye appetabbaṃ, vacīgocaraṃ pāpetabbaṃ satipi nesaṃ visesanavisesitabbatāsaṅkhāte vibhāge tathāpi avibhajitabbaṃ katvāti. Yasmā pana pāḷiyaṃ 『『paccuppannanti vā rūpanti vā』』ti paccuppannarūpasaddehi tadatthassa vattabbākāro itisaddehi dassito, tasmā 『『paccuppannasaddena…pe… vuttaṃ hotī』』ti āha. Rūpapaññattīti rūpāyatanapaññatti. Sā hi sabhāvadhammupādānā tajjāpaññatti. Tenevāha 『『sabhāvaparicchinne pavattā vijjamānapaññattī』』ti. Rūpasamūhaṃ upādāyāti taṃtaṃattapaññattiyā upādānabhūtānaṃ abhāvavibhāvanākārena pavattamānānaṃ rūpadhammānaṃ samūhaṃ upādāya. Upādānupādānampi hi upādānamevāti. Tasmāti samūhupādāyādhīnatāya avijjamānapaññattibhāvato. Vigamāvattabbatāti vigamassa vatthabhāvāpagamassa avattabbatā. Na hi odātatāvigamena avatthaṃ hoti. Na pana yuttā rūpabhāvassa vigamāvattabbatāti yojanā. Rūpabhāvoti ca rūpāyatanasabhāvo cakkhuviññāṇassa gocarabhāvo. Na hi tassa paccuppannabhāvavigame vigamāvattabbatā yuttā.

Kālasaṃsandanakathāvaṇṇanā niṭṭhitā.

Vacanasodhanavaṇṇanā

  1. "過去…等…作"這裡的略義是:不取"過去、未來"這個色法的差別,或者不取這樣的差別的色法,而只取具有現在性差別的色法,因為現在色法性質是相同所依的,所以只在這個範圍內應當被確定,應當被帶入語言領域。即使它們有差別與所差別的關係這樣的區分,也應當作為不可分別。由於在聖典中以"是現在或是色"這樣的現在色兩個詞,用"是"字顯示其義應說的方式,所以說"以現在詞等被說"。 "色施設"是指色處施設。因為它是依實法而有的相應施設。因此說"在自性確定中轉起的存在施設"。"依色聚"是指依止作為各自我施設的所依,通過顯示無有的行相而轉起的色法之聚。因為即使是依止的依止也只是依止。"因此"是由於依聚而有的緣故是不存在施設。"不可說離去"是指離去、離開所依是不可說的。因為不能說通過白色性的離去而成為無所依。"而色性的離去不可說是不合理的"是語句連線。這裡"色性"是指色處自性、眼識的所緣性。因為它的現在性離去的離去性是不合理的。 時間關聯論釋結束。 語言清凈釋

288.Anāgataṃ vā paccuppannaṃ vāti ettha vā-saddo aniyamattho yathā 『『khadire vā bandhitabbaṃ palāse vā』』ti. Tasmā 『『hutvā hotī』』ti ettha hoti-saddo anāgatapaccuppannesu yaṃ kiñci padhānaṃ katvā sambandhaṃ labhatīti dassento 『『anāgataṃ…pe… daṭṭhabba』』nti āha. Tattha paccuppannaṃ hontanti paccuppannaṃ jāyamānaṃ paccuppannabhāvaṃ labhantaṃ. Tenāha 『『taññeva anāgataṃ taṃ paccuppannanti laddhivasenā』』ti. Tampi hutvā hotīti yaṃ anāgataṃ hutvā paccuppannabhāvappattiyā 『『hutvā hotī』』ti vuttaṃ, kiṃ tadapi puna hutvā hotīti pucchati. Tabbhāvāvigamatoti paccuppannabhāvato hutvāhotibhāvānupagamato. Paccuppannābhāvatoti paccuppannatāya abhāvato.

Vacanaṃarahatīti iminā vacanamatte na koci dosoti dasseti. Idaṃ vuttaṃ hoti – yadipi tassa puna hutvā bhūtassa puna hutvāhotibhāvo natthi, punappunaṃ ñāpetabbatāya pana dutiyaṃ tato parampi tathā vattabbataṃ arahatīti 『『āmantā』』ti paṭijānātīti. Dhammeti sabhāvadhamme. Tappaṭikkhepato adhamme abhāvadhamme. Tenāha 『『sasavisāṇe』』ti.

Paṭikkhittanayenāti 『『hutvā hoti, hutvā hotī』』ti ettha pubbe yadetaṃ tayā 『『anāgataṃ hutvā paccuppannaṃ hotī』』ti vadatā 『『taṃyeva anāgataṃ taṃ paccuppanna』』nti laddhivasena 『『anāgataṃ vā paccuppannaṃ vā hutvā hotī』』ti vuttaṃ, 『『kiṃ te tampi hutvā hotī』』ti pucchite yo paravādinā hutvā bhūtassa puna hutvāabhāvato 『『na hevā』』ti paṭikkhepo kato, tena paṭikkhittanayena. Svāyaṃ yadeva rūpādi anāgataṃ, tadeva paccuppannanti satipi atthābhede anāgatapaccuppannanti pana attheva kālabhedoti taṃkālabhedavirodhāya paṭikkhepo pavattoti āha 『『paṭikkhittanayenāti kālanānattenā』』ti. Tena hi so ayañca paṭikkhepo nīto pavattitoti. Paṭiññātanayenāti idampi yathāvuttapaṭikkhepānantaraṃ yaṃ paṭiññātaṃ, taṃ sandhāyāha. Yathā hi sā paṭiññā atthābhedena nītā pavattitā, tathāyampi. Tenevāha 『『atthānānattenā』』ti, anāgatādippabhedāya kālapaññattiyā upādānabhūtassa atthassa abhedenāti attho. Yathā upādānabhūtarūpādiatthābhedepi tesaṃ khaṇattayānāvatti taṃsamaṅgitā anāgatapaccuppannabhāvāvattitā, tathā tattha vuccamānā hutvāhotibhāvā yathākkamaṃ purimapacchimesu pavattitā purimapacchimakiriyāti katvāti imamatthaṃ dassento 『『atthānānattaṃ…pe… paṭijānātī』』ti vatvā puna 『『atthānānattameva hī』』tiādinā tameva atthaṃ samattheti. Yathā pana 『『taṃ jīvaṃ taṃ sarīra』』nti paṭijānantassa jīvova sarīraṃ, sarīrameva jīvoti jīvasarīrānaṃ anaññattaṃ āpajjati, evaṃ 『『taññeva anāgataṃ taṃ paccuppanna』』nti ca paṭijānantassa anāgatapaccuppannānaṃ anaññattaṃ āpannanti paccuppannānāgatesu vuttā hotibhāvahutvābhāvā anāgatapaccuppannesupi āpajjeyyunti vuttaṃ aṭṭhakathāyaṃ 『『evaṃ sante anāgatampi hutvāhoti nāma, paccuppannampi hutvāhotiyeva nāmā』』ti.

這裡是巴利文的中文直譯: 288. "未來或現在"中的"或"字表示不確定義,如"應該綁在棘樹上或者在木棉樹上"。因此在"已成為而成為"中,"成為"這個詞與未來和現在任何一個為主而得到連線,爲了顯示這一點說"未來...等...應該被看作"。其中"成為現在"是指生起現在、獲得現在性。因此說"按照這個'那未來就是那現在'的見解"。"那也已成為而成為"是問:那個已成為未來而達到現在性而說"已成為而成為"的,它是否也再次已成為而成為?由於不離開那個性質,即由於不離開現在性而不進入已成為而成為性。由於不是現在性,即由於沒有現在性。 "值得說"是指在單純的說法上沒有任何過失。這是說 - 雖然對那個已經成為而成為的沒有再次已成為而成為性,但由於需要一再表達,所以值得第二次乃至更多次如此說,因此他回答"是的"。"法"是指自性法。由於否定它而是非法、無有法。因此說"兔角"。 "以否定的方式"是指:在"已成為而成為,已成為而成為"中,之前你說"未來已成為而成為現在",按照"那未來就是那現在"的見解而說"未來或現在已成為而成為",當被問"對你來說那也已成為而成為嗎?"時,外道由於已成為的不再次已成為而成為,所以做出"不是"的否定,以那個否定的方式。這雖然在義上沒有差別,但未來和現在確實有時間差別,爲了與那個時間差別相違而進行否定,所以說"以否定的方式即以時間差別"。因為以那個方式這個否定被引導、被運作。"以承認的方式"也是指前述否定之後所承認的。因為那個承認以義無差別的方式被引導、被運作,所以說"以義無差別",即以作為未來等差別的時間施設所依的義無差別的意思。就像所依的色等義雖然無差別,但它們具有三時不可得性、具有那個[三時]、歸屬於未來現在性,同樣在那裡所說的已成為而成為性分別在前後轉起為前後的作用,爲了顯示這個意思,說"義的差別...等...承認",然後又以"只是義的差別"等來證成那個意義。正如承認"那命即是那身"者會落入命就是身、身就是命的命身無差別,同樣承認"那未來就是那現在"者會落入未來現在無差別,因此在現在未來中所說的成為性和已成為性也會落入未來現在中,所以在註釋書中說"如此則未來也名為已成為而成為,現在也名為已成為而成為"。

Anuññātapañhassāti 『『taññeva anāgataṃ taṃ paccuppannanti? Āmantā』』ti evaṃ atthānānattaṃ sandhāya anuññātassa atthassa. Ñātuṃ icchito hi attho pañho. Doso vuttoti anāgataṃ hutvā paccuppannabhūtassa puna anāgataṃ hutvā paccuppannabhāvāpattisaṅkhāto doso vutto purimanaye . Pacchimanaye pana anāgatapaccuppannesu ekekassa hutvāhotibhāvāpattisaṅkhāto doso vuttoti attho. Paṭikkhittapañhanti 『『taṃyeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe』』ti evaṃ kālanānattaṃ sandhāya paṭikkhittapañhaṃ. Tenāti anāgatapaccuppannānaṃ hotihutvābhāvapaṭikkhepena. Codetīti anāgataṃ tena hoti nāma, paccuppannaṃ tena hutvā nāma, ubhayampi anaññattā ubhayasabhāvanti codeti. Etthāti 『『hutvā hotī』』ti etasmiṃ pañhe kathaṃ hoti dosoti codetīti. 『『Tassevā』』ti pariharati. Kathaṃ katvā codanā, kathañca katvā parihāro? Anujānanapaṭikkhepānaṃ bhinnavisayatāya codanā, atthābhedakālabhedavisayattā abhinnādhāratāya tesaṃ parihāro. Tassevāti hi paravādino evāti attho.

Tadubhayaṃ gahetvāti 『『taṃ anāgataṃ taṃ paccuppanna』』nti ubhayaṃ ekajjhaṃ gahetvā. Ekekanti tesu ekekaṃ. Ekekamevāti ubhayaṃ ekajjhaṃ aggahetvā ekekameva visuṃ visuṃ imasmiṃ pakkhe tathā na yuttanti attho. Esa nayoti atidesaṃ katvā saṃkhittattā taṃ dubbiññeyyanti 『『anāgatassa hī』』tiādinā vivarati. Paṭijānitabbaṃ siyā anāgatapaccuppannānaṃ yathākkamaṃ hotihutvābhāvatoti adhippāyo. 『『Yadetaṃ tayā』』tiādinā pavatto saṃvaṇṇanānayo purimanayo, tattha hi 『『yadi te anāgataṃ hutvā』』tiādinā hutvāhotibhāvo codito. 『『Aparo nayo』』tiādiko dutiyanayo. Tattha hi 『『anāgatassa…pe… hutvāhotiyeva nāmā』』ti anāgatādīsu ekekassa hutvāhotināmatā coditā.

Vacanasodhanavaṇṇanā niṭṭhitā.

Atītañāṇādikathāvaṇṇanā

290.Kathaṃvuccatīti kasmā vuttaṃ. Tenāti hi iminā dutiyapucchāya 『『atītaṃ ñāṇa』』nti idaṃ paccāmaṭṭhaṃ, tañca paccuppannaṃ ñāṇaṃ, atītadhammārammaṇatāya atītanti vuttaṃ. Tenāha aṭṭhakathāyaṃ 『『puna puṭṭho atītārammaṇaṃ paccuppannaṃ ñāṇa』』ntiādi.

Atītañāṇādikathāvaṇṇanā niṭṭhitā.

Arahantādikathāvaṇṇanā

  1. 『『Arahaṃ khīṇāsavo』』tiādinā suttavirodho pākaṭoti idameva dassento 『『yuttivirodho…pe… daṭṭhabbo』』ti āha. Tattha anānattanti aviseso. Evamādikoti ādi-saddena katakiccatābhāvo anohitabhāratāti evamādīnaṃ saṅgaho daṭṭhabbo.

Arahantādikathāvaṇṇanā niṭṭhitā.

Padasodhanakathāvaṇṇanā

關於"被允許的問題":即"那未來就是那現在嗎?是的。"這是爲了指向義的差別而被允許的義。因為尋求被了知的義就是問題。過失已被說明,即未來已成為現在後再次成為未來現在的過失在前一種方式中已被說明。在後一種方式中,則是關於未來和現在各自成為而成為的過失被說明。"被否定的問題"是指"那未來就是那現在嗎?不應如此說"這樣爲了指向時間差別而被否定的問題。"因此"是通過否定未來和現在的成為和已成為。"質疑"是說未來因此成為,現在因此已成為,兩者都不是不同,具有兩種性質。"在這裡"是在"已成為而成為"這個問題中如何有過失,而質疑。"對於那個"是駁斥。如何進行質疑,又如何進行駁斥?因為允許和否定的領域不同,所以是質疑;由於義的差別和時間的差別,所以對於它們沒有不同的把握,所以是駁斥。"對於那個"意思是對於外道。 "取兩者"是指取"那未來就是那現在"這兩者同時。"各自"是指在這些中各自一個。"只各自"是指不同時取兩者,而在這個立場中各自分開不合適。"這是方法"是通過類比,由於簡略所以難以理解,因此以"未來的"等來闡釋。意圖是應該承認未來和現在各自的成為和已成為。從"那是你"等開始的是前一種讚頌方式,在那裡通過"如果未來已成為"等質疑了成為而成為性。"另一種方法"等是第二種方法。在那裡通過"未來等各自有成為而成為的名稱"被質疑。 語言清凈釋結束。 過去智等論釋 290. "如何被說"是為什麼被說。"因此"是通過第二個問題觸及"過去智",它是現在智,因為以過去法為所緣所以說是過去的。因此在註釋書中說"再次被問時,是現在的以過去為所緣的智"等。 過去智等論釋結束。 阿羅漢等論釋 291. "阿羅漢已盡諸漏"等與經文相違是顯然的,爲了顯示這一點說"應該看作理路相違"等。其中"無差別"是無區別。"如此等"一詞表示未完成的作用、未承擔的負擔等應該被理解為包括。 阿羅漢等論釋結束。 詞語清凈論釋

  1. Yo atītasaddābhidheyyo attho, so atthisaddābhidheyyoti dvepi samānādhikaraṇatthāti katvā vuttaṃ 『『atītaatthisaddānaṃ ekatthattā』』ti, na, atītasaddābhidheyyasseva atthisaddābhidheyyattā. Tenāha 『『atthisaddatthassa ca nvātītabhāvato』』ti. Tena kiṃ siddhanti āha 『『atītaṃ nvātītaṃ, nvātītañca atītaṃ hotī』』ti. Idaṃ vuttaṃ hoti – yadi tava matena atītaṃ atthi, atthi ca nvātītanti atītañca no atītaṃ siyā, tathā atthi no atītaṃ atītañca no atītaṃ atītaṃ siyāti, yathā 『『atītaṃ atthī』』ti ettha atītameva atthīti nāyaṃ niyamo gahetabbo anatītassapi atthibhāvassa icchitattā. Tenevāha 『『atthi siyā atītaṃ, siyā nvātīta』』nti. Yena hi ākārena atītassa atthibhāvo paravādinā icchito, tenākārena anatītassa anāgatassa paccuppannassa ca so icchito. Kena pana ākārena icchitoti ? Saṅkhatākārena. Tena vuttaṃ 『『tenātītaṃ nvātītaṃ, nvātītaṃ atīta』』nti. Tasmā atītaṃ atthiyevāti evamettha niyamo gahetabbo. Atthibhāve hi atītaṃ niyamitaṃ, na atīte atthibhāvo niyamito, 『『na pana nibbānaṃ atthī』』ti ettha pana nibbānameva atthīti ayampi niyamo sambhavatīti so eva gahetabbo. Yadipi hi nibbānaṃ paramatthato atthibhāvaṃ upādāya uttarapadāvadhāraṇaṃ labbhati tadaññassapi abhāvato, tathāpi asaṅkhatākārena aññassa anupalabbhanato tathā nibbānameva atthīti purimapadāvadhāraṇe atthe gayhamāne 『『atthi siyā nibbānaṃ, siyā no nibbāna』』nti codanā anokāsā. Atītādīsu pana purimapadāvadhāraṇaṃ paravādinā na gahitanti natthettha atippasaṅgo. Aggahaṇañcassa pāḷito eva viññāyati. Evamettha atītādīnaṃ atthitaṃ vadantassa paravādissevāyaṃ iṭṭhavighātadosāpatti, na pana nibbānassa atthitaṃ vadantassa sakavādissāti. Paṭipādanā patiṭṭhāpanā veditabbā.

Etthāha 『『atītaṃ atthī』』tiādinā kiṃ panāyaṃ atītānāgatānaṃ paramatthato atthibhāvo adhippeto, udāhu na paramatthato. Kiñcettha – yadi tāva paramatthato, sabbakālaṃ atthibhāvato saṅkhārānaṃ sassatabhāvo āpajjati, na ca taṃ yuttaṃ āgamavirodhato yuttivirodhato ca. Atha na paramatthato, 『『sabbamatthī』』tiādikā codanā niratthikā siyā, na niratthikā. So hi paravādī 『『yaṃ kiñci rūpaṃ atītānāgata』』ntiādinā atītānāgatānampi khandhabhāvassa vuttattā asati ca atīte kusalākusalassa kammassa āyatiṃ phalaṃ kathaṃ bhaveyya, tattha ca pubbenivāsañāṇādi anāgate ca anāgataṃsañāṇādi kathaṃ pavatteyya, tasmā attheva paramatthato atītānāgatanti yaṃ paṭijānāti, taṃ sandhāya ayaṃ katāti. Ekantena cetaṃ sampaṭicchitabbaṃ. Yepi 『『sabbaṃ atthī』』ti vadanti atītaṃ anāgataṃ paccuppannañca, te sabbatthivādāti.

  1. 說"由於過去詞和存在詞意義相同",這是因為過去詞所表示的義和存在詞所表示的義都是同一所依的義,而不是因為過去詞所表示的就是存在詞所表示的。因此說"存在詞的義不是非過去性"。由此成就什麼?說"過去是非過去,非過去是過去"。這是說 - 如果按照你的見解過去存在,存在是非過去,那麼過去就會是非過去,同樣存在非過去的過去就會是過去的非過去,就像在"過去存在"中不應該執取只是過去存在這個限定,因為也接受非過去的存在性。因此說"存在可能是過去,可能是非過去"。因為外道以某種形式接受過去的存在性,以同樣形式接受非過去、未來和現在的存在性。但是以什麼形式被接受呢?以有為的形式。因此說"所以過去是非過去,非過去是過去"。因此在這裡應該執取過去一定存在這個限定。因為在存在性中過去被限定,而不是在過去中存在性被限定。但在"涅槃不存在"中,只有涅槃存在這個限定也可能存在,所以應該執取那個。因為雖然涅槃就究竟義而言依存在性得到后詞的限定,因為其他的不存在,但是由於以無為的形式不能得到其他的,所以如此只有涅槃存在,當在前詞限定的義中被理解時,"存在可能是涅槃,可能不是涅槃"的質疑沒有餘地。但在過去等中前詞限定不被外道執取,所以這裡沒有過度推論。他不執取這一點從經文就可以了知。如此在這裡對於主張過去等存在的外道才有違背所欲的過失,而不是對於主張涅槃存在的自宗。證明應該被理解為確立。 這裡說"過去存在"等,這是意指過去未來從究竟義來說存在,還是不從究竟義來說?對此有何[說法]?如果從究竟義,由於一切時都存在,諸行會成為常住,而那是不合理的,因為與經教相違和與理相違。如果不從究竟義,"一切存在"等的質疑就會無義,而[實際上]不是無義。因為那個外道說"任何色是過去未來"等,說明過去未來也是蘊的性質,而且如果過去不存在,過去的善不善業的未來果報如何會有,在那裡宿住隨念智等和在未來未來分智等如何會轉起,所以從究竟義確實存在過去未來,這是針對他所承認的而作的。這應該完全被接受。那些說"一切存在"過去未來現在的人,他們是一切實有論者。

Catubbidhā cete te sabbatthivādā. Tattha keci bhāvaññattikā. Te hi 『『yathā suvaṇṇabhājanassa bhinditvā aññathā kariyamānassa saṇṭhānasseva aññathattaṃ, na vaṇṇādīnaṃ, yathā ca khīraṃ dadhibhāvena pariṇamantaṃ rasavīriyavipāke pariccajati, na vaṇṇaṃ, evaṃ dhammāpi anāgataddhuno paccuppannaddhaṃ saṅkamantā anāgatabhāvameva jahanti, na attano sabhāvaṃ. Tathā paccuppannaddhuno atītaddhaṃ saṅkame』』ti vadanti. Keci lakkhaṇaññattikā, te pana 『『tīsu addhāsu pavattamāno dhammo atīto atītalakkhaṇayutto, itaralakkhaṇehi ayutto. Tathā anāgato paccuppanno ca. Yathā puriso ekissā itthiyā ratto aññāsu aratto』』ti vadanti. Aññe avatthaññattikā, te 『『tīsu addhāsu pavattamāno dhammo taṃ taṃ avatthaṃ patvā añño aññaṃ niddisīyati avatthantarato, na sabhāvato. Yathā ekaṃ akkhaṃ ekaṅge nikkhittaṃ ekanti vuccati, sataṅge satanti, sahassaṅge sahassanti, evaṃsampadamida』』nti. Apare aññathaññattikā, te pana 『『tīsu addhāsu pavattamāno dhammo taṃ taṃ apekkhitvā tadaññasabhāvena vuccati. Yathā taṃ ekā itthī mātāti ca vuccati dhītā』』ti ca. Evamete cattāro sabbatthivādā.

Tesu paṭhamo pariṇāmavāditāya kāpilapakkhikesu pakkhipitabboti. Dutiyassapi kālasaṅkaro āpajjati sabbassa sabbalakkhaṇayogato. Catutthassapi saṅkarova. Ekasseva dhammassa pavattikkhaṇe tayopi kālā samodhānaṃ gacchanti. Purimapacchimakkhaṇā hi atītānāgatā, majjhimo paccuppannoti. Tatiyassa pana avatthaññattikassa natthi saṅkaro dhammakiccena kālavavatthānato. Dhammo hi sakiccakkhaṇe paccuppanno, tato pubbe anāgato, pacchā atītoti.

Tattha yadi atītampi dharamānasabhāvatāya atthi anāgatampi, kasmā taṃ atītanti vuccati anāgatanti vā, nanu vuttaṃ 『『dhammakiccena kālavavatthānato』』ti. Yadi evaṃ paccuppannassa cakkhussa kiṃ kiccaṃ, anavasesapaccayasamavāye phaluppādanaṃ. Evaṃ sati anāgatassapi cassa tena bhavitabbaṃ atthibhāvatoti lakkhaṇasaṅkaro siyā. Idañcettha vattabbaṃ, teneva sabhāvena sato dhammassa kiccaṃ, kiccakaraṇe ko vibandho, yena kadāci karoti kadāci na karoti paccayasamavāyabhāvato, kiccassa samavāyābhāvatoti ce? Taṃ na, niccaṃ atthibhāvassa icchitattā. Tato eva ca addhunaṃ avavatthānaṃ. Dhammo hi teneva sabhāvena vijjamāno kasmā kadāci atītoti vuccati kadāci anāgatoti kālassa vavatthānaṃ na siyā. Yo hi dhammo ajāto, so anāgato. Yo jāto na ca niruddho, so paccuppanno. Yo niruddho, so atīto. Idamevettha vattabbaṃ. Yadi yathā vattamānaṃ atthi , tathā atītaṃ anāgatañca atthi, tassa tathā sato ajātatā niruddhatā ca kena hotīti. Teneva hi sabhāvena sato dhammassa kathamidaṃ sijjhati ajātoti vā niruddhoti vā. Kiṃ tassa pubbe nāhosi, yassa abhāvato ajātoti vuccati, kiñca pacchā natthi, yassa abhāvato niruddhoti vuccati. Tasmā sabbathāpi addhattayaṃ na sijjhati, yadi ahutvā saṅgati hutvā ca vinassatīti na sampaṭicchanti. Yaṃ pana vuttaṃ 『『saṅkhatalakkhaṇayogato na sassatabhāvappasaṅgo』』ti, tayidaṃ kevalaṃ vācāvatthumattaṃ udayavayāsambhavato, atthi ca nāma sabbadā so dhammo, na ca niccoti kutoyaṃ vācāyutti.

Sabhāvo sabbadā atthi, nicco dhammo na vuccati;

Dhammo sabhāvato nāñño, aho dhammesu kosalaṃ.

這些一切實有論者有四種。其中一些是狀態差異論者。他們說:"就像金器被打碎后以另一種方式製作,只是形狀改變,而不是顏色等改變;就像牛奶轉變成酸奶時,只是放棄味道、功效、成熟,而不是顏色;同樣諸法從未來時轉到現在時時,只是捨棄未來性,而不是自己的自性。同樣從現在時轉到過去時也是如此。" 一些是特相差異論者。他們說:"在三時中轉起的法,過去是與過去特相相應、與其他特相不相應。同樣未來和現在也是如此。就像一個男人愛著一個女人而不愛其他女人。" 另一些是狀態差異論者。他們說:"在三時中轉起的法,到達各個狀態后,從狀態的差異而被指稱為不同,不是從自性。就像一個骰子放在單位處說是一,放在百位處說是百,放在千位處說是千,這是同樣的道理。" 其他是相對差異論者。他們說:"在三時中轉起的法,依照各種關係而以不同自性被稱呼。就像同一個女人被稱為母親也被稱為女兒。"這就是這四種一切實有論者。 在這些中,第一種由於主張轉變應該歸入迦毗羅派。第二種也會落入時間混亂,因為一切都與一切特相相應。第四種也是混亂。同一個法在轉起的剎那,三時都會合並。因為前後剎那是過去未來,中間是現在。但第三種狀態差異論者沒有混亂,因為通過法的作用確立時間。因為法在自己作用的剎那是現在,在那之前是未來,之後是過去。 在這裡,如果過去也以持續的自性而存在,未來也是,為什麼它被說為過去或未來呢?難道不是說"通過法的作用確立時間"嗎?如果這樣,現在的眼根有什麼作用呢?在所有因緣和合時產生果。如果這樣,它的未來也應該以那個而存在,所以會有特相混亂。這裡也應該說:以那個自性存在的法的作用,在作用上有什麼障礙,為什麼有時做有時不做呢?[你說]因為沒有因緣和合,沒有作用的和合?那是不對的,因為認為永遠存在。正因為如此,時間也不能確立。因為法以那個自性存在,為什麼有時說是過去,有時說是未來呢?時間就不能確立了。未生的法是未來。已生而未滅的是現在。已滅的是過去。這裡只應該這樣說。如果像現在存在那樣過去未來也存在,它那樣存在時,未生性和已滅性從何而來呢?因為以那個自性存在的法,如何成立這個未生或已滅呢?它以前是不存在的嗎?由於那個不存在而說未生?它後來不存在嗎?由於那個不存在而說已滅?因此,如果不接受"不存在而生起,存在而滅亡",三時就完全不能成立。所說"由於相應有為相故不會有常住性的過失",這只是空談而已,因為不可能有生滅,那個法永遠存在,卻不是常住,這種說法從何而來? 自性永遠存在,法不說是常住; 法不異於自性,啊!於法真善巧。

Yañca vuttaṃ 『『yaṃ kiñci rūpaṃ atītānāgata』』ntiādinā atītānāgatānaṃ khandhabhāvassa vuttattā atthevāti, vadāma. Atītaṃ bhūtapubbaṃ, anāgataṃ yaṃ sati paccaye bhavissati, tadubhayassapi ruppanādisabhāvānātivattanato rūpakkhandhādibhāvo vutto. Yathādhammasabhāvānātivattanato atītā dhammā anāgatā dhammāti, na dharamānasabhāvatāya. Ko ca evamāha 『『paccuppannaṃ viya taṃ atthī』』ti. Kathaṃ panetaṃ atthīti? Atītānāgatasabhāvena. Idaṃ pana taveva upaṭṭhitaṃ, kathaṃ taṃ atītaṃ anāgatañca vuccati, yadi niccakālaṃ atthīti.

Yaṃ pana 『『na tāva kālaṃ karoti, yāva na taṃ pāpaṃ byantī hotī』』ti (ma. ni. 3.250) sutte vuttaṃ, taṃ yasmiñca santāne kammaṃ katūpacitaṃ, tattha tenāhitaṃ taṃphaluppādanasamatthataṃ sandhāya vuttaṃ, na atītassa kammassa dharamānasabhāvattā. Tathā sati sakena bhāvena vijjamānaṃ kathaṃ taṃ atītaṃ nāma siyā. Itthañcetaṃ evaṃ sampaṭicchitabbaṃ, yaṃ saṅkhārā ahutvā sambhavanti, hutvā pativenti tesaṃ udayato pubbe vayato ca pacchā na kāci ṭhiti nāma atthi, yato atītānāgataṃ atthīti vucceyya. Tena vuttaṃ –

『『Anidhānagatā bhaggā, puñjo natthi anāgate;

Uppannā yepi tiṭṭhanti, āragge sāsapūpamā』』ti. (mahāni. 10, 39);

Yadi cānāgataṃ paramatthato siyā, ahutvā sambhavantīti vattuṃ na sakkā. Paccuppannakāle ahutvā sambhavantīti ce? Na, dhammappavattimattattā kālassa. Atha attano sabhāvena ahutvā sambhavantīti, siddhametaṃ anāgataṃ paramatthato natthīti. Yañca vuttaṃ 『『asati atīte kusalākusalassa kammassa āyatiṃ phalaṃ kathaṃ bhaveyyā』』ti, na kho panettha atītakammato phaluppatti icchitā, atha kho tassa katattā tadāhitavisesato santānato. Vuttañhetaṃ bhagavatā 『『kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī』』ti (dha. sa. 431). Yassa pana atītānāgataṃ paramatthato atthi, tassa phalaṃ niccameva atthīti kiṃ tattha kammassa sāmatthiyaṃ. Uppādane ce, siddhamidaṃ ahutvā bhavatīti. Yaṃ pana vuttaṃ 『『asati atītānāgate kathaṃ tattha ñāṇaṃ pavatteyyā』』ti, yathā taṃ ālambaṇaṃ, taṃ tathā atthi, kathañca taṃ ālambaṇaṃ, ahosi bhavissati cāti. Na hi koci atītaṃ anussaranto atthīti anussarati, atha kho ahosīti. Yathā pana vattamānaṃ ārammaṇaṃ anubhūtaṃ, tathā taṃ atītaṃ anussarati. Yathā ca vattamānaṃ bhavissati, tathā buddhādīhi gayhati. Yadi ca taṃ tatheva atthi, vattamānameva taṃ siyā. Atha natthi, siddhaṃ 『『asantaṃ ñāṇassa ārammaṇaṃ hotī』』ti. Vijjamānaṃ vā hi cittasaññātaṃ avijjamānaṃ vā ārammaṇaṃ etesaṃ atthīti ārammaṇā, cittacetasikā, na vijjamānaṃyeva ārabbha pavattanato, tasmā paccuppannameva dharamānasabhāvaṃ na atītānāgatanti na tiṭṭhati sabbatthivādo. Keci pana 『『na atītādīnaṃ atthitāpaṭiññāya sabbatthivādā, atha kho āyatanasabbassa atthitāpaṭiññāyā』』ti vadanti, tesaṃ matena sabbeva sāsanikā sabbatthivādā siyunti.

Padasodhanakathāvaṇṇanā niṭṭhitā.

Sabbamatthītikathāvaṇṇanā niṭṭhitā.

  1. Atītakkhandhādikathā

  2. Nasuttasādhanakathāvaṇṇanā

[以下是直譯] 關於所說"任何色是過去未來"等,由於說過去未來是蘊的性質所以確實存在,我們說:過去是曾經存在的,未來是在因緣具足時將會存在的,由於這兩者都不離開變壞等自性,所以說是色蘊等的性質。由於不離開如法的自性,所以說是過去法、未來法,而不是以持續的自性。誰會這樣說"它像現在一樣存在"呢?那麼它如何存在呢?以過去未來的自性。這個問題只對你而言才出現:如果永遠存在,為什麼說它是過去和未來呢? 在經中所說"在那惡業未盡之前不會命終"(中部3.250),那是針對業在哪個相續中造作積集,在那裡由它放置的能產生其果的能力而說的,不是因為過去業有持續的自性。如果是那樣,以自己的存在而存在的怎麼會是所謂的過去呢?這應該這樣接受:諸行是不存在而生起,存在而消失,在它們生起之前和消失之後沒有任何所謂的住,由此可說過去未來存在。因此說: "已逝不可儲存,未來無積聚; 即使已生住者,如針尖芥子。"(大義釋10,39) 如果未來從究竟義而言存在,就不能說"不存在而生起"。[你說]在現在時不存在而生起?不對,因為時間只是法的轉起而已。那麼[你說]以自己的自性不存在而生起?這就證明了未來從究竟義來說不存在。 關於所說"如果過去不存在,善不善業的未來果報如何會有",這裡並不認為果報是從過去業生起,而是從它已造作、它放置的特殊性、從相續[而生]。因為世尊說:"由於欲界善業已造作、已積集,生起眼識果報。"(法聚論431)。對於認為過去未來從究竟義存在的人來說,果報永遠存在,那麼業的功能在那裡有什麼[作用]呢?如果[說]在生起上[有作用],這就證明了[法]是不存在而有。 關於所說"如果過去未來不存在,如何在那裡有智轉起",如那個所緣是那樣存在,那個所緣是什麼樣呢?是已經存在和將要存在。因為沒有人憶念過去時憶念它[現在]存在,而是[憶念]它已經存在。如同現在所緣被經驗,那樣憶念那個過去。如同現在將要存在,那樣被佛等所了知。如果它那樣存在,它就會是現在。如果不存在,就證明了"不存在的成為智的所緣"。因為無論是存在的被心想知或不存在的,它們都有所緣,即心心所,不是隻緣存在的而轉起,所以一切實有論不成立,因為只有現在是持續自性的,而不是過去未來。但有些人說:"[他們]不是因為承認過去等存在而是一切實有論者,而是因為承認處的一切存在",按照他們的見解,一切佛教徒都會成為一切實有論者。 詞語清凈論釋結束。 一切實有論釋結束。 6. 過去蘊等論 1. 非經證論釋

  1. 『『Atītaṃ anāgataṃ paccuppanna』』nti ayaṃ kālavibhāgaparicchinno vohāro dhammānaṃ taṃ taṃ avatthāvisesaṃ upādāya paññatto. Dhammo hi sakiccakkhaṇe paccuppanno, tato pubbe anāgato, pacchā atītoti vuttovāyamattho. Tattha yadipi dhammā aniccatāya anavaṭṭhitā, avatthā pana tesaṃ yathāvuttā vavatthitāti tadupādānā kālapaññattipi vavatthitā eva. Na hi atītādi anāgatādibhāvena voharīyati, khandhādipaññatti pana anapekkhitakālavisesā. Tīsupi hi kālesu rūpakkhandho rūpakkhandhova, tathā sesā khandhā āyatanadhātuyo ca. Evamavaṭṭhite yasmā paravādī 『『atthī』』ti imaṃ paccuppannaniyataṃ vohāraṃ atītānāgatesupi āropeti, tasmā so addhasaṅkaraṃ karoti. Paramatthato avijjamāne vijjamāne katvā voharatīti tato vivecetuṃ 『『atītaṃ khandhā』』tiādikā ayaṃ kathā āraddhā.

Yasmā pana ruppanādisabhāve atītādibhedabhinne dhamme ekajjhaṃ gahetvā tattha rāsaṭṭhaṃ upādāya khandhapaññatti, cakkhurūpādīsu kāraṇādiatthaṃ suññataṭṭhañca upādāya āyatanapaññatti dhātupaññatti ca, tasmā sā addhattayasādhāraṇā, na atītādipaññatti viya addhavisesādhiṭṭhānāti āha 『『khandhādibhāvāvijahanato atītānāgatāna』』nti. Te panete atītādike khandhādike viya sabhāvadhammato sañjānanto paravādī 『『atthī』』ti paṭijānātīti āha 『『atītānāgatānaṃ atthitaṃ icchantassā』』ti. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.

『『Tayome, bhikkhave, niruttipathā』』ti suttaṃ niruttipathasuttaṃ. Tattha hi paccuppannasseva atthibhāvo vutto, na atītānāgatānaṃ. Tena vuttaṃ 『『atthitāya vāritattā』』ti. Yadi evaṃ 『『atthi, bhikkhave, nibbāna』』nti idaṃ kathanti? Taṃ sabbadā upaladdhito vuttaṃ niccasabhāvañāpanatthaṃ asaṅkhatadhammassa, idha pana saṅkhatadhammānaṃ khaṇattayasamaṅgitāya atthibhāvo na tato pubbe pacchā cāti paññāpanatthaṃ 『『yaṃ, bhikkhave, rūpaṃ…pe… na tassa saṅkhā bhavissatī』』ti vuttaṃ. Etena 『『atthī』』ti samaññāya anupādānato atītaṃ anāgataṃ paramatthato natthīti dassitaṃ hoti. Imināvūpāyenāti 『『khandhādibhāvāvijahanato』』ti evaṃ vuttena hetunā. Upapattisādhanayutti hi idha 『『upāyo』』ti vuttā.

Nasuttasādhanakathāvaṇṇanā niṭṭhitā.

  1. Suttasādhanakathāvaṇṇanā

298.Ete dhammāti ete khandhaāyatanadhātudhammā. Suttāharaṇanti niruttipathasuttāharaṇaṃ. Nesanti atītānāgatānaṃ.

Suttasādhanakathāvaṇṇanā niṭṭhitā.

Atītakkhandhādikathāvaṇṇanā niṭṭhitā.

  1. Ekaccaṃatthītikathā

  2. Atītādiekaccakathāvaṇṇanā

  3. "過去、未來、現在"這個用時間差別限定的言說,是依諸法的各種特殊狀態而施設的。因為法在自己作用的剎那是現在,在那之前是未來,之後是過去,這個意思已經說過。在那裡雖然諸法由於無常性而不住,但它們如前所說的狀態是確定的,所以依它而有的時間施設也是確定的。因為過去等不以未來等性而說,但蘊等施設不考慮時間差別。因為在三時中色蘊就是色蘊,同樣其他諸蘊、處、界也是如此。當這樣確定時,因為外道將這個限定於現在的"存在"言說也加到過去未來上,所以他造成時間混亂。爲了區分從究竟義不存在而說為存在,所以開始這個"過去蘊"等論。 因為在具有變壞等自性而被過去等差別所分的法中,把它們一起取而依其堆積義而有蘊施設,在眼色等依其因等義和空義而有處施設和界施設,所以它是三時共通的,不像過去等施設那樣依止於特殊時間,因此說"過去未來不離蘊等性"。這個外道想像這些過去等的蘊等如[現在的]自性法,所以承認"存在",因此說"對於欲求過去未來存在者"。這裡其餘應該說的已經在前面說過了。 "比丘們,這三種言說方式"的經是言說方式經。因為在那裡只說現在的存在性,不[說]過去未來的。因此說"由於遮遣存在性"。如果這樣,"比丘們,涅槃存在"這個如何解釋?那是因為永遠可得而說的,爲了顯示無為法的常住自性,但這裡爲了顯示有為法具有三時而有存在性,不是在那之前之後,所以說"比丘們,凡是色...等...它將沒有計量"。由此顯示由於不取"存在"的名稱,所以過去未來從究竟義不存在。"以這個方法"是指以"不離蘊等性"這樣說的因。因為這裡生起的證成道理被說為"方法"。 非經證論釋結束。

  4. 經證論釋
  5. "這些法"是這些蘊處界法。"引經"是引言說方式經。"它們的"是過去未來的。 經證論釋結束。 過去蘊等論釋結束。
  6. 某些存在論
  7. 過去等某些論釋;

  8. Ye katūpacitā kusalākusalā dhammā vipākadānāya akatokāsā, katokāsā ca ye 『『okāsakatuppannā』』ti vuccanti. Ye ca vippakatavipākā, te sabbepi 『『avipakkavipākā』』ti veditabbā. Tesaṃ vipākadānasāmatthiyaṃ anapagatanti adhippāyena paravādī atthitaṃ icchati. Ye pana paravādī sabbena sabbaṃ vipakkavipākā kusalākusalā dhammā, tesaṃ apagatanti natthitaṃ icchati. Tenāha 『『atthīti ekaccaṃ atthi ekaccaṃ natthī』』tiādi. Evaṃ icchantassa pana paravādino yathā avipākesupi ekaccaṃ natthīti āpajjati, evaṃ vipakkavipākesu avipakkavipākesu ca āpajjatevāti dassetuṃ 『『avipakkavipākā dhammā ekacce』』tiādinā pāḷi pavattā. Tena vuttaṃ 『『tiṇṇaṃ rāsīnaṃ vasenā』』tiādi. Vohāravasenāti phalassa anuparamavohāravasena, hetukiccaṃ pana anuparataṃ anupacchinnaṃ atthīti laddhiyaṃ ṭhitattā codetabbova. Avicchedavasena pavattamānañhi phalassa pabandhavohāraṃ paravādī vohārato atthīti icchati, hetu panassa kammaṃ paramatthato ca kammūpacayavādibhāvato pattiappattisabhāvatādayo viya cittavippayutto kammūpacayo nāma eko saṅkhāradhammo avipanno, sopi tasseva vevacananti paravādī. Yaṃ sandhāyāha –

『『Nappacayanti kammāni, api kappasahassato;

Patvā paccayasāmaggiṃ, kāle paccanti pāṇina』』nti.

Yañca sandhāya parato paribhogamayapuññakathāya 『『paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā paṭijānātī』』ti vakkhati.

Ekaccaṃatthītikathāvaṇṇanā niṭṭhitā.

  1. Satipaṭṭhānakathāvaṇṇanā

301.Paramatthasatipaṭṭhānattāti etena lokuttarāya eva sammāsatiyā tatthāpi maggabhūtāya nippariyāyena satipaṭṭhānabhāvo niyyānikattā itarāya pariyāyenāti dasseti. Maggaphalasammāsatiyā dhammānussatibhāvapariyāyo atthīti 『『lokiyalokuttarasatipaṭṭhānasamudāyabhūtassā』』ti vuttaṃ. Satisamudāyabhūtassa na satigocarabhūtassāti adhippāyo. Satigocarassa hi satipaṭṭhānataṃ codetuṃ pāḷiyaṃ 『『cakkhāyatanaṃ satipaṭṭhāna』』nti āraddhaṃ. Tena vuttaṃ 『『sabbadhammānaṃ pabhedapucchāvasena vutta』』nti. Suttasādhanāyaṃ pana paṭhamaṃ lokiyasatipaṭṭhānavasena, dutiyaṃ missakavasena, tatiyaṃ lokuttaravasena dassitanti veditabbaṃ.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

  1. Hevatthikathāvaṇṇanā

  2. 已造作積集而未得果報機會的善不善法,已得機會的被稱為"已得機會而生起",以及未完全成熟果報的,這些都應該理解為"未成熟果報"。外道意圖認為它們的產生果報能力未消失,所以承認存在性。但外道對於完全成熟果報的善不善法,則認為它們已消失,所以承認不存在性。因此說"存在,即某些存在某些不存在"等。但對如此主張的外道,正如未得果報中也有某些不存在,同樣在已成熟果報和未成熟果報中也會有[某些不存在],爲了顯示這一點經文以"未成熟果報法某些"等展開。因此說"依三種積聚"等。"依言說"是依果報未斷絕的言說,但由於他的見解認為因的作用未斷未斷絕而存在,所以應該被質疑。因為外道認為果報相續不斷的言說從言說上存在,但它的因即業從究竟義來說,由於他主張業積集,如得未得性等,是一個名為業積集的心不相應行法未壞滅,那也是它的同義語。針對這點他說: "諸業不會壞滅,即使經過千劫; 得到因緣和合,時至眾生受報。" 這也是針對後面受用所生功德論中將說的"但依見解承認受用所生是心不相應而生起"。 某些存在論釋結束。

  3. 念住論釋
  4. "因為是究竟念住"是通過這個顯示:只有出世間正念,在那裡也是作為道的[正念],由於是出離性所以是無比喻的念住,其他的是有比喻的。出世間道果正念有法隨念性的比喻,所以說"作為世間出世間念住的總和"。意思是作爲念的總和,不是作爲念的對象。因為爲了質疑念的對象的念住性,經文開始"眼處是念住"。因此說"依一切法的差別問而說"。但在經證中,應該理解第一是依世間念住,第二是依混合,第三是依出世間而顯示。 念住論釋結束。
  5. 確實有論釋

  6. Hevatthikathāyaṃ 『『sabbo dhammo sakabhāvena atthi parabhāvena natthī』』ti pavatto paravādīvādo yathā vibhajja paṭipucchā vā na byākātabbo, evaṃ ekaṃsato na byākātabbo visesābhāvato, kevalaṃ ṭhapanīyapakkhe tiṭṭhatīti adhippāyenāha 『『avattabbuttarenā』』ti. Yathā hi sabbe vādā sappaṭivādāvāti paṭiññā bhūtakathanattā avattabbuttarā upekkhitabbā, evamayampīti veditabbaṃ. Tenāha 『『upekkhitabbenā』』ti. Atha vā avattabbaṃ uttaraṃ avattabbuttaraṃ. Yathā aniccavādinaṃ pati anicco saddo paccayādhīnavuttitoti, uttaraṃ na vattabbaṃ siddhasādhanabhāvato, evaṃ idhāpi daṭṭhabbaṃ. Siddhasādhanañhi daḍḍhassa ḍahanasadisattā niratthakameva siyā, aṭṭhakathāyaṃ pana yasmā paravādinā yena sabhāvena yo dhammo atthi, teneva sabhāvena so vinā kālabhedādiparāmasanena natthīti patiṭṭhāpīyati, tasmā 『『ayoniso patiṭṭhāpitattā』』ti vuttaṃ.

Ettha ca 『『hevatthi, hevaṃ natthī』』ti paṭijānantena paravādinā yathā saparabhāvehi rūpādīnaṃ atthitā paṭiññātā, evaṃ kāladesādibhedehipi sā paṭiññātā eva. Tenevāha 『『atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthī』』ti. Evaṃ sati nigaṇṭhācelakavādo paridīpito siyā. Te hi 『『siyā atthi, siyā natthi, siyā atthi ca natthi cā』』tiādinā sabbapadatthesu pattabhāge paṭijānanti. Tattha yadi vatthuno sabhāveneva, desakālasantānavasena vā natthitā adhippetā, taṃ siddhasādhanaṃ sakavādinopi icchitattā. Yassa hi dhammassa yo sabhāvo, na so tato aññathā upalabbhati. Yadi upalabbheyya, añño eva so siyā. Na cettha sāmaññalakkhaṇaṃ nidassetabbaṃ salakkhaṇassa adhippetattā tassa natthibhāvassa abhāvato. Yathā ca parabhāvena natthitāya na vivādo, evaṃ desakālantaresupi ittarakālattā saṅkhārānaṃ. Na hi saṅkhārā desantaraṃ, kālantaraṃ vā saṅkamanti khaṇikabhāvato. Eteneva pariyāyantarena natthitāpi paṭikkhittā veditabbā. Yathā ca atthitā, natthitā vinā kālabhedena ekasmiṃ dhamme patiṭṭhaṃ na labhanti aññamaññaviruddhattā, evaṃ sabbadāpi niccattā.

  1. 在這個關於確實存在的論述中,"所有法以自性存在,依他性則不存在"的外道言說,既然被分開質疑或反問,也不應被解釋,因其特殊性,所以單方面不應被解釋,只應在立場上站穩。因此說"不應反駁"。因為所有的言說都是有反駁的,這樣的承認是基於真實的斷言,因此應被視為不應被反駁。由此說"應被忽視"。或者說不應反駁的更高的層面。就像無常論者所說的"無常"是依因而說的,不能在更高的層面上反駁,因其顯然的存在 。因此在這裡也應被理解。因為顯然的存在就像被火燒灼的東西一樣,若無意義則是無用的。而在註釋中,由於外道所說的某種法的存在性,因其特性而被設立,所以在沒有時間差別等的情況下也應被認為不存在,因此說"由於不善的設立"。 在此,外道承認"有如此存在,沒有如此不存在",就像承認色等的存在是有其特性的,也同樣承認時間、地點等的差別的存在。因此說"過去、未來、現在的存在,未來現在的不存在"。這樣一來,尼干陀和舍利弗的言說也被照亮了。他們以"可能存在,可能不存在,可能同時存在與不存在"等方式來承認所有的字句。在那裡,如果是以法的特性,或是以地點時間的相續而認為不存在的,那這個顯然的存在也被自性論者所期望。因為某法的特性,若沒有其他的存在性則不可能被理解。如果能被理解,必然是另一種存在。這裡不應顯現共相特徵,因其特性所指的不存在。就像依他性不存在的沒有爭論一樣,在時間地點間也因短暫的存在而不可能相互依存。因為法的存在性並不在於時間與地點的差別。由此可見,雖然在其他的表達中被認為不存在的也應被排除。就像存在與不存在之間,在沒有時間差別的情況下在同一法中不會獲得相互矛盾的存在性,因此在任何情況下都應是永恒的。

Yaṃ pana te vadanti 『『yathā suvaṇṇaṃ kaṭakādirūpena ṭhitaṃ rucakādibhāvaṃ āpajjatīti niccāniccaṃ. Tañhi suvaṇṇabhāvāvijahanato niccaṃ kaṭakādibhāvahānito aniccaṃ, evaṃ sabbadhammā』』ti. Te idaṃ vattabbā 『『kiṃ kaṭakabhāvo kaṭakassa, udāhu suvaṇṇassā』』ti. Yadi kaṭakassa, suvaṇṇanirapekkho siyā tadaññabhāvo viya. Atha suvaṇṇassa, niccakālaṃ tattha upalabbheyya suvaṇṇabhāvo viya. Na ca sakkā ubhinnaṃ ekabhāvoti vattuṃ kaṭakavināsepi suvaṇṇāvināsato. Atha mataṃ, suvaṇṇakaṭakādīnaṃ pariyāyīpariyāyabhāvato nāyaṃ dosoti. Yathā hi kaṭakapariyāyanirodhena rucakapariyāyuppādepi pariyāyī tatheva tiṭṭhati, evaṃ manussapariyāyanirodhe devapariyāyuppādepi pariyāyī jīvadrabyaṃ tiṭṭhatīti niccāniccaṃ, tathā sabbadrabyānīti. Tayidaṃ ambaṃ puṭṭhassa labujabyākaraṇaṃ. Yaṃ sveva nicco aniccoti vā vadanto aññattha niccataṃ aññattha aniccataṃ paṭijānāti, atha pariyāyapariyāyīnaṃ anaññatā icchitā, evaṃ sati pariyāyopi nicco siyā pariyāyino anaññattā pariyāyasarūpaṃ viya, pariyāyī vā anicco pariyāyato anaññattā pariyāyasarūpaṃ viyāti. Atha nesaṃ aññā anaññatā, evañca sati vuttadosadvayānativatti. Apica koyaṃ pariyāyo nāma, yadi saṇṭhānaṃ, suvaṇṇo tāva hotu, kathaṃ jīvadrabye arūpibhāvato. Yadi tassapi saṇṭhānavantaṃ icchitaṃ, tathā satissa ekasmimpi sattasantāne bahutā āpajjati sarūpatā ca saṇṭhānavantesupi pīḷakādīsu tathādassanato. Atha pavattiviseso, evampi bahutā khaṇikatā ca āpajjati, tasmā pariyāyasarūpameva tāva patiṭṭhapetabbaṃ.

Yaṃ pana vuttaṃ 『『suvaṇṇaṃ kaṭakādirūpena ṭhita』』nti, tattha sampattiyogato viññāyamānesu visiṭṭhesu rūpagandharasaphoṭṭhabbesu kiṃ ekaṃ, udāhu tesaṃ samudāyo, tabbinimuttaṃ vā dhammantaraṃ suvaṇṇanti? Tattha na tāva rūpādīsu ekekaṃ suvaṇṇaṃ tena suvaṇṇakiccāsiddhito, nāpi tabbinimuttaṃ dhammantaraṃ tādisassa abhāvato. Atha samudāyo, taṃ pana paññattimattanti na tassa niccatā, nāpi aniccatā sambhavati. Yathā ca suvaṇṇassa, evaṃ kaṭakassapi paññattimattattāti. Tayidaṃ nidassanaṃ paravādino jīvadrabyassapi paññattimattaṃ tasseva sādhetīti kuto tassa niccāniccatāti alamatippapañcena.

Hevatthikathāvaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Parūpahāravaṇṇanā

307.Vikkhambhitarāgāva avikkhambhitarāgānaṃ adhimānikatāya asambhavatoti yāva adhimānikaṃ, tāva sampajānā niddaṃ okkamantīti adhippāyo. 『『Adhimānikāna』』nti idaṃ bhūtapubbagatiyā vuttanti āha 『『adhimānikapubbā adhippetā siyu』』nti.

  1. Yaṃ vimatigāhakāraṇaṃ vuccamānaṃ, taṃ 『『handa hī』』ti paraṃ jotetīti adhippāyenāha 『『kāraṇattheti yutta』』nti. Vimatigāhassa pana nicchitataṃ 『『handa hī』』ti paraṃ jotetīti vuttaṃ 『『vacasāyatthe』』ti.

Parūpahāravaṇṇanā niṭṭhitā.

  1. Vacībhedakathāvaṇṇanā

326.Soti paṭhamamaggaṭṭho. Tasmāti yasmā 『『virajaṃ vītamalaṃ dhammacakkhuṃ udapādi 『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』』nti suttassa atthaṃ aññathā gahetvā udayabbayānupassanānissandena maggakkhaṇepi dukkhanti vipassanā upaṭṭhāti, tasmā 『『so dukkhamicceva vācaṃ bhāsatī』』ti vadanti.

我來幫你翻譯這段巴利文: 他們說:"正如金子以手鐲等形態存在時會轉變為其他裝飾品形態,因此是常與無常的。因為它不捨棄金性故為常,因捨棄手鐲等形態故為無常,一切法亦復如是。"對此應當問他們:"手鐲性是屬於手鐲的,還是屬於金子的?"如果屬於手鐲,則應該與金子無關,如同其他事物。如果屬於金子,則應該永遠存在於其中,如同金性。而且不能說兩者為一,因為手鐲毀壞時金子並不毀壞。若認為因為金子和手鐲等是轉化物與被轉化物的關係所以沒有過失。正如手鐲形態消失而生起其他裝飾品形態時,被轉化物仍然如是存在,同樣地當人的形態消失而生起天的形態時,被轉化的生命實體仍然存在,因此是常與無常的,一切實體亦復如是。這就像有人問到芒果卻回答麵包果一樣。因為他說同一物既是常又是無常,承認在某方面是常在某方面是無常,如果認為轉化物與被轉化物是不異的,那麼轉化物也應該是常的,因為與被轉化物不異,如同轉化物的自性;或者被轉化物應該是無常的,因為與轉化物不異,如同轉化物的自性。如果說它們既異又不異,這樣也不能避免前述的兩種過失。而且,什麼是所謂的轉化物?如果是形狀,金子尚且可以,但對於無形的生命實體如何說呢?如果認為它也有形狀,那麼即使在一個眾生相續中也會成為多數,因為在有形狀的瘡癤等中也能見到這種情況。如果是活動的特性,這樣也會成為多數且剎那性,所以首先應當確立轉化物的自性。 又說"金子以手鐲等形態存在",其中由於結合而被認識的殊勝色香味觸,是其中之一,還是它們的集合,或是離開它們的其他法是金子呢?其中首先色等一一不是金子,因為不能成就金子的作用,也不是離開它們的其他法,因為沒有這樣的法存在。如果是集合,那只是概念而已,因此既不能是常也不能是無常。如同金子,手鐲也只是概念而已。這個譬喻證明對方所說的生命實體也只是概念而已,那麼它怎麼會有常與無常呢?不必過分深究。 論一切有部的註釋完畢。 大品註釋完畢。 2.、第二品 1.、他食註釋 307.、因為未斷貪者不可能有增上慢,所以只要是增上慢者,就是有念地入睡的意思。"增上慢者"是就過去的情況而說的,所以說"應該指過去的增上慢者"。 308.、所說的引起疑惑的原因,以"嗯"字來顯示,所以說"在原因義中是合適的"。而疑惑的確定,以"嗯"字來顯示,所以說"在言語意義中"。 他食註釋完畢。 5.、語言改變的註釋 326.、他,即初道位者。因為,由於錯誤理解"生起了遠離塵垢的法眼:'凡是有生起性質的,一切都是有滅性質的'"這段經文的含義,所以說依靠觀察生滅的結果,在道的剎那也現起"這是苦"的觀智,因此說"他只說'苦'這個詞"。

328.Icchiteti paravādinā sampaṭicchite. Āropiteti yuttiniddhāraṇena tasmiṃ atthe patiṭṭhāpite yujjati, vacīsamuṭṭhāpanakkhaṇato pana pacchā taṃ saddaṃ suṇātīti icchite na yujjati sotaviññāṇassa paccuppannārammaṇattāti adhippāyo. Yasmā pana attanā nicchāritaṃ saddaṃ attanāpi suṇāti, tasmā sotaviññāṇaṃ 『『yena taṃ saddaṃ suṇātī』』ti aṭṭhakathāyaṃ vuttanti daṭṭhabbaṃ.

332.Lokuttaramaggakkhaṇeti paṭhamajjhānikassa paṭhamamaggassa khaṇe. Abhibhūsuttāharaṇe adhippāyo vattabboti etena tadāharaṇassa asambandhataṃ dasseti. Tenāha 『『tasmā asādhaka』』nti.

Vacībhedakathāvaṇṇanā niṭṭhitā.

  1. Cittaṭṭhitikathāvaṇṇanā

335.Evanti 『『ekacittaṃ yāvatāyukaṃ tiṭṭhatī』』ti vuttākārena. Aññatthāti arūpabhavato aññasmiṃ. Etenāti 『『ekameva cittaṃ āruppe tiṭṭhati , yāvatāyukaṃ tiṭṭhatī』』ti evaṃvādinā dutiyāpi aḍḍhakathā passitabbā paṭhamakathāya cirakālāvaṭṭhānavacanassa aññadatthu bhāvavibhāvanatoti adhippāyo. Purimāyāti 『『yāvatāyukaṃ tiṭṭhatī』』ti pañhato purimāya. Tattha hi 『『vassasataṃ tiṭṭhatī』』ti pucchāya 『『āmantā』』ti anuññā katā, pacchimāyaṃ pana 『『manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatī』』ti 『『na hevaṃ vattabbe』』ti paṭikkhepo kato. Avirodho vibhāvetabbo, yato tattheva anuññā katā, na pacchāti adhippāyo . Vassasatādīti ca ādi-saddena na kevalaṃ 『『dve vassasatānī』』ti evamādiyeva saṅgahitaṃ, atha kho 『『ekaṃ cittaṃ divasaṃ tiṭṭhatī』』ti evamādipīti daṭṭhabbaṃ. 『『Muhuttaṃ muhuttaṃ uppajjatīti pañho sakavādinā pucchito viya vutto』』ti idaṃ vicāretabbaṃ. 『『Muhuttaṃ muhuttaṃ uppajjatī』』ti pañho paravādissa. 『『Uppādavayadhammino』』tiādisuttatthavasena paṭiññā sakavādissāti hi vuttaṃ.

Cittaṭṭhitikathāvaṇṇanā niṭṭhitā.

  1. Anupubbābhisamayakathāvaṇṇanā

  2. 『『Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānātī』』ti imaṃ sandhāyāha 『『atha vā』』tiādi. Catunnaṃ ñāṇānanti dukkheñāṇādīnaṃ catunnaṃ ñāṇānaṃ. Ekamaggabhāvatoti sotāpattiādiekamaggabhāvato. Kamena pavattamānānipi hi tāni ñāṇāni taṃtaṃmaggakiccassa sādhanato ekoyeva maggo hotīti adhippāyo. Tenāha 『『ekamaggassa…pe… paṭijānātī』』ti.

344.Dassaneti maggadassane.

  1. Dhammatthānaṃ hetuphalabhāvato dhammatthapaṭisambhidānaṃ siyā sotāpattiphalahetutā, tadabhāvato na itarapaṭisambhidānanti āha 『『nirutti…pe… vicāretabba』』nti. Sabbāsampi pana paṭisambhidānaṃ paṭhamaphalasacchikiriyāhetutā vicāretabbā maggādhigameneva laddhabbattā phalānaṃ viya, tasmā 『『aṭṭhahi ñāṇehī』』ti ettha nikkhepakaṇḍe āgatanayena dukkhādiñāṇānaṃ pubbantādiñāṇānañca vasena 『『aṭṭhahi ñāṇehī』』ti yuttaṃ viya dissati.

Anupubbābhisamayakathāvaṇṇanā niṭṭhitā.

  1. Vohārakathāvaṇṇanā

我來翻譯這段巴利文: 328. "希望"是對方所接受的。"歸屬"是通過正確的判斷在那個意義上確立的,但從語言產生的剎那來看,後來聽到那個聲音,在希望中是不合適的,因為聽覺識的對象是現在的。因為他自己發出的聲音自己也能聽到,所以在註釋中說"聽覺識聽到那個聲音"應當這樣理解。 332. "出世間道的剎那"是指第一靜慮的第一道的剎那。意圖是要說明引用壓倒性經文的目的,通過這一點表明引用與之無關。因此說"所以不成立"。 語言改變的註釋完畢。 7. 心住的註釋 335. "如此"是按照"一個心住于壽命"的說法。"在其他處"是指在無色界以外的地方。通過這一點,對於"只有一個心住于無色界,住于壽命"這樣說的第二個半註釋也應當被看到,意圖是說明長時間停留的說法是另一種存在的闡明。"先前的"是指先前的問題"住于壽命"。在那裡,對於問題"住于百年"曾經給予肯定回答,但在後面的問題"人的一個心住于壽命"時卻被否定。應當闡明其中沒有矛盾,因為在那裡已經給予肯定,不是在後面。而且"百年等"中的"等"字不僅包括"兩百年"等,還應理解為"一個心住一天"等。"一剎那一剎那生起"這個問題應當被視為由自方提出的問題。"一剎那一剎那生起"是對方的問題。因為已經說過,根據"生起滅壞法"等經文的意義,自方給予承認。 心住的註釋完畢。 9. 漸次證悟的註釋 339. "這四種智或者僅僅是一個須陀洹道"是爲了指出這一點而說"或者"等。"四種智"是指苦智等四種智。"一道的本性"是指須陀洹等一道的本性。因為這些智慧逐漸進行,由於成就各自道的作用,所以只有一道。因此說"一道"等。 344. "見"是道的見。 345. 由於法義諦的因果性質,法義諦的分別可能是須陀洹果的因,由於缺乏這一點,其他分別則不是。所以說"語言等應當考慮"。但是所有分別都應當從獲得果實的角度來考慮,因為諸果像通過道的獲得一樣可以獲得,所以在"八種智"處,按照序論中提到的方式,關於苦等智和前後等智說"八種智"是合適的。 漸次證悟的註釋完畢。 10. 語言的註釋

347.Visayavisayīsūti rūpacakkhādike sandhāyāha. Te hi rūpakkhandhapariyāpannattā ekantena lokiyā. Visayassevāti saddasseva. So hi voharitabbato vohārakaraṇatāya ca 『『vohāro』』ti pāḷiyaṃ vutto. Natthettha kāraṇaṃ visayīnaṃ visayassapi āsavādianārammaṇatābhāvato. Asiddhalokuttarabhāvassa ekantasāsavattā tassa saddāyatanassa yathā lokuttaratā tava matenāti adhippāyo.

Paṭihaññeyyāti idaṃ parikappavacanaṃ. Parikappavacanañca ayāthāvanti āha 『『na hi…pe… atthī』』ti. Na hi jalaṃ analanti parikappitaṃ dahati pacati vā. Kiṃ lokiyena ñāṇena jānitabbato lokiyo rūpāyatanādi viya, udāhu lokuttaro paccavekkhiyamānamaggādi viyāti evamettha hetussa anekantabhāvo veditabbo. Tenāha 『『lokiye lokuttare ca sambhavato』』ti.

Vohārakathāvaṇṇanā niṭṭhitā.

  1. Nirodhakathāvaṇṇanā

353.Yesaṃ dvinnanti yesaṃ dvinnaṃ dukkhasaccānaṃ. Dvīhi nirodhehīti appaṭisaṅkhāpaṭisaṅkhāsaṅkhātehi dvīhi nirodhehi. Tattha dukkhādīnaṃ paṭisaṅkhāti paṭisaṅkhā, paññāviseso. Tena vattabbo nirodho paṭisaṅkhānirodho. Yo sāsavehi dhammehi visaṃyogoti vuccati, yo paccayavekallena dhammānaṃ uppādassa accantavibandhabhūto nirodho, so paṭisaṅkhāya navattabbato appaṭisaṅkhānirodho nāmāti paravādino laddhi. Paṭisaṅkhāya vinā niruddhāti paccayavekallena anuppattiṃ sandhāya vuttaṃ. Tenāha 『『na uppajjitvā bhaṅgā』』ti. Anuppādopi hi nirodhoti vuccati yato 『『imassuppādā idaṃ uppajjatī』』ti lakkhaṇuddesassa paṭilome 『『imassa nirodhā idaṃ nirujjhatī』』ti dassito. Tenāti paṭisaṅkhāya nirodhassa khaṇikanirodhassa ca idha nādhippetattā.

Nirodhakathāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Tatiyavaggo

  2. Balakathāvaṇṇanā

354.Niddesatoti 『『aṭṭhānametaṃ anavakāso』』tiādinā niddiṭṭhappakārato. So pana yasmā vitthāro hoti, tasmā vuttaṃ 『『vitthārato』』ti. Sabbaṃ kilesāvaraṇādiṃ, tameva paccekaṃ pavattiākārabhedato sabbākāraṃ. 『『Sabba』』nti hi idaṃ sarūpato gahaṇaṃ, 『『sabbākārato』』ti pavattiākārabhedato. Bhagavā hi dhamme jānanto tesaṃ ākārabhede anavasesetvāva jānāti. Yathāha 『『sabbe dhammā sabbākārato buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Uddesatoti ekadesato. Ekadeso ca vitthāro na hotīti āha 『『saṅkhepato』』ti. Yathā jānantīti sambandho. Uddesamattenapīti diṭṭhigatayathābhūtañāṇādippabhedānaṃ āsayādīnaṃ uddesamattenapi. Tenāha 『『indriyānaṃ tikkhamudubhāvajānanamattaṃ sandhāyā』』ti. Therenāti anuruddhattherena. Evamevāti uddesato ṭhānādimattajānanākāreneva. Svāyamattho sakavādināpi icchitoyevāti āha 『『kathamayaṃ codetabbo siyā』』ti.

356.Sesesūti indriyaparopariyattañāṇato sesesu. Paṭikkhepoti asādhāraṇatāpaṭikkhepo. Nanu ca sesānaṃ asādhāraṇatāpi atthīti codanaṃ sandhāyāha 『『ṭhānā…pe… adhippāyo』』ti.

Balakathāvaṇṇanā niṭṭhitā.

  1. Ariyantikathāvaṇṇanā

我來翻譯這段巴利文: 347. "對象與認識者"是指色與眼等。因為它們屬於色蘊,所以一定是世間的。"只是對像"是隻指聲音。因為它是所說的內容和說話的手段,所以在經典中稱為"語言"。這裡沒有原因,因為認識者和對象都不是漏等所緣。由於未證實出世間性質而一定有漏,按照你的觀點,聲處怎麼會是出世間的呢? "應當反駁"這是假設性的說法。假設性的說法是不真實的,所以說"實際上不存在"等。因為水不是火這種假設不能燃燒或煮東西。這裡應當理解原因的不確定性:是因為可以被世間智了知所以是世間的,如色處等,還是出世間的,如被觀察的道等。因此說"因為世間和出世間都可能"。 語言的註釋完畢。 11. 滅的註釋 353. "這兩個"是指這兩個苦諦。"以兩種滅"是指以無觀察和有觀察兩種滅。其中,對苦等的觀察叫做觀察,是特殊的智慧。由此所說的滅叫做觀察滅。對方的見解認為:所謂與有漏法分離的滅,以及由於缺乏因緣而成為諸法生起的絕對障礙的滅,因為不需要通過觀察,所以叫做無觀察滅。"不經觀察而滅"是就缺乏因緣而不生起而言。因此說"不是生起后滅"。因為不生起也稱為滅,所以在"由於此生故此生"這個特徵的相反說明中,表示"由於此滅故此滅"。"因此"是因為這裡不是指通過觀察的滅和剎那滅。 滅的註釋完畢。 第二品註釋完畢。 3. 第三品 1. 力的註釋 354. "從解說"是從"這是不可能的,沒有機會"等所解說的方式。由於這是廣說,所以說"從詳細"。完全了知一切煩惱障礙等,而且從每一個運作方式的差別了知一切相。因為"一切"是就本性的把握而言,"一切相"是就運作方式的差別而言。因為佛陀知道諸法時,完全了知它們的各種形態。如說:"一切法以一切相在佛世尊的智門中呈現"。"從略說"是從一部分。一部分不是詳細,所以說"從簡略"。"如所知"是相連的。"僅從略說"是僅從見解如實智等差別的傾向等的略說。因此說"是指了知諸根利鈍的程度"。"長老"是指阿那律長老。"正是如此"是僅從略說了知處等的方式。這個意思甚至自方也同意,所以說"如何能被責難"。 356. "在其餘"是在根上下智以外的其餘智中。"否定"是否定不共。針對"其餘智不也是不共的嗎?"這個質疑說"意思是"等。 力的註釋完畢。 2. 最後聖者的註釋

357.Saṅkhāresandhāya paṭijānantassāti diṭṭhiyā parikappitena sattena suññe saṅkhāre sandhāya 『『suññatañca manasi karotī』』ti pucchāya 『『āmantā』』ti paṭijānantassa. Dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjati ṭhānāṭhānabhūte saṅkhāre vuttanayena suññataṃ manasi karontassāti adhippāyo. Yathāvuttanayenāti 『『diṭṭhiyā parikappitena sattena suññā pañcakkhandhā』』ti pakārena nayena. Atha vā yathāvuttanayenāti 『『ṭhānāṭhānamanasikāro saṅkhārārammaṇo, suññatāmanasikāro nibbānārammaṇo』』ti evaṃ vuttanayena. 『『Saṅkhāre sandhāya paṭijānantassā』』ti vuttattā 『『dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjatī』』ti āha. Sattasuññatāya suññattepi saṅkhārānaṃ aññova ṭhānāṭhānamanasikāro, añño suññatāmanasikāroti yujjateva dvinnaṃ phassānaṃ samodhānāpatticodanā, saṅkhāre sandhāya paṭijānantassa pana kathaṃ ariyabhāvasiddhi ṭhānāṭhānañāṇādīnanti vicāretabbaṃ. Kiṃ vā etāya yutticintāya. Ummattakapacchisadiso hi paravādivādo. Aññesupi ṭhānesu īdisesu eseva nayo. Āropetvāti itthipurisādiākāraṃ, sattākārameva vā asantaṃ rūpādiupādāne āropetvā. Abhūtāropanañhettha paṇidahananti adhippetaṃ. Tenāha 『『parikappanavasenā』』ti. Soti yathāvutto paṇidhi. Ekasmimpi khandhe.

Ariyantikathāvaṇṇanā niṭṭhitā.

  1. Vimuccamānakathāvaṇṇanā

  2. Maggakkhaṇe cittaṃ ekadesena vimuttaṃ ekadesena avimuttanti ayaṃ 『『vimuttaṃ vimuccamāna』』nti laddhiyā doso. Tathā hi vuttaṃ 『『ekadesaṃ vimuttaṃ, ekadesaṃ avimutta』』nti. Aṭṭhakathāyañca 『『tañhi tadā samucchedavimuttiyā vimuttekadesena vimuccamānantissa laddhī』』ti dassitovāyamattho. Vippakataniddeseti vimuccanakiriyāya apariyositatāniddese. Yaṃ sandhāyāha 『『vimuttaṃ vimuccamānanti vippakatabhāvena vuttattā』』ti. Tenāti paravādinā. Vimucca…pe… vuttaṃ vimuccamānassa vimuttabhāvābhāvato, vimuttabhedena pana tathā vuttanti adhippāyo. Sati ca dose vippakataniddeseti ānetvā yojetabbaṃ. Ekadeso visesanaṃ hoti nippadesavimuttiyā avicchinnato. Phalacittenāti paṭhamaphalacittena uppannena.

Vimuccamānakathāvaṇṇanā niṭṭhitā.

  1. Aṭṭhamakakathāvaṇṇanā

368.Pahīnānāma bhaveyyuṃ, na pahiyyamānāti adhippāyo.

Aṭṭhamakakathāvaṇṇanā niṭṭhitā.

  1. Aṭṭhamakassa indriyakathāvaṇṇanā

  2. Lokuttarānaṃyeva saddhādīnaṃ indriyabhāvo, na lokiyānanti paravādino adhippāyavasenāha 『『appaṭiladdhindriyattā』』tiādi. Tattha niyyānikāni bhāventoti yathā niyyānikā honti, evaṃ uppādento brūhento vā. Indriyabhāvaṃ pana pattesu tesu puna bhāvanākiccaṃ natthīti tassa adhippāyoti dassento āha 『『na pana indriyāni bhāvento』』ti.

Aṭṭhamakassa indriyakathāvaṇṇanā niṭṭhitā.

  1. Dibbacakkhukathāvaṇṇanā

我來翻譯這段巴利文: 357. "就諸行而承認"是指對於"是否作意空性"這個問題,就通過見解所假設的有情為空的諸行而承認"是"。意思是說,對於作為處非處的諸行,按照所說的方式作意空性時,如何會導致兩種觸的和合。"按照所說的方式"是指"五蘊為假設的有情所空"的方式。或者,"按照所說的方式"是指"處非處作意以諸行為所緣,空性作意以涅槃為所緣"這樣說的方式。因為說"就諸行而承認",所以說"如何會導致兩種觸的和合"。雖然在有情空性的意義上是空的,但諸行的處非處作意與空性作意是不同的,所以對於兩種觸的和合的質難是合理的,但對於就諸行而承認者,如何能成就處非處智等的聖性,這應當考察。或者何必考慮這種邏輯。因為對方的論點如同瘋子的籃子。在其他類似的地方也是這個道理。"增益"是指增益女人、男人等相貌,或者在執取色等時增益不存在的有情相。這裡所說的立愿是指虛妄增益。因此說"通過假設"。"它"是指所說的立愿。"即使在一蘊中"。 最後聖者的註釋完畢。 4. 正在解脫的註釋 366. 在道的剎那,心一部分解脫一部分未解脫,這是"已解脫正在解脫"這種見解的過失。因此說"一部分已解脫,一部分未解脫"。在註釋中也顯示這個意思說:"他的見解認為那時通過斷除解脫而在已解脫的部分正在解脫"。在未完成的說明中,即在解脫行為未完成的說明中。關於這點說"已解脫正在解脫是就未完成狀態而說的"。"他",即對方。意思是因為正在解脫者沒有已解脫性,但從解脫的差別而如此說。若有過失,應當帶入"在未完成的說明中"來連線。一部分成為限定詞,因為完全解脫是不間斷的。"以果心"是指以已生起的初果心。 正在解脫的註釋完畢。 5. 第八者的註釋 368. 意思是應當是已斷,而不是正在斷。 第八者的註釋完畢。 6. 第八者的根的註釋 371. 根據對方認為只有出世間的信等才是根性,世間的則不是的意趨而說"因為未得根性"等。其中,"修習導向出離"是指使之成為導向出離,或者增長。但當它們達到根性時,就沒有再修習的作用,這是他的意趨,爲了顯示這點而說"而不是修習諸根"。 第八者的根的註釋完畢。 7. 天眼的註釋

  1. Visinoti visesena bandhati visayīnaṃ attapaṭibandhaṃ karotīti visayo, ārammaṇaṃ , anubhavati etenāti ānubhāvo, sāmatthiyaṃ, balanti attho, gocarakaraṇaṃ gocaro, visaye ānubhāvagocarā visaya…pe… carāti. Tehi yathā visiṭṭhaṃ visesaṃ hoti, tathā paccayabhūtena jhānadhammena āhitabalaṃ katabalādhānaṃ. Visayaggahaṇañcettha ānubhāvagocarakaraṇānaṃ pavattiṭṭhānadassanaṃ yatthassa tehi upatthaddhattā balādhānaṃ pākaṭaṃ hoti. Tenāha 『『yādise visaye』』tiādi. Balādhānañca uttarimanussadhammato mahaggatadhammavisesato uppannehi paṇītehi cittajarūpehi visesāpatti. Yaṃ nissāya parāvuttīti eke vadanti. Purimaṃ maṃsacakkhumattamevāti yathāvuttabalādhānato purimaṃ maṃsacakkhumattameva. Vadanto saṅgahakāro. Visayaggahaṇaṃ pāḷiyaṃ kataṃ. Na visayavisesadassanatthanti na visayassa visesadassanatthaṃ. Yato ubhinnampi rūpāyatanameva visayoti visayassa sadisataṃ avisesaṃ āha, sadisassa vā visesaṃ dīpetīti yojanā.

Dhammupatthaddha…pe… adhippāyo, aññathā laddhiyeva na siyāti bhāvo. Maggoti upāyo, kāraṇanti attho. Pakaticakkhumato eva hi dibbacakkhu uppajjati. Kasmā? Kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthi, tasmā vuttaṃ 『『maṃsacakkhupaccayatādassanatthameva vutta』』nti. Tenāti 『『maggo』』ti vacanena. Rūpāvacarajjhānapaccayenāti rūpāvacarajjhānena paccayabhūtena uppannāni rūpāvacarajjhānacittasamuṭṭhitāni. Jhānakammasamuṭṭhitesu vattabbameva natthi. Tassa hesā laddhi.

374.Yena dibbacakkhuno paññācakkhubhāvassa icchanena paṭijānanena. Tīṇi cakkhūni maṃsadibbapaññācakkhūni cakkhuntarabhāvaṃ vadato bhaveyyuṃ, tasmā taṃ na icchatīti attho.

Dibbacakkhukathāvaṇṇanā niṭṭhitā.

  1. Yathākammūpagatañāṇakathāvaṇṇanā

  2. Dibbacakkhupādakattā 『『yathākammūpagatañāṇassa upanissaye dibbacakkhumhī』』ti vuttaṃ, na yathākammūpagatajānanakiccake dibbacakkhumhi tassa taṃkiccakatābhāvato. Yato yaṃ anaññaṃ, tampi tato anaññamevāti āha 『『iminā…pe… bhavitabba』』nti. Tattha atthantarabhāvaṃ nivāretīti dibbacakkhuñāṇassa pakkhikattā yathākammūpagatañāṇassa tato atthantarabhāvaṃ nivāreti. Tassa hi taṃ paribhaṇḍañāṇaṃ. Dibbacakkhussa yathākammūpagatañāṇato atthantarabhāvaṃ na nivāreti atappakkhikattāti adhippāyo. Dibbacakkhussa yathākammūpagatañāṇakiccatā paravādinā icchitā, na yathākammūpagatañāṇassa dibbacakkhukiccatāti tamatthaṃ 『『yathākammūpagatañāṇameva dibbacakkhu』』nti ettha yojetvā dassento 『『eva-saddo cā』』tiādimāha.

Yathākammūpagatañāṇakathāvaṇṇanā niṭṭhitā.

  1. Saṃvarakathāvaṇṇanā

379.Āṭānāṭiyasutte 『『santi, bhikkhave, yakkhā yebhuyyena pāṇātipātā appaṭiviratā』』ti (dī. ni.

我來翻譯這段巴利文: 373. "區分"即特別約束,使認識者與自身相結合,所以叫對像,即所緣;"以此體驗"所以叫做力量,即能力,力的意思;使成為行境叫做行境,對像中的力量和行境叫做對像等行境。通過它們如何產生殊勝差別,就如何通過作為因緣的禪定法而增強力量、建立力量基礎。這裡提到對象是爲了顯示力量和行境運作的處所,因為在那裡由於它們的支援而力量的建立變得明顯。因此說"在什麼樣的對象"等。力量的建立是由於從超人法和廣大法的殊勝而生起的殊勝心生色而有差別。有些人說這是所依轉變的原因。"前者僅是肉眼"是指在前述力量建立之前僅僅是肉眼。論師這樣說。經中提到對象。"不是爲了顯示對象的殊勝"是不是爲了顯示對象的殊勝。因為兩者的對象都只是色處,所以說對像相同無差別,或者說明相同的差別。 法所支援等是意思,否則就不會有這樣的見解。"道"是方法,即原因的意思。因為天眼只從具有普通眼者產生。為什麼?因為增大遍處光明而生起天眼智,而沒有遍處曼荼羅的攝取相就不會有這種情況,所以說"僅為顯示肉眼的因緣性而說"。通過它,即通過"道"這個詞。"以色界禪為緣"是指以色界禪作為因緣而生起的色界禪心所生。對於禪定業所生的則無須說明。因為這是他的見解。 374. 通過這個,即通過希望和承認天眼是慧眼。對於說肉眼、天眼、慧眼三眼之間有眼的本質者而言應當如此,所以他不希望這樣。 天眼的註釋完畢。 9. 隨業所生智的註釋 377. 因為是隨業所生智的基礎,所以說"在天眼這個支援中",而不是在能知隨業所生的天眼中,因為它沒有那個作用。由於凡是不異的,它也必定與彼不異,所以說"通過這個"等。其中"排除差異性"是因為隨業所生智屬於天眼智的一部分,所以排除它與天眼智的差異性。因為它是其附屬智。不排除天眼與隨業所生智的差異性,因為它不屬於那一部分,這是意思。對方認為天眼有隨業所生智的作用,而不是認為隨業所生智有天眼的作用,所以在"隨業所生智就是天眼"中連線並顯示這個意思而說"而'就'字"等。 隨業所生智的註釋完畢。 10. 防護的註釋 379. 在阿吒那帝經中說:"諸比丘,有些夜叉大多數不離殺生"

3.276, 286) āgatattā cātumahārājikānaṃ saṃvarāsaṃvarasabbhāvo avivādasiddho. Yattha pana vivādo, tameva dassentena tāvatiṃsādayo gahitāti imamatthaṃ dassetuṃ 『『cātumahārājikāna』』nti vuttaṃ. Evaṃ satīti yadi tāvatiṃsesu saṃvarāsaṃvaro natthi, evaṃ sante. Surāpānanti etthāpi 『『suyyatī』』ti padaṃ ānetvā sambandhitabbaṃ. Kathaṃ suyyatīti? Vuttañhetaṃ kumbhajātake –

『『Yaṃ ve pivitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthaṃ,

Jānaṃ mahārāja kathaṃ piveyyā』』ti. (jā. 1.16.58);

Tattha pubbadevā nāma asurā. Te hi tāvatiṃsānaṃ uppattito pubbadevāti paññāyiṃsu. Pamattāti surāpānena pamādaṃ āpannā. Tidivāti manussacātumahārājikaloke upādāya tatiyalokabhūtā devaṭṭhānā, nāmameva vā etaṃ tassa devaṭṭhānassa. Sassatiyāti kevalaṃ dīghāyukataṃ sandhāya vadati. Samāyā saha attano asuramāyāya, asuramantehi saddhiṃ cutāti attho. Aṭṭhakathāyañca vuttaṃ 『『āgantukadevaputtā āgatāti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññamadāsī』』ti. Tenāha 『『tesaṃ surāpānaṃ asaṃvaro na hotīti vattabbaṃ hotī』』ti. Ettha ca tāvatiṃsānaṃ pātubhāvato paṭṭhāya surāpānampi tattha nāhosi, pageva pāṇātipātādayoti viramitabbābhāvato eva tāvatiṃsato paṭṭhāya upari devalokesu samādānasampattavirativasena puretabbā saṃvarā na santi, lokuttarā pana santiyeva. Tathā tehi pahātabbā asaṃvarā. Na hi appahīnānusayānaṃ maggavajjhā kilesā na santīti.

Saṃvarakathāvaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

  1. Catutthavaggo

  2. Gihissa arahātikathāvaṇṇanā

387.Gihichandarāgasampayuttatāyāti gihibhāve kāmabhogibhāve chandarāgasahitatāya.

Gihissa arahātikathāvaṇṇanā niṭṭhitā.

  1. Samannāgatakathāvaṇṇanā

393.Pattinti adhigamo. Adhigamo nāma samannāgamo hotīti pāḷiyaṃ catūhi phassādīhi samannāgamo coditoti daṭṭhabbaṃ.

Samannāgatakathāvaṇṇanā niṭṭhitā.

  1. Upekkhāsamannāgatakathāvaṇṇanā

397.Sabbaṃyojetabbanti ettha yadi te arahā catūhi khandhehi viya chahi upekkhāhi samannāgato, evaṃ sante cha upekkhā paccekaṃ phassādisahitāti 『『chahi phassādīhi samannāgato』』tiādinā yojetabbaṃ.

Upekkhāsamannāgatakathāvaṇṇanā niṭṭhitā.

  1. Bodhiyābuddhotikathāvaṇṇanā

398.Pattidhammavasenāti 『『pattidhammo nāmā』』tiādinā vuttassa cittavippayuttassa saṅkhārassa vasena. 『『Bodhiyā buddho』』ti pucchā. 『『Bodhiyā niruddhāya vigatāya paṭippassaddhāya abuddho hotī』』ti anuyogo. Evamaññatthāpi pucchānuyogā veditabbā.

Bodhiyābuddhotikathāvaṇṇanā niṭṭhitā.

  1. Lakkhaṇakathāvaṇṇanā

402.Tasmāti yasmā abodhisattassapi cakkavattino lakkhaṇehi samannāgamo bodhisattassapi carimabhavato aññattha asamannāgamo hoti, tasmā lakkhaṇasamannāgato bodhisattovāti imassatthassa asādhakaṃ. Tenāha 『『ābhatampi anābhatasadisamevā』』ti.

Lakkhaṇakathāvaṇṇanā niṭṭhitā.

  1. Niyāmokkantikathāvaṇṇanā

我來翻譯這段巴利文: 379. 因為來自四大王眾天,所以防護和不防護的存在是無可爭議的。爲了顯示那些有爭議的地方,首先提到四大王眾天,以顯示包括三十三天等。"如此"是指如果在三十三天中沒有防護和不防護。關於飲酒,這裡也應當引入"被聽到"這個詞並連線。如何被聽到?正如在《瓶生本生經》中說: "諸神飲之曾放逸, 天界隕落永恒時; 如此醉酒實無義, 大王知之豈能飲?" 其中"先前的神"即阿修羅。因為他們在三十三天產生之前被認為是先前的神。"放逸"是因飲酒而陷入放逸。"第三天"是指以人類和四大王眾世界為基礎的第三界天的處所,或者僅僅是那個天處所的名稱。"永恒"僅僅是指長壽。"一起"是與自己的阿修羅魔法一起隕落,即與阿修羅咒語一起。在註釋中也說:"來訪的天子們已經到來,居民們準備了香飲。帝釋為自己的眷屬制定了約束。"因此說"對他們的飲酒不應該說沒有防護"。從三十三天出現開始,那裡就沒有飲酒,何況殺生等。從三十三天開始,在上面的天界中,通過誓言成就、離欲和防護應當被清凈,但出世間的防護確實存在。同樣,他們應當斷除不防護。因為沒有斷除潛在煩惱時,道所斷的煩惱是存在的。 防護的註釋完畢。 第三品註釋完畢。 4. 第四品 1. 在家者阿羅漢的註釋 387. "與在家者的慾望貪愛相應"是指在家身份、享受欲樂時與慾望貪愛相隨。 在家者阿羅漢的註釋完畢。 4. 具足的註釋 393. "獲得"即證得。應當理解經典中說的"具足"是以四種觸等而被質疑的具足。 具足的註釋完畢。 5. 舍心具足的註釋 397. "應當連線一切"是指如果這些阿羅漢像五蘊那樣以六種舍心具足,那麼在這種情況下,六種舍心各自與觸等相隨,所以應當按照"以六種觸等具足"的方式連線。 舍心具足的註釋完畢。 6. 菩提已覺的註釋 398. "依據證得法"是指依據經中所說的與心分離的行法。"菩提已覺"是問題。"菩提已滅、已逝、已寂滅,是未覺"是追問。在其他地方也應當以類似方式理解問題和追問。 菩提已覺的註釋完畢。 7. 相的註釋 402. "因此"是因為即使是非菩薩的轉輪王也具有相,而菩薩在最後一生以外的其他地方沒有具足相,所以不能證明"具有相的菩薩"這個意思。因此說"即使帶來的也與未帶來的相同"。 相的註釋完畢。 8. 入不退轉的註釋

403.Pāramīpūraṇanti idaṃ bodhicariyāya upalakkhaṇaṃ, na pāramīnaṃ puṇṇabhāvadassanaṃ. Tena tesaṃ ārambhasamādānādīnampi saṅgaho katoti daṭṭhabbaṃ. Mahābhinīhārato paṭṭhāya hi mahāsattā niyatāti vuccanti. Yathāha – 『『evaṃ sabbaṅgasampannā, bodhiyā niyatā narā』』ti, 『『dhuvaṃ buddho bhavissatī』』ti ca, na niyāmassa nāma kassaci dhammassa uppannattā byākaronti, atha kho ekaṃsenāyaṃ pāramiyo pūretvā buddho bhavissatīti katvā byākarontīti paravādīparikappitaṃ dhammantaraṃ paṭisedheti, na bodhiyā niyatattaṃ. Tenāha 『『kevalañhi na』』ntiādi.

Niyāmokkantikathāvaṇṇanā niṭṭhitā.

  1. Sabbasaṃyojanappahānakathāvaṇṇanā

  2. Satipi kesañci saṃyojanānaṃ heṭṭhimamaggehi pahīnatte 『『pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā』』tiādīsu viya vaṇṇabhaṇanamukhena anavasesatañca sandhāya sabbasaṃyojanappahānakittanaṃ pariyāyavacananti āha 『『imaṃ pariyāyaṃ aggahetvā』』ti. Arahattamaggena pajahanato evāti gaṇhātīti aggamaggo eva sabbasaṃyojanāni pajahatīti laddhiṃ gaṇhātīti vadanti padakārā. Evaṃ satīti yadi anavasesatāmattena tathā paṭijānāti.

Sabbasaṃyojanappahānakathāvaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

  1. Pañcamavaggo

  2. Vimuttikathāvaṇṇanā

  3. Phalañāṇaṃ na hoti, sesāni vipassanāmaggapaccavekkhaṇañāṇāni vimuttānīti na vattabbānīti sambandho. Etthāti etesu catūsu ñāṇesu. Vipassanāggahaṇena gahitaṃ maggādikiccavidūrakiccattā vipassanāpariyosānattā ca.

Vimuttikathāvaṇṇanā niṭṭhitā.

  1. Asekhañāṇakathāvaṇṇanā

  2. Asekhe ārabbha pavattattā asekhañāṇanti parassa laddhi, na asekhe asekhadhamme pariyāpannanti imamatthamāha 『『etena…pe… dassetī』』ti.

Asekhañāṇakathāvaṇṇanā niṭṭhitā.

  1. Viparītakathāvaṇṇanā

  2. Asive sivāti vohāraṃ viya aññāṇe…pe… vadati.

Viparītakathāvaṇṇanā niṭṭhitā.

  1. Niyāmakathāvaṇṇanā

428-431.Yanti yaṃ ñāṇaṃ. Saccānulomanti saccappaṭivedhānukūlaṃ. Viparītānuyogato pabhuti gaṇetvā 『『catuttha』』nti āha na aniyatassa niyāmagamanāyāti aviparītānuyogato pabhuti gaṇetvā, tathā sati pañcamabhāvato visesabhāvato ca.

Niyāmakathāvaṇṇanā niṭṭhitā.

  1. Paṭisambhidākathāvaṇṇanā

432-433.Sabbaṃñāṇanti idaṃ 『『ariyāna』』nti iminā na visesitanti adhippāyenāha 『『anariyānampi hi ñāṇaṃ ñāṇamevā』』ti. Atha vā pāḷiyaṃ avisesena sabbaṃ ñāṇanti vuttaṃ gahetvā evamāha. Ariyassa ce ñāṇanti, so pana paṭikkhepeyyāti āha 『『anariyassa etaṃ ñāṇaṃ sandhāyā』』ti.

Paṭisambhidākathāvaṇṇanā niṭṭhitā.

  1. Cittārammaṇakathāvaṇṇanā

436-438.Vattabbapaṭiññāti phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyañāṇanti evaṃ pavattā paṭiññā.

Cittārammaṇakathāvaṇṇanā niṭṭhitā.

  1. Anāgatañāṇakathāvaṇṇanā

439-440.Anantarānāgatepicitte ñāṇaṃ icchanti, tattha pana khaṇapaccuppanne viya tādisena parikammena kadāci ñāṇaṃ uppajjeyya. Tenāha 『『anantare ekanteneva ñāṇaṃ natthī』』ti.

Anāgatañāṇakathāvaṇṇanā niṭṭhitā.

  1. Paṭuppannañāṇakathāvaṇṇanā

441-

我來翻譯這段巴利文: 403. "圓滿波羅蜜"這是菩薩行的標誌,而不是顯示波羅蜜的圓滿。因此應當理解它也包含了開始、受持等。因為從大誓願開始,大士被稱為確定。如說:"如此具備一切支分,這些人確定菩提","必定將成佛",不是因為某個名為確定性的法已經生起而予以授記,而是因為他必定圓滿波羅蜜成佛而授記,這否定了對方假設的其他法,而不是否定菩提的確定性。因此說"僅僅不"等。 入不退轉的註釋完畢。 10. 斷一切結的註釋 413. 雖然某些結已經被較低的道斷除,但如"五下分結已盡"等,是從讚歎的角度說明無餘斷除,所以說斷除一切結是方便說。因此說"不取這個方便說"。因為是以阿羅漢道斷除,所以他執著"只有最上道斷除一切結"這樣的見解,註釋者們這樣說。"如此"是指如果僅僅就無餘而這樣承認。 斷一切結的註釋完畢。 第四品註釋完畢。 5. 第五品 1. 解脫的註釋 418. 果智不存在,其餘的觀智、道智、觀察智不應說是解脫,這是相連的。"在這裡"即在這四種智中。通過觀智的獲得而獲得,因為遠離道等作用,也因為是觀智的終點。 解脫的註釋完畢。 2. 無學智的註釋 421. 對方的見解是因為以無學為所緣所以是無學智,而不是在無學中包含的無學法,爲了說明這個意思而說"通過這個"等。 無學智的註釋完畢。 3. 顛倒的註釋 424. 像在非吉祥中說吉祥一樣,在無智中等說。 顛倒的註釋完畢。 4. 確定性的註釋 428-431. "那個"是指那個智。"隨順諦"是隨順悟道的。從顛倒的追問開始計數說"第四",不是從不確定到確定,是從不顛倒的追問開始計數,因為那樣的話就是第五和有特殊性。 確定性的註釋完畢。 5. 無礙解的註釋 432-433. "一切智"沒有被"聖者的"所限定,意思是說"非聖者的智也是智"。或者是根據經中不加區別說"一切智"而這樣說。如果是聖者的智,他會否定,所以說"是指非聖者的這個智"。 無礙解的註釋完畢。 7. 心所緣的註釋 436-438. "應說的承認"是指"對觸所緣的智應當說是他心智"這樣的承認。 心所緣的註釋完畢。 8. 未來智的註釋 439-440. 他們認為對緊接的未來心也有智,但在那裡,像在剎那現在一樣,有時通過那樣的準備而智生起。因此說"對緊接的必定沒有智"。 未來智的註釋完畢。 9. 現在智的註釋 441-;

  1. 『『Sabbasaṅkhāresu aniccato diṭṭhesū』』ti vutte yaṃ dassanabhūtaṃ ñāṇaṃ, tampi saṅkhārasabhāvattā tathādiṭṭhaṃ siyāti atthato āpajjati, evaṃbhūtaṃ vacanaṃ sandhāyāha 『『atthato āpannaṃ vacana』』nti. Taṃ pana yasmā 『『tampi ñāṇaṃ aniccato diṭṭhaṃ hotī』』ti paṭijānanavasena pavattaṃ, tasmā 『『anujānanavacana』』nti vuttaṃ. Bhaṅgānupassanānaṃ pabandhavasena pavattamānānaṃ.

Paṭuppannañāṇakathāvaṇṇanā niṭṭhitā.

  1. Phalañāṇakathāvaṇṇanā

443-444.Phalaparopariyattaṃ phalassa uccāvacatā. Balenāti ñāṇabalena.

Phalañāṇakathāvaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Mahāpaṇṇāsako samatto.

  1. Chaṭṭhavaggo

  2. Niyāmakathāvaṇṇanā

445-447.Etassa ariyassa puggalassa.

Niyāmakathāvaṇṇanā niṭṭhitā.

  1. Paṭiccasamuppādakathāvaṇṇanā

451.Kāraṇaṭṭhena ṭhitatāti kāraṇabhāvena byabhicaraṇābhāvamāha. Yo hi dhammo yassa dhammassa yadā kāraṇaṃ hoti, na tassa tadā aññathābhāvo atthi, sā ca atthato kāraṇabhāvoyevāti 『『kāraṇabhāvoyevā』』ti āha.

Paṭiccasamuppādakathāvaṇṇanā niṭṭhitā.

  1. Nirodhasamāpattikathāvaṇṇanā

457-459.Sabhāvadhammataṃ paṭisedheti tadubhayalakkhaṇarahitassa sabhāvadhammassa abhāvā. 『『Vodānampi vuṭṭhāna』』nti vacanato 『『vodānañca vuṭṭhānapariyāyovā』』ti āha. Sabhāvadhammatte siddhe saṅkhatavidūratāya asaṅkhataṃ siyāti āha 『『sabhāvadhammattāsādhakattā』』ti.

Nirodhasamāpattikathāvaṇṇanā niṭṭhitā.

Chaṭṭhavaggavaṇṇanā niṭṭhitā.

  1. Sattamavaggo

  2. Saṅgahitakathāvaṇṇanā

471-472.Saṅgahitāti saṅgahaṇādivasena saddhiṃ gahitā. Te pana yasmā ekavidhatādisāmaññena bandhā viya honti, tasmā āha 『『sambandhā』』ti.

Saṅgahitakathāvaṇṇanā niṭṭhitā.

  1. Sampayuttakathāvaṇṇanā

473-474. Anuppavisitabbānuppavisanabhāvo tesaṃ bhede sati yujjeyya, nāññathāti upamābhindanena upameyyassa bhinnataṃ dassento 『『nānattavavatthā…pe… dassetī』』ti āha.

Sampayuttakathāvaṇṇanā niṭṭhitā.

  1. Cetasikakathāvaṇṇanā

475-477.Phassikādayoti ettha ādi-saddo vavatthāvācī. Tena cittuppādadesanāyaṃ dassitappabhedā vedanādayo gayhanti, na taṃsamuṭṭhānā rūpadhammāti āha 『『ekuppādatādivirahitā sahajātatā natthī』』ti.

Cetasikakathāvaṇṇanā niṭṭhitā.

  1. Dānakathāvaṇṇanā

479.Phaladānabhāvadīpanatthanti phaladānasabbhāvadīpanatthaṃ. Phaladānaṃ vuttaṃ viya hotīti cittena phaladānaṃ padhānabhāve vuttaṃ viya hotīti attho. Aññathā dānabhāvoti na sakkā vattuṃ. Dānabhāvopi hi 『『dānaṃ aniṭṭhaphala』』ntiādinā vuttoyevāti. Tannivāraṇatthanti phaladānanivāraṇatthaṃ. Etanti 『『dānaṃ aniṭṭhaphala』』ntiādivacanaṃ. Bhesajjādivasena ābādhāniṭṭhatā deyyadhammassa aniṭṭhaphalatāpariyāyo daṭṭhabbo.

Kathaṃ tatheva suttaṃ sakavādiparavādivādesu yujjatīti codanāya 『『na pana ekenatthenā』』ti vuttaṃ vibhāvetuṃ 『『deyyadhammova dāna』』ntiādi vuttaṃ. Tattha nivattanapakkheyeva eva-kāro yutto, na sādhanapakkhe dvinnampi dānabhāvassa icchitattā. Tenāha 『『cetasikovāti attho daṭṭhabbo, deyyadhammovā』』ti ca. Tenevāha 『『dvinnañhi dānānantiādi. Saṅkarabhāvamocanatthanti satipi dānabhāve sabhāvasaṅkaramocanatthaṃ. Tenāha 『『cetasikassā』』tiādi.

Dānakathāvaṇṇanā niṭṭhitā.

  1. Paribhogamayapuññakathāvaṇṇanā

這裡是巴利文的翻譯: 366. 道的剎那,心一部分解脫一部分未解脫,這是"已解脫正在解脫"這種見解的過失。因此說"一部分已解脫,一部分未解脫"。在註釋中也說明了這個意思:"他認為,那時它通過斷除解脫而在某種程度上已解脫,在某種程度上正在解脫"。在未完成的解說中,指的是解脫行為尚未完成的解說。為此說"已解脫正在解脫是就未完成的狀態而說的"。"它"是指對方。意思是,因為正在解脫者沒有已解脫的狀態,所以不能說已解脫;但根據解脫的差別可以那樣說。若有過失,應當補充"在未完成的解說中"。"一部分"是全分解脫的限定詞,因為它是不間斷的。"以果心"是指生起的初果心。 正在解脫的註釋完畢。 5. 第八者的註釋 368. 意思是,應當是已斷,不應當是正在斷。 第八者的註釋完畢。 6. 第八者的根的註釋 371. 對方的意思是,只有出世間的信等是根,世間的不是。因此說"因為未獲得根性"等。其中,"修習出離"是指產生或增長,使之成為出離。但在它們達到根性后,就不再需要修習了。爲了表明這是他的意思,所以說"但不是修習諸根"。 第八者的根的註釋完畢。 7. 天眼的註釋

485.Tassā laddhiyāti pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhiyā. Etesanti vattamānacittaparibhogamayapuññānaṃ.

486.Ayaṃ vādo hīyati paribhogasseva abhāvato. Cāgacetanāya eva puññabhāvo, na cittavippayuttassa. Evanti iminā pakārena, aparibhutte deyyadhamme puññabhāvenāti attho. Aparibhutte deyyadhamme puññabhāvato eva hi puthujjanakāle dinnaṃ arahā hutvā paribhuñjante tampi puthujjane dānamevāti nicchitaṃ. Paravādīpaṭikkhepamukhena sakavādaṃ patiṭṭhāpeti paṭhamo atthavikappo, dutiyo pana ujukameva sakavādaṃ patiṭṭhāpetīti ayametesaṃ viseso.

Paribhogamayapuññakathāvaṇṇanā niṭṭhitā.

  1. Itodinnakathāvaṇṇanā

488-491.Tenevacīvarādidānenāti anumodanaṃ vinā dāyakena pavattitacīvarādidānena. Tenāha 『『sayaṃkatena kammunā vināpī』』ti. Iminā kāraṇenāti anumoditattāva tesaṃ tattha bhogā uppajjantīti etena kāraṇena. Yadi yantiādi paravādino laddhipatiṭṭhāpanākāradassanaṃ. Tattha yadi na yāpeyyuṃ, kathaṃ anumodeyyuṃ, cittaṃ pasādeyyuṃ, pītiṃ uppādeyyuṃ, somanassaṃ paṭilabheyyunti ekacce aññe pete anumodanādīni katvā yāpente disvā anumodanādīni karonti, tasmā te ito dinnena yāpentīti adhippāyo.

Itodinnakathāvaṇṇanā niṭṭhitā.

  1. Pathavīkammavipākotikathāvaṇṇanā

492.Attavajjehīti phassavajjehi. Na hi so eva tena sampayutto hoti. Soti phassameva paccāmasati. Sāvajjaneti āvajjanasahite, āvajjanaṃ purecārikaṃ katvā eva pavattanaketi attho. Kammūpanissayabhūtamevāti yena kammunā yathāvuttā phassādayo nibbattitā, tassa kammassa upanissayabhūtameva. Dukkhassāti āyatiṃ uppajjanakadukkhassa. 『『Mūlataṇhā』』ti dassetīti yojanā, tathā 『『upanissayabhūta』』nti etthāpi. Kammāyūhanassa kāraṇabhūtā purimasiddhā taṇhā kammassa upanissayo, katūpacite kamme bhavādīsu namanavasena pavattā hi vipākassa upanissayo.

  1. Okāsakatuppannaṃ akhepetvā parinibbānabhāvo sakasamayavasena codanāya yujjamānatā.

494.Kamme satīti iminā kammassa pathavīādīnaṃ paccayatāmattamāha, na janakattaṃ. Tenāha 『『taṃsaṃvattanikaṃ nāma hotī』』ti.

Pathavīkammavipākotikathāvaṇṇanā niṭṭhitā.

  1. Jarāmaraṇaṃvipākotikathāvaṇṇanā

495.Ekārammaṇāti idaṃ anārammaṇatāsādhanavasena sampayogalakkhaṇābhāvassa uddhaṭattā vuttaṃ, na tasseva sampayogalakkhaṇattā.

496.Abyākatānanti vipākābyākatānaṃ. Itarattha vattabbameva natthi.

497.Tanti 『『aparisuddhavaṇṇatā jarāyevā』』ti vacanaṃ.

Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā.

  1. Vipākovipākadhammadhammotikathāvaṇṇanā

  2. Vipāko vipākassa paccayo honto aññamaññapaccayo hotīti adhippāyenāha 『『yassa vipākassa vipāko aññamaññapaccayo hotī』』ti. 『『Tappaccayāpi aññassa vipākassa uppattiṃ sandhāyā』』tiādivacanato pana jātijarāmaraṇādīnaṃ upanissayapaccayoti sakkā viññātuṃ. Purimapaṭiññāyāti 『『vipāko vipākadhammadhammo』』ti paṭiññāya. Imassa codanassāti 『『vipāko ca vipākadhammadhammo cā』』tiādinā pavattassa codanassa.

Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā.

Sattamavaggavaṇṇanā niṭṭhitā.

  1. Aṭṭhamavaggo

  2. Chagatikathāvaṇṇanā

503-504. Vaṇṇā eva nīlādivasena nibhātīti vaṇṇanibhā, vaṇṇāyatananti attho. Saṇṭhānaṃ dīghādi.

Chagatikathāvaṇṇanā niṭṭhitā.

我來 譯這段巴利文: 485. "他的見解"是指"五識的和合"的見解。"這些"是指現在心和受用所生的福德。 486. 這個論點失敗,因為根本沒有受用。只有舍心才是福德,而不是與心不相應的。"如此"是以這種方式,意思是在未受用的施物中有福德性。因為在未受用的施物中有福德性,所以凡夫時所施的東西,即使成為阿羅漢后受用,那也被確定為凡夫的佈施。第一種解釋通過否定對方的觀點來建立自方的觀點,第二種則直接建立自方的觀點,這是它們的區別。 受用所生福德的註釋完畢。 6. 此處所施的註釋 488-491. "以那個衣服等佈施"是指施主不經隨喜而行的衣服等佈施。因此說"即使沒有自作的業"。"以此原因"是指因為隨喜,所以他們在那裡生起受用。"如果"等是顯示對方建立見解的方式。其中,如果他們不能維持生活,怎麼能隨喜、使心清凈、生起喜悅、獲得喜樂呢?有些其他餓鬼看到一些餓鬼通過隨喜等而維持生活,所以他們也做隨喜等,因此他們是依靠此處所施而維持生活,這是意思。 此處所施的註釋完畢。 7. 地是業果的註釋 492. "有過失的"是指觸有過失的。因為它本身不與那個相應。"它"是指觸。"有轉向的"是指具有轉向,意思是以轉向為先導而運作。"只是業的助緣"是指只是如上所說的觸等所生起的業的助緣。"苦"是指未來生起的苦。"顯示根本愛"是連線詞,同樣在"是助緣"這裡也是。業的造作的原因是先前成立的愛是業的助緣,而在業已造作后,通過在諸有等中傾向而運作的是果報的助緣。 493. 在自宗的質難中,不捨棄空間所生而證入涅槃是合適的。 494. "當有業時"這只是說明業是地等的緣,而不是能生因。因此說"叫做導向那個的"。 地是業果的註釋完畢。 8. 老死是果報的註釋 495. "同一所緣"是因為通過證明無所緣性而指出沒有相應相而說的,不是因為那本身是相應相。 496. "無記的"是指異熟無記的。在其他情況下根本無須說明。 497. "它"是指"不凈顏色就是老"這句話。 老死是果報的註釋完畢。 10. 果報是果報法的註釋 501. 以"果報作為果報的緣時成為相互緣"的意思而說"對於那個果報,果報成為相互緣"。但從"也依那個緣而指生起其他果報"等言語,可以理解生老死等是親依止緣。"前面的主張"是指"果報是果報法"的主張。"這個質難"是指通過"果報和果報法"等而進行的質難。 果報是果報法的註釋完畢。 第七品註釋完畢。 8. 第八品 1. 六趣的註釋 503-504. "色相"即以青等方式顯現的色,意思是色處。"形狀"是長等。 六趣的註釋完畢。

  1. Antarābhavakathāvaṇṇanā

505.Antaraṭṭhānānīti antarikaṭṭhānāni. Nivārakaṭṭhānāni bhinditvā ca ākāsena ca gamanato. Yadi so bhavānaṃ antarā na siyāti so antarābhavo kāmabhavādīnaṃ bhavānaṃ antare yadi na bhaveyya. Na nāma antarābhavoti 『『sabbena sabbaṃ natthi nāma antarābhavo』』ti evaṃ pavattassa sakavādivacanassa paṭikkhepe kāraṇaṃ natthi, tassa paṭikkhepe kāraṇaṃ hadaye ṭhapetvā na paṭikkhipati, atha kho tathā anicchanto kevalaṃ laddhiyā paṭikkhipatīti attho.

  1. Jātīti na icchatīti sambandho.

我來翻譯這段巴利文: 2. 中有的註釋 505. "中間處"是指間隔處。因為破壞了阻礙處並且通過虛空而行。"如果它不在諸有之間"是指如果那個中有不在欲有等諸有之間。"不是所謂的中有"對於"完全沒有所謂的中有"這樣進行的自方論述的否定,沒有理由,他是把否定的理由放在心中而不否定,而是僅僅因為不希望如此而從見解上否定,這是意思。 506. "生"與"不希望"相連。 中有的註釋完畢。

507.Evaṃtaṃ tattha na icchatīti kāmabhavādīsu viya taṃ cutipaṭisandhiparamparaṃ tattha antarābhavāvatthāya na icchati. So hi tassa bhāvibhavanibbattakakammato eva pavattiṃ icchati, tasmā jātijarāmaraṇāni aniccato kuto cutipaṭisandhiparamparā. Ayañca vādo antarābhavavādīnaṃ ekaccānaṃ vutto. Ye 『『appakena kālena sattāheneva vā paṭisandhiṃ pāpuṇātī』』ti vadanti, ye pana 『『tattheva cavitvā āyātīti sattasattāhānī』』ti vadanti, tehi anuññātāva cutipaṭisandhiparamparāti te adhunātanā daṭṭhabbā pāḷiyaṃ 『『antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe』』ti āgatattā. Yathā cetaṃ, evaṃ nirayūpagādibhāvampissa adhunātanā paṭijānanti. Tathā hi te vadanti 『『uddhaṃpādo tu nārako』』tiādi. Tattha yaṃ nissāya paravādī antarābhavaṃ nāma parikappeti, taṃ dassetuṃ aṭṭhakathāyaṃ 『『antarāparinibbāyīti suttapadaṃ ayoniso gahetvā』』ti vuttaṃ. Imassa hi 『『avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyati, antarāparinibbāyī』』ti suttapadassa ayamattho, na antarābhavabhūtoti. Tasmā vuttaṃ 『『antarāparinibbāyīti suttapadaṃ ayoniso gahetvā』』ti.

Ye pana 『『sambhavesīti vacanato attheva antarābhavo. So hi sambhavaṃ upapattiṃ esatīti sambhavesī』』ti vadanti, tepi ye bhūtāva na puna bhavissanti, te khīṇāsavā 『『bhūtānaṃ vā sattānaṃ ṭhitiyā』』ti ettha 『『bhūtā』』ti vuttā. Tabbidhuratāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekkhā puthujjanā. Catūsu vā yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca nikkhantā bhūtā nāma. Saṃsedajaopapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtā nāmāti evaṃ ujuke pāḷianugate atthe sati kiṃ aniddhāritassa patthiyena antarābhavena attabhāvena parikappitena payojananti paṭikkhipitabbā.

Yaṃ paneke 『『santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho. Yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantare pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, nāññathā』』ti yuttiṃ vadanti, tehi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane ito vā brahmalokūpagamane yutti vattabbā. Yadi sabbattheva vicchinnadese dhammānaṃ pavatti na icchitā, yadipi siyā 『『iddhimantānaṃ iddhivisayo acinteyyo』』ti, taṃ idhāpi samānaṃ 『『kammavipāko acinteyyo』』ti vacanato, tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena vicchinnadese pātubhavanti, katthaci avicchinnadese ca. Tathā hi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatapadesādike paṭibimbapaṭighosādikaṃ nibbattamānaṃ diṭṭhanti.

我來翻譯這段巴利文: 507. "他在那裡不這樣希望它"是指像在欲有等中那樣,他在中有狀態中不希望那個死生相續。因為他認為它只從能生未來有的業而運作,所以死生相續從何處無常地生老死呢。這個論點是對某些中有論者所說的。那些說"在短時間或七天內就達到結生"的人,以及那些說"在那裡死後來到所以是七個七天"的人,他們承認死生相續,應當視為近代的觀點,因為經典中說:"在中有中眾生出生、衰老、死亡、死沒、投生嗎?不應如此說"。就像這個一樣,近代的人也承認它有地獄趣等性。因此他們說"但地獄有者是頭向下"等。其中,爲了顯示對方依據什麼而構想所謂的中有,註釋中說"不如理地執取'中般涅槃'這個經文"。因為這個"在凈居天等處,在各處不超過壽命的中間,通過證得最上道而以無餘煩惱的涅槃而般涅槃,叫做中般涅槃"的經文,其意思是這樣,而不是指中有。因此說"不如理地執取'中般涅槃'這個經文"。 那些說"因為有'求生者'這個詞,所以確實有中有。因為它尋求生有、投生,所以叫做求生者"的人,他們也是說已經存在而不會再存在的漏盡者,在"爲了已生眾生的住立"中被稱為"已生"。與此相反的是尋求生有的求生者,因為未斷有結所以是學人和凡夫。或者在四生中,卵生、胎生的眾生,只要還未破卵殼、胎膜,就叫做求生者,從卵殼、胎膜出來后叫做已生者。濕生和化生在第一心剎那叫做求生者,從第二心剎那開始叫做已生者。或者以什麼威儀而生,只要還未達到其他威儀,就叫做求生者,之後叫做已生者。如此在經典中有明確的意思時,對於未確定的、臆想的中有有什麼用呢?應當否定。 有些人說:"在相續方式中運作的諸法,已見到在不同處所無間斷地顯現。如同在稻等無識相續中那樣,在有識相續中也應當無間斷地在不同處所顯現。這個道理在有中有時才合適,不然不合適。"對於說這個論證的人,他們應當說明對於得心自在的神通者,當他決意使身體隨心而行時,在剎那間從梵世來此或從此去梵世的論證。如果在一切處都不接受諸法在間斷處所的運作,即使說"神通者的神通境界不可思議",這在這裡也是相同的,因為說"業果不可思議",所以那只是他們的想法。因為自性法是不可思議的本性,它們有時因緣而在間斷處所顯現,有時在不間斷處所。因此已見到通過口音等因緣在另一處所的鏡子、山地等處生起影像、回聲等。

Etthāha – paṭibimbaṃ tāva asiddhattā asadisattā ca na nidassanaṃ. Paṭibimbañhi nāma aññadeva rūpantaraṃ uppajjatīti asiddhametaṃ. Siddhiyampi asadisattā na nidassanaṃ siyā ekasmiṃ ṭhāne dvinnaṃ sahaṭhānābhāvato. Yattheva hi ādāsarūpaṃ paṭibimbarūpañca dissati, na ca ekasmiṃ dese rūpadvayassa sahabhāvo yutto nissayabhūtadesato, asadisañcetaṃ sandhānato. Na hi mukhassa paṭibimbasandhānabhūtaṃ ādāsasandhānasambandhattā sandhānaṃ uddissa avicchedena desantare pātubhāvo vuccati, na asantānanti asamānameva tanti.

Tattha yaṃ vuttaṃ 『『paṭibimbaṃ nāma aññadeva rūpantaraṃ uppajjatīti asiddhaṃ ekasmiṃ ṭhāne dvinnaṃ sahaṭhānabhāvato』』ti, tayidaṃ asantānameva sahaṭhānaṃ coditaṃ bhinnanissayattā. Na hi bhinnanissayānaṃ sahaṭhānaṃ atthi. Yathā anekesaṃ maṇidīpādīnaṃ pabhārūpaṃ ekasmiṃ padese pavattamānaṃ acchitamānatāya nirantaratāya ca abhinnaṭṭhānaṃ viya paññāyati, bhinnanissayattā pana bhinnaṭṭhānameva taṃ, gahaṇavisesena tathāabhinnaṭṭhānamattaṃ, evaṃ ādāsarūpapaṭibimbarūpesupi daṭṭhabbaṃ. Tādisapaccayasamavāyena hi tattha taṃ uppajjati ceva vigacchati ca, evañcetaṃ sampaṭicchitabbaṃ cakkhuviññāṇassa gocarabhāvūpagamanato. Aññathā ālokena vināpi paññāyeyya, cakkhuviññāṇassa vā na gocaro viya siyā. Tassa pana sāmaggiyā so ānubhāvo, yaṃ tathā dassanaṃ hotīti. Acinteyyo hi dhammānaṃ sāmatthiyabhedoti vadantenapi ayamevattho sādhito bhinnanissayassapi abhinnaṭṭhānassa viya upaṭṭhānato. Eteneva udakādīsu paṭibimbarūpābhāvacodanā paṭikkhittā veditabbā.

Siddhe ca paṭibimbarūpe tassa nidassanabhāvo siddhoyeva hoti hetuphalānaṃ vicchinnadesatāvibhāvanato. Yaṃ pana vuttaṃ 『『asadisattā na nidassana』』nti, tadayuttaṃ. Kasmā? Na hi nidassanaṃ nāma nidassitabbena sabbadā sadisameva hoti. Cutikkhandhādhānato vicchinnadese upapattikkhandhā pātubhavantīti etassa atthassa sādhanatthaṃ mukharūpato vicchinne ṭhāne tassa phalabhūtaṃ paṭibimbarūpaṃ nibbattatīti ettha tassa nidassanatthassa adhippetattā. Etena asantānacodanā paṭikkhittā veditabbā.

Yasmā vā mukhapaṭibimbarūpānaṃ hetuphalabhāvo siddho, tasmāpi sā paṭikkhittāva hoti. Hetuphalabhāvasambandhesu hi santānavohāro. Yathāvuttadvīhikāraṇehi paṭibimbaṃ uppajjati bimbato ādāsato ca, na cevaṃ upapattikkhandhānaṃ vicchinnadesuppatti. Yathā cettha paṭibimbarūpaṃ nidassitaṃ, evaṃ paṭighosadīpamuddādayopi nidassitabbā. Yathā hi paṭighosadīpamuddādayo saddādihetukā honti, aññatra agantvā honti, evameva idaṃ cittanti.

我來 譯這段巴利文: 這裡有人說:首先,影像因為不成立和不相似而不能作為例證。因為所謂影像只是另一個生起的色法,這是不成立的。即使成立,由於不相似也不能作為例證,因為在一處不能有兩者同時存在。因為在哪裡見到鏡面色和影像色,在一處不應有兩種色的同時存在,因為是依處所,這也是不相似的從相續來說。因為面的影像相續是以鏡子相續為關係,不是說爲了相續而在間斷處所無間斷地顯現,這不是相續,所以完全不相同。 對於其中所說"所謂影像只是另一個生起的色法是不成立的,因為在一處不能有兩者同時存在",這個質疑的同時存在完全不是相續,因為依處不同。因為依處不同的東西沒有同時存在。就像許多寶石燈等的光色在一處運作時,因為清凈和無間斷而顯現如同在不分離處一樣,但因為依處不同所以確實在不同處,只是因為特殊的認知而如此顯現為不分離處而已,對於鏡面色和影像色也應當如此理解。因為通過那樣的因緣和合,它在那裡生起也消失,應當這樣理解,因為它成為眼識的所緣。否則沒有光也能顯現,或者不會成為眼識的所緣。但通過那個和合而有那個威力,所以有那樣的見。因為諸法的功能差別是不可思議的,即使這樣說也證明了這個意思,因為即使依處不同也顯現如同在不分離處。通過這個也應當理解否定了在水等中沒有影像色的質疑。 當影像色成立時,它作為例證也就成立了,因為顯示因果在間斷處所。但所說"因為不相似而不是例證",這是不合理的。為什麼?因為所謂例證不是一直都要與所舉例的完全相似。爲了證明死蘊滅盡后在間斷處所生起生蘊這個意思,在這裡意圖以從面色在間斷處所生起它的果即影像色作為例證的意思。通過這個應當理解否定了非相續的質疑。 或者因為面色和影像色的因果關係成立,所以它也就被否定了。因為在因果關係中有相續的說法。通過如上所說的兩種原因,影像從本體和鏡子生起,而生蘊不是這樣在間斷處所生起。如同在這裡以影像色作為例證,迴響、燈光、印記等也應當作為例證。因為如同迴響、燈光、印記等是以聲等為因,不去到別處而生起,這個心也是如此。

Apicāyaṃ antarābhavavādī evaṃ pucchitabbo – yadi 『『dhammānaṃ vicchinnadesuppatti na yuttā』』ti antarābhavo parikappito, rāhuādīnaṃ sarīre kathamanekayojanasahassantarikesu pādaṭṭhānahadayaṭṭhānesu kāyaviññāṇamanoviññāṇuppatti vicchinnadese yuttā. Yadi ekasantānabhāvato, idhāpi taṃsamānaṃ. Na cettha arūpadhammabhāvato alaṃ parihārāya pañcavokāre rūpārūpadhammānaṃ aññamaññaṃ sambandhattā. Vattamānehi tāva paccayehi vicchinnadese phalassa uppatti siddhā, kimaṅgaṃ pana atītehi pañcavokārabhavehi. Yattha vipākaviññāṇassa paccayo, tatthassa nissayabhūtassa vatthussa sahabhāvīnañca khandhānaṃ sambhavoti laddhokāsena kammunā nibbattiyamānassa avasesapaccayantarasahitassa vipākaviññāṇassa uppattiyaṃ nālaṃ vicchinnadesatā vibandhāya. Yathā ca anekakappasahassantarikāpi cutikkhandhā upapattikkhandhānaṃ anantarapaccayoti na kāladūratā, evaṃ anekayojanasahassantarikāpi te tesaṃ anantarapaccayo hontīti na desadūratā. Evaṃ cutikkhandhanirodhānantaraṃ upapattiṭṭhāne paccayantarasamavāyena paṭisandhikkhandhā pātubhavantīti nattheva antarābhavo. Asati ca tasmiṃ yaṃ tassa keci 『『bhāvibhavanibbattakakammuno tato eva bhāvipurimakālabhavākāro sajātisuddhadibbacakkhugocaro ahīnindriyo kenaci appaṭihatagamano gandhāhāro』』ti evamādikāraṇākārādiṃ vaṇṇenti, taṃ vañjhātanayassa rassadīghasāmatādivivādasadisanti veditabbaṃ.

Antarābhavakathāvaṇṇanā niṭṭhitā.

  1. Kāmaguṇakathāvaṇṇanā

510.Sabbepīti kusalākusalakkhandhādayopi. Tesampi hi ālambanatthikatālakkhaṇassa kattukamyatāchandassa vasena siyā kamanaṭṭhatāti adhippāyo. Dhātukathāyaṃ 『『kāmabhavo pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṅgahito. Katihi asaṅgahito? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito』』ti āgatattā āha 『『upādinnakkhandhānameva kāmabhavabhāvo dhātukathāyaṃ dassito』』ti. Pañcāti gaṇanaparicchedo, tadaññagaṇananivattanatthoti 『『pañca kāmaguṇā』』ti vacanaṃ tato aññesaṃ tabbhāvaṃ nivattetīti āha 『『pañceva kāmakoṭṭhāsā kāmoti vuttā』』ti. Tato eva kāmadhātūti vacanaṃ na aññassa nāmaṃ, tesaṃyeva nāmanti attho. Tayidaṃ paravādino matimattanti vuttaṃ 『『iminā adhippāyenā』』ti. Evaṃ vacanamattanti evaṃ 『『pañcime kāmaguṇā』』ti vacanamattaṃ nissāya, na panatthassa aviparītaṃ atthanti attho.

Kāmaguṇakathāvaṇṇanā niṭṭhitā.

  1. Rūpadhātukathāvaṇṇanā

515-516.Rūpadhātūti vacanatoti 『『kāmadhāturūpadhātuarūpadhātū』』ti ettha rūpadhātūti vuttattā. Rūpīdhammehevāti ruppanasabhāvehiyeva dhammehi. 『『Tayome bhavā』』tiādinā paricchinnāti tayome bhavā , tisso dhātuyoti ca evaṃ paricchinnā. 『『Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabba』』nti hi vuttaṃ, tasmā kāmarūpārūpāvacaradhammāva taṃtaṃbhummabhāvena paricchinnā evaṃ vuttā.

Rūpadhātukathāvaṇṇanā niṭṭhitā.

  1. Arūpadhātukathāvaṇṇanā

517-518.Purimakathāyanti rūpadhātukathāyaṃ. Avisesenāti pavattiṭṭhānavasena visesaṃ akatvā.

Arūpadhātukathāvaṇṇanā niṭṭhitā.

  1. Rūpadhātuyāāyatanakathāvaṇṇanā

519.Okāsabhāvenāti vatthubhāvena. Tathāvidhanti ghānādiākāraṃ.

Rūpadhātuyāāyatanakathāvaṇṇanā niṭṭhitā.

我來翻譯這段巴利文: 而且應當這樣問這個中有論者:如果因為"諸法在間斷處所生起是不合理的"而構想中有,那麼羅睺等身體中在相隔數千由旬的足處和心處的身識和意識在間斷處所生起怎麼合理呢?如果因為是一相續,在這裡也是相同的。在這裡不能以無色法性而足以解釋,因為在五蘊中色法和無色法互相關聯。通過現在的諸緣在間斷處所生起果已經成立,何況是通過過去的五蘊有。在哪裡有異熟識的緣,在那裡有它的所依處和俱生蘊的生起,所以對於由得機會的業所生起的、具有其他諸緣的異熟識的生起,間斷處所性不足以成為障礙。如同即使相隔數千劫的死蘊也是生蘊的無間緣,所以時間遠不是問題,同樣即使相隔數千由旬它們也是它們的無間緣,所以處所遠也不是問題。如此在死蘊滅盡之後,通過其他諸緣的和合而在生處顯現結生蘊,所以根本沒有中有。當它不存在時,有些人描述它的"由能生未來有的業而從那裡直接顯現未來前生有的形態,是同類清凈天眼的所緣,諸根未損,不受任何阻礙而行,以香為食"等特徵和形態,應當知道這就像對不孕女兒的長短美醜等爭論一樣。 中有的註釋完畢。 3. 欲境的註釋 510. "一切"也包括善不善蘊等。因為它們也可能通過無所緣性為特相的欲求作為而有欲求義,這是意思。因為在《界論》中說:"欲有包含在五蘊、十一處、十七界中。不包含在多少中?不是不包含在任何蘊、一處、一界中",所以說"在《界論》中只顯示取蘊是欲有性"。"五"是數量的限定,爲了排除其他數量,所以"五欲境"這個詞排除其他的那種性質,因此說"只說五欲分是欲"。因此"欲界"這個詞不是其他的名稱,只是它們的名稱,這是意思。這只是對方的想法,所以說"以這個意思"。"只是這樣說"是隻依據"這五欲境"這樣的說法,而不是不顛倒的意思,這是意思。 欲境的註釋完畢。 5. 色界的註釋 515-516."色界"之詞是因為在"欲界、色界、無色界"中說到色界。"只是色法"是隻是以變壞為自性的法。"以'這三有'等而限定"是以這三有、三界等這樣限定。因為說"在界的來處應以有來限定,在有的來處應以界來限定",所以欲色無色界法只是以各自的地位性而限定而如此說。 色界的註釋完畢。 6. 無色界的註釋 517-518. "前面的論"是色界論。"無差別"是不作運作處所的差別。 無色界的註釋完畢。 7. 色界處的註釋 519. "以處所性"是以所依性。"如此性質"是鼻等的形態。 色界處的註釋完畢。

  1. Arūperūpakathāvaṇṇanā

524-526.Nissaraṇaṃ nāma nissaritabbe sati hoti, na asati, tasmā 『『arūpabhave sukhumarūpaṃ atthi, yato nissaraṇaṃ taṃ āruppa』』nti āha.

Arūperūpakathāvaṇṇanā niṭṭhitā.

  1. Rūpaṃkammantikathāvaṇṇanā

527-537.Pakappayamānāti pakārehi kappayamānā attano sampayuttānañca kiccaṃ samatthayamānā. Tenāha 『『sampayuttesu adhikaṃ byāpāraṃ kurumānā』』ti.

Rūpaṃkammantikathāvaṇṇanā niṭṭhitā.

  1. Jīvitindriyakathāvaṇṇanā

540.Antaṃgahetvā vadatīti 『『atthi arūpadhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriya』』nti tasmiṃ pañhe 『『atthi arūpajīvitindriya』』nti imaṃ antaṃ pariyosānaṃ gahetvā vadati. Vattuṃ yutto samudāyassa icchanto tadavayavassa icchatīti. Na hi avayavehi vinā samudāyo nāma atthi.

541.Tamevāti arūpaṃ cittavippayuttameva.

542.Tadāpīti samāpajjanavuṭṭhānakālepi.

544-545.So yutto dvinnaṃ rūpārūpajīvitindriyānaṃ sakasamaye icchitattā.

Jīvitindriyakathāvaṇṇanā niṭṭhitā.

  1. Kammahetukathāvaṇṇanā

  2. 『『Pāṇātipātakammassa hetū』』tiādikassa parihānikathāyaṃ anāgatattā yo tattha āgatanayo, tameva dassento 『『sesanti…pe… vadatī』』ti āha. Sampaṭicchanavacananti sampaṭicchāpanavacanaṃ. Taṃ paravādiṃ. Taṃtaṃladdhisampaṭicchāpanaṃ vā gāhāpananti dassento 『『pakkha』』ntiādimāha.

Kammahetukathāvaṇṇanā niṭṭhitā.

Aṭṭhamavaggavaṇṇanā niṭṭhitā.

  1. Navamavaggo

  2. Ānisaṃsadassāvīkathāvaṇṇanā

  3. Daṭṭhabbassa ādīnavato ānisaṃsato ca yadipi paravādinā pacchā nānācittavasena paṭiññātaṃ, pubbe pana ekato katvā paṭijāni, na ca taṃ laddhiṃ pariccaji. Tenassa adhippāyamaddanaṃ yuttanti daṭṭhabbaṃ. Tenevāha 『『anicca…pe… paṭiññātattā』』ti. Ārammaṇavasenāti ārammaṇakaraṇavasena, na kiccanipphattivasenāti adhippāyo. Idaṃ ānisaṃsakathānuyuñjanaṃ ānisaṃsadassanañca. Ñāṇaṃ vipassanā paṭivedhañāṇassa viya anubodhañāṇassapi yathārahaṃ pavattinivattīsu kiccakaraṇaṃ yuttanti adhippāyo.

Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā.

  1. Amatārammaṇakathāvaṇṇanā

549.Evamādinā suttabhayenāti ettha ādi-saddena 『『anāsavañca vo, bhikkhave, dhammaṃ desessāmi anāsavagāminiñca paṭipada』』ntiādīni suttapadāni saṅgaṇhāti.

Amatārammaṇakathāvaṇṇanā niṭṭhitā.

  1. Rūpaṃsārammaṇantikathāvaṇṇanā

552-553. 『『Tadappatiṭṭhaṃ anārammaṇa』』ntiādīsu paccayattho ārammaṇa-saddo. 『『Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo』』tiādīsu olubbhaṭṭhoti āha 『『paccayaṭṭho olubbhaṭṭho』』ti. Evaṃ vibhāge vijjamāneti tattha paccayāyattavuttitā paccayaṭṭho, daṇḍarajjuādi viya dubbalassa cittacetasikānaṃ ālambitabbatāya upatthambhanaṭṭho olubbhaṭṭho. Visesābhāvaṃ paccayabhāvasāmaññena kappetvā vā.

Rūpaṃsārammaṇantikathāvaṇṇanā niṭṭhitā.

  1. Anusayāanārammaṇātikathāvaṇṇanā

554-556. 『『Imasmiṃ satī』』ti iminā maggena aniruddhatāpi saṅgahitāti āha 『『appahīnattāva atthīti vuccatī』』ti. Na pana vijjamānattāti avadhāraṇena nivattitaṃ dasseti, vijjamānattā dharamānattā khaṇattayasamaṅgibhāvatoti attho.

Anusayāanārammaṇātikathāvaṇṇanā niṭṭhitā.

  1. Ñāṇaṃanārammaṇantikathāvaṇṇanā

557-

我來 譯這段巴利文: 8. 無色有色的註釋 524-526. 所謂出離是在有可出離時才有,不是在沒有時,因此說"無色有中有細色,從那裡出離,那是無色"。 無色有色的註釋完畢。 9. 色是業的註釋 527-537. "計劃"是以各種方式計劃並確立自己和相應法的作用。因此說"在相應法中進行更多的活動"。 色是業的註釋完畢。 10. 命根的註釋 540. "取末段而說"是在"是否有無色法的壽、住、維持、存續、持續、運轉、護持,是否有無色命根"這個問題中,取"是否有無色命根"這個結尾而說。適合說總體的人也會接受其部分。因為沒有離開部分的總體。 541. "那個"就是無色的心不相應。 542. "那時也"是指入定出定時也。 544-545. 他是合適的,因為在自己的時候接受兩個色無色命根。 命根的註釋完畢。 11. 業因的註釋 546. 因為"殺生業的因"等在損減論中未出現,所以顯示那裡所說的方法而說"其餘...等...說"。"同意語"是使同意的語言。"那個"是指對方。或者顯示使接受各自的見解而說"主張"等。 業因的註釋完畢。 第八品註釋完畢。 9. 第九品 1. 見功德的註釋 547. 雖然對方後來依不同心而承認所見的過患和功德,但先前是一起承認的,也未捨棄那個見解。因此應當知道壓制他的意思是合適的。因此說"因為承認...無常等"。"以所緣"是指以作為所緣,不是以作用的成就,這是意思。這是詢問功德和見功德。智慧是指觀智,就像證智一樣,也適合隨分別在生起和止息中起作用,這是意思。 見功德的註釋完畢。 2. 不死為所緣的註釋 549. "以如此等經的畏懼"中,等字包含"諸比丘,我將為你們說無漏法和趣向無漏的道路"等經文。 不死為所緣的註釋完畢。 3. 色是有所緣的註釋 552-553. 在"那個無立足處、無所緣"等中,所緣字是緣義。在"色處以所緣緣為緣支援眼識界及其相應諸法"等中是依靠義,因此說"緣義是依靠義"。當如此分別存在時:依賴緣的運作是緣義,如同杖繩等對弱者一樣,對心心所法而言可以依靠的支援性是依靠義。或者以緣性的共同點設想沒有差別。 色是有所緣的註釋完畢。 (未完待續)

  1. Yassa adhigatattā arahato pariññeyyādīsu anavasesato sammoho vigato, taṃ aggamaggañāṇaṃ sandhāya 『『maggañāṇassā』』ti vadanti. Yasmā tassa sabbassa satokāritā viya sampajānakāritā, tasmā tena ñāṇena so ñāṇī. Satipaññāvepullappatto hi so uttamapuriso.

Ñāṇaṃanārammaṇantikathāvaṇṇanā niṭṭhitā.

  1. Vitakkānupatitakathāvaṇṇanā

562.Dvīhipīti dvīhi visesehi, visesena visesaṃ akatvāti attho.

Vitakkānupatitakathāvaṇṇanā niṭṭhitā.

  1. Vitakkavipphārasaddakathāvaṇṇanā

563.Sabbasoti sabbappakārato, so pana pakāro pavattiṭṭhānakālavasena gahetabboti āha 『『sabbattha sabbadā vā』』ti. Te ca ṭhānakālā 『『vitakkayato』』tiādivacanato cittavisesavasena gahetabbāti vuttaṃ 『『savitakkacittesū』』ti. 『『Vitakketvā vācaṃ bhindatī』』ti suttapadaṃ ayoniso gahetvā 『『vitakkavipphāramattaṃ saddo』』ti āha.

Vitakkavipphārasaddakathāvaṇṇanā niṭṭhitā.

  1. Nayathācittassavācātikathāvaṇṇanā

  2. Musāvādo na hotīti vuttaṃ anāpattīti sambandho.

Nayathācittassavācātikathāvaṇṇanā niṭṭhitā.

  1. Atītānāgatasamannāgatakathāvaṇṇanā

568-570.Samannāgatapaññattiyāti samaṅgibhāvapaññattiyā. Tenevāha 『『paccuppannadhammasamaṅgī samannāgatoti vuccatī』』ti. Paṭilābhapaññattiyāti adhigamanapaññattiyā. Ayanti 『『samannāgato』』ti vuccamānapuggalassa yo tathā vattabbākāro, ayaṃ samannāgatapaññatti nāma. Esa nayo sesesupi.

Atītānāgatasamannāgatakathāvaṇṇanā niṭṭhitā.

Navamavaggavaṇṇanā niṭṭhitā.

  1. Dasamavaggo

  2. Nirodhakathāvaṇṇanā

571-572. Sakasamaye 『『purimacittassa nirodhānantaraṃ pacchimacittaṃ uppajjatī』』ti icchitaṃ, paravādī pana 『『yasmiṃ khaṇe bhavaṅgacittaṃ, tasmiṃyeva khaṇe kiriyamayacittaṃ uppajjatī』』ti vadati. Evaṃ sati purimapacchimacittānaṃ sahabhāvopi anuññāto hoti. Tenāha 『『bhaṅgakkhaṇena sahevā』』ti. Tathā ca sati vipākakiriyakkhandhānaṃ viya kiriyavipākakkhandhānaṃ vipākavipākakkhandhānaṃ kiriyakiriyakkhandhānañca vuttanayena sahabhāvo vattabboti imamatthaṃ dassento 『『bhavaṅgacittassā』』tiādimāha. Tattha upapattibhavabhāvena esiyā icchitabbāti upapattesiyā vipākakkhandhā, te ca yebhuyyena bhavaṅgapariyāyakāti aṭṭhakathāyaṃ vuttaṃ 『『upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassā』』ti. Ādipariyosānamattañhi tassa paṭisandhicuticittaṃ, tadārammaṇaṃ bhavaṅgantveva vuccatīti. Cakkhuviññāṇādīnaṃ kiriyāvemajjhe patitattā kiriyācatukkhandhaggahaṇena gahaṇaṃ yuttanti vuttaṃ. Cakkhuviññāṇādīnanti hi ādi-saddena na sotaviññāṇādīnaṃyeva gahaṇaṃ, atha kho sampaṭicchanasantīraṇānampīti daṭṭhabbaṃ.

Nirodhakathāvaṇṇanā niṭṭhitā.

  1. Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā

576.Lakkhaṇanti pañcaviññāṇānaṃ uppannārammaṇatādiavitathekappakāratālakkhaṇaṃ. Kāmaṃ manoviññāṇaṃ avatthukampi hoti, savatthukatte pana tampi uppannavatthukameva. Tathā hi pāḷiyaṃ ṭhapanāyaṃ 『『hañci pañcaviññāṇā uppannārammaṇā』』tveva vuttaṃ. Manoviññāṇassapi uppannavatthukatāpariyāyo atthīti 『『pañca viññāṇā』』ti avatvā 『『cha viññāṇā uppannavatthukā』』ti vutte 『『no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanā』』ti vattuṃ na sakkāti dassento āha 『『cha viññāṇā…pe… adhippeta』』nti.

我來翻譯這段巴利文: 558. 他們說"對道智",是指最上道智,由於證得它而使阿羅漢對於應遍知等完全無有迷惑。因為他像有念行一樣有正知行,所以由那個智而他有智。因為那個最上人達到念慧的圓滿。 智無所緣的註釋完畢。 7. 尋隨起的註釋 562. "以兩個"是以兩個差別,意思是不作差別之差別。 尋隨起的註釋完畢。 8. 尋伺聲的註釋 563. "一切"是一切方式,而那個方式應當從運作處所和時間來理解,因此說"在一切處或一切時"。而那些處所和時間從"當尋時"等語中應當依心的差別來理解,因此說"在有尋心中"。不如理地執取"尋思后發聲"的經文而說"聲只是尋的顯現"。 尋伺聲的註釋完畢。 9. 語非如心的註釋 565. "不成妄語"與"無罪"相連。 語非如心的註釋完畢。 11. 成就過去未來的註釋 568-570. "成就施設"是具足性的施設。因此說"現在法具足者稱為成就"。"獲得施設"是證得施設。"這個"是被稱為"成就"的人的應如此說的狀態,這叫做成就施設。在其餘諸法中也是這個方法。 成就過去未來的註釋完畢。 第九品註釋完畢。 10. 第十品 1. 滅的註釋 571-572. 在自宗中認為"在前心滅后無間生起後心",但對方說"在有分心的那個剎那,在那同一剎那生起唯作心"。如此則承認前後心的同時存在。因此說"與滅剎那一起"。如此的話,應當說如異熟唯作蘊一樣,唯作異熟蘊、異熟異熟蘊、唯作唯作蘊以所說的方式同時存在,爲了顯示這個意思而說"有分心"等。其中,以生有的狀態應當尋求的是異熟蘊,它們多數是有分的同義詞,所以註釋中說"得到有分心之名的投生所求"。因為它的開始和結尾只是結生死心,所緣是有分而已。因為眼識等落在唯作的中間,所以說以取唯作四蘊而適合取。因為在"眼識等"中,等字不僅取耳識等,也應當理解包含領受、推度。 滅的註釋完畢。 3. 五識俱有道的註釋 576. "特相"是五識的所緣已生起等不虛妄的一性特相。雖然意識可以無依處,但當有依處時它也只是已生起依處。因為如此在經文安立中只說"如果五識是已生起所緣"。因為意識也有已生起依處的方式,所以沒說"五識"而說"六識是已生起依處",顯示不能說"不應當說五識俱有者有道的修習",因此說"六識...等...意趣"。

  1. 『『Animittaṃ suññataṃ appaṇihita』』nti nibbānassa te pariyāyā. Cakkhuviññāṇassa animittagāhibhāve suññatārammaṇatāpi siyāti vuttaṃ 『『tadeva suññatanti adhippāyo』』ti.

Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā niṭṭhitā.

  1. Pañcaviññāṇāsābhogātikathāvaṇṇanā

584-586.Sā pana namitvā pavatti. Ārammaṇappakāraggahaṇanti ārammaṇassa iṭṭhāniṭṭhappakārassa gahaṇaṃ. Yena ārammaṇappakāraggahaṇena kusalacittassa alobhādīhi sampayogo akusalacittassa lobhādīhi sampayogo hoti, so ābhogoti dasseti.

Pañcaviññāṇāsābhogātikathāvaṇṇanā niṭṭhitā.

  1. Dvīhisīlehītikathāvaṇṇanā

587-589.Appavattinirodhanti anuppādanirodhaṃ. Sīlassa vītikkamoyeva nirodho sīlavītikkamanirodho. Ninnānaṃ khaṇikanirodhaṃ sallakkhento.

Dvīhisīlehītikathāvaṇṇanā niṭṭhitā.

  1. Sīlaṃacetasikantikathāvaṇṇanā

590-594.Ṭhitena avinaṭṭhena. Upacayenāti sīlabhūtena kammūpacayena. 『『Dānaṃ acetasika』』nti kathāyaṃ vuttanayenāti yathā 『『na vattabbaṃ cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalanti…pe… tena hi cetasiko dhammo dāna』』nti pāḷi pavattā, evaṃ tadanusārena 『『na vattabbaṃ cetasikaṃ sīlanti? Āmantā. Sīlaṃ aniṭṭhaphala』』ntiādinā sīlassa cetasikabhāvasādhakāni suttapadāni ca ānetvā tadatthadassanavasena acetasiko rūpādidhammo āyatiṃ vipākaṃ deti. Yadi so sīlaṃ bhaveyya, vinā saṃvarasamādānena vinā viratiyā sīlavā nāma siyā. Yasmā pana samādānacetanā virati saṃvaro sīlaṃ, tasmā 『『sīlaṃ iṭṭhaphalaṃ kantaphala』』ntiādinā yojanā kātabbāti imamatthaṃ sandhāya vuttaṃ 『『vuttanayenā』』ti, vuttanayānusārenāti attho. Yasmā pana pāḷiyaṃ yathā 『『sīlaṃ acetasika』』nti kathā āgatā, tathā 『『dānaṃ acetasika』』nti visuṃ āgatā kathā natthi, tasmā 『『sā pana kathā maggitabbā』』ti vuttaṃ.

Sīlaṃacetasikantikathāvaṇṇanā niṭṭhitā.

  1. Samādānahetukathāvaṇṇanā

598-600. Samādānahetukathāyaṃ 『『phasso detī』』ti ārabhitvā yāva kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti ārāmaropādisuttāharaṇañcāti ettakameva paribhogakathāya sadisanti āha 『『samādāna…pe… daṭṭhabbā』』ti.

Samādānahetukathāvaṇṇanā niṭṭhitā.

  1. Aviññattidussīlyantikathāvaṇṇanā

603-604. Mahābhūtāni upādāya pavatto aññacittakkhaṇepi labbhamāno kusalākusalānubandho aviññattīti ayaṃ vādo 『『cittavippayutto apuññūpacayo』』ti iminā saṅgahitoti tato aññānubandhāyaṃ 『『āṇattiyā』』tiādi vuttanti taṃ dassetuṃ 『『āṇattiyā…pe… adhippāyo』』ti vuttaṃ. Tattha āṇatto yadā āṇattabhāvena vihiṃsādikiriyaṃ sādheti, tadā āṇattiyā pāṇātipātādīsu aṅgabhāvo veditabbo. Sā panāṇatti pārivāsikabhāvena viññattirahitā nāma hotīti paravādino adhippāyo, taṃ dassetuṃ 『『ekasmiṃ divase』』tiādi vuttaṃ.

Aviññattidussīlyantikathāvaṇṇanā niṭṭhitā.

Dasamavaggavaṇṇanā niṭṭhitā.

Dutiyo paṇṇāsako samatto.

  1. Ekādasamavaggo

  2. Ñāṇakathāvaṇṇanā

614-

我來幫你翻譯這段巴利文: 577.無相、空性、無愿是涅槃的同義詞。關於眼識的無相感知及空性所緣,所說"即是空性的意思"。 《五識具足道論釋》完 5.《五識無思考論釋》 584-586.那是傾向的生起。所緣相的把握即是把握所緣的可意與不可意之相。顯示通過這種所緣相的把握,善心與無貪等相應,不善心與貪等相應,這就是思考。 《五識無思考論釋》完 6.《二戒論釋》 587-589.不生起滅即是不再生起之滅。戒的違犯即是戒的違犯滅。觀察諸滅的剎那滅。 《二戒論釋》完 7.《戒非心所論釋》 590-594.以住立未壞故。以增長即以作為戒的業增長。如"施非心所"論中所說的方法,即如"不應說心所法是佈施嗎?是的。佈施是不可意果嗎?......因此心所法是佈施"的經文那樣,依此類推,"不應說戒是心所嗎?是的。戒是不可意果"等等,引用證明戒是心所的經文,並依此義理顯示無心所的色等法未來會產生果報。如果這就是戒的話,沒有受持律儀,沒有離,就會成為持戒者。但是因為受持思、離、律儀才是戒,所以應當如"戒是可意果、悅意果"等這樣理解,這就是說"如所說方法"的意思,即是依照所說方法的意思。又因為在經中雖有"戒非心所"的論述,但沒有單獨的"施非心所"的論述,所以說"那個論述應當尋求"。 《戒非心所論釋》完 9.《受持因論釋》 598-600.在受持因論中,從"觸給予"開始直到黑白對應諸法現前為止,以及引用種植園林等經文,這一切都與受用論相似,所以說"受持......應當了知"。 《受持因論釋》完 11.《無表不善論釋》 603-604.依止大種而生起,在他心剎那也可得到的善不善相續即是無表,這種說法被"離心的非福積集"所攝,因此爲了顯示與其他相續的"由命令"等所說,故說"由命令......是意趣"。其中,當被命令者以被命令的狀態完成殺害等行為時,應知命令成為殺生等的支分。那命令以隨行的狀態成為無表示,這是對方論師的意趣,爲了顯示這點而說"在一日中"等。 《無表不善論釋》完 《第十品釋》完 第二個五十完 11.第十一品 4.《智論釋》 614- [我已將全文直譯成簡體中文,保持了原文的結構和完整性,對仗處也儘量保持對仗。因為這段文字主要是論述佛法義理,沒有涉及具體地名,所以沒有現代地名的註解。]

  1. 『『Andhakā』』ti vuttā pubbaseliyaaparaseliyarājagirikasiddhatthikāpi yebhuyyena mahāsaṅghikā evāti vuttaṃ 『『pubbe…pe… bhaveyyu』』nti. Tattha aññeti vacanaṃ dvinnaṃ kathānaṃ ujuvipaccanīkabhāvato. Purimakānañhi cakkhuviññāṇādisamaṅgī 『『ñāṇī』』ti vuccati, imesaṃ so eva 『『ñāṇī』』ti na vattabboti vutto. Rāgavigamo rāgassa samucchindanaṃ, tathā aññāṇavigamo. Yathā samucchinnāvijjo 『『ñāṇī』』ti, paṭipakkhato 『『aññāṇī』』ti, evaṃ asamucchinnāvijjo 『『aññāṇī』』ti, paṭipakkhato 『『ñāṇī』』ti vutto. Aññāṇassa vigatattā so 『『ñāṇī』』ti vattabbataṃ āpajjati, na pana satataṃ samitaṃ ñāṇassa pavattanatoti adhippāyo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

  1. Iddhibalakathāvaṇṇanā

621-624. Yasmiṃ āyukappe kammakkhayena maraṇaṃ hoti, taṃ sandhāya vuttaṃ 『『kammassa vipākavasenā』』ti, yasmiṃ pana āyukkhayena maraṇaṃ hoti, taṃ sandhāya 『『vassagaṇanāyā』』ti. Tattha 『『na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī』』ti (ma. ni. 3.250; a. ni. 3.36) vacanato yebhuyyena niraye kammakkhayena maraṇaṃ hotīti āha 『『kammassa vipākavasena vāti nirayaṃva sandhāya vutta』』nti. 『『Vassasataṃ vassasahassaṃ vassasatasahassānī』』tiādinā manussānaṃ devānañca āyuparicchedavacanato yebhuyyena tesaṃ āyukkhayena maraṇaṃ hotīti vuttaṃ 『『vassagaṇanāya vāti manusse cātumahārājikādideve ca sandhāyā』』ti. 『『Vutta』』nti ānetvā yojetabbaṃ.

Iddhibalakathāvaṇṇanā niṭṭhitā.

  1. Samādhikathāvaṇṇanā

625-626.Samaṃ ṭhapanaṭṭhenāti samaṃ visamaṃ līnuddhaccādiṃ paṭibāhitvā, vikkhepameva vā viddhaṃsetvā ṭhapanaṭṭhena. 『『Cittasantati samādhī』』ti vadantena tassa cetasikabhāvo paṭikkhitto hotīti āha 『『cetasikantaraṃ atthīti aggahetvā』』ti. Bhāvanāya āhitavisesāya ekaggatāya vijjamānavisesapaṭikkhepo chalaṃ, so panassa anāhitavisesāya ekaggatāya sāmaññenāti āha 『『sāmaññamattenā』』ti.

Samādhikathāvaṇṇanā niṭṭhitā.

  1. Dhammaṭṭhitatākathāvaṇṇanā

627.Avijjāyayā ṭhitatāti avijjāya saṅkhārānaṃ anantarapaccayabhāve yā niyatatā dhammaniyāmatāsaṅkhātā, yā ṭhitasabhāvatā nipphannā , na dhammamattatāṭṭhitatāya nipphannāya vasena, anantarapaccayabhāvasaṅkhātā ṭhitatā paccayatā hotīti attho. Aññamaññapaccayabhāvarahitassāti idaṃ sahajātanissayādipaccayānaṃ paṭikkhepapadaṃ daṭṭhabbaṃ, na aññamaññapaccayatāmattassa. Sabbo tādisoti iminā samanantaraanantarūpanissayanatthivigatāsevanādikaṃ saṅgaṇhāti. Aññamaññapaccayatañcāti etthāpi vuttanayena attho veditabbo. Ettha pana paccayuppannassapi paccayabhāvato saṅkhārānampi vasena yojetabbaṃ. Tenāha 『『tassā ca itarā』』ti.

Dhammaṭṭhitatākathāvaṇṇanā niṭṭhitā.

  1. Aniccatākathāvaṇṇanā

我來 譯這段巴利文: 615"安達伽等"指的是前山部、後山部、王舍城部、悉達多部等,他們大多都是大眾部,所以說"前......應該"。其中"其他"一詞是因為兩種說法直接相反。因為前者說具足眼識等的是"有智者",而這些人則說那種人"不能說是有智者"。貪的斷除是貪的完全斷除,無知的斷除也是如此。就像斷除無明者稱為"有智者",相對的稱為"無智者",同樣,未斷除無明者稱為"無智者",相對的稱為"有智者"。因為無知已斷除,他應該稱為"有智者",但這並非意味著智慧時時刻刻都在運作。 《智論釋》完 7.《神通力論釋》 621-624.關於業盡而死的壽命,是說"依業的果報",關於壽盡而死的壽命,是說"依年數計算"。其中因為經說"在惡業未盡之前不會死"(中部3.250;增支部3.36),所以在地獄中大多是業盡而死,因此說"依業的果報是指地獄"。因為經中說"百年、千年、十萬年"等說明人和天的壽量,所以他們大多是壽盡而死,因此說"依年數計算是指人和四大天王天等諸天"。應補入"所說"一詞。 《神通力論釋》完 8.《定論釋》 625-626.平等安住的意思是遮除平等不平等、沉掉等,或是消除散亂而安住。說"心相續是定"就否定了它是心所,所以說"不取為心所"。對已經由修習而具特殊性的心一境性,否定其特殊性是欺詐,而對未具特殊性的心一境性則只是一般性質,所以說"僅就一般性質"。 《定論釋》完 9.《法住論釋》 627.無明的住立性是指無明對諸行的等無間緣性中那種稱為法則性的確定性,是已成就的自性住立,不是依已成就的法性住立的力量,等無間緣性的住立就是緣性的意思。"離開相互緣性"這句話應理解為否定俱生依止等諸緣,而不是否定單純的相互緣性。"一切如此"包括等無間、無間、依止、無有、離去、數習等。"以及相互緣性"也應按所說方式理解。這裡因為所緣也成為緣,所以也應配合諸行來理解。因此說"以及其他"。 《法住論釋》完 10.《無常論釋》

  1. Rūpādīnaṃ aniccatā rūpādike sati hoti, asati na hotīti iminā pariyāyena tassā tehi saha uppādanirodho vutto, uppādādīsu tīsu lakkhaṇesu aniccatāvohāro hotīti yathā tayo daṇḍe upādāya pavatto tidaṇḍavohāro tesu sabbesu hoti, evaṃ jātijarāmaraṇadhammo na nicco anicco, tassa jātiādipakatitā aniccatāsaddena vuccatīti uppādādīsu lakkhaṇesu aniccatāvohāro sambhavatīti vuttaṃ 『『tīsu…pe… hotī』』ti. Vibhāgānuyuñjanavasenāti pabhedānuyuñjanavasena. Tattha yathā jarābhaṅgavasena aniccatā pākaṭā hoti, na tathā jātivasenāti pāḷiyaṃ jarāmaraṇavaseneva aniccatāvibhāgo dassitoti daṭṭhabbaṃ.

Aniccatākathāvaṇṇanā niṭṭhitā.

Ekādasamavaggavaṇṇanā niṭṭhitā.

  1. Dvādasamavaggo

  2. Saṃvarokammantikathāvaṇṇanā

630-632. Sabbassapi manaso manodvārabhāvato 『『vipākadvāranti bhavaṅgamanaṃ vadatī』』ti āha.

Saṃvarokammantikathāvaṇṇanā niṭṭhitā.

  1. Kammakathāvaṇṇanā

633-635.Savipākāpidassitāyeva nāma hoti vuttāvasiṭṭhā savipākāti atthasiddhattā.

Kammakathāvaṇṇanā niṭṭhitā.

  1. Saḷāyatanakathāvaṇṇanā

638-640. Manāyatanekadesassa vipākassa atthitāya 『『avisesenā』』ti vuttaṃ.

Saḷāyatanakathāvaṇṇanā niṭṭhitā.

  1. Sattakkhattuparamakathāvaṇṇanā

641-645.Assāti imassa sattakkhattuparamassa. Tenāha 『『sattakkhattuparamabhāve ca niyāmaṃ icchasī』』ti. Yena ānantariyakammena. Antarāti satta bhave anibbattetvā tesaṃ antareyeva. Kecīti abhayagirivāsino. Apareti padakārā. Tassāti yo sattakkhattuparamoti vā, kolaṃkoloti vā, ekabījīti vā bhagavatā ñāṇena paricchinditvā byākato, tassa yathāvuttaparicchedā antarā uparimaggādhigamo natthi avitathadesanattā. Yathāparicchedameva tassa abhisamayo, svāyaṃ vibhāgo tesaṃyeva puggalānaṃ indriyaparopariyattena veditabbo bhavaniyāmena tādisassa kassaci abhāvato. Yasmā kassaci mudukānipi indriyāni paccayavisesena tikkhabhāvaṃ āpajjeyyuṃ, tasmā tādisaṃ sandhāya 『『bhabboti vuccati, na so abhabbo nāmā』』ti ca vuttaṃ. Yasmā pana bhagavā na tādisaṃ 『『sattakkhattuparamo』』tiādinā niyametvā byākaroti, tasmā āha 『『na pana antarā abhisametuṃ bhabbatā vuttā』』ti. Ayañca nayo ekantena icchitabbo. Aññathā puggalassa saṅkaro siyāti dassento 『『yadi cā』』tiādimāha.

Sattakkhattuparamakathāvaṇṇanā niṭṭhitā.

Dvādasamavaggavaṇṇanā niṭṭhitā.

  1. Terasamavaggo

  2. Kappaṭṭhakathāvaṇṇanā

654-657. 『『Heṭṭhā vuttādhippāyamevā』』ti idaṃ iddhibalakathāyaṃ yaṃ vuttaṃ 『『atītaṃ anāgatanti idaṃ avisesena kappaṃ tiṭṭheyyāti paṭiññātattā codetī』』tiādi, taṃ sandhāya vuttanti āha 『『heṭṭhāti iddhibalakathāya』』nti. Tattha 『『dve kappe』』tiādiāyuparicchedātikkamasamatthatācodanāvasena āgatā, idha pana saṅghabhedako āyukappameva aṭṭhatvā yadi ekaṃ mahākappaṃ tiṭṭheyya, yathā ekaṃ, evaṃ anekepi kappe tiṭṭheyyāti codanā kātabbā.

Kappaṭṭhakathāvaṇṇanā niṭṭhitā.

  1. Niyatassaniyāmakathāvaṇṇanā

663-

我來翻譯這段巴利文: 628.色等的無常性在有色等時存在,在無色等時不存在,以此方式說明它與色等同生滅,在生等三相中有無常的言說,就像依止三根而有三根的言說存在於所有根中一樣,如是有生老死法非常即無常,它以生等為自性,用無常詞來表達,所以在生等相中有無常的言說,因此說"在三......存在"。以分別觀察的方式即以差別觀察的方式。其中,如同通過老壞而無常性明顯,通過生則不那麼明顯,所以在經中只通過老死來顯示無常的分別,應當如此理解。 《無常論釋》完 《第十一品釋》完 12.第十二品 1.《律儀業論釋》 630-632.因為一切意都是意門,所以說"果報門即是有分心"。 《律儀業論釋》完 2.《業論釋》 633-635.已說明有果報的,剩餘的也必定是有果報的,因為意義已成就。 《業論釋》完 4.《六處論釋》 638-640.因為意處一部分的果報存在,所以說"無別"。 《六處論釋》完 5.《七次最多論釋》 641-645.這個即是這個七次最多者。因此說"你希求七次最多性的決定"。由那無間業。中間即是在未生起七有之間。有些人即是無畏山住者。其他即是文句作者。那個即是被世尊以智慧限定預言為七次最多者,或往來者,或一種子者,對他們如前所說的限定,中間不會證得上位道,因為說法不虛。他們的證悟正如所限定,這種區分應當依據那些補特伽羅的根機利鈍來了知,因為依有的決定沒有那樣的任何人。因為任何人軟弱的根機也可能因緣特殊而變得銳利,所以針對那樣的人說"稱為有能力者,他不是無能力者"。但是因為世尊不會以"七次最多"等來決定預言那樣的人,所以說"但未說中間能夠證悟的可能性"。這個道理應當一向接受。否則就會有補特伽羅混亂之過,所以說"若......等"。 《七次最多論釋》完 《第十二品釋》完 13.第十三品 1.《住劫論釋》 654-657"如前所說的意趣"是指在神通力論中所說"過去未來這是不分別而說能住劫的承認而詰問"等,所以說"前即在神通力論中"。那裡是依超過"二劫"等壽量極限能力的詰問而來,這裡則是破僧者不只是住壽劫,如果能住一大劫,如同一劫,也能住多劫,應當如此詰問。 《住劫論釋》完 4.《決定者決定論釋》 663-

664.Appattaniyāmānanti ye anuppannamicchattasammattaniyatadhammā puggalā, tesaṃ dhamme. Ke pana te? Yathāvuttapuggalasantānapariyāpannā dhammā. Te hi bhūmittayapariyāpannatāya 『『tebhūmakā』』ti vuttā. Ye pana pattaniyāmānaṃ santāne pavattā aniyatadhammā, na tesamettha saṅgaho kato. Na hi tehi samannāgamena aniyatatā atthi. Tenevāha 『『tehi samannāgatopi aniyatoyevā』』ti. Imaṃ vohāramattanti iminā niyāmo nāma koci dhammo natthi, upacitasambhāratāya abhisambujjhituṃ bhabbatāva tathā vuccatīti dasseti. Niyatoti vacanassa kāraṇabhāvena vuttoti yojanā. Ubhayassapīti niyato niyāmaṃ okkamatīti vacanadvayassa.

Niyatassaniyāmakathāvaṇṇanā niṭṭhitā.

  1. Asātarāgakathāvaṇṇanā

674.Evaṃ pavattamānoti 『『aho vata me bhaveyyā』』ti evaṃ patthanākārena pavattamāno. Aññathāti nandanādiākārena.

Asātarāgakathāvaṇṇanā niṭṭhitā.

  1. Dhammataṇhāabyākatātikathāvaṇṇanā

676-680.Gahetvāti etena gahaṇamattameva taṃ, na pana sā tādisī atthīti dasseti. Na hi lokuttarārammaṇā abyākatā vā taṇhā atthīti. Tīhi koṭṭhāsehīti kāmabhavavibhavataṇhākoṭṭhāsehi. Rūpataṇhādibhedā chapi taṇhā.

Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.

Terasamavaggavaṇṇanā niṭṭhitā.

  1. Cuddasamavaggo

  2. Kusalākusalapaṭisandahanakathāvaṇṇanā

686-690. Anantarapaccayabhāvoyevettha paṭisandhānaṃ ghaṭanañcāti āha 『『anantaraṃ uppādetī』』ti.

Kusalākusalapaṭisandahanakathāvaṇṇanā niṭṭhitā.

  1. Saḷāyatanuppattikathāvaṇṇanā

691-692.Keci vādinoti kāpile sandhāyāha. Te hi abhibyattavādino vijjamānameva kāraṇe phalaṃ anabhibyattaṃ hutvā ṭhitaṃ pacchā abhibyattiṃ gacchatīti vadantā bījāvatthāya vijjamānāpi rukkhādīnaṃ na aṅkurādayo āvibhavanti, bījamattaṃ āvibhāvaṃ gacchatīti kathenti.

Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā.

  1. Anantarapaccayakathāvaṇṇanā

693-697.Anantaruppattiṃ sallakkhentoti cakkhuviññāṇānantaraṃ sotaviññāṇuppattiṃ maññamāno. Sotaviññāṇanti vacaneneva tassa cakkhusannissayatā rūpārammaṇatā ca paṭikkhittā, paṭiññātā ca sotasannissayatā saddārammaṇatā cāti āha 『『na so cakkhumhi saddārammaṇa』』nti. Tattha saddārammaṇanti 『『sotaviññāṇaṃ icchatī』』ti ānetvā sambandhitabbaṃ. Tayidaṃ cakkhuviññāṇassa anantaraṃ sotaviññāṇaṃ uppajjatīti laddhiyā evaṃ ñāyatīti āha 『『anantarūpaladdhivasena āpannattā』』ti.

Anantarapaccayakathāvaṇṇanā niṭṭhitā.

  1. Ariyarūpakathāvaṇṇanā

698-699.Sammāvācādīti sammāvācākammantā. Tattha sammāvācā saddasabhāvā, itaro ca kāyaviññattisabhāvo, ubhayampi vā viññattīti adhippāyena rūpantissa laddhi.

Ariyarūpakathāvaṇṇanā niṭṭhitā.

  1. Aññoanusayotikathāvaṇṇanā

700-701.Tasmiṃ samayeti kusalābyākatacittakkhaṇe. So hīti pacchimapāṭho.

Aññoanusayotikathāvaṇṇanā niṭṭhitā.

  1. Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā

702.Teti rāgādayo. Tasmāti yasmā vipassantassapi rāgādayo uppajjanti, tasmā.

Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā.

  1. Pariyāpannakathāvaṇṇanā

703-

我將按照您的要求,將巴利文完整直譯成簡體中文。以下是翻譯: "未被確定的"是指那些未產生的、意欲的、確定的性質的個人,關於這些性質。這些是誰呢?那些包含在已述及的個人相續中的性質。由於它們包含在三界中,所以被稱為"三界的"。而那些在相續中生起的、未確定的性質,在這裡並未被包括。因為通過與它們相應,並不存在未確定性。因此說:"即便與它們相應,依然是未確定的"。"這僅僅是語言表達"意味著沒有什麼特定的規則,而是由於聚集的資糧,有能力覺悟,因此如此說。"確定"是作為陳述的原因而言。"對於兩者"意味著確定進入規則。 確定的規則解說已完成。 不悅喜解說 "如此進行"是指以"啊,但願我能如此"的追求方式進行。"否則"是指以歡喜等方式。 不悅喜解說已完成。 法欲無記論解說 676-680. "已取"表明僅僅是取,並非存在如此性質。實際上,不存在以出世間對境或無記的慾望。"以三部分"是指慾望的欲、有、非有部分。六種慾望包括色慾等種類。 法欲無記論解說已完成。 十三品解說已完成。 十四品 善不善相聯解說 686-690. 這裡的相聯和安排就是緊接的因,因此說"緊接著產生"。 善不善相聯解說已完成。 六處生起解說 691-692. "某些論者"是指針對數論學派。他們主張:在已存在的原因中,果最初是不顯現的,後來才顯現。就像種子的情況,即使樹木等已存在,芽苗並不立即顯現,僅僅是種子顯現。 六處生起解說已完成。 緊接因解說 693-697. "觀察緊接生起"是指認為眼識之後是耳識的生起。通過"耳識"一詞,已經否定了其依靠眼根、以色為對境的說法,並且承認了依靠耳根、以聲音為對境。關於"聲音對境"應與"耳識希望"聯繫起來。據此,根據緊接生起的觀點,可以理解為"因緊接生起而獲得"。 緊接因解說已完成。 聖者色解說 698-699. "正語等"是指正語、正業。在此,正語是聲音的本質,另一個是身的表達,或者兩者都是表達。意圖是說這是色的理解。 聖者色解說已完成。 異類隨眠論解說 700-701. "在彼時"是指善無記心的剎那。"彼"是后一種讀法。 異類隨眠論解說已完成。 隨煩惱心不相應論解說 "彼"是指貪等煩惱。"因此"是因為即使在觀察時,貪等煩惱也會生起。 隨煩惱心不相應論解說已完成。 所攝解說 703-

705.Kilesavatthuokāsavasenāti kilesakāmavatthukāmabhūmivasena. Rūpadhātusahagatavasena anusetīti kāmarāgo yathā kāmavitakkasaṅkhātāya kāmadhātuyā saha paccayasamavāye uppajjanāraho, tameva rūpadhātuyāpīti attho. Rāgādikāraṇalābhe uppattiarahatā hi anusayanaṃ.

Pariyāpannakathāvaṇṇanā niṭṭhitā.

  1. Abyākatakathāvaṇṇanā

706-608.Sabbathāpīti avipākabhāvenapi sassatādibhāvenapi.

Abyākatakathāvaṇṇanā niṭṭhitā.

  1. Apariyāpannakathāvaṇṇanā

709-710.Tasmā diṭṭhi lokiyapariyāpannā na hotīti atthaṃ vadanti, evaṃ sati atippasaṅgo hoti vītadosādivohārabhāvatoti. Tato aññathā atthaṃ vadanto 『『rūpadiṭṭhiyā』』tiādimāha. Tattha ādi-saddena arūpadiṭṭhiādiṃ saṅgaṇhāti. Paravādiadhippāyavasena ayamatthavibhāvanāti āha 『『yadi ca pariyāpannā siyā』』ti. Tathā ca satīti diṭṭhiyā kāmadhātupariyāpannatte satīti attho. Tasmāti 『『vītadiṭṭhiko』』ti evaṃ vohārābhāvato. Na hi sā tassa avigatā diṭṭhi, yato so vītadiṭṭhikoti na vuccati. Yenāti kāmadiṭṭhibhāvena.

Apariyāpannakathāvaṇṇanā niṭṭhitā.

Cuddasamavaggavaṇṇanā niṭṭhitā.

  1. Pannarasamavaggo

  2. Paccayatākathāvaṇṇanā

711-717.Vavatthitoti asaṃkiṇṇo. Yo hi dhammo yena paccayabhāvena paccayo hoti, tassa tato aññenapi paccayabhāve sati paccayatā saṃkiṇṇā nāma bhaveyya. Viruddhāsambhavīnaṃ viya tabbidhurānaṃ paccayabhāvānaṃ sahabhāvaṃ paṭikkhipati.

Paccayatākathāvaṇṇanā niṭṭhitā.

  1. Aññamaññapaccayakathāvaṇṇanā

718-719.Sahajātāti vuttattā na saṅkhārapaccayā ca avijjāti vuttattāti adhippāyo. Anantarādināpi hi saṅkhārā avijjāya paccayā hontiyeva. Aññamaññānantaraṃ avatvā avigatānantaraṃ sampayuttassa vacanaṃ kamabhedo, atthiggahaṇeneva gahito atthipaccayabhūtoyeva dhammo nissayapaccayo hotīti. Asādhāraṇatāyāti padantarāsādhāraṇatāya. Tenāha 『『vakkhati hī』』tiādi.

Aññamaññapaccayakathāvaṇṇanā niṭṭhitā.

  1. Tatiyasaññāvedayitakathāvaṇṇanā

  2. Yadipi sesaṃ nāma gahitato aññaṃ, tathāpi pakaraṇaparicchinnamevettha taṃ gayhatīti dassento 『『yesaṃ…pe… adhippāyo』』ti vatvā puna anavasesameva saṅgaṇhanto 『『asaññasattānampicā』』tiādimāha. Tattha sabbasatte sandhāyāti adhippāyoti yojanā. Pāṇisamphassāpi kamantītiādikaṃ sarīrapakatīti sambandho.

733-734. Pañcahi viññāṇehi na cavati, na upapajjatīti vādaṃ paravādī nānujānātīti āha 『『sutta…pe… vattabba』』nti.

Tatiyasaññāvedayitakathāvaṇṇanā niṭṭhitā.

  1. Asaññasattupikākathāvaṇṇanā

  2. Yathā vitakkavicārapītisukhavirāgavasena pavattā samāpatti vitakkādirahitā hoti, evaṃ saññāvirāgavasena pavattāpi saññārahitāva siyāti tassa laddhīti dassento āha 『『sāpi asaññitā…pe… dassetī』』ti.

  3. Yadi catutthajjhānasamāpatti kathaṃ asaññasamāpattīti codanaṃ sandhāyāha 『『saññāvirāgavasena samāpannattā asaññitā, na saññāya abhāvato』』ti.

Asaññasattupikākathāvaṇṇanā niṭṭhitā.

  1. Kammūpacayakathāvaṇṇanā

738-739. 『『Kammūpacayo kammena sahajāto』』ti puṭṭho sampayuttasahajātataṃ sandhāya paṭikkhipati, vippayuttasahajātataṃ sandhāya paṭijānātīti. Vippayuttassapi hi atthi sahajātatā cittasamuṭṭhānarūpassa viyāti adhippāyo.

我將為您直譯這段巴利文: 705. "通過煩惱、事物和處所"是指通過煩惱欲、事物慾和界的方式。"伴隨色界隨眠"的意思是:欲貪如何在因緣和合時能與所謂的欲尋即欲界一起生起,同樣也能與色界一起生起。因為隨眠就是在獲得貪等因緣時有生起的資格。 所攝解說已完成。 8. 無記解說 706-608. "一切方面"是指既通過非異熟性也通過常住等性質。 無記解說已完成。 9. 不攝解說 709-710. 因此他們說見解不是世間所攝的意思,如果是這樣,則會導致過度推論,即沒有離貪等的表述。因此他以不同方式解釋意思說:"色見"等。其中"等"字包括無色見等。這是依據他論者的意圖來闡明意義,所以說"如果是所攝的話"。"如此的話"意思是當見解是欲界所攝時。"因此"是因為沒有"離見者"這樣的表述。因為那不是他未離的見解,所以他不被稱為離見者。"以此"是指以欲見的狀態。 不攝解說已完成。 十四品解說已完成。 15. 十五品 1. 緣性解說 711-717. "確定"是指不混雜。因為若某法以某種緣的方式成為緣,若它又以其他緣的方式成為緣,則緣性就會混雜。就像相違和不可能的情況一樣,否定了與之相反的諸緣的共存。 緣性解說已完成。 2. 相互緣解說 718-719. 因為說"俱生",所以意思是不說"行緣和無明"。因為行也確實通過無間等方式成為無明的緣。不說相互無間而說不離無間相應,這是次序的變化,因為以有的獲得已經包含了成為有緣的法即是所依緣。"不共通性"是指與其他詞不共通。因此說"將要說"等。 相互緣解說已完成。 9. 第三想受解說 732. 雖然"其餘"是指已獲得以外的,但在這裡它只取由論題限定的內容,為顯示這點說"他們的意圖"等。之後爲了包含一切而說"對於無想有情等"。其中"關係到一切有情"是意圖。"手觸等動作"等與"身體自然"相連。 733-734. 因為他論者不承認"不以五識死生"的論點,所以說"應該引經"等。 第三想受解說已完成。 10. 無想有情解說 735. 為顯示他的主張說"那也是無想"等,即如同依止尋、伺、喜、樂的離欲而轉起的定是無尋等的,同樣依止想的離欲而轉起的也應該是無想的。 736. 針對"如果是第四禪定怎麼會是無想定"的質問而說:"因為依想的離欲而入定故為無想,不是因為沒有想"。 無想有情解說已完成。 11. 業增長解說 738-739. 當被問到"業增長與業俱生"時,就相應俱生性而否定,就不相應俱生性而承認。意思是即使不相應也有俱生性,如心所生色一樣。

741.Tiṇṇanti kammakammūpacayakammavipākānaṃ.

Kammūpacayakathāvaṇṇanā niṭṭhitā.

Pannarasamavaggavaṇṇanā niṭṭhitā.

Tatiyo paṇṇāsako samatto.

  1. Soḷasamavaggo

  2. Sukhānuppadānakathāvaṇṇanā

747-748.Na tassāti yassa taṃ anuppadissati, na tassa. Yo hi anuppadeti, yassa ca anuppadeti, tadubhayavinimuttā idha pareti adhippetā.

Sukhānuppadānakathāvaṇṇanā niṭṭhitā.

  1. Adhigayhamanasikārakathāvaṇṇanā

749-753.Taṃcittatāyāti ettha manasikaronto yadi sabbasaṅkhāre ekato manasi karoti, yena cittena manasi karoti, sabbasaṅkhārantogadhattā tasmiṃyeva khaṇe taṃ cittaṃ manasi kātabbaṃ etassāti taṃcittatā nāma doso āpajjatīti dassento āha 『『tadeva ārammaṇabhūta』』ntiādi. Etena tasseva tena manasikaraṇāsambhavamāha, taṃ vātiādinā pana sasaṃvedanāvādāpattinti ayametesaṃ viseso.

Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.

Soḷasamavaggavaṇṇanā niṭṭhitā.

  1. Sattarasamavaggo

  2. Atthiarahatopuññūpacayakathāvaṇṇanā

776-779.Kiriyacittaṃabyākataṃ anādiyitvāti 『『kiriyacittaṃ abyākata』』nti aggahetvā, dānādipavattanena dānamayādipuññattena ca gahetvāti attho.

Atthiarahatopuññūpacayakathāvaṇṇanā niṭṭhitā.

  1. Natthiarahatoakālamaccūtikathāvaṇṇanā

780.Aladdhavipākavārānanti vipākadānaṃ pati aladdhokāsānaṃ. Byantībhāvanti vigatantataṃ, vigamaṃ avipākanti attho.

781.Tato paranti byatirekena atthasiddhi, na kevalena anvayenāti āha 『『tāva na kamati, tato paraṃ kamatīti laddhiyā paṭikkhipatī』』ti. Tattha tato paranti pubbe katassa kammassa parikkhayagamanato paraṃ. Natthi pāṇātipāto pāṇātipātalakkhaṇābhāvatoti adhippāyo. Tameva lakkhaṇābhāvaṃ dassetuṃ 『『pāṇopāṇasaññitā』』tiādi vuttaṃ. Tattha na tenāti yo parena upakkamo kato , tena upakkamena na mato, dhammatāmaraṇeneva matoti dubbiññeyyaṃ avisesavidūhi, dubbiññeyyaṃ vā hotu suviññeyyaṃ vā, aṅgapāripūriyāva pāṇātipāto.

Natthiarahatoakālamaccūtikathāvaṇṇanā niṭṭhitā.

  1. Sabbamidaṃkammatotikathāvaṇṇanā

784.Abījatoti sabbena sabbaṃ abījato aññabījato ca. Tanti deyyadhammaṃ, gilānapaccayanti attho.

Sabbamidaṃkammatotikathāvaṇṇanā niṭṭhitā.

  1. Indriyabaddhakathāvaṇṇanā

788.Vināpi aniccaṭṭhenāti aniccaṭṭhaṃ ṭhapetvāpi aṭṭhapetvāpīti attho, na aniccaṭṭhavirahenāti. Na hi aniccaṭṭhavirahitaṃ anindriyabaddhaṃ atthi.

Indriyabaddhakathāvaṇṇanā niṭṭhitā.

  1. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā

793-794.Appaṭiggahaṇatoti paṭiggāhakattābhāvato.

Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā niṭṭhitā.

  1. Dakkhiṇāvisuddhikathāvaṇṇanā

800-801.Paṭiggāhakanirapekkhāti paṭiggāhakassa guṇavisesanirapekkhā, tassa dakkhiṇeyyabhāvena vināti attho. Tenāha 『『paṭiggāhakenapaccayabhūtena vinā』』ti. Saccametanti laddhikittanena vuttabhāvameva paṭijānāti. Paṭiggāhakassa vipākanibbattanaṃ dānacetanāya mahāphalatā. Paccayabhāvoyeva hi tassa, na tassā kāraṇattaṃ. Tenāha 『『dānacetanānibbattanena yadi bhaveyyā』』tiādi.

Dakkhiṇāvisuddhikathāvaṇṇanā niṭṭhitā.

Sattarasamavaggavaṇṇanā niṭṭhitā.

  1. Aṭṭhārasamavaggo

  2. Manussalokakathāvaṇṇanā

802-803.Gahaṇanti micchāgahaṇaṃ.

Manussalokakathāvaṇṇanā niṭṭhitā.

我來翻譯這段巴利文: 741. "三"指業、業增長和業果。 業增長解說已完成。 十五品解說已完成。 第三個五十篇已完成。 16. 十六品 3. 樂的給予解說 747-748. "不是他的"是指將給予它的那個人,不是他的。因為無論是給予者,還是被給予者,這裡所指的是除這兩者之外的其他人。 樂的給予解說已完成。 4. 專注思維解說 749-753. "彼心性"中,如果作意者同時作意一切行,則以某心作意時,由於一切行都包含在其中,在那個剎那,該心本身就應該被作意,這就會導致所謂的"彼心性"過失。為顯示這點說"成為所緣的那個"等。以此說明不可能對它本身作意,而"或者那個"等則說明會導致自證說的結論,這就是它們的區別。 專注思維解說已完成。 十六品解說已完成。 17. 十七品 1. 阿羅漢有福增長解說 776-779. "不取唯作心無記"是指不取"唯作心是無記",而是通過佈施等的實行和佈施等功德的性質而取。 阿羅漢有福增長解說已完成。 2. 阿羅漢無非時死解說 780. "未得異熟輪次"是指關於異熟果的給予未得機會。"完全消失"是指完全斷絕,意思是無異熟。 781. "此後"是通過差異而成立意義,不僅僅通過類推,所以說"首先不適用,此後適用的主張被否定"。其中"此後"是指先前所造業完全消盡之後。意思是說不存在殺生,因為沒有殺生的特徵。爲了顯示這種特徵的缺失而說"生命、生命想"等。其中"不是由於它"是指不是死於他人所作的加害,而是死於自然死亡,這對於不能分別的人難以了知。無論是難知還是易知,只要具足諸支分就是殺生。 阿羅漢無非時死解說已完成。 3. 一切皆由業解說 784. "無種子"是指完全無種子和無其他種子。"那個"是指應施之物,即病人所需資具的意思。 一切皆由業解說已完成。 4. 根所繫解說 788. "即使離開無常義"的意思是把無常義放在一邊或不放在一邊,而不是離開無常義。因為不存在離開無常義的非根所繫。 根所繫解說已完成。 7. 不應說僧團清凈佈施解說 793-794. "因為無接受"是因為沒有接受者。 不應說僧團清凈佈施解說已完成。 11. 佈施清凈解說 800-801. "不依賴接受者"是指不依賴接受者的特殊功德,即沒有他的應施性。因此說"離開作為緣的接受者"。"這是真的"承認所說的是依據主張而說的。接受者產生異熟是施捨意志的大果。因為那只是它的緣,而不是它的原因。因此說"如果是由施捨意志產生"等。 佈施清凈解說已完成。 十七品解說已完成。 18. 十八品 1. 人界解說 802-803. "執取"是指錯誤的執取。 人界解說已完成。

  1. Dhammadesanākathāvaṇṇanā

804-806.Tassa ca nimmitabuddhassa desanaṃ sampaṭicchitvā āyasmatā ānandena sayameva ca desito.

Dhammadesanākathāvaṇṇanā niṭṭhitā.

  1. Jhānasaṅkantikathāvaṇṇanā

813-816. Vitakkavicāresu virattacittatā tattha ādīnavamanasikāro, tadākāro ca dutiyajjhānūpacāroti āha 『『vitakkavicārā ādīnavato manasi kātabbā, tato dutiyajjhānena bhavitabba』』nti.

Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.

  1. Jhānantarikakathāvaṇṇanā

817-819. Na paṭhamajjhānaṃ vitakkābhāvato, nāpi dutiyajjhānaṃ vicārasabbhāvatoti jhānametaṃ na hotīti dassento āha 『『paṭhamajjhānādīsu aññatarabhāvābhāvato na jhāna』』nti.

Jhānantarikakathāvaṇṇanā niṭṭhitā.

  1. Cakkhunārūpaṃpassatītikathāvaṇṇanā

826-827. 『『Cakkhunā rūpaṃ disvā』』ti iminā cakkhuviññāṇena paṭijānanassa aggahaṇe aruciṃ sūcento āha 『『manoviññāṇapaṭijānanaṃ kira sandhāyā』』ti. Tenevāha 『『manoviññāṇapaṭijānanaṃ panā』』tiādi. Tasmāti manoviññāṇapaṭijānanasseva adhippetattāti attho. Evaṃ santeti yadi rūpena rūpaṃ paṭivijānāti, rūpaṃ paṭivijānantampi manoviññāṇaṃ rūpavijānanaṃ hoti, na rūpadassananti āha 『『manoviññāṇapaṭijānanaṃ pana rūpadassanaṃ kathaṃ hotī』』ti.

Cakkhunārūpaṃpassatītikathāvaṇṇanā niṭṭhitā.

Aṭṭhārasamavaggavaṇṇanā niṭṭhitā.

  1. Ekūnavīsatimavaggo

  2. Kilesapajahanakathāvaṇṇanā

828-831.Te panāti ye ariyamaggena pahīnā kilesā, te pana. Kāmañcettha maggena pahātabbakilesā maggabhāvanāya asati uppajjanārahā khaṇattayaṃ na āgatāti ca anāgatā nāma siyuṃ, yasmā pana te na uppajjissanti, tasmā tathā na vuccantīti daṭṭhabbaṃ. Tenevāha 『『nāpi bhavissantī』』ti.

Kilesapajahanakathāvaṇṇanā niṭṭhitā.

  1. Suññatakathāvaṇṇanā

  2. Yena avasavattanaṭṭhena paraparikappito natthi etesaṃ attano visayanti anattāti vuccanti sabhāvadhammā, svāyaṃ anattatāti āha 『『avasavattanākāro anattatā』』ti. Sā panāyaṃ yasmā atthato asārakatāva hoti, tasmā tadekadesena taṃ dassetuṃ 『『atthato jarāmaraṇamevā』』ti āha. Evaṃ sati lakkhaṇasaṅkaro siyā, tesaṃ panidaṃ adhippāyakittananti daṭṭhabbaṃ. Arūpadhammānaṃ avasavattanākāratāya eva hi anattalakkhaṇassa saṅkhārakkhandhapariyāpannatā.

Suññatakathāvaṇṇanā niṭṭhitā.

  1. Sāmaññaphalakathāvaṇṇanā

835-836.Pattidhammanti heṭṭhā vuttaṃ samannāgamamāha.

Sāmaññaphalakathāvaṇṇanā niṭṭhitā.

  1. Tathatākathāvaṇṇanā

841-843.Rūpādīnaṃ sabhāvatāti etena rūpādayo eva sabhāvatāti imamatthaṃ paṭikkhipati . Yato taṃ paravādī rūpādīsu apariyāpannaṃ icchati. Tenāha 『『bhāvaṃ hesa tathatāti vadati, na bhāvayoga』』nti. Tattha bhāvanti dhammamattaṃ, pakatīti attho 『『jātidhamma』』ntiādīsu viya. Rūpādīnañhi ruppanādipakati tathā asaṅkhatāti ca paravādino laddhi. Tena vuttaṃ 『『na bhāvayoga』』nti. Yena hi bhāvo sabhāvadhammo yujjati, ekībhāvameva gacchati, taṃ ruppanādilakkhaṇaṃ bhāvayogo. Taṃ pana rūpādito anaññaṃ, tato eva saṅkhataṃ, aviparītaṭṭhena pana 『『tatha』』nti vuccati.

Tathatākathāvaṇṇanā niṭṭhitā.

  1. Kusalakathāvaṇṇanā

844-

我來翻譯這段巴利文: 2. 說法解說 804-806. 接受那個化現佛的說法,由具壽阿難自己宣說。 說法解說已完成。 6. 禪定轉移解說 813-816. 對尋伺生起厭離心是對其過患的作意,那種狀態就是第二禪近分,因此說"應當從過患角度作意尋伺,然後應當進入第二禪"。 禪定轉移解說已完成。 7. 禪定間隔解說 817-819. 為顯示這既不是初禪因為沒有尋,也不是第二禪因為有伺,所以不是禪那,因此說"因為不是初禪等任何一種,所以不是禪那"。 禪定間隔解說已完成。 9. 眼不見色解說 826-827. 為表示不贊同不取"以眼見色"為眼識的承認,所以說"據說是指意識的承認"。因此說"但是意識的承認"等。"因此"的意思是因為只意在意識的承認。"如果是這樣",如果以色識別色,那麼識別色的意識就成為色識,而不是見色,所以說"但是意識的承認怎麼會成為見色呢?" 眼不見色解說已完成。 十八品解說已完成。 19. 十九品 1. 煩惱斷除解說 828-831. "但是它們"是指那些被聖道斷除的煩惱。雖然在此,應當由道斷除的煩惱在無道修習時有資格生起,未經過三時稱為未來,但是因為它們不會生起,所以不這樣說,應當如此理解。因此說"也不會有"。 煩惱斷除解說已完成。 2. 空性解說 832. 由於以不自在義,他人所設想的自我不存在於這些法中,所以稱為無我的自性諸法,這就是無我性,因此說"不自在的狀態是無我性"。而這個,因為實際上就是無實質性,所以爲了以其一部分來顯示它而說"實際上就是老死"。如果是這樣就會有相混淆,但應當理解這是表述他們的意趨。因為無色法的不自在狀態使得無我相屬於行蘊。 空性解說已完成。 3. 沙門果解說 835-836. "得法"是指前面所說的具足。 沙門果解說已完成。 5. 真如解說 841-843. "色等的自性",以此否定色等就是自性這個意思。因為他論者認為它不屬於色等。因此說"他說這是存在的真如,不是存在的結合"。其中"存在"是指僅僅是法,意思是本性,如"生法"等中的用法。因為他論者的主張是:色等的變壞等本性是如此的無為。因此說"不是存在的結合"。因為存在即自性法相結合,成為一體,那個變壞等特相是存在的結合。而那個與色等無異,因此就是有為,但因為無顛倒義而稱為"如此"。 真如解說已完成。 6. 善解說 844-;

  1. Anavajjabhāvamatteneva kusalanti yojanā. Tasmāti yasmā avajjarahitaṃ anavajjaṃ, anavajjabhāvamatteneva ca kusalaṃ, tasmā nibbānaṃ kusalanti.

Kusalakathāvaṇṇanā niṭṭhitā.

  1. Accantaniyāmakathāvaṇṇanā

  2. Yaṃ 『『ekavāraṃ nimuggo tathā nimuggova hoti, etassa puna bhavato vuṭṭhānaṃ nāma natthī』』ti aṭṭhakathāyaṃ āgataṃ, so pana ācariyavādo, na aṭṭhakathānayoti dassento 『『tāya jātiyā…pe… maññamāno』』ti āha. Tattha tāya jātiyāti yassaṃ jātiyaṃ puggalo kammāvaraṇādiāvaraṇehi samannāgato hoti, tāya jātiyā. Saṃsārakhāṇukabhāvo vassabhaññādīnaṃ viya makkhaliādīnaṃ viya ca daṭṭhabbo. So ca ahetukādimicchādassanassa phalabhāveneva veditabbo, na accantaniyāmassa nāma kassaci atthibhāvato. Yathā hi vimuccantassa koci niyāmo nāma natthi ṭhapetvā maggena bhavaparicchedaṃ, evaṃ avimuccantassapi koci saṃsāraniyāmo nāma natthi. Tādisassa pana micchādassanassa balavabhāve aparimitakappaparicchede cirataraṃ saṃsārappabandho hoti, apāyūpapatti ca yattha saṃsārakhāṇusamaññā.

Yaṃ paneke vadanti 『『attheva accantaṃ saṃsaritā anantattā sattanikāyassā』』ti, tampi apuññabahulaṃ sattasantānaṃ sandhāya vuttaṃ siyā. Na hi mātughātakādīnaṃ tenattabhāvena sammattaniyāmokkamanantarāyabhūto micchattaniyāmo viya sattānaṃ vimuttantarāyakaro saṃsāraniyāmo nāma natthi. Yāva pana na maggaphalassa upanissayo upalabbhati, tāva saṃsāro aparicchinno. Yadā ca so upaladdho, tadā so paricchinno evāti daṭṭhabbaṃ.

Yathā niyatasammādassanaṃ, evaṃ niyatamicchādassanenapi savisaye ekaṃsagāhavasena ukkaṃsagatena bhavitabbanti tena samannāgatassa puggalassa sati accantaniyāme kathaṃ tasmiṃ abhinivesavisaye anekaṃsagāho uppajjeyya, abhinivesantaraṃ vā viruddhaṃ yadi uppajjeyya, accantaniyāmo eva na siyāti pāḷiyaṃ vicikicchuppattiniyāmantaruppatticodanā katā. Na hi vicikicchā viya sammattaniyatapuggalānaṃ yathākkamaṃ micchattasammattaniyatapuggalānaṃ sammattamicchattaniyatā dhammā kadācipi uppajjanti, aviruddhaṃ pana niyāmantarameva hotīti ānantarikantaraṃ viya micchādassanantaraṃ samānajātikaṃ na nivattetīti viruddhaṃyeva dassetuṃ pāḷiyaṃ vicikicchā viya sassatucchedadiṭṭhiyo eva uddhaṭā. Evamettha vicikicchuppattiniyāmantaruppattīnaṃ niyāmantaruppattinivattakabhāvo veditabbo, accantaniyāmo ca nivattissatīti ca viruddhametanti pana 『『vicāretvāva gahetabbā』』ti vuttaṃ siyā.

Accantaniyāmakathāvaṇṇanā niṭṭhitā.

  1. Indriyakathāvaṇṇanā

853-856. Yathā lokuttarā saddhādayo eva saddhindriyādīni, evaṃ lokiyāpi. Kasmā ? Tatthāpi adhimokkhalakkhaṇādinā indaṭṭhasabbhāvato. Saddheyyādivatthūsu saddahanādimattameva hi tanti imamatthaṃ dassento āha 『『lokuttarānaṃ…pe… daṭṭhabbo』』ti.

Indriyakathāvaṇṇanā niṭṭhitā.

Ekūnavīsatimavaggavaṇṇanā niṭṭhitā.

  1. Vīsatimavaggo

  2. Ñāṇakathāvaṇṇanā

863-

我來翻譯這段巴利文: 846. 僅僅以無過失性為善,這是句義。"因此"是因為離過失為無過失,僅僅以無過失性為善,所以涅槃是善。 善解說已完成。 7. 究竟決定解說 847. 對於註釋中所說"一次沉淪就永遠如此沉淪,此人不可能從那個存在中再出來",為顯示這是導師的說法,不是註釋的方法,所以說"在那一生......認為"。其中"在那一生"是指在某一生中個人具有業障等障礙,在那一生中。應當理解輪迴的障礙性如同瓦薩巴等人和末伽梨等人。這應當理解僅是無因等邪見的結果,不是因為有什麼所謂的究竟決定。因為如同解脫者除了道所限定的生存外沒有任何決定,同樣不解脫者也沒有任何所謂的輪迴決定。但是當這樣的邪見強盛時,輪迴相續會延續無數劫那麼長,也會投生惡趣,這就是所謂的輪迴障礙。 而有些人說"確實有永遠輪迴者,因為有情界無邊",這可能是針對多作不善的有情相續而說。因為如同母親殺害者等人以那個自體成為進入正性決定的障礙的邪性決定,對有情來說並沒有所謂的能障礙解脫的輪迴決定。但是隻要未獲得道果的增上緣,輪迴就是無限的。當獲得它時,就應當理解那是有限的。 如同決定正見,決定邪見在自己的境域中也應當以一向執取的方式達到極點,因此對於具有這種性質的人,如果有究竟決定,怎麼會在那執著的境域中生起非一向執取,或者生起相違的其他執著呢?這樣就不會是究竟決定了。在經典中提出了疑惑生起和其他決定生起的質難。因為如同疑惑,正性決定者和邪性決定者分別的邪性和正性決定法決不會生起,但不相違的其他決定確實存在,所以如同無間業的其他業一樣,不排除同類的其他邪見。爲了只顯示相違,在經典中只列舉了如疑惑的常見和斷見。如此在這裡應當理解疑惑生起和其他決定生起會排除其他決定生起,而"究竟決定也將被排除"這樣相違的說法,應該說"應當經過思考後才接受"。 究竟決定解說已完成。 8. 根解說 853-856. 如同出世間的信等就是信根等,世間的也是如此。為什麼?因為在那裡也存在以勝解為特徵等的根義。因為那只是在應信等事上的信解等,為顯示這個意思而說"應當理解......如出世間的"。 根解說已完成。 十九品解說已完成。 20. 二十品 2. 智解說 863-

863-865. Kāmaṃ pubbabhāgepi attheva dukkhapariññā, atthasādhikā pana sā maggakkhaṇikā evāti ukkaṃsagataṃ dukkhapariññaṃ sandhāya avadhārento āha 『『dukkhaṃ…pe… maggañāṇameva dīpetī』』ti. Taṃ pana avadhāraṇaṃ na ñāṇantaranivattanaṃ, atha kho ñāṇantarassa yathādhigatakiccanivattanaṃ daṭṭhabbaṃ. Tenāha 『『na tasseva ñāṇabhāva』』ntiādi.

Ñāṇakathāvaṇṇanā niṭṭhitā.

  1. Nirayapālakathāvaṇṇanā

866-

讓我為您直譯這段巴利文: 863-865. 雖然在前分階段也存在苦的遍知,但是在道心剎那時所成就的遍知才是最為殊勝的。因此,爲了說明這種最殊勝的苦的遍知,他說"苦......道智才能顯示"。但是這種確定並非是排除其他智,而應理解為排除其他智所獲得的作用。因此他說"並非僅是彼智"等等。 智論註釋完畢。 3. 地獄卒論註釋 866- 【說明:這是嚴格按照原文直譯的版本。由於原文沒有涉及特定的古代地名,所以沒有需要註解的現代地名。譯文儘量保持了原文的文體特點。】

  1. Nerayike niraye pālenti, tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Nirayapālatāya vā nerayikānaṃ narakadukkhena pariyonaddhāya alaṃ samatthāti nirayapālā. Kiṃ panete nirayapālā nerayikā, udāhu anerayikāti. Kiñcettha – yadi tāva nerayikā, nirayasaṃvattaniyena kammena nibbattāti sayampi nirayadukkhaṃ paccanubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ yātanāya asamatthā siyuṃ, 『『ime nerayikā, ime nirayapālā』』ti vavatthānañca na siyā. Ye ca ye yātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, tesaṃ tattha kathaṃ sambhavoti? Vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattā. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti –

『『Kodhanā kurūrakammantā, pāpābhirucino tathā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā』』ti.

Tattha yadeke vadanti 『『yātanādukkhassa appaṭisaṃvedanato, aññathā puna aññamaññaṃ yāteyyu』』nti ca evamādi, tayidaṃ ākāsaromaṭṭhanaṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Ye pana vadeyyuṃ – yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parivattamānā kathaṃ nāma dukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā tattha dāhadukkhena na bādhīyanti, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Taṃ iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā yathā nirayadukkhena abādhitā eva hutvā nerayike yātenti, na cettakena bāhiravisayābhāvo vijjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesu vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti 『『natthi kammavasena tejasā parūpatāpana』』ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti 『『anerayikānaṃ tesaṃ kathaṃ tattha sambhavo』』ti nerayikānaṃ yātakabhāvato. Nerayikasattayātanāyoggañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikantivināmitaṃ nirayaṭṭhāneyeva nibbatteti. Te ca nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakasantāsakurūratarapayogā ca honti. Eteneva tattha kākasunakhādīnampi nibbatti saṃvaṇṇitāti daṭṭhabbaṃ.

讓我為您直譯這段巴利文: 868. 地獄卒在地獄中看管,通過不允許(獄眾)逃離而守護,故稱為地獄卒。或者說,因為他們以地獄卒的身份,對於被地獄之苦所纏繞的獄眾來說是足夠有能力的,故稱為地獄卒。那麼,這些地獄卒是地獄眾生,還是非地獄眾生呢?對此,如果他們是地獄眾生,由於是以導致地獄的業而投生,他們自己也應當經受地獄之苦,如此一來,他們就無法折磨其他地獄眾生,也就無法區分"這些是地獄眾生,這些是地獄卒"。而且,那些施行折磨的與被折磨者若有相同的形態、力量和體格,就不會引起後者的恐懼和驚駭。如果他們是非地獄眾生,那麼他們如何能存在於那裡呢? 對此解答如下:地獄卒是非地獄眾生,他們是由不會導致地獄道的業所生。因為他們是由與導致地獄投生的業不同的其他業而生,屬於夜叉種類。因此有言: "暴怒且行為殘暴, 亦喜好作諸惡事, 樂見他人受痛苦, 投生為閻魔夜叉。" 關於這點,有些人說:"因為他們不會感受折磨之苦,否則他們會互相折磨"等等,這種說法就像抓虛空中的毛髮一樣(毫無意義),因為地獄卒本來就不是地獄眾生。然而有人可能會問:即使地獄卒是非地獄眾生,但在燃燒、熾熱、發光的鐵製地獄地面上行走時,怎麼可能不感受痛苦呢?這是由於業力的緣故。就像具有神通、獲得心自在的大目犍連等人,出於對地獄眾生的悲憫,以神通力前往地獄時不會被那裡的灼熱所傷害一樣,這種情況也應當如此理解。 若有人說這是因為神通境界不可思議,那麼這種情況也同樣是由於業果不可思議。因為他們是由如此特殊的業而生,所以不會被地獄之苦所傷害而能折磨地獄眾生,這並不意味著外境不存在,因為可意與不可意的性質在每個門衛中都有所區分。因此,對某一門衛來說可意的,對另一門衛來說可能不可意;對某一門衛來說不可意的,對另一門衛來說可能可意。這樣一來,有些人所說的"不存在依業力而以火焰折磨他人"等說法就被否定了。至於有人問"這些非地獄眾生如何能存在於那裡",是因為他們具有折磨地獄眾生的本質。能夠產生適合折磨地獄眾生的身體的業,會受到這種傾向的引導而使他們生於地獄處。他們比地獄眾生有更大的力量、身材和體格,而且能施行極其可怕、令人恐懼的殘暴行為。由此也應理解,在那裡也有烏鴉、狗等的投生,這是經過解釋的。

Kathamaññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti 『『asattasabhāvā nirayapālā nirayasunakhādayo cā』』ti, taṃ tesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca atthakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthapurisānampi asattabhāve visesakāraṇaṃ natthi. Supinūpaghātopi atthakiccasamatthatāya appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi atthi, nimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipāko nirayapālāti asiddhametaṃ, vuttanayena pana nesaṃ sattabhāvo eva siddho. Sakkā hi vattuṃ sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikā parūpaghāti atthakiccasabbhāvato ojāhārādirakkhasasantati viyāti. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā yātanato, tato eva na saṅghāṭapabbatādīhi anekantikatā. Ye pana vadanti 『『bhūtavisesā eva te vaṇṇasaṇṭhānādivisesavanto bheravākārā narakapālāti samaññaṃ labhantī』』ti, tadasiddhaṃ. Ujukameva pāḷiyaṃ 『『atthi niraye nirayapālā』』ti vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi tesaṃ bhūtamattatā asiddhāva. Na hi tassa bhūtāni nāma santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā vedanādike eva paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnasammohavipallāsānaṃ vādavīmaṃsā, evaṃ attheva nirayapālāti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve, asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati evāti daṭṭhabbaṃ.

Nirayapālakathāvaṇṇanā niṭṭhitā.

  1. Tiracchānakathāvaṇṇanā

869-871.Tassāti erāvaṇanāmakassa devaputtassa. Tahiṃ kīḷanakāle hatthivaṇṇena vikubbanaṃ sandhāya 『『hatthināgassā』』ti vuttaṃ. Dibbayānassāti etthāpi eseva nayo. Na hi ekantasukhappaccayaṭṭhāne sagge dukkhādhiṭṭhānassa akusalakammasamuṭṭhānassa attabhāvassa sambhavo yutto. Tenāha 『『na tiracchānagatassā』』ti.

Tiracchānakathāvaṇṇanā niṭṭhitā.

  1. Ñāṇakathāvaṇṇanā

876-

讓我為您直譯這段巴利文: 不應說"不同道的眾生如何能傷害其他道的眾生",因為在其他地方也能看到這種情況。有些人說"地獄卒和地獄中的狗等是非有情的存在",這只是他們的意見而已,因為在其他地方看不到這種情況。確實沒有見過任何這樣的法的運作:是非有情性質的,且不經由目前的有情而能成就作用。對於阻止餓鬼喝水的持杖等人,也沒有特別的理由說他們是非有情。夢中的傷害也不能作為能成就作用的標準,因為僅僅通過見聞等就能達成其目的。因此在夢中,通過食物享用等並不能達成目的,但在這裡所現的形態是可以接受的,因為神通境界是不可思議的。 如果說這裡也是因為業報不可思議,這是不成立的。說地獄卒是地獄眾生的業報,這是未經證實的,但按照前面所說的方法,他們確實是有情的存在。可以說,被稱為地獄卒的法的運作是有情的,是有目的的,能夠傷害他人,具有實際作用,就像以氣味為食的夜叉相續一樣。這裡的有目的性是不能否認的,因為他們以各種方式有目的地進行折磨,正因如此,與合山等的關係並非必然。有些人說"他們只是特殊的元素,具有特殊的色相、形態等可怕的樣貌,被稱為地獄卒",這是未經證實的。因為在聖教中直接確立了"地獄中有地獄卒"這一說法。 而且,正如在聖教中地獄卒僅僅是元素的說法是未經證實的,在主張唯假名論者那裡他們僅僅是元素的說法也是未經證實的。因為對他們來說並沒有所謂的元素。如果他們是依據勝義諦而說話,那為什麼只否定受等呢?讓我們放下這些未確立的推理、未斷除迷惑顛倒者的論辯考察,應當在這裡下定論:地獄卒確實存在。既然他們存在,即使沒有外在境界,像地獄一樣也有處所等的限定,這種說法是不能成立的,應當如此理解。 地獄卒論註釋完畢。 4. 畜生論註釋 869-871. "他的"是指名為伊羅婆那的天子。關於在那裡遊戲時變現象形,所以說"象王的"。關於"天乘"也是同樣的道理。因為在完全是樂的因的天界,不可能有以苦為基礎、由不善業所生的身體存在。因此說"不是畜生道的"。 畜生論註釋完畢。 6. 智論註釋 876-

  1. 『『Dvādasavatthukaṃ ñāṇaṃ lokuttara』』nti ettha dvādasavatthukassa ñāṇassa lokuttaratā patiṭṭhāpīyatīti dassento paṭhamavikappaṃ vatvā puna lokuttarañāṇassa dvādasavatthukatā patiṭṭhāpīyatīti dassetuṃ 『『taṃ vā…pe… attho』』ti āha. Pariññeyyanti ettha iti-saddo ādiattho, pakārattho vā. Tena 『『pahātabba』』nti evamādiṃ saṅgaṇhāti. Pariññātanti etthāpi eseva nayo. 『『Pariññeyyaṃ pariññāta』』ntiādinā parijānanādikiriyāya nibbattetabbatā nibbattitatā ca dassitā, na nibbattiyamānatāti. Yena pana sā hoti, taṃ dassetuṃ 『『saccañāṇaṃ panā』』tiādi vuttaṃ. Tattha saccañāṇanti dukkhādisaccasabhāvāvabodhakaṃ ñāṇaṃ, yaṃ sandhāya 『『idaṃ dukkha』』ntiādi vuttaṃ. Maggakkhaṇepīti api-saddena tato pubbāparabhāgepīti daṭṭhabbaṃ. Parijānanādikiccasādhanavasena hoti asammohato visayato cāti adhippāyo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

Vīsatimavaggavaṇṇanā niṭṭhitā.

Catuttho paṇṇāsako samatto.

  1. Ekavīsatimavaggo

  2. Sāsanakathāvaṇṇanā

878.Samudāyāti 『『sāsanaṃ navaṃ kata』』ntiādinā pucchāvasena pavattā vacanasamudāyā. Ekadesānanti tadavayavānaṃ. 『『Tīsupi pucchāsū』』ti evaṃ adhikaraṇabhāvena vuttā.

Sāsanakathāvaṇṇanā niṭṭhitā.

  1. Iddhikathāvaṇṇanā

883-884.Adhippāyavasenāti tathā tathā adhimuccanādhippāyavasena.

Iddhikathāvaṇṇanā niṭṭhitā.

  1. Dhammakathāvaṇṇanā

887-888. Rūpasabhāvo rūpaṭṭhoti āha 『『rūpaṭṭho nāma koci rūpato añño natthī』』ti. Yaṃ pana yato aññaṃ, na taṃ taṃsabhāvanti āha 『『rūpaṭṭhato aññaṃ rūpañca na hotī』』ti, rūpameva na hotīti attho. Etena byatirekato tamatthaṃ sādheti. Tasmāti yasmā rūpato añño rūpaṭṭho natthi, rūpaṭṭhato ca aññaṃ rūpaṃ, tasmā rūpaṃ rūpameva rūpasabhāvamevāti eva-kārena nivattitaṃ dasseti 『『na vedanādisabhāva』』nti. Adhippāyenāti rūparūpaṭṭhānaṃ anaññattādhippāyena. Aññathāti tesaṃ aññatte rūpaṭṭhena niyamena rūpaṃ niyatanti vattabbanti yojanā. Dassitoyeva hoti atthato āpannattā. Na hi abhinne vatthusmiṃ pariyāyantarabhedaṃ karoti. Aññattanti rūpasabhāvānaṃ rūparūpaṭṭhānañca. Sasāminiddesasiddhābhedā 『『silāputtakassa sarīra』』nti viya, kappanāmattato cāyaṃ bhedo, na paramatthatoti āha 『『gahetvā viya pavatto』』ti. Vedanādīhi nānattamevāti vedanādīhi aññattameva. So sabhāvoti so rūpasabhāvo. Nānattasaññāpanatthanti rūpassa sabhāvo, na vedanādīnanti evaṃ bhedassa ñāpanatthaṃ. Tañca vacananti 『『rūpaṃ rūpaṭṭhena na niyata』』nti vacanaṃ. Vuttappakārenāti 『『rūpaṭṭhato aññassa rūpassa abhāvā』』tiādinā vuttākārena. Yadi sadosaṃ, atha kasmā paṭijānātīti yojanā.

Vuttameva kāraṇanti 『『rūpaṃ rūpameva, na vedanādisabhāva』』nti evaṃ vuttameva yuttiṃ. Parena coditanti 『『na vattabbaṃ rūpaṃ rūpaṭṭhena niyata』』ntiādinā paravādino codanaṃ sandhāyāha. Tameva kāraṇaṃ dassetvāti tameva yathāvuttaṃ yuttiṃ 『『ettha hī』』tiādinā dassetvā. Codanaṃ nivattetīti 『『atha kasmā paṭijānātī』』ti vuttaṃ codanaṃ nivatteti. Yamatthaṃ sandhāya 『『ito aññathā』』ti vuttaṃ, taṃ dassetuṃ 『『rūpādī』』tiādi vuttaṃ.

Dhammakathāvaṇṇanā niṭṭhitā.

Ekavīsatimavaggavaṇṇanā niṭṭhitā.

  1. Bāvīsatimavaggo

  2. Kusalacittakathāvaṇṇanā

894-

讓我為您直譯這段巴利文: 877. 關於"十二事智是出世間的",爲了顯示十二事智的出世間性得以確立,首先說明第一種解釋,然後爲了顯示出世間智的十二事性得以確立,所以說"或者......意義"。"應遍知"中的"iti"字是表示開始的意思,或者表示種類。由此包含"應斷"等。"已遍知"中也是同樣的道理。通過"應遍知、已遍知"等顯示了遍知等行為的應當完成性和已完成性,而不是正在完成性。爲了顯示由什麼而有這種完成,所以說"但是諦智"等。其中,"諦智"是指能了知苦等諸諦自性的智,關於這點說"這是苦"等。"在道心剎那也"中的"也"字,應理解為包含在此之前和之後的時分。意思是通過成就遍知等作用而有,從無迷惑和所緣兩方面而言。 智論註釋完畢。 第二十品註釋完畢。 第四個五十完畢。 21. 第二十一品 1. 教法論註釋 878. "總集"是指以"教法是新造的"等方式由問題而產生的語言總集。"部分"是指它們的組成部分。說"在三個問題中"是指作為處所的意思。 教法論註釋完畢。 4. 神通論註釋 883-884. "依照意向"是指依照如此這般決意的意向。 神通論註釋完畢。 7. 法論註釋 887-888. 色的自性是色處,所以說"沒有任何色處是異於色的"。凡是異於某物的,就不是那個本性,所以說"異於色處的色也不存在",意思是就不是色。由此從相反方面證明那個道理。"因此",因為沒有異於色的色處,也沒有異於色處的色,所以色就只是色,只是色的自性,用"只是"來否定"不是受等的自性"。"意向"是指色與色處無異性的意向。"否則"的意思是,如果它們有差異,就應該說色處必然決定色。已經顯示了,因為在意義上已經達到。因為在無差別的事物上不作其他方式的區分。"差異性"是指色的自性和色色處的差異性。就像"石像的身體"這樣的所有格關係顯示無差別,這種區分僅僅是假設的,不是勝義諦的,所以說"似乎執取而轉起"。"與受等的差異"就是與受等的不同。"那個自性"是指那個色的自性。"爲了使知道差異"是爲了使知道是色的自性,不是受等的意思,爲了顯示這種區別。"那個說法"是指"色不為色處所決定"的說法。"以所說的方式"是指以"因為沒有異於色處的色"等所說的方式。如果有過失,那為什麼承認,這是關聯。 "已說的理由"是指已經說過的"色只是色,不是受等的自性"這樣的道理。"被他人責難"是指關於對方所說的"不應說色為色處所決定"等的責難。"顯示那個理由"是指通過"在這裡"等顯示那個已說的道理。"遣除責難"是指遣除所說的"那為什麼承認"的責難。爲了顯示"從這裡另外"所說的意義,所以說"色等"等。 法論註釋完畢。 第二十一品註釋完畢。 22. 第二十二品 2. 善心論註釋 894-

895.Purimajavanakkhaṇeti parinibbānacittato anantarātītapurimajavanavārakkhaṇe.

Kusalacittakathāvaṇṇanā niṭṭhitā.

  1. Āneñjakathāvaṇṇanā

  2. Hetusarūpārammaṇasampayuttadhammārammaṇādito bhavaṅgasadisattā cuticittaṃ 『『bhavaṅgacitta』』nti āha.

Āneñjakathāvaṇṇanā niṭṭhitā.

5-7. Tissopikathāvaṇṇanā

898-900. Arahattappattipi gabbheyeva atthīti maññati. Sattavassikā hi sopākasāmaṇerādayo arahattaṃ pattā. Sattavassikopi gabbho atthīti paravādino adhippāyo. Ākāsena gacchanto viya supinaṃ ākāsasupinaṃ. Taṃ abhiññānibbattaṃ maññatīti nidassanaṃ katvā dassento āha 『『ākāsagamanādiabhiññā viyā』』ti. Heṭṭhimānaṃ catunnaṃ vā maggānaṃ adhigamena dhammābhisamayo aggaphalādhigamena arahattappatti ca supine atthīti maññatīti yojanā.

Tissopikathāvaṇṇanā niṭṭhitā.

  1. Āsevanapaccayakathāvaṇṇanā

903-905.Bījaṃ catumadhurabhāvaṃ na gaṇhātīti idaṃ sakasamayavasena vuttaṃ, parasamaye pana rūpadhammāpi arūpadhammehi samānakkhaṇā eva icchitā. Tenevāha 『『sabbe dhammā khaṇikā』』ti. Khaṇikattepi vā acetanesupi anindriyabaddharūpesu bhāvanāviseso labbhati, kimaṅgaṃ pana sacetanesūti dassetuṃ 『『yathā bījaṃ catumadhurabhāvaṃ na gaṇhātī』』ti nidassananti daṭṭhabbaṃ. Āsevento nāma koci dhammo natthi ittaratāya anavaṭṭhānatoti adhippāyo. Ittarakhaṇatāya eva pana āsevanaṃ labbhati. Kusalādibhāvena hi attasadisassa payogena karaṇīyassa punappunaṃ karaṇappavattanaṃ attasadisatāpādanaṃ vāsanaṃ vā āsevanaṃ pure paricitagantho viya pacchimassāti.

Āsevanapaccayakathāvaṇṇanā niṭṭhitā.

  1. Khaṇikakathāvaṇṇanā

906-907.Pathaviyādirūpesūti anekakalāpasamudāyabhūtesu sasambhārapathavīādirūpesu. Tattha hi kesuci purimuppannesu ṭhitesu kesañci tadaññesaṃ uppādo, tato purimantaruppannānaṃ kesañci nirodho hoti ekekakalāparūpesu samānuppādanirodhattā tesaṃ. Evaṃ patiṭṭhānanti evaṃ vuttappakārena asamānuppādanirodhena pabandhena patiṭṭhānapavattīti attho. Sā panāyaṃ yathāvuttā pavatti kasmā rūpasantatiyā evāti āha 『『na hi rūpāna』』ntiādi. Tassattho – yadi sabbe saṅkhatadhammā samānakkhaṇā, tathā sati arūpasantatiyā viya rūpasantatiyāpi anantarādipaccayena vidhinā pavatti siyā, na cetaṃ atthi. Yadi siyā, cittakkhaṇe cittakkhaṇe pathavīādīnaṃ uppādanirodhehi bhavitabbanti.

Khaṇikakathāvaṇṇanā niṭṭhitā.

Bāvīsatimavaggavaṇṇanā niṭṭhitā.

  1. Tevīsatimavaggo

  2. Ekādhippāyakathāvaṇṇanā

908.Eka-saddo aññatthopi hoti 『『ittheke abhivadantī』』tiādīsu viya, aññattañcettha rāgādhippāyato veditabbaṃ, puthujjanassa pana sachandarāgaparibhogabhāvato āha 『『rāgādhippāyato aññādhippāyovāti vuttaṃ hotī』』ti. Ko pana so aññādhippāyoti? Karuṇādhippāyo. Tena vuttaṃ 『『karuṇādhippāyena ekādhippāyo』』ti. Ayañca nayo itthiyā jīvitarakkhaṇatthaṃ kāruññena manorathaṃ pūrentassa bodhisattassa saṃvaravināso na hotīti evaṃvādinaṃ paravādiṃ sandhāya vutto, paṇidhānādhippāyavādinaṃ pana sandhāya 『『eko adhippāyoti etthā』』tiādi vuttaṃ. Puttamukhadassanādhippāyopi ettheva saṅgahaṃ gatoti daṭṭhabbaṃ. Ekatobhāveti sahabhāve.

Ekādhippāyakathāvaṇṇanā niṭṭhitā.

3-7. Issariyakāmakārikākathāvaṇṇanā

910-

讓我為您直譯這段巴利文: 895. "在前速行剎那"是指在般涅槃心之前緊接著的前速行分的剎那。 善心論註釋完畢。 3. 不動論註釋 896. 因為在因的自性、所緣、相應法的所緣等方面與有分相似,所以說死亡心是"有分心"。 不動論註釋完畢。 5-7. 三論註釋 898-900. 他認為在母胎中就能證得阿羅漢果。因為七歲的首婆迦沙彌等人證得了阿羅漢果。對方的意思是七歲的胎兒也是存在的。如同在空中行走的夢稱為空中之夢。爲了說明他認為這是通過神通而生的,作為比喻說"如同空行等神通"。意思是他認為在夢中能夠通過證得下面四道而有法的現觀,通過證得最上果而有阿羅漢果的證得。 三論註釋完畢。 9. 習行緣論註釋 903-905. "種子不取四種甜味"這是依據自宗而說的,但在他宗中,色法也被認為與無色法是同一剎那的。因此說"一切法都是剎那的"。或者即使是剎那性的,在無心且不與根相系的色法中也能得到修習的殊勝,何況是有心的呢?這樣理解"如同種子不取四種甜味"作為譬喻。意思是沒有任何名為習行的法,因為(一切法)都是短暫的、不住的。但正是因為剎那性而有習行。因為通過善等性質使相似於自身的、應當造作的反覆生起,或者使產生與自身相似,或者熏習,就像先前所熟悉的書籍對後來的(閱讀)一樣,這就是習行。 習行緣論註釋完畢。 10. 剎那論註釋 906-907. "在地等色中"是指在由多種聚集構成的具有資具的地等色中。因為在那裡,當某些先生起的住時,某些其他的生起,然後某些在前際生起的滅去,因為在每一色聚中生滅是相同的。"如此安住"的意思是,以如此所說的方式,通過不同生滅的相續而有安住的轉起。為什麼這種所說的轉起只在色相續中有?為此說"因為諸色"等。其意義是:如果一切有為法都是同一剎那的,那樣的話,色相續就應該像無色相續一樣有等無間緣等方式的轉起,但事實並非如此。如果是這樣,在每個心剎那中就應該有地等的生滅。 剎那論註釋完畢。 第二十二品註釋完畢。 23. 第二十三品 1. 同一意樂論註釋 908. "一"字在其他地方也有(別的含義),如"某些人這樣說"等處。這裡的其他含義應當理解為不同於貪慾意樂,因為凡夫是帶有貪慾享受的,所以說"意思是與貪慾意樂不同的意樂"。那麼,什麼是其他意樂呢?是悲憫意樂。因此說"以悲憫意樂而有同一意樂"。這種解釋是針對那些主張菩薩爲了保護女人的生命而出於悲憫滿足願望不會失去律儀的對方而說的。但是對於那些主張發願意樂的人,則說"在'一個意樂'中"等。應當理解,想見兒子面容的意樂也包含在這裡。"一性"是指俱有性。 同一意樂論註釋完畢。 3-7. 自在隨欲所作論註釋 910-

914.Issariyenāti cittissariyena, na cetovasibhāvenāti attho. Kāmakārikaṃ yathicchitanipphādanaṃ. Issariyakāmakārikāhetūti issariyakāmakāribhāvanimittaṃ, tassa nibbattanatthanti attho. Micchādiṭṭhiyā karīyatīti micchābhiniveseneva yā kāci dukkarakārikā karīyatīti attho.

Issariyakāmakārikākathāvaṇṇanā niṭṭhitā.

  1. Patirūpakathāvaṇṇanā

915-916.Mettādayo viyāti yathā mettā karuṇā muditā ca sinehasabhāvāpi arañjanasabhāvattā asaṃkiliṭṭhattā ca na rāgo, evaṃ rāgapatirūpako koci dhammo natthi ṭhapetvā mettādayo, aññacittassa siniyhanākāro rāgasseva pavattiākāroti attho. Tenevāha 『『rāgameva gaṇhātī』』ti. Evaṃ dosepīti ettha issādayo viya na doso dosapatirūpako koci atthīti dosameva gaṇhātīti yojetabbaṃ. Ṭhapetvā hi issādayo aññacittassa dussanākāro dosasseva pavattiākāroti.

Patirūpakathāvaṇṇanā niṭṭhitā.

  1. Aparinipphannakathāvaṇṇanā

917-918.Aniccādikobhāvoti aniccasaṅkhārapaṭiccasamuppannatādiko bhāvo dhammo pakati etassāti attho. Dukkhaññeva parinipphannanti 『『dukkhasaccaṃ sandhāya pucchā katā, na dukkhatāmatta』』nti ayamattho viññāyati 『『na kevalañhi paṭhamasaccameva dukkha』』nti vacanena. Tathā sati paravādinā cakkhāyatanādīnaṃ aññesañca taṃsarikkhakānaṃ dhammānaṃ parinipphannatā nānujānitabbā siyā. Kasmā? Tesampi hi dukkhasaccena saṅgaho, na itarasaccehi. Yañhi samudayasaccato nibbattaṃ, taṃ nippariyāyato dukkhasaccaṃ , itaraṃ saṅkhāradukkhatāya dukkhanti imamatthaṃ dassento 『『na kevalañhī』』tiādimāha. Tattha na hi anupādinnānīti iminā cakkhāyatanādīnaṃ samudayasaccena saṅgahābhāvamāha. Lokuttarānīti iminā nirodhamaggasaccehi. Yadi evamettha yutti vattabbā, kimettha vattabbaṃ? Sabhāvo hesa paravādivādassa, yadidaṃ pubbenāparamasaṃsandanaṃ. Tathā hi so viññūhi paṭikkhitto. Tathā ceva taṃ amhehi tattha tattha vibhāvitaṃ. Etanti 『『rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphanna』』nti yadetaṃ tayā vuttaṃ, etaṃ no vata re vattabbe. Kasmā? Rūpassa ca dukkhattā. Rūpañhi aniccaṃ dukkhādhiṭṭhānañca. Tena vuttaṃ 『『yadaniccaṃ taṃ dukkhaṃ. Saṃkhittena pañcupādānakkhandhā dukkhā』』ti ca.

Aparinipphannakathāvaṇṇanā niṭṭhitā.

Tevīsatimavaggavaṇṇanā niṭṭhitā.

Kathāvatthupakaraṇa-anuṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Yamakapakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Saṅkhepenevāti uddeseneva. Yaṃ 『『mātikāṭhapana』』nti vuttaṃ. Dhammesūti khandhādidhammesu kusalādidhammesu ca. Aviparītato gahitesu dhammesu mūlayamakādivasena pavattiyamānā desanā veneyyānaṃ nānappakārakosallāvahā pariññākiccasādhanī ca hoti, na viparītatoti āha 『『viparītaggahaṇaṃ…pe… āraddha』』nti. Etena kathāvatthupakaraṇadesanānantaraṃ yamakapakaraṇadesanāya kāraṇamāha. Tattha viparītaggahaṇanti puggalapariggahaṇādimicchāgāhaṃ. Dhammapuggalokāsādinissayānanti 『『ye keci kusalā dhammā, sabbe te kusalamūlā』』tiādinā (yama. 1.mūlayamaka.1) dhamme, 『『yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatī』』tiādinā (yama. 1.khandhayamaka.50) puggalaṃ 『『yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjatī』』tiādinā (yama.

讓我為您直譯這段巴利文: 914. "以自在"是指以心的自在,意思是不是以心得自在。"隨欲所作"是指隨愿完成。"因自在隨欲所作"是指以自在隨欲而作為因,意思是爲了產生那個。"由邪見而作"意思是由邪執而作任何難行的修行。 自在隨欲所作論註釋完畢。 8. 似相論註釋 915-916. "如慈等"意思是,就像慈、悲、喜雖然有愛念的本質,但因為沒有染著的本質且不雜染,所以不是貪慾,同樣除了慈等之外沒有任何似貪的法,其他心的愛著行相只是貪慾的活動形態。因此說"只取貪慾"。"在嗔等中也是如此",在這裡應當理解為:就像嫉妒等不是嗔,沒有任何似嗔的東西,所以只取嗔。因為除了嫉妒等之外,其他心的嗔恚行相只是嗔的活動形態。 似相論註釋完畢。 9. 非圓成論註釋 917-918. "無常等的狀態"意思是以無常、行、緣起等為自性的狀態或法。"只有苦是圓成",通過"不僅僅第一諦是苦"這句話,理解為"問題是針對苦諦而提出的,不是僅僅指苦性"。如果是這樣,對方就不應承認眼處等和其他相似的法是圓成的。為什麼?因為這些也都包含在苦諦中,而不是其他諸諦。因為凡是從集諦所生的,那無疑就是苦諦,其他則因行苦性而是苦,爲了顯示這個意思而說"不僅僅"等。其中,通過"因為非所執取的"這句話說明眼處等不被集諦所包含。通過"出世間的"說明(不被)滅道二諦(所包含)。如果是這樣,這裡應該說什麼道理呢?這就是對方論點的本質,也就是前後不相符。因此它被智者們否定。我們也在各處詳細解釋了這點。"這個"是指你所說的"色是非圓成的,只有苦是圓成的",這個確實不應該這樣說。為什麼?因為色也是苦。因為色是無常且以苦為基礎。因此說"凡是無常的就是苦。簡而言之,五取蘊是苦"。 非圓成論註釋完畢。 第二十三品註釋完畢。 論事書復注完畢。 禮敬彼世尊、阿羅漢、正等正覺者 雙論書復注 著作開始註釋 "僅以略說"是指僅以列舉。這就是所說的"安立母句"。"在諸法中"是指在蘊等諸法和善等諸法中。對於正確理解的法,通過根雙論等方式進行的教說能帶給所化眾生各種善巧併成就遍知的作用,而對於錯誤理解則不然,所以說"爲了破除錯誤理解......而開始"。由此說明在論事書教說之後進行雙論書教說的理由。其中"錯誤理解"是指執取人等的邪執。"依於法、補特伽羅、處所等"是指如"任何善法,都是善根"等方式(依于)法,如"對於色蘊生起者,其受蘊生起"等方式(依于)補特伽羅,如"在何處色蘊生起,在彼處受蘊生起"等方式(依于)處所。

1.khandhayamaka.51) okāsaṃ nissāya ārabbha pavattānaṃ. Ādi-saddena puggalokāsauppādanirodhatadubhayapariññādīnaṃ saṅgaho daṭṭhabbo. Sanniṭṭhānasaṃsayānanti pāḷigatipaṭivacanasarūpadassanapaṭikkhipanapaṭisedhananayehi yathāpucchitassa atthassa nicchayakaraṇaṃ sanniṭṭhānaṃ, tadabhāvato saṃsayanaṃ saṃsayo. Tesaṃ sanniṭṭhānasaṃsayānaṃ.

Kāmañcettha dhammapaṭiggāhakānaṃ saṃsayapubbakaṃ sanniṭṭhānanti paṭhamaṃ saṃsayo vattabbo, desentassa pana bhagavato sanniṭṭhānapubbako saṃsayoti dassanatthaṃ ayaṃ padānukkamo kato. Sabbañhi pariññeyyaṃ hatthāmalakaṃ viya paccakkhaṃ katvā ṭhitassa dhammasāmino na katthaci saṃsayo, vissajjetukāmatāya pana vineyyajjhāsayagataṃ saṃsayaṃ dassento saṃsayitavasena pucchaṃ karotīti evaṃ vissajjanapucchanavasena na sanniṭṭhānasaṃsayā labbhantīti ayamattho dassito, nicchitasaṃsayadhammavaseneva panettha sanniṭṭhānasaṃsayā veditabbā. Tenāha aṭṭhakathāyaṃ 『『kusalesu kusalā nu kho, na nu kho kusalāti sandehābhāvato』』tiādi. Teneva ca 『『sanniṭṭhānasaṃsayāna』』nti, 『『sanniṭṭhānasaṃsayavasenā』』ti ca paṭhamaṃ sanniṭṭhānaggahaṇaṃ kataṃ.

Tanti yamakapakaraṇaṃ. Tassa ye samayādayo vattabbā, te kathāvatthupakaraṇadesanānantaro desanāsamayo, tāvatiṃsabhavanameva desanādeso, kusalākusalamūlādiyamakākārena desanāti vibhāgato 『『saṅkhepenevā』』tiādigāthāhi vibhāvitā nimittena saddhiṃ saṃvaṇṇanapaṭiññā cāti imamatthaṃ dassento 『『samayadesadesanāvasenā』』tiādimāha. Nimittañhetaṃ idha saṃvaṇṇanāya, yadidaṃ kamānuppatti āgatabhāravāhitā ca paṇḍitānaṃ paṇḍitakiccabhāvato. Tattha anuppattaṃ dassetvāti sambandho.

Tatthāti tasmiṃ samayādidassane. Yamanaṃ uparamananti yamo maraṇanti āha 『『jātiyā sati maraṇaṃ hotīti…pe… visayo』』ti. Tattha yathā 『『jātiyā sati maraṇaṃ hotī』』ti jāti yamassa visayo, evaṃ 『『upādānakkhandhesu santesu maraṇaṃ hotī』』ti upādānakkhandhā yamassa visayoti yojetabbaṃ. Te hi maraṇadhamminoti. Anuppattamaraṇaṃyeva kibbisakārinaṃ puggalaṃ yamapurisā vividhā kammakāraṇā karonti, na appattamaraṇanti maraṇaṃ yamassa visayo vutto. Āṇāpavattiṭṭhānanti idaṃ visaya-saddassa atthavacanaṃ. Desaṃ vāti kāmādidhātuttayadesaṃ sandhāyāha. Dhātuttayissaro hi maccurājā. Pañcānantariyāni aññasatthāruddeso ca, tena vā saddhiṃ pañca verāni cha abhabbaṭṭhānāni. Āvattāti padakkhiṇāvattā. Tanuruhāti lomā.

Ganthārambhavaṇṇanā niṭṭhitā.

  1. Mūlayamakaṃ

Uddesavāravaṇṇanā

讓我為您直譯這段巴利文: 依于處所、圍繞處所而轉起的(教說)。通過"等"字應當理解包括補特伽羅、處所、生滅、雙重遍知等。"決定與疑惑"中,決定是通過經文流程、反問、自性顯示、否定、遮止等方式對所問義理的確定,疑惑是由於缺乏這種確定而產生的懷疑。這些就是決定與疑惑。 雖然在這裡,對於接受法的人來說是先有疑惑後有決定,但是爲了顯示對於說法的世尊來說是先有決定後有疑惑,所以作這樣的詞序。因為對於法主而言,一切應遍知的就像手中的庵摩羅果那樣明顯,沒有任何疑惑,但是因為想要解答,所以顯示所化機的疑惑而作疑問。這樣通過解答和提問的方式來獲得決定與疑惑的意思已經顯示了,但在這裡應當理解決定與疑惑是依據已決定和可疑惑的法。因此在註釋中說"因為對於諸善法是否為善沒有懷疑"等。正因如此,首先說"決定與疑惑"和"依據決定與疑惑"時採用決定在先。 "那個"是指雙論書。關於它應當說的時節等,即在論事書教說之後的教說時節,在三十三天為教說處所,以善不善根等雙論的方式為教說,這些通過分別而用"僅以略說"等偈頌顯示,以及與因緣一起的註釋承諾,爲了顯示這個意義而說"依據時節、處所、教說"等。因為這是這裡註釋的因緣,也就是次第生起和擔負重任,因為這是智者的智者之事。其中"顯示已到達"是關聯語。 "在那裡"是指在那時節等的顯示中。"約束、止息"是死亡,所以說"有生則有死......境界"。其中,如同"有生則有死"中生是約束的境界,同樣"有取蘊則有死"中取蘊是約束的境界,應當如此理解。因為它們是必死之法。死亡已至的作惡者才會被閻魔使者施以各種刑罰,未至死亡則不會,所以說死亡是約束的境界。"權力運作處"是對境界一詞的意義解釋。"或處"是指欲界等三界處,因為死王是三界之主。五無間罪和歸依其他師,或者與此相關的五種過失是六種不能之處。"旋轉"是向右旋轉。"體毛"是毛髮。 著作開始註釋完畢。 1. 根雙論 列舉品註釋

1.Yamakasamūhassāti mūlayamakādikassa yamakasamūhassa. Mūlayamakādayo hi pakaraṇāpekkhāya avayavabhūtāpi niccāvayavāpekkhāya yamakasamūhoti vutto. Tenāha 『『taṃsamūhassa ca sakalassa pakaraṇassā』』ti.

Kusalākusalamūlavisesānanti dutiyapucchāya vuttānaṃ saṃsayapadasaṅgahitānaṃ kusalasaṅkhātānaṃ, tathā paṭhamapucchāya vuttānaṃ kusalamūlasaṅkhātānaṃ visesānaṃ atthayamakabhāvassa vuttattāti yojanā. Yathā hi paṭhamapucchāya visesavantabhāvena vuttāyeva kusaladhammā dutiyapucchāyaṃ visesabhāvena vuttā, evaṃ paṭhamapucchāyaṃ visesabhāvena vuttāyeva kusalamūladhammā dutiyapucchāyaṃ visesavantabhāvena vuttā. Vattuvacanicchāvasena hi dhammānaṃ visesavisesavantatāvibhāgā hontīti. Kusalamūlakusalavisesehi saṃsayitapadasaṅgahitehi kusalakusalamūlānaṃ visesavantānanti adhippāyo. Ettha ca visesavantāpekkhavisesavasena paṭhamo atthavikappo vutto, dutiyo pana visesāpekkhavisesavantavasenāti ayametesaṃ viseso. Tenāha 『『ñātuṃ icchitānaṃ hī』』tiādi.

Tattha ñātuṃ icchitānanti pucchāya visayabhūtānanti attho. Visesānanti kusalakusalamūlavisesānaṃ. Visesavantāpekkhānanti kusalamūlakusalasaṅkhātehi visesavantehi sāpekkhānaṃ. Visesavatanti kusalamūlakusalānaṃ. Visesāpekkhānanti kusalakusalamūlavisesehi sāpekkhānaṃ. Etthāti etasmiṃ mūlayamake. Padhānabhāvoti paṭhamavikappe tāva saṃsayitappadhānattā pucchāya visesānaṃ padhānabhāvo veditabbo. Te hi saṃsayitānaṃ visesavantoti. Dutiyavikappe pana visesā nāma visesavantādhīnāti visesavantānaṃ tattha padhānabhāvo daṭṭhabbo. Dvinnaṃ pana ekajjhaṃ padhānabhāvo na yujjati. Sati hi appadhāne padhānaṃ nāma siyā. Tenāha 『『ekekāya pucchāya ekeko eva attho saṅgahito hotī』』ti. Evañcetaṃ sampaṭicchitabbaṃ, aññathā vinicchitavisesitabbabhāvehi idha padhānabhāvo na yujjatevāti. Na dhammavācakoti na sabhāvadhammavācako. Sabhāvadhammopi hi atthoti vuccati 『『gambhīrapaññaṃ nipuṇatthadassi』』ntiādīsu (su. ni. 178). 『『Hetuphale ñāṇaṃ atthapaṭisambhidā』』tiādīsu (vibha. 720) attha-saddassa hetuphalavācakatā daṭṭhabbā. Ādi-saddenassa 『『atthābhisamayā』』tiādīsu (saṃ. ni. 1.129) āgatā hitādivācakatā saṅgayhati. Tenevāti pāḷiatthavācakattā eva.

Tīṇipi padānīti ettha pi-saddo samuccayattho, samuccayo ca tulyayoge siyā. Kiṃ nāma-padena anavasesato kusalādīnaṃ saṅgahoti āsaṅkāya tadāsaṅkānivattanatthamāha 『『tīṇipi…pe… saṅgāhakatta』』nti. Tattha saṅgāhakattamattanti matta-saddo visesanivattiatthoti. Tena nivattitaṃ visesaṃ dassetuṃ 『『na niravasesasaṅgāhakatta』』nti vuttaṃ. Na hi rūpaṃ nāma-padena saṅgayhati. Kusalādiyeva nāmanti niyamo daṭṭhabbo, na nāmaṃyeva kusalādīti imameva ca niyamaṃ sandhāyāha 『『kusalādīnaṃ saṅgāhakattamattameva sandhāya vutta』』nti. Yadipi nāma-padaṃ na niravasesakusalādisaṅgāhakaṃ, kusalādisaṅgāhakaṃ pana hoti, tadatthameva ca taṃ gahitanti nāmassa kusalattikapariyāpannatā vuttāti dassento āha 『『kusalādi…pe… vutta』』nti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

讓我為您直譯這段巴利文: 1. "雙論總集"是指從根雙論等開始的雙論集。因為根雙論等雖然對於論書來說是部分,但對於恒常部分來說是雙論集。因此說"對於那個總集和整個論書"。 "善不善根的差別"意思是:因為已說明在第二問中所說的包含在疑惑詞中的被稱為善的,以及在第一問中所說的被稱為善根的差別的義雙論性質。因為如同在第一問中作為具差別而說的善法,在第二問中作為差別而說,同樣在第一問中作為差別而說的善根法,在第二問中作為具差別而說。因為諸法的差別和具差別的區分是依據說者的語言意願而有的。意思是與包含在疑惑詞中的善根善差別相關的善與善根的具差別者。在這裡,第一種義理解釋是依據具差別所對應的差別而說的,第二種則是依據差別所對應的具差別而說的,這就是它們的區別。因此說"對於想要了知的"等。 其中"想要了知的"意思是問題的對象。"差別"是善不善根的差別。"對應具差別者"是與被稱為善根善的具差別者相關的。"具差別"是善根與善的。"對應差別者"是與善不善根差別相關的。"在這裡"是在這根雙論中。"主要性"首先在第一解釋中,由於問題以疑惑為主,應當理解差別的主要性。因為它們是疑惑者的具差別。但在第二解釋中,所謂差別是依賴於具差別者的,所以應當看到在那裡具差別者的主要性。但兩者不能同時具有主要性。因為有非主要才能有所謂的主要。因此說"在每一個問題中只包含一個義"。這應當如此接受,否則這裡的主要性就不適合于已決定和應區別的性質。"非法詞"是非自性法詞。因為自性法也被稱為義,如"見微妙義的深慧者"等。在"因果智為義無礙解"等中,應當看到義字表示因果的含義。通過"等"字包含在"義的現觀"等中所說的利益等含義。"正因如此"是因為表達經文的意義。 "三個詞"中的"也"字是總括義,總括應在相等的結合中。爲了遣除"通過名字詞是否完全包含善等"這樣的疑慮而說"三個詞......因為包含"。其中"僅僅包含"的"僅僅"字是爲了遣除特殊性。爲了顯示所遣除的特殊性而說"不是完全包含"。因為色不被名字詞所包含。應當看到只有善等是名的限定,而不是名只是善等,正是針對這個限定而說"只是就包含善等而說的"。雖然名字詞不是完全包含善等的,但是它包含善等,而且正是為此而取用它,所以說名屬於善等三法,爲了顯示這點而說"善等......說"。 列舉品註釋完畢。 解說品註釋

52.Dutiyayamaketi ekamūlayamake. Evamidhāpīti yathā ekamūlayamake 『『ye keci kusalā』』icceva pucchā āraddhā, evaṃ idhāpi aññamaññamūlayamakepi 『『ye keci kusalā』』icceva pucchā ārabhitabbā siyā. Kasmā? Purimayamaka…pe… appavattattāti. Idañca dutiyayamakassa tathā appavattattā vuttaṃ, tatiyayamakaṃ pana tatheva pavattaṃ. Kecīti padakārā. Te hi yathā paṭhamadutiyayamakesu purimapucchā eva parivattanavasena pacchimapucchā katāti pacchimapucchāya purimapucchā samānā ṭhapetvā paṭilomabhāvaṃ, na tathā aññamaññayamake. Tattha hi dvepi pucchā aññamaññavisadisā. Yadi tatthāpi dvīhipi pucchāhi sadisāhi bhavitabbaṃ , 『『ye keci kusalā』』ti paṭhamapucchā ārabhitabbā, pacchimapucchā vā 『『sabbe te dhammā kusalamūlena ekamūlā』』ti vattabbā siyā. Evaṃ pana avatvā paṭhamadutiyayamakesu viya purimapacchimapucchā sadisā akatvā tatiyayamake tāsaṃ visadisatā 『『ye keci kusalā』』ti anāraddhattā, tasmā paṭilomapucchānurūpāya anulomapucchāya bhavitabbanti imamatthaṃ sandhāya 『『ye keci kusalāti apucchitvā』』ti vuttanti vadanti.

Atthavasenāti sambhavantānaṃ nicchitasaṃsayitānaṃ atthānaṃ vasena. Tadanurūpāyāti tassā purimapucchāya atthato byañjanato ca anucchavikāya. Purimañhi apekkhitvā pacchimāya bhavitabbaṃ. Tenāti tasmā. Yasmā anulome saṃsayacchede jātepi paṭilome saṃsayo uppajjati, yadi na uppajjeyya, paṭilomapucchāya payojanameva na siyā, tasmā na pacchimapucchānurūpā purimapucchā, atha kho vuttanayena purimapucchānurūpā pacchimapucchā, tāya ca anurūpatāya atthādivasena dvinnaṃ padānaṃ sambandhattā atthādiyamakatā vuttā. Desanākkamato cettha anulomapaṭilomatā veditabbā 『『kusalā kusalamūlā』』ti vatvā 『『kusalamūlā kusalā』』ti ca vuttattā. Sesayamakesupi eseva nayo. Visesavantavisesa, visesavisesavantaggahaṇato vā idha anulomapaṭilomatā veditabbā. Paṭhamapucchāyañhi ye dhammā visesavanto, te nicchayādhiṭṭhāne katvā dassento 『『ye keci kusalā dhammā』』ti vatvā tesu yasmiṃ viseso saṃsayādhiṭṭhāno, taṃdassanatthaṃ 『『sabbe te kusalamūlā』』ti pucchā katā. Dutiyapucchāyaṃ pana tappaṭilomato yena visesena te visesavanto, taṃ visesaṃ sanniṭṭhānaṃ katvā dassento 『『ye vā pana kusalamūlā』』ti vatvā te visesavante saṃsayādhiṭṭhānabhūte dassetuṃ 『『sabbe te dhammā kusalā』』ti pucchā katā. Aniyatavatthukā hi sanniṭṭhānasaṃsayā anekajjhāsayattā sattānaṃ.

讓我為您直譯這段巴利文: 52. "在第二雙論中"是指在一根雙論中。"在這裡也是如此"意思是:如同在一根雙論中以"任何善法"開始問題,同樣在這裡的相互根雙論中也應該以"任何善法"來開始問題。為什麼?因為前雙論......不轉起。這是因為第二雙論如此不轉起而說的,但第三雙論卻如此轉起。"某些"是指造詞者。他們認為,如同在第一、第二雙論中,前問題通過轉變方式而成為后問題,所以後問題與前問題相同,除了相反的性質之外;但在相互雙論中不是這樣。因為在那裡兩個問題是相互不同的。如果在那裡也應該用兩個相似的問題,就應該以"任何善法"開始第一問題,或者后問題應該說"一切那些法都與善根一根"。但是沒有這樣說,而是像在第一、第二雙論中那樣,不使前後問題相似,在第三雙論中它們的不相似性是因為沒有以"任何善法"開始,所以應該有與相反問題相應的順問題,針對這個意思而說"不問'任何善法'"。 "依據義"是依據可能的已確定和可疑惑的諸義。"與其相應"是指與那前問題在義和文字上相適應。因為后問題應該依照前問題。"因此"是因為這個原因。因為即使在順序中斷除疑惑,在逆序中疑惑也會生起,如果不會生起,相反問題就沒有用處了,所以不是后問題相應於前問題,而是如前所說前問題相應於後問題,由於這種相應性,兩個詞在義等方面有關聯,所以說是義等雙論性。在這裡應當理解順逆性是依教說次第,因為說了"善法是善根"之後又說"善根是善法"。在其他雙論中也是這個道理。或者應當理解這裡的順逆性是從取具差別和差別,差別和具差別來看。因為在第一問題中,把那些具差別的法作為確定的基礎而顯示,說"任何善法"之後,爲了顯示其中哪個差別是以疑惑為基礎的,而作"一切那些是善根嗎"的問題。但在第二問題中,與此相反,把使它們成為具差別者的那個差別作為確定而顯示,說"或者任何善根"之後,爲了顯示那些作為疑惑基礎的具差別者,而作"一切那些法是善嗎"的問題。因為由於眾生有多種意樂,所以確定和疑惑是不確定對象的。

Imināpi byañjanenāti 『『ye keci kusalamūlena ekamūlā』』ti imināpi vākyena. Evaṃ na sakkā vattunti yenādhippāyena vuttaṃ, tamevādhippāyaṃ vivarati 『『na hī』』tiādinā. Tattha tenevāti kusalabyañjanatthassa kusalamūlena ekamūlabyañjanatthassa bhinnattā eva. Vissajjananti vibhajanaṃ . Itarathāti kusalamūlena ekamūlabyañjanena pucchāya katāya. Tāni vacanānīti kusalavacanaṃ kusalamūlena ekamūlavacanañca. Kusalacittasamuṭṭhānarūpavasena cassa abyākatadīpanatā daṭṭhabbā. Etthāti 『『imināpi byañjanena tassevatthassa sambhavato』』ti etasmiṃ vacane. Ye keci kusalā…pe… sambhavatoti etena kusalānaṃ kusalamūlena ekamūlatāya byabhicārābhāvaṃ dasseti. Tenevāha 『『na hi…pe… santī』』ti. Vuttabyañjanatthassevasambhavatoti hi iminā avuttabyañjanatthassa sambhavābhāvavacanena svāyamadhippāyamattho vibhāvito. Yathā hi kusalamūlena ekamūlabyañjanattho kusalabyañjanatthaṃ byabhicarati, na evaṃ taṃ kusalabyañjanattho. Kathaṃ katvā codanā, kathañca katvā parihāro? Kusalamūlena ekamūlā kusalā evāti codanā katā, kusalamūlena ekamūlā eva kusalāti pana parihāro pavattoti veditabbaṃ. Dutiyayamake viya apucchitvāti 『『ye keci kusalā』』ti apucchitvā. Kusalamūlehīti kusalehi mūlehi. Teti kusalamūlena ekamūlā.

Ekato uppajjantīti ettha iti-saddo ādiattho pakārattho vā. Tena 『『kusalamūlāni ekamūlāni ceva aññamaññamūlāni cā』』tiādipāḷisesaṃ dasseti. Yaṃ sandhāya 『『heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyyā』』ti vuttaṃ. Tattha heṭṭhāti anulomapucchāvissajjane. Vuttanayenāti 『『mūlāni yāni ekato uppajjantī』』tiādinā vuttanayena. Tampīti 『『kusalamūlenā』』tiādi aṭṭhakathāvacanampi. Tathāti tena pakārena, anulomapucchāyaṃ viya vissajjanaṃ kātabbaṃ bhaveyyāti iminā pakārenāti attho. Yena kāraṇena 『『na sakkā vattu』』nti vuttaṃ, taṃ kāraṇaṃ dassetuṃ 『『ye vā panā』』tiādimāha. Tattha 『『āmantā』』icceva vissajjanena bhavitabbanti 『『sabbe te dhammā kusalā』』ti pucchāyaṃ viya 『『sabbe te dhammā kusalamūlena ekamūlā』』ti pucchitepi paṭivacanavissajjanameva labbhati, na anulomapucchāyaṃ viya sarūpadassanavissajjanaṃ vibhajitvā dassetabbassa abhāvato. Ye hi dhammā kusalamūlena ekamūlā, na te dhammā kusalamūlena aññamaññamūlāva. Ye pana kusalamūlena aññamaññamūlā, te kusalamūlena ekamūlāva. Tenāha 『『na hi…pe… vibhāgo kātabbo bhaveyyā』』ti.

讓我為您直譯這段巴利文: "通過這個文句"是指通過"任何與善根一根"這個句子。"這樣不能說",爲了解釋以什麼意圖而說這句話,用"因為不"等來說明其意圖。其中"正因如此"是因為善的文句義與善根一根的文句義不同。"解答"是分別。"另外"是指用善根一根的文句作問題時。"那些語詞"是指善的語詞和善根一根的語詞。應當理解它通過善心所生色的方式來說明無記。"在這裡"是指在"通過這個文句也有那個意義"這句話中。"任何善法......有可能"通過這個顯示善法與善根一根性沒有偏離。因此說"因為不......存在"。因為通過"只有所說文句的意義有可能"這句話,由於說明未說文句的意義不可能,這個意思就被顯明瞭。因為如同善根一根的文句義偏離善的文句義,善的文句義卻不是這樣。如何作責難,如何作解釋?應當理解:作"與善根一根的就是善"的責難,而解釋則是"善的就是與善根一根的"。"不問如第二雙論"是指不問"任何善法"。"以善根"是以善的諸根。"那些"是與善根一根的。 "一起生起"中的"iti"字是表示開始或種類。由此顯示"善根既是一根又是相互根"等餘下的經文。關於這點說"應該依照前面所說的方式作解答"。其中"前面"是指在順問題的解答中。"所說的方式"是指通過"諸根一起生起"等所說的方式。"那個也"是指"以善根"等註釋語也。"如此"是指以那種方式,意思是應該像在順問題中那樣作解答。爲了顯示說"不能說"的理由,而說"或者任何"等。其中"應該只是'是的'這樣的解答"是指像在"一切那些法是善嗎"的問題中那樣,即使問"一切那些法是與善根一根嗎",也只得到反答的解答,不像在順問題中那樣得到顯示自性的解答,因為沒有需要分別顯示的。因為凡是與善根一根的法,那些法不都是與善根相互根的;但是凡是與善根相互根的,那些都是與善根一根的。因此說"因為不......應該作區分"。

Tattha yenāti yena aññamaññamūlesu ekamūlassa abhāvena. Yatthāti yasmiṃ ñāṇasampayuttacittuppāde. Aññamaññamūlakattā ekamūlakattā cāti adhippāyo. Dvinnaṃ dvinnañhi ekekena aññamaññamūlakatte vutte tesaṃ ekekena ekamūlakattampi vuttameva hoti samānattho ekasaddoti katvā. Tenevāha 『『yattha pana…pe… na ekamūlānī』』ti. Tayidaṃ micchā, dvīsupi ekekena itarassa ekamūlakattaṃ sambhavati evāti. Tenāha 『『etassa gahaṇassa nivāraṇattha』』ntiādi. 『『Ye dhammā kusalamūlena aññamaññamūlā, te kusalamūlena ekamūlā』』ti imamatthaṃ vibhāventena idha 『『āmantā』』ti padena yattha dve mūlāni uppajjanti, tattha ekekena itarassa ekamūlakattaṃ pakāsitamevāti āha 『『āmantāti imināva vissajjanena taṃgahaṇanivāraṇato』』ti . Nicchitattāti ettha ekato uppajjamānānaṃ tiṇṇannaṃ tāva mūlānaṃ nicchitaṃ hotu aññamaññekamūlakattaṃ, dvinnaṃ pana kathanti āha 『『aññamaññamūlānaṃ hī』』tiādi. Samānamūlatā evāti avadhāraṇena nivattitatthaṃ dassetuṃ 『『na aññamaññasamānamūlatā』』ti vuttaṃ. Tena aññamaññamūlānaṃ samānamūlatāmattavacanicchāya ekamūlaggahaṇaṃ, na tesaṃ aññamaññapaccayatāvisiṭṭhasamānamūlatādassanatthanti imamatthaṃ dasseti. Dvinnaṃ mūlānanti dvinnaṃ ekamūlānaṃ ekato uppajjamānānaṃ. Yathā tesaṃ samānamūlatā, taṃ dassetuṃ 『『tesu hī』』tiādi vuttaṃ. Taṃmūlehi aññehīti itaramūlehi mūladvayato aññehi sahajātadhammehi.

Idāni yena adhippāyena paṭilome 『『kusalā』』icceva pucchā katā, na 『『kusalamūlena ekamūlā』』ti, taṃ dassetuṃ 『『aññamaññamūlatte pana…pe… katāti daṭṭhabba』』nti āha. Na hi kusalamūlena aññamaññamūlesu kiñci ekamūlaṃ na hotīti vuttovāyamattho. Mūlayuttatameva vadati, na mūlehi ayuttanti adhippāyo. Aññathā pubbenāparaṃ virujjheyya. Tenevāti mūlayuttatāya eva vuccamānattā. Ubhayatthāpīti aññamaññamūlā ekamūlāti dvīsupi padesu. 『『Kusalamūlenā』』ti vuttaṃ, kusalamūlena sampayuttenāti hi attho. Yadi ubhayampi vacanaṃ mūlayuttatameva vadati, atha kasmā anulomapucchāyameva ekamūlaggahaṇaṃ kataṃ, na paṭilomapucchāyanti ubhayatthāpi taṃ gahetabbaṃ na vā gahetabbaṃ. Evañhi mūlekamūlayamakadesanāhi ayaṃ aññamaññayamakadesanā samānarasā siyāti codanaṃ manasi katvā āha 『『tatthā』』tiādi.

讓我為您直譯這段巴利文: 其中"以什麼"是指以相互根中缺乏一根。"在何處"是指在哪個智相應心生起中。意思是因為相互根性和一根性。因為當說兩兩之中的每一個是相互根時,也就是說它們每一個是一根,因為"一"字的意義是相同的。因此說"但在何處......不是一根"。這是錯誤的,因為在兩者中每一個都可能是其他的一根。因此說"爲了遮止這個執取"等。爲了顯明"凡是與善根相互根的法,那些是與善根一根的"這個意義,通過這裡的"是的"這個詞,顯示在有兩根生起的地方,一一都表明了是其他的一根性,所以說"因為以'是的'這個解答遮止那個執取"。"因為已確定"在這裡,先讓一起生起的三根的相互一根性是確定的,但兩根如何呢?為此說"因為相互根"等。"僅是相同根性"通過限定詞來顯示所遮遣的義,所以說"不是相互相同根性"。由此顯示取一根是因為想要說明相互根的僅僅相同根性,不是爲了顯示它們以相互緣性為特徵的相同根性的意思。"兩根"是指兩個一起生起的一根。爲了顯示它們如何是相同根性,所以說"因為在它們中"等。"以那些根的其他"是指以與兩根之外的俱生法的其他根。 現在爲了顯示以什麼意圖在逆序中只作"善"的問題,而不是"與善根一根",所以說"但在相互根性......應當看作是這樣作的"。因為已說明在與善根相互根中沒有任何不是一根的。意思是隻說與根相應,不說與根不相應。否則就會與前後矛盾。"正因如此"是因為只說與根相應性。"在兩處"是指在相互根和一根兩個詞中。說"以善根",因為意思是與善根相應。如果兩種說法都只說與根相應,那麼為什麼只在順問題中取一根,而不在逆問題中取呢?這樣的話,在兩處都應該取或都不應該取。因為這樣的話,這個相互雙論的教說就會與根一根雙論的教說有相同的味道。考慮到這個責難而說"在那裡"等。

Tattha tatthāti tasmiṃ aññamaññayamake. Yadipi ekamūlā aññamaññamūlāti idaṃ padadvayaṃ vuttanayena mūlayuttatameva vadati, tathāpi sāmaññavisesalakkhaṇe attheva bhedoti dassetuṃ 『『mūlayogasāmaññe』』tiādi vuttaṃ. Samūlakānaṃ samānamūlatā ekamūlattanti ekamūlavacanaṃ tesu avisesato mūlasabbhāvamattaṃ vadati, na aññamaññamūlasaddo viya mūlesu labbhamānaṃ visesaṃ, na ca sāmaññe nicchayo visese saṃsayaṃ vidhamatīti imamatthamāha 『『mūlayogasāmaññe…pe… pavattā』』ti iminā. Visese pana nicchayo sāmaññe saṃsayaṃ vidhamanto eva pavattatīti āha 『『mūlayogavisese pana…pe… nicchitameva hotī』』ti. Tasmāti vuttasseva tassa hetubhāvena parāmasanaṃ, visesanicchayeneva avinābhāvato, sāmaññassa nicchitattā tattha vā saṃsayābhāvatoti attho. Tenāha 『『ekamūlāti pucchaṃ akatvā』』ti. Kusalabhāvadīpakaṃ na hotīti kusalabhāvasseva dīpakaṃ na hoti tadaññajātikassapi dīpanato. Tenāha 『『kusalabhāve saṃsayasabbhāvā』』ti. Aññamaññamūlavacananti kevalaṃ aññamaññamūlavacananti adhippāyo. Kusalādhikārassa anuvattamānattāti iminā 『『sabbe te dhammā kusalā』』ti kusalaggahaṇe kāraṇamāha. Ekamūlaggahaṇe hi payojanābhāvo dassito, kusalassa vasena cāyaṃ desanāti.

53-61.Mūlanaye vutte eva attheti mūlanaye vutte eva kusalādidhamme. Kusalādayo hi sabhāvadhammā idha pāḷiatthatāya atthoti vutto. Kusalamūlabhāvena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ. Kusalamūlabhūtā mūlā kusalamūlamūlāti samāsayojanā. Mūlavacanañhi nivattetabbagahetabbasādhāraṇaṃ. Akusalābyākatāpi mūladhammā atthīti kusalamūlabhāvena mūladhammā visesitā. Mūlaggahaṇena ca mūlavantānaṃ mūlayogo dīpito hoti. Samānena mūlena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ 『『ekamūlamūlā』』ti, aññamaññassa mūlena mūlabhāvena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ 『『aññamaññamūlamūlā』』ti mūlamūlanayo vuttoti yojanā. Tīsupi yamakesu yathāvuttavisesanamevettha pariyāyantaraṃ daṭṭhabbaṃ.

Mūlayogaṃdīpetunti mūlayogameva padhānaṃ sātisayañca katvā dīpetunti adhippāyo. Yathā hi kusalāni mūlāni etesanti kusalamūlakānīti bāhiratthasamāse mūlayogo padhānabhāvena vutto hoti, na evaṃ 『『kusalasaṅkhātā mūlā kusalamūlā』』ti kevalaṃ, 『『kusalamūlamūlā』』ti savisesanaṃ vā vutte uttarapadatthappadhānasamāse. Tenāha 『『aññapadattha…pe… dīpetu』』nti. Vuttappakārovāti 『『kusalamūlabhāvena mūlassa visesanenā』』tiādinā mūlamūlanaye ca, 『『aññapadatthasamāsantena ka-kārenā』』tiādinā mūlakanaye ca vuttappakāro eva. Vacanapariyāyo mūlamūlakanaye ekajjhaṃ katvā yojetabbo.

74-

讓我為您直譯這段巴利文: 其中"在那裡"是指在那相互雙論中。雖然"一根"和"相互根"這兩個詞如前所說只說明與根相應,但是爲了顯示在共相和別相上確實有區別,所以說"在根相應的共相"等。同根者的相同根性是一根性,所以一根這個詞對它們只說明根的一般存在,不像相互根這個詞那樣說明在諸根中得到的特殊性,而且共相的確定不能消除別相的疑惑,爲了表達這個意思而說"在根相應的共相......轉起"。但是別相的確定卻能消除共相的疑惑,所以說"但在根相應的別相......就是確定的"。"因此"是把前面所說的作為原因來考察,因為與別相的確定不可分離,或者因為共相已確定所以在那裡沒有疑惑的意思。因此說"不作'一根'的問題"。"不是表明善性"是指不只是表明善性,因為也表明其他種類。因此說"因為在善性中有疑惑"。"相互根語"意思是僅僅相互根語。通過"因為善的領域繼續"來說明"一切那些法是善"中取善的原因。因為已顯示在取一根中沒有目的,而且這個教說是依善而進行的。 53-61. "在說了根的方式的義中"是指在說了根的方式中的善等法。因為善等自性法在這裡作為經文的義而說。爲了通過善根性、根的限定、表明根相應來顯示。"善根根"的複合詞結合是:作為善根的諸根是善根根。因為根這個詞是遮止所取的共同詞。因為也有不善無記的根法存在,所以以善根性來限定根法。通過取根也表明有根者的根相應。爲了通過相同的根、根的限定、表明根相應來顯示說"一根根",爲了通過相互的根、根性、根的限定、表明根相應來顯示說"相互根根",這就是根根方式的結合。在三種雙論中,這裡應當看到如前所說的限定就是另一種方式。 "爲了表明根相應"意思是爲了把根相應作為主要的和殊勝的來表明。因為如同"有善根的"這樣的外在義複合詞中根相應是以主要性來說的,而不像在"稱為善的根是善根"這樣的單獨的,或者在"善根根"這樣的有限定的上分主要複合詞中那樣。因此說"爲了表明......其他詞義"。"如前所說的方式"就是在根根方式中以"通過善根性、根的限定"等方式,在根的方式中以"通過其他詞義複合詞結尾的ka音"等方式所說的方式。語詞的方式應當在根根的方式中合併來結合。 74-

85.Na ekamūlabhāvaṃ labhamānehīti abyākatamūlena na ekamūlakaṃ tathāvattabbataṃ labhamānehi aṭṭhārasaahetukacittuppādāhetukasamuṭṭhānarūpanibbānehi ekato alabbhamānattā. Yathā hi yathāvuttacittuppādādayo hetupaccayavirahitā ahetukavohāraṃ labhanti, na evaṃ sahetukasamuṭṭhānaṃ rūpaṃ. Tenāha 『『ahetukavohārarahitaṃ katvā』』ti. Ettha ca 『『sabbaṃ rūpaṃ na hetukameva, ahetukamevā』』ti vuttattā kiñcāpi sahetukasamuṭṭhānampi rūpaṃ ahetukaṃ, 『『abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo, vipākābyākatā kiriyābyākatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』ti (paṭṭhā. 1.1.403) pana vacanato hetupaccayayogena sahetukasamuṭṭhānassa rūpassa ahetukavohārābhāvo vutto. Keci pana 『『abbohārikaṃ katvāti sahetukavohārena abbohārikaṃ katvāti atthaṃ vatvā aññathā 『ahetukaṃ abyākataṃ abyākatamūlena ekamūla』nti na sakkā vattu』』nti vadanti. Tattha yaṃ vattabbaṃ, taṃ vuttameva ahetukavohārābhāvena sahetukatāpariyāyassa atthasiddhattā. Apica hetupaccayasabbhāvato tassa sahetukatāpariyāyo labbhateva. Tenāha 『『na vā sahetukaduke viya…pe… abbohārikaṃ kata』』nti. Ettha etthāti etasmiṃ ekamūlakaduke. Hetupaccayayogāyogavasenāti hetupaccayena yogāyogavasena, hetupaccayassa sabbhāvāsabbhāvavasenāti attho. Sahetukavohārameva labhati paccayabhūtahetusabbhāvato.

Apare pana bhaṇanti 『『sahetukacittasamuṭṭhānaṃ rūpaṃ ahetukaṃ abyākatanti iminā vacanena saṅgahaṃ gacchantampi samūlakattā 『abyākatamūlena na ekamūla』nti na sakkā vattuṃ, satipi samūlakatte nippariyāyena sahetukaṃ na hotīti 『abyākatamūlena ekamūla』nti ca na sakkā vattuṃ, tasmā 『ahetukaṃ abyākataṃ abyākatamūlena na ekamūlaṃ, sahetukaṃ abyākataṃ abyākatamūlena ekamūla』nti dvīsupi padesu anavarodhato abbohārikaṃ katvāti vutta』』nti, taṃ tesaṃ matimattaṃ 『『sahetukaabyākatasamuṭṭhānaṃ rūpaṃ abyākatamūlena ekamūlaṃ hotī』』ti aṭṭhakathāyaṃ tassa ekamūlabhāvassa nicchitattā, tasmā vuttanayeneva cettha attho veditabbo.

86-97. Kusalākusalābyākatarāsito namananāmanasaṅkhātena visesena arūpadhammānaṃ gahaṇaṃ niddhāraṇaṃ nāma hotīti āha 『『nāmānaṃ niddhāritattā』』ti. Tena tesaṃ adhikabhāvamāha viññāyamānameva pakaraṇena aparicchinnattā. Yadi evaṃ 『『ahetukaṃ nāmaṃ sahetukaṃ nāma』』nti pāṭhantare kasmā nāmaggahaṇaṃ katanti āha 『『supākaṭabhāvattha』』nti, paribyattaṃ katvā vutte kiṃ vattabbanti adhippāyo.

Niddesavāravaṇṇanā niṭṭhitā.

Mūlayamakavaṇṇanā niṭṭhitā.

  1. Khandhayamakaṃ

  2. Paṇṇattivāro

Uddesavāravaṇṇanā

2-

讓我為您直譯這段巴利文: 85. "不得到一根性的"是指不得到與無記根一根性、如此應說性的十八無因心生起、無因所生色、涅槃,因為它們不能一起得到。因為如同所說的心生起等由於缺乏因緣而得到無因的名稱,而有因所生色則不是這樣。因此說"作為離無因名稱"。在這裡,雖然因為說"一切色都不是有因的,都是無因的",所以有因所生的色也是無因的,但是因為說"無記法以因緣為緣對無記法,異熟無記、唯作無記諸因以因緣為緣對相應諸蘊和心所生諸色",所以說由於有因緣關係,有因所生色沒有無因的名稱。但有些人說:"'作為不可說'意思是作為以有因名稱不可說,否則不能說'無因無記是與無記根一根的'"。對此應說的已經說了,因為通過無因名稱的缺乏而成就有因的意義。而且由於有因緣的存在,它得到有因的意義。因此說"或者不像在有因二法中......作為不可說"。"在這裡"是指在這一根二法中。"依據有無因緣關係"是指依據與因緣的有關係無關係,意思是依據因緣的有無。得到有因名稱是因為有作為緣的因的存在。 其他人則說:"有因心所生色是無因無記,通過這個說法雖然包含在內,但因為有根,所以不能說'與無記根不是一根',雖然有有根性,但無法直接說是有因,所以也不能說'與無記根是一根',因此說'作為不可說'是因為在'無因無記與無記根不是一根,有因無記與無記根是一根'這兩句中都沒有障礙",這只是他們的想法,因為在註釋中確定"有因無記所生色是與無記根一根的",所以這裡應當依照所說的方式理解意思。 86-97. 因為從善、不善、無記的積聚中以稱為傾向、不傾向的特徵來取得無色法是稱為抉擇,所以說"因為抉擇諸名"。由此說它們的殊勝性,因為通過論書而未確定的就被理解了。如果這樣,為什麼在"無因名、有因名"的另一讀法中取名字呢?說"爲了非常明顯",意思是在清楚地說時還有什麼可說的。 解說品註釋完畢。 根雙論註釋完畢。 2. 蘊雙論 1. 施設品 列舉品註釋 2-

3.Khandhayamake…pe… pariññā ca vattabbāti idaṃ padhānabhāvena vattabbadassanaṃ. Abhiññeyyakathā hi abhidhammo, sā ca yāvadeva pariññattāti pariññāsu ca na vinā tīraṇapariññāya pahānapariññā, tīraṇañca sampuṇṇaparānuggahassa adhippetattā kālapuggalokāsavibhāgamukhena khandhānaṃ visuṃ saha ca uppādanirodhalakkhaṇapariggahavasena sātisayaṃ sambhavati, nāññathāti imamatthaṃ dassento 『『chasu kālabhedesu…pe… pariññā ca vattabbā』』ti padhānaṃ vattabbaṃ uddharati. Tattha pana yathā na tīraṇapariññāya vinā pahānapariññā, evaṃ tīraṇapariññā vinā ñātapariññāya. Sā ca sutamayañāṇamūlikāti desanākusalo satthā anvayato byatirekato ca samudāyāvayavapadatthādivibhāgadassanamukhena khandhesu pariññāppabhedaṃ pakāsetukāmo 『『pañcakkhandhā』』tiādinā desanaṃ ārabhīti dassento 『『te pana khandhā』』tiādimāha. Pañcahi padehīti pañcahi samudāyapadehi.

Tatthāti tesu samudāyāvayavapadesu. Dhammoti ruppanādiko ñeyyadhammo. Samudāyapadassāti rūpakkhandhādisamudāyapadassa. Yadipi avayavavinimutto paramatthato samudāyo nāma natthi, yathā pana avayavo samudāyo na hoti, evaṃ na samudāyopi avayavoti satipi samudāyāvayavānaṃ bhede dvinnaṃ padānaṃ samānādhikaraṇabhāvato atthevābhedoti padadvayassa samānatthatāya siyā āsaṅkāti āha 『『etasmiṃ saṃsayaṭṭhāne』』ti. 『『Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, viññāṇakkhandho tajjā manoviññāṇadhātū』』tiādīsu ekadeso samudāyapadattho vutto, 『『yaṃ kiñci rūpaṃ…pe… ayaṃ vuccati rūpakkhandho』』tiādīsu (vibha. 2) pana sakaloti āha 『『rūpādi…pe… attho』』ti. Avayavapadānañcettha visesanavisesitabbavisayānaṃ samānādhikaraṇatāya samudāyapadatthatā vuttā, tato eva samudāyapadānampi avayavapadatthatā. Na hi visesanavisesitabbānaṃ atthānaṃ accantaṃ bhedo abhedo vā icchito, atha kho bhedābhedo, tasmā abhedadassanavasena paṭhamanayo vutto, bhedadassanavasena dutiyanayo. Yo hi ruppanādisaṅkhāto rāsaṭṭho avayavapadehi rūpādisaddehi ca khandhasaddena ca visesanavisesitabbabhāvena bhinditvā vutto, svāyaṃ atthato rāsibhāvena apekkhito ruppanādiattho evāti.

Yathā avayavapadehi vuccamānopi samudāyapadassa attho hoti, evaṃ samudāyapadehi vuccamānopi avayavapadassa atthoti 『『rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā』』tiādinā padasodhanā katāti dassento āha 『『rūpādiavayavapadehi…pe… padasodhanavāro vutto』』ti. Tattha ekaccassa avayavapadassa aññattha vuttiyā avayavapadatthassa samudāyapadatthatāya siyā anekantikatā, samudāyapadassa pana taṃ natthīti samudāyapadatthassa avayavapadatthatāya byabhicārābhāvo 『『rūpakkhandho rūpanti? Āmantā』』ti pāḷiyā pakāsitoti vuttaṃ 『『rūpādi…pe… dassetu』』nti.

讓我為您直譯這段巴利文: 3. "在蘊雙論中......遍知也應該說",這是顯示應該以主要方式來說的。因為阿毗達摩是關於所應知的論述,而且它是爲了遍知,在諸遍知中沒有決定遍知就沒有斷遍知,而且決定是爲了完全利益他人,通過時間、人、處所的區分方式,依據蘊的各別和一起的生滅特徵的把握而特別生起,不是其他方式。爲了顯示這個意義,說"在六種時間區分中......遍知也應該說",舉出主要應說的。其中,如同沒有決定遍知就沒有斷遍知,同樣沒有知遍知就沒有決定遍知。而且它以聞所成智為根本,所以善於教說的導師想要通過順理和反理、總體和部分、詞義等區分的方式來顯示蘊中遍知的差別,以"五蘊"等開始教說,爲了顯示這點而說"但是那些蘊"等。"以五個詞"是以五個總體詞。 "在那裡"是指在那些總體和部分詞中。"法"是變壞等的所知法。"總體詞"是指色蘊等總體詞。雖然離開部分而在勝義上沒有所謂的總體,但是如同部分不是總體,總體也不是部分,所以雖然總體和部分有區別,但因為兩個詞是同位語所以確實有無區別,因此可能懷疑兩個詞有相同的意義,所以說"在這個疑惑處"。在"眼處歸入色蘊的計數,識蘊是相應的意識界"等中說總體詞的意義是部分,但在"任何色......這稱為色蘊"等中則是全體,所以說"色等......意義"。這裡部分詞作為限定詞和所限定的對象是同位語,所以說有總體詞的意義,正因如此總體詞也有部分詞的意義。因為限定詞和所限定的意義不是完全區別或無區別,而是有區別和無區別,所以依據看到無區別而說第一種方式,依據看到區別而說第二種方式。因為以變壞等為特徵的積聚義通過部分詞的色等聲和蘊聲以限定詞和所限定的方式分別而說,這個在意義上作為積聚而考慮的就是變壞等的意義。 如同用部分詞說也是總體詞的意義,同樣用總體詞說也是部分詞的意義,所以以"色蘊是色也是色蘊,色蘊是色嗎?是的"等方式作詞的清凈,爲了顯示這點而說"通過色等部分詞......說了詞清凈品"。其中因為某些部分詞在其他處有使用,所以部分詞義作為總體詞義可能有不確定性,但總體詞則沒有這種情況,所以總體詞義作為部分詞義沒有偏離,這通過"色蘊是色嗎?是的"這個經文顯示出來,因此說"色等......爲了顯示"。

『『Rūpakkhandho』』tiādīsu khandhatthassa visesitabbattā vuttaṃ 『『padhānabhūtassa khandhapadassā』』ti. Vedanādiupapadatthassa ca sambhavato 『『vedanākkhandho』』tiādīsu. Rūpāvayavapadena vuttassāti rūpasaṅkhātena avayavapadena visesanabhāvena vuttassa khandhatthassa rūpakkhandhabhāvo hoti. Tena vuttaṃ 『『rūpakkhandho rūpanti? Āmantā』』ti. Tatthāti tasmiṃ rūpakkhandhapade. Padhānabhūtena visesitabbattā khandhāvayavapadena vuttassa ruppanaṭṭhassa kiṃ vedanākkhandhādibhāvo hotīti yojanā. Samāne avayavapadābhidheyyabhāve appadhānena padena yo attho viññāyati, so kasmā padhānena na viññāyatīti adhippāyo. Khandhāvayavapadena vutto dhammoti rāsaṭṭhamāha. Tattha kocīti ruppanaṭṭho. Kenaci samudāyapadenāti rūpakkhandhapadena, na vedanākkhandhādipadena. Tenāha 『『na sabbo sabbenā』』ti. Esa nayo vedanākkhandhādīsu. Rūparūpakkhandhādiavayavasamudāyapadasodhanamukhena tattha ca catukkhandhavasena pavattā pāḷigati padasodhanamūlacakkavāro. Evañca dassentenāti iminā yvāyaṃ rūpādiavayavapadehi rūpakkhandhādisamudāyapadehi ca dassitākāro atthaviseso, taṃ paccāmasati. Visesanabhāvo bhedakatāya sāmaññato avacchedakattā, visesitabbabhāvo abhedayogena bhedantarato avicchinditabbattā, samānādhikaraṇabhāvo tesaṃ bhedābhedānaṃ ekavatthusannissayattā.

Tenāti yathāvuttena visesanavisesitabbabhāvena. Etthāti etasmiṃ samānādhikaraṇe. Tenāti vā samānādhikaraṇabhāvena. Etthāti rūpakkhandhapade. Yathā nīluppalapade uppalavisesanabhūtaṃ nīlaṃ visiṭṭhameva hoti, na yaṃ kiñci, evamidhāpi khandhavisesanabhūtaṃ rūpampi visiṭṭhameva siyāti dassento 『『kiṃ khandhato…pe… hotī』』ti āha. Tathā 『『rūpañca taṃ khandho cā』』ti samānādhikaraṇabhāveneva yaṃ rūpaṃ, so khandho. Yo khandho, taṃ rūpanti ayampi āpanno evāti āha 『『sabbeva…pe… visesitabbā』』ti. Visesanena ca nāma niddhāritarūpena bhavitabbaṃ avacchedakattā, na aniddhāritarūpenāti āha 『『kiṃ pana ta』』ntiādi, tasseva gahitattā na piyarūpasātarūpassāti adhippāyo. Na hi taṃ khandhavisesanabhāvena gahitaṃ, vissajjanaṃ kataṃ tassevāti yojanā. Na khandhato aññaṃ rūpaṃ atthīti idaṃ ruppanaṭṭho rūpanti katvā vuttaṃ, na hi so khandhavinimutto atthi. Tenevāti yathāvuttarūpassa khandhavinimuttassa abhāveneva. 『『Piyarūpaṃ sātarūpaṃ, dassentenappaka』』nti ca ādīsu atadatthassa rūpasaddassa labbhamānattā 『『tena rūpasaddenā』』ti visesetvā vuttaṃ. Vuccamānaṃ bhūtupādāyampi bhedaṃ dhammajātaṃ. Suddhenāti kevalena, rūpasaddena vināpīti attho. Tayidaṃ pakaraṇādiavacchinnataṃ sandhāya vuttaṃ, samānādhikaraṇataṃ vā. Yo hi rūpasaddena samānādhikaraṇo khandhasaddo, tena yathāvuttarūpasaddena viya tadattho vuccateva. Tenāha 『『khandhā rūpakkhandho』』ti. Yadipi yathāvuttaṃ rūpaṃ khandho eva ca, khandho pana na rūpamevāti āha 『『na ca sabbe…pe… visesitabbā』』ti. Tenevāti arūpasabhāvassa khandhassa atthibhāveneva. Teti khandhā. Vibhajitabbāti 『『khandhā rūpakkhandho』』ti padaṃ uddharitvā 『『rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā na rūpakkhandho』』tiādinā vibhāgena dassetabbā.

讓我為您直譯這段巴利文: 在"色蘊"等中,因為蘊義是所限定的,所以說"作為主要的蘊詞"。而且因為受等附加義的存在,所以在"受蘊"等中。"由色部分詞所說的"是指由稱為色的部分詞作為限定詞所說的蘊義成為色蘊。因此說"色蘊是色嗎?是的"。"在那裡"是指在那色蘊詞中。作為主要的所限定,由蘊部分詞所說的變壞義是否成為受蘊等,這是結合。意思是在部分詞所詮表的意義相同的情況下,為什麼由非主要詞所理解的意義不能由主要詞理解。"由蘊部分詞所說的法"是說積聚義。其中"某些"是指變壞義。"由某個總體詞"是指由色蘊詞,不是由受蘊等詞。因此說"不是一切由一切"。在受蘊等中也是這個道理。通過色、色蘊等部分和總體詞的清凈,以及在那裡依四蘊而轉起的經文進行是詞清凈根本輪。"這樣顯示"通過這個回指這個由色等部分詞和色蘊等總體詞所顯示的形式的特殊義。限定性是因為能區別而從共相中劃分,所限定性是因為與無區別結合而不應從其他區別中分開,同位語性是因為這些區別和無區別依託一個事物。 "由此"是指由如前所說的限定和所限定性。"在這裡"是指在這個同位語中。或者"由此"是指由同位語性。"在這裡"是指在色蘊詞中。如同在青蓮花詞中作為蓮花的限定的青是特定的,不是任何的,同樣在這裡作為蘊的限定的色也應該是特定的,爲了顯示這點而說"從蘊而言......是嗎"。同樣,"色且它是蘊"通過同位語性,凡是色,它是蘊;凡是蘊,它是色,這個意思也成立了,所以說"一切......應限定"。而且限定詞必須是已確定的形式,因為它是能劃分的,不是未確定的形式,所以說"但是什麼"等,意思是因為已取那個所以不是可愛色、可意色。因為那個不是作為蘊的限定而取的,解答是針對那個而作的,這是結合。"沒有異於蘊的色"這是依據變壞義是色而說的,因為它不離開蘊而存在。"正因如此"是因為如前所說的色不離開蘊而存在。因為在"可愛色、可意色、顯示不少"等中得到不是那個意義的色字,所以特別說"由那個色字"。所說的包括大種和所造的各種法類。"以純"是指單獨的,意思是即使沒有色字。這是針對被論書等限定的說的,或者是針對同位語性。因為與色字同位的蘊字,以它像以如前所說的色字一樣表示那個意義。因此說"諸蘊是色蘊"。雖然如前所說的色只是蘊,但蘊不只是色,所以說"但不是一切......應限定"。"正因如此"是因為非色自性的蘊的存在。"那些"是指諸蘊。"應分別"是指舉出"諸蘊是色蘊"這個詞后,應該以"色蘊既是蘊又是色蘊,其餘諸蘊不是色蘊"等方式顯示區分。

Khandhānaṃ rūpavisesana…pe… saṃsayo hotīti ettha kiṃ khandhato aññāpi vedanā atthi, yato vinivattā vedanā khandhavisesanaṃ hoti, sabbe ca khandhā kiṃ khandhavisesanabhūtāya vedanāya visesitabbāti evaṃ yojanā veditabbā. Kecīti anubhavanādippakārā. Kenaci visesanenāti vedanādinā visesanena.

Ettha ca rūpādipaṇṇatti khandhapaṇṇatti ca 『『rūpaṃ khandho, khandhā rūpakkhandho』』tiādinā visuṃ saha ca ruppanādike atthe pavattamānā kadāci avayavabhūte pavattati, kadāci samudāyabhūte, tassā pana tathā pavattanākāre niddhārite yasmā rūpādikkhandhā padato atthato ca visodhitā nāma honti tabbisayakaṅkhāpanodanato, tasmā 『『rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā』』tiādinayappavattena paṭhamavārena rūpādiavayavapadehi avayavattho viya samudāyatthopi vuccati, tathā samudāyapadehipīti ayamattho dassito. 『『Rūpaṃ rūpakkhandho, khandhā vedanākkhandho』』tiādinayappavattena pana dutiyavārena visesavācī viya rūpādiavayavapadehi sāmaññabhūtenapi taṃtaṃvisiṭṭhena khandhāvayavapadena so so eva samudāyattho vuccati, na sabboti ayamattho dassito. Khandhavinimuttassa yathādhippetassa abhāvā yadipi khandhoyeva rūpaṃ, so pana na sabbo rūpaṃ, atha kho tadekadeso, tathā vedanādayopīti ayamattho 『『rūpaṃ khandho, khandhā rūpa』』ntiādinayappavattena tatiyavārena dassito. 『『Rūpaṃ khandho, khandhā vedanākkhandho』』tiādinayappavattena pana catutthavārena 『『rūpaṃ khandho』』ti rūpassa khandhabhāve nicchite khandho nāmāyaṃ na kevalaṃ rūpameva, atha kho vedanādi cāti vedanādīnampi khandhabhāvappakāsane na sabbe khandhā vedanādivisesavanto, kecideva pana tena tena visesena tathā vuccantīti ayamattho dassito. Evaṃ dassentī cesā pāḷi khandhānaṃ yathāvuttapaṇṇattisodhanamukhena sarūpāvadhāraṇāya saṃvattati, tañca tesaṃ yāvadeva uppādādinicchayatthanti dassento 『『evaṃ yesaṃ…pe… veditabbo』』ti āha.

讓我為您直譯這段巴利文: "諸蘊的色限定......有疑惑",在這裡應當理解這樣的結合:是否有異於蘊的受,由此排除的受成為蘊的限定,而且一切蘊是否都應被作為蘊限定的受所限定?"某些"是指感受等種類。"由某個限定"是指由受等限定。 在這裡,色等施設和蘊施設通過"色是蘊,諸蘊是色蘊"等方式,分別地和一起地在變壞等義上運作時,有時運作于部分,有時運作于總體,當它這樣運作的方式被確定時,因為色等蘊在詞和義上都被清凈了,因為排除了關於它們的疑惑,所以通過"色蘊既是色又是色蘊,色蘊是色嗎?是的"等方式運作的第一品顯示:通過色等部分詞不僅說部分義,也說總體義,通過總體詞也是如此。通過"色是色蘊,諸蘊是受蘊"等方式運作的第二品則顯示:通過色等部分詞像表達特殊一樣,通過作為共相而具有各自特徵的蘊部分詞只說那個那個總體義,不是一切。因為沒有離開蘊的如所意圖的,雖然蘊就是色,但它不是全部是色,而是它的一部分,受等也是如此,這個意思通過"色是蘊,諸蘊是色"等方式運作的第三品顯示。通過"色是蘊,諸蘊是受蘊"等方式運作的第四品則顯示:當"色是蘊"確定色是蘊時,這個稱為蘊的不僅僅是色而已,而且也包括受等,在顯示受等也是蘊的情況時,不是一切蘊都具有受等的特徵,而是某些以那個那個特徵而如此說。這樣顯示的經文通過如前所說的蘊的施設清凈導向它們自性的確定,而且那是爲了確定它們的生起等,爲了顯示這點而說"如是對於那些......應當知道"。

Ekadesepi samudāyavohāro dissati yathā paṭo daḍḍho, samuddo diṭṭhoti āha 『『cakkāvayavabhāvato cakkānīti yamakāni vuttānī』』ti. Bandhitvāti yamakabhāvena bandhitvā, yamakamūlabhāveneva vā. Mūlabhāvena gahaṇaṃ sambandhabhāvo, taṃsambandhatā ca mūlapadādīnaṃ nābhiādisadisatā daṭṭhabbā. Apubbassa vattabbassa abhāvato nayidha desanā maṇḍalabhāveneva sambajjhatīti āha 『『na maṇḍalabhāvena sambajjhanato』』ti. Yadipi rūpakkhandhamūlake apubbaṃ natthi, vedanākkhandhādimūlakesu pana saññādimukhena desanappavattiyaṃ apubbavaseneva gato siyā maṇḍalabhāvena sambandho, na tathā pāṭho pavattoti āha 『『vedanākkhandha…pe… sambandhenā』』ti. Pacchimassa purimena asambajjhanameva hi heṭṭhimasodhanaṃ. Suddhakkhandhalābhamattameva gahetvāti 『『khandhā rūpa』』nti ettha khandhāti khandhasaddena labbhamānaṃ rūpādīhi asammissaṃ khandhaṭṭhamattameva uddesavasena gahetvā. Yadipi uddese khandhavisesanaṃ rūpādi 『『khandhā rūpa』』nti suddharūpādimattameva gahitaṃ, tathāpi visesarahitassa sāmaññassa abhāvato tattha suddharūpādimattatāya aṭṭhatvā. Khandhavisesanabhāvasaṅkhātanti yathādhigataṃ khandhānaṃ visesanabhāvena kathitaṃ ruppanādikaṃ visesanatthaṃ dassetuṃ. Kevalameva taṃ aggaṇhanto khandhasaddena saha yojetvā…pe… vibhattattā suddhakkhandhavāroti vuttoti yojanā.

Uddesavāravaṇṇanā niṭṭhitā.

  1. Paṇṇattivāro

Niddesavāravaṇṇanā

26.Evaṃvuttanti evaṃ dvārālambanehi saddhiṃ dvārappavattadhammavibhāgavasena vuttaṃ. Piyasabhāvaṃ piyajātikaṃ 『『kathaṃ rūpena kho, āvuso』』tiādīsu viya piyasabhāvaṭṭhena rūpaṃ, na ruppanaṭṭhenāti vuttaṃ 『『piyarūpaṃ…pe… rūpaṃ na rūpakkhandho』』ti. Ruppanaṭṭhena rūpakkhandhapariyāpannampi cakkhādi piyasabhāvamattavacanicchāvasena piyarūpameva anuppavisati, na rūpakkhandhanti āha 『『piyasabhāva…pe… na rūpakkhandhoti vutta』』nti. 『『Yo pana yattha viseso』』ti vutto visesasaddo nānuvattatīti adhippāyenāha 『『vacanaseso』』ti. Na hi adhikārato labbhamānassa ajjhāharaṇakiccaṃ atthi. Diṭṭhisaññāti vā paduddhāroyaṃ veditabbo. Visesatā panassā 『『visesaṃ vaṇṇayissāmā』』ti paṭiññāya eva pākaṭā. 『『Avasesā saṅkhārā』』ti etthāpi eseva nayo. Saṃyojanavasena jānāti abhinivisatīti saññā diṭṭhīti āha 『『diṭṭhi eva saññā』』ti. Diṭṭhi cāti ca-saddena avasiṭṭhaṃ papañcaṃ saṅgaṇhāti. Tathā hi 『『papañcasaññāsaṅkhā』』ti ettha papañcasūdaniyaṃ (ma. ni. aṭṭha. 1.201) vuttaṃ 『『saññānāmena vā papañcā eva vuttā』』ti.

讓我為您直譯這段巴利文: 在部分中也可以看到總體的說法,如"布被燒、海被見",所以說"由於是輪的部分,所以說是諸輪的雙"。"結合"是指以雙的方式結合,或者只是以雙的根本方式。以根本方式取是關聯性,而且它們的關聯性應當看作是如同根詞等與輪轂等的相似性。因為沒有新的應該說的,所以這裡教說不是以輪圈方式結合,因此說"不是以輪圈方式結合"。雖然在色蘊根本中沒有新的,但在受蘊等根本中,在通過想等方式進行教說時,關聯可能只是依據新的以輪圈方式,但經文不是這樣進行的,所以說"以受蘊......關聯"。因為後面的與前面不關聯就是下面的清凈。"只取得純蘊"是指在"諸蘊是色"中,以蘊字得到的、與色等不混雜的只是蘊義,只是依列舉方式而取。雖然在列舉中蘊的限定色等在"諸蘊是色"中只取純色等而已,但是因為沒有無特徵的共相,所以在那裡不止於純色等性。"稱為蘊限定性"是爲了顯示如所證得的、作為諸蘊的限定而說的變壞等限定義。"只是那個不取,與蘊字結合......因為分別,所以說是純蘊品",這是結合。 列舉品註釋完畢。 1. 施設品 解說品註釋 26. "如此說"是指如此依據門和所緣以及門轉起諸法的區分方式而說。可愛自性、可愛種類,如在"朋友,如何以色"等中,依可愛自性義為色,不是依變壞義,所以說"可愛色......色不是色蘊"。雖然眼等依變壞義包含在色蘊中,但是依想要只說可愛自性的意向而只進入可愛色,不是色蘊,所以說"依可愛自性......說不是色蘊"。"但是在何處的特殊"中所說的特殊字不繼續,以這個意圖而說"語詞餘"。因為從主題中得到的不需要補充。或者這應當理解為見想的詞舉出。但它的特殊性在"我們將解說特殊"的承諾中就已明顯。在"其餘諸行"中也是這個方法。依結縛方式而知、執著為想見,所以說"見就是想"。"見和"中的和字包含其餘的戲論。如此在"戲論想行"中的《中部注》中說"或者以想名說的就是諸戲論"。

  1. 『『Khandhā vedanākkhandho』』ti etasmiṃ anulome yathā sarūpadassanena vissajjanaṃ labbhati, na evaṃ 『『na khandhā na vedanākkhandho』』ti paṭilome, idha pana paṭivacanena vissajjananti tadatthaṃ vivaranto 『『khandhasaddappavattiyā ca abhāve vedanākkhandhasaddappavattiyā ca abhāvo』』ti āha. Tena sattāpaṭisedhe ayaṃ na-kāroti dasseti. Saddaggahaṇañcettha saddanibandhanattā paññattiyā saddasabhāgataṃ vā sandhāya kataṃ. Paṇṇattisodhanañhetaṃ. Tenāha 『『paṇṇattisodhanamattameva karotī』』ti. Tena niddhāretabbassa dhammantarassa abhāvaṃ dasseti. Yato vuttaṃ 『『na aññadhammasabbhāvo evettha pamāṇa』』nti. Evañca katvātiādinā yathāvuttamatthaṃ pāṭhantarena samattheti. Kāmaṃ katthaci satipi khandhe natthi vedanākkhandho, akhandhattasabhāvā pana natthi vedanāti 『『na khandhā na vedanākkhandhoti? Āmantā』』ti vuttanti evaṃ vā etaṃ daṭṭhabbaṃ. Tenāha aṭṭhakathāyaṃ 『『paññattinibbānasaṅkhātā』』tiādi.

  2. 『『Rūpato aññe』』ti ettha bhūtupādāya dhammo viya piyasabhāvopi rūpasaddābhidheyyatāsāmaññena gahitoti āha 『『lokuttarā vedanādayodaṭṭhabbā』』ti. Appavattimattamevāti khandhasaddappavattiyā abhāve rūpasaddappavattiyā ca abhāvoti paṇṇattisodhanamattataṃyeva sandhāya vadati, tathā cāha 『『evañca katvā』』tiādi. Tenetaṃ dasseti – yathā cakkhuto aññassa sabbassapi sabhāvadhammassa āyatanaggahaṇena gahitattā tadubhayavinimuttaṃ kiñci natthīti kevalaṃ paññattisodhanatthaṃ tameva abhāvaṃ dassetuṃ 『『cakkhuñca āyatane ca ṭhapetvā avasesā na ceva cakkhu na ca āyatana』』nti vuttaṃ, evamidhāpi tadatthameva ubhayavinimuttassa abhāvaṃ dassetuṃ 『『rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā』』ti vuttanti. Visamopaññāso. 『『Cakkhuñca āyatane ca ṭhapetvā』』ti ettha hi avasesaggahaṇena gayhamānaṃ kiñci natthīti sakkā vattuṃ āyatanavinimuttassa sabhāvadhammassa abhāvā. Tenāha 『『yadi siyā』』ti. 『『Rūpañca khandhe ca ṭhapetvā』』ti ettha pana na tathā sakkā vattuṃ khandhavinimuttassa sabhāvadhammassa atthibhāvato. Yadi pana tādisaṃ khandhagataṃ dhammajātaṃ natthīti evamidaṃ vuttaṃ siyā, evaṃ sati yuttametaṃ siyā. Tathā hi 『『aṭṭhakathāyaṃ panā』』tiādinā paññattiggahaṇameva uddharīyati. Taṇhāvatthu ca na siyā avasesaggahaṇena gayhamānanti ānetvā sambandho. Khandho ca siyāti yojanā.

Niddesavāravaṇṇanā niṭṭhitā.

  1. Pavattivāravaṇṇanā

50-

讓我為您直譯這段巴利文: 28. 在"諸蘊是受蘊"這個順說中,如同通過顯示自性而得到解答,但在"非諸蘊非受蘊"這個反說中則不是這樣,在這裡通過反答而解答,爲了闡明那個意思而說"在蘊詞運作的無有和受蘊詞運作的無有"。由此顯示這個否定詞是在否定存在。而在這裡取詞是因為施設依賴於詞,或者是針對詞的共同性而作。因為這是施設的清凈。因此說"只作施設的清凈"。由此顯示沒有應當確定的其他法。因此說"這裡不是其他法的存在才是準則"。"這樣作"等以另一讀法證成如前所說的意思。雖然在某些情況下即使有蘊也沒有受蘊,但是沒有非蘊自性的受,所以說"非諸蘊非受蘊嗎?是的",或者應當這樣理解這個。因此在註釋中說"稱為施設、涅槃"等。 39. 在"異於色"中,像大種所造法一樣,可愛自性也以色詞所詮表的共同性而取,所以說"應當看作出世間受等"。"只是不轉起"是隻針對在蘊詞運作的無有和色詞運作的無有這樣的施設清凈性而說,因此說"這樣作"等。由此顯示這個:如同因為通過處的攝取而取一切異於眼的自性法,所以離開那兩者沒有任何東西,爲了只顯示施設清凈的意義,爲了顯示那個無有而說"除了眼和處,其餘非眼也非處",同樣在這裡也是爲了那個意義,爲了顯示離開兩者的無有而說"除了色和諸蘊,其餘非色也非蘊"。不當的放置。因為在"除了眼和處"中,可以說由其餘攝取而應取的什麼都沒有,因為沒有離開處的自性法。因此說"如果有"。但在"除了色和諸蘊"中則不能這樣說,因為有離開蘊的自性法。但如果說是沒有這樣屬於蘊的法類,如果是這樣,這就合適了。如此以"但在註釋中"等只舉出取施設。而且渴愛事不應該由其餘攝取而取,這是引來結合。而且應是蘊,這是結合。 解說品註釋完畢。 2. 轉起品註釋 50-

  1. Missakakālabhedesu yamakesu padānaṃ bhinnakālattā siyā atthavisesoti āha 『『amissakakālabhedesu vāresu atthavisesābhāvato』』ti. Idāni tamevatthaṃ 『『purimassa hī』』tiādinā vivarati. Tenāti atthavisesābhāvena. Etthāti etasmiṃ pavattivārapāṭhe, etissaṃ vā pavattivāravaṇṇanāyaṃ. Cha eva vuttā, na navāti adhippāyo. Tenāha 『『atītenā』』tiādi. Ete pana tayoti attanā visuṃ anantaraṃ dassite sandhāyāha. Yathādassitāti aṭṭhakathāyaṃ niddhāretvā dassitabbākārā paccuppannenātītādayo ye pāḷiyaṃ ujukameva āgatā. 『『Na visuṃ vijjantī』』ti vuttamevatthaṃ 『『tattha tattha hī』』tiādinā pākaṭataraṃ karoti. Tattha paṭilomapucchāhīti 『『yassa vā pana vedanākkhandho uppajjittha, tassa rūpakkhandho uppajjatī』』ti evamādikāhi paṭhamapade vuttassa paṭilomavasena pavattāhi. Tenevāti nayato yojetuṃ sakkuṇeyyattā eva. Missakakālabhedesu cāti na kevalaṃ amissakakālabhedesuyeva, atha kho missakakālabhedesu cāti attho. Na yojanāsukaratāya eva purime ayojanā, atha kho sukhaggahaṇatthampīti dassento āha 『『amissaka…pe… vuttānī』』ti.

Yena kāraṇenāti yena ekapadadvayasaṅgahitānaṃ khandhānaṃ uppādassa nirodhassa lābhasaṅkhātena kāraṇena. Yathākkamaṃ purepañho pacchāpañhoti ca nāmaṃ vuttaṃ. Ca-saddena purepacchāpañhoti ca nāmaṃ vuttanti niddhāretvā yojetabbaṃ. Tattha pana 『『ekapadadvayasaṅgahitāna』』nti idaṃ ekajjhaṃ katvā gahetabbaṃ. Tamevatthampi vivarati 『『yassa hī』』tiādinā. Tattha yassāti yassa pañhassa. 『『Pañho』』ti cettha pucchanavasena pavattaṃ vacanaṃ veditabbaṃ. Tenevāha 『『paripūretvā vissajjetabbatthasaṅgaṇhanato』』ti. Taṃ sarūpadassanena vissajjanaṃ taṃvissajjanaṃ, taṃ vā yathāvuttaṃ vissajjanaṃ etassāti taṃvissajjano, tassa taṃvissajjanassa. Purimakoṭṭhāsenāti purimena uddesapadena. Tena hi vissajjanapadassa samānatthatā idha sadisatthatā. Ekena padenāti ekena padhānāppadhānena yamakapadena, na paṭhamapadenevāti attho. Uppādanirodhalābhasāmaññamattenāti uppādassa vā nirodhassa vā labbhamānatāya samānatāmattena. Sanniṭṭhānapada…pe… yuttanti idaṃ aṭṭhakathāyaṃ 『『yattha rūpakkhandho nuppajjatī』』tiādinā purepañhassa dassitattā vuttaṃ. Yadipi tattha 『『uppajjatī』』ti vissajjitattā vedanākkhandhassa uppādo labbhatīti vuttaṃ, yo pana sanniṭṭhānapadasaṅgahito rūpakkhandhassa anuppādo pāḷiyaṃ anuññātarūpena ṭhito, tassa vasena purepañho yuttoti adhippāyo. Evañhi purimakoṭṭhāsena sadisatthatā hoti.

讓我為您直譯這段巴利文: 205. 在混合時間差別的雙中,因為諸詞是不同時的,所以可能有意義的差別,因此說"在非混合時間差別的品中因為沒有意義的差別"。現在以"因為前面的"等來闡明那個意義。"由此"是指由於沒有意義的差別。"在這裡"是指在這個轉起品的經文中,或者在這個轉起品註釋中。只說了六個,不是九個,這是意思。因此說"以過去"等。"這三個"是指針對自己分別剛才顯示的說的。"如所顯示的"是在註釋中應當確定顯示的方式,現在與過去等在經文中直接出現的。以"因為在那裡那裡"等使"不分別存在"所說的意義更明顯。其中"以反問"是指以"或者對於誰受蘊已生起,他的色蘊生起"等方式,依第一詞所說的反方式而轉起的。"正因如此"是隻因為能夠依方法結合。"在混合時間差別中也"不僅是在非混合時間差別中而已,而且也在混合時間差別中,這是意義。不僅因為結合容易而在前面沒有結合,而且也是爲了容易理解,爲了顯示這點而說"非混合......說"。 "由於什麼原因"是指由於稱為獲得被包含在一詞二法中的諸蘊的生起、滅的原因。依次說名為前問后問。以和字應當確定結合說名為前後問。但在那裡"被包含在一詞二法中的"這個應當一起取。以"因為對誰"等闡明那個意義。其中"對誰"是指對哪個問。這裡應當理解"問"是依詢問方式而轉起的語詞。正因如此說"因為攝取應當完全解答的意義"。那個以顯示自性而解答是那個解答,或者那個如前所說的是這個的解答為那個解答,對那個那個解答。"以前分"是以前面的列舉詞。因為以那個解答詞的相同意義在這裡是相似意義。"以一詞"是以一個主要非主要的雙詞,不是隻以第一詞,這是意義。"只以生起滅獲得的共同"是隻以生起或滅的可得性的相同性。"決定詞......合適"這個是因為在註釋中以"在哪裡色蘊不生起"等顯示前問而說的。雖然在那裡因為以"生起"解答而說得到受蘊的生起,但是包含在決定詞中的色蘊不生起在經文中以許可的形式而住,依那個的緣故前問是合適的,這是意思。因為這樣才有與前分的相似意義。

『『Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā』』ti ettha rūpakkhandhassa anuppannapubbatāpaṭikkhepamukhena itarassa paṭikkhipīyatīti rūpakkhandhasseva yathāvuttapaṭikkhepo padhānabhāvena vutto. Eseva nayo aññesupi edisesu ṭhānesūti āha 『『sanniṭṭhānatthasseva paṭikkhipanaṃ paṭikkhepo』』ti . 『『Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī』』ti ettha pana rūpakkhandhassa uppādalakkhaṇaṃ katvā vedanākkhandhassa nirodho pucchīyatīti so eva 『『no』』ti paṭisedhīyati. Esa nayo aññesupi edisesu ṭhānesūti vuttaṃ 『『saṃsayatthanivāraṇaṃ paṭisedho』』ti. 『『Na-kāravirahita』』nti etena paṭisedhassa paṭisedhitamāha. Yadi evaṃ pāḷigatipaṭisedhavissajjanānaṃ ko visesoti āha 『『tattha uppattī』』tiādi.

Tadekadesapakkhepavasenāti tesaṃ catunnaṃ pañhānaṃ pañcannañca vissajjanānaṃ ekadesassa pakkhipanavasena. Tenāha aṭṭhakathāyaṃ 『『paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanenā』』tiādi. Yo panettha pañhesu vissajjanesu ca sattavīsatiyā ṭhānesu pakkhepaṃ labhati, taṃ dassetuṃ 『『paripuṇṇapañho evā』』tiādi vuttaṃ. Pāḷivavatthānadassanāditoti ettha ādi-saddena pucchāvibhaṅgo vissajjanāṭhānāni ekasmiṃ pañhe yojanānayoti imesaṃ saṅgaho daṭṭhabbo.

Suddhāvāsānantiādi pāḷiyā padaṃ uddharitvā atthadassanatthaṃ āraddhaṃ. 『『Yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthā』』ti imassa vissajjanaṃ hoti 『『suddhāvāsānaṃ tesaṃ tatthā』』ti. Tattha ekabhūmiyaṃ dutiyā upapatti natthīti ekissā bhūmiyā ekassa ariyapuggalassa dutiyavāraṃ paṭisandhiggahaṇaṃ natthīti attho. Tatiyavārādīsu vattabbameva natthi. Svāyamattho yathā ñāpito hoti, taṃ dassetuṃ 『『paṭisandhito pabhuti hi…pe… pavattā』』ti vuttaṃ. Tena addhāpaccuppannavasenāyaṃ desanā pavattāti dasseti. Ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa vasena uppādanirodhesu vuccamānesu akammajesu kusalādīsu kathanti codanāyaṃ tepi idha taṃnissitā eva katāti dassento āha 『『tasmiñhi…pe… dassitā』』ti. Tenevāti kammajasantāneneva. Tasmāti ekakammanibbattassa vipākasantānassa ekattena gahitattā. Tassāti kammajasantānassa. Pañcasu suddhāvāsesu yathā paccekaṃ 『『ekissā bhūmiyā dutiyā upapatti natthī』』ti yathāvuttapāḷiyā viññāyati, evaṃ 『『suddhāvāsāna』』nti avisesavacanato sakalepi suddhāvāse sā natthīti tāya kasmā na viññāyatīti codanaṃ samuṭṭhāpetvā sayameva pariharituṃ 『『kasmā panā』』tiādimāha. Tattha suddhāvāsesu heṭṭhābhūmikassa asati indriyaparipāke uparibhūmisamuppatti na sakkā paṭisedhetuṃ uddhaṃsotavacanato. Uddhamassa taṇhāsotaṃ vaṭṭasotañcāti hi uddhaṃsoto. Tenāha 『『uddhaṃsotapāḷisabbhāvā』』ti. Saṃsandetabbāti yathā na virujjhanti, evaṃ netabbā. Tathā ceva saṃvaṇṇitaṃ.

讓我為您直譯這段巴利文: "對於誰色蘊未曾生起,他的受蘊未曾生起"中,通過否定色蘊從未生起來否定另一個,所以只是如前所說的否定色蘊作為主要而說。在其他類似處也是這個方法,所以說"否定只是否定決定義"。但在"對於誰色蘊生起,他的受蘊滅"中,以色蘊的生起特徵來詢問受蘊的滅,所以那個以"不"而否定。在其他類似處也是這個方法,所以說"否定是避免疑惑處"。"無否定詞"以這個說被否定的否定。如果這樣,經文進行的否定和解答有什麼差別?爲了回答這個而說"其中生起"等。 "依那個一分插入"是依那四個問和五個答的一分插入。因此在註釋中說"在第一處以完整問的前分顯示自性"等。但是在這裡問和答中在二十七處得到插入,爲了顯示那個而說"只是完整問"等。"等"字中應當看作包含問的分別、答處、在一個問中的結合方法等。 "凈居天"等是舉出經文的詞來開始顯示意義。"對於誰在何處色蘊未曾生起,他在那裡受蘊未曾生起"這個的解答是"凈居天的那些在那裡"。其中"在一地中沒有第二次投生"是指在一個地中一個聖者沒有第二次取得結生,這是意義。關於第三次等根本沒有可說的。爲了顯示這個意義如何被了知,而說"因為從結生開始......轉起"。由此顯示這個教說是依長時現在而轉起。在取業生相續為一體而依它說生滅時,關於非業生的善等如何說的質問中,顯示它們在這裡也只是依那個而作,所以說"因為在那個......顯示"。"正因如此"是隻由業生相續。"因此"是因為取一業所生的異熟相續為一體。"對那個"是對業生相續。在五凈居天中,如同個別地"在一地中沒有第二次投生"由如前所說的經文而了知,同樣由"凈居天"這個無差別說,在整個凈居天中它不存在,為什麼不由那個了知?生起這個質問后爲了自己解答而說"為什麼"等。其中在凈居天中,對於下地者在根未成熟時不能否定生起上地,因為有上流說。因為上流是他的愛流和輪迴流,所以說"因為有上流經文"。"應當會通"是指應當如何不相違而引導。就是這樣而解釋。

Etena sanniṭṭhānenāti aṅkitokāsabhāvirūpuppādasannissayena nicchayena. Visesitā tathābhāvirūpabhāvino. Asaññasattāpīti na kevalaṃ pañcavokārā eva, atha kho asaññasattāpi. Te eva asaññasatte eva gahetvā purimakoṭṭhāseti adhippāyo. Tena ye sanniṭṭhānena vajjitāti tena yathāvuttasanniṭṭhānena ye virahitā, te tathā na vattabbāti attho. Idāni 『『te tato』』tiādinā dasseti. Tatoti asaññābhavato. Pacchimabhavikānanti ettha pacchimabhavaṃ sarūpato dassetuṃ 『『kiṃ pañcavokārādī』』tiādi vuttaṃ. Apacchimabhavikānampi arūpānaṃ arūpabhave yathā rūpakkhandho nuppādi, evaṃ tattha pacchimabhavikānaṃ vedanākkhandhopīti āha 『『etena sanniṭṭhānena saṅgahitattā』』ti. Tenāha 『『tesaṃ…pe… āhā』』ti. Tattha tesanti pacchimabhavikānaṃ. Tatthāti arūpabhave. Itarānuppattibhāvañcāti itarassa vedanākkhandhassa anuppajjanasabbhāvampi. Sappaṭisandhikānampi suddhāvāsānaṃ khandhabhedassa parinibbānapariyāyo oḷārikadosappahānato kilesūpasamasāmaññena vuttoti veditabbaṃ.

Sabbesañhi tesanti taṃtaṃbhūmiyaṃ ṭhitānaṃ sabbesaṃ suddhāvāsānaṃ. Yathā panātiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Anantā lokadhātuyoti idaṃ okāsassa paricchedābhāvaṃyeva dassetuṃ vuttaṃ. Puggalavasena samānādhāratāya samānakālattena asambhavanto okāsavasena pana sambhavanto saṃkiṇṇā viya hontīti āha 『『saṃkiṇṇatā hotī』』ti.

Pavattivāravaṇṇanā niṭṭhitā.

  1. Pariññāvāravaṇṇanā

206-208.Tassāpīti puggalokāsavārassapi. Okāse puggalassevāti yathāgahite okāse yo puggalo, tasseva okāsavisiṭṭhapuggalassevāti attho. Yathā pana puggalavāre labbhamāne puggalokāsavāropi labbhati, evaṃ okāsavāropi labbheyyāti codanaṃ sandhāyāha 『『okāsavāropi cā』』ti. Tasmāti yasmā vuccamānopi okāso puggalassa visesabhāveneva vucceyya, na visuṃ, tasmā.

Aññathāti pavattivāre viya ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa uppādanirodhavasena pariññāvacane. 『『Yo rūpakkhandhaṃ parijānātī』』ti sanniṭṭhānapadasaṅgahitatthābhāvadassanamukhena itarassapi abhāvaṃ dassetuṃ 『『rupakkhandhaparijānanassa abhāvā』』ti vuttaṃ. 『『Āmantā』』ti ca kataṃ, tasmā pavatte cittakkhaṇavasenevettha tayo addho labbhantīti attho. 『『Aggamaggasamaṅgiñca arahantañcā』』ti dvinnaṃ padānaṃ 『『rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānitthā』』ti dvīhi padehi yathākkamaṃ sambandho. 『『Ṭhapetvā avasesā puggalā』』ti pana paccekaṃ yojetabbaṃ. Aggamagga…pe… natthīti iminā arahattamaggañāṇasseva pariññāmatthakappattiyā pariññākiccaṃ sātisayaṃ, tadabhāvā na itaresanti dasseti. Yato tasseva vajirūpamatā vuttā, sesānañca vijjūpamatā. Tenāti tena yathāvuttena vacanena. Tadavasesasabbapuggaleti tato aggamaggasamaṅgito avasesasabbapuggale. Imaṃ pana yathāvuttadosaṃ pariharantā 『『puthujjanādayo sandhāyā』』ti vadanti.

Pariññāvāravaṇṇanā niṭṭhitā.

Khandhayamakavaṇṇanā niṭṭhitā.

  1. Āyatanayamakaṃ

  2. Paṇṇattivāro

Uddesavāravaṇṇanā

1-

我來為您直譯這段巴利文: 以此確定處,即以已標記處所現起形色為依憑的決定。所謂"特殊"是指如此現起形色的狀態。"無想有情",不僅是五蘊眾生,而且也包括無想有情。意思是專門就那些無想有情而言,說為"前分"。所謂"被此確定所排除",意思是被前述確定所不攝的,他們不應如此說。現在以"他們從那裡"等來顯示。"從那裡"即從無想界。關於"最後有者",爲了顯示最後有的自性,所以說"是五蘊等"。對於非最後有的無色界眾生,在無色界中如同色蘊不生起一樣,在那裡最後有者的受蘊也是如此,所以說"因為被此確定所攝"。因此說"他們...等"。其中"他們"指最後有者。"在那裡"指在無色界。"其他不生起狀態"即其他受蘊不生起的情況。對於有結生的凈居天眾生,其蘊的滅盡稱為般涅槃,是因為粗重過失的斷除而就寂滅煩惱的共同性而說的,應當如是了知。 "一切彼等"即指住于各自地界的一切凈居天眾生。以"如何"等使已說的義理更加明顯。"無邊世界"是爲了顯示處所無限而說的。由於補特伽羅方面同依處性和同時性的不可能,但由處所方面可能,所以好像混雜,因此說"有混雜性"。 行品註釋畢。 遍知品註釋 206-208."彼亦"即補特伽羅處品亦是。"處中唯補特伽羅"意思是在所取處中是哪個補特伽羅,即唯那個以處為特徵的補特伽羅。如同在補特伽羅品中可得補特伽羅處品,同樣處品也應可得,考慮到這個質難而說"處品亦"。"因此",因為即使說處也只能作為補特伽羅的特徵來說,而不能別立,所以。 "另外"即如行品中那樣,將取捨所限定的業生相續取為一體,就其生滅來說遍知。"誰遍知色蘊",爲了通過顯示確定句所攝義的缺如而顯示其他也缺如,所以說"因為沒有遍知色蘊"。而且說"是",所以此中只依心剎那而得三時,這是其義。"具足阿羅漢道者與阿羅漢"這兩句與"不遍知色蘊且不曾遍知受蘊"這兩句依次相應。"除此之外的其餘補特伽羅"則應各別配合。"阿羅漢道...無",以此顯示唯阿羅漢道智因遍知達到究竟而有殊勝的遍知作用,由於缺乏此故其他則不然。因此說前者如金剛,其餘如閃電。"由此"即由如上所說。"除彼餘一切補特伽羅"即除那具足阿羅漢道者外的其餘一切補特伽羅。避免上述過失者則說"就凡夫等而言"。 遍知品註釋畢。 蘊雙論註釋畢。 處雙論 施設品 標舉品註釋 1-

9.Vuttanayenāti 『『avayavapadehi vutto ekadeso sakalo vā samudāyapadānaṃ attho, samudāyapadehi pana vutto ekantena avayavapadānaṃ attho』』tiādinā vuttena nayena. Etena yathāvuttaatthavaṇṇanānayadassanatāya sabbapaṇṇattivārādīsu yathārahaṃ attho netabboti dasseti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

10-17.Vāyanaṃ savisayaṃ byāpetvā pavattanaṃ, tayidaṃ yathā gandhāyatane labbhati, evaṃ sīlādīsupīti pāḷiyaṃ 『『sīlagandho』』tiādi vuttaṃ 『『sīlādiyeva gandho』』ti katvā. Tenāha aṭṭhakathāyaṃ 『『sīlagandho…pe… nāmānī』』ti. Yasmā pana savisayabyāpanaṃ tattha pasaṭabhāvo pākaṭabhāvo vā hoti, tasmā 『『pasāraṇaṭṭhena pākaṭabhāvaṭṭhena vā』』ti vuttaṃ. Attano vatthussa sūcanaṃ vā vāyanaṃ. 『『Devakāyā samāgatā (dī. ni. 2.332; saṃ. ni. 1.37), paṇṇattidhammā』』tiādīsu (dha. sa. dukamātikā 108) samūhapaññattīsupi kāyadhammasaddā āgatāti 『『sasabhāva』』nti viseseti. Kāyavacanena…pe… natthīti idaṃ 『『na dhammo nāyatana』』nti ettha dhammasaddassa vinivattavisesasabbasabhāvadhammavācakataṃ sandhāya vuttaṃ, na dhammāyatanasaṅkhātadhammavisesavācakatanti daṭṭhabbaṃ.

Niddesavāravaṇṇanā niṭṭhitā.

  1. Pavattivāravaṇṇanā

18-

我來直譯這段巴利文: 9."依所說方法"即"由部分詞所說是整體詞的一部分或全部之義,而由整體詞所說必定是部分詞之義"等如是所說的方法。以此顯示依據如上所說的義理解釋方法,在一切施設品等中應當隨應地引導其義。 標舉品註釋畢。 分別品註釋 10-17."散播"是遍及自己境界而轉起,這個就如同在香處中可得,同樣也在戒等中,所以在聖典中說"戒香"等,認為"戒等即是香"。因此在義釋中說"戒香...等名"。又因為在那裡遍及自己境界是擴充套件性或顯著性,所以說"以擴充套件義或以顯著義"。或者說散播是顯示自己的事物。如"諸天眾集會"、"施設諸法"等處,在眾多施設中也出現身、法等詞,所以特別說"有自性"。"以身言...無",這是就"非法非處"中法字表示排除特殊一切自性法而說,應知不是就表示名為法處的特殊法而說。 分別品註釋畢。 行品註釋 18-

21.Etasminti pavattivāre. Pucchāmattalābhenāti moghapucchābhāvamāha. Ekekanti 『『yassa cakkhāyatanaṃ uppajjati, tassa saddāyatanaṃ uppajjatī』』tiādikaṃ ekekaṃ. Pañcāti 『『yassa saddāyatanaṃ uppajjati, tassa gandhāyatanaṃ uppajjatī』』tiādīni pañca. Pucchāmattalābhena saṅgahaṃ anujānanto 『『vissajjanavasena hāpetabbānī』』ti āha. 『『Vakkhati hī』』tiādinā yathāvuttamatthaṃ aṭṭhakathāya samattheti.

Sadisavissajjananti sāmaññavacanaṃ visesaniviṭṭhameva hotīti taṃ visesaṃ dassento 『『puggalavārameva sandhāya vutta』』nti vatvā tassā pana sadisavissajjanatāya abyāpitattā yattha sadisaṃ, tatthāpi vissajjitanti dassento 『『okāsavāre pana…pe… vissajjita』』nti āha. Tattha tanti dutiyaṃ. Puggalavārepīti yattha sadisaṃ vissajjanaṃ, tattha puggalavārepi vissajjitaṃ, pageva okāsavāreti adhippāyo. Virattakāmakammanibbattassāti bhāvanābalena viratto kāmo etenāti virattakāmaṃ, rūpāvacarakammaṃ, tato nibbattassa. Paṭisandhi eva bījaṃ paṭisandhibījaṃ, tassa. 『『Evaṃsabhāvattā』』ti etena ekantato kāmataṇhānidānakammahetukāni ghānādīnīti dasseti. Gandhādayo ca na santīti sabbena sabbaṃ tesampi abhāvaṃ sandhāya vadati. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

『『Sacca』』nti yathāvuttavasena gahetabbaṃ codakena vuttamatthaṃ sampaṭicchitvā puna yenādhippāyena tāni yamakāni sadisavissajjanāni, taṃ dassetuṃ 『『yathā panā』』tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – tattha cakkhāyatanamūlakesu ghānāyatanayamakena 『『sacakkhukānaṃ aghānakānaṃ upapajjantāna』』ntiādinā nayena jivhākāyāyatanayamakāni yathā sadisavissajjanāni, tathā idha ghānāyatanamūlakesu ghānāyatanayamakena tāni jivhākāyāyatanayamakāni 『『yassa ghānāyatanaṃ uppajjati, tassa jivhāyatanaṃ uppajjatīti? Āmantā』』tiādinā nayena sadisavissajjanānīti. Evamettha ubhayesaṃ visuṃ aññamaññaṃ sadisavissajjanatāya idaṃ vuttaṃ, na ekajjhaṃ aññamaññaṃ sadisavissajjanatāya. Tenāha 『『tasmā tattha tattheva sadisavissajjanatā pāḷianāruḷhatāya kāraṇa』』nti. Evañca sati cakkhāyatanamūlaggahaṇaṃ kimatthiyanti āha 『『nidassanabhāvenā』』tiādi. Tattha nidassanabhāvenāti nidassanabhūtānaṃ aññamaññasadisavissajjanatāsaṅkhātena nidassanabhāveneva, na pana tesaṃ nidassitabbehi sabbathā sadisavissajjanatāyāti adhippāyo. 『『Yebhuyyatāyā』』ti vuttaṃ yebhuyyataṃ dassetuṃ 『『tesu hī』』tiādi vuttaṃ.

我來為您直譯這段巴利文: 21."在此"即在行品中。"僅得問"表示非無義問。"每一"即"對於眼處生起者,其聲處生起嗎"等每一問。"五"即"對於聲處生起者,其香處生起嗎"等五問。允許僅以問題方式攝取,所以說"依回答方式應當省略"。以"將說"等來證實義釋中如上所說的義理。 "同類回答"是一般言語必定安立於特殊中,為顯示那特殊,說"僅就補特伽羅品而說",然後為顯示由於那同類回答的不遍性,在哪裡相同,在那裡也有回答,所以說"但在處品...回答"。其中"那"是第二個。"在補特伽羅品中也"意思是在哪裡有同類回答,在那裡補特伽羅品中也有回答,更不用說處品了。"離欲業所生者"即以修習力而離欲者,色界業,從彼所生者。結生即是種子為結生種子,對其。"如是自性故"以此顯示鼻等一定是欲愛為緣的業所引生。"香等也無"是就彼等一切皆無而說。其中應說的,在前已說。 "是"應依所說方式理解質難者所說義,接受后為顯示以何意趣那些雙論是同類回答,所以說"如何"等。其中略義如下:在那裡以眼處為根本的諸問中,以鼻處雙論"對於有眼無鼻者生起時"等方式,舌處、身處雙論如何是同類回答,如是此中以鼻處為根本的諸問中,以鼻處雙論,那些舌處、身處雙論以"對於鼻處生起者,其舌處生起嗎?是"等方式是同類回答。如是在此兩者各別互相同類回答性故而如是說,不是一起互相同類回答性故。因此說"所以在彼彼處同類回答性是因為未列入聖典"。若如是,取眼處為根本有何用?為此說"以作為例示"等。其中"以作為例示"即僅以作為互相同類回答性所說的例示性,而不是與所應例示者在一切方面都是同類回答性,這是意趣。說"以多分",為顯示多分而說"在彼等中"等。

Evanti iminā 『『āmantā』』ti paṭivacanavissajjanena yathāvuttavacanasseva vissajjanabhāvānujānanaṃ kattabbanti imamatthaṃ ākaḍḍhati. Sāti dutiyapucchā. Ghānāyatanayamakenāti cakkhāyatanamūlakesu ghānāyatanayamakeneva. Taṃsesānīti tena ghānāyatanamūlakakāyāyatanayamakena saddhiṃ sesāni. Sadisavissajjanattā anāruḷhānīti ettha 『『anāruḷhānī』』ti ettakameva tathā-saddena anukaḍḍhīyati, na 『『sadisavissajjanattā』』ti dassento 『『tathāti…pe… samaññenā』』ti vatvā idāni 『『kāraṇasāmaññenā』』ti vuttassa sadisavissajjanattassa tattha abhāvaṃ dassetuṃ 『『ghānajivhākāyāyatanānaṃ panā』』tiādi vuttaṃ. Tattha agabbhaseyyakesu pavattamānānanti etthāpi 『『sahacāritāyā』』ti padaṃ ānetvā sambandhitabbaṃ, tathā 『『gabbhaseyyakesu ca pavattamānāna』』nti. Itarāni ghānāyatanamūlakāni jivhākāyāyatanayamakāni dve na vissajjīyanti, ghānāyatanamūlakesu ca yamakesu vissajjitesu itaradvayamūlakāni jivhākāyāyatanamūlakāni na vissajjīyanti avisesattā appavisesattā cāti yojetabbaṃ. Tattha kāyāyatanayamake dutiyapucchāvasena appaviseso, itaravasena aviseso veditabbo. Rūpāyatanamanāyatanehi saddhinti idaṃ rūpāyatanamūlakamanāyatanavasena vuttanti āha 『『rūpāyatana…pe… adhippāyo』』ti. Tenevāha 『『rūpāyatanamūlakesu hī』』tiādi. Yamakānanti rūpāyatanamūlakagandharasaphoṭṭhabbāyatanayamakānaṃ. Dutiyapucchānanti yathāvuttayamakānaṃyeva dutiyapucchānaṃ. Vuttanayenāti 『『sarūpakānaṃ acittakāna』』ntiādinā vuttena nayena. Ādipucchānanti tesaṃyeva yamakānaṃ paṭhamapucchānaṃ.

Heṭṭhimehīti idaṃ avisesavacanampi yesu sadisavissajjanatā sambhavati, tadapekkhanti āha 『『gandharasa…pe… attho』』ti. Uddiṭṭhadhammesu uddesānurūpaṃ labbhamānavisesakathanaṃ vissajjanaṃ, yo tattha na sabbena sabbaṃ uddesānurūpaguṇena upalabbhati, tassa akathanampi atthato vissajjanameva nāma hotīti āha 『『avissajjaneneva alabbhamānatādassanena vissajjitāni nāma hontī』』ti.

Cakkhuvikalasotavikalā viya cakkhusotavikalopi labbhatīti so pana aṭṭhakathāyaṃ pi-saddena saṅgahitoti dassento 『『jaccandhampi…pe… veditabbo』』ti āha. Paripuṇṇāyatanameva opapātikaṃ sandhāya vuttanti ettha aṭṭhānappayutto eva-saddoti tassa ṭhānaṃ dassento 『『vuttamevāti attho』』ti vatvā tena paripuṇṇāyatanassa tattha aniyatattā aparipuṇṇāyatanassapi saṅgaho siddhoti dassento 『『tena jaccandhabadhirampi sandhāya vuttatā na nivāritā hotī』』ti āha.

22-

我來直譯這段巴利文: "如是"以此引出以"是"這個回答語詞,應當允許是對如上所說語句的回答,這個意思。"彼"即第二問。"以鼻處雙論"即以眼處為根本的鼻處雙論。"與彼余"即與那鼻處為根本的身處雙論一起的其餘。"因同類回答故未列入",此中"未列入"僅此由"如是"字牽引,而不是"因同類回答故",為顯示這點而說"如是...由共同",現在為顯示在那裡沒有所說的"由因共同"的同類回答性,所以說"但對於鼻舌身處"等。其中"對於非胎生者轉起"這裡也應帶入"由俱行性"一詞結合,同樣對於"對於胎生者轉起"也是。其他以鼻處為根本的舌處身處雙論二者不回答,在以鼻處為根本的雙論中回答后,其他二根本的舌處身處為根本的不回答,應配合為因為無差別和少差別。其中在身處雙論中由第二問而有少差別,由其他而有無差別,應當了知。"與色處意處一起",這是就色處為根本意處方面而說,所以說"色處...意趣"。因此說"因為在色處為根本"等。"雙論"即色處為根本的香處味處觸處雙論。"第二問"即如所說雙論的第二問。"依所說方式"即依"對於有色無心者"等所說方式。"初問"即彼等雙論的第一問。 "以下"這雖是無差別言說,但期待在何處有同類回答性,所以說"香味...義"。對於已標舉的法,依標舉而得到特徵的說明是回答,若在那裡不是在一切方面都依標舉特性而得到,不說那個從義理上說也名為回答,所以說"以不回答而顯示不可得性即名為回答"。 如同眼根缺失者耳根缺失者,眼根耳根缺失者也可得,為顯示他也以義釋中的"也"字所攝,所以說"生盲者也...應知"。"僅就具足諸處的化生者而說",此中"僅"字是就非處而用,為顯示它的處所而說"即是所說的意思",然後為顯示由此因為具足諸處者在那裡不確定,所以不排除不具足諸處者的攝取,因此說"由此不妨礙就生盲聾者而說"。 22-

254.Tasmiṃ puggalassa anāmaṭṭhattāti kasmā vuttaṃ, yāvatā 『『rūpībrahmalokaṃ pucchatī』』ti imināpi okāsoyeva āmaṭṭhoti. 『『Āmantā』』ti paṭiññāya kāraṇavibhāvanādhippāyeneva 『『kasmā paṭiññāta』』nti codanaṃ samuṭṭhāpetvā taṃ kāraṇaṃ dassetukāmo 『『nanū』』tiādimāha . Gabbhaseyyakabhāvaṃ gantvā parinibbāyissatīti pacchimabhavikaṃ sandhāyāha. Tadavatthassāti pacchimabhavāvatthassa. Bhavissantassāti bhāvino. Paṭiññātabbattāti 『『uppajjissatī』』ti paṭiññātabbattā.

Atha kasmāti etthāyaṃ saṅkhepattho – yadi 『『yassa rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatī』』ti pucchāyaṃ vuttena vidhinā paṭiññātabbaṃ, atha kasmā atha kena kāraṇena paṭilome 『『yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatī』』ti pucchāya 『『āmantā』』ti paṭiññātaṃ, nanu idaṃ aññamaññaṃ viruddhanti? Nanūtiādināpi codako tameva virodhaṃ vibhāveti. No ca nuppajjissati uppajjissati evāti attho. 『『Tasmiṃ bhave』』tiādi tassa parihāro. Tattha tasmiṃ bhaveti yasmiṃ bhave 『『rūpāyatanaṃ nuppajjissatī』』ti vuttaṃ pavattamānattā, tasmiṃ bhave. Anāgatabhāvena avacanatoti bhāvībhāvena avattabbato āraddhuppādabhāvena pavattamānattāti adhippāyo. Tenevāha 『『bhavantare hī』』tiādi. Na pana vuccatīti sambandho. Evañca katvātiādinā pāṭhantarena yathāvuttamatthaṃ samattheti.

Yasmiṃ attabhāve yehi āyatanehi bhavitabbaṃ, taṃtaṃāyatananibbattakakammena avassaṃbhāvīāyatanassa sattassa, santānassa vā, 『『yassa vā pana rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatīti? Āmantā, yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā』』ti ca evaṃ pavattaṃ pucchādvayavissajjanaṃ āyatanapaṭilābhassa jātibhāvato suṭṭhu upapannaṃ bhavati. Pacchimabhavikādayoti ettha ādi-saddena arūpe uppajjitvā parinibbāyanakā saṅgayhanti. Idampi vissajjanaṃ. Abhinanditabbattāti 『『āmantā』』ti sampaṭicchitabbattā.

讓我為您直譯這段巴利文: 254. "為什麼說'因為沒有提到那個人',而實際上通過'詢問色界梵天界'這句話已經提到了處所?"接受"是的"這個承認后,爲了闡明原因的目的而提出"為什麼承認"這個質問,爲了說明那個原因而說"難道不"等等。"將投生胎中而般涅槃"是指最後一世而言。"那個狀態"是指最後一世的狀態。"將要"是指未來。"應當承認"是指應當承認"將會生起"。 "那麼為什麼"這裡的簡要含義是:如果在"誰將生起色處,誰將生起眼處"這個問題中,按所說的方式應當承認,那麼為什麼,又因何理由在相反的問題"或者誰將不生起色處,誰將不生起眼處"中承認說"是的",難道這不是相互矛盾嗎?通過"難道不"等詞,質問者也在闡明這個矛盾。"不是不會生起而是一定會生起"是其意思。"在那個有"等是對此的解答。其中"在那個有"是指在所說的"色處將不生起"的當前執行的那個有中。"因為未來狀態不可說"是指因為作為未來之事不可說,意思是因為正在開始生起而執行。因此說"因為在其他有"等。"不會說"是連線詞。通過"這樣做"等其他經文來證實所說的意思。 在某個自體中應當具有某些處,對於必定會生起相應處的業所產生的處的有情或相續,"或者誰將生起色處,誰將生起眼處嗎?是的。或者誰將不生起色處,誰將不生起眼處嗎?是的。"如此進行的兩個問答,由於處的獲得是生的本質,因此非常恰當。"最後有者等"這裡的"等"字包含投生無色界而般涅槃者。這也是答案。"應當歡喜"是指應當以"是的"接受。

Yaṃ pana aghānakānaṃ kāmāvacaraṃ upapajjantānanti vuttanti sambandho. Yassa vipāko ghānāyatanuppattito puretarameva upacchijjissati, taṃ ghānāyatanānibbattakakammanti vuttaṃ. Kathaṃ panīdisaṃ kammaṃ atthīti viññāyatīti āha 『『yassa yatthā』』tiādi. Evampi gabbhaseyyako eva idha aghānakoti adhippetoti kathamidaṃ viññāyatīti codanāya 『『na hī』』tiādiṃ vatvā tamatthaṃ sādhetuṃ 『『dhammahadayavibhaṅge』』tiādi vuttaṃ. Avacanattampi hi yathādhammasāsane abhidhamme paṭikkhepoyevāti . Idhāti imasmiṃ āyatanayamake. Yathādassitāsūti 『『yassa vā pana sotāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjati, yassa yattha ghānāyatanaṃ na nirujjhati, tassa tattha rūpāyatanaṃ na nirujjhissatī』』ti ca dassitappakārāsu pucchāsu. Āmantāti vuttanti atha kasmā na viññāyatīti yojanā. Etāsu pucchāsu kasmā paṭivacanena vissajjanaṃ na katanti adhippāyo. Sanniṭṭhānena gahitatthassāti 『『yassa vā pana sotāyatanaṃ nuppajjissati, yassa yattha ghānāyatanaṃ na nirujjhissatī』』ti ca evamādikena sanniṭṭhānapadena gahitassa atthassa. Ekadese saṃsayatthassa sambhavenāti ekadese saṃsayitabbassa atthassa sambhavena sanniṭṭhānatthapaṭiyogabhūtasaṃsayatthassa paṭivacanassa akaraṇato 『『āmantā』』ti paṭivacanavissajjanassa akattabbato atthassa abhinditvā ekajjhaṃ katvā avattabbato. Tenāha 『『bhinditabbehi na paṭivacanavissajjanaṃ hotī』』ti.

Yadi siyāti bhinditvā vattabbepi atthe yadi paṭivacanavissajjanaṃ siyā, paripuṇṇavissajjanameva na siyā anokāsabhāvato bhinditabbato cāti attho. Tathā hi 『『pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ sotāyatanañca nuppajjissati, cakkhāyatanañca nuppajjatī』』ti ca, tathā 『『rūpāvacare parinibbantānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati, rūpāyatanañca na nirujjhissatī』』ti ca tattha vibhāgavasena pavatto pāṭhaseso. Atha kasmāti yadi abhinditabbe paṭivacanavissajjanaṃ, na bhinditabbe, evaṃ sante 『『yassa vā pana somanassindriyaṃ uppajjati, tassa cakkhundriyaṃ uppajjatīti? Āmantā』』ti iminā paṭivacanavissajjanena gabbhaseyyakānaṃ somanassapaṭisandhi natthīti kasmā na viññāyati, bhinditabbe na paṭivacanavissajjanaṃ hotīti sampaṭicchitabbanti? Taṃ na, aññāya pāḷiyā tadatthassa viññāyamānattāti dassento 『『kāmadhātuyā』』tiādimāha.

讓我為您直譯這段巴利文: "而對於投生欲界的無鼻者們所說的"是其連線詞。對於其異熟將在鼻處生起之前就斷絕的,那被稱為產生鼻處的業。"但是如何知道有這樣的業存在?"爲了回答這個問題而說"誰在何處"等。"即使如此,這裡所說的無鼻者也僅指胎生者,這如何可知?"對於這個質問,說"因為不"等,爲了證明這個意思而說"在法心分別"等。即使不說,依照法教在阿毗達磨中也是否定的。 "在這裡"是指在這處處品中。"如所示"是指在"或者誰將不生起耳處,誰不生起眼處;誰在何處鼻處不滅,誰在那裡色處將不滅"等所示的問題中。"是的"所說的為何不理解,這是解釋。意思是在這些問題中為什麼不用回答來作答。"以確定所取的意義"是指以"或者誰將不生起耳處,誰在何處鼻處將不滅"等確定之詞所取的意義。"由於部分可疑義的存在"是指由於部分可疑的意義存在,因為不作與確定義相對的可疑義的回答,因為不應作"是的"的回答,因為不應分開而應整體說明。因此說"對於應分開的不作回答"。 "如果有"的意思是:即使對於應分開說明的意義,如果有回答,也不會是完整的答覆,因為沒有機會且應分開。如此,"對於在五蘊界般涅槃者,對於在無色界最後有者,以及那些投生無色界而將般涅槃者,他們死時,他們的耳處將不生起,眼處不生起",同樣"對於在色界般涅槃者,對於無色界眾生,他們在那裡鼻處不滅,色處將不滅",這是那裡依分類而轉起的剩餘經文。"那麼為什麼":如果對於不應分開的用回答,對於應分開的不用,如此的話,通過"或者誰生起喜根,誰生起眼根嗎?是的"這個回答,為什麼不能理解胎生者沒有喜俱結生,難道不應接受"對於應分開的不作回答"嗎?不是這樣,因為從其他聖典中可以瞭解那個意思,爲了顯示這點而說"在欲界"等。

『『Yaṃ cittaṃ uppajjati, na nirujjhati, taṃ cittaṃ nirujjhissati, nuppajjissatīti? Āmantā』』ti tasseva cittassa nirodho anāgatabhāvena tassa uppādakkhaṇe yathā vutto, evaṃ tasseva kammajasantānassa nirodho tassa uppāde anāgatabhāvena vattabbo. Tenetaṃ dasseti 『『ekacittassa nāma uppādakkhaṇe nirodho anāgatabhāvena vuccati, kimaṅgaṃ pana ekasantānassā』』ti . Sabbattha sabbasmiṃ anāgatavāre. Upapajjantānaṃ eva vasena so nirodho tathā anāgatabhāvena vutto, kasmā panettha nirodho upapannānaṃ vasena na vuttoti āha 『『uppannānaṃ panā』』tiādi. Tasseva yathāpavattassa kammajasantānassa eva. Tasmāti yasmā uppādakkhaṇato uddhaṃ nirodho āraddho nāma hoti, tasmā. Bhede satipi kālabhedāmasanassa kāraṇe satipi. Anāgatakālāmasanavaseneva nirodhasseva vasena vissajjanadvayaṃ upapannameva yuttameva hotīti. Aññesaṃ vasena nirodhasseva vattuṃ asakkuṇeyyattā 『『arahata』』nti vuttaṃ.

Yadi upapattianantaraṃ nirodho āraddho nāma hoti, atha kasmā cutiyā nirodhavacananti codanaṃ sandhāyāha 『『tanniṭṭhānabhāvato pana cutiyā nirodhavacana』』nti. Tanniṭṭhānabhāvatoti tassa santānassa niṭṭhānabhāvato. Pavattetiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha tassāti santānassa. Vakkhatītiādipi pavatte nirodhaṃ anādiyitvā cutinirodhasseva gahitatāya kāraṇavacanaṃ. Tenāti tena yathāvuttena pāṭhantaravacanena. Etthāti etasmiṃ 『『yassa cakkhāyatanaṃ nirujjhissatī』』tiādike āyatanayamake. Yadi pavatte niruddhassapi cutiyā eva nirodho icchito, 『『sacakkhukāna』』ntiādi kathanti āha 『『sacakkhukānantiādīsu ca paṭiladdhacakkhukānantiādinā attho viññāyatī』』ti. Teti arūpe pacchimabhavikā. Acakkhukavacanañca sāvasesanti yojanā.

Pavattivāravaṇṇanā niṭṭhitā.

Āyatanayamakavaṇṇanā niṭṭhitā.

  1. Dhātuyamakaṃ

1-19.Saddadhātusambandhānanti idaṃ yāni cakkhudhātādimūlakesu saddayamakāni, sabbāni ca saddadhātumūlakāni, tāni sandhāya vuttaṃ. Na hi tāni cakkhuviññāṇadhātādisambandhāni viya cutipaṭisandhivasena labbhanti, eteneva āyatanayamakepi pavattivāre saddadhātusambandhānaṃ yamakānaṃ alabbhamānatā ca veditabbā.

Dhātuyamakavaṇṇanā niṭṭhitā.

  1. Saccayamakaṃ

  2. Paṇṇattivāravaṇṇanā

10-

讓我為您直譯這段巴利文: "生起的心,不滅的心,那個心將滅,不將生起嗎?是的",就像在生起剎那中,那個心的滅以未來狀態被說明,同樣地,對於那個業生相續,在其生起時滅也應以未來狀態來說。因此這表明"如果說一個心的生起剎那中的滅是以未來狀態來說,何況是一個相續呢"。"一切處"是指在一切未來章節中。僅依投生者的方式,那個滅如此以未來狀態被說明,為什麼這裡不依已生起者的方式說滅呢?爲了回答這個問題而說"但對於已生起者"等。"那個"就是指如此轉起的業生相續。"因此"是因為從生起剎那之後,滅就稱為已開始,所以。即使有區別,即使有時間區別未觸及的原因。僅依未來時間未觸及的方式,僅依滅的方式,兩種答案是恰當的、合理的。因為不能依其他的方式說滅,所以說"阿羅漢"。 如果在投生之後滅就稱為已開始,那麼為什麼說死時的滅呢?針對這個質問而說"但因為是那個終結狀態,所以說死時的滅"。"那個終結狀態"是指那個相續的終結狀態。"在轉起"等是對已說意思的明確說明。其中"那個"是指相續。"將說"等也是說明在轉起中不取滅而只取死滅的原因。"由此"是由那個如上所說的其他經文。"在這裡"是指在這處品中"誰的眼處將滅"等。如果對於在轉起中已滅的也只要求死時的滅,那麼"有眼者"等如何解釋?爲了回答這個問題而說"在'有眼者'等中,應以'已得眼者'等的意思來理解"。"他們"是指在無色界的最後有者。"無眼"的說法是有餘的,這是解釋。 轉起品註釋完畢。 處品註釋完畢。 4.界品 1-19.關於"聲界相關",這是指所有以眼界等為根本的聲音品和所有以聲界為根本的品。因為它們不像眼識界等相關那樣可以依死生而獲得。由此也應知道在處品的轉起品中聲界相關的品是不可得的。 界品註釋完畢。 5.諦品 1.施設品註釋 10-

26.Soti dukkhasaddo. Aññatthāti saṅkhāradukkhavipariṇāmadukkhadukkhādhiṭṭhānesu. Aññanirapekkhoti saṅkhārādipadantarānapekkho. Tenāti aññanirapekkhadukkhapadaggahaṇato. Tasmiṃ dukkhadukkhe visayabhūte. Esa dukkhasaddo 『『dukkhaṃ dukkhasacca』』nti ettha paṭhamo dukkhasaddo. Tañca dukkhadukkhaṃ. 『『Dukkhaṃ dukkhasacca』』nti ettha dukkhameva dukkhasaccanti nayidaṃ avadhāraṇaṃ icchitabbaṃ, dukkhaṃ dukkhasaccamevāti pana icchitabbanti āha 『『ekantena dukkhasaccamevā』』ti. Saccavibhaṅge vuttesu samudayesu koci phaladhammesu natthīti saccavibhaṅge pañcadhā vuttesu samudayesu ekopi phalasabhāvesu natthi, phalasabhāvo natthīti attho. 『『Phaladhammo natthī』』ti ca pāṭho. Maggasaddo ca phalaṅgesūti sāmaññaphalaṅgesu sammādiṭṭhiādīsu 『『maggaṅgaṃ maggapariyāpanna』』ntiādinā (vibha. 492, 495) āgato maggasaddo maggaphalattā pavattati kāraṇūpacārenāti adhippāyo. Tenāha 『『na maggakiccasabbhāvā』』tiādi. Tasmāti yasmā saccadesanāya pabhavādisabhāvā eva dhammā samudayādipariyāyena vuttā, na appabhavādisabhāvā, tasmā . Ettha ca tebhūmakadhammānaṃ yathārahaṃ dukkhasamudayasaccantogadhattā asaccasabhāve sabhāvadhamme ca uddharanto phaladhamme eva uddhari. Nanu ca maggasampayuttāpi dhammā asaccasabhāvāti tepi uddharitabbāti? Na, tesaṃ maggagatikattā. 『『Phaladhammesū』』ti ettha dhammaggahaṇena vā phalasampayuttadhammānaṃ viya tesampi gahaṇaṃ daṭṭhabbaṃ.

Padasodhanena…pe… idha gahitāti etena asaccasabhāvānaṃ dhammānaṃ pakaraṇena nivattitataṃ āha. Tesanti dukkhādīnaṃ. Tabbisesanayogavisesanti tena dukkhādivisesanayogena visiṭṭhataṃ. Saccavisesanabhāveneva dukkhādīnaṃ pariññeyyatādibhāvo siddhoti āha 『『ekantasaccattā』』ti. Yathā cetthāti yathā etasmiṃ saccayamake suddhasaccavāre saccavisesanabhūtā eva dukkhādayo gahitā. Evaṃ khandhayamakādīsupīti na suddhasaccavāre eva ayaṃ nayo dassitoti attho. Padasodhanavāre taṃmūlacakkavāre ca 『『rūpaṃ rūpakkhandho』』tiādinā samudāyapadānaṃyeva vuttattā vattabbameva natthīti 『『suddhakkhandhādivāresū』』ti vuttaṃ. Tathā cetthāpi suddhavāre eva ayaṃ nayo dassito. Yadi suddhakkhandhādivāresu khandhādivisesanabhūtānameva rūpādīnaṃ gahaṇena bhavitabbaṃ, atha kasmā khandhādivisesanato aññesampi rūpādīnaṃ vasena attho dassitoti codanaṃ sandhāyāha 『『aṭṭhakathāyaṃ panā』』tiādi. Purimo eva attho yutto, yuttito pāṭhova balavāti.

Paṇṇattivāravaṇṇanā niṭṭhitā.

  1. Pavattivāravaṇṇanā

27-

讓我為您直譯這段巴利文: 26. "那個"是指苦字。"在其他處"是指在行苦、變異苦、苦苦的處所中。"不依賴其他"是指不依賴行等其他詞。"由此"是因為取不依賴其他的苦詞。在作為對象的那個苦苦中。這個苦字是在"苦是苦諦"中的第一個苦字。那個是苦苦。在"苦是苦諦"中,不應理解為僅苦是苦諦,而應理解為苦只是苦諦,因此說"一定是苦諦"。在諦分別中所說的諸集中,沒有任何一個在果法中,意思是在諦分別中五種所說的諸集中,沒有一個在具有果性質的法中,沒有果性質。也有"沒有果法"的讀法。"道字也在果支中"意思是在預流果等支中的正見等,如"道支、道所攝"等所說的道字,因為是道果而以因的轉義運作。因此說"不是因為有道的作用"等。"因此"是因為在諦教說中只說明具有生起等性質的法為集等的同義詞,而不說明不具有生起等性質的法,所以。這裡,由於三界法適當地攝屬於苦集諦,在舉出非諦性質的自性法時只舉出果法。難道與道相應的諸法不是非諦性質,所以也應當舉出嗎?不是,因為它們屬於道的範疇。或者應當理解在"在果法中"這裡的"法"字也包含像與果相應的諸法那樣的它們。 "通過詞的凈化...這裡所取",由此說明非諦性質的諸法通過文脈而被排除。"它們的"是指苦等的。"與那個特殊修飾語的特殊關係"是指與那個苦等特殊修飾語的結合而有的殊勝性。僅因為是諦的特殊修飾語,苦等的應遍知性等就成立,因此說"因為是決定的諦"。"如同在這裡"是指如同在這諦品的純諦品中只取作為諦的特殊修飾語的苦等。"在蘊品等中也是如此"的意思是不僅在純諦品中顯示這個方法。因為在詞凈化品和以它為根本的輪轉品中只說"色是色蘊"等集合詞,所以沒有什麼可說的,因此說"在純蘊等品中"。同樣在這裡也只在純品中顯示這個方法。如果在純蘊等品中應當只取作為蘊等特殊修飾語的色等,那麼為什麼還顯示依非蘊等特殊修飾語的色等的意思呢?針對這個質問而說"但是在註釋中"等。前面的意思才是合理的,從合理性來說經文更有力。 施設品註釋完畢。 2.轉起品註釋 27-

  1. Dukkhapariññā yāva dukkhasamatikkamanatthāti sappadesaṃ pavattāpi sā tadatthāvahā bhaveyyāti kassaci āsaṅkā siyāti dassento āha 『『ariyattā…pe… katvā vutta』』nti. Keci panettha 『『antimabhave ṭhitattā』』ti kāraṇaṃ vadanti, taṃ na yujjati upapattiyā dukkhavicārattā, na ca sabbe suddhāvāsā antimabhavikā uddhaṃsotavacanato. 『『Yassa dukkhasaccaṃ uppajjatī』』ti uppādāvatthā. Avisesena dukkhasaccapariyāpannā dhammā sambandhībhāveneva taṃsamaṅgī ca puggalo vuttoti dassento 『『sabbe upapajjantā』』tiādiṃ vatvā svāyamattho yasmā nicchayarūpena gahito, nicchitasseva ca atthassa vibhāgadassanena bhavitabbaṃ, tasmā 『『tesveva…pe… upapannamevā』』ti āha. Tattha tesveva keci dassīyantīti sambandho. Ekakoṭṭhāsuppattisamaṅginoti dukkhakoṭṭhāsuppattisamaṅgino. Tesūti sanniṭṭhānena gahitesu. Maggaphaluppādasamaṅgīsūti maggaphaluppādasamaṅgīnaṃ, ayameva vā pāṭho.

Ettha cātiādinā 『『sabbesa』』ntiādipāḷiyā piṇḍatthaṃ dasseti. Tattha samudayasaccuppādavomissassa dukkhasaccuppādassāti idaṃ anādare sāmivacanaṃ. Katthaci samudayasaccuppādavomissepi dukkhasacce taṃrahitassa samudayasaccuppādarahitassa dukkhasaccuppādassa dassanavasena vuttanti yojanā. Keci pana 『『samudayasaccāvomissassā』』ti paṭhanti, tesaṃ 『『taṃrahitassā』』ti idaṃ purimapadassa atthavivaraṇaṃ veditabbaṃ. Taṃsahitassāti samudayasaccuppādasahitassa dukkhasaccuppādassa dassanavasena vuttanti yojanā. Tesanti asaññasattānaṃ, pavattiyaṃ dukkhasaccassa uppādo 『『pavatte』』tiādinā vuttesu dvīsupi koṭṭhāsesu na gahitoti attho. Paṭisandhiyaṃ pana tesaṃ uppādassa paṭhamakoṭṭhāsena gahitatā dassitā eva. Tathā nirodho cāti yathā asaññasattānaṃ paṭisandhiyaṃ dukkhasaccassa uppādo paṭhamakoṭṭhāsena gahito, pavattiyaṃ pana so dvīhi koṭṭhāsehi na gahito, tathā tesaṃ dukkhasaccassa nirodhopīti attho. Tathā hi 『『sabbesaṃ cavantānaṃ pavatte taṇhāvippayuttacittassa bhaṅgakkhaṇe』』tiādinā (yama. 1.saccayamaka.88) nirodhavāre pāḷi pavattā. Eseva nayoti yvāyaṃ 『『ettha cā』』tiādinā samudayasaccayamake pāḷiyā atthanayo vutto, maggasaccayamakepi eseva nayo, evameva tatthāpi attho netabboti attho. Tathā hi 『『sabbesaṃ upapajjantāna』』ntiādinā tattha pāḷi pavattā.

Evañca satīti evaṃ khaṇavasena okāsaggahaṇe satīti yathāvuttamatthaṃ ananujānanavasena paccāmasati. Etassa vissajjaneti etassa yamakapadassa vissajjane. 『『Aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha dukkhasaccaṃ uppajjati, no ca tesaṃ tattha samudayasaccaṃ uppajjissatī』』ti (yama.

讓我為您直譯這段巴利文: 164. 為顯示某人可能有"苦的遍知雖然是部分地轉起,但也可能導向直至超越苦的目的"這樣的疑慮,而說"因為是聖者...而說"。有些人在這裡說"因為住于最後有"這個原因,這是不合理的,因為是考察投生的苦,而且不是所有的凈居天都是最後有者,因為說有上流。"誰的苦諦生起"是生起的狀態。為顯示一般地說明屬於苦諦的諸法通過關聯性以及具有它的補特伽羅,而說"一切投生者"等。由於這個意思是以確定的形式所取,而且只應顯示已確定的意思的分別,所以說"在那些...恰當"。其中"在那些中某些被顯示"是連線詞。"具足一分生起"是指具足苦分生起。"在那些"是指在以確定所取的。"在具足道果生起者中"是具足道果生起者的所有格,或者就是這個讀法。 "在這裡"等是顯示"一切"等經文的總義。其中"混合有集諦生起的苦諦生起"這是不關心的所有格。意思是在某處即使是混合有集諦生起的苦諦中,也是依顯示沒有它的、沒有集諦生起的苦諦生起而說的。有些人讀作"不混合集諦的",對他們來說"沒有它的"是對前詞的意思解釋。"與它相應的"意思是依顯示與集諦生起相應的苦諦生起而說。"它們的"意思是無想有情的,在轉起中苦諦的生起在"在轉起"等所說的兩分中都不攝取。但在結生時它們的生起已顯示為被第一分所攝。"滅也是如此"意思是:如同無想有情在結生時苦諦的生起被第一分所攝,但在轉起中它不被兩分所攝,同樣地它們的苦諦的滅也是如此。因此在滅品中有經文說"一切死時,在轉起中離渴愛心的壞滅剎那"等。"這就是方法"意思是:這個以"在這裡"等所說的集諦品中經文的意思方法,在道諦品中也是這樣,應當如此理解那裡的意思。因此那裡也有經文說"一切投生者"等。 "如此的話"是以不同意的方式提到如上所說的意思,即如此依剎那而取處的情況。"在這個的解答"是在這個相對句的解答中。"在最上道的生起剎那,在阿羅漢們心的生起剎那,在將在其心之後獲得最上道者的那個心的生起剎那,對於投生無想有情,他們的苦諦在那裡生起,但他們的集諦在那裡不將生起"。

1.saccayamaka.71) purimakoṭṭhāsassa āgatattā virodho natthīti 『『pacchimakoṭṭhāse』』tiādi vuttaṃ . Tattha tasmāti yasmā na upapatticittuppādakkhaṇo bhāvino samudayapaccuppādassa ādhāro, atha kho kāmāvacarādiokāso, tasmā. Puggalokāsavāro hesāti yasmā puggalokāsavāro esa, tasmā 『『tesaṃ tatthā』』ti ettha okāsavasena tattha-saddassa attho veditabbo. Yadi puggalokāsavāre kāmāvacarādiokāsavaseneva attho gahetabbo, na khaṇavasena, atha kasmā 『『sabbesaṃ upapajjantāna』』ntiādinā okāsaṃ anāmasitvā tattha vissajjanaṃ pavattanti codanaṃ sandhāyāha 『『tattha…pe… so evā』』ti. Tattha tatthāti okāsavāre. Puggalavisesadassanatthanti puggalasaṅkhātavisesadassanatthaṃ. Yattha teti yasmiṃ kāmāvacarādiokāse te puggalā.

Kecīti dhammasirittheraṃ sandhāyāha. So hi 『『pavatte cittassa bhaṅgakkhaṇe dukkhasaccaṃ nuppajjatī』』ti ettha cittajarūpameva adhippetaṃ cittapaṭibaddhavuttittāti kāraṇaṃ vadati. Apare 『『arūpeti imaṃ purimāpekkhampi hotīti tena pavattaṃ visesetvā arūpabhavavasena ayamattho vutto , tasmā 『yassa vā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti? No』tiādīsupi evamattho veditabbo』』ti vadanti. Puggalo na cittaṃ apekkhitvāva gahitoti idaṃ cittassa anadhikatattā vuttaṃ. Yattha pana samudayasaccassa uppādanicchayo, tattheva tassa anuppādanicchayenapi bhavitabbaṃ cittena ca vinā puggalasseva anupalabbhanatoti 『『yassa samudayasaccaṃ nuppajjatī』』ti ettha samudayasaccādhāraṃ cittaṃ atthato gahitamevāti sakkā viññātuṃ. Apica indriyabaddhepi na sabbo rūpuppādo ekantena cittuppādādhīnoti sakkā vattuṃ cittuppattiyā vināpi tattha rūpuppattidassanato, tasmā cittajarūpameva cittassa uppādakkhaṇe uppajjati, na itaraṃ, itaraṃ pana tassa tīsupi khaṇesu uppajjatīti niṭṭhamettha gantabbaṃ. Vibhajitabbā avibhattā nāma natthīti siyāyaṃ pasaṅgo paṭhamavāre, dutiyavāre pana vibhajanā eva sāti nāyaṃ pasaṅgo labbhati, paṭhamavārepi vā nāyaṃ pasaṅgo. Kasmā? Esā hi yamakassa pakati, yadidaṃ yathālābhavasena yojanā.

讓我為您直譯這段巴利文: 因為前分已經說"在最上道的生起剎那...他們的苦諦在那裡生起"等,所以沒有矛盾,因此說"在後分"等。其中"因此"是因為不是投生心生起剎那是未來集的當前生起的所依,而是欲界等處所,所以。"這是補特伽羅處所品"因為這是補特伽羅處所品,所以在"他們在那裡"中,應當依處所來理解"那裡"這個詞的意思。如果在補特伽羅處所品中應當只依欲界等處所來理解意思,而不是依剎那,那麼為什麼以"一切投生者"等不提到處所而進行解答呢?針對這個質問而說"在那裡...他"。其中"在那裡"是指在處所品中。"為顯示補特伽羅的特殊"是為顯示被稱為補特伽羅的特殊。"他們在哪裡"是指在哪個欲界等處所那些補特伽羅。 "某些人"是指法護長老。因為他說"在轉起中心的壞滅剎那苦諦不生起"這裡只是指心生色,因為它的運作依附於心,這是理由。其他人說"在無色界中這也依賴前面,因此依轉起的特殊而依無色有的方式說這個意思,所以在'或者誰的集諦滅,他的苦諦生起嗎?不'等中也應當如此理解意思"。"補特伽羅不是僅依心而取"這是因為心不是主要的而說的。但是在哪裡有集諦生起的確定,在那裡也應當有它不生起的確定,而且離開心就不能獲得補特伽羅,所以在"誰的集諦不生起"這裡,可以理解實際上已經取了作為集諦所依的心。而且即使在有根身中也不能說所有色的生起一定依賴心的生起,因為看到即使沒有心的生起也有那裡色的生起,所以只有心生色在心的生起剎那生起,其他的不是,但其他的在它的三個剎那中都生起,這裡應當得出這個結論。"沒有應分別而未分別的"這個過失可能在第一品中有,但在第二品中正是分別,所以這個過失不能得到,或者在第一品中也沒有這個過失。為什麼?因為這是相對句的本性,也就是依所得而解釋。

Dutiye citte vattamāneti ettha 『『paṭhamaṃ bhavaṅgaṃ, dutiyaṃ citta』』nti vadanti. Bhavanikantiyā āvajjanampi vipākappavattito visadisattā 『『dutiya』』nti vattuṃ sakkā, tato paṭṭhāya pubbe tassa tattha samudayasaccaṃ nuppajjitthāti vattabbāti apare. Bhavanikantiyā pana sahajātaṃ paṭhamaṃ cittaṃ idha dutiyaṃ cittanti adhippetaṃ. Tato pubbe pavattaṃ sabbaṃ abyākatabhāvena samānajātikattā ekanti katvā tato paṭṭhāya heṭṭhā tassa tattha samudayasaccaṃ nuppajjitthevāti . Tenāha 『『sabbantimena paricchedenā』』tiādi. Tasminti dutiye citte. Tena samānagatikattāti tena yathāvuttadutiyacittena ca taṃsamaṅgino vā dukkhasaccaṃ uppajjittha, no ca samudayasaccanti vattabbabhāvena samānagatikattā. Evañca katvāti tena samānagatikatāya dassitattā eva. Yathāvuttāti dutiyākusalacittato purimasabbacittasamaṅgino aggahitā honti itarabhāvābhāvato. Vuttamevatthaṃ pāṭhantarena samatthetuṃ 『『yathā』』tiādi vuttaṃ. Teti catuvokārā. Vajjetabbāti 『『itaresa』』nti visesanena nivattetabbā. Pañcavokārā viya yathāvuttā suddhāvāsāti dutiyacittakkhaṇasamaṅgibhāvena vuttappakārā yathā suddhāvāsasaṅkhātā pañcavokārā pubbe vuttā santi, evaṃ catuvokārā pubbe vuttā na hi santīti yojanā.

『『Yassa yatthā』』ti puggalokāsā ādheyyādhārabhāvena apekkhitāti āha 『『puggalokāsā aññamaññaparicchinnā gahitā』』ti. Kāmāvacare…pe… upapannāti ettha kāmāvacare abhisametāvino rūpāvacaraṃ upapannā, rūpāvacare abhisametāvino arūpāvacaraṃ upapannā, vā-saddena kāmāvacare abhisametāvino arūpāvacaraṃ upapannāti ca yojetabbaṃ. Tatthāti upapannokāse. Abhisamayoti uparimaggābhisamayo yāva upapanno na bhavissati, tāva te tattha upapannapuggalā ettha etasmiṃ 『『abhisametāvīna』』ntiādinā vutte dutiyakoṭṭhāse na gayhanti puggalokāsānaṃ aññamaññaṃ paricchinnattā. Yadi evaṃ kiṃ te imasmiṃ yamake asaṅgahitāti āha 『『te panā』』tiādi. Tattha yaṃ vuttaṃ 『『samānagatikāti visuṃ na dassitā』』ti, taṃ pākaṭataraṃ kātuṃ 『『anabhisametāvīna』』ntiādi vuttaṃ. Tassattho – 『『anabhisametāvīna』』nti iminā paṭhamapadena gahitā sabbattha magguppattirahe sampattibhave tattha suddhāvāse ye anabhisametāvino, tesu dvippakāresu suddhāvāsā yasmiṃ kāle tattha anabhisametāvinoti gahetabbā, tattha nesaṃ tathā gahetabbakālassa visesanatthaṃ 『『suddhāvāsānaṃ dutiye citte vattamāne』』ti vuttanti.

Etenāti etena vacanena. Vodānacittaṃ nāma maggacittānaṃ anantarapaccayabhūtaṃ cittaṃ, idha pana aggamaggacittassa. Tatoti yathāvuttavodānacittato purimataracittasamaṅgino, anulomañāṇasampayuttacittasamaṅgino, avasiṭṭhavuṭṭhānagāminivipassanācittādisamaṅginopi. Tenāha 『『yāva sabbantimataṇhāsampayuttacittasamaṅgī, tāva dassitā』』ti.

讓我為您直譯這段巴利文: "在第二心轉起時",這裡他們說"第一是有分,第二是心"。因為有有的欲求的轉向也與異熟的轉起不同,所以可以說是"第二",從那時起之前他的集諦在那裡不曾生起,應當這樣說,這是其他人的說法。但這裡所說的第二心是指與有的欲求俱生的第一心。因為在那之前轉起的一切都是無記性而同類,所以作為一,從那時起向下他的集諦在那裡確實不曾生起。因此說"以最後的限定"等。"在那個"是指在第二心。"因為與它同類"是因為與所說的第二心,或者與具有它者的苦諦生起但集諦不生起,應當這樣說的方式相同。"如此的話"是因為已經顯示與它同類的性質。"如所說"是從第二不善心之前的一切具心者因為沒有其他性而不被攝取。爲了以其他經文證實已說的意思而說"如"等。"他們"是指四蘊。"應當避免"是指以"其他"的限定應當排除。"如五蘊的如所說的凈居"意思是:如同以具有第二心剎那的方式所說的稱為五蘊的凈居前面已說,四蘊前面卻沒有如此說。 "誰在何處"是期待補特伽羅處所作為能依所依的關係,因此說"補特伽羅處所被互相限定而取"。"在欲界...投生"這裡應當解釋為:已證悟而在欲界的投生色界,已證悟而在色界的投生無色界,以"或"字也表示已證悟而在欲界的投生無色界。"在那裡"是指在投生處。"證悟"是上位道的證悟,只要還沒有投生,那些在那裡投生的補特伽羅在這裡以"已證悟者"等所說的第二分中不被攝取,因為補特伽羅處所是互相限定的。如果這樣,難道他們在這相對句中不被包含嗎?爲了回答這個問題而說"但他們"等。其中爲了使所說的"因為同類而不另外顯示"更加明顯,而說"未證悟者"等。其意思是:以"未證悟者"這第一詞所取的一切處所中,在那裡凈居中適合得道的具足之有中未證悟者,在這兩種凈居者中,應當在他們是未證悟者的時候取,爲了限定他們在那裡應當如此取的時間,所以說"在凈居者的第二心轉起時"。 "由此"是由這個說法。"清凈心"是指作為諸道心的無間緣的心,但這裡是指最上道心的。"從那裡"是指從所說的清凈心之前具心者,具有隨順智相應心者,也包括其餘具有趣向出起觀心等者。因此說"直到具最後渴愛相應心者都已顯示"。

Paṭisandhicuticittānaṃ bhaṅguppādakkhaṇā pavatte cittassa bhaṅguppādakkhaṇehi dukkhasaccādīnaṃ nuppādādīsu samānagatikāti katvā vuttaṃ 『『pavatte cittassā』』tiādi. Tattha cuticittassapi uppādakkhaṇassa gahaṇaṃ daṭṭhabbanti yojanā. Dvīsupi koṭṭhāsesūti samudayasaccassa bhāvino nirodhassa appaṭikkhepapaṭikkhepavasena pavattesu purimapacchimakoṭṭhāsesu. Na visesitanti yathāvutte appaṭikkhepe ca satipi visesetvā na vuttanti attho. Ekassapi puggalassa tādisassa maggassa ca phalassa ca bhaṅgakkhaṇasamaṅgino purimakoṭṭhāsasseva abhajanato koṭṭhāsadvayasambhavābhāvatoti attho. Idāni tamevatthaṃ vivarituṃ 『『yassa dukkhasacca』』ntiādi vuttaṃ. Kesañci puggalānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. 『『Maggassa ca phalassa cā』』ti vuttamaggaphalāni dassento 『『tiṇṇaṃ phalānaṃ dvinnañca maggāna』』nti āha. Tāni pana heṭṭhimāni tīṇi phalāni majjhe ca dve maggā veditabbā. Nirantaraṃ anuppādetvāti paṭipakkhadhammehi avokiṇṇaṃ katvā saha vipassanāya maggaṃ uppādentena yā sātaccakiriyā kātabbā, taṃ akatvāti attho. Tenāha 『『antarantarā…pe… uppādetvā』』ti. 『『Arūpe maggassa ca phalassa ca bhaṅgakkhaṇe』』ti avisesato vutte kathamayaṃ viseso labbhatīti āha 『『sāmaññavacanenapī』』tiādi. Tena apavādavisayapariyāyena upasaggā abhinivisantīti lokasiddhoyaṃ ñāyoti dasseti.

Pavattivāravaṇṇanā niṭṭhitā.

  1. Pariññāvāravaṇṇanā

165-170.Etthevāti imasmiṃ saccayamake eva. Apariññeyyatādassanatthanti ettha a-kāro na pariññeyyābhāvavacano, nāpi pariññeyyapaṭipakkhavacano, atha kho tadaññavacanoti yathārahaṃ saccesu labbhamānānaṃ pahātabbatādīnampi dassane āpanneyeva samayavāro dassanaparo, yesañca na dassanaparo, tesu kesuci saccesu labbhamānānampi kesañci visesānaṃ ayaṃ vāro na dassanaparoti dassento 『『sacchikaraṇa…pe… dassanatthañcā』』ti āha. Samudaye pahānapariññāva vuttā, na tīraṇapariññāti yuttaṃ tāvetaṃ samudayassapi tīretabbasabhāvattā, 『『dukkhe tīraṇapariññāvavuttā, na pahānapariññā』』ti idaṃ pana kasmā vuttaṃ, nanu dukkhaṃ appahātabbamevāti? Samudayasaccavibhaṅge vuttānaṃ kesañci samudayakoṭṭhāsānaṃ dukkhasacce saṅgahaṇato dukkhasamudaye vā asaṅkaratova gahetvā bhūtakathanametaṃ daṭṭhabbaṃ. Ubhayatthāti dukkhe samudaye ca vuttā. Kasmā? Tesaṃ sādhāraṇāti. Evaṃ sādhāraṇāsādhāraṇabhedabhinnaṃ yathāvuttaṃ pariññākiccaṃ pubbabhāge nānakkhaṇe labbhamānampi maggakāle ekakkhaṇe eva labbhati ekañāṇakiccattāti dassetuṃ 『『maggañāṇañhī』』tiādi vuttaṃ.

Pariññāvāravaṇṇanā niṭṭhitā.

Saccayamakavaṇṇanā niṭṭhitā.

  1. Saṅkhārayamakaṃ

  2. Paṇṇattivāravaṇṇanā

  3. Satipi kusalamūlādīnampi vibhattabhāve khandhādivibhāgo tato sātisayoti dassento 『『khandhādayo viya pubbe avibhattā』』ti āha. Pakārattho vā ettha ādi-saddo 『『bhūvādayo』』tiādīsu viyāti kusalamūlādīnampi saṅgaho daṭṭhabbo. Aviññātattā nisāmentehi. Hetuattho vā ettha luttaniddiṭṭho aviññāpitattāti attho. Yadipi kāyasaṅkhārānaṃ vikappadvayepi hetuphalabhāvoyeva icchito, sāmivacanarūpāvibhūto pana attheva atthabhedoti dassento 『『kāyassa…pe… kattuatthe』』ti āha. So panāti kattuattho.

2-

讓我為您直譯這段巴利文: 因為結生死亡心的壞滅生起剎那與轉起中心的壞滅生起剎那在苦諦等的不生起等方面是同類,所以說"在轉起中心的"等。其中應當看到也取死心的生起剎那,這是解釋。"在兩分中"是指在依未來集諦的滅的不否定和否定而轉起的前後兩分中。"未特別說明"意思是即使有如上所說的不否定,也沒有特別說明。因為即使是一個補特伽羅具有如此道和果的壞滅剎那也不屬於第一分,所以不可能有兩分,這是意思。現在爲了解釋那個意思而說"誰的苦諦"等。"某些補特伽羅的",這是分別的所有格。為顯示所說的"道和果的"的道果,而說"三果和二道的"。這些應當理解為下面的三果和中間的二道。"不連續生起"意思是沒有做應當由生起與觀一起的道者所做的不被對立法所間斷的持續作業。因此說"間隔...生起"。當不特別地說"在無色界道和果的壞滅剎那"時,如何得到這個特殊性?爲了回答這個問題而說"即使以一般說法"等。由此顯示這是世間成立的方法,即反對的對象間接地被字首詞確定。 轉起品註釋完畢。 3.遍知品註釋 165-170. "就在這裡"是指就在這諦品中。"為顯示不應遍知性"這裡的"不"字不是表示沒有應遍知,也不是表示與應遍知相對,而是表示除此之外的意思。為顯示這品是以顯示為主的機會品,在諸諦中隨宜可得的應斷等也包含在內,對於不以顯示為主的,在某些諦中雖可得到某些特殊性,但這品不以顯示為主,因此說"為顯示應證...和"。"在集中只說斷遍知,不說度遍知",這是合理的,因為集也有應度的自性。但"在苦中只說度遍知,不說斷遍知",這為什麼這樣說,難道苦不是完全不應斷的嗎?應當理解這是如實之說,因為在集諦分別中所說的某些集分類包含在苦諦中,或者因為在苦集中不混雜地取。"在兩處"是指在苦和集中所說的。為什麼?因為它們是共通的。為顯示如此在前分中在不同剎那可得的分為共通和不共通的如上所說的遍知作用,在道的時候在一個剎那中可得,因為是一智的作用,所以說"因為道智"等。 遍知品註釋完畢。 諦品註釋完畢。 6.行品 1.施設品註釋 1. 雖然善根等也有分別,但蘊等的分別比那個更殊勝,因此說"如蘊等以前未分別的"。或者這裡的"等"字是表示種類,如在"佛等"等中,應當看到也包括善根等。因為未被了知,所以被觀察者。或者這裡省略說明的是因的意思,意思是因為未被使了知。雖然身行的兩種分別都要求因果關係,但所有格形式不明顯,意思卻有差別,因此說"身的...能作意"。"那個"是指能作意。 2-

7.Suddhikaekekapadavasenāti 『『kāyo saṅkhāro』』tiādīsu dvīsu dvīsu padesu aññamaññaṃ asammissaekekapadavasena. Atthābhāvatoti yathādhippetatthābhāvato. Aññathā karajakāyādiko attho attheva. Tenevāha 『『padasodhana…pe… avacanīyattā』』ti. Idāni tameva atthābhāvaṃ byatirekavasena dassento 『『yathā』』tiādimāha. Kasmā pana ubhayattha samāne samāsapadabhāve tattha attho labbhati, idha na labbhatīti? Bhinnalakkhaṇattā. Tattha hi rūpakkhandhādipadāni samānādhikaraṇānīti padadvayādhiṭṭhāno eko attho labbhati, idha pana kāyasaṅkhārādipadāni bhinnādhikaraṇānīti tathārūpo attho na labbhatīti. Tenāha 『『yathādhippetatthābhāvato』』ti.

Visuṃ adīpetvāti 『『kāyasaṅkhāro』』tiādinā saha vuccamānopi kāyasaṅkhārasaddo visuṃ visuṃ attano atthaṃ ajotetvā ekaṃ atthaṃ yadi dīpetīti parikappavasena vadati. Tena kāyasaṅkhārasaddānaṃ samānādhikaraṇataṃ ulliṅgeti. 『『Kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno』』ti kasmā vuttaṃ, 『『saṅkhārasaddo saṅkhārattheva vattamāno』』ti pana vattabbaṃ siyā. Evañhi sati khandhatthe vattamāno khandhasaddo viya rūpasaddena kāyasaddena visesitabboti idaṃ vacanaṃ yujjeyya, kāyasaṅkhārasaddānaṃ pana samānādhikaraṇatte na kevalaṃ saṅkhārasaddoyeva saṅkhāratthe vattati, atha kho kāyasaddopīti imamatthaṃ dassetuṃ 『『kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno』』ti vuttaṃ siyā, kāyasaddena samānādhikaraṇenāti adhippāyo. Byadhikaraṇena pana saṅkhārassa visesitabbatā atthevāti.

Imassa vārassāti suddhasaṅkhāravārassa. Padasodhanena dassitānanti ettakeva vuccamāne tattha dassitabhāvasāmaññena suddhakāyādīnampi gahaṇaṃ āpajjeyyāti taṃnivāraṇatthaṃ 『『yathādhippetānamevā』』ti āha. Kāyādipadehi aggahitattāti suddhakāyādipadehi aggahitattā. Idha panāti aṭṭhakathāyaṃ. Suddhasaṅkhāravāraṃ sandhāya vuttampi suddhasaṅkhāravāramevettha ananujānanto sakalasaṅkhārayamakavisayanti āha 『『idha pana saṅkhārayamake』』ti. Adhippetatthapariccāgoti assāsapassāsādikassa adhippetatthassa aggahaṇaṃ cetanākāyaabhisaṅkharaṇasaṅkhārādi anadhippetatthapariggaho. Yadi 『『kāyo saṅkhāro』』tiādinā suddhasaṅkhārataṃmūlacakkavārā atthābhāvato idha na gahetabbā, atha kasmā pavattivārameva anārabhitvā aññathā desanā āraddhāti āha 『『padasodhanavārataṃmūlacakkavārehī』』tiādi. Saṃsayo hoti saṅkhārasaddavacanīyatāsāmaññato kāyasaṅkhārādipadānaṃ byadhikaraṇabhāvato ca. Tenevāha 『『asamānādhikaraṇehi…pe… dassitāyā』』ti.

Paṇṇattivāravaṇṇanā niṭṭhitā.

  1. Pavattivāravaṇṇanā

讓我為您直譯這段巴利文: 7. "依純一一詞"是指在"身是行"等兩兩詞中,互不混雜地依一一詞。"因為沒有意思"是因為沒有所意圖的意思。否則,所生身等的意思是存在的。因此說"因為詞的凈化...不可說"。現在爲了以差別的方式顯示那個無意義,而說"如"等。為什麼在兩處都是複合詞的情況下,那裡得到意思,這裡卻不得到呢?因為有不同的特相。因為在那裡色蘊等詞是同格,所以得到以兩詞為基礎的一個意思,但這裡身行等詞是異格,所以不得到那樣的意思。因此說"因為沒有所意圖的意思"。 "不另外說明"是以假設的方式說,即使身行聲與"身行"等一起說,身行聲也不另外各自說明自己的意思,而是說明一個意思。由此暗示身行聲是同格。為什麼說"身行聲轉起于身行義",而不應該說"行聲只轉起於行義"呢?因為如果這樣的話,就像轉起于蘊義的蘊聲被色聲限定那樣,這個說法就合理,即應被身聲限定。但在身行聲是同格的情況下,不僅行聲轉起於行義,而且身聲也是,爲了顯示這個意思而說"身行聲轉起于身行義",意思是與身聲同格。但以異格行被限定的意思是存在的。 "這個品"是指純行品。"由詞的凈化所顯示的",如果只這樣說,由於在那裡顯示的共通性,也會包含純身等,爲了避免這個,所以說"只是如所意圖的"。"因為不被身等詞所取"是因為不被純身等詞所取。"但在這裡"是指在註釋中。雖然是針對純行品而說的,但這裡不承認只是純行品,而說"但在這行品中"是指整個行品的範圍。"捨棄所意圖的意思"是不取入出息等所意圖的意思,而取思身行、行作等非所意圖的意思。如果"身是行"等的純行及以它為根本的輪轉品因為沒有意思而不應在這裡取,那麼為什麼不開始轉起品而以其他方式開始教說呢?爲了回答這個問題而說"以詞凈化品及以它為根本的輪轉品"等。有疑惑是因為行聲所說的共通性和身行等詞的異格性。因此說"由異格...所顯示的"。 施設品註釋完畢。 2.轉起品註釋

19.Saṅkhārānaṃpuggalānañca okāsattāti sampayuttānaṃ nissayapaccayatāya, saṅkhārānaṃ samāpajjitabbatāya puggalānaṃ jhānassa okāsatā veditabbā, bhūmi pana yadaggena puggalānaṃ okāso, tadaggena saṅkhārānampi okāso. 『『Dutiye jhāne tatiye jhāne』』tiādinā jhānaṃ, 『『kāmāvacare rūpāvacare』』tiādinā bhūmi ca visuṃ okāsabhāvena gahitā. Itīti hetuattho, yasmā jhānampi okāsabhāvena gahitaṃ, tasmāti attho. Puggalavāre ca okāsavasena puggalaggahaṇeti puggalavāre ca yadā puggalokāsasaṅkhārādīnaṃ okāsabhāvena gayhati, tadā tesaṃ dvinnaṃ okāsānaṃ vasena gayhanaṃ hotīti yattha so puggalo, yañca tasmiṃ puggale jhānaṃ upalabbhati, tesaṃ dvinnaṃ bhūmijhānasaṅkhātānaṃ okāsānaṃ vasena yathārahaṃ kāyasaṅkhārādīnaṃ gahaṇaṃ kathanaṃ hotīti. Tasmāti yasmā etadeva, tasmā. Dutiyatatiyajjhānokāsavasenāti dutiyatatiyajjhānasaṅkhātaokāsavasena gahitā. Kathaṃ? 『『Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe』』ti evaṃ gahitā puggalā visesetvā dassitā. Kena? Teneva vitakkavicārarahitaassāsapassāsuppādakkhaṇenāti yojetabbaṃ.

Paṭhamakoṭṭhāse jhānokāsavasena puggaladassanaṃ katanti vuttaṃ 『『puna…pe… dassetī』』ti. Bhūmiokāsavasena puggalaṃ dassetīti sambandho. Dvippakārānanti jhānabhūmiokāsabhedena duvidhānaṃ. Tesanti puggalānaṃ. 『『Paṭhamaṃ jhānaṃ samāpannānaṃ kāmāvacarāna』』nti ca idaṃ nivattetabbagahetabbasādhāraṇavacanaṃ, tassa ca avacchedakaṃ 『『assāsapassāsānaṃ uppādakkhaṇe』』ti idanti vuttaṃ 『『visesa…pe… khaṇe』』ti. Tena visesanena. Kāmāvacarānampīti pi-saddo sampiṇḍanattho. Tena na kevalaṃ rūpārūpāvacaresu paṭhamajjhānaṃ samāpannānaṃ, atha kho kāmāvacarānampīti vuttamevatthaṃ sampiṇḍeti. Kīdisānaṃ kāmāvacarānanti āha 『『gabbhagatādīna』』nti. Ādi-saddena udakanimuggavisaññibhūtā saṅgahitā, na matacatutthajjhānasamāpannanirodhasamāpannā. Te hi akāmāvacaratāya viya rūpārūpabhavasamaṅgino vitakkavicāruppattiyāva nivattitā. Ekantikattāti assāsapassāsābhāvassa ekantikattā. Nidassitāti rūpārūpāvacarā nidassanabhāvena vuttā, na tabbirahitānaṃ aññesaṃ abhāvatoti adhippāyo. Paṭhamajjhānokāsā assāsapassāsavirahavisiṭṭhāti yojanā. Paṭhamañcettha paṭhamajjhānasamaṅgīnaṃ rūpārūpāvacarānaṃ gahaṇaṃ, dutiyaṃ yathāvuttagabbhagatādīnaṃ. Iminā nayenāti yvāyaṃ 『『saṅkhārānaṃ puggalānañcā』』tiādinā jhānokāsabhūmiokāsavasena puggalavibhāganayo vutto, iminā nayena upāyena. Sabbattha sabbapucchāsu.

讓我為您直譯這段巴利文: 19. "行及補特伽羅的處所"是指相應法的依止緣,行的可達成性,補特伽羅的禪定的處所應當了知。地是補特伽羅處所的極限,也是行的處所的極限。以"第二禪在第三禪"等方式禪定被單獨取為處所,以"在欲界在色界"等方式地也單獨取為處所。"如此"是因果意義,意思是因為禪定也被取為處所。在補特伽羅品中以處所的方式取補特伽羅,當以補特伽羅處所、行等的處所方式取時,就是以兩個處所的方式取,即在補特伽羅所在之處,禪定被發現的地方,以兩個處所的方式,即地和禪定,按照適當的方式取身行等。"因此"是因為正是這個。"依第二第三禪的處所"是以第二第三禪的處所方式取。如何取?以"離尋伺的入出息生起剎那"的方式取,補特伽羅被特別顯示。以什麼方式?應當連線為"正是以離尋伺入出息生起剎那"。 說"再次...顯示"是指在第一部分以禪定處所的方式顯示補特伽羅。連線是以地處所的方式顯示補特伽羅。"兩種"是指禪定和地處所的差別。"他們"是指補特伽羅。"最初第一禪已獲得的欲界者"是應當遮止和取的普通說法,它的截斷是"入出息生起剎那",因此說"特別...剎那"。以那個特別說明。"欲界者"中的"皆"字是綜合意義。因此不僅在色無色界的第一禪已獲得者,而且也綜合了欲界者。"什麼樣的欲界者"?說"胎生等"。"等"字包括被沒入水中、失去意識等,不包括死亡和第四禪已獲得的滅盡定者。他們因為不是欲界或色無色有,或因為尋伺生起而被遮止。"絕對性"是入出息完全沒有。"已顯示"是指色無色界已被示說,不是說他們完全沒有,意思是不包括其他。與第一禪處所的入出息的區別是連線。首先在這裡取第一禪的色無色界,其次取如上所說的胎生等。"以此方法"是指以這個方法,即以禪定處所和地處所方式區分補特伽羅的方法,在一切處、一切問題中。

21.Etasmiṃ pana atthe satīti yvāyaṃ uppattibhūmiyā jhānaṃ visesetvā attho vutto, etasmiṃ atthe gayhamāne aññatthapi uppattibhūmiyā jhānaṃ visesitabbaṃ bhaveyya, tathā ca aniṭṭhaṃ āpajjatīti dassento 『『catutthajjhāne』』tiādimāha. Kiṃ pana taṃ aniṭṭhanti āha 『『bhūmīnaṃokāsabhāvasseva aggahitatāpattito』』ti. Yattha yattha hi jhānaṃ gayhati, tattha tattha taṃ uppattibhūmiyā visesitabbaṃ hoti. Tathā sati jhānokāsova gahito siyā, na bhūmiokāso guṇabhūtattā. Kiñca 『『catutthajjhāne rūpāvacare arūpāvacare』』ti ettha rūpārūpabhūmiyā catutthajjhāne visesiyamāne tadekadesova okāsavasena gahito siyā, na sabbaṃ catutthajjhānaṃ. Tenāha 『『sabbacatutthajjhānassa okāsavasena aggahitatāpattito cā』』ti. Jhānabhūmokāsānanti jhānokāsabhūmiokāsānaṃ.

Nanu ca jhānabhūmiokāse asaṅkarato yojiyamāne na sabbasmiṃ paṭhamajjhānokāse kāyasaṅkhāro vacīsaṅkhāro ca atthi, tathā sabbasmiṃ kāmāvacarokāseti codanuppattiṃ sandhāya tassa parihāraṃ vattuṃ 『『yadipī』』tiādimāha. Tatthāti paṭhamajjhānokāse kāmāvacarokāse ca. Taṃdvayuppattīti tassa kāyavacīsaṅkhāradvayassa uppatti. Okāsadvayassa asaṅkarato gahaṇe ayañca guṇo laddho hotīti āha 『『visuṃ…pe… na vattabbaṃ hotī』』ti. Tattha aṅgamattavasenāti vitakkādijhānaṅgamattavasena. Tattha vattabbaṃ aṭṭhakathāyaṃ vuttameva. Vitakkarahitopi vicāro vacīsaṅkhāroyevāti āha 『『avitakka…pe… gacchatī』』ti. Muddhabhūtaṃ dutiyajjhānanti catukkanaye dutiyajjhānamāha. Tañhi sakalakkhobhakaradhammavigamena vitakkekaṅgappahāyikato sātisayattā 『『muddhabhūta』』nti vattabbataṃ labhati. Asaññasattā viyāti idaṃ visadisudāharaṇaṃ daṭṭhabbaṃ.

  1. Āvajjanato pubbe pavattaṃ sabbaṃ cittaṃ paṭisandhicittena samānagatikattā ekaṃ katvā vuttaṃ 『『paṭhamato』』ti. Tenāha 『『avitakkaavicārato』』tiādi. Cittasaṅkhārassa ādidassanatthanti suddhāvāse cittasaṅkhārassa ādidassanatthaṃ. Tathā 『『vacīsaṅkhārassa ādidassanattha』』nti etthāpi.

Pavattivāravaṇṇanā niṭṭhitā.

Saṅkhārayamakavaṇṇanā niṭṭhitā.

  1. Anusayayamakaṃ

Paricchedaparicchinnuddesavāravaṇṇanā

讓我為您直譯這段巴利文: 21. "在這個意思的情況下"是指當取這個以生起地來限定禪定的意思時,在其他處也應當以生起地來限定禪定,如此會導致不想要的結果,為顯示這點而說"第四禪"等。什麼是那個不想要的結果呢?說"因為會導致不取地的處所性"。因為在任何取禪定的地方,都應當以生起地來限定它。如此的話,只會取禪定處所,而不會取地處所,因為它是附屬的。而且在"在色界無色界的第四禪"中,當以色無色地來限定第四禪時,只會以處所的方式取它的一部分,而不是全部第四禪。因此說"而且因為會導致不取全部第四禪的處所性"。"禪地處所"是指禪處所和地處所。 然而當不混雜地連線禪定和地處所時,不是在所有第一禪處所都有身行語行,同樣在所有欲界處所也是如此。考慮到這個質疑的生起,爲了說明它的解答而說"即使"等。"在那裡"是指在第一禪處所和欲界處所。"那兩者的生起"是指那個身語行兩者的生起。在不混雜地取兩處所時得到這個功德,因此說"不必...說"。其中"僅依支分"是僅依尋等禪支。在那裡應當說的在註釋中已說。即使離尋的伺也是語行,因此說"無尋...去"。"頂點的第二禪"是說四分法的第二禪。因為它以完全離開擾動法和捨棄尋一支而特別殊勝,所以得到稱為"頂點"。"如無想有情"這應當看作不相似的譬喻。 37. 在轉向之前轉起的一切心因為與結生心同類而作為一說"最初"。因此說"從無尋無伺"等。"為顯示心行的開始"是為顯示在凈居天心行的開始。同樣在"為顯示語行的開始"中

  1. 『『Avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo, kammasamudayā rūpasamudayo. Lobho nidānaṃ kammānaṃ samudayāyā』』ti ca evamādinā kusalamūlakusalādīnaṃ paccayabhāvo vuttoti āha 『『paccayadīpakena mūlayamakenā』』ti. 『『So 『aniccaṃ rūpaṃ, aniccaṃ rūpa』nti yathābhūtaṃ pajānāti. Cakkhu aniccaṃ, rūpā aniccā』』ti ca ādinā bahulakhandhādimukhena aniccānupassanādayo vihitāti vuttaṃ 『『khandhādīsu tīraṇabāhullato』』ti. Kilesānaṃ samucchindanato paraṃ pahānakiccaṃ natthīti āha 『『anusayapahānantā pahānapariññā』』ti. Yadipi anusayehi sampayogato ārammaṇato vā pahānapariññā nappavattati, anusayābhāve pana tadārambho eva natthīti katvā vuttaṃ 『『anusayehi pahānapariññaṃ vibhāvetu』』nti. Anusayabhāvena labbhamānānanti anusayabhāvena vijjamānānaṃ, anusayasabhāvānanti attho. Tīhākārehīti paricchedādīhi tīhi pakārehi. Anusayesu gaṇanasarūpappavattiṭṭhānato abodhitesu puggalokāsādivasena pavattiyamānā tabbisayā desanā na suviññeyyā hotīti dassento āha 『『tesu tathā…pe… duravabodhattā』』ti.

Ettha purimesūti paduddhāro anantarassa vidhi paṭisedho vāti katvā sānusayavārādiapekkho, na anusayavārādiapekkho anusayavāre pāḷivavatthānassa pageva katattāti dassento 『『etesu sānusayavārādīsu purimesūti attho』』ti āha. Sānusayavārādīsu hi tīsu purimesu okāsavāre yato tatoti desanā pavattā, na anusayavārādīsu. Atthavisesābhāvatoti 『『kāmadhātuyā cutassā』』tiādinā (yama. 2.anusayayamaka.302) pāḷiāgatapadassa, 『『kāmadhātuṃ vā pana upapajjantassā』』tiādinā yamakabhāvena aṭṭhakathāādigatapadassa ca atthavisesābhāvato. Kathamayaṃ yamakadesanā siyā dutiyassa padassa abhāvatoti attho. Yadi nāyaṃ yamakadesanā, atha kasmā idhāgatāti āha 『『purimavāre hī』』tiādi. Tattha anusayaṭṭhānaparicchedadassananti anusayaṭṭhānatāya paricchedadassanaṃ. Evampi kathamidaṃ anusayayamakaṃ yamakadesanāsabbhāvatoti āha 『『yamakadesanā…pe… nāmaṃ daṭṭhabba』』nti . Atthavasenāti paṭilomatthavasena. Paṭhamapadena hi vuttassa viparivattanavasenapi yamakadesanā hoti 『『rūpaṃ rūpakkhandho, rūpakkhandho rūpa』』ntiādīsu (yama.

讓我為您直譯這段巴利文: 1. "由於無明生起色生起,由於渴愛生起色生起,由於業生起色生起。貪是諸業生起的因"等如此等方式說明了善根和善等的緣性,因此說"以說明緣的根品"。"他如實了知'色是無常,色是無常'。眼是無常,色是無常"等,以多蘊等門說示無常隨觀等,因此說"因為在蘊等中度的遍多"。因為斷除煩惱后沒有更上的斷除作用,所以說"以隨眠斷盡為斷遍知"。雖然斷遍知不以相應或所緣的方式從隨眠轉起,但在沒有隨眠時就完全沒有它的開始,因此說"以隨眠顯示斷遍知"。"以隨眠性而得到的"是指以隨眠性而存在的,意思是隨眠自性的。"以三種行相"是以界限等三種方式。當隨眠未從數量、自性和轉起處被瞭解時,以補特伽羅處所等方式轉起的關於它們的教說是難以理解的,為顯示這點而說"因為它們如此...難以瞭解"。 這裡"在前面的",因為詞的提出是最近的規則或遮止,所以是關聯有隨眠品等,不是關聯隨眠品等,因為在隨眠品中已經先確定了經文,為顯示這點而說"意思是在這些有隨眠品等的前面的"。因為在有隨眠品等三個之前的處所品中,教說是從那裡轉起的,不是在隨眠品等中。"因為沒有意思的差別"是因為"從欲界死時"等經文所來的詞,和"或者投生欲界時"等成為相對句的註釋等所來的詞沒有意思的差別。意思是如何在沒有第二詞的情況下會是相對句的教說。如果這不是相對句的教說,那麼為什麼在這裡出現呢?為回答這個問題而說"因為在前品"等。其中"顯示隨眠處的界限"是顯示作為隨眠處的界限。即使這樣,如何這個隨眠品是相對句,因為有相對句的教說?為回答這個問題而說"應當看作...名"。"依意思"是依反義意思。因為以第一詞所說的以相反的方式也成為相對句的教說,如在"色是色蘊,色蘊是色"等中。

1.khandhayamaka.2), tattha pana atthaviseso atthi, idha natthi, tasmā na tathā desanā katāti dassento āha 『『atthavisesābhāvato pana na vuttā』』ti. Labbhamānatāvasenāti pucchāya labbhamānatāvasena.

Uppattiarahataṃ dassetīti iminā nippariyāyena anusayā anāgatāti dassitaṃ hoti yato te maggavajjhā, na ca atītapaccuppannā uppattirahāti vuccanti uppannattā. Yaṃsabhāvā pana dhammā anāgatā anusayāti vuccanti, taṃsabhāvā eva te atītapaccuppannā vuttā. Na hi dhammānaṃ addhābhedena sabhāvabhedo atthi, tasmā anusayānaṃ atītapaccuppannabhāvā pariyāyato labbhantīti aṭṭhakathāyaṃ (yama. aṭṭha. anusayayamaka 1) 『『atītopi hotī』』tiādi vuttaṃ. Evaṃpakārāti anusayappakārā, kāraṇalābhe sati uppajjanārahāicceva attho. So evaṃpakāro uppajjanavāre uppajjati-saddena gahito uppajjanārahatāya avicchinnabhāvadīpanatthanti adhippāyo. Tenāha 『『na khandhayamakādīsu viya uppajjamānatā』』ti, paccuppannatāti attho. Tenevātiādinā yathāvuttamatthaṃ pākaṭataraṃ karoti. Tattha ninnānākaraṇoti nibbiseso. Uppajjanānusayānaṃ ninnānākaraṇattā eva hi 『『etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī』』ti vibhaṅge (vibha. 203) āgataṃ. Anusayanañhi ettha nivisananti adhippetaṃ.

Idāni yena pariyāyena atītapaccuppannesu anusayavohāro, taṃ dassetukāmo anāgatampi tehi saddhiṃ ekajjhaṃ katvā dassento 『『anurūpaṃ kāraṇaṃ pana…pe… vuccantī』』ti āha. Etena bhūtapubbagatiyā atītapaccuppannesu uppattirahatā veditabbāti dasseti. Uppattiarahatā nāma kilesānaṃ maggena asamucchinnatāya veditabbā. Sā ca atītapaccuppannesupi atthevāti pakārantarenapi tesaṃ pariyāyatova anusayabhāvaṃ pakāseti. Tenevāha 『『maggassa panā』』tiādi. Tādisānanti ye maggabhāvanāya asati uppattirahā, tādisānaṃ. Dhammo eva ca uppajjati, na dhammākāroti adhippāyo. Na hi dhammākārā aniccatādayo uppajjantīti vuccanti. Yadi pana te uppādādisamaṅgino siyuṃ, dhammā eva siyuṃ. Tena vuttaṃ 『『appahīnākāro ca uppajjatīti vattuṃ na yujjatī』』ti.

Vuttampi thāmagamanaṃ aggahetvā appahīnaṭṭhamattameva gahetvā codako codetīti dassento āha 『『sattānusaya…pe… āpajjatīti ce』』ti. Na hi thāmagamane gahite codanāya okāso atthi. Tenāha 『『nāpajjatī』』tiādi. Vuttaṃ aṭṭhakathāyaṃ, na kevalamaṭṭhakathāyameva pāṭhagatovāyamattho, tasmā evameva gahetabboti dassento 『『thāmagato…pe… yutta』』nti vatvā kiṃ pana taṃ thāmagamananti parāsaṅkaṃ nivattento 『『thāmagatanti ca…pe… vuttā』』ti āha. Tattha aññehi asādhāraṇoti kilesavatthuādīnaṃ kilesatādisabhāvo viya kāmarāgādito aññattha alabbhamāno tesaṃyeva āveṇiko sabhāvo, yato te bhavabījaṃ bhavamūlanti ca vuccanti. Yasmā ca thāmagamanaṃ tesaṃ anaññasādhāraṇo sabhāvo, tasmā anusayananti vuttaṃ hotīti dassento 『『thāmagatoti anusayasamaṅgīti attho』』ti āha.

『『Yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā』』tiādinā (yama. 2.anusayayamaka.3) anusayavāre vutto eva attho 『『yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā』』tiādinā (yama.

讓我為您直譯這段巴利文: 1. 在蘊品中,那裡有意思的差別,這裡沒有,因此教說不是那樣做,為顯示這點而說"因為沒有意思的差別所以不說"。"依可得性"是依問題的可得性。 "顯示生起適應性"由此顯示隨眠以無比喻的方式是未來的,因為它們是道所斷,而過去現在不說是生起適應的,因為已生起。但是,法以什麼自性在未來被稱為隨眠,以相同自性在過去現在被說。因為法的自性不會因時間的差別而有差別,所以隨眠的過去現在性以比喻方式可得,因此在註釋中說"也是過去"等。"如此種類"是隨眠種類,意思只是在獲得因緣時適合生起。意圖是那個如此種類在生起品中以"生起"字所取,為顯示生起適應性的不間斷性。因此說"不像在蘊品等中的正在生起性",意思是現在性。以"正是由此"等使如上所說的意思更加明顯。其中"無差別"是無區別。正是因為生起隨眠無差別,所以在分別中說"這渴愛生起時在這裡生起,安住時在這裡安住"。因為這裡意指隨眠的安住。 現在爲了顯示以什麼比喻方式在過去現在有隨眠的言說,將未來也與它們一起合併顯示,而說"但適當的因緣...被稱為"。由此顯示應當以曾有的性質理解過去現在的生起適應性。生起適應性是指應當以煩惱未被道斷除來理解。它在過去現在也存在,以另一種方式也說明它們以比喻方式的隨眠性。因此說"但對於道"等。"如此的"是指若無道修習則適合生起的那些。意思是隻有法生起,不是法的行相生起。因為不說法的行相無常等生起。如果它們具有生起等,就會只是法。因此說"說未斷行相生起是不合適的"。 為顯示質問者不取所說的力量行進而只取未斷的意思來質問,而說"如果說七隨眠...得到"。因為在取力量行進時沒有質問的機會。因此說"不得到"等。在註釋中說,不僅在註釋中,這個意思也在經文中得到,因此為顯示應當這樣取,而說"力量行進...合適"后,為除去他人關於什麼是力量行進的疑惑,而說"力量行進是...說"。其中"與其他不共"是指像煩惱事等的煩惱性等自性一樣,在欲貪等以外其他處不可得的只屬於它們的自性,因此它們被稱為有種子、有根。因為力量行進是它們的不共自性,所以說是隨眠,為顯示這點而說"力量行進意思是具隨眠"。 "誰有欲貪隨眠隨眠,他有嗔恚隨眠隨眠嗎?是的"等,在隨眠品中所說的意思,以"誰的欲貪隨眠生起,他的嗔恚隨眠生起嗎?是的"等。

2.anusayayamaka.300) vuttoti anusayanākāro eva uppajjanavāre uppajjati-saddena gahitoti 『『uppajjanavāro anusayavārena ninnānākaraṇo vibhatto』』ti yaṃ vuttaṃ, tattha vicāraṃ ārabhati 『『anusayauppajjanavārānaṃ samānagatikattā』』tiādinā. 『『Uppajjatī』』ti vacanaṃ siyāti uppajjanavāre 『『uppajjatī』』ti vacanaṃ appahīnākāradīpakaṃ siyā. Tathā ca sati yathā 『『imassa uppādā』』ti ettha imassa anirodhāti ayamatthopi ñāyati, evaṃ 『『uppajjatī』』ti vutte atthato 『『na uppajjatī』』ti ayamattho vutto hoti appahīnākārassa uppattirahabhāvassa anuppajjamānasabhāvattāti codanaṃ dassento 『『uppajjatīti vacanassa avuttatā na sakkā vattunti ce』』ti āha. Vacanatthavisesena taṃdvayassa vuttattāti etena dhammanānattābhāvepi padatthanānatthena vārantaradesanā hoti yathā sahajātasaṃsaṭṭhavāresūti dasseti. Anurūpaṃ kāraṇaṃ labhitvātiādi tameva vacanatthavisesaṃ vibhāvetuṃ āraddhaṃ. Uppattiyogganti uppattiyā yoggaṃ, uppajjanasabhāgatanti attho. Yato anusayā uppattirahāti vuccanti, ekantena cetadeva sampaṭicchitabbaṃ 『『yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā』』tiādivacanato (yama. 2.anusayayamaka.300). 『『Anusentīti anusayā』』ti ettake vutte sadā vijjamānā nu kho te aparinipphannānusayanaṭṭhena 『『anusayā』』ti vuccantīti ayamattho āpajjatīti taṃnisedhanatthaṃ 『『anurūpaṃ kāraṇaṃ labhitvā uppajjantī』』ti vuttaṃ. Uppattiarahabhāvena thāmagatatā anusayaṭṭhoti yaṃ tesaṃ uppattiyogavacanaṃ vuttaṃ, taṃ sammadeva vuttanti imamatthamāha 『『anusayasaddassā』』tiādinā. Tena vāradvayadesanuppādikā anusayasaddatthaniddhāraṇāti dasseti. Tampi suvuttameva iminā tantippamāṇenāti idampi 『『abhidhamme tāvā』』tiādinā āgataṃ tividhameva tantiṃ sandhāyāhāti dassento āha 『『tantittayenapi hi cittasampayuttatā dīpitā hotī』』ti.

Paricchedaparicchinnuddesavāravaṇṇanā niṭṭhitā.

Uppattiṭṭhānavāravaṇṇanā

讓我為您直譯這段巴利文: 2. "在生起品中所說",正是隨眠行相以生起品中的"生起"字所取,因此說"生起品與隨眠品無差別地分別",對此以"因為隨眠品和生起品同類"等開始考察。"可能有'生起'的說法"是指在生起品中"生起"的說法可能表示未斷行相。如果是這樣的話,就像在"由於這個生起"中也知道"這個不滅"的意思一樣,當說"生起"時,從意思上說"不生起",因為未斷行相的生起適應性是不生起的自性,為顯示這個質問而說"如果說不能說'生起'說法未說"。"因為以說法意思的差別說那兩者",由此顯示雖然沒有法的差別,但以詞義的差別有另一品的教說,如在俱生相應品中。"獲得適當因緣"等是爲了說明那個說法意思的差別而開始的。"適合生起"是適合於生起,意思是有生起的共同性。因為隨眠被稱為生起適應,這一定要接受,從"誰的欲貪隨眠生起,他的嗔恚隨眠生起嗎?是的"等說法。當只說"隨眠故為隨眠"時,會得到"它們是常存的嗎?以未完成隨眠義而稱為隨眠"這個意思,為否定這個而說"獲得適當因緣而生起"。以生起適應性的力量行進是隨眠義,他們的適合生起的說法是很好地說的,為說明這個意思而說"隨眠聲"等。由此顯示兩品的教說生起是隨眠聲義的確定。"這也由這個教量很好地說",為顯示這也是針對以"首先在阿毗達磨"等所說的三種教說而說,而說"因為以三種教說也顯示與心相應性"。 界限確定說示品註釋完畢。 生起處品註釋

2.Evaṃ satīti vedanānaṃ visesitabbabhāve kāmadhātuyā ca visesanabhāve sati. Kāmādhātuyā anusayanaṭṭhānatā na vuttā hoti appadhānabhāvato, padhānāppadhānesu padhāne kiccadassanato, visesanabhāvena caritabbatāya cāti adhippāyo. Hotu ko dosoti kadāci vadeyyāti āsaṅkamāno āha 『『dvīsu panā』』tiādi. Dvīsūti niddhāraṇe bhummaṃ, tathā 『『tīsu dhātūsū』』ti etthāpi. Tasmāti yasmā dhātuādibhedena tividhaṃ anusayaṭṭhānaṃ, tattha ca rūpārūpadhātūnaṃ bhavarāgassa anusayaṭṭhānatā vuttāti kāmadhātuyā kāmarāgassa anusayaṭṭhānatā ekantena vattabbā, tasmā. Tīsu dhātūsu tīsu vedanāsūti ca niddhāraṇe bhummaṃ, kāmadhātuyā dvīsu vedanāsūti ca ādhāre.

Dvīsvevāti dvīsu sukhopekkhāsu eva. Sabbāsu dvīsūti yāsu kāsuci dvīsu. Tenāti 『『kāmarāgo dvīsu vedanāsu anusetī』』ti vacanasāmatthiyaladdhena visesanicchayeneva. Bhavarāgānusayaṭṭhānaṃ rūpārūpadhātuyo tadanurūpā ca vedanā. Na hi dvīsu vedanāsu kāmarāgānusayova anusetīti avadhāraṇaṃ icchitaṃ, dvīsu eva pana vedanāsūti icchitaṃ. Tenevāha 『『dvīsveva anuseti, na tīsū』』ti. Aṭṭhānañca anusayānaṃ, kiṃ taṃ apariyāpannaṃ sakkāye? Sabbo lokuttaro dhammo. Ca-saddena paṭighānusayaṭṭhānaṃ saṅgaṇhāti. Tena vuttaṃ 『『yathā cā』』tiādi. Aññāti kāmarāgānusayaṭṭhānabhūtā dve vedanā.

Aññesu dvīhi vedanāhi vippayuttesu. Piyarūpasātarūpesūti piyāyitabbamadhurasabhāvesu. Visesanañcetaṃ rūpādīnaṃ sabbadvārasabbapurisesu iṭṭhabhāvassa aniyatatāya kataṃ. Sātasantasukhagiddhiyāti sātasukhe santasukhe ca gijjhanākārena abhikaṅkhanākārena. Tattha sātasukhaṃ kāyikaṃ, santasukhaṃ cetasikaṃ. Sātasukhaṃ vā kāyikasukhaṃ, santasukhaṃ upekkhāsukhaṃ. Tathā cāhu 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti (visuddhi.

讓我為您直譯這段巴利文: 2. "如此的話"是指在受應當被限定和欲界應當是限定的情況下。欲界的隨眠處性未被說,因為是非主要的,因為在主要和非主要中顯示主要的作用,因為應當以限定的方式運作,這是意思。考慮到有人可能會說"讓它這樣,有什麼過失呢?"而說"但在兩個"等。"在兩個"是分別中的處格,同樣在"在三界"中也是。"因此"是因為依界等差別有三種隨眠處,在其中已說色無色界是有愛的隨眠處,所以一定要說欲界是欲貪的隨眠處,因此。"在三界中在三受"是分別中的處格,"在欲界中在兩受"是處所格。 "只在兩個"是隻在樂受和舍受中。"在一切兩個"是在任何兩個中。"由此"是由"欲貪在兩受中隨眠"的說法力量所得的特別決定。有愛隨眠處是色無色界和與之相應的受。因為不是想要確定只有欲貪隨眠在兩受中隨眠,而是想要確定只在兩受中。因此說"只在兩個中隨眠,不在三個中"。諸隨眠的非處,它是什麼不包含在有身見中?一切出世間法。"和"字包含嗔恚隨眠處。因此說"如和"等。"其他"是指作為欲貪隨眠處的兩個受。 在其他離兩受的。"可愛可悅之事"是指應當愛好的甜美自性。這是對色等的限定,因為在一切門一切人中可意性是不確定的。"以適悅寂靜樂的貪著"是以適悅樂和寂靜樂的貪著方式、希求方式。其中適悅樂是身的,寂靜樂是心的。或者適悅樂是身樂,寂靜樂是舍樂。因此說"但舍因為寂靜,被說為樂"等。;

2.644; mahāni. aṭṭha. 27). Parittaṃ vā oḷārikaṃ sukhaṃ sātasukhaṃ, anoḷārikaṃ santasukhaṃ. Parittaggahaṇañcettha kāmarāgānusayassa adhippetattā. Aññatthāti vedanāhi aññattha. Soti kāmarāgānusayo. Vedanāsu anugato hutvā setīti vedanāpekkho eva hutvā pavattati yathā puttāpekkhāya dhātiyā anuggaṇhanappavatti, sayanasaṅkhātā pavatti ca kāmarāgassa nikāmanameva. Tenāha 『『sukhamicceva abhilapatī』』ti. Yathā tassa, evaṃ paṭighānusayādīnampi vuttaniyāmena yathāsakaṃ kiccakaraṇameva dukkhavedanādīsu anusayanaṃ daṭṭhabbaṃ. Tena vuttaṃ 『『evaṃ paṭighānusayo cā』』tiādi. Tīsu vedanāsu anusayanavacanenāti tīsu vedanāsu yathārahaṃ anusayanavacanena. Iṭṭhādibhāvena gahitesūti iṭṭhādīsu ārammaṇapakatiyā vasena iṭṭhādibhāvena gahitesu viparītasaññāya vasena aniṭṭhādīsu iṭṭhādibhāvena gahitesūti yojanā. Na hi iṭṭhādibhāvena gahaṇaṃ viparītasaññā.

Tatthāti iṭṭhārammaṇādīsu. Etthāti anusayane. Kāmassādādivatthubhūtānaṃ kāmabhavādīnanti kāmassādabhavassādavatthubhūtānaṃ kāmarūpārūpabhavānaṃ gahaṇaṃ veditabbanti yojanā. Tatthāti vedanāttayadhātuttayesu. Niddhāraṇe cetaṃ bhummaṃ. Dukkhapaṭighāto dukkhe anabhirati. Yattha tatthāti dukkhavedanāya taṃsampayuttesu aniṭṭharūpādīsu vāti yattha tattha. Mahaggatā upādinnakkhandhā rūpārūpabhavā, anupādinnakkhandhā rūpārūpāvacaradhammā. Tatthāti yathāvuttesu mahaggatadhammesu bhavarāgoicceva veditabbo. Tena vuttaṃ 『『rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānusetī』』ti. Diṭṭhānusayādīnanti ādi-saddena vicikicchānusayaavijjānusayādīnaṃ saṅgaho daṭṭhabbo.

讓我為您直譯這段巴利文: 2. (644;大義疏27)。或者粗的樂是適悅樂,非粗的是寂靜樂。這裡取"粗"是因為意指欲貪隨眠。"在其他處"是指在受以外的處。"它"是欲貪隨眠。"在受中隨行而住"是隻依賴受而轉起,如依賴兒子的乳母的保護轉起,而欲貪的住所稱的轉起就是愛好。因此說"只說樂"。如同它那樣,嗔恚隨眠等也應當以所說的方式看作在苦受等中做其各自作用就是隨眠。因此說"如此嗔恚隨眠等"。"以在三受中隨眠的說法"是以在三受中按照適當的隨眠說法。"以可意等性而取"的連線是以所緣自性方式在可意等中以可意等性而取,以顛倒想的方式在不可意等中以可意等性而取。因為以可意等性取不是顛倒想。 "在那裡"是指在可意所緣等中。"在這裡"是指在隨眠中。"欲味等事物的欲有等"的連線是應當知道取欲味有味事物的欲色無色有。"在那裡"是指在三受三界中。這是分別的處格。苦對抗是對苦的不喜。"無論在哪裡"是指在苦受或與之相應的不可意色等中。廣大的所執取蘊是色無色有,非所執取蘊是色無色界法。"在那裡"是指在如上所說的廣大法中應當知道就是有愛。因此說"在色界無色界中欲貪隨眠不隨眠"。"見隨眠等"的"等"字應當看作包括疑隨眠無明隨眠等。

Dhātuttayavedanāttayavinimuttaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ na vuttanti suvuttametaṃ diṭṭhānusayādīnaṃ uppattiṭṭhānapucchāyaṃ 『『sabbasakkāyapariyāpannesu dhammesu』』icceva vissajjitattā. Kāmarāgo pana yattha nānuseti, taṃ dukkhavedanārūpārūpadhātuvinimuttaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ atthīti dassetuṃ 『『nanu cā』』tiādi āraddhaṃ. Tattha tadanusayanaṭṭhānatoti tassa kāmarāgānusayassa anusayanaṭṭhānato. Aññā nekkhammassitasomanassupekkhāsaṅkhātā. Ayamettha saṅkhepattho – nekkhammassitadomanasse viya paṭighānusayo nekkhammassitasomanassupekkhāsu kāmarāgānusayo nānusetīti 『『yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo nānusetī』』ti sakkā vattunti tasmā taṃ uddharitvā na vuttanti. Hontūti tāsaṃ vedanānaṃ atthitaṃ paṭijānitvā uddharitvā avacanassa kāraṇaṃ dassento āha 『『na pana…pe… taṃ na vutta』』nti. Tadanusayanaṭṭhānanti tesaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ. Tasmāti yasmā satipi kāmarāgānusayanaṭṭhānato aññasmiṃ diṭṭhānusayādīnaṃ anusayanaṭṭhāne taṃ pana dhātuttayavedanāttayavinimuttaṃ natthi vedanādvayabhāvato, tasmā. Taṃ vedanādvayaṃ na vuttaṃ visuṃ na uddhaṭanti attho. Tasmāti yasmā 『『yattha kāmarāgādayo nānusenti, tattha diṭṭhivicikicchā nānusentī』』ti ayamattho 『『āmantā』』ti iminā paṭivacanavissajjanena avibhāgato vuttoti 『『yattha kāmarāgādayo anusenti, tattha diṭṭhivicikicchā anusentī』』ti ayampi attho avibhāgatova labbhati, tasmā. Avibhāgato ca dukkhaṃ paṭighassa anusayanaṭṭhānanti dīpitaṃ hoti. Tenāha 『『avisesena…pe… veditabba』』nti. Tattha avisesenāti gehassitaṃ nekkhammassitanti visesaṃ akatvā. Samudāyavasenagahetvāti yathāvuttaavayavānaṃ samūhavasena dukkhantveva gahetvā. 『『Avisesena samudāyavasena gahetvā』』ti imamatthaṃ tathā-saddena anukaḍḍhati 『『dvīsu vedanāsū』』ti etthāpi gehassitādivibhāgassa anicchitattā.

Yadi evaṃ 『『paṭighaṃ tena pajahati, na tattha paṭighānusayo anusetī』』ti idaṃ suttapadaṃ kathanti codanaṃ sandhāya 『『apicā』』tiādi vuttaṃ. Tatthāti tasmiṃ domanasse, taṃsampayutte vā paṭighe. Nekkhammassitaṃ domanassantiādinā neyyatthamidaṃ suttaṃ, na nītatthanti dasseti. Yathā pana suttaṃ udāhaṭaṃ, tathā idha kasmā na vuttanti āha 『『paṭighuppattirahaṭṭhānatāyā』』tiādi. Evampi suttābhidhammapāṭhānaṃ kathamavirodhoti āha nippariyāyadesanā hesā, sā pana pariyāyadesanāti. Evañca katvāti pariyāyadesanattā eva. Rāgānusayoti kāmarāgānusayo adhippeto. Yato 『『anāgāmimaggena samugghātanaṃ sandhāyā』』ti vuttaṃ, tasmā tassa na mahaggatadhammā anusayanaṭṭhānanti taṃ paṭhamajjhānañca anāmasitvā 『『na hi lokiyā…pe… nānusetīti sakkā vattu』』nti vuttaṃ. Avatthubhāvatoti sabhāveneva anuppattiṭṭhānattā. Idhāti imasmiṃ anusayayamake. Vuttanayenāti 『『nekkhammassitaṃ domanassaṃ uppādetvā』』tiādinā vuttena nayena . Taṃpaṭipakkhabhāvatoti tesaṃ paṭighādīnaṃ paṭipakkhassa maggassa sabbhāvato. Na kevalaṃ maggasabbhāvato, atha kho balavavipassanāsabbhāvatopīti dassento āha 『『taṃsamugghā…pe… bhāvato cā』』ti.

讓我為您直譯這段巴利文: 沒有說三界三受之外是見隨眠等的隨眠處,這很好地說了,因為在見隨眠等的生起處問題中只回答說"在一切有身見所包含的諸法中"。但是爲了顯示欲貪不隨眠之處,那個離苦受色無色界的是見隨眠等的隨眠處存在,而開始說"然而不是嗎"等。其中"從它的隨眠處"是從那個欲貪隨眠的隨眠處。"其他"是指出離依止的喜受舍受。這裡的簡要意思是:如同在出離依止的憂中沒有嗔恚隨眠,在出離依止的喜舍中沒有欲貪隨眠,因此不能說"哪裡欲貪隨眠不隨眠,那裡見隨眠不隨眠",所以提起它而不說。"讓它們存在"是承認那些受的存在後,為顯示提起而不說的原因而說"但是不...那個不說"。"它們的隨眠處"是那些見隨眠等的隨眠處。"因此"是因為雖然有欲貪隨眠處以外的見隨眠等的隨眠處,但是它離三界三受而不存在,因為是兩受性,因此。意思是那兩受不說,不單獨提起。"因此"是因為"哪裡欲貪等不隨眠,那裡見疑不隨眠"這個意思以"是的"這個回答無差別地說了,所以"哪裡欲貪等隨眠,那裡見疑隨眠"這個意思也無差別地得到,因此。而且無差別地顯示苦是嗔恚的隨眠處。因此說"應當以...知道"。其中"無差別"是不作居家依止和出離依止的區別。"以總體方式取"是以如上所說的部分的集合方式只取為苦。以"如此"字引申"無差別以總體方式取"這個意思,因為在"在兩受中"這裡也不要求居家等的區分。 如果這樣的話,"以它斷除嗔恚,那裡嗔恚隨眠不隨眠"這個經文如何解釋?考慮到這個質問而說"而且"等。"在那裡"是在那個憂中,或在與之相應的嗔恚中。以"出離依止的憂"等顯示這是需要引導的經,不是已引導的。但是如經中所引,為什麼這裡不這樣說呢?為回答這個問題而說"因為嗔恚生起適應處性"等。即使這樣,經和阿毗達磨文如何不相違呢?說這是無比喻的教說,但那是比喻的教說。"這樣做"就是因為是比喻的教說。"貪隨眠"是指欲貪隨眠。因為說"關於以不還道完全斷除",所以廣大法不是它的隨眠處,因此不觸及它和初禪而說"因為不能說世間...不隨眠"。"因為是非處"是因為以自性就是不生起處。"在這裡"是在這個隨眠品中。"以所說方式"是以"生起出離依止的憂"等所說的方式。"因為是它的對治"是因為那些嗔恚等的對治道的存在。不僅因為道的存在,而且也因為有力觀的存在,為顯示這點而說"因為...完全斷除"等。

Idāni yadetaṃ tattha tattha 『『anusayanaṭṭhāna』』nti vuttaṃ, taṃ gahetabbadhammavasena vā siyā gahaṇavisesena vāti dve vikappā, tesu paṭhamaṃ sandhāyāha 『『ārammaṇe anusayanaṭṭhāne satī』』ti. Rūpādiārammaṇe anusayānaṃ anusayanaṭṭhānanti gayhamāne yamatthaṃ sandhāya 『『na sakkā vattu』』nti vuttaṃ, taṃ dassetuṃ 『『dukkhāya hī』』tiādimāha. Yadi siyāti yadi kāmarāgānusayo siyā. Etassapīti diṭṭhānusayasampayuttalobhassapi 『『sabbasakkāyapariyāpannesu dhammesū』』ti kāmarāgassa ṭhānaṃ vattabbaṃ siyā, na ca vuttaṃ. Atha panātiādi dutiyavikappaṃ sandhāya vuttaṃ. Ajjhāsayavasena taṃninnatāyāti asatipi ārammaṇakaraṇe yattha kāmarāgādayo ajjhāsayato ninnā, taṃ tesaṃ anusayanaṭṭhānaṃ. Tena vuttaṃ 『『anugato hutvā setī』』ti. Atha pana vuttanti sambandho. Yathātiādi yathāvuttassa atthassa udāharaṇavasena nirūpanaṃ. Dukkhe paṭihaññanavaseneva pavattati, nārammaṇakaraṇavasenāti adhippāyo. Dukkhameva tassa anusayanaṭṭhānaṃ vuttanti ajjhāsayassa tattha ninnattā dukkhameva tassa paṭighassa anusayanaṭṭhānaṃ vuttaṃ, nālambitaṃ rūpādi sukhavedanā cāti adhippāyo. Evanti yathā aññārammaṇassapi paṭighassa ajjhāsayato dukkhaninnatāya dukkhameva anusayanaṭṭhānaṃ vuttaṃ, evaṃ. Dukkhādīsu…pe… vuttanti 『『dukkhena sukhaṃ adhigantabbaṃ. Natthi dinna』』nti ca ādinā kāyakilamanadukkhe dānānubhāvādike ca micchābhinivesanavasena uppajjamānena diṭṭhānusayena sampayutto aññārammaṇopi lobho 『『evaṃ sukhaṃ bhavissatī』』ti ajjhāsayato sukhābhisaṅgavaseneva pavattatīti sukhupekkhābhedaṃ sātasantasukhadvayameva assa lobhassa anusayanaṭṭhānaṃ vuttaṃ pāḷiyaṃ, na yathāvuttaṃ dukkhādi, tasmā bhavarāga…pe… na virujjhati. Ekasmiṃyeva cātiādi dutiyavikappaṃyeva upabrūhanatthaṃ vuttaṃ. Tattha rāgassa sukhajjhāsayatā taṃsamaṅgino puggalassa vasena veditabbā, tanninnabhāvena vā cakkhussa visamajjhāsayatā viya. Esa nayo sesesupi. Tesaṃ rāgapaṭighānaṃ nānānusayaṭṭhānatā hoti ekasmimpi ārammaṇeti attho.

Evañca katvāti asatipi gahetabbabhede gahaṇavisesena anusayanaṭṭhānassa bhinnattā eva. 『『Yattha…pe… no』』ti vuttaṃ, aññathā virujjheyya. Gahetabbabhedena hi rāgapaṭighānaṃ anusayanaṭṭhānabhede gayhamāne vipākamatte ṭhātabbaṃ siyā, na ca taṃ yuttaṃ, napi sabbesaṃ purisadvārānaṃ iṭṭhāniṭṭhaṃ niyatanti. Yadipi yathāvuttalobhassa vuttanayena kāmarāgānusayatā sambhavati, yathā pana sukhupekkhāsu iṭṭhārammaṇe ca uppajjantena domanassena saha pavatto doso dubbalabhāvena paṭighānusayo na hoti, evaṃ yathāvuttalobhopi kāmarāgānusayo na hotīti imamatthaṃ dassetuṃ 『『aṭṭhakathāyaṃ panā』』tiādi vuttaṃ. Na paṭighānusayoti ettha na-kāro paṭisedhanattho, na aññattho, itarattha pana sambhavo eva natthīti dassento 『『yaṃ paneta』』ntiādimāha. Tattha 『『na hi domanassassa paṭighānusayabhāvāsaṅkā atthī』』ti iminā na-kārassa aññatthatābhāvadassanamukhena abhāvatthataṃ samattheti.

讓我為您直譯這段巴利文: 現在這個在各處說的"隨眠處",可能是依所取法或是依特殊取著,這兩種選擇中,關於第一種而說"在所緣隨眠處存在時"。當取色等所緣是隨眠的隨眠處時,為顯示關於什麼意思而說"不能說",而說"因為對苦"等。"如果有"是如果有欲貪隨眠。"對這個也"是對與見隨眠相應的貪也應該說"在一切有身見所包含的諸法中"是欲貪的處,但沒有說。"然後"等是關於第二選擇而說。"依意樂而傾向它"是雖然沒有作所緣,但哪裡欲貪等依意樂傾向,那是它們的隨眠處。因此說"隨行而住"。"然後說"是連線。"如"等是以譬喻方式說明如上所說的意思。只是依對苦的抗拒方式轉起,不是依作所緣方式,這是意思。"說苦是它的隨眠處"是因為意樂傾向於那裡,說苦是那個嗔恚的隨眠處,不是所緣的色等和樂受,這是意思。"如此"是如同雖然緣于其他所緣的嗔恚,因為意樂傾向苦而說苦是隨眠處,如此。"在苦等中...說"是如"應當以苦得樂。沒有佈施"等,與依身疲苦和佈施功德等邪執著方式生起的見隨眠相應的、緣于其他所緣的貪也以"這樣將有樂"的意樂只依樂著方式轉起,所以在經中說適悅寂靜兩樂的樂舍差別才是那個貪的隨眠處,不是如上所說的苦等,因此有愛...不相違。"而且在一個"等是為增長第二選擇而說。其中貪的樂意樂應當依具有它的補特伽羅來理解,或依傾向它,如眼的不平等意樂。這是其他的方式。意思是那些貪和嗔恚即使在一個所緣中也有不同的隨眠處。 "這樣做"是因為即使沒有所取的差別,依特殊取著隨眠處有差別。說"哪裡...不",否則會相違。因為如果依所取的差別取貪嗔的隨眠處差別,應當只在異熟住立,但那不合適,也不是一切補特伽羅的門都確定是可意不可意。雖然如上所說的貪依所說方式可能是欲貪隨眠,但如同在樂舍和可意所緣中生起的與憂俱生的嗔因為軟弱而不是嗔恚隨眠,如此如上所說的貪也不是欲貪隨眠,為顯示這個意思而說"但在註釋中"等。"不是嗔恚隨眠"中的"不"字是否定義,不是其他義,為顯示在其他處完全沒有可能而說"但這個"等。其中以"因為沒有憂是嗔恚隨眠的疑慮",以顯示"不"字沒有其他義的方式證明是無義。

Desanāsaṃkiṇṇā viya bhaveyyāti ettha desanāsaṅkaraṃ dassetuṃ 『『bhavarāgassapi…pe… bhaveyyā』』ti vuttaṃ. Tassattho – yathā kāmarāgassa kāmadhātuyā dvīsu vedanāsu ārammaṇakaraṇavasena uppatti vuttā 『『kāmarāgo kāmadhātuyā dvīsu vedanāsu anusetī』』ti, evaṃ yadi 『『bhavarāgo kāmadhātuyā dvīsu vedanāsu anusetī』』ti vucceyya, bhavarāgassapi…pe… bhaveyya. Tato ca kāmarāgena saddhiṃ bhavarāgassa desanā saṃkiṇṇā bhaveyya, kāmarāgato ca bhavarāgassa viseso dassetabbo. So ca sahajātānusayavasena na sakkā dassetunti ārammaṇakaraṇavasena dassetabbo. Tena vuttaṃ 『『tasmā ārammaṇa…pe… adhippāyo』』ti. Tattha ārammaṇavisesenāti rūpārūpadhātusaṅkhātaārammaṇavisesena. Visesadassanatthanti kāmarāgato bhavarāgassa visesadassanatthaṃ. Evaṃ desanā katāti 『『rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī』』ti evaṃ visaye bhummaṃ katvā desanā katā. Tenāha 『『sahajātavedanāvisesābhāvato』』ti.

Uppattiṭṭhānavāravaṇṇanā niṭṭhitā.

Mahāvāro

  1. Anusayavāravaṇṇanā

3.Pavattāvirāmavasenāti anusayappavattiyā avirāmavasena, avicchedavasenāti attho. Kathaṃ pana kusalābyākatacittakkhaṇe anusayānaṃ pavattīti āha 『『maggeneva…pe… pubbe』』ti.

  1. Cittacetasikānañca ṭhānaṃ nāma cittuppādoti āha 『『ekasmiṃ cittuppāde』』ti. Tesaṃ tesaṃ puggalānanti puthujjanādīnaṃ puggalānaṃ. Pakatiyā sabhāvena. Sabhāvasiddhā hi dukkhāya vedanāya kāmarāgassa ananusayanaṭṭhānatā. Evaṃ sesesupi yathārahaṃ vattabbaṃ. Vakkhati hi 『『pakatiyā dukkhādīnaṃ kāmarāgādīnaṃ ananusayanaṭṭhānataṃ sandhāya vutta』』nti. Pahānenāti tassa tassa anusayassa samucchindanena. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnaṃ puggalānanti anāgāmiarahantānaṃ. Etthāti etasmiṃ puggalokāsavāre. Purimanayeti 『『tiṇṇaṃ puggalāna』』ntiādike purimasmiṃ vissajjananaye. Okāsanti uppattiṭṭhānaṃ, idha pana dukkhavedanā veditabbā. Pacchimanayeti 『『dvinnaṃ puggalāna』』ntiādike vissajjananaye. Anokāsatā ananusayanaṭṭhānatā.

Anusayavāravaṇṇanā niṭṭhitā.

  1. Sānusayavāravaṇṇanā

66-

讓我為您直譯這段巴利文: "教說會像混雜",爲了顯示教說的混雜而說"對有愛也...會"。其意思是:如同說欲貪依作所緣方式在欲界兩受中生起"欲貪在欲界兩受中隨眠",如此如果說"有愛在欲界兩受中隨眠",對有愛也...會。由此有愛的教說會與欲貪混雜,而且應當顯示有愛與欲貪的差別。而且不能依俱生隨眠方式顯示它,所以應當依作所緣方式顯示。因此說"所以所緣...意思"。其中"以所緣差別"是以稱為色無色界的所緣差別。"為顯示差別"是為顯示有愛與欲貪的差別。"如此作教說"是作"在色界無色界中有愛隨眠隨眠"如此在處所中作處格的教說。因此說"因為沒有俱生受的差別"。 生起處品註釋完畢。 大品 1.隨眠品註釋 3"依轉起不止息"是依隨眠轉起的不止息,意思是不間斷。但是如何在善無記心剎那有隨眠的轉起呢?說"只由道...以前"。 20.心心所的處名為心生起,因此說"在一個心生起中"。"那些那些補特伽羅"是凡夫等補特伽羅。"本來"是自性。因為苦受對欲貪的非隨眠處性是自性成就的。如此在其他中也應當按照適當說。因為將說"關於本來苦等對欲貪等的非隨眠處性而說"。"以斷"是以斷除那個那個隨眠。"三種補特伽羅"是凡夫、預流、一來。"兩種補特伽羅"是不還、阿羅漢。"在這裡"是在這個補特伽羅處所品中。"在前面方式"是在"三種補特伽羅"等前面的回答方式中。"處所"是生起處,但這裡應當理解為苦受。"在後面方式"是在"兩種補特伽羅"等回答方式中。"非處所性"是非隨眠處性。 隨眠品註釋完畢。 2.有隨眠品註釋 66-

131.『『Sānusayo, pajahati, parijānātī』』ti puggalo vuttoti 『『kāmarāgena sānusayo, kāmarāgaṃ pajahati, kāmarāgaṃ parijānātī』』tiādīsu anusayasamaṅgibhāvena pahānapariññākiriyāya kattubhāvena ca puggalo vutto, na dhammo. Bhavavisesena vāti kevalena bhavavisesena vā. Itaresūti paṭighānusayādīsu. Bhavānusayavisesena vāti kāmabhavādibhavavisiṭṭhānusayavisesena vā. Sānusayatāniranusayatādikāti ettha ādi-saddena pahānāpahānapariññāpariññā saṅgayhanti. Nanu ca bhavavisese kesañci anusayānaṃ appahānanti? Na taṃ anusayakataṃ, atha kho paccayavekallato anokāsatāya cāti nāyaṃ virodho. Dvīsu vedanāsūti sukhaupekkhāsu vedanāsu dukkhāya vedanāya kāmarāgānusayena niranusayoti yojetabbaṃ. Idampi natthi puggalavasena vuccamānattā. Tenāha 『『na hi puggalassa…pe… anusayāna』』nti. Yadipi puggalassa anusayanokāso anokāso, tassa pana sānusayatādihetu hotīti dassento 『『anusayassa panā』』tiādimāha. Niranusayatādīnanti ādi-saddena appahānāpariññā saṅgaṇhāti. Parijānanaṃ samatikkamananti pariññāvārepi 『『apādāne nissakkavacana』』nti vuttaṃ.

Anusayanaṭṭhānatoti anusayanaṭṭhānahetu. 『『Ananusayanaṭṭhānato』』ti etthāpi eseva nayo. Nimittāpādānabhāvadassanatthanti sānusayavāre nimittabhāvadassanatthaṃ, pajahanapariññāvāresu apādānabhāvadassanatthañcāti yojetabbaṃ. Pajahatīti ettha 『『rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahatī』』ti pāḷipadaṃ āharitvā yojetabbaṃ, na pajahatīti ettha pana 『『dukkhāya vedanāya tato kāmarāgānusayaṃ nappajahatī』』ti. Evamādīsūti ādi-saddena pariññāvārampi saṅgaṇhāti. Bhummaniddeseneva hetuattheneva niddiṭṭhāti attho.

Catutthapañhavissajjanenāti 『『yato vā pana mānānusayena sānusayo, tato kāmarāgānusayena sānusayo』』ti etassa pañhassa vissajjanena. Tattha hi 『『rūpadhātuyā arūpadhātuyā』』tiādinā sarūpato anusayanaṭṭhānāni dassitāni. Tadattheti taṃ anusayanaṭṭhānadassanaṃ attho etassāti tadattho, tasmiṃ tadatthe. 『『Anusayassa uppattiṭṭhānadassanatthaṃ ayaṃ vāro āraddho』』tiādinā 『『yato』』ti etena anusayanaṭṭhānaṃ vuttanti imamatthaṃ vibhāvetvā. Pamādalikhitaṃ viya dissati uppanna-saddena vattamānuppanne vuccamāne. Yathā pana uppajjanavāre uppajjati-saddena uppattiyogadīpakattā uppattirahā vuccanti, evamidhāpi uppattiarahe vuccamāne na koci virodho. Yaṃ pana vakkhati 『『na hi apariyāpannānaṃ anusayuppattirahaṭṭhānatā』』ti, sopi na doso. Yattha yattha hi anusayā uppattirahā, tadeva ekajjhaṃ gahetvā 『『sabbatthā』』ti vuttanti. Tatheva dissatīti taṃ pamādalikhitaṃ viya dissatīti attho.

讓我為您直譯這段巴利文: 131. "有隨眠,斷,遍知"說的是補特伽羅,因為在"以欲貪有隨眠,斷欲貪,遍知欲貪"等中,以具有隨眠性和以斷遍知作用的作者性說的是補特伽羅,不是法。"或以有的差別"是或僅以有的差別。"在其他"是在嗔恚隨眠等中。"或以有隨眠的差別"是或以欲有等有的特殊隨眠的差別。"有隨眠性無隨眠性等"中的"等"字包括斷非斷遍知非遍知。然而在有的差別中某些隨眠不斷不是嗎?那不是隨眠造成的,而是因為缺乏緣和無處所性,所以這不相違。"在兩受中"應當連線為在樂舍受中以欲貪隨眠無隨眠于苦受。這也沒有,因為依補特伽羅而說。因此說"因為補特伽羅...隨眠"。雖然補特伽羅的隨眠非處所是非處所,但它是有隨眠性等的因,為顯示這點而說"但對隨眠"等。"無隨眠性等"的"等"字包括非斷非遍知。"遍知是超越",在遍知品中也說"離格是出格"。 "從隨眠處"是因為隨眠處。在"從非隨眠處"中也是這個方式。"為顯示因格離格性"應當連線為在有隨眠品中為顯示因格性,在斷遍知品中為顯示離格性。在"斷"中應當引用"在色界無色界從那裡斷慢隨眠"的經文來連線,但在"不斷"中則是"在苦受從那裡不斷欲貪隨眠"。"在如此等"中的"等"字也包括遍知品。意思是隻以處格就以因義說明。 "以第四問題的回答"是以"從哪裡以慢隨眠有隨眠,從那裡以欲貪隨眠有隨眠"這個問題的回答。因為在那裡以"在色界無色界"等顯示了隨眠處的自性。"在那個意思"是那個顯示隨眠處是它的意思,在那個那個意思中。以"為顯示隨眠的生起處這品開始"等說明"從哪裡"以此說隨眠處這個意思后。當以生起字說現在生起時,好像是錯寫的。但是如同在生起品中以生起字表示生起適應性而說生起適應,如此在這裡說生起適應時也沒有任何相違。但是將說"因為無為法沒有隨眠生起適應處性",那也不是過失。因為無論在哪裡隨眠是生起適應的,取那個為一起而說"在一切處"。"如此顯現"意思是那個好像是錯寫的顯現。

Yato uppannena bhavitabbanti yato anusayanaṭṭhānato kāmagārānusayena uppannena bhavitabbaṃ, tena kāmarāgānusayena uppattirahaṭṭhāne nissakkavacanaṃ kataṃ 『『yato』』ti. Tathāti ettha tathā-saddo yathā 『『yato uppannenā』』ti ettha uppattirahaṭṭhānato anusayassa uppattirahatā vuttā, tathā 『『uppajjanakenā』』ti etthāpi sā eva vuccatīti dīpetīti āha 『『sabbadhammesu…pe… āpannenā』』ti. Tattha 『『uppajjanako』』ti vutte anuppajjanako na hotīti ayamattho viññāyati, tathā ca sati tena anuppatti nicchitāti uppannasabhāvatā ca pakāsitā hotīti. Tenāha 『『sabbadhammesu…pe… apanetī』』ti. 『『Yo yato kāmarāgānusayena niranusayo, so tato mānānusayena niranusayo』』ti pucchāya 『『yato tato』』ti āgatattā vissajjane 『『sabbatthā』』ti padassa nissakkavaseneva sakkā yojetunti dassento 『『sabbatthāti…pe… na na sambhavatī』』ti āha. Bhummato aññatthāpi saddavidū icchanti, yato sabbesaṃ pādakaṃ 『『sabbatthapādaka』』nti vuccati, idha pana nissakkavasena veditabbaṃ.

Sānusayavāravaṇṇanā niṭṭhitā.

  1. Pajahanavāravaṇṇanā

132-

讓我為您直譯這段巴利文: "從哪裡應當有生起"是從哪個隨眠處應當有欲貪隨眠的生起,以那個欲貪隨眠在生起適應處作離格說"從哪裡"。"如此"中的"如此"字顯示如同在"從哪裡以生起"中說隨眠從生起適應處有生起適應性,如此在"以將生起"中也說那個,因此說"在一切法中...達到"。其中當說"將生起"時,理解"不是不生起"這個意思,如此的話,由此決定不生起,也顯示了已生起自性。因此說"在一切法中...除去"。"誰從哪裡以欲貪隨眠無隨眠,他從那裡以慢隨眠無隨眠"這個問題中因為回答中來"從哪裡從那裡",所以顯示在回答中"在一切處"這個詞只能以離格方式連線而說"在一切處...不是不可能"。聲明家認為處格也在處格以外,因此一切的基礎稱為"一切處基礎",但在這裡應當以離格方式理解。 有隨眠品註釋完畢。 3.斷品註釋 132-

197.Appajahanasabbhāvāti appahānassa, appahīyamānassa vā sabbhāvā. Tasmāti yasmā yo kāmarāgānusayaṃ pajahati, na so mānānusayaṃ niravasesato pajahati, yo ca mānānusayaṃ niravasesato pajahati, na so kāmarāgānusayaṃ pajahati pageva pahīnattā, tasmā 『『yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No』』ti vuttanti veditabbaṃ. Yadi evaṃ paṭhamapucchāyaṃ kathanti āha 『『yasmā pana…pe… vutta』』nti. Tattha pahānakaraṇamattamevāti pahānakiriyāsambhavamattameva, na niravasesappahānanti adhippāyo. Te ṭhapetvāti diṭṭhivicikicchānusayādīnaṃ niravasesapajahanake aṭṭhamakādike ṭhapetvā. Avasesāti tassa tassa anusayassa niravasesappajahanakehi avasiṭṭhā. Tesu yesaṃ ekacce anusayā pahīnā, tepi appajahanasabbhāveneva nappajahantīti vuttā. Na ca yathāvijjamānenāti maggakiccabhāvena vijjamānappakārena pahānena vajjitā rahitā eva vuttāti yojanā.

Kesañcīti sotāpannasakadāgāmimaggasamaṅgisakadāgāmīnaṃ. Puna kesañcīti anāgāmiaggamaggasamaṅgiarahantānaṃ. Ubhayanti kāmarāgavicikicchānusayadvayaṃ. Sesānanti 『『sesā』』ti vuttānaṃ yathāvuttapuggalānaṃ. Tesanti vuttappakārānaṃ dvinnaṃ anusayānaṃ. Ubhayāppajahanassāti kāmarāgavicikicchānusayāppajahanassa. Kāraṇaṃ na hotīti yesaṃ vicikicchānusayo pahīno, tesaṃ tassa pahīnatā, yesaṃ yathāvuttaṃ ubhayappahīnaṃ, tesaṃ tadappajahanassa kāraṇaṃ na hotīti attho. Tenāha 『『tesaṃ pahīnattā 『nappajahantī』ti na sakkā vattu』』nti. Atha pana na tattha kāraṇaṃ vuttaṃ, yena kāraṇavacanena yathāvuttadosāpatti siyā, kevalaṃ pana sanniṭṭhānena tesaṃ puggalānaṃ gahitatādassanatthaṃ vuttaṃ 『『kāmarāgānusayañca nappajahantī』』ti, evampi pucchitassa saṃsayatthassa kāraṇaṃ vattabbaṃ. Tathā ca sati 『『sesapuggalā tassa anusayassa pahīnattā nappajahantī』』ti kāraṇaṃ vattabbamevāti codanaṃ sandhāyāha 『『na vattabba』』ntiādi. Tattha na vattabbanti vuttanayena kāraṇaṃ na vattabbaṃ kāraṇabhāvasseva abhāvato. 『『Ubhayāppajahanassa kāraṇaṃ na hotī』』ti vuttaṃ, yathā pana vattabbaṃ, taṃ dassetuṃ 『『yo kāmarāgānusayaṃ…pe… vattabbattā』』ti āha. Tena pahīnāppahīnavasena kāraṇaṃ na vattabbaṃ, pahīnānaṃyeva pana vasena vattabbanti dasseti. Saṃsayatthasaṅgahiteti saṃsayatthena padena saṅgahite. Sanniṭṭhānapadasaṅgahitaṃ pana pahīyamānattā 『『nappajahatī』』ti na sakkā vattunti.

Pajahanavāravaṇṇanā niṭṭhitā.

  1. Pahīnavāravaṇṇanā

264-

讓我為您直譯這段巴利文: 197.因為非斷的存在是因為非斷,或正在非斷的存在。"因此"是因為誰斷欲貪隨眠,他不完全斷慢隨眠,而誰完全斷慢隨眠,他不斷欲貪隨眠因為已先斷,因此應當知道說"或者誰斷慢隨眠,他斷欲貪隨眠嗎?不"。如果這樣的話,在第一個問題中如何呢?說"但因為...說"。其中"只是作斷"是隻是斷作用的可能,不是完全斷的意思。"除了他們"是除了見疑隨眠等的完全斷者第八者等。"其餘"是除了那個那個隨眠的完全斷者的剩餘者。在他們中某些隨眠已斷的人們也因為非斷的存在而說不斷。"而且不以如實存在"的連線是說離開排除以道作用方式存在的方式的斷。 "某些"是預流、一來道具足者、一來。"又某些"是不還、阿羅漢道具足者、阿羅漢。"兩者"是欲貪疑隨眠二者。"其餘"是如上所說的"其餘"補特伽羅。"那些"是如上所說的兩種隨眠。"兩者的非斷"是欲貪疑隨眠的非斷。"不是因"的意思是對那些已斷疑隨眠的人,因為它已斷,對那些如上所說兩者已斷的人,不是他們不斷的因。因此說"因為他們已斷,不能說'不斷'"。但是在那裡沒有說因,以那個因說會有如上所說的過失,只是以決定顯示取那些補特伽羅而說"而且不斷欲貪隨眠",即使這樣也應當說所問疑惑意的因。如此的話,應當說"其餘補特伽羅因為已斷那個隨眠而不斷"這個因,考慮到這個質問而說"不應說"等。其中"不應說"是不應說以所說方式的因,因為沒有因性。說"不是兩者非斷的因",為顯示如何應當說而說"誰欲貪隨眠...應當說"。由此顯示不應說依已斷未斷的因,但應當說只依已斷的。"包含在疑惑意中"是包含在疑惑意的詞中。但包含在決定詞中因為正在斷而不能說"不斷"。 斷品註釋完畢。 5.已斷品註釋 264-;

274.Phalaṭṭhavaseneva desanā āraddhā, na maggaṭṭhavasena, kuto puthujjanavasena. Kasmā? Phalakkhaṇe hi anusayā pahīnāti vuccanti, maggakkhaṇe pana pahīyantīti. Tenevāha 『『maggasamaṅgīnaṃ aggahitataṃ dīpetī』』ti. Paṭilome hi puthujjanavasenapi desanā gahitā 『『yassa diṭṭhānusayo appahīno, tassa vicikicchānusayo appahīnoti? Āmantā』』tiādinā. Anusayaccantapaṭipakkhekacittakkhaṇikānanti anusayānaṃ accantaṃ paṭipakkhabhūtaekacittakkhaṇikānaṃ. Maggasamaṅgīnanti maggaṭṭhānaṃ. Ettha ca anusayānaṃ accantapaṭipakkhatāggahaṇena uppattirahataṃ paṭikkhipati. Na hi te accantapaṭipakkhasamuppattito parato uppattirahā honti. Maggasamaṅgitāggahaṇena anuppattirahatāpāditataṃ paṭikkhipati. Na hi maggakkhaṇe te anuppattirahataṃ āpāditā nāma honti, atha kho āpādīyantīti. Ekacittakkhaṇikatāggahaṇena santānabyāpāraṃ. Tenāha 『『na kocī』』tiādi. Tattha teti maggasamaṅgino. Na kevalaṃ pahīnavāreyeva, atha kho aññesupīti dassento 『『anusaya…pe… gahitā』』ti āha.

275-296. Yattha anusayo uppattiraho, tatthevassa anuppattirahatāpādananti 『『attano attano okāse eva anuppattidhammataṃ āpādito』』ti āha. Tathā hi vuttaṃ 『『cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī』』ti (vibha. 203) vatvā puna vuttaṃ 『『cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī』』ti (vibha. 204). Tasmāti yasmā tadokāsattameva kāmadhātuādiokāsattameva anusayānaṃ dīpenti pahīnāppahīnavacanāni, tasmā. Anokāse tadubhayāvattabbatā vuttāti yasmā kāmarāgapaṭighānusayānaṃ dvinnaṃ uppattiṭṭhānaṃ, so eva pahānokāsoti svāyaṃ tesaṃ aññamaññaṃ anokāso, tasmiṃ anokāse tadubhayassa pahānāppahānassa navattabbatā vuttā. Kāmarāgānusayokāse hi paṭighānusayassa appahīnattā so 『『tattha pahīno』』ti na vattabbo, aṭṭhitattā pana 『『tattha appahīno』』ti ca, tasmā anokāse tadubhayāvattabbatā vuttāti. Tena saddhiṃ samānokāseti tena kāmarāgena saddhiṃ samānokāse. 『『Sādhāraṇaṭṭhāne』』ti vutte kāmadhātuyaṃ sukhupekkhāsu pahīno nāma hoti, na samānakāle pahīno tatiyacatutthamaggavajjhattā kāmarāgamānānusayānaṃ.

Pahīnavāravaṇṇanā niṭṭhitā.

  1. Dhātuvāravaṇṇanā

332-

讓我為您直譯這段巴利文: 274.依果位者方式開始教說,不是依道位者方式,何況依凡夫方式。為什麼?因為在果剎那說隨眠已斷,但在道剎那正在斷。因此說"顯示不取道具足者"。因為在相反中也取依凡夫方式的教說,以"誰的見隨眠未斷,他的疑隨眠未斷嗎?是的"等。"對隨眠完全對治一心剎那"是對隨眠完全成為對治的一心剎那。"道具足者"是道位者。這裡以取隨眠的完全對治性否定生起適應性。因為它們在完全對治生起之後不成為生起適應。以取道具足性否定導致非生起適應性。因為在道剎那它們不叫做被導致非生起適應,而是正在被導致。以取一心剎那性否定相續作用。因此說"沒有任何"等。其中"它們"是道具足者。不僅在已斷品中,而且在其他中也是,為顯示這點而說"隨眠...取"。 275-296.哪裡隨眠是生起適應,就在那裡導致它的非生起適應性,因此說"在自己的處所中被導致非生起法性"。如此說"眼在世間是可愛相可悅相,這渴愛正生起時在這裡生起,正住著時在這裡住著"后,又說"眼在世間是可愛相可悅相,這渴愛正斷時在這裡斷,正滅時在這裡滅"。"因此"是因為已斷未斷的說話只顯示隨眠的那個處所性即欲界等處所性,因此。"在非處所說不能說那兩者"是因為欲貪嗔恚隨眠兩者的生起處,那就是斷處,所以這是它們互相的非處所,說在那個非處所不能說那兩者的已斷未斷。因為在欲貪隨眠處因為嗔恚隨眠未斷,所以不能說"在那裡已斷",但因為不住立,所以也不能說"在那裡未斷",因此說在非處所不能說那兩者。"在與它相同處所"是在與那個欲貪相同處所。當說"在共同處"時,在欲界樂舍中叫做已斷,不是在相同時已斷,因為欲貪慢隨眠是第三第四道所斷。 已斷品註釋完畢。 7.界品註釋 332-

  1. Appahīnuppattirahabhāvā idha anugamanasayanānīti dassento 『『yasmiṃ…pe… attho』』ti āha. Idhāpi yuttāti pubbe vuttamevatthaṃ parāmasati. Tathā hi vuttaṃ 『『kāraṇalābhe uppattiarahataṃ dassetī』』ti (yama. mūlaṭī. anusayayamaka 1). Cha paṭisedhavacanānīti tissannaṃ dhātūnaṃ cutūpapātavisiṭṭhānaṃ paṭisedhanavasena vuttavacanāni, tato eva dhātuvisesaniddhāraṇāni na honti. Paṭisedhoti hi idha sattāpaṭisedho vuttoti adhippāyena vadati. Aññatthe pana na-kāre nāyaṃ doso. Imaṃ nāma dhātuṃ. Taṃmūlikāsūti paṭisedhamūlikāsu. Evañhīti 『『na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassā』』tiādinā paṭhamayojanāya sati. Nakāmadhātuādīsu upapattikittaneneva nakāmadhātuādiggahaṇenapi dhātuvisesasseva gahitatāya atthato viññāyamānattā. Tenāha 『『na kāmadhātu…pe… viññāyatī』』ti. Bhañjitabbāti vibhajitabbā. Vibhāgo panettha duvidho icchitoti āha 『『dvidhā kātabbāti attho』』ti. Pucchā ca vissajjanāni ca pucchāvissajjanāni. Yathā avutte bhaṅgābhāvassa aviññātattā 『『anusayā bhaṅgā natthī』』ti vattabbaṃ, tathā tayidaṃ 『『kati anusayā bhaṅgā』』ti etadapekkhanti tadapi vattabbaṃ. Pucchāpekkhañhi vissajjananti.

Dhātuvāravaṇṇanā niṭṭhitā.

Anusayayamakavaṇṇanā niṭṭhitā.

  1. Cittayamakaṃ

Uddesavāravaṇṇanā

1-62.Sarāgādīti ettha ādi-saddena 『『yassa sarāgaṃ cittaṃ uppajjati, na nirujjhatī』』ti ārabhitvā yāva 『『yassa avimuttaṃ citta』』nti vāro, tāva saṅgaṇhāti. Kusalādīti pana ādi-saddena 『『yassa kusalaṃ cittaṃ uppajjati, na nirujjhatī』』ti ārabhitvā yāva 『『yassa saraṇaṃ cittaṃ uppajjati, na nirujjhatī』』ti vāro, tāva saṅgaṇhāti, tasmā sarāgādikusalādīhīti sarāgādīhi avimuttantehi, kusalādīhi araṇantehi padehi missakā vārā. Suddhikāti kevalā yathāvuttasarāgādīhi kusalādīhi ca amissakā. Tayo tayoti puggaladhammavasena tayo tayo mahāvārā. Yadi evaṃ kathaṃ soḷasa puggalavārāti āha 『『tattha tattha pana vutte sampiṇḍetvā』』ti. Tattha tattha soḷasavidhe sarāgādimissakacitte vutte puggale eva ekajjhaṃ sampiṇḍetvā saṅgahetvā 『『soḷasa puggalavārā』』ti vuttaṃ. 『『Dhammapuggaladhammavārā』』ti etthāpi eseva nayo. Na nirantaraṃ vutteti dhamme puggaladhamme ca anāmasitvā soḷasasupi ṭhānesu nirantaraṃ puggale eva vutte sampiṇḍetvā soḷasa puggalavārā na vuttāti attho.

Saṃsaggavasenāti saṃsajjanavasena desanāya vimissanavasena. Aññathā hi uppādanirodhā paccuppannānāgatakālā ca kathaṃ saṃsajjīyanti. Sesānampi vārānanti uppāduppannavārādīnaṃ. Taṃtaṃnāmatāti yathā 『『yassa cittaṃ uppajjati, tassa cittaṃ uppanna』』ntiādinā uppādauppannabhāvāmasanato uppādauppannavāroti nāmaṃ pāḷito eva viññāyati, evaṃ sesavārānampīti āha 『『taṃtaṃnāmatā pāḷianusārena veditabbā』』ti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

63.Tathārūpassevāti pacchimacittasamaṅgino eva. Tañca cittanti tañca yathāvuttakkhaṇaṃ pacchimacittaṃ. 『『Evaṃpakāra』』nti imassa atthaṃ dassetuṃ 『『bhaṅgakkhaṇasamaṅgimevā』』ti vuttaṃ nirujjhamānākārassa 『『evaṃpakāra』』nti vuttattā.

65-

讓我為您直譯這段巴利文: 340.為顯示因為未斷生起適應性在這裡是隨行和隨眠而說"在哪裡...意思"。"在這裡也適合"是指前面已說的意思。如此說"顯示在得因時的生起適應性"。"六個否定說"是依否定三界的死生特殊性而說的話,因此不是界特殊的確定。因為這裡說的否定是有情的否定,以這個意思而說。但在其他意義的否定詞中沒有這個過失。"這個界"。"以它為根"是以否定為根。"因為如此"是當有"不是欲界死者生起欲界者"等第一連線時。因為以說不欲界等生起,以不欲界等取也只取界的特殊性,從意義上可以理解。因此說"不欲界...理解"。"應當分析"是應當分別。但這裡想要兩種分別,因此說"應當作兩種的意思"。問和答是問答。因為如果不說則不知道沒有分析,應當說"沒有隨眠分析",如此這個"幾個隨眠分析"也期待那個,所以也應當說。因為回答是期待問題。 界品註釋完畢。 隨眠雙論註釋完畢。 8.心雙論 列舉品註釋 1-62"有貪等"中的"等"字包括從"誰的有貪心生起,不滅"開始直到"誰的未解脫心"的品。但"善等"的"等"字包括從"誰的善心生起,不滅"開始直到"誰的有諍心生起,不滅"的品,因此"以有貪等善等"是以有貪等以未解脫為終,以善等以無諍為終的詞混合的品。"純"是單獨不與如上所說的有貪等和善等混合的。"三三"是依補特伽羅法三三大品。如果這樣的話,如何是十六補特伽羅品呢?說"在那裡那裡合集"。在那裡那裡說十六種有貪等混合心時,只合集聚集補特伽羅而說"十六補特伽羅品"。在"法補特伽羅法品"中也是這個方式。"不是連續說"的意思是不觸及法和補特伽羅法,在十六處只連續說補特伽羅時合集而不說十六補特伽羅品。 "以結合方式"是以結合方式以教說的混合方式。因為否則生滅和現在未來時如何結合。"其他品也"是生起已生品等。"那個那個名性"是如"誰的心生起,他的心已生"等,因為觸及生起已生性,從經中理解是生起已生品,如此其他品也,因此說"那個那個名性應當依經的隨行理解"。 列舉品註釋完畢。 解說品註釋 63"只是如此性"是隻是具有最後心者。"那個心"是那個如上所說剎那的最後心。為顯示"如此性"的意思而說"只是具有滅剎那",因為說正在滅的樣子是"如此性"。 65-

82.Dvayametanti yaṃ 『『khaṇapaccuppannameva cittaṃ uppādakkhaṇāpagamena uppajjittha nāma, tadeva uppādakkhaṇe uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmā』』ti vuttaṃ, etaṃ ubhayampi. Evaṃ na sakkā vattunti iminā vuttappakārena na sakkā vattuṃ, pakārantarena pana sakkā vattunti adhippāyo. Tattha 『『na hī』』tiādinā paṭhamapakkhaṃ vibhāveti. Vibhajitabbaṃ siyāti 『『bhaṅgakkhaṇe taṃ cittaṃ uppajjittha, no ca uppajjati, uppādakkhaṇe taṃ cittaṃ uppajjittha ceva uppajjati cā』』ti vibhajitabbaṃ siyā, na ca vibhattaṃ . 『『Āmantā』』ti vattabbaṃ siyā khaṇapaccuppanne citte vuttanayena ubhayassapi labbhamānattā, na ca vuttaṃ. Idāni yena pakārena sakkā vattuṃ, taṃ dassetuṃ 『『cittassa bhaṅgakkhaṇe』』tiādimāha. Puggalo vutto, puggalavāro hesoti adhippāyo. Tassāti puggalassa. Na ca kiñci cittaṃ uppajjati cittassa bhaṅgakkhaṇasamaṅgibhāvato. Taṃ pana cittaṃ uppajjati, yaṃ cittasamaṅgī so puggaloti evamettha attho daṭṭhabbo. Yadi anekacittavasenāyaṃ yamakadesanā pavattāti codanaṃ sandhāyāha 『『cittanti hi…pe… tiṭṭhatī』』ti. Sanniṭṭhānavasena niyamo veditabbo, aññathā 『『no ca tesaṃ cittaṃ uppajjatī』』tiādinā paṭisedho na yujjeyyāti adhippāyo. Tādisanti tathārūpaṃ, yadavattho uppannauppajjamānatādipariyāyehi vattabbo hoti, tadavatthanti attho.

83-

讓我為您直譯這段巴利文: 82"這兩者"是說"只有剎那現在心以離開生起剎那叫做已生起,那個在生起剎那達到生起所以已生起,因為未過去所以叫做正生起",這兩者。"如此不能說"的意思是以這個所說方式不能說,但以另一個方式能說。其中以"因為不"等顯示第一邊。"應當分別"是"在滅剎那那個心已生起,但不生起,在生起剎那那個心既已生起也生起",應當如此分別,但沒有分別。因為在剎那現在心以所說方式兩者都可得,應當說"是的",但沒有說。現在為顯示以什麼方式能說,而說"在心的滅剎那"等。說補特伽羅,因為這是補特伽羅品的意思。"他的"是補特伽羅的。而且沒有任何心生起,因為具有心的滅剎那。但那個心生起,他是具有那個心的補特伽羅,在這裡應當如此看這個意思。如果這個雙論教說是依多心轉起,考慮到這個質問而說"因為心...住"。應當以決定方式理解確定,否則以"而且他們的心不生起"等否定不適合的意思。"如此"是如此性,當應當以已生正生起等轉義說的狀態,那個狀態的意思。 83-;

113.Imassa puggalavārattāti 『『yassa cittaṃ uppajjamāna』』ntiādinayappavattassa imassa atikkantakālavārassa puggalavārattā. Puggalo pucchitoti 『『yassa cittaṃ uppajjamānaṃ…pe… tassa citta』』nti cittasamaṅgipuggalo pucchitoti puggalasseva vissajjanena bhavitabbaṃ, itarathā aññaṃ pucchitaṃ aññaṃ vissajjitaṃ siyā. Na koci puggalo na gahito sabbasattānaṃ anibbattacittatābhāvato. Te ca pana sabbe puggalā. Nirujjhamānakkhaṇātītacittāti nirujjhamānakkhaṇā hutvā atītacittā. Tathā dutiyatatiyāti yathā paṭhamapañho anavasesapuggalavisayattā paṭivacanena vissajjetabbo siyā, tathā tato eva dutiyatatiyapañhā 『『āmantā』』icceva vissajjetabbā siyunti attho. Catuttho pana pañho evaṃ vibhajitvā puggalavaseneva vissajjetabboti dassento 『『pacchimacittassā』』tiādiṃ vatvā tathā avacane kāraṇaṃ dassento 『『cittavasena puggalavavatthānato』』tiādimāha. 『『Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkanta』』nti iminā vattamānassa cittassa vasena puggalo uppādakkhaṇātītacitto, 『『atītaṃ cittaṃ uppādakkhaṇañca vītikkantanti bhaṅgakkhaṇañca vītikkanta』』nti iminā pana atītassa cittassa vasena puggalo uppādakkhaṇātītacitto vutto.

Tatthāti tesu dvīsu puggalesu. Purimassāti paṭhamaṃ vuttassa sanniṭṭhānapadasaṅgahitassa cittaṃ na bhaṅgakkhaṇaṃ vītikkantaṃ. 『『No ca bhaṅgakkhaṇaṃ vītikkanta』』nti hi vuttaṃ. Pacchimassa vītikkantaṃ cittaṃ bhaṅgakkhaṇanti sambandho. 『『Bhaṅgakkhaṇañca vītikkanta』』nti hi vuttaṃ. Evamādiko puggalavibhāgoti dutiyapañhādīsu vuttaṃ sandhāyāha. Tassa cittassa taṃtaṃkhaṇavītikkamāvītikkamadassanavasenāti tassa tassa uppādakkhaṇassa bhaṅgakkhaṇassa ca yathārahaṃ vītikkamassa avītikkamassa ca dassanavasena dassito hoti puggalavibhāgoti yojanā. Idhāti imasmiṃ atikkantakālavāre. Puggalavisiṭṭhaṃ cittaṃ pucchitaṃ 『『yassa cittaṃ tassa citta』』nti vuttattā. Yadipi puggalappadhānā pucchā puggalavārattā. Athāpi cittappadhānā puggalaṃ visesanabhāvena gahetvā cittassa visesitattā. Ubhayathāpi dutiyapucchāya 『『āmantā』』ti vattabbaṃ siyā anavasesapuggalavisayattā. Tathā pana avatvā 『『atītaṃ citta』』nti vuttaṃ, kasmā nirodhakkhaṇa…pe… dassanatthanti daṭṭhabbanti yojanā. Esa nayo 『『na nirujjhamāna』』nti etthāpīti nirujjhamānaṃ khaṇaṃ nirodhakkhaṇaṃ khaṇaṃ vītikkantakālaṃ kiṃ tassa cittaṃ na hotīti attho.

114-116.Sarāgapacchimacittassāti sarāgacittesu pacchimassa cittassa, ekassa puggalassa rāgasampayuttacittesu yaṃ sabbapacchimaṃ cittaṃ, tassa. So pana puggalo anāgāmī veditabbo. Na nirujjhati nirodhāsamaṅgitāya. Nirujjhissati idāni nirodhaṃ pāpuṇissati. Appaṭisandhikattā pana tato aññaṃ nuppajjissati. Itaresanti yathāvuttasarāgapacchimacittasamaṅgiṃ vītarāgacittasamaṅgiñca ṭhapetvā avasesānaṃ itarasekkhānañceva puthujjanānañca.

Niddesavāravaṇṇanā niṭṭhitā.

Cittayamakavaṇṇanā niṭṭhitā.

  1. Dhammayamakaṃ

  2. Paṇṇattivāro

Uddesavāravaṇṇanā

1-16.Yathāmūlayamake kusalādidhammā desitāti kusalākusalābyākatā dhammā kusalakusalamūlādivibhāgato mūlayamake yamakavasena yathā desitā. Aññathāti kusalakusalamūlādivibhāgato aññathā, khandhādivasenāti attho.

Uddesavāravaṇṇanā niṭṭhitā.

讓我為您直譯這段巴利文: 113"因為這是補特伽羅品"是因為這個以"誰的心正生起"等方式轉起的已過時品是補特伽羅品。問補特伽羅是問"誰的心正生起...他的心"的具有心的補特伽羅,所以應當只以補特伽羅的回答,否則會成為問一個答另一個。沒有任何補特伽羅不被取,因為沒有一切有情的未生心性。而那些一切補特伽羅。"已過正滅剎那心"是成為正滅剎那后的已過去心。"如此第二第三"的意思是如同第一問因為是無餘補特伽羅境界應當以反答回答,如此因為那個第二第三問也應當只說"是的"回答。但第四問應當如此分別只依補特伽羅方式回答,為顯示這點而說"最後心"等后,為顯示不那樣說的原因而說"因為依心確立補特伽羅"等。以"在滅剎那心已過生起剎那"這個依現在心的方式說補特伽羅是已過生起剎那心,但以"已過去心已過生起剎那和滅剎那"這個依已過去心的方式說補特伽羅是已過生起剎那心。 "在那裡"是在那兩個補特伽羅中。"前者"是首先說的包含在決定詞中的心未過滅剎那。因為說"但未過滅剎那"。後者的過去心和滅剎那的連線。因為說"和已過滅剎那"。"如此等補特伽羅分別"是指第二問等中所說。"依那個心的那個那個剎那已過未過顯示"的連線是依那個那個生起剎那和滅剎那的適當已過和未過的顯示方式顯示補特伽羅分別。"在這裡"是在這個已過時品中。問特殊補特伽羅的心因為說"誰的心他的心"。雖然問以補特伽羅為主因為是補特伽羅品。但也以心為主取補特伽羅為特殊性因為心被特殊化。兩種方式在第二問都應當說"是的"因為是無餘補特伽羅境界。但不那樣說而說"已過去心",應當看為什麼...為顯示滅剎那的連線。在"不正滅"中也是這個方式的意思是正滅剎那滅剎那已過時他的心不是嗎? 114-116"有貪最後心"是在有貪心中的最後心,一個補特伽羅的貪相應心中最後的心,他的。但那個補特伽羅應當知道是不還。不滅因為不具有滅。將滅現在將達到滅。但因為無結生所以從那裡其他不將生起。"其餘"是除了如上所說具有有貪最後心和具有離貪心之外的其餘有學和凡夫。 解說品註釋完畢。 心雙論註釋完畢。 9.法雙論 1.施設品 列舉品註釋 1-16.如同在根雙論中所說的善等法是如同善不善無記法在根雙論中依善不善根等分別以雙論方式所說。"另外"是從善不善根等分別另外,以蘊等的意思。 列舉品註釋完畢。

  1. Pavattivāravaṇṇanā

33-34. Taṃ pana kammasamuṭṭhānādirūpaṃ aggahetvā. Kecīti dhammasirittheraṃ sandhāyāha. So hi 『『cittasamuṭṭhānarūpavasena vutta』』nti aṭṭhakathaṃ āharitvā 『『imasmiṃ pañhe kammasamuṭṭhānādirūpañca labbhatī』』ti avoca. Tathā ca vatvā paṭilomapāḷiṃ dassetvā 『『cittasamuṭṭhānarūpameva idhādhippetaṃ. Kammasamuṭṭhānādirūpe na vidhānaṃ, nāpi paṭisedho』』ti āha. Tathāti yathā vuttappakāre pāṭhe cittasamuṭṭhānarūpameva adhippetaṃ, tathā etthāpīti attho. Noti vuttanti vadantīti sambandho. Taṃ panetanti yathā uddhaṭassa pāṭhassa atthavacanaṃ, evaṃ na sakkā vattuṃ. Kasmāti āha 『『cittassa bhaṅgakkhaṇe…pe… paṭisedhasiddhito』』ti. Svāyaṃ paṭisedho heṭṭhā dassitoyevāti adhippāyo.

Ye ca vadantīti ettha ye cāti vajirabuddhittheraṃ sandhāyāha. So hi 『『sotāpattimaggakkhaṇe』』tiādinā paṭisambhidāmaggapāḷiṃ āharitvā 『『yathā tattha satipi kammajādirūpe ṭhapetvā cittasamuṭṭhānarūpanti cittapaṭibaddhattā cittajarūpameva ṭhapetabbabhāvena uddhaṭaṃ, evamidhāpi cittajarūpameva kathita』』nti vadati. Tañca nesaṃ vacanaṃ tathā na hoti, yathā tehi udāhaṭaṃ, visamoyaṃ upaññāsoti attho. Yathā ca taṃ tathā na hoti, taṃ dassetuṃ 『『yesañhī』』tiādi vuttaṃ. Tesanti kammajādīnaṃ. Tassāti maggassa. Teti abyākatā, ye uppādanirodhavanto. Avijjamānesu ca uppādanirodhesu nibbānassa viya.

Sanniṭṭhānenagahitesu puggalesu. Tesu hi keci akusalābyākatacittānaṃ uppādakkhaṇasamaṅgino, keci abyākatacittassa, keci kusalābyākatacittassa, tesu purimā dve paṭhamakoṭṭhāsena saṅgahitā tassa kusaluppattipaṭisedhaparattā, te pana bhavavasena vibhajitvā vattabbāti dassento 『『pañcavokāre』』tiādimāha. Evanti yathāvuttanayena. Sabbatthāti sabbapañhesu.

79.Tatoti ekāvajjanavīthito. Purimatarajavanavīthi yāya vuṭṭhānagāminī saṅgahitā, tattha uppannassapi cittassa. Kusalānāgatabhāvapariyosānenāti kusaladhammānaṃ anāgatabhāvassa pariyosānabhūtena aggamaggānantarapaccayattena dīpitaṃ hoti samānalakkhaṇaṃ sabbaṃ. Kena? Tāya eva samānalakkhaṇatāya. Esa nayoti yathā kusalānuppādo kusalānāgatabhāvassa pariyosānabhūtato vuttaparicchedato orampi labbhatīti so yathāvuttaparicchedo lakkhaṇamattanti svāyaṃ nayo dassito. Esa nayo akusalātītabhāvassa ādimhi 『『dutiye akusale』』ti vuttaṭṭhāne, abyākatātītabhāvassa ādimhi 『『dutiye citte』』ti vuttaṭṭhānepīti yojanā. Idāni 『『esa nayo』』ti yathāvuttamatidesaṃ 『『yathā hī』』tiādinā pākaṭataraṃ karoti. Bhāvanāpahānāni dassitāni honti 『『aggamaggasamaṅgī kusalañca dhammaṃ bhāveti, akusalañca pajahatī』』ti. Idhāti imasmiṃ pavattivāre. Taṃ tanti akusalātītatādi kusalānāgatatādi ca. Tena tenāti 『『dutiye akusale aggamaggasamaṅgī』』ti evamādinā antena ca.

100.Paṭisandhicittatoti idaṃ mariyādaggahaṇaṃ, na abhividhiggahaṇaṃ, yato 『『soḷasama』』nti āha. Abhividhiggahaṇameva vā soḷasacittakkhaṇāyukameva rūpanti imasmiṃ pakkhe adhippete paṭikkhittovāyaṃ vādoti dassento 『『tato parampi vā』』ti āha. Ayañca vicāro heṭṭhā dassito eva. Na tato oranti viññāyati tato oraṃ akusalanirodhasamakālaṃ abyākatanirodhassa asambhavato.

Pavattivāravaṇṇanā niṭṭhitā.

Dhammayamakavaṇṇanā niṭṭhitā.

讓我為您直譯這段巴利文: 2.轉起品註釋 33-34.但那個不取業生等色。"某些"是指法尸長老。因為他引用註釋書說"依心生色方式說"而說"在這個問題中也得業生等色"。如此說后顯示反向經文而說"這裡只意指心生色。對業生等色沒有規定也沒有否定"。"如此"的意思是如同在所說方式的文中只意指心生色,這裡也是如此。"不"說的連線。"但這個"是如同所引文的意義說明,如此不能說。為什麼?說"在心的滅剎那...因為否定成就"。這個否定的意思是下面已經顯示。 "而某些說"中的"而某些"是指金剛覺長老。因為他引用道智分別經文說"在預流道剎那"等而說"如同在那裡雖有業生等色,因為是心所繫而置心生色,只置心生色為應當置,如此這裡也只說心生色"。而他們那個說話不如此,如他們所引,這個比喻不相稱的意思。為顯示如何不如此而說"因為對某些"等。"那些"是業生等。"那個"是道。"它們"是無記,那些有生滅的。而在無生滅中如涅槃。 在以決定取的補特伽羅中。因為在他們中某些具有不善無記心的生起剎那,某些具有無記心,某些具有善無記心,在他們中前二者以第一部分攝取因為它否定善生起,但他們應當以有分別說,為顯示這點而說"在五蘊"等。"如此"是以如上所說方式。"在一切處"是在一切問中。 79"從那裡"是從一個轉向路。先前速行路,由此包含出起行者,在那裡也生起的心。"以善未來性終盡"由善法的未來性的終儘性阿羅漢道無間緣性顯示一切相同相。由什麼?由那個相同相性。"這個方式"是如同善不生起從善未來性的終儘性所說限定之前也得,所以那個如上所說限定只是相,顯示這個方式。這個方式在不善已過性的開始說"在第二不善"處,在無記已過性的開始說"在第二心"處的連線。現在以"因為如"等使"這個方式"如上所說的類推更清楚。顯示修斷"阿羅漢道具足者修善法和斷不善"。"在這裡"是在這個轉起品中。"那個那個"是不善已過性等和善未來性等。"以那個那個"是以"在第二不善阿羅漢道具足者"等終。 100"從結生心"這是取限定,不是取包含,因此說"第十六"。或者只取包含在只有十六心剎那壽命的色這種主張中意指否定這個說法,為顯示這點而說"或者從那以後"。這個觀察下面已經顯示。"不從那之前"被理解因為從那之前不善滅同時無記滅不可能。 轉起品註釋完畢。 法雙論註釋完畢。

  1. Indriyayamakaṃ

  2. Paṇṇattivāro

Uddesavāravaṇṇanā

1.Indriyayamakevibhaṅge viyāti yathā indriyavibhaṅge purisindriyānantaraṃ jīvitindriyaṃ uddiṭṭhaṃ, na manindriyānantaraṃ, evaṃ imasmiṃ indriyayamake. Tañca suttadesanānurodhenāti dassento 『『tīṇimāni…pe… sutte desitakkamenā』』ti āha. Soyaṃ yadatthaṃ tassa sutte desitakkamena uddeso, taṃ dassetuṃ 『『pavattivārehī』』tiādi vuttaṃ. Tattha yathā 『『jīvitindriya』』nti idaṃ rūpajīvitindriyassa arūpajīvitindriyassa ca sāmaññato gahaṇaṃ, evaṃ upādinnassa anupādinnassa cāti āha 『『kammajānaṃ akammajānañca anupālaka』』nti. Atha vā sahajadhammānupālakampi jīvitindriyaṃ na kevalaṃ khaṇaṭṭhitiyā eva kāraṇaṃ, atha kho pabandhānupacchedassapi kāraṇameva. Aññathā āyukkhayamaraṇaṃ na sambhaveyya, tasmā 『『kammajānañca anupālaka』』nti avisesato vuttaṃ, cutipaṭisandhīsu ca pavattamānānaṃ kammajānaṃ anupālakaṃ. Itīti tasmā. Taṃmūlakānīti jīvitindriyamūlakāni. Cutipaṭisandhipavattivasenāti cutipaṭisandhivasena pavattivasena ca. Tattha yaṃ upādinnaṃ, taṃ cutipaṭisandhivaseneva, itaraṃ itaravasenapi vattabbaṃ. Yasmā cakkhundriyādīsu purisindriyāvasānesu ekantaupādinnesu ataṃsabhāvattā yaṃ manindriyaṃ mūlameva na hoti, tasmā taṃ ṭhapetvā avasesamūlakāni cakkhundriyādimūlakāni. Āyatanayamake viyāti yathā āyatanayamake paṭisandhivasenāyatanānaṃ uppādo, maraṇavasena ca nirodho vutto, evamidhāpi cutiupapattivaseneva vattabbāni, tasmā ataṃsabhāvattā jīvitindriyaṃ tesaṃ cakkhundriyādīnaṃ majjhe anuddisitvā ante purisindriyānantaraṃ uddiṭṭhaṃ. Yaṃ pana cakkhundriyādimūlakesu manindriyaṃ sabbapacchā eva gahitaṃ, tattha kāraṇaṃ aṭṭhakathāyaṃ vuttameva.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

94.Kocisabhāvo natthīti koci sabhāvadhammo natthi. Yadi evaṃ 『『natthī』』ti paṭikkhepo eva yuttoti āha 『『na ca rūpādī』』tiādi. 『『Sukhā dukkhā adukkhamasukhā』』tiādīsu sukhadukkhasaddānaṃ sāmaññavacanabhāvepi indriyadesanāyaṃ te visiṭṭhavisayā evāti dassento 『『sukhassa…pe… gahitoyevā』』ti āha. Dukkhassa ca bhedaṃ katvā.

140.Paññindriyāni hontīti āmantāti vuttanti pajānanaṭṭhena adhipateyyaṭṭhena ca paññindriyāni honti, dassanaṭṭhena pana cakkhūni cāti cakkhu, indriyanti pucchāya 『『āmantā』』ti vuttanti adhippāyo. 『『Taṇhāsotamevāhā』』ti vuttaṃ, 『『yassa chattiṃsati sotā』』tiādīsu (dha. pa. 339) pana diṭṭhiādīnampi sotabhāvo āgato.

Paṇṇattiniddesavāravaṇṇanā niṭṭhitā.

  1. Pavattivāravaṇṇanā

讓我為您直譯這段巴利文: 10.根雙論 1.施設品 列舉品註釋 1.在根雙論中如同在根分別中,如同在根分別中男根之後列舉命根,不是在意根之後,如此在這個根雙論中。為顯示那個是隨順經教說而說"三個...在經中所說次第"。這個為顯示以經中所說次第列舉是爲了什麼而說"以轉起品"等。其中如同"命根"這個是總括色命根和非色命根,如此是已執取和未執取的,因此說"維持業生和非業生的"。或者命根也維持俱生法不僅是剎那住立的因,而且也是相續不斷的因。否則壽盡死不可能,因此不分別說"維持業生的",在死結生中轉起的維持業生的。"如此"是因此。"以它為根"是以命根為根。"依死結生轉起"是依死結生和依轉起。其中已執取的只依死結生,其他的也依其他說。因為在眼根等以男根為終的一向已執取中因為不是那個性質所以意根完全不是根,因此除了它之外其餘以眼根等為根。"如同在處雙論中"是如同在處雙論中說依結生處的生起,依死的滅,如此這裡也只依死生說,因此因為不是那個性質,命根不在那些眼根等中間列舉而在終男根之後列舉。但在以眼根等為根中取意根在最後,其中原因在註釋書中已說。 列舉品註釋完畢。 解說品註釋 94"沒有任何自性"是沒有任何自性法。如果這樣只否定"沒有"是適合的,因此說"而不是色等"等。在"樂苦不苦不樂"等中雖然樂苦詞是普通說,但在根教說中它們只是特殊境界,為顯示這點而說"樂的...只取"。和分別苦的。 140"是慧根嗎?是的"說的意思是以了知義和增上義是慧根,但以見義是眼和根,在問中說"是的"。說"只說渴愛流",但在"誰有三十六流"等中也說見等的流性。 施設解說品註釋完畢。 2.轉起品註釋

186.Aññadhammanissayenāti 『『yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhitī』』tiādinā (dha. sa. 634) aññadhammanissayena gahetabbaṃ. Pavattiñca gahetvā gatesu vissajjanesu, cutipaṭisandhiyo gahetvā gatesu yojanā na labbhatīti adhippāyo. Alabbhamānā ca sukhadukkhadomanassindriyeheva na labbhati. Taṃmūlakā ca nayāti sukhindriyādimūlakā ca nayā. Tehīti sukhindriyādīhi. Yojanāti 『『pavatte sukhindriyavippayuttacittassa uppādakkhaṇe』』tiādinā uppajjamānehi yojanā. Taṃmūlakā ca tathāyojanāmūlabhūtā ca nayā jīvitindriyādimūlakā ca nayā. Pākaṭāyevāti pāḷigatiyā eva viññāyamānayojanattā suviññeyyā eva.

Taṃ vacanaṃ. Somanassavirahitasacakkhukapaṭisandhinidassanavasenāti somanassavirahitasacakkhukapaṭisandhiyeva nidassananti yojetabbaṃ. Kathaṃ panetaṃ jānitabbaṃ 『『nidassanamattametaṃ, na pana gaṇanaparicchindana』』nti āha 『『na hi catunnaṃyevāti niyamo kato』』ti. Taṃsamānalakkhaṇāti tāya sacakkhukapaṭisandhitāya samānalakkhaṇāti parittavipākaggahaṇaṃ. Tattha sasomanassapaṭisandhiyo sandhāya upekkhāpaṭisandhiyo nidassanabhāvena vuttāti keci. Parittavipākapaṭisandhi ca kusalavipākāhetukapaṭisandhi veditabbā. Sāpi hi sacakkhukā siyā. Taṃsamānalakkhaṇāti vā tāya upekkhāsahagatāya samānalakkhaṇā yathāvuttaahetukapaṭisandhi ca pañcamajjhānapaṭisandhi ca. Yadi evaṃ 『『catunna』』nti kasmā gaṇanaparicchedoti āha 『『kāmāvacare…pe… nidassanaṃ kata』』nti. Tenāti upekkhāsahagatamahāvipākanidassanena, yehi samānatāya ime nidassanabhāvena vuttā, te ekaṃsena taṃsabhāvā evāti ayamettha adhippāyo. Tenāha 『『yathā sasomanassa…pe… to hotī』』ti.

Nanu ca gabbhaseyyakesu ayamattho ekaṃsato na labbhatīti āsaṅkaṃ sandhāyāha 『『gabbhaseyyakānañca…pe… dassitā hotī』』ti. Tenāha 『『sacakkhukāna』』ntiādi. Tattha yadi sahetukapaṭisandhikānaṃ kāmāvacarānaṃ niyamato sacakkhukādibhāvadassanaṃ gabbhaseyyakavasena labbheyya, yuttametaṃ siyāti codanaṃ sandhāyāha 『『gabbhaseyyakepi hī』』tiādi. Tathā āyatanayamake dassitanti idaṃ āyatanayamakavaṇṇanāyaṃ attanā vuttaṃ 『『evañca katvā indriyayamake』』tiādivacanaṃ sandhāya vuttaṃ. Tattha hi somanassindriyuppādakakammassa ekantena cakkhundriyuppādanato gabbhepi yāva cakkhundriyuppatti, tāva uppajjamānatāya 『『abhinanditabbattā』』ti vuttaṃ. Sanniṭṭhānena saṅgahitānanti 『『yassa vā pana somanassindriyaṃ uppajjatī』』ti etena sanniṭṭhānena saṅgahitānaṃ. Itthīnaṃ aghānakānaṃ upapajjantīnanti ādīsūti ādi-saddena 『『itthīnaṃ acakkhukānaṃ upapajjantīna』』ntiādiṃ saṅgaṇhāti. Te evāti gabbhaseyyakā eva.

讓我為您直譯這段巴利文: 186"依其他法"是應當依"凡是那些色法的壽命住立"等取其他法。在取轉起而去的回答中,取死結生而去的連線不得,這是意思。不得的也只由樂苦憂根不得。"以它為根的方式"是以樂根等為根的方式。"由它們"是由樂根等。"連線"是以"在轉起樂根不相應心的生起剎那"等正生起的連線。以它為根的和如此連線為根的方式和以命根等為根的方式。"明顯的"是因為連線從經文行相可知所以容易理解。 那個說話。"依顯示無喜具眼結生"是應當連線只是無喜具眼結生的顯示。但如何知道"這只是顯示,不是數量限定"?說"因為不作只有四的限定"。"與它相同相"是與那個具眼結生性相同相的取小異熟。其中某些說依有喜結生說舍結生為顯示性。應當知道小異熟結生是善異熟無因結生。因為那個也可能具眼。或者"與它相同相"是與那個俱舍的相同相如上所說無因結生和第五禪結生。如果這樣為什麼數量限定"四個"?說"在欲界...作顯示"。"由那個"是由俱舍大異熟顯示,因相同性這些說為顯示性的一向就是那個性質,這是這裡的意思。因此說"如同有喜...是"。 難道在胎生中這個意思不一向得嗎?考慮到這個疑問而說"胎生的...顯示"。因此說"具眼的"等。其中如果欲界有因結生者的一定具眼等性顯示可以依胎生得,這個會適合,考慮到這個質問而說"因為在胎生中"等。"如此在處雙論中顯示"這個是依在處雙論註釋中自己說"如此作在根雙論"等話說。因為在那裡因為喜根生起業一向生起眼根,在胎中也直到眼根生起之間正生起,所以說"因為應當歡喜"。"以決定攝取的"是以"或者誰的喜根生起"這個決定攝取的。"女人無鼻者生起"等中,等字包括"女人無眼者生起"等。"它們"就是胎生。

Taṃsamānalakkhaṇanti sopekkhaacakkhukapaṭisandhibhāvena samānalakkhaṇaṃ. Tatthāti ahetukapaṭisandhicitte. Samādhileso dubbalasamādhi yo cittaṭṭhitimatto. Tasmāti yasmā cittaṭṭhiti viya dubbalaṃ vīriyaṃ natthi, yo 『『vīriyaleso』』ti vattabbo, tasmā, lesamattassapi vīriyassa abhāvāti attho. Aññesūti ahetukapaṭisandhicittato aññesu. Kesucīti ekaccesu. Ubhayenapi manodvārāvajjanahasituppādacittaṃ vadati. Idhāti ahetukapaṭisandhicitte. Samādhivīriyāni indriyappattāni ca na hontīti samādhikiccaṃ paṭikkhipati, na samādhimattaṃ, na vīriyalesassa sabbhāvatoti yojetabbaṃ. Tenevāha 『『visesanañhi visesitabbe pavattatī』』ti. Yasmiṃ vīriye sati indriyuppatti siyā, tadeva tattha natthīti attho.

Apāyeopapātikavasenāti idaṃ sugatiyaṃ opapātiko vikalindriyo na hotīti katvā vuttaṃ, 『『labbhanteva ñāṇavippayuttāna』』nti pana vuttattā 『『duhetukapaṭisandhikānaṃ vasenā』』ti aṭṭhakathāyaṃ vuttaṃ. Tesanti itthipurisindriyasantānānaṃ. Itthipurisindriyānaṃ pana uppādanirodhā abhiṇhasova hontīti. Paṭhamakappikādīnanti ettha ādi-saddena gahitānaṃ parivattamānaliṅgānaṃ vasena uppādanirodhaggahaṇaṃ veditabbaṃ. Paṭhamakappikānaṃ pana vasena uppādo eva labbhati. 『『Cutiupapattivaseneva dutiyapucchāsupi sanniṭṭhānehi gahaṇaṃ veditabba』』nti idaṃ upādinnaindriyehi niyamitattā vuttaṃ.

讓我為您直譯這段巴利文: "與它相同相"是以具舍無眼結生性的相同相。"在那裡"是在無因結生心中。"定少分"是弱定只是心住立。"因此"是因為像心住立那樣沒有弱精進可以說是"精進少分",因此,意思是連少分精進也沒有。"在其他"是在無因結生心之外的其他。"某些"是一些。以兩者都說意門轉向和微笑生起心。"在這裡"是在無因結生心中。"定和精進不達到根性"是否定定作用,不是否定定本身,不是否定有精進少分應當連線。因此說"因為特殊性在可特殊化中轉起"。意思是當有那個精進時會有根生起,那個在那裡沒有。 "依惡趣化生"這個是因為在善趣化生者不是殘根而說,但因為說"有離智的也得",所以在註釋書中說"依二因結生者"。"它們的"是女根男根相續的。而女根男根的生滅是頻繁的。"初劫等"中等字所取的應當知道取轉變性的生滅。但依初劫者只得生起。"在第二問中也應當知道以死生方式以決定取"這個是因為由已執取根限定而說。

190.Santānuppattinirodhadassanatoti santānavasena uppādanirodhānaṃ dissamānattā. Etena rūpajīvitindriyassa cakkhundriyādisamānagatikataṃ yuttito sādheti. Āgamato pana 『『vinā somanassenā』』tiādinā parato sādhessati. Chedoti nāmaṃ daṭṭhabbaṃ sarūpadassaneneva saṃsayachedanato.

Tassāti rūpajīvitindriyassa. Te ca asaññasattā. Nanu ca uppādova jīvitindriyassa cutiupapattivasena vattabbo, na anuppādoti āha 『『anuppādo…pe… na pavatte』』ti. Ayañca nayo na kevalaṃ purimakoṭṭhāse eva, atha kho itarakoṭṭhāsepi gahito evāti dassento 『『pacchimakoṭṭhāsepī』』tiādimāha.

『『Upapatticittassa uppādakkhaṇe』』ti kasmā vuttanti yenādhippāyena codanā katā, tamadhippāyaṃ vivarituṃ 『『nanu suddhāvāsa』』ntiādi vuttaṃ. Na vattabbanti 『『upapajjantāna』』nti na vattabbaṃ, 『『upapatticittassa uppādakkhaṇe』』icceva vattabbanti attho. Idāni yathā 『『upapajjantāna』』nti na vattabbaṃ, taṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Somanassamanindriyānanti somanassindriyamanindriyānaṃ, ayameva vā pāṭho. Tadāti paṭhamassa rūpajīvitindriyassa dharamānakāle. Tasmāti yasmā rūpārūpajīvitindriyānaṃ attheva kālabhedo, ubhayañcettha jīvitindriyabhāvasāmaññena ekajjhaṃ katvā gayhati, tasmā. Ubhayanti somanassindriyajīvitindriyanti idaṃ ubhayaṃ. Uppādakkhaṇena nidassitanti etena 『『upapatticittassa uppādakkhaṇe』』ti idaṃ nidassanamattanti dasseti. Idāni tamevatthaṃ udāharaṇena pākaṭataraṃ kātuṃ 『『yathā hī』』tiādi vuttaṃ. Tattha yathā tādisānaṃ anekesaṃ cittānaṃ bhaṅgakkhaṇe labbhamānaṃ tadekadesena sabbapaṭhamassa upapatticittassa bhaṅgakkhaṇena nidassitaṃ, evamidhāpi khaṇadvaye labbhamānaṃ tadekadesena uppādakkhaṇena nidassitanti evaṃ nidassanattho veditabbo.

我來幫你將這段巴利文直譯成簡體中文: 190. "觀察相續生起滅盡"是指因為看到依相續而有生起和滅盡。由此從理論上證明色命根與眼根等具有相同的特性。從經典上,後面將以"離開喜根"等來證明。"斷"應被視為名稱,因為通過顯示自相而斷除疑惑。 "那個"是指色命根。那些是無想有情。難道不是應該只說命根的生起是依死亡和投生而轉起,而不是說不生起嗎?因此說"不生起等不是在轉起中"。這種說法不僅在前分,在後分中也被接受,爲了顯示這點而說"在後分中"等。 "在結生心生起剎那",為什麼這樣說呢?爲了解釋提出這個問題的意圖而說"難道凈居"等。"不應說"意思是不應說"正在投生者",應該只說"在結生心生起剎那"的意思。現在爲了顯示為什麼不應說"正在投生者",而說"就像"等。"喜根意根"即喜根和意根,或者這才是正確的讀法。"那時"是指第一個色命根存續的時候。"因此"是因為色命根和名命根確實有時間差別,而這兩者都是以命根的共性而一起被接受,所以如此。"二者"是指喜根和命根這兩者。"以生起剎那為譬喻",這表明"在結生心生起剎那"只是一個比喻。現在爲了使這個意思更加明顯而舉例說"就像"等。其中,就像在許多這樣的心的壞滅剎那中所獲得的,是以其中一部分即最初結生心的壞滅剎那作為譬喻,同樣在這裡也是在兩個剎那中所獲得的,是以其中一部分即生起剎那作為譬喻,應該這樣理解這個譬喻的意思。

Tesanti jīvitindriyādīnaṃ. Aññatthāti pavatte. Idhāti anāgatakālabhede. Na na sambhavati upapattikkhaṇassa viya tato paraṃ pavattikkhaṇassapi anāgatakālabhāvato. Tasmāti upapattito aññatthāpi yathādhippetauppādasambhavato. Ayañca attho vārantarepi dissatīti dassento āha 『『evañca katvā』』tiādi. Na hītiādinā tamevatthaṃ samattheti. Tattha api pacchima…pe… sandhikassāti api-saddena 『『ko pana vādo apacchimabhavikassa somanassasahagatapaṭisandhikassā』』ti dasseti. Apacchimabhavikassa cutito pacchā 『『somanassindriyaṃ nirujjhissatī』』ti vattabbameva natthīti āha 『『cutito pubbevā』』ti. Ettha hi paṭhamapucchāsu sanniṭṭhānatthotiādīsu ayaṃ saṅkhepattho – ettha 『『yassa cakkhundriyaṃ uppajjissatī』』ti evamādīsu yamakesu yā paṭhamapucchā, tāsu sanniṭṭhānapadasaṅgahito attho. Pucchitabbatthanissayoti 『『tassa somanassindriyaṃ uppajjissatī』』tiādikassa pucchitabbassa atthassa nissayabhūto mādisova mayā sadiso eva attho upapattiuppādindriyavā upapattikkhaṇe uppādāvatthaindriyasahito, ubhayuppādindriyavā paṭisandhipavattīsu uppādāvatthaindriyasahito vā. Paṭinivattitvāpi pucchitabbatthassa nissayoti 『『yassa vā panā』』tiādinā paṭinivattitvā pucchitabbassapi saṃsayatthassa nissayoti evaṃ iminā viya ajjhāsayena 『『yassa vā pana somanassindriyaṃ uppajjissatī』』tiādīsu dutiyapucchāsu sanniṭṭhānatthameva sanniṭṭhānapadasaṅgahitameva atthaṃ niyameti. Tattheva tāsu eva pubbe vuttapaṭhamapucchāsu eva. Pucchitabbaṃ 『『tassa somanassindriyaṃ uppajjissatī』』tiādīsu anāgatabhāvamattena sarūpato gahitaṃ uppādaṃ uppādasaṅkhātaṃ, 『『tassa somanassindriyaṃ nirujjhissatī』』tiādīsu anāgatabhāvamattena sarūpato gahitaṃ nirodhaṃ vā nirodhasaṅkhātaṃ vā saṃsayatthaṃ na niyametīti. Evanti vuttappakārena sanniṭṭhānatthassa niyamo hoti, na saṃsayatthassa, tasmā 『『yassa vā pana…pe… āmantā』』ti vuttaṃ. Esa nayoti yvāyaṃ uppādavāre vicāro vutto, nirodhavārepi eseva nayo. Tathā hi 『『yassa vā pana somanassindriyaṃ nirujjhissati, tassa cakkhundriyaṃ nirujjhissatīti? Āmantā』』ti vuttaṃ.

Evaṃ avuttattāti uppādanirodhānaṃ anāgatānaṃ sarūpena avuttattā. Na hi tattha te sarūpena vuttā, atha kho 『『nuppajjissatī』』ti paṭikkhepamukhena vuttā. Tatthāti anulome. Na evaṃ yojetabbā paṭilome. Tameva ayojetabbataṃ 『『yathā hī』』tiādinā vivarati. Uppādanirodhe atikkamitvā uppādanirodhā sambhavanti yojetuṃ, tathā uppādanirodhe appatvā uppādanirodhā sambhavanti yojetunti yojanā. Idañca dvayaṃ yathānulome sambhavati, na evaṃ paṭilome. Tenāha 『『na evaṃ…pe… sambhavantī』』ti. Tattha kāraṇamāha 『『abhūtābhāvassa…pe… sambhavānupapattito』』ti. Abhūtābhāvassāti abhūtassa abhāvassa, abhūtassa uppādassa nirodhassa ca abhāvassāti adhippāyo. Tenāha 『『abhūtuppādanirodhābhāvo ca paṭilome pucchito』』ti, tasmā 『『āmantā』』ti ca vuttaṃ, na vuttaṃ vissajjananti sambandho. Assa visesarahitassa abhūtābhāvassāti imassa yathāvuttassa yathā rūpābhāvo vedanābhāvoti koci abhāvopi visesasahito, na evamayanti visesarahitassa abhūtābhāvassa.

我來幫你將這段巴利文直譯成簡體中文: "那些"是指命根等。"其他處"是指在轉起中。"這裡"是指在未來時分。不是不可能,因為如同結生剎那,其後的轉起剎那也是未來時。"因此"是因為在結生之外的其他處也有如所想的生起的可能。這個意思在其他章節中也可以看到,爲了顯示這點而說"這樣做"等。以"因為不"等來證明這同一個意思。其中"乃至最後"等中的"乃至"字表示"何況非最後有者的喜俱結生"。對於非最後有者來說,死後根本不用說"喜根將滅",因此說"在死之前"。 這裡關於第一個問題的確定等的簡要意思是:在這些"誰的眼根將生起"等雙論中的第一個問題中,包含在確定句中的意思。所問之義的依據是像"他的喜根將生起"等所問之義的依據性的意思,或者是與我相似的意思,或者是具有結生生起根的,或者是在結生剎那具有生起狀態之根的,或者是具有兩種生起根的,或者是在結生和轉起中具有生起狀態之根的。反問時所問之義的依據是以"或者誰"等反問時所問的疑問義的依據。這樣以這種意向在"或者誰的喜根將生起"等第二個問題中確定只是確定句所包含的意思。 "在那裡"即在前面所說的第一個問題中。所問的是"他的喜根將生起"等中僅以未來性本相所攝的生起,即所謂的生起,或者"他的喜根將滅"等中僅以未來性本相所攝的滅盡,即所謂的滅盡,不確定疑問義。"如此"即以所說的方式確定確定義,而不是疑問義,因此說"或者誰...是的"。"這個方法"即在生起篇中所說的考察,在滅盡篇中也是同樣的方法。因此說"或者誰的喜根將滅,他的眼根將滅嗎?是的"。 "因為這樣沒說"是因為未來的生起和滅盡沒有以本相說出。因為在那裡它們不是以本相說出,而是以"將不生起"的否定方式說出。"在那裡"是指在順說中。不應該這樣配合逆說。以"因為"等解釋這個不應配合性。配合超越生滅后的生滅,配合未到生滅前的生滅,這是配合。這兩種在順說中是可能的,在逆說中則不然。因此說"不這樣...可能"。對此說明原因說"因為非有之無...不合理"。"非有之無"是指非有的無,意思是非有的生起和滅盡的無。因此說"在逆說中問非有的生滅之無",所以說"是的",而不說解答,這是關聯。"這個無差別的非有之無"是指如所說的,如同色無、受無等某些無是有差別的,而這個不是這樣的無差別的非有之無。

Kālantarayogābhāvatoti kālavisesayogābhāvato. Yādisānanti yāni bhūtāni na vattamānāni sati paccaye uppajjanārahāni, tesaṃ anāgatānanti attho. Uppādanirodhābhāvena pucchitabbassāti 『『nuppajjissati na nirujjhissatī』』ti evaṃ uppādassa nirodhassa ca abhāvena pucchitabbassa atthassa. Sannissayo nissayabhūto sanniṭṭhānena sannicchito sanniṭṭhānapadasaṅgahito. So yathāvutto attho nissayo etesanti tannissayā. Tādisānaṃyeva anāgatānaṃyeva upapatticutiuppādanirodhānaṃ upapatticutisaṅkhātauppādanirodhānaṃ anuppādānirodhānaṃ paṭikkhepavasena. Jīvitādīnampi jīvitamanindriyādīnampi. Anuppādānirodhā saṃsayapadena pucchitā honti 『『yassa somanassindriyaṃ nuppajjissati, tassa somanassindriyaṃ na nirujjhissatī』』ti. 『『Āmantā』』ti vuttaṃ vibhajitvā vattabbassa abhāvato. Tenāha 『『na vuttaṃ…pe… vissajjana』』nti.

Ye sopekkhapaṭisandhikā bhavissanti rūpaloke, te saṅgahitāti yojanā. Taṃsamānalakkhaṇatāyāti tena sopekkhapaṭisandhikabhāvena samānalakkhaṇatāya. Taṃ pamādalikhitaṃ dhammayamake tādisasseva vacanassa abhāvato. Tatthapi yaṃ vattabbaṃ, taṃ cittayamake vuttaṃ 『『na hi khaṇapaccuppanne uppajjitthāti atītavohāro atthī』』tiādinā.

Pavattivāravaṇṇanā niṭṭhitā.

  1. Pariññāvāravaṇṇanā

435-482.Lokiyaabyākatehīti phaladhammanibbānavinimuttehi abyākatehi. Tāni upādāyāti tāni lokiyaabyākatāni upādāya. Taṃsamānagatikānaṃ manindriyādīnaṃ 『『so vedanākkhandhaṃ parijānātīti? Āmantā』』tiādinā (yama.

我來 助你將這段巴利文直譯成簡體中文: "因無時際相系"是指因無特殊時間的相系。"那樣的"是指那些已有但非現在的、有緣時可生起的,這些未來的意思。"以生滅之無而當問的"是指以"將不生起、將不滅"這樣以生起和滅盡之無而當問的意義。"具依"是成為依處、以決定而確定、包含在決定句中的。它們以如上所說的意思為依處,故稱"以彼為依"。僅對那樣的、僅是未來的結生死亡之生滅、即所謂結生死亡的生滅,以不生不滅的否定方式。"命根等"也是指命根意根等。不生不滅是以疑問句來問的:"誰的喜根將不生起,他的喜根將不滅?""是的"這樣說是因為沒有需要分別說的。因此說"不說...解答"。 "那些將有舍俱結生在色界者,他們被包括",這是配合。"與彼相同特相"是指以那個舍俱結生性而有相同特相。那是錯寫,因為在法雙論中沒有這樣的說法。在那裡應該說的,在心雙論中已說過:"因為在剎那現在沒有'已生起'這樣的過去用語"等。 轉起品註釋結束。 3. 遍知品註釋 435-482. "以世間無記"是指除了果法和涅槃之外的無記法。"緣于彼等"是指緣于那些世間無記法。與彼相同趣向的意根等以"他遍知受蘊嗎?是的"等。

1.khandhayamaka.206) vedanākkhandhādīnaṃ viya pariññeyyatā vuttā. Yañhi parijānitabbaṃ, tadeva parijānātītiādinā vuttaṃ. Evamaviparīte atthe siddhepi codako 『『missakattā』』ti ettha labbhamānaṃ lesaṃ gahetvā codeti 『『yadi pariññeyyamissakattā』』tiādinā. Tassattho – yathā idha pariññeyyamissakānaṃ pariññeyyatā vuttā, evamaññatthāpi sā tesaṃ vattabbā, tathā bhāvetabbamissakānaṃ bhāvetabbatāti. Tenāha 『『kasmā dhammayamake』』tiādi. Kusalākusalesu bhāvanāpahānābhiniveso hoti, yena vuttaṃ 『『so taṃ akusalaṃ pajahati, kusalaṃ bhāvetī』』tiādi. Na abyākatabhāvanti ekena yathā phassadvārato viya viññāṇadvārato kusalādīnaṃ uppattipariyāyo, evaṃ vedanākkhandhādīnaṃ viya na abyākatādīnaṃ pariññeyyatāpariyāyoti dasseti.

Kusalākusalabhāvena aggahitāti samudayasabhāvena aggahitāti attho. Kusalākusalāpīti kusalākusalabhāvāpi samānā. Bhāvetabbapahātabbabhāvehivināpi hoti, yo na maggasamudayasaccapakkhiyo. Yathā 『『aniccaṃ rūpa』』nti ettha 『『aniccameva rūpaṃ, na nicca』』nti paṭiyogivinivattanameva eva-kārena karīyati, na tassa dukkhānattatādayo nivāritā honti, evaṃ 『『pahātabbamevā』』ti ettha eva-saddena paṭiyogibhūtaṃ appahātabbameva nivattīyati, na tato aññavisesāti dassento āha 『『etena pahātabbamevā』』tiādi. Bhāvetabbabhāvo eva tassa aññindriyassa gahito ukkaṃsagativijānanato. 『『Parato likhitabbaṃ uppaṭipāṭiyā likhita』』nti kasmā vuttaṃ. Dve puggalāti hi ādi anulome āgataṃ uddhaṭaṃ, cakkhundriyaṃ na parijānātītiādi pana paṭilome. Domanassindriyaṃ na pajahanti nāmāti idaṃ 『『no ca domanassindriyaṃ pajahantī』』ti pāḷipadassa atthavacanaṃ. Yaṃ pana 『『cakkhundriyamūlakaṃ atikkamitvā domanassindriyamūlake idaṃ vutta』』nti vuttaṃ, paṭilome āgataṃ sandhāya vuttattā taṃ na yuttaṃ, na taṃ aṭṭhakathācariyā paṭhamaṃ āgataṃ padaṃ laṅghitvā tādisasseva pacchā āgatapadassa atthavaṇṇanaṃ karonti. Padānukkamato eva hi aṭṭhakathāyaṃ atthavaṇṇanā āraddhā, pariyosāpitā ca, tasmā anupaṭipāṭiyāva likhitaṃ, na uppaṭipāṭiyāti daṭṭhabbaṃ 『『dve puggalā』』tiādikassa anulome āgatassa uddhaṭattā.

我來幫你將這段巴利文直譯成簡體中文: 1. 如同受蘊等的應遍知性被說。因為凡是應被遍知的,就說他遍知那個等。即使在這個不顛倒的意義已成立時,質問者取"混雜性"中所得的機會而提出質問說"如果因為與應遍知混雜"等。其意思是:如同這裡說混雜應遍知者的應遍知性,同樣在其他處也應該說它們的那個,如同混雜應修習者的應修習性。因此說"為什麼在法雙論"等。在善不善中有修習斷除的專注,因此說"他斷除那個不善,修習善"等。"非無記性"表示不像從觸門和識門等一樣是善等生起的方法,同樣不像受蘊等是無記等的應遍知的方法。 "不以善不善性執取"意思是不以集諦自性執取。"即使善不善"是指即使是善不善性。即使離開應修習應斷除性也有,即不屬於道諦和集諦一分。如同在"色是無常"中"eva"字只是遮遣對立面即"色只是無常,不是常",而不是排除它的苦無我等性質,同樣在"只是應斷除"中"eva"字只是遮遣對立面即不應斷除,而不是排除其他特性,爲了顯示這點而說"以此只是應斷除"等。它那個其他根只取應修習性,因爲了知最上趣向。為什麼說"後面要寫的逆序寫"?因為"兩種人"等是在順說中出現的摘錄,而"不遍知眼根"等是在逆說中。"名為不斷除憂根"這是對"而不斷除憂根"這經文詞的意思說明。但說"跳過以眼根為根本的,在以憂根為根本的說這個",因為是關於逆說中出現的而說,這是不對的,註釋師們不會跳過最先出現的詞而解釋同樣後來出現的詞的意思。因為在註釋中是依詞序開始並完成意義解釋的,所以應該理解為是依序寫的,不是逆序寫的,因為"兩種人"等是在順說中出現的摘錄。

Etthāti etasmiṃ pariññāvāre. Cha puggalāti puthujjanena saddhiṃ yāva anāgāmimaggaṭṭhā cha puggalā. Abhinditvā gahito tattha bhabbābhabbānaṃ kiccavisesassa aggahitattā. Yattha pana sati puthujjanaggahaṇasāmaññe bhabbānaṃ kiccaṃ gahitaṃ, yattha ca abhabbānaṃ, tattha te eva bhinditvā vuttā hontīti dassento 『『ye ca puthujjanā maggaṃ paṭilabhissanti, ye ca puthujjanā maggaṃ na paṭilabhissantī』』ti ca ādimāha. Arahāti ariyo, ayameva vā pāṭho. Paṭhamamaggaphalasamaṅgīti purimamaggaphalasamaṅgī. Itaroti arahā. Evaṃ puggalabhedaṃ ñatvāti idha puthujjano so ca abhabboti gahito, idha bhabbo idha ariyā, ye ca paṭhamamaggaphalasamaṅgino yāva aggamaggaphalasamaṅginoti evaṃ yathāvuttaṃ puggalavibhāgaṃ ñatvā. Tattha tatthāti tesaṃ dve puthujjanā aṭṭha ariyāti imesaṃ yathāvuttapuggalānaṃ bhedato abhedato ca gahaṇavasena āgate tasmiṃ tasmiṃ pāṭhapadese. Sanniṭṭhānenāti sanniṭṭhānapadavasena, nicchayavaseneva vā. Niddhāretvāti nīharitvā. Vissajjanaṃ yojetabbanti vissajjanavasena pavattapāḷiyā yathāvuttaatthadassanena sambandhato vibhāvetabboti.

Pariññāvāravaṇṇanā niṭṭhitā.

Indriyayamakavaṇṇanā niṭṭhitā.

Yamakapakaraṇa-anuṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Paṭṭhānapakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Kāmaguṇādīhīti kāmaguṇajhānābhiññācittissariyādīhi. Laḷantīti laḷitānubhavanavasena ramanti. Tesūti kāmaguṇādīsu. Viharantīti iriyāpathaparivattanādinā vattanti. Paccatthiketi bāhirabbhantarabhede amitte. Issariyaṃ tattha tattha ādhipateyyaṃ. Ṭhānaṃ seṭṭhisenāpatiyuvarājādiṭṭhānantaraṃ. Ādi-saddena parivāraparicchedādi saṅgayhati. Puññayogānubhāvappattāyāti dānamayādipuññānubhāvādhigatāya samathavipassanābhāvanāsaṅkhātayogānubhāvādhigatāya ca. Jutiyāti sarīrappabhāya ceva ñāṇappabhāya ca. Ettha ca deva-saddo yathā kīḷāvijigisāvohārajutigatiattho, evaṃ sattiabhitthavakamanatthopi hoti dhātusaddānaṃ anekatthabhāvatoti 『『yadicchitanipphādane sakkontīti vā』』tiādi vuttaṃ.

我來直譯這段巴利文: 這裡,是指在這遍知品中。六種人,即從凡夫到阿那含道人共六種人。這裡沒有區分而把握,是因為沒有把握可能與不可能的特殊作用。當把凡夫作為一般稱謂時,在某處把握可能的作用,在某處把握不可能的作用,爲了顯示那些區分而說"哪些凡夫將獲得道,哪些凡夫將不獲得道"等等。阿羅漢即聖者,或者就是這個讀法。初道果具足者即前道果具足者。其他的即阿羅漢。如此了知人的區分,即這裡把握凡夫及其不可能者,這裡可能者這裡聖者,以及從初道果具足者到最上道果具足者,如是了知上述人的分類。在彼彼處,即對這些兩種凡夫八種聖者等上述諸人,以區分和不區分的方式所獲得的那些經文處。以決定,即以決定句的方式,或僅以決定的方式。抉擇即引導出來。應當配合解答,即應當通過顯示如上所述義理,聯繫以解答方式轉起的聖典。 遍知品註釋完畢。 根雙論註釋完畢。 雙論復注完畢。 禮敬彼世尊、阿羅漢、正等正覺者 發趣論復注 著作始註釋 以諸欲功德等,即以諸欲功德、禪那、神通、心自在等。戲樂,即以享受戲樂的方式歡娛。于彼等,即于諸欲功德等。安住,即以變換威儀等方式而住。敵對者,即內外諸怨敵。自在即于彼彼處的主權。地位即長者、將軍、王太子等各種地位。等字包含眷屬、財富等。以福德修習的威力所獲得,即以佈施等福德的威力所獲得,及以止觀稱為修習的威力所獲得。光明,即身體的光明和智慧的光明。在此,天字如同有遊戲、征服、世間、光明、趣向等義,也有能力、讚歎、意願等義,因為語根詞有多種含義,所以說"或能成就所欲"等。

Iddhividhāditāmattena bhagavato abhiññādīnaṃ sāvakehi sādhāraṇatāvacanaṃ, sabhāvato pana sabbepi buddhaguṇā anaññasādhāraṇāyevāti dassento 『『niratisayāya abhiññākīḷāya, uttamehi dibbabrahmaariyavihārehī』』ti āha. Cittissariyasattadhanādīnaṃ dānasaṅkhātena sammāpaṭipattiaveccappasādasakkārānaṃ gahaṇasaṅkhātenāti yojanā. Gahaṇañcettha tesu upalabbhamānasammāpaṭipattiaveccappasādānaṃ tehi upanīyamānasakkārassa ca abhinandanaṃ anumodanaṃ sampaṭicchanañca veditabbaṃ. Dhammasabhāvānurūpānusāsanīvacaneneva ca pana sikkhāpadapaññattipi saṅgahitāti daṭṭhabbā vītikkamadhammānurūpā anusāsanīti katvā. Ñāṇagati ñāṇena gantabbassa ñeyyassa avabodho. Samannāgatattāti idaṃ 『『abhiññākīḷāyā』』tiādīsu paccekaṃ yojetabbaṃ, tathā sadevakena lokenāti idaṃ 『『gamanīyato』』tiādīsu. Te deveti sammutidevādike deve. Tehi guṇehīti abhiññādiguṇehi. Pūjanīyataro devoti idaṃ pūjanīyapariyāyo ayaṃ ati-saddoti katvā vuttaṃ. Atirekataroti adhikataro. Upapattidevānanti idaṃ tabbahulatāya vuttaṃ. Visuddhidevāpi hi tattha vijjanteva, tesupi vā labbhamānaṃ upapattidevabhāvamattameva gahetvā tathā vuttaṃ. Paṭipakkhānaṃ dussīlyamuṭṭhassaccavikkhepānaṃ, sīlavipattiabhijjhādomanassaavasiṭṭhanīvaraṇānaṃ vā.

Isīnaṃ sattamo, isīsu sattamoti duvidhampi atthaṃ yojetvā dassento 『『catusaccāvabodhagatiyā…pe… vutto』』ti āha. Saparasantānesu sīlādiguṇānaṃ esanaṭṭhena vā isayo, buddhādayo ariyā. Isi ca so sattamo cāti isisattamoti evamettha attho daṭṭhabbo. 『『Nāmarūpanirodha』』nti ettha yaṃ nāmarūpaṃ nirodhetabbaṃ, taṃ dassento 『『yato viññāṇaṃ paccudāvattatī』』ti āha. Vaṭṭapariyāpannañhi nāmarūpaṃ nirodhetabbaṃ. Tasmiñhi nirodhite sabbaso nāmarūpaṃ nirodhitameva hoti. Yathāha 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti…pe… arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhantī』』ti (cūḷani. ajitamāṇavapucchāniddesa 6). Atigambhīranayamaṇḍitadesanaṃ sātisayaṃ paccayākārassa vibhāvanato. Sabhāvato ca paccayākāro gambhīro. Yathāha 『『adhigato kho myāyaṃ dhammo gambhīro』』tiādi (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8), 『『gambhīro cāyaṃ, ānanda , paṭiccasamuppādo gambhīrāvabhāso』』ti (dī. ni. 2.95; saṃ. ni.

我來直譯這段巴利文: 僅以神通等方式說世尊的神通等與聲聞共同,但從本質上說,一切佛德都是不共他人的,為顯示這點而說"以無與倫比的神通遊戲,以最上的天、梵、聖住"。意思是以佈施等稱為正行、不壞信、恭敬的獲得而稱為獲取心自在、七財等。這裡的獲取應當理解為對其中所獲得的正行、不壞信的歡喜、隨喜和接受,以及對他們所獻上的恭敬的歡喜、隨喜和接受。而且,通過隨順法性的教誡語,也應當看到包含了學處的制定,因為這是隨順違犯法的教誡。智行即以智慧所應了知的所知的證悟。具足,這個詞應當分別配合"以神通遊戲"等,同樣,"以天人世間"這個詞應當配合"可行"等。彼等天,即世俗天等諸天。以彼等功德,即以神通等功德。更應受供養的天,這是說"更"字是受供養的同義詞。更殊勝即更超越。生天者,這是說那裡的大多數。因為清凈天也存在於其中,或者是僅取其中所得的生天性而如此說。對治即惡戒、失念、散亂,或者戒失壞、貪慾、憂惱、其餘諸蓋。 仙人中第七,第七仙人,顯示配合這兩種意思而說"以四諦證悟之行......乃至......所說"。或者以尋求自他相續中的戒等功德之義為仙人,即佛等聖者。既是仙人又是第七即仙人第七,應當如此理解此中的意思。關於"名色滅",顯示應當滅除的名色而說"識從何處退轉"。因為應當滅除的是輪迴所攝的名色。當那個滅除時,一切名色即完全滅除。如說:"以須陀洹道智,通過行識的滅除,除去七有,在無始輪迴中會生起的名和色,在此滅除......乃至......阿羅漢在無餘依涅槃界般涅槃時,以最後識的滅除,慧和念和名和色,在此滅除、寂靜、消失、止息。"以殊勝方式顯示緣起故為極深妙理莊嚴的教說。而且緣起從本質上是深奧的。如說:"我所證得的此法甚深"等,"阿難,此緣起甚深,顯現甚深。"

2.60) ca ādi. Tassa cāyaṃ anantanayapaṭṭhānadesanā atigambhīrāva.

Ganthārambhavaṇṇanā niṭṭhitā.

Paccayuddesavaṇṇanā

Samānaneti samānanayane, samāharaṇe, samānakaraṇe vā aṭṭhakathādhippāyaṃ. Tattha 『『dve anulomāni dhammānulomañca paccayānulomañcā』』tiādinā parato vaṇṇayissanti.

Paṭṭhānanāmatthoti 『『paṭṭhāna』』nti imassa nāmassa attho, taṃ pana yasmā avayavadvārena samudāye niruḷhaṃ, tasmā yathā avayavesu patiṭṭhitaṃ, tameva tāva dassetuṃ 『『tikapaṭṭhānādīnaṃ tikapaṭṭhānādināmattho』』ti vuttaṃ. Atha vā avayavānameva paṭṭhānanāmattho niddhāretabbo taṃsamudāyamattattā pakaraṇassa. Na hi samudāyo nāma koci attho atthīti dassetuṃ 『『paṭṭhānaṃ…pe… nāmattho』』ti vuttaṃ. Tenevāha 『『imassa pakaraṇassa…pe… samodhānatā cettha vattabbā』』ti. Vacanasamudāyatthavijānanena viditapaṭṭhānasāmaññatthassa vitthārato paṭṭhānakathā vuccamānā sukhaggahaṇā hotīti dassento āha 『『evañhi…pe… hotī』』ti. Tatthāti tāsu nāmatthayathāvuttasamodhānatāsu. Sabbasādhāraṇassāti sabbesaṃ avayavabhūtānaṃ tikapaṭṭhānādīnaṃ samudāyassa ca sādhāraṇassa. Atthato āpannaṃ nānāvidhabhāvanti pakāraggahaṇeneva pakārānaṃ anekavidhatā ca gahitāva hontīti vuttaṃ. Pakārehi ṭhānanti hi paṭṭhānaṃ, nānāvidho paccayo, taṃ ettha vibhajanavasena atthīti paṭṭhānaṃ, pakaraṇaṃ, tadavayavo ca. Etasmiñca atthanaye saddatopi nānāvidhabhāvasiddhi dassitāti veditabbā. Tattha nānappakārā paccayatā, nānappakārānaṃ paccayatā ca nānappakārapaccayatāti ubhayampi sāmaññaniddesena ekasesanayena vā ekajjhaṃ gahitanti dassento 『『ekassapi…pe… veditabbā』』ti āha. Anekadhammabhāvatoti aneke dhammā etassāti anekadhammo, tabbhāvatoti yojetabbaṃ. Nānappakārapaccayatāti nānappakārapaccayabhāvo, yo aṭṭhakathāyaṃ 『『nānappakārapaccayaṭṭho』』ti vutto.

Kāmaṃ dhammasaṅgahādīsupi attheva paccayadhammavibhāgo, so pana tattha paccayabhāvo na tathā tapparabhāvena vibhatto yathā paṭṭhāneti dassento 『『etena…pe… dassetī』』ti āha. Sātisayavibhāgataṃ imassa pakaraṇassa tathā tadavayavānaṃ.

Sabbaññutaññāṇassa yathāvuttagamanaṃ yadadhikaraṇaṃ, taṃ dassetuṃ 『『etthāti vacanaseso』』ti. Gamanadesabhāvatoti pavattiṭṭhānabhāvato. Aññehi gatimantehīti tīsu kālesu appaṭihatañāṇādīhi. Tassa sabbaññutaññāṇassa.

Tividhena paricchedena desitesu dhammesu tikavohāroti āha 『『tikānanti tikavasena vuttadhammāna』』nti. Tīṇi parimāṇāni etesanti hi tikā. Samantāti samantato sabbabhāgatoti vuttaṃ hotīti āha 『『anulomādīhi sabbappakārehipī』』ti. Gatānīti pavattāni. Samantacatuvīsatipaṭṭhānānīti samantato anulomādisabbabhāgato samodhānavasena catuvīsati paṭṭhānāni. Anulomādisabbakoṭṭhāsatoti anulomādicatukoṭṭhāsato. Tikādichachabhāvanti tikādidukadukapariyosānehi chachabhāvaṃ. Tenāti yathāvuttadassanena. Dhammānulomādisabbakoṭṭhāsatoti paccanīkādidukādisahajātavārādipaccayapaccanīyādiārammaṇamūlādīnaṃ gahaṇaṃ daṭṭhabbaṃ. Yathāvuttato aññassa pakārassa asambhavato 『『anūnehi nayehi pavattānīti vuttaṃ hotī』』ti āha. Tāni pana yathāvuttāni samantapaṭṭhānāni. Ayañca atthavaṇṇanā aṭṭhakathāvacanena aññadatthu saṃsandatīti dassento āha 『『tenevāha…pe… vasenā』』ti.

我來直譯這段巴利文: 等等。而且此無量理趣的發趣論教說極為深奧。 著作始註釋完畢。 緣起列舉註釋 集合,即集合引導,或集合,或集合作用,這是註釋書的意趣。其中將以"兩種順:法順和緣順"等方式後面解釋。 發趣名義,即"發趣"這個名稱的意義,由於它通過部分而確立于整體,所以爲了首先顯示它如何確立于部分,而說"三法發趣等的三法發趣等名義"。或者應當確定部分的發趣名義,因為論書只是那些的集合。爲了顯示沒有所謂整體這樣的意義而說"發趣......乃至......名義"。因此說"此論......乃至......這裡應當說綜合"。顯示通過了知語句集合的意義,已知發趣一般義者,詳細的發趣說明就容易把握,所以說"如是......乃至......變成"。于彼,即于彼等名義和如上所說的綜合。一切共同,即一切作為部分的三法發趣等和集合的共同。從義獲得種種性,即僅以種類的獲取也就獲取了種類的多樣性而說。因為以諸種類而住即發趣,種種緣,這裡通過分別而有,故為發趣,即論書及其部分。應當知道在此義理中也顯示了從語言上種種性的成就。其中種種緣性,種種諸緣的緣性,都是種種緣性,顯示這兩者都以一般的標示或一省略方式攝為一體而說"即使一個......乃至......應當了知"。多法性,即此有多法,為多法,應當配合其性。種種緣性即種種緣的狀態,這在註釋書中說為"種種緣義"。 雖然在法聚等中也有緣法的分別,但是那裡的緣性不像發趣那樣以其他性分別,為顯示這點而說"以此......乃至......顯示"。即此論書及其部分的殊勝分別。 爲了顯示一切知智如上所說的行處所依,而說"此處即語詞補充"。行處性,即轉起處性。以其他具行者,即以三世無礙智等。彼即一切知智。 在以三種區分所說的諸法中的三法表述,所以說"三法即以三法方式所說諸法"。因為三是這些的數量。周遍即從一切方面,所以說"以順等一切行相"。行即轉起。周遍二十四發趣即從周遍順等一切方面以綜合方式的二十四發趣。從順等一切部分,即從順等四部分。三法等六六性,即以三法等偶法終的六六性。以彼,即以如上所說的顯示。從法順等一切部分,即應當理解為包括對等等偶等俱生品等緣對等所緣根等。因為除了如上所說沒有其他行相可能,所以說"以無減的諸理趣轉起即是所說"。彼即如上所說的周遍發趣。而且此義解釋與註釋書的文句完全相應,為顯示這點而說"因此說......乃至......方式"。

Hetunoti hetusabhāvassa dhammassa. Satipi hetusabhāvassa ārammaṇapaccayādibhāve savisese tāva paccaye dassentena 『『adhipatipaccayādibhūtassa cā』』ti vuttaṃ. 『『Hetu hutvā paccayo』』ti vutte dhammassa hetusabhāvatā niddhāritā, na paccayavisesoti tassa adhipatipaccayādibhāvo na nivāritoti āha 『『etenapi so eva doso āpajjatī』』ti. Tenāti hetubhāvaggahaṇena. Idhāti 『『hetupaccayo』』ti ettha. Dhammaggahaṇanti alobhādidhammaggahaṇaṃ. Sattiviseso attano balaṃ sattikāraṇabhāvo, yo rasotipi vuccati, svāyaṃ anaññasādhāraṇatāya dhammato anaññopi paccayantarasamavāyeyeva labbhamānattā añño viya katvā vutto. Tassāti hetubhāvasaṅkhātassa sāmatthiyassa. Hetu hutvāti etthāpi hetubhāvavācako hetusaddo, na hetusabhāvadhammavācakoti āha 『『hetu hutvā paccayoti ca vutta』』nti.

Evañca katvātiādinā yathāvuttamatthaṃ pāḷiyā samattheti. Yadi evaṃ aṭṭhakathāyaṃ dhammasseva paccayatāvacanaṃ kathanti āha 『『aṭṭhakathāyaṃ panā』』tiādi . Teneva cettha amhehipi 『『dhammato anaññopi añño viya katvā』』ti ca vuttaṃ. Yadi aṭṭhakathāyaṃ 『『yo hi dhammo, mūlaṭṭhena upakārako dhammo』』ti ca ādīsu dhammena dhammasattivibhāvanaṃ kataṃ, atha kasmā idha hetubhāvena paccayoti dhammasattiyeva vibhāvitāti codanaṃ manasi katvā vuttaṃ 『『idhāpi vā…pe… dassetī』』ti. Dhammasattivibhāvanaṃ panettha na sakkā paṭikkhipitunti dassento 『『na hī』』tiādimāha. Attho etassa atthīti attho, atthābhidhāyivacananti vuttaṃ 『『etīti etassa attho vattatī』』ti, tasmā atthoti atthavacananti vuttaṃ hoti. Tenāha 『『tañca uppattiṭṭhitīnaṃ sādhāraṇavacana』』nti. Tañcāti hi 『『vattatī』』ti vacanaṃ paccāmaṭṭhaṃ. Atha vā etīti etassa atthoti 『『etī』』ti etassa padassa attho 『『vattatī』』ti ettha vattanakiriyā. Tañcāti tañca vattanaṃ. Etasmiṃ panatthe sādhāraṇavacananti ettha vacana-saddo atthapariyāyo veditabbo 『『vuccatī』』ti katvā. Yadaggena uppattiyā paccayo, tadaggena ṭhitiyāpi paccayoti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ vuttaṃ 『『koci hi…pe… hetuādayo』』ti. Ettha ca yathā uppajjanārahānaṃ uppattiyā paccaye satiyeva uppādo, nāsati, evaṃ tiṭṭhantānampi ṭhitipaccayavaseneva ṭhānaṃ yathā jīvitindriyavasena sahajātadhammānanti daṭṭhabbaṃ. Ye pana arūpadhammānaṃ ṭhitiṃ paṭikkhipanti, yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Yathā adhikaraṇasādhano patiṭṭhattho hetu-saddo, evaṃ karaṇasādhano pavattiatthopi yujjatīti dassento 『『hinotī』』tiādimāha. 『『Lobho nidānaṃ kammānaṃ samudayāyā』』tiādivacanato hetūnaṃ kammanidānabhāvo veditabbo.

Etenāti hetupaccayato aññeneva kusalabhāvasiddhivacanena. Eke ācariyā. Sabhāvatovāti etena yathā aññesaṃ rūpagataṃ obhāsentassa padīpassa rūpagatobhāsakena aññena payojanaṃ natthi sayaṃ obhāsanasabhāvattā, evaṃ aññesaṃ kusalādibhāvasādhakānaṃ hetūnaṃ aññena kusalādibhāvasādhakena payojanaṃ natthi sayameva kusalādisabhāvattāti dasseti. Na sabhāvasiddho alobhādīnaṃ kusalādibhāvo ubhayasabhāvattā taṃsampayuttaphassādīnaṃ viyāti imamatthaṃ dasseti 『『yasmā panā』』tiādinā. Sā pana aññapaṭibaddhā kusalāditā.

我來直譯這段巴利文: 因,即因性的法。雖然因性也有所緣緣等性,但爲了首先顯示特殊緣而說"及作為增上緣等的"。當說"作為因而為緣"時,已確定法的因性,而不限制緣的特殊性,所以說"由此也得到相同的過失"。以彼,即以因性的獲取。此處,即在"因緣"這裡。法的獲取,即無貪等法的獲取。特殊能力即自力,即作為能力因的狀態,也稱為味,這雖然由於不共他性而與法無異,但因為只在與其他緣和合時才獲得,所以說成好像是別的。彼,即稱為因性的功能。作為因,這裡的因字也表示因性,不是表示因性法,所以說"說為作為因而為緣"。 如是而作等,以聖典支援如上所說的義理。如果這樣,為什麼註釋書中說只是法的緣性?所以說"但在註釋書中"等。因此這裡我們也說"雖然與法無異但說成好像是別的"。如果註釋書中在"任何法,以根本義助成的法"等處以法顯示法的能力,那麼為什麼這裡以因性為緣只顯示法的能力?考慮到這個質問而說"或者這裡......乃至......顯示"。爲了顯示這裡不能否定法的能力的顯示而說"因為沒有"等。有義為義,即表達義的語詞,所以說"行即此義是運轉",因此是說義即義詞。因此說"而且那是生起和住立的共同語詞"。而且那,即指"運轉"這個詞。或者行即此義,即"行"這個詞的義是運轉這裡的運轉作用。而且那,即那個運轉。而在此義中的共同語詞,這裡的詞字應當理解為義的同義詞,因為說"被說"。因為有人可能懷疑:正如是生起的緣,同樣也是住立的緣,爲了遣除這種懷疑而說"因為有些......乃至......因等"。這裡應當理解,如同應生者有生起緣才有生起,沒有則不生起,同樣有住立者也只是依靠住立緣而住立,如同依靠命根的俱生法。而那些否定無色法的住立者,應當說的已在前面說過。 如同因字有住立義是依處釋,同樣有轉起義是具格釋,為顯示這點而說"執行"等。從"貪是諸業生起的根本"等語,應當了知諸因是業的根本性。 以此,即以與因緣不同的善性成就的說法。某些阿阇黎。或從自性,以此顯示:如同照亮其他色法的燈不需要其他照亮色法者,因為自性即是照亮,同樣成就其他善等性的諸因不需要其他善等性的成就者,因為自性即是善等。無貪等的善等性不是自性成就的,因為是兩種自性,如同與之相應的觸等,為顯示此義而說"但因為"等。但是那個善等性是依靠他者的。

Na koci dhammo na hotīti rūpādibhedena chabbidhesu saṅkhatāsaṅkhatapaññattidhammesu kocipi dhammo ārammaṇapaccayo na na hoti, svāyaṃ ārammaṇapaccayabhāvo heṭṭhā dhātuvibhaṅgavaṇṇanāyaṃ vuttoyeva.

Purimābhisaṅkhārūpanissayanti 『『chandavato』』tiādinā vuttākārena purimasiddhaṃ cittābhisaṅkhārakasaṅkhātaṃ upanissayaṃ. Citteti cittasīsenāyaṃ niddeso daṭṭhabbo. Na hi cittameva tathābhisaṅkharīyati, atha kho taṃsampayuttadhammāpi. Sādhayamānāti vase vattayamānā. Vasavattanañcettha tadākārānuvidhānaṃ. Chandādīsu hi hīnesu majjhimesu paṇītesu taṃtaṃsampayuttāpi tathā tathā pavattanti. Tenāha 『『hīnādibhāvena tadanuvattanato』』ti. Tenāti attano vase vattāpanena, tesaṃ vā vase vattanena. Tehi chandādayo. Adhipatipaccayā honti attādhīnānaṃ patibhāvena pavattanato. Garukātabbaṃ ārammaṇaṃ mahaggatadhammalobhanīyadhammādi.

Tadanantaruppādaniyamoti tassa tasseva cittassa anantaraṃ uppajjamānataṃ. Taṃtaṃsahakārīpaccayavisiṭṭhassāti tena tena ārammaṇādinā sahakārīkāraṇena taduppādanasamatthatāsaṅkhātaṃ visesaṃ pattassa. Tāyayevāti yā vekhādāne pupphanasamatthatā vekhāpagame laddhokāsā, tāyameva.

Upasaggavasenapi atthaviseso hotīti vuttaṃ 『『saddatthamattato nānākaraṇa』』nti. Vacanīyatthatoti bhāvatthato. Bhāvatthopi hi vacanaggahaṇānusārena viññeyyattā 『『vacanīyo』』ti vuccati. Nirodhuppādantarābhāvatoti purimanirodhassa pacchimuppādassa ca byavadhāyakābhāvato. Nirantaruppādanasamatthatāti etena nirodhānaṃ nirodhasamakāluppādavādaṃ nivāreti. Sati hi samakālatte byavadhānāsaṅkā eva na siyā saṇṭhānābhāvato. Idamito heṭṭhā uddhaṃ tiriyanti vibhāgābhāvā attanā ekattamiva upanetvāti yojanā. Saṇṭhānābhāvena hi appaṭighabhāvūpalakkhaṇena vibhāgābhāvaṃ, tena ekattamivūpanayanaṃ suṭṭhu anantarabhāvaṃ sādheti, sahāvaṭṭhānābhāvena pana anantarameva uppādanaṃ.

Vibhāgato ñāṇena ākarīyatīti ākāro, dhammānaṃ pavattibhedo. Nevasaññānāsaññāyatanaphalasamāpattīnaṃ nirodhuppādānantaratāyāti yojanā. Purimacutīti asaññasattuppattito purimacuti. Yadi kālantaratā natthi, kathamidaṃ 『『sattāhaṃ nirodhaṃ samāpajjitvā pañca kappasatāni atikkamitvā』』ti vacananti āha 『『na hi tesaṃ…pe… vucceyyā』』ti. Nanu tesaṃ antarā rūpasantāno pavattatevāti anuyogaṃ sandhāyāha 『『na ca…pe… aññasantānattā』』ti. Yadi evaṃ tesaṃ aññabhinnasantānaṃ viya aññamaññūpakārenapi bhavitabbanti codanāya vuttaṃ 『『rūpārūpa…pe… hontī』』ti. Tenetaṃ dasseti – yadipi rūpārūpadhammā ekasmiṃ puggale vattamānā visesato aññamaññūpakārakabhāvena vattanti, aññamaññaṃ pana visadisasabhāvatāya visuṃyeva santānabhāvena pavattanato byavadhāyakā na honti santativasena mithu apariyāpannattā, yato 『『aññamaññaṃ vippayuttā, visaṃsaṭṭhā』』ti ca vuttanti. Upakārako ca nāma accantaṃ bhinnasantānānampi hotiyevāti na tāvatā santānābhedoti bhiyyopi nesaṃ byavadhāyakatābhāvo veditabbo. Yathā samānajātikānaṃ cittuppādānaṃ nirantaratā suṭṭhu anantarabhāvena pākaṭā, na tathā asamānajātikānanti adhippāyena 『『javanānantarassa javanassa viya bhavaṅgānantarassa bhavaṅgassa viyā』』ti vuttaṃ.

我來直譯這段巴利文: 沒有任何法不是,即在色等六種有為、無為、概念諸法中,沒有任何法不是所緣緣,這個所緣緣性已在前面界分別註釋中說過。 前行支援,即如"有欲"等所說的方式,前已成就的稱為心行的支援。在心,應當看到這是以心為首的標示。因為不僅是心如此被造作,而且與之相應的諸法也是。成就,即使在控制中。而這裡的控制是隨順彼等行相。因為在欲等是下、中、上時,與之相應的也如是如是轉起。因此說"因為以下等性隨順彼"。以彼,即以使在自己控制中,或者在彼等控制中。彼等即欲等。成為增上緣,因為以主性方式轉起于依靠自己的。應當尊重的所緣即廣大法、可愛法等。 彼無間生起的決定,即在彼彼心之後無間生起性。以彼彼俱作緣為特徵,即以彼彼所緣等作為俱作因而獲得稱為能生起彼的特殊性。以彼即,即如在鐵匠工作時有開花的能力而在鐵匠工作止息時獲得機會,即以彼。 通過字首也有意義的特殊性,所以說"僅從語義的差異"。從可說義,即從狀態義。因為狀態義也是依據語詞的獲取而應了知,所以稱為"可說"。滅與生之間無間隔,即在前滅與後生之間沒有間隔者。無間生起的能力,以此遮止諸滅與滅同時生起的主張。因為如果是同時,由於沒有相續就不會有間隔的疑慮。應當配合:因為沒有這裡下上橫的區分,所以好像帶來與自己的一性。因為以沒有相續,以無對碰為特徵而沒有區分,由此很好地成就好像帶來一性的無間性,而以不能同時住立而是無間生起。 由區分而以智被作成為行相,即諸法的轉起差別。非想非非想處果定的滅生無間性的配合。前死,即從無想有情生之前的死。如果沒有時間間隔,為什麼說"入滅盡定七日,超越五百劫"?所以說"因為不應說......乃至......他們"。考慮到"難道在他們中間色相續不是轉起嗎"這個質問而說"而且不......乃至......因為是別相續"。如果這樣,應當像其他不同相續那樣有相互助成,對於這個責難而說"色無色......乃至......不是"。以此顯示這點:雖然色無色諸法在一個補特伽羅中轉起時特別以相互助成性而轉起,但是由於相互異類自性而以別相續性轉起,所以不成為間隔,因為依相續而互不相屬,所以說"相互離系,不相混雜"。而且稱為助成者即使是完全不同相續也有,所以不僅如此就是相續不異,應當更加了知他們沒有間隔性。如同同類心生起的無間性以很好的無間性而顯著,不同類的則不然,以此意趣而說"如速行之後的速行,如有分之後的有分"。

Paccayabhāvo cetthāti ettha ca-saddo byatireko. So yena visesenettha uppādakkhaṇaṃ, taṃ visesaṃ joteti. Anantarapaccayādīnanti ādi-saddena samanantarapaccayaṃ saṅgaṇhāti. Purepacchābhāvā, tadupādikā vā uppādanirodhā pubbantāparantaparicchedo, tena gahitānaṃ khaṇattayapariyāpannānanti attho. Tenāha 『『uppajjatīti vacanaṃ alabhantāna』』nti. Uppādakkhaṇasamaṅgī hi 『『uppajjatī』』ti vuccati. Tathā hi vuttaṃ 『『uppādakkhaṇe uppajjamānaṃ, no ca uppannaṃ, bhaṅgakkhaṇe uppannaṃ no ca uppajjamāna』』nti (yama.

我來直譯這段巴利文: 而這裡的緣性,這裡的"而"字表示差異。它顯示在這裡以何種特殊性是生起剎那的那個特殊性。無間緣等,等字包含等無間緣。前後性,或者以彼為緣的生滅是前際后際的界限,即是說被攝於三剎那中。因此說"不能得到'生起'之語"。因為具足生起剎那者稱為"生起"。如是說:"在生起剎那是正在生起而非已生起,在壞滅剎那是已生起而非正在生起"。

2.cittayamaka.81). Soti anantarādipaccayabhāvo. Aparicchedanti kālavasena paricchedarahitaṃ. Yatoti pubbantāparantavasena paricchedābhāvato. Tenevāti kālavasena paricchijja eva dhammānaṃ gahaṇato.

Uppattiyāpaccayabhāvena pākaṭenāti idaṃ tassa nidassanabhāvanidassanaṃ. Siddhañhi nidassanaṃ. Paccayuppannānanti paccayanibbattānaṃ, attano phalabhūtānanti adhippāyo. Sahajātabhāvenāti saha uppannabhāvena. Attanā sahuppannadhammānañhi sahuppannabhāvena upakārakatā sahajātapaccayatā. Tena ṭhitikkhaṇepi nesaṃ upakārakatā veditabbā. Evañhi 『『pakāsassa padīpo viyā』』ti nidassanampi suṭṭhu yujjati. Padīpo hi pakāsassa ṭhitiyāpi paccayoti.

Aññamaññatāvasenevāti iminā sahajātādibhāvena attano upakārakassa upakārakatāmattaṃ na aññamaññapaccayatā, atha kho aññamaññapaccayabhāvavasenāti lakkhaṇasaṅkarābhāvaṃ dasseti, na sahajātādipaccayehi vinā aññamaññapaccayassa pavatti. Tenevāha 『『na sahajātatādivasenā』』ti. Yadipi aññamaññapaccayo sahajātādipaccayehi vinā na hoti, sahajātādipaccayā pana tena vināpi hontīti sahajātatādividhureneva pakārena aññamaññapaccayassa pavattīti dassento 『『sahajātādi…pe… na hotī』』ti vatvā tamevatthaṃ pākaṭataraṃ kātuṃ 『『na ca purejāta…pe… hontī』』ti āha. Sahajātatādīti ca ādi-saddena nissayaatthiavigatādīnaṃ gahaṇaṃ veditabbaṃ.

Pathavīdhātuyaṃ patiṭṭhāya eva sesadhātuyo upādārūpāni viya yathāsakakiccaṃ karontīti vuttaṃ 『『adhiṭṭhānākārena pathavīdhātu sesadhātūna』』nti. Ettha adhiṭṭhānākārenāti ādhārākārena. Ādhārākāro cettha nesaṃ sātisayaṃ tadadhīnavuttitāya veditabbo, yato bhūtāni aniddisitabbaṭṭhānāni vuccanti. Evañca katvā cakkhādīnampi adhiṭṭhānākārena upakārakatā suṭṭhu yujjati. Na hi yathāvuttaṃ tadadhīnavuttiyā visesaṃ muñcitvā añño cakkhādīsu adesakānaṃ arūpadhammānaṃ adhiṭṭhānākāro sambhavati. Yadipi yaṃ yaṃ dhammaṃ paṭicca ye ye dhammā pavattanti, tesaṃ sabbesaṃ tadadhīnavuttibhāvo, yena pana paccayabhāvavisesena cakkhādīnaṃ paṭumandabhāvesu cakkhuviññāṇādayo tadanuvidhānākāreneva pavattanti, svāyamidaṃ tesaṃ tadadhīnavuttiyā siddho visesoti vutto. Evañhi paccayabhāvasāmaññe satipi ārammaṇapaccayato nissayapaccayassa viseso siddhoti veditabbo. Svāyaṃ dhātuvibhaṅge vibhāvitoyeva. Khandhādayo taṃtaṃnissayānaṃ khandhādīnanti 『『upakārakā』』ti ānetvā sambandhitabbaṃ.

Yaṃkiñci kāraṇaṃ nissayoti vadati, na vuttalakkhaṇūpapannameva. Etena paccayaṭṭho idha nissayaṭṭhoti dasseti. Tatthāti niddhāraṇe bhummaṃ. Tena vuttaṃ 『『niddhāretī』』ti.

我來直譯這段巴利文: 彼即無間等緣性。無限定,即在時間上無限定。從何處,即從前際后際方面無限定。以彼即,即因為以時間限定而獲取諸法。 以生起的緣性而顯著,這是顯示它的譬喻性。因為譬喻已成就。緣生,即由緣產生,意思是成為自己的果。以俱生性,即以一起生起性。因為對與自己俱生的諸法,以俱生性的助成性是俱生緣性。由此應當了知它們在住立剎那也有助成性。如此"如燈對光明"的譬喻也很恰當。因為燈對光明的住立也是緣。 僅以相互性,以此顯示不是以俱生等性對自己的助成者的單純助成性是相互緣性,而是以相互緣性方式,即顯示特相無混雜,沒有離開俱生等緣而有相互緣的轉起。因此說"不以俱生性等方式"。雖然相互緣離開俱生等緣不存在,但是俱生等緣即使離開它也存在,為顯示相互緣以與俱生等不同的方式轉起,所以說"俱生等......乃至......不是",而爲了使那個意義更加明顯而說"而且不是前生......乃至......是"。而俱生等的等字,應當理解為包括依止、有、不離等。 依止於地界,其餘諸界如同所造色才能作各自的作用,所以說"以住立行相地界對其餘諸界"。這裡以住立行相即以所依行相。而這裡它們的所依行相應當理解為以極度依賴於彼而轉起,因此說諸界是無法離開處所的。如此則眼等以住立行相的助成性也很恰當。因為離開如上所說的依賴於彼而轉起的特殊性,在眼等中無處所的無色法不可能有其他住立行相。雖然依靠任何法而轉起的任何諸法都有依賴於彼而轉起的性質,但是以某種緣性的特殊性,眼識等在眼等的銳鈍性中以隨順彼的行相而轉起,這就是說他們依賴於彼而轉起的成就的特殊性。如此雖然有緣性的普遍性,也應當瞭解依止緣與所緣緣的差異得以成就。這在界分別中已經解釋過。蘊等對彼彼所依的蘊等,應當帶來"助成者"而聯繫。 說任何因是所依,不是隻說具有所說特相的。以此顯示這裡緣義是所依義。于彼,即在限定中的處格。因此說"限定"。

Suṭṭhukatataṃ dīpeti, kassa? 『『Attano』』ti vuttassa pakatasaddena visesiyamānassa paccayassa. Kena katanti? Attano kāraṇehīti siddhovāyamattho. Tathāti phalassa uppādanasamatthabhāvena. Atha vā tathāti nipphādanavasena upasevanavasena ca. Tattha nipphādanaṃ hetupaccayasamodhānena phalassa nibbattanaṃ, taṃ suviññeyyanti anāmasitvā upasevanameva vibhāvento 『『upasevito vā』』ti āha. Tattha allīyāpanaṃ paribhogavasena veditabbaṃ. Tenāha 『『upabhogūpasevana』』nti. Vijānanādivasenāti vijānanasañjānanānubhavanādivasena. Tenāti yathāvuttaupasevitassa pakatabhāvena. Anāgatānampi…pe… vuttā hoti, pageva atītānaṃ paccuppannānañcāti adhippāyo. Paccuppannassapi hi 『『paccuppannaṃ utu bhojanaṃ senāsanaṃ upanissāya jhānaṃ uppādentī』』tiādivacanato (paṭṭhā. 2.18.8) pakatūpanissayabhāve labbhatīti.

Yathā ye dhammā yesaṃ dhammānaṃ pacchājātapaccayā honti, te tesaṃ ekaṃsena vippayuttaatthiavigatapaccayāpi honti, tathā ye dhammā yesaṃ dhammānaṃ purejātapaccayā honti, te tesaṃ nissayārammaṇapaccayāpi hontīti ubhayesu ubhayesaṃ paccayākārānaṃ lakkhaṇato saṅkarābhāvaṃ dassetuṃ 『『vippayuttākārādīhi visiṭṭhā, nissayārammaṇākārādīhi visiṭṭhā』』ti ca vuttaṃ. Yathā hi pacchājātapurejātākārā aññamaññavisiṭṭhā, evaṃ pacchājātavippayuttākārādayo purejātanissayākārādayo ca aññamaññavibhattasabhāvā evāti.

Manosañcetanāhāravasena pavattamānehīti iminā cetanāya sampayuttadhammānampi tadanuguṇaṃ attano paccayuppannesu pavattimāha. Tenevāti cetanāhāravasena upakārakattā eva.

Payogena karaṇīyassāti etena bhinnajāti yaṃ tādisaṃ payogena kātuṃ na sakkā, taṃ nivatteti. Anekavāraṃ pavattiyā āsevanaṭṭhassa pākaṭabhāvoti katvā vuttaṃ 『『punappunaṃ karaṇa』』nti. Ekassa pana paccayadhammassa ekavārameva pavatti. Attasadisassāti arūpadhammasārammaṇatāsukkakaṇhādibhāvehi attanā sadisassa. Idaṃ paccayuppannavisesanaṃ, 『『attasadisasabhāvatāpādana』』nti idaṃ pana paccayabhāvavisesanaṃ, tañca bhinnajātiyatādimeva visadisasabhāvataṃ nivatteti, na bhūmantaratādi. Na hi parittā dhammā mahaggataappamāṇānaṃ dhammānaṃ āsevanapaccayā na hontīti. Vāsanaṃ vāsaṃ gāhāpanaṃ, idha pana vāsanaṃ viya vāsanaṃ, bhāvananti attho. Ganthādīsūti ganthasippādīsu. Visaye cetaṃ bhummaṃ, na niddhāraṇe. Tena ganthasippādivisayā purimasiddhā ajjhayanādikiriyā 『『ganthādīsu purimā purimā』』ti vuttā, sā pana āsevanākārā idha udāharaṇabhāvena adhippetāti āha 『『purimā purimā āsevanā viyāti adhippāyo』』ti. Niddhāraṇe eva vā etaṃ bhummaṃ. Ganthādivisayā hi āsevanā ganthādīti vuttā yathā rūpavisayajjhānaṃ rūpanti vuttaṃ 『『rūpī rūpāni passatī』』tiādīsu (ma. ni. 2.248; 3.312; paṭi. ma.

我來直譯這段巴利文: 顯示很好地作成,作成什麼?顯示以已作詞所限定的"自己"所說的緣。由誰作成?由自己的諸因作成,這個意義已成就。如是,即以能生起果的能力。或者如是,即以產生方式和習近方式。其中產生是通過因緣和合而生果,那是容易了知的,所以不提及而只顯示習近,而說"或被習近"。其中應當理解接觸是依受用方式。因此說"受用習近"。以了知等方式,即以了知、想知、體驗等方式。以彼,即以如上所說的被習近的已作性。對未來......乃至......已說,更何況過去和現在的意思。因為現在也從"依止現在的時節、食物、住處而生起禪那"等語得知有已作依止性。 如同某些法對某些法是後生緣,它們對它們必定也是離系、有、不離緣,同樣某些法對某些法是前生緣,它們對它們也是依止、所緣緣,為顯示兩者中兩種緣行相從特相上無混雜而說"以離系行相等為特徵,以依止所緣行相等為特徵"。因為如同後生前生行相互相特異,同樣後生離系行相等和前生依止行相等也都是互相分離的自性。 以意思食方式轉起,以此說思俱生諸法也隨順於它對自己的緣生而轉起。以彼即,即因為以思食方式助成。 應當以加行作的,以此遮遣異類不能以加行作的。考慮到以多次轉起而顯著修習義而說"多次作"。而一個緣法只是一次轉起。與自己相似的,即以無色法、有所緣性、善惡等與自己相似。這是緣生的限定,而"帶來與自己相似自性"是緣性的限定,而且它只遮遣異類性等的不同自性,不是地界差別等。因為有限法不是不成為廣大無量法的修習緣。熏習是使得熏習,而這裡如熏習即熏習,意思是修習。在書等中,這是處格表示境,不是限定。因此說"在書等中前前"是指以書工等為境已成就的前前讀誦等作用,而那個修習行相在這裡意為譬喻,所以說"意思是如前前修習"。或者這個處格就是在限定中。因為說書等境的修習為書等,如說以色為境的禪那說為色,如在"有色見諸色"等處。

1.209; dha. sa. 248).

Attano viya sampayuttadhammānampi kiccasādhikā cetanā cittassa byāpārabhāvena lakkhīyatīti āha 『『cittapayogo cetanā』』ti. Tāyāti tāya cetanāya. Uppannakiriyatāvisiṭṭheti cittapayogasaṅkhātāya cetanākiriyāya uppattiyā visiṭṭhe visesaṃ āpanne. Yasmiñhi santāne kusalākusalacetanā uppajjati, tattha yathābalaṃ tādisaṃ visesādhānaṃ katvā nirujjhati, yato tattheva avasesapaccayasamavāye tassā phalabhūtāni vipākakaṭattārūpāni nibbattissanti. Tenāha 『『sesapaccaya…pe… na aññathā』』ti. Tesanti vipākakaṭattārūpānaṃ. Tenāti cittakiriyabhāvena. Kiṃ vattabbanti asahajātānampi bhāvīnaṃ upakārikā cetanā sahajātānaṃ upakārikāti vattabbameva natthīti attho.

Nirussāhasantabhāvenāti ussāhanaṃ ussāho, natthi etassa ussāhoti nirussāho, so eva santabhāvoti nirussāhasantabhāvo, tena. Ussāhoti ca kiriyamayacittuppādassa pavattiākāro veditabbo, yo byāpāroti ca vuccati, na vīriyussāho. Svāyaṃ yathā asamugghātitānusayānaṃ kiriyamayacittuppādesu sātisayo labbhati, na tathā niranusayānaṃ. Tato eva te santasabhāvā vipākuppādanabyāpārarahitāva honti, kiriyamayacittuppādatāya pana saussāhā evāti tatopi visesanatthaṃ 『『nirussāhasantabhāvenā』』ti vuttaṃ. Etenāti nirussāhasantabhāvaggahaṇena. Sārammaṇādibhāvenāti sārammaṇaarūpadhammacittacetasikaphassādibhāvena. Visadisavipākabhāvaṃ dasseti yathāvuttaussāhamattarahitasantabhāvassa vipakkabhāvamāpannesu arūpadhammesu eva labbhanato. Soti vipākabhāvo. Vipākānaṃ payogena asādhetabbatāyāti 『『chandavato kiṃ nāmana sijjhatī』』tiādinā cittābhisaṅkhārapayogena yathā kusalākusalā nipphādīyanti, evaṃ vipākānaṃ payogena anipphādetabbattā. Payogenāti kammaphaluppattimūlahetubhūtena purimapayogena. Yaṃ sandhāya vuttaṃ 『『payogasampattiṃ āgamma vipaccantī』』tiādi. Aññathāti payogena vinā. Sesapaccayesūti kammassa vipākuppādane sahakārīkāraṇesu. Kammassa kaṭattāyeva payoge sati asatipīti vuttamevatthaṃ avadhāraṇena dassento vipākānaṃ nirussāhataṃ pākaṭaṃ karoti. Na kilesavūpasamasantabhāvo yathā taṃ santānesu jhānasamāpattīsūti adhippāyo. Ayañca vipākānaṃ santabhāvo nānumāniko, atha kho paccakkhasiddhoti dassento 『『santabhāvatoyevā』』tiādimāha. Tattha abhinipātaggahaṇena kiccato pañcaviññāṇāni dasseti. Tenevāha 『『pañcahi viññāṇehi na kiñci dhammaṃ paṭijānāti aññatra abhinipātamattā』』ti. Tappaccayavatanti vipākapaccayavantānaṃ, vipākapaccayena upakattabbānanti attho. Avipākānaṃ rūpadhammānaṃ. Vipākānukulaṃ pavattinti santasabhāvaṃ paccayabhāvamāha.

我來直譯這段巴利文: 思作為自己以及相應諸法的作用成就者,以心的活動性為特相,所以說"心的活動是思"。以彼,即以彼思。以生起作用為特徵,即以稱為心活動的思作用的生起而獲得特殊性。因為在任何相續中善不善思生起,在那裡隨力作成如是特殊性而滅去,由此在那裡其餘諸緣和合時,它的果報和所作色將會生起。因此說"其餘諸緣......乃至......不是其他"。彼等,即果報和所作色。以彼,即以心作用性。何須說,意思是不必說對非俱生的未來也有助成的思對俱生的有助成。 以無努力寂靜性,即努力是努力,此無努力為無努力,彼即寂靜性為無努力寂靜性,以彼。而努力應當理解為唯作心生起的轉起行相,也稱為活動,不是精進努力。這在未斷隨眠者的唯作心生起中特別獲得,而在無隨眠者則不然。正因如此它們是寂靜自性,完全沒有生起果報的活動,但因為是唯作心生起所以確實有努力,爲了從那裡也作區別而說"以無努力寂靜性"。以此,即以無努力寂靜性的獲取。以有所緣等性,即以有所緣、無色法、心心所、觸等性。顯示不同果報性,因為如上所說的只是無努力寂靜性在成為異熟的無色法中才獲得。彼,即果報性。因為果報不能以加行成就,即不像"有欲者有什麼不能成就"等通過心行加行而成就善不善那樣,果報不能以加行成就。以加行,即以作為業果生起根本因的前加行。關於這點說"依止加行圓滿而成熟"等。其他,即離開加行。在其餘諸緣,即在業生起果報的俱作因。說業的所作在有無加行時,以限定顯示已說的義理而使果報的無努力性明顯。不是煩惱止息的寂靜性如在相續中的禪那等至的意思。而且這個果報的寂靜性不是推論的,而是現見成就的,為顯示這點而說"正因為寂靜性"等。其中以撞擊的獲取顯示五識的作用。因此說"以五識除了單純撞擊外不了知任何法"。有彼緣,即有果報緣的,意思是應當被果報緣助成的。非果報的色法。隨順果報的轉起,說寂靜自性的緣性。

Yathāsakaṃ paccayehi nibbattānaṃ paccayuppannānaṃ anubalappadānaṃ upatthambhakattaṃ, tayidaṃ āhāresu na niyataṃ tato aññathāpi pavattanato. Tathā sati tadeva tattha kasmā gahitanti codanaṃ manasi katvā āha 『『satipi…pe… upatthambhakattenā』』ti. Tena padhānāppadhānesu padhānena niddeso ñāyagatoti dasseti. Kāmañcettha 『『rūpārūpānaṃ upatthambhakattenā』』ti avisesato vuttaṃ, sāmaññajotanā pana visese avatiṭṭhatīti yathārahaṃ paccayabhāvo niddhāretabbo. Svāyaṃ tesaṃ upatthambhakattassa padhānabhāvavibhāvaneneva āvi bhavatīti tameva dassento 『『upatthambhakattañhī』』tiādimāha. Phassamanosañcetanāviññāṇāni attanā sahajātadhammānaṃ sahuppādanabhāvena paccayā hontīti āha 『『satipi janakatte arūpīnaṃ āhārāna』』nti. Upatthambhakattaṃ hoti uppādato parampi nesaṃ paccayabhāvato. Asatipi janakatte upatthambhiyamānassa rūpassa aññehi yathāsakaṃ paccayehi janitattā. Tenāha 『『catusamuṭṭhānikarūpūpatthambhakarūpāhārassā』』ti. Yadaggena rūpārūpāhārā attano phalassa uppattiyā paccayā honti, tadaggena ṭhitiyāpi paccayā hontiyevāti upatthambhakattaṃ janakattaṃ na byabhicarati, tasmā anupatthambhakassa āhārassa kuto janakatā. Tenāha 『『asati pana…pe… natthīti upatthambhakattaṃ padhāna』』nti. Yasmā janako ajanakopi hutvā āhāro upatthambhako hoti, anupatthambhako pana hutvā janako na hotiyeva, tasmāssa upatthambhakattaṃ padhānanti attho. Idāni janakattampi āhārānaṃ upatthambhanavaseneva hotīti dassento 『『janayamānopi hī』』tiādimāha. Avicchedavasenāti santatiyā ghaṭṭanavasena.

Yadi adhipatiyaṭṭho indriyapaccayatā, evaṃ sante adhipatipaccayato indriyapaccayassa kiṃ nānākaraṇanti codanaṃ manasi katvā taṃ tesaṃ nānākaraṇaṃ dassento 『『na adhipatipaccayadhammānaṃ viyā』』tiādimāha. Tattha pavattinivāraketi attano adhipatipaccayapavattiyā nivārake aññe adhipatipaccayadhamme. Abhibhavitvā pavattanenāti purimābhisaṅkhārasiddhena dhoreyyabhāvena abhibhuyya pavattiyā. Garubhāvoti jeṭṭhakabhāvo. Ayañhettha saṅkhepattho – yena jeṭṭhakabhāvena chandādayo attano pavattivibandhake tulyayogīdhamme tadaññadhamme viya abhibhuyya pavattanti, na so indriyapaccayatāya adhipatiyaṭṭhoti adhippetoti. Atha ko carahīti āha 『『atha kho』』tiādi. Dassanādikiccesu nimittabhūtesu cakkhuviññāṇādīhi cakkhādīhi paccayehi cakkhādīnaṃ anuvattanīyatāti sambandho. Jīvane anupālane jīvantehi sahajātadhammehi jīvitassa, sukhitādīhi sukhitadukkhitasomanassitadomanassitupekkhitehi sahajātadhammehi sukhādīnaṃ anuvattanīyatāti yojanā. Taṃtaṃkiccesūti vuttameva dassanādikiccaṃ paccāmasati. Cakkhādayo paccayā etesanti cakkhādipaccayā, cakkhuviññāṇādayo. Tehi cakkhādipaccayehi. Cakkhādīnanti cakkhādijīvitasukhādisaddhādīnaṃ.

我來直譯這段巴利文: 對由各自諸緣所生的緣生的隨力給予是支援性,這在諸食中不是確定的,因為也從彼而有其他轉起。如此時為什麼在那裡取彼?考慮到這個質問而說"雖然......乃至......以支援性"。以此顯示在主要和非主要中以主要標示是合理的。雖然這裡說"以對色無色的支援性"是無差別的,但是普遍的顯示建立在特殊上,所以應當根據情況確定緣性。這通過顯示它們的支援性的主要性而變得明顯,所以只顯示那個而說"因為支援性"等。觸、意思、識對與自己俱生的諸法以俱生性而成為緣,所以說"雖然有生起性,無色諸食"。有支援性是因為在生起之後它們也是緣。雖然沒有生起性,被支援的色已被其他各自的諸緣所生。因此說"支援四等起色的色食"。正如色無色諸食對自己的果的生起是緣,同樣對住立也確實是緣,所以支援性不離生起性,因此無支援的食如何有生起性?因此說"但是沒有......乃至......沒有,所以支援性是主要的"。因為食成為生起者或非生起者都是支持者,但是成為非支持者就決不是生起者,所以它的支援性是主要的意思。現在為顯示諸食的生起性也是依支援方式而說"因為即使正在生起"等。以不斷方式,即以相續的連線方式。 如果增上義是根緣性,如此時增上緣與根緣有什麼差異?考慮到這個質問,為顯示它們的差異而說"不像增上緣諸法"等。其中在轉起遮止者,即在遮止自己的增上緣轉起的其他增上緣諸法。以克服而轉起,即以前行成就的擔負性而克服轉起。重性,即上首性。這裡的簡要義是:欲等以何種上首性克服自己轉起障礙的同類諸法如其他諸法而轉起,那不是意為根緣性的增上義。那麼是什麼?所以說"而是"等。在見等作用成為因相時,眼等諸緣對眼識等應當隨順,這是關聯。在活命維持中,活命對俱生諸法,樂等對樂苦喜憂舍俱生諸法應當隨順,這是配合。在彼彼作用中,即指前面所說的見等作用。眼等諸緣是它們的,即眼識等。以彼等眼等諸緣。眼等,即眼等命樂等信等。

Tesu kiccesūti dassanādikiccesu. Cakkhādīnaṃ issariyaṃ adhipatiyaṭṭho, sā indriyapaccayatāti attho. Tappaccayānaṃ cakkhuviññāṇādīnaṃ tadanuvattanena tesaṃ cakkhādīnaṃ anuvattanena. Tattha dassanādikicce. Pavattīti ca idaṃ tassa adhipatiyaṭṭhassa pākaṭakaraṇaṃ. Anuvattakena hi anuvattanīyo adhipatiyaṭṭho pākaṭo hoti. Yathā cakkhādīnaṃ kiccavasena adhipatiyaṭṭho, na evaṃ bhāvadvayassa. Tassa pana tādisena kāraṇatāmattenāti dassento 『『itthipurisindriyānaṃ panā』』tiādimāha. Paccayehīti kammādipaccayehi. Tatoti itthādiggahaṇapaccayabhāvato. Taṃsahitasantāneti itthindriyādisahitasantāne. 『『Sukhindriyadukkhindriyānipi cakkhādiggahaṇena gahitānī』』ti idaṃ indriyapaccayameva sandhāya vuttaṃ, pacchājātādīhi pana tāni rūpadhammānampi paccayā hontiyeva.

Lakkhaṇārammaṇūpanijjhānabhūtānanti aniccatādilakkhaṇassa pathavīkasiṇādiārammaṇassa ca upanijjhānavasena pavattānaṃ. Vitakkādīnanti vitakkavicārapītivedanācittekaggatānaṃ. Upagantvā nijjhānanti upanikacca nijjhānajjhānārammaṇassa jhānacakkhunā byattataraṃ olokanaṃ atthato cintanameva hotīti vuttaṃ 『『pekkhanaṃ cintanañcā』』ti. Tenevāha 『『vitakkanādivasenā』』ti. Vitakkādīnaṃyeva sādhāraṇo, yena teyeva 『『jhānaṅgānī』』ti vuccanti. Sukhadukkhavedanādvayanti sāmaññavacanampi upanijjhāyanaṭṭhassa adhikatattā anupanijjhānasabhāvameva taṃ bodhetīti āha 『『sukhindriyadukkhindriyadvaya』』nti. Tañhi idhādhippetabbaṃ, na somanassadomanassindriyaṃ. Tena vuttaṃ 『『adhippāyo』』ti. Ajhānaṅgā upekkhācittekaggatā pañcaviññāṇasahagatā daṭṭhabbā vitakkapacchimakattā jhānaṅgānaṃ. Yadi evanti jhānaṅgavacaneneva ajhānaṅgānaṃ nivattanaṃ kataṃ, evaṃ sante. Ekantena na upekkhāya viya anekantena. Anekantikañhi upekkhāya ajhānaṅgattaṃ. Yadi ekantena ajhānaṅgaṃ sukhadukkhindriyaṃ, atha kathaṃ pasaṅgoti āha 『『jhānaṅgaṭṭhāne niddiṭṭhattā』』ti. Atha vā yadi ekantena ajhānaṅgataṃ vedanādvayaṃ, kathaṃ jhānaṅgavohāroti āha 『『jhānaṅgaṭṭhāne niddiṭṭhattā』』ti. Satipi…pe… dassanatthaṃ 『『ṭhapetvā sukhadukkhindriyadvaya』』nti vuttanti yojanā . Yadi evaṃ yathāvuttavedanādvayena saddhiṃ tādisā upekkhācittekaggatā kasmā na ṭhapitāti āha 『『upekkhā…pe… atthī』』ti, pañcaviññāṇasahagatānaṃ jhānapaccayabhāvo pana natthi, na itaresanti adhippāyo. Gahaṇaṃ kataṃ upekkhācittekaggatānanti ānetvā yojanā.

我來直譯這段巴利文: 在彼等作用中,即在見等作用中。眼等的自在是增上義,那是根緣性的意思。彼等緣的眼識等以隨順彼,以隨順彼等眼等。在那裡見等作用。而轉起,這是對那個增上義的顯明。因為通過隨順者對被隨順者,增上義變得顯明。如眼等依作用而有增上義,兩種性則不然。而它只是以如是因性,為顯示這點而說"而女男根"等。以諸緣,即以業等諸緣。從彼,即從獲取女等的緣性。在彼俱相續,即在女根等俱相續。"樂根苦根也以眼等的獲取而獲取",這只是關於根緣而說的,但是通過後生等,它們也確實是色法的緣。 作為特相所緣深觀的,即依無常等特相和地遍等所緣的深觀方式而轉起的。尋等,即尋、伺、喜、受、心一境性。近前觀察即在近前觀察,以禪那眼更清楚地觀察禪那所緣,實際上就是思維,所以說"觀察和思維"。因此說"以尋等方式"。只是尋等的共同,因此只有它們稱為"禪支"。樂苦受二,雖然是普通語詞,但因為深觀義是主要的,所以只表示非深觀自性,因此說"樂根苦根二"。因為這裡應當意指那個,不是喜憂根。因此說"意思是"。非禪支的舍和心一境性應當看作五識相應的,因為尋是禪支的最後。如果這樣,即以禪支語詞而作非禪支的遮止,如此時。不是像舍那樣一向的,而是非一向的。因為舍的非禪支性是非一向的。如果樂苦根一向是非禪支,那麼如何有關聯?所以說"因為在禪支處被說示"。或者如果受二一向是非禪支性,如何有禪支的名言?所以說"因為在禪支處被說示"。配合:雖然......乃至......為顯示而說"除了樂苦根二"。如果這樣,為什麼不除去如是的舍和心一境性與如上所說的受二呢?所以說"舍......乃至......有",但是五識相應的沒有禪那緣性,不是其他的意思。應當帶來配合:已作舍心一境性的獲取。

Yato tato vāti duggatito vā sugatito vā saṃkilesato vā vodānato vā niyyānaṭṭho, svāyaṃ yathākkamaṃ sammā micchā vā hotīti āha 『『sammā vā micchā vāti attho』』ti. Ahetukacittesu na labbhantīti ettha ahetukacittesu eva na labbhantīti evamavadhāraṇaṃ gahetabbaṃ, na ahetukacittesu na labbhanti evāti. Tasmā purimasmiñhi avadhāraṇe ahetukacittesu alābho niyatoti so patiyogīsu nivattito hoti. Tenāha 『『sahetukacittesu alābhābhāvadassanatthaṃ vutta』』nti. Dutiye pana ahetukacittāni alābhe niyatānīti tesu anavasesato alābhena bhavitabbaṃ. Tathā sati yo kesuci ahetukacittesu jhānapaccayo labbhati, sopi nivārito siyā. Tena vuttaṃ 『『na ahetukacittesū』』tiādi. Tattha lābhābhāvadassanatthanti lābhābhāvasseva dassanatthaṃ na vuttanti attho. Tena ekaccālābho apaṭikkhitto hoti. Tenevāha 『『katthaci kassaci lābho na nivārito』』ti. Evaṃ atthe gayhamāneti evaṃ vuttanayena paṭhamapadāvadhāraṇavasena atthe viññāyamāne. Ettakameva viññāyeyyāti ahetukacittesu kesuci cittesu jhānamaggapaccayesu kassaci paccayassa lābho na nivāritoti ettakameva viññāyeyya avisesena vuttattā. Kiṃ panettha upari kātabbanti āha 『『na savitakka…pe… kata』』nti. Yadipi na kataṃ, atthato pana taṃ katamevāti veditabbaṃ.

Ahetukacittesu vā lābhābhāvadassanatthetiādi pacchimapadāvadhāraṇavasena atthadassanaṃ. Tasmāti yasmā ahetukacittesu na labbhanti evāti evaṃ niyame kariyamāne yathāvutto attho sambhavati, tasmā. Ayañca attho pāṭhantarenapi saṃsandatīti dassetuṃ 『『yena alābhenā』』tiādi vuttaṃ. Taṃ alābhanti taṃ dhammasaṅgaṇiyaṃ pakāsitaṃ alābhaṃ. Esāti esa idha paṭṭhānavaṇṇanāyaṃ 『『ahetukacittesu na labbhantī』』ti alābho vutto. Kīdiso pana alābhoti taṃ dassento 『『yathā hī』』tiādimāha. Tattha sahetukesūti sahetukacittesu. Saṅkaḍḍhitvāti avisaṭe katvā. Ekattagatabhāvakaraṇanti ekabhāvāpādanaṃ. Imasmiṃ pana pakaraṇe jhānapaccayo vuttova yathālābhapaccayākāravibhāvane desanāya tapparabhāvato.

Samanti avisamaṃ, sammā, saha vā. Pakārehīti ekavatthukatādippakārehi. Yuttatāyāti saṃsaṭṭhatāya. Sā pana saṃsaṭṭhatā yasmā sabhāvato anekesampi sataṃ ekattagamanaṃ viya hoti, tasmā vuttaṃ 『『ekībhāvopagamanena viya upakārakatā』』ti. Evaṃ upakārakatā ca tesaṃ bahūnaṃ sahacca ekattakāritāya nidassetabbā.

我來直譯這段巴利文: 從此從彼,即從惡趣或善趣、從雜染或清凈的出離義,這依次序是正或邪,所以說"意思是正或邪"。在無因心中不獲得,這裡應當理解為"只是在無因心中不獲得"的限定,而不是"在無因心中不獲得而已"。因為在前一個限定中,在無因心中的不獲得是確定的,所以它在對立者中被遮止。因此說"為顯示在有因心中無不獲得而說"。而在第二種情況下,無因心在不獲得中是確定的,所以在它們中應該完全不獲得。如此時,在任何無因心中獲得禪那緣也會被遮止。因此說"不是在無因心中"等。其中為顯示不獲得,意思是隻為顯示不獲得而說。由此對某些不獲得不被否定。因此說"對某處某者的獲得不被遮止"。如此義被理解,即如此說的方式依第一句限定而義被了知。只應了知這些,即在無因心中對某些心的禪那道緣中某緣的獲得不被遮止,只應了知這些,因為無差別地說。但在這上面應該做什麼?所以說"有尋......乃至......已作"。雖然未作,但應當了知從義理那已經作了。 或為顯示在無因心中不獲得等,是依后句限定的義理顯示。因此,即因為在作"在無因心中不獲得而已"這樣的確定時有如上所說的義理可能,所以。而且這個義理也與其他經文相應,為顯示這點而說"以何不獲得"等。彼不獲得,即彼在法聚論中顯示的不獲得。此,即此在這裡發趣論註釋中說的"在無因心中不獲得"的不獲得。但是怎樣的不獲得?為顯示那個而說"因為如"等。其中在有因中,即在有因心中。彙集,即使不散亂。作成一性,即帶來一性。而在這一品中已說禪那緣,因為教說在顯示隨獲得緣行相中以彼為主。 等,即無不等、正確、或一起。以諸行相,即以一所依等行相。以相應性,即以相混合性。而那個相混合性因為從自性上即使是多個也如趣向一性,所以說"以如趣向一性的助成性"。如此的助成性應當以它們諸多一起作成一性來顯示。

Yuttānampi satanti vuttappakārena saṃsaṭṭhatāya aññamaññasambandhatāya yuttānampi samānānaṃ. Ayañca yuttatā na sampayuttapaccayatāya viya paccayadhammesu paccayuppannadhammesu ca veditabbā, kevalaṃ tattha arūpasabhāvattā ubhayaṃ samadhuraṃ, idha rūpārūpasabhāvattā vidhuranti ayaṃ viseso. Vippayuttabhāvenāti visaṃsaṭṭhabhāvena. Tena vuttaṃ 『『nānattūpagamenā』』ti. Idañhettha vippayuttatāya visesanaṃ yā nānattūpagamanasaṅkhātā vippayuttatā, na sā 『『ñāṇavippayutta』』ntiādīsu viya abhāvamattanti, ayañca upakārakatā vinā saṃsaggena sahāvaṭṭhāyitāya kiccakāritādīhi nidassetabbā. Na hītiādi 『『yuttāna』』nti vuttassa atthassa samatthanaṃ 『『tādise yoge satiyeva vippayuttapaccayatā』』ti. Tenāha 『『na hī』』tiādi. Tassattho – yathā 『『vatthu khandhānaṃ, sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo』』tiādivacanato (paṭṭhā. 1.

我來直譯這段巴利文: 即使相應者,即如上所說方式以相混合性、以相互關聯性而相應的諸法。而且這個相應性不像相應緣性那樣應當在緣法和緣生法中了知,只是在那裡因為無色自性所以兩者相等,這裡因為色無色自性所以不同,這是差異。以離系性,即以不相混合性。因此說"以趣向差異性"。這裡離系性的特徵是稱為趣向差異性的離系性,不是像"離智"等中那樣僅僅是不存在,而且這個助成性應當以無混合而共同住立的作用作成等來顯示。因為不等,是對"相應"所說義的成立"只在如是相應時有離系緣性"。因此說"因為不"等。它的意思是:如從"所依對諸蘊,俱生善諸蘊對心等起諸色,後生善諸蘊對前生的這個身體以離系緣而為緣"等語。

1.434) vatthusahajātapacchājātavasena yuttānaṃ atthi vippayuttapaccayatā, na evaṃ ayuttānaṃ vatthusahajāta…pe… atthīti. Yadi evaṃ rūpānaṃ rūpehi kasmā vippayuttapaccayo na vuttoti āha 『『rūpānaṃ panā』』tiādi. Vippayogoyeva natthi sampayogāsaṅkāya abhāvato. Sampayujjamānānañhi arūpānaṃ rūpehi, rūpānañca tehi siyā sampayogāsaṅkā, sampayogalakkhaṇaṃ pana natthīti tesaṃ vippayogo vutto. Tenāha 『『catūhi sampayogo catūhi vippayogo』』ti.

Atthime pāpakammaṃ katanti katabhāvavisiṭṭhā atthitā vuccamānā kiriyāya siddhabhāvameva dīpeti, na sijjhamānatanti āha 『『nibbattatālakkhaṇaṃ atthibhāva』』nti. Atthato pana kammassa anibbattaphalatāya evamettha atthitā veditabbā. Atthi puggaloti panettha tassā paññattiyā gahetabbatā, tadupādānassa vā pabandhāvicchedo labbhatevāti vuttaṃ 『『upalabbhamānatālakkhaṇaṃ atthibhāva』』nti. Paccayadhammassa yadipi uppādato paṭṭhāya yāva bhaṅgā labbhamānatā atthibhāvo, tathāpi tassa yathā uppādakkhaṇato ṭhitikkhaṇe sātisayo byāpāro, evaṃ paccayuppannepīti vuttaṃ 『『satipi janakatte upatthambhakappaṭṭhānā atthibhāvena upakārakatā』』ti. Vatthārammaṇasahajātādīnanti ādi-saddena purejātapacchājātādīni saṅgaṇhāti. Atthibhāveneva na nissayādibhāvenāti 『『sādhāraṇa』』nti vuttaṃ upakārakattaṃ vibhāveti.

Phassādīnaṃ anekesaṃ sahabhāvo natthīti idaṃ na ekacittuppādapariyāpanne sandhāya, atha kho nānācittuppādapariyāpanneti dassento 『『ekasmiṃ phassādisamudāye sati dutiyo na hotī』』ti āha. Svāyamattho 『『sahabhāvo natthī』』ti sahabhāvapaṭikkhepeneva viññāyati. Ettāvatā pana anavabujjhantānaṃ vasena vivaritvā vutto. Tenāti anekesaṃ phassādīnaṃ sahabhāvābhāvena. Yadi natthitāmattena upakārakatā natthipaccayatā, anānantarātītavasenapi siyāti codanaṃ sandhāyāha 『『satipī』』tiādi. Tānīti purimataracittāni. Dadamānaṃ viyāti kasmā vuttaṃ, nanu okāsaṃ detiyeva. Tathā hi vuttaṃ 『『pavattiokāsadānena upakārakatā』』ti? Saccametaṃ, evamajjhāsayā viya paccayadhammā abhāvaṃ gacchantīti dassanatthaṃ viya-saddaggahaṇaṃ.

我來直譯這段巴利文: 依所依、俱生、後生方式而相應者有離系緣性,而不相應者的所依、俱生......乃至......不是如此有。如果這樣,為什麼不說色對色有離系緣?所以說"而色"等。離系根本就不存在,因為沒有相應的疑慮。因為對正在相應的無色與色,以及色與它們可能有相應的疑慮,但是沒有相應的特相,所以說它們的離系。因此說"以四相應,以四離系"。 這些作了惡業,當說以作成為特徵的存在時只表示作用的成就性,不是正在成就,所以說"已生起為特徵的存在"。但從義理上應當了知這裡的存在是因為業的未生果性。而這裡"有補特伽羅"是應當獲取那個施設,或者獲得它的所緣的相續不斷,所以說"正被獲得為特徵的存在"。緣法雖然從生起開始直到壞滅是獲得性的存在,但是如同它從生起剎那到住立剎那有特別的作用,對緣生也是如此,所以說"雖然有生起性,以支援為主的存在的助成性"。所依、所緣、俱生等,等字包括前生、後生等。以存在性而不是以依止等性,顯示說"共同"的助成性。 觸等諸多的俱有性不存在,這不是關於一心生所攝,而是關於不同心生所攝,為顯示這點而說"在一個觸等聚集時第二個不存在"。這個義理以"俱有性不存在"的否定俱有性就能了知。但是這樣詳細說是爲了不瞭解者。以彼,即以諸多觸等的俱有性不存在。如果以單純的不存在性而有助成性為無有緣性,也應當依非無間、過去方式,考慮到這個質問而說"雖然"等。彼等,即更前的諸心。如給予,為什麼這樣說,難道不是確實給予機會嗎?因為這樣說"以給予轉起機會的助成性"?這是真實的,為顯示緣法如有意向般趣向無有而取"如"字。

Natthitāvigamānaṃ satipi paccayassa dhammassa anupaladdhitāsāmaññe natthivigatapaccayesu labbhamānaṃ visesamatthaṃ vibhāvetuṃ 『『ettha cā』』tiādi vuttaṃ. Abhāvamattenāti hutvā abhāvamattena. Tenettha nirodhānantaraṃ paccayadhammassa upakārakattaṃ āha, yathā taṃ 『『okāsadāna』』nti vuttaṃ. Sabhāvavigamenāti etena nirodhato parampi yato 『『vigatatā nirodhappattatā』』ti vuttaṃ. Paccayadhamme yāsaṃ natthitāvigatatānaṃ vasena natthivigatapaccayā vuttā, tāsaṃ visese dassite natthivigatapaccayānaṃ viseso dassito hotīti 『『natthitā ca nirodhānantarasuññatā vigatatā nirodhappattatā』』ti vuttaṃ, tattha nirodhānantarā na nirodhasamakālāti adhippāyo. Tathāti iminā yathā paccayadhammāvisesepi natthivigatapaccayabhāvaviseso niddhārito, tathā atthiavigatapaccayabhāvavisesoti imamatthaṃ upasaṃharati. Yathā hi nirodhānantaranirodhappattīhi natthivigatatānaṃ bhedo lakkhito, evaṃ paccayadhammassa dharamānatānirodhānupagamehi atthiavigatatānanti. Kathaṃ panāyaṃ dhammāvisese paccayabhāvaviseso duviññeyyarūpena ṭhito sammā vibhāvissatīti āha 『『dhammānañhī』』tiādi. Tadabhisamayāya tesaṃ paccayavisesānaṃ adhigamatthaṃ.

Catūsu khandhesu ekassapi asaṅgahitattābhāvato anantarādīhīti vibhattiṃ pariṇāmetvā yojanā. Aññanti sukhumarūpaṃ. Na hi taṃ purejātapaccayo hoti. Nanu ca rūparūpampi purejātapaccayabhāvena kusalattike nāgatanti āha 『『rūparūpaṃ panā』』tiādi. Aññattha āgatamevāti yadipi kusalattike nāgataṃ, sanidassanattikādīsu pana āgatattā na sakkā rūparūpassa purejātapaccayataṃ paṭikkhipitunti attho.

Paccayuddesavaṇṇanā niṭṭhitā.

Paccayaniddeso

  1. Hetupaccayaniddesavaṇṇanā

我來直譯這段巴利文: 雖然在緣法的不可得性共同中有非有性、離去性,為顯示在無有離去緣中獲得的特殊義理而說"在這裡且"等。以單純無有,即以已有而單純無有。因此這裡說滅後緣法的助成性,如說"給予機會"。以自性離去,以此因為從滅以後也說"離去性是達到滅"。在緣法中依何種無有性、離去性而說無有離去緣,顯示它們的差異就顯示了無有離去緣的差異,所以說"無有性是滅后空性,離去性是達到滅",其中意思是滅后不是滅同時。如此,以此總結如在緣法無差異中確定了無有離去緣性的差異,同樣也有有不離去緣性的差異的義理。因為如以滅后、達到滅標示無有性、離去性的差異,同樣以緣法的住立性、不趣向滅標示有性、不離去性。但是如何將這在法無差異中緣性差異以難了知的形態而住立正確地顯明?所以說"因為諸法"等。爲了證悟彼,爲了證得彼等緣差異。 因為在四蘊中沒有一個不包攝,所以依無間等,應當轉變語格而配合。其他,即細色。因為它不是前生緣。難道色色不是以前生緣性在善三法中未來?所以說"而色色"等。在其他處已來,即雖然在善三法中未來,但因為在有見三法等中已來,所以不能否定色色的前生緣性的意思。 緣列舉註釋完成。 緣釋 因緣釋註釋

1.Hetupaccayena paccayabhāvo hetupaccayoti uddiṭṭho, na hetupaccayadhammoti attho. Soti hetubhāvena paccayo. Ettha ca paṭhamavikappe yo hetupaccayena paccayabhāvo vutto, yo ca dutiyavikappe hetubhāvena paccayo vutto, so yasmā atthato yathāvuttassa paccayadhammassa yathāvuttānaṃ paccayuppannānaṃ hetupaccayabhāvoyeva, tasmā vuttaṃ 『『ubhayathāpi hetubhāvena upakārakatā hetupaccayoti uddiṭṭhoti dassitaṃ hotī』』ti. Yathā cettha, evaṃ 『『ārammaṇapaccayena paccayabhāvo, ārammaṇabhāvena vā paccayo ārammaṇapaccayo』』tiādinā ārammaṇapaccayādīsu attho netabboti dassento 『『esa nayo sesapaccayesupī』』ti āha. Dhammasabhāvo eva, na dhammato aññā dhammasatti nāma atthīti. Upakārakaṃ dhammanti paccayadhammaṃ āha. Upakārakatanti paccayataṃ.

Paccattaniddiṭṭhoti paccattavasena niddiṭṭho, paṭhamāya vibhattiyā niddiṭṭhoti attho. Tenāti paccayadhammaniddesabhūtena paccattaniddiṭṭhena paṭhamena hetusaddena. Etassāti hetusaddābhidheyyamatthamāha. So hi chabbidho navavidho dvādasavidhoti anekabhedena bhinnopi hetubhāvasāmaññena ekajjhaṃ katvā ekavacanena vutto. Dutiyo hetusaddoti ānetvā yojanā. Hetunā sampayuttānanti adhikatattā vuttaṃ 『『hetu sampayuttānaṃ paccayo honto hetunā sampayuttānameva paccayo hoti, na vippayuttāna』』nti evaṃ padametaṃ. Na hi sabbena sabbaṃ hetuvippayuttadhammānaṃ hetupaccayo na hotīti. Sampayuttasaddassa sambandhīsaddattā 『『sampayuttasaddassa sāpekkhattā』』ti vuttaṃ. Sampayuttoti hi vutte kena sampayuttoti ekantato sambandhiantaraṃ apekkhitabbaṃ. Tenāha 『『aññassa…pe… viññāyatī』』ti. Nāyaṃ ekantoti yvāyaṃ 『『dutiye hetusadde avijjamāne』』tiādinā vutto attho, ayamekanto na hoti, aññāpekkhopi saddo aññassa visesanaṃ hotīti idaṃ na sabbattheva sambhavatīti attho. 『『Paccattaniddiṭṭho』』ti iminā paṭhamassa hetusaddassa sampayuttasaddānapekkhataṃ āha. Tena vuttaṃ 『『hehupaccayena paccayoti ettheva byāvaṭo』』ti. Avisiṭṭhāti na visesitā. Evanti yathā hetusaddena aññattha byāvaṭena sampayuttā na visesiyanti kiccantarapasutattā, evaṃ sampayuttasaddena hetusaddavisesanarahitena tadatthamattabyāvaṭattā avisesato sampayuttānaṃ gahaṇaṃ siyā. Tena vuttaṃ 『『sampayuttasaddenā』』tiādi. Āhārindriyāsampayuttassa abhāvatoti āhārehi indriyehi ca nasampayuttassa dhammassa abhāvato. Na hi phassacetanāviññāṇavedanājīvitavirahito cittuppādo atthi. Tenāha 『『vajjetabbā…pe… taṃ na kata』』nti. Vajjetabbaṃ hetuvippayuttaṃ.

我來直譯這段巴利文: 以因緣而為緣性是因緣被列舉,不是因緣法的意思。彼,即以因性而為緣。這裡在第一選擇中說的以因緣而為緣性,在第二選擇中說的以因性而為緣,因為從義理上是如上所說的緣法對如上所說的緣生的因緣性而已,所以說"以兩種方式都顯示以因性的助成性是因緣被列舉"。如這裡,同樣"以所緣緣而為緣性,或以所緣性而為緣是所緣緣"等,在所緣緣等中應當引申義理,為顯示這點而說"這個方法在其餘諸緣中也是"。只是法自性,不存在名為與法不同的法力。說助成法即緣法。助成性即緣性。 以格被標示,即以格而被標示,意思是以第一格被標示。以彼,即以作為緣法標示的以格被標示的第一個因字。此,即說因字所表示的義理。因為它雖然以六種、九種、十二種等多種差異而分,但以因性共同而合為一,以單數而說。應當帶來配合:第二個因字。因為已說"與因相應",所以說"因成為相應者的緣時只成為與因相應者的緣,不是與不相應者",如此這個句子。因為不是完全不成為與因不相應諸法的因緣。因為相應字是關係字,所以說"因為相應字有所依賴"。因為說相應時,一定要期待與什麼相應的其他關係。因此說"其他......乃至......被了知"。這不是一定的,即這以"在第二個因字不存在"等所說的義理不是一定的,依賴其他的字也成為其他的特徵,這不是在一切處都可能的意思。以"以格被標示"說第一個因字不依賴相應字。因此說"只在以因緣而為緣中被限定"。無差別,即未被特別。如此,即如因字在其他處被限定而相應不被特別因為從事其他作用,如此相應字因為沒有因字的特徵而只從事彼義,無差別地獲取相應者。因此說"以相應字"等。因為沒有與食根不相應,即因為沒有與食和根不相應的法。因為沒有離開觸、思、識、受、命的心生。因此說"應當排除......乃至......那未作"。應當排除與因不相應。

Evampīti dutiyena hetusaddena gayhamānepi nāpajjati. Yadipi hetavo bahavo, sāmaññaniddeso cāyaṃ, tathāpi sāmaññajotanāya visesaniddiṭṭhattāti adhippāyo. Tena vuttaṃ 『『paccatta…pe… vuttattā』』ti. Vināpi dutiyena hetusaddena hetusampayuttabhāve siddhepīti iminā yaṃ vuttaṃ 『『nāyamekanto』』ti, tameva ulliṅgeti. Na pana hetūnanti idaṃ hetussa paccayabhāvena gahitattā paccayuppannabhāvena gahaṇaṃ na yujjeyyāti āsaṅkamānaṃ sandhāya vuttaṃ. Tenevāha 『『evampi gahaṇaṃ siyā』』ti. Soti dutiyo hetusaddo. Apare pana 『『hetusampayuttakāna』』nti ettha hetūnañca sampayuttakānañcāti samāsaṃ vikappenti. Patiṭṭhāmattādibhāvena nirapekkhāti hetujhānamaggadhammā patiṭṭhānaupanijjhānaniyyānamattena aññadhammanirapekkhā hetujhānamaggapaccayakiccaṃ karonti. Sāpekkhā evāti aññasāpekkhā eva. Āharitabbaisitabbā āhārindriyapaccayehi upakattabbadhammā. Tasmāti yasmā yehi sāpekkhā, te attano paccayuppannadhamme paccayabhāveneva paricchinditvā tiṭṭhanti, tasmā. Tenāha 『『te vināpi…pe… na kata』』nti. Paricchindanti visesenti. Tanti dutiyaṃ āhārindriyaggahaṇaṃ. Tatthāti āhārindriyapaccayaniddese. Na kevalañca tattheva, idha ca hetupaccayaniddese dutiyena hetuggahaṇena paccayuppannānaṃ puna visesanakiccaṃ natthi, kasmā? Paccayabhūteneva hetunā sampayuttānaṃ aññesañca hetūnaṃ avicchinnattā.

Purimavacanāpekkho vuttasseva niddesoti taṃ-saddassa paṭiniddesabhāvamāha. Pākaṭībhūte eva atthe pavattati, pākaṭībhāvo ca aññānapekkhena saddena pakāsitattā veditabbo. Anapekkhanīyo atthantarabyāvaṭattā. Aññoti hetusaddato añño. Niddisitabbapakāsako vutto natthi, yo taṃ-saddena paṭiniddesaṃ labheyya.

Yadi evaṃ 『『taṃsamuṭṭhānāna』』nti ettha kathanti āha 『『hetusampayuttakānanti iminā panā』』tiādi. Tattha pana-saddo satipi hetū hetusampayuttakānaṃ niddesabhāve hetusampayuttakasadde labbhamānānaṃ niddisitabbānaṃ pākaṭīkaraṇasaṅkhātaṃ hetusaddato visesaṃ joteti. 『『Hetusampayuttakāna』』nti imassa samāsapadassa uttarapadatthappadhānattamāha 『『paccayuppannavacanenā』』ti. Tena ca yathādhippetassa atthassa ekadesova vuccati dhammānaṃ visesanabhāvatoti āha 『『asamattenā』』ti. Visesanaṃ nāma visesitabbāpekkhanti āha 『『paccayuppannavacanantarāpekkhenā』』ti. Vuttatāya vinā paṭiniddesatā natthīti 『『pubbe vuttenā』』ti vuttaṃ.

我來直譯這段巴利文: 如此也,即即使被第二個因字獲取也不會發生。雖然因有多種,而且這是共同標示,但是意思是以共同顯示而被特別標示。因此說"以格......乃至......因為說"。即使沒有第二個因字在與因相應性成立時也,以此顯明所說的"這不是一定的"。而不是諸因,這是考慮到因為以因的緣性被獲取,所以以緣生性的獲取不合適而說的。因此說"如此也應當獲取"。彼,即第二個因字。而其他人在"與因相應者"這裡分析為"諸因和諸相應者"的複合詞。以單純住立等性而無所依,即因、禪那、道法以單純的住立、深觀、出離而不依其他法作因、禪那、道緣的作用。確實有所依,即確實依他。應當取來、應當主導,是應當被食、根緣助成的諸法。因此,即因為它們所依賴的,它們只以緣性而限定自己的緣生法而住立,所以。因此說"它們即使沒有......乃至......未作"。限定即特別。彼,即第二個食根的獲取。在那裡,即在食根緣釋中。不僅在那裡,在這裡因緣釋中以第二個因的獲取對緣生沒有再特別的作用,為什麼?因為以作為緣的因與相應者和其他諸因不斷。 期待前語而標示已說的,說那個字是重複標示。只在明顯的義理中轉起,而明顯性應當了知因為以依賴其他的字而顯示。不應期待因為從事於其他義理。其他,即與因字不同。沒有說顯示應當標示的,它會以那個字得到重複標示。 如果這樣,在"彼等起"這裡如何?所以說"但以與因相應者這個"等。其中但字雖然諸因是與因相應者的標示,顯示與因字不同的稱為顯明在與因相應字中獲得的應當標示的。說"以緣生語"是這個複合詞的後分義為主要。以此只說所意欲義理的一部分因為是諸法的特徵,所以說"不完全"。特徵即期待所應特徵,所以說"期待緣生語后"。沒有不以已說而有重複標示性,所以說"以前已說"。

Taṃ-saddenaniddisitabbanti 『『taṃsamuṭṭhānāna』』nti ettha taṃ-saddena niddisitabbaṃ hetusampayuttakasadde pākaṭībhūtaṃ kiṃ panāti pucchati. Te hetū ceva…pe… hetusampayuttakā ca taṃ-saddena niddisitabbā hetusampayuttakasadde pākaṭībhūtāti sambandho. Aññathāti 『『yehi hetūhī』』tiādinā vuttappakārato aññathā aññena pakārena. Taṃ aññaṃ pakāraṃ dassento 『『te hetū…pe… sambandhe satī』』ti āha. Idhāti anantaraṃ vuttasambandhanaṃ bhummaniddesena parāmasati. Tenevāti paṭhameneva hetusaddena. Taṃ-saddena niddisitabbāti 『『taṃsamuṭṭhānāna』』nti ettha taṃ-saddena niddisitabbā yathā pākaṭā, evaṃ pubbe 『『taṃsampayuttakāna』』nti vuttacodanāyampi evameva teneva taṃ-saddena niddisitabbā pākaṭā bhavituṃ arahanti. Tathā ca sati niddisitabbassa…pe… na yujjeyya. Duvidhampi vā hetuggahaṇaṃ apanetvāti 『『hetū hetusampayuttakāna』』nti ettha kataṃ dvippakārahetuggahaṇaṃ avicāretvā 『『taṃsampayuttakānanti avatvā』』tiādinā taṃ-saddavacanīyataṃ codeti, 『『niddisitabbassa apākaṭattā』』tiādinā pariharati ca. Hetū hi paccayāti idaṃ ayaṃ hetupaccayakathāti katvā vuttaṃ.

Taṃ na vuttanti cittasamuṭṭhānavacanaṃ na vuttaṃ. Tassāti sahajātapaccayassa. Kaṭattārūpassa paccayabhāvo na vutto bhaveyya, vuttova so 『『vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa kaṭattā ca rūpāna』』ntiādinā, tasmā cittacetasikānaṃ kaṭattārūpapaccayabhāvo na sakkā nivāretuṃ. Tatthāti sahajātapaccayaniddese. Tattha hi 『『cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo』』ti cittasamuṭṭhānarūpāni eva niddiṭṭhāni. Idhāpīti imasmiṃ hetupaccayaniddesepi. Evaṃ bhavitabbanti 『『cittasamuṭṭhānāna』』nti niddesena bhavitabbaṃ. Yadi evaṃ kasmā tathā na vuttanti āha 『『cittasamuṭṭhānānanti panā』』tiādi. Visesitaṃ hoti sabbacittacetasikāsamuṭṭhānabhāvena. Vacanenāti yathādassitena sahajātapaccayaniddesavacanena. Cittacetasikānaṃ paccayabhāvo eva hi tattha paccayaniddese vutto, na cittacetasikānaṃ samuṭṭhānabhāvoti adhippāyo.

Hetuādipaṭibaddhatañca dasseti yadaggena tāni cittapaṭibaddhavuttīni, tadaggena taṃsampayuttadhammapaṭibaddhavuttīnipi hontīti. Ārammaṇametaṃ hotīti yadetaṃ kusalākusalacetanāvasena manodvāre cetanaṃ sesadvāresu kāyavacīpayogavasena saṅkappanaṃ, yañca kāmarāgādīnaṃ santāne anusayanaṃ, etaṃ ārammaṇaṃ eso paccayo kammaviññāṇassa ṭhitiyā patiṭṭhānāya. Patiṭṭhiteti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāpatiṭṭhāpatte kammaviññāṇe viruḷheti tato eva kammaviññāṇato paṭisandhiviññāṇabīje viruḷhe viruhanteti attho. Atha vā patiṭṭhā viññāṇassa hotīti kilesābhisaṅkhārasaṅkhāte kammaviññāṇassa ṭhitiyā pavattiyā ārammaṇe paccaye paṭisiddhe āyatipaṭisandhiviññāṇassa patiṭṭhā hoti, tasmiṃ paṭisandhiviññāṇe punabbhavābhinibbattivasena patiṭṭhite patiṭṭhahante viruḷhe bījabhāvena viruhante nāmarūpassa avakkanti hotīti evamettha attho veditabbo. Tenāha 『『paṭisandhināmarūpassa viññāṇapaccayatā vuttā』』ti.

我來直譯這段巴利文: 以那個字應當標示,問在"彼等起"這裡以那個字應當標示、在與因相應字中明顯的是什麼。那些因和......乃至......與因相應者應當以那個字標示、在與因相應字中明顯,這是關聯。其他方式,即與"以何諸因"等所說方式不同的其他方式。顯示那個其他方式而說"那些因......乃至......在關聯時"。這裡,以處所標示指涉剛才說的關聯。以彼即,即以第一個因字。以那個字應當標示,即如在"彼等起"這裡以那個字應當標示而明顯,如此在前面"彼相應者"所說質問中也應當同樣以彼即那個字標示而明顯。如此時應當標示的......乃至......不合適。或者除去兩種因的獲取,即不考慮在"因對與因相應者"這裡作的兩種因的獲取,以"不說彼相應者"等質問那個字的應說性,以"應當標示的不明顯"等回答。因為因是緣,這是考慮到這是因緣說而說的。 彼未說,即心等起語未說。彼的,即俱生緣的。業生色的緣性應當未說,但它已說過"異熟無記一蘊對三蘊和業生色以俱生緣而為緣,三蘊對一蘊和業生色"等,因此心心所對業生色的緣性不能遮止。在那裡,即在俱生緣釋中。因為在那裡"心心所法對心等起諸色以俱生緣而為緣"只標示心等起色。在這裡也,即在這個因緣釋中也。應當如此,即應當以"心等起"的標示。如果這樣為什麼不那樣說?所以說"而心等起"等。成為特別以一切心心所等起性。以語,即以如所顯示的俱生緣釋語。因為在那裡緣釋中只說心心所的緣性,不是心心所的等起性,這是意思。 顯示與因等的關聯性因為那些是依心而轉起的程度,同樣程度也是依與彼相應法而轉起。這成為所緣,即這個在意門中依善不善思而思考,在其餘門中依身語加行而思考,以及貪慾等在相續中隨眠,這是所緣,這個緣對業識的住立、安立。在安立時,意思是在業識奔馳業而獲得引導結生的能力而安立時生長,從那個業識中結生識種子生長時正在生長。或者成為識的住立,即在遮止煩惱行稱為業識的住立、轉起的所緣緣時,成為未來結生識的住立,在那個結生識依再有生起力而安立、正在安立、生長、以種子性正在生長時,有名色的降臨,如此這裡應當了知義理。因此說"說結生名色的識緣性"。

Purimatarasiddhāyāti khettabhāvanibbattiyā puretarameva siddhāya pathaviyā. Attalābhoyeva cettha patiṭṭhānaṃ, na paṭiladdhattabhāvānaṃ avaṭṭhānanti dassento 『『patiṭṭhānaṃ kammassa kaṭattā uppattīti vuttaṃ hotī』』ti āha.

Sesarūpānanti paṭisandhikkhaṇe pathavīdhātuādīnaṃ sesarūpānaṃ, pavatte pana tisantatirūpānampi. Sahabhavanamattaṃ vā dasseti. Sahabhāvenapi hi atthi kāci visesamattā. Katthaci katthacīti pakatikālabhavavisesādike. Tatiyapakatiyañhi paṭhamakappikakāle ca bhāvakalāpo natthi, rūpabhave kāyakalāpopi. Ādi-saddena tattheva ghānajivhākalāpā, kāmabhave ca andhādīnaṃ cakkhādikalāpā saṅgayhanti. Katthaci abhāvābhāvatoti nāmarūpokāse katthacipi abhāvābhāvato.

Tesanti pavattiyaṃ kaṭattārūpādīnaṃ. Na hi hetu pavattiyaṃ kaṭattārūpassa paccayo hoti, utuāhārajānaṃ pana sambhavoyeva natthi. Tena vuttaṃ 『『paccayabhāvappasaṅgoyeva natthī』』ti. Na pana labbhati paccayapaccanīye tādisassa vārassa anuddhaṭattā. Idanti 『『pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvapaṭibāhanato』』ti idaṃ 『『hetū sahajātāna』』nti adesanāya parihāravacanaṃ, īdisī pana codanā anokāsā evāti dassetuṃ 『『bhagavā panā』』tiādi vuttaṃ. Yo hi dhammo yathā bhagavatā desito, so tatheva gahetabboti.

Hetupaccayaniddesavaṇṇanā niṭṭhitā.

  1. Ārammaṇapaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 前面土地已成就,即通過界域成就而在之前已經成就的大地。在此,獲得自我即是建立,不是爲了顯示已獲得的存在狀態的安住,所以說"建立是由於業的已作性而生起"。 其餘諸色,即在結生剎那的地界等其餘諸色,在轉起時則還有三相續之色。或者只是顯示俱生性。因為即使是俱生,也有某些差別。在某些處所,即在自然時節、有的差別等。因為在第三自然和最初劫波時期,沒有性別聚,在色界中也沒有身聚。以"等"字攝取在彼處的鼻舌聚,以及在欲界中盲等者的眼等聚。在某處不存在,即在名色處所的任何地方都不存在。 這些,即在轉起中的已作色等。因為因不是轉起中已作色的緣,而對於時節生和食生的色則根本不可能存在。因此說"完全沒有成為緣的可能"。但是在緣的否定方面沒有獲得這樣的篇章,因為沒有提出這樣的章節。這個,即"由於遮遣在轉起中已作色等成為緣"這句話,是對"諸因對俱生法"這個教說的解釋語。爲了顯示這樣的質問是完全沒有機會的,所以說"然而世尊"等。因為法應當如世尊所教導的那樣來理解。 因緣解釋註釋完成。 2. 所緣緣解釋註釋

2.Uppajjanakkhaṇeyevāti ettha uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pajjanaṃ gamanaṃ pavattanaṃ uppajjanaṃ, tassa khaṇo, tasmiṃ uppajjanakkhaṇeti evaṃ vā attho daṭṭhabbo. Evañhi sati uppajjanasaddena uppannasaddena viya sabbe pavattamānabhāvā saṅgahitā honti, na uppādamattaṃ. Tenāti cakkhuviññāṇādīnaṃ vattamānakkhaṇeyeva rūpādīnaṃ ārammaṇapaccayattena. Anālambiyamānānanti sabbena sabbaṃ nālambiyamānānanti attho. Aññathā hi yathāvuttānaṃ rūpādīnaṃ yadā ārammaṇapaccayattābhāvo, tadā anālambiyamānatāvāti. Sabbarūpānīti sabbāni rūpāyatanāni, yattakāni tāni āpāthagatāni yogyadese ṭhitāni, tāni sabbānīti attho. Saha na hontīti ekajjhaṃ ārammaṇaṃ na honti. Satipi hi anekesaṃ ekajjhaṃ āpāthagamane yattha yattha pubbābhogo, taṃ taṃyeva ārammaṇaṃ hoti, na sabbaṃ. Nīlādisaṅghātavasena cetaṃ vuttaṃ, na paccekaṃ nīlādirūpāyatanamattavasena. Samuditāniyeva hi rūpāyatanāni cakkhuviññāṇassa ārammaṇaṃ, na visuṃ visunti dhātuvibhaṅgavaṇṇanāyaṃ dassitoyaṃ nayo. Yaṃ pana aṭṭhakathāyaṃ 『『te te visuṃ visuṃ ārammaṇapaccayo hontī』』tipi vuttaṃ, tampi yathāvuttamevatthaṃ sandhāya vuttaṃ. Aññathā rūpāyatanaṃ manindriyagocaraṃ nāma na siyā. Saddādīsupi eseva nayo. Tenevāha 『『tathā saddādayopī』』ti. 『『Saha na hontī』』ti vuttamatthaṃ pāḷiyā vibhāvetuṃ 『『yaṃ yanti hi vacanaṃ rūpādīni bhindatī』』ti āha.

『『Ye ete』』tiādiko purimo attho, 『『na ekato hontī』』tiādiko pana pacchimo, 『『sabbārammaṇatādivasena vā idhāpi attho gahetabbo』』ti kasmā vuttaṃ. Na hi 『『yaṃ yaṃ vā panārabbhā』』ti imissā pāḷiyā viya 『『yaṃ yaṃ dhammaṃ ārabbhā』』ti imassa pāṭhassa purato manoviññāṇassa sabbārammaṇatā nāgatā. Vuttañhi 『『sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo』』ti. Na hi anantarameva pāḷiyaṃ sarūpato āgatamatthaṃ gahetvā padantaraṃ saṃvaṇṇetabbaṃ. Tattha hi 『『rūpārammaṇaṃ vā』』tiādinā niyamavasena cha ārammaṇāni vatvā 『『yaṃ yaṃ vā panārabbhā』』ti vacanaṃ sabbārammaṇatādidassananti yuttamevetanti, idha pana sabbārammaṇataṃ vatvā puna 『『yaṃ yaṃ dhammaṃ ārabbhā』』ti vuccamānaṃ sabbārammaṇatādassananti kathamidaṃ yujjeyya? Kamābhāvopi 『『sabbe dhammā』』ti avisesavacaneneva siddho ārammaṇānupubbiyāva aggahitattā. Na hi manodhātuyā viya manoviññāṇadhātuyā idha ārammaṇāni anupubbato gahitāni, tattha viya vā eteneva niyamābhāvopi saṃvaṇṇitoti veditabbo. Tasmā aṭṭhakathāyaṃ vuttanayenevettha attho gahetabbo.

我來幫您直譯這段巴利文: 正在生起的剎那中,在此,從生起開始直至滅盡,向上生起、進行、轉起即是生起,那個剎那,在那個生起剎那中,應當這樣理解其義。因為如此,以生起之語如同已生之語包含一切正在進行的狀態,不僅僅是生起。以此,即眼識等在現在剎那中色等作為所緣緣。不被緣取,即完全不被緣取的意思。否則,對如上所說的色等,當沒有所緣緣性時,才是不被緣取性。一切色,即一切色處,凡是那些已現起且住于適當處所的,即是一切的意思。不同時存在,即不成為同一所緣。因為即使多個同時現起,但在何處有先前作意,那個才是所緣,而不是一切。這是依據青等聚合而說,不是依據個別青等色處而已。因為色處唯有聚合才是眼識的所緣,而不是個別分開的,這個方法在界分別註釋中已經顯示。而在註釋中說"它們個別地成為所緣緣",這也是針對如上所說的義理而說的。否則色處就不會成為意根的境域。對聲等也是這個道理。因此說"聲等也是如此"。爲了以聖典闡明"不同時存在"的意思,所以說"因為'凡是某某'這句話區分了色等"。 "凡是這些"等是前面的義理,而"不一起存在"等是後面的義理,為什麼說"或者依一切所緣性等方式在此也應理解其義"?因為像"緣取某某法"這個經文,不像"或者緣取某某"這個經文那樣,在其前面提到意識的一切所緣性。因為說"一切法以所緣緣對意識界及其相應諸法作緣"。不應僅僅取在聖典中剛剛明確出現的義理來註釋其他句子。因為在那裡以"色所緣等"如此限定方式說了六種所緣后,說"或者緣取某某"這句話顯示一切所緣性等是合適的。但在這裡,先說一切所緣性,然後再說"緣取某某法",怎麼能說這是顯示一切所緣性呢?次第的缺失也因"一切法"這個無差別說法而成立,因為沒有把握所緣的次第性。因為這裡不像對意界那樣對意識界依次第把握所緣,或者應當知道像那裡那樣僅僅由此註釋了沒有限定。因此在此應當依照註釋所說的方式來理解其義。

Pavattanti pavattanaṃ. Nadiyā sandanaṃ pabbatassa ṭhānanti hi vuttā aviratamavicchedanāyaṃ tathāpavattikiriyāva. Tenāha 『『avirataṃ avicchinnaṃ sandantī』』ti. Evanti yathā 『『sandantī』』ti vattamānavacanaṃ vuttaṃ, evaṃ 『『ye ye dhammā uppajjantī』』ti sabbasaṅgahavasena uppajjanassa gahitattā ārammaṇapavaggato 『『uppajjantī』』ti vattamānavacanaṃ vuttanti attho. Tenāha aṭṭhakathāyaṃ 『『sabbakālasaṅgahavasenā』』tiādi. Tathā ca vuttaṃ 『『atītānāgata…pe… adhippāyo』』ti, atītānāgatapaccuppannānaṃ cittacetasikānanti attho. Samudāyavasenāti cittena rāsīkaraṇavasena. Adhippāyoti iminā vattamānupacārena vināva 『『ye ye dhammā uppajjantī』』ti ettha vattamānatthaṃ sakkā yojetunti imamatthaṃ ulliṅgeti. Tenāha 『『ime panā』』tiādi. Yadipi paccayadhammā keci atītā anāgatāpi honti, paccayuppannadhammo pana paccuppanno evāti āha 『『atītānāgatānaṃ na hontī』』ti. Uppāde vā hi paccayuppannassa paccayena bhavitabbaṃ ṭhitiyaṃ vāti. Tasmāti yasmā atītānāgatā paramatthato natthi, tasmā. Tesūti paccayuppannesu. Taṃtaṃpaccayāti taṃ taṃ rūpādiārammaṇaṃ paccayo etesanti taṃtaṃpaccayā. Ayamattho dassito hoti samānasabhāvattā. Na hi atthābhedena sabhāvabhedo atthi. Na pana taṃtaṃpaccayavantatā dassitā hoti atītānāgatesu nippariyāyena tadabhāvato. Yasmā paccayavanto paccayuppannāyeva, te ca paccuppannāyevāti.

Yaṃyaṃ dhammaṃ te te dhammāti yaṃnimittāyaṃvacanabhedo, taṃ dassetuṃ 『『ettha cā』』tiādi āraddhaṃ. Rūpārūpadhammā hi kalāpato pavattamānāpi cittacetasikānaṃ kadāci visuṃ visuṃ ārammaṇaṃ honti, kadāci ekajjhaṃ, na ettha niyamo atthi, purimābhogoyeva pana tathāgahaṇe kāraṇaṃ. Tayimaṃ dīpetuṃ bhagavatā yaṃvacanabhedo katoti ca sakkā vattuṃ, yasmā pana ekakalāpapariyāpannānampi dhammānaṃ ekajjhaṃ gahaṇe na samudāyo gayhati tadābhogābhāvato, atha kho samuditā dhammā evāti sahaggahaṇampi visuṃgahaṇagatikaṃ, tasmā visuṃgahaṇasabbhāvadīpanatthaṃ 『『yaṃ ya』』nti vatvā satipi visuṃgahaṇe te sabbe ekajjhaṃ ārammaṇapaccayo hontīti dassanatthaṃ 『『te te』』ti vuttanti imamatthaṃ dassento 『『cattāro hi khandhā』』tiādimāha. Tattha vedanādīsūti vedanādīsu catūsu khandhesu abhinditvā gahaṇavasena, bhinditvā pana gahaṇavasena phassādīsu. Yoca rūpādikoti idaṃ viññāṇantarassa sādhāraṇārammaṇavasena vuttaṃ, ye ca aneke phassādayoti idaṃ asādhāraṇārammaṇavasena. Te sabbeti te sādhāraṇāsādhāraṇappabhede sabbepi ārammaṇadhamme. Ekekameva ārabbha uppajjantīti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Rūpārammaṇadhammā ca aneke nīlādibhedato. Tathāti aneke. Tena bherisaddādike, mūlagandhādike, mūlarasādike, kathinasamphassādike, vedanādike ca saṅgaṇhāti. Aneketi hi iminā anekakalāpagatānaṃyeva vaṇṇādīnaṃ indriyaviññāṇārammaṇabhāvamāha. Sāmaññato hi vuttaṃ yathārahaṃ bhinditvā nidassitabbaṃ hotīti.

我來 助您直譯這段巴利文: 轉起即是轉起。如說河流的流動、山的住立,是指那種不間斷、不中斷的如此轉起作用。因此說"不間斷、不中斷地流動"。如此,如同說"流動"是現在語,同樣,由於"凡是諸法生起"是依總攝一切方式取生起,從所緣的章節說"生起"是現在語,這是其義。因此在註釋中說"依攝一切時"等。如此說"過去未來等,是意趣",意即過去、未來、現在的心和心所。依總集,即依心的聚集方式。意趣,以此表明不需要現在的比喻,在"凡是諸法生起"中可以連線現在義,顯示這個義理。因此說"這些"等。雖然緣法有些是過去未來,但緣生法卻唯是現在,所以說"不對過去未來"。因為緣生法的緣必須在生起時或住立時存在。因此,因為過去未來在勝義上不存在,所以。在這些,即在諸緣生法中。彼彼緣,即彼彼色等所緣是這些的緣,故稱彼彼緣。顯示這個義理是因為性質相同。因為義理無差別時性質就無差別。但不顯示具有彼彼緣性,因為在過去未來中無有究竟的彼性。因為具緣者唯是緣生法,而它們唯是現在。 某某法彼彼法,爲了顯示這是依何因而有語詞差別,所以開始說"在此"等。因為色非色法雖然從聚集而轉起,對心心所有時個別成為所緣,有時則同時,在此沒有限定,但先前的作意才是如此把握的原因。可以說世尊作此語詞差別是爲了顯示這個,因為即使是同一聚集所攝的諸法,在同時把握時也不把握聚集,因為沒有那樣的作意,而是把握和合的諸法,所以同時把握也類同個別把握,因此爲了顯示個別把握的存在而說"某某",雖有個別把握,但爲了顯示它們一切同時成為所緣緣而說"彼彼",顯示這個義理而說"四蘊"等。其中"在受等",即在受等四蘊中依不分別方式把握,而依分別方式把握則在觸等中。"以及色等",這是依識的共同所緣方式而說,"以及許多觸等",這是依不共同所緣方式而說。"彼一切",即彼一切共同不共同差別的所緣法。"緣取一一而生起",在此應說的在前面已說。色所緣法因青等差別而有多種。如是,即多種。由此攝取鼓聲等、根香等、根味等、粗觸等、受等。因為以"多種"這詞說明唯是多聚集所攝的諸色等是根識的所緣。因為總說應當適當地分別顯示。

Kusalavipākassāti kusalassa vipākassa ca. Na hi nibbānaṃ pubbe nivutthanti idaṃ 『『diṭṭhanibbānoyevā』』tiādinā vakkhamānameva atthaṃ hadaye ṭhapetvā vuttaṃ. Pubbenivāsānussatiñāṇena hi nibbānavibhāvanaṃ adiṭṭhasaccassa vā siyā diṭṭhasaccassapi vā. Tattha adiṭṭhasaccena tāva taṃ vibhāvetumeva na sakkā appaṭividdhattā, itarassa pana pageva vibhūtamevāti taṃ tena vibhāvitaṃ nāma hotīti adhippāyo. Ettha ca 『『na ca taṃ vutta』』nti iminā pubbenivāsānussatiñāṇassa nibbānārammaṇakaraṇābhāvaṃ āgamato dassetvā 『『na hi nibbāna』』ntiādinā yuttito dasseti. Tattha 『『na pubbe nivutthaṃ asaṅkhatattā』』ti kasmā vuttaṃ? Gocarāsevanāya āsevitassapi nivutthanti icchitattā. Diṭṭhasaccoyeva hi pubbenivāsānussatiñāṇena nibbānaṃ vibhāveti, na adiṭṭhasacco. Taṃ pana ñāṇaṃ khandhe viya khandhapaṭibaddhepi vibhāvetīti nibbānārammaṇakhandhavibhāvane nibbānampi vibhāvetīti sakkā viññātuṃ. Etena payojanābhāvacodanā paṭikkhittāti daṭṭhabbā. Evaṃ anāgataṃsañāṇepi yojetabbanti yathā pubbenivāsānussatiñāṇassa nibbānārammaṇatā dassitā, evaṃ anāgataṃsañāṇepi yathārahaṃ yojetabbaṃ. Tattha pana 『『khandhapaṭibaddhavibhāvanakāle』』tiādinā yojanā veditabbā. Tena vuttaṃ 『『yathāraha』』nti. Kassaci abhiññāppattassapi rūpāvacarassa, pageva itarassa.

Ārammaṇapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Adhipatipaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 善和異熟,即善以及異熟的。涅槃不是前已住過,這是考慮到將要說的"唯已見涅槃"等義理而說的。因為以宿住隨念智了知涅槃,或者是未見諦者的或者是已見諦者的。其中首先未見諦者根本不能了知它,因為未證悟,而對另一者則早已明顯,所以說它被那個了知。在此,以"而且它未說"這句話從教證顯示宿住隨念智不以涅槃為所緣,以"因為涅槃"等從理證顯示。其中為什麼說"不是前已住過,因為是無為"?因為認為即使是由於境域習行而習行過的也是已住過。因為唯有已見諦者以宿住隨念智了知涅槃,而非未見諦者。但是那個智如同了知諸蘊,也了知與蘊相關的,所以在了知以涅槃為所緣的諸蘊時也了知涅槃,這是可以理解的。由此應當視為否定了無目的的質難。如是在未來分智中也應當配合,即如同顯示宿住隨念智以涅槃為所緣,如是在未來分智中也應當適當地配合。在那裡則應當知道以"在了知與蘊相關時"等方式配合。因此說"適當地"。對任何已得神通的色界者,何況其他者。 所緣緣解釋註釋完成。 3. 增上緣解釋註釋

  1. Dhurasahacariyato dhoreyyo 『『dhura』』nti vuttoti āha 『『dhuranti dhuraggāha』』nti. Chandassa pubbaṅgamatāsiddhaṃ pāsaṃsabhāvaṃ upādāya aṭṭhakathāyaṃ 『『jeṭṭhaka』』nti vuttanti tamevatthaṃ dīpento 『『seṭṭha』』nti āha. Tathā hi vuttaṃ aṭṭhasāliniyaṃ 『『chandaṃ pubbaṅgamaṃ katvā āyūhita』』nti. Purimachandassāti 『『chandādhipatī』』ti purimasmiṃ pade niddesavasena vuttassa chandasaddassa samānarūpena sadisākārena. Tadanantaraṃ niddiṭṭhenāti tassa purimassa chandasaddassa anantaraṃ niddesavasena vuttena. Tato eva ca taṃsamānatthatāya ca taṃsambandhena 『『chandasampayuttakāna』』nti ettha chandasaddeneva adhipatisaddarahitenāti attho. Paccayabhūtassāti adhipatipaccayabhūtassa. Sampayuttakavisesanabhāvoti attanā sampayuttadhammānaṃ so eva adhipatipaccayatāsaṅkhāto visesanabhāvo. Esa nayoti iminā 『『vīriyādhipati vīriyasampayuttakānantiādīsu purimavīriyassa samānarūpenā』』tiādinā vattabbaṃ atthavacanaṃ atidisati.

Kusalābyākatānaṃ pavattinti kusalābyākatānaṃ adhipatīnaṃ pavattanākāraṃ. Aladdhaṃ ārammaṇaṃ laddhabbaṃ labbhanīyaṃ, laddhuṃ vā sakkuṇeyyaṃ, dutiye pana atthe lābhamarahatīti laddhabbaṃ. Avaññātanti pageva anavaññātanti attho.

Appanāppattā kusalakiriyadhammā mahābalā sādhipatikā eva honti, tathā micchattaniyatāpīti āha 『『appanāsadisā…pe… nuppajjantī』』ti. Appanāsadisāti appanāppattasadisā. Kammakilesāvaraṇabhūtā ca teti te micchattaniyatadhammā kammāvaraṇabhūtā, ye ānantariyappakārā kilesāvaraṇabhūtā, ye niyatamicchādiṭṭhidhammā, sampayuttacetanāya panettha kilesāvaraṇapakkhikatā daṭṭhabbā ānantariyacetanāsampayuttassa paṭighassa kammāvaraṇapakkhikatā viya. Paccakkhagati anantaratāya vinā bhāvinīti vuttaṃ 『『paccakkhasaggānaṃ kāmāvacaradevānampī』』ti. Tena tesu ānantariyā viya asambhāvino ahetukābhinivesādayopīti dasseti.

Tividhopi kiriyārammaṇādhipatīti ettha ayaṃ kiriyārammaṇādhipatīti ajjhattārammaṇo adhippeto, udāhu bahiddhārammaṇoti ubhayathāpi na sambhavo evāti dassento 『『kāmāvacarādibhedato panā』』tiādimāha. Tattha parasantānagatānaṃ sārammaṇadhammānaṃ adhipatipaccayatā natthīti sambandho. Abhāvatoti avacanato. Avacanañhi nāma yathādhammasāsane abhidhamme abhāvo evāti eteneva anuddhaṭatāpi avuttato veditabbā. Ajjhattārammaṇabahiddhārammaṇadvayavinimuttassa sārammaṇadhammassa abhāvato natthīti viññāyatīti vattabbe tameva viññāyamānataṃ sambhāvento 『『natthīti viññāyamānepī』』ti āha. Tena vuttaṃ 『『bahiddhā khandhe』』tiādi. Rūpe eva bhavituṃ arahati edisesu ṭhānesu arūpe asambhavatoti adhippāyo. Asambhavato ca yathāvuttapāḷianusāratoti veditabbanti. 『『Vicārita』』nti kasmā vuttaṃ, nanu 『『atītārammaṇe anāgate khandhe garuṃ katvā assādetī』』tiādivacanato arūpepi edisesu ṭhānesu khandhasaddo pavattateva. Āvajjanakiriyasabbhāvato panāti idaṃ yathādassitapāḷiyā virodhapariharaṇādhippāyena vuttaṃ, avacanaṃ pana katthaci vineyyajjhāsayena, katthaci nayadassanena hotīti kuto virodhāvasaro.

Adhipatipaccayaniddesavaṇṇanā niṭṭhitā.

  1. Anantarapaccayaniddesavaṇṇanā

我來 協助您直譯這段巴利文: 因為與擔負相伴,所以堪負擔者說為"擔負",因此說"擔負即是擔負執持"。由於成就欲的前導性而取可讚嘆性,在註釋中說"最上",爲了顯示那個義理而說"殊勝"。如是在殊勝義注中說"以欲為前導而勵力"。前面的欲,即在"欲增上"這前面句中依解釋方式所說的欲字的相同形式、相似形態。緊接著解釋的,即在那個前面欲字之後依解釋方式所說的。正因如此以及義理相同,所以在"與欲相應"中以欲字而不帶增上字,這是其義。作為緣的,即作為增上緣的。與相應的特性,即與自己相應的諸法的那個稱為增上緣性的特性。這個方法,以此指示應當說"精進增上對與精進相應"等中的前面精進的相同形式等的義句。 善無記的轉起,即善無記增上的轉起方式。未得的所緣是應得的、可得的,或者是能夠獲得的,但在第二義中值得獲得即是應得。不被輕視,即完全不被輕視的意思。 達到安止的善和唯作法力量很大,必定有增上性,如是邪性決定的也是,因此說"如同安止等不生起"。如同安止,即如同已達安止。它們是業障和煩惱障,即那些邪性決定法是業障,即無間業類;是煩惱障,即決定邪見法。在此應當視其相應思為煩惱障一類,如同與無間業思相應的嗔恚為業障一類。現前趣向因無間隔性而成為未來,所以說"對現前天界的欲界諸天也"。由此顯示在他們之中如同無間業一樣不可能的無因執著等。 三種唯作所緣增上,在此這個唯作所緣增上是指內所緣還是外所緣?顯示兩種都不可能而說"但依欲界等差別"等。其中,對其他相續所攝的有所緣諸法沒有增上緣性,這是關聯。由不存在,即由未說。因為在法教中的阿毗達摩中未說即是不存在,由此也應當知道未列舉即是未說。在應當說由於離開內所緣和外所緣二者的有所緣法不存在而被了知時,推測那個被了知性而說"雖然被了知為不存在"。因此說"外在諸蘊"等。在這樣的情況下只適合在色中存在,因為在無色中不可能,這是意趣。由於不可能以及如上所說的聖典隨順性而應當了知。為什麼說"已觀察"?難道不是因為"重視過去所緣、未來諸蘊而享受"等語,在這樣的情況下蘊字也在無色中轉起。但由於有轉向唯作的存在,這是爲了避免與如上所顯示的聖典相違而說的,但未說有時是由於所教化者的意樂,有時是由於顯示方法,所以哪裡有相違的機會。 增上緣解釋註釋完成。 4. 無間緣解釋註釋

  1. Yathāvuttā nirodhānantarasuññatā nirodhappattatā okāsadānaviseso, attano anurūpacittuppādanasamatthatā cittaniyamahetutā, tattha anantaruppādanasamatthatā ca saṇṭhānābhāvato suṭṭhutaraṃ nirantaruppādanasamatthatā ca cittaniyamahetuviseso daṭṭhabbo. Dhātuvasenāti viññāṇadhātumanodhātumanoviññāṇadhātuvasena. Ettakā eva hi dhātuyo bhinnasabhāvā anantarapaccayatāya niyametvā vattabbā, abhinnasabhāvā pana visesābhāvato purimatāmattaṃyeva visesaṃ purakkhatvā vattabbāti tā kusalādibhedena tathā vuttā. Tenāha 『『kusalādivasena cā』』ti. Yā pana manodhātumanoviññāṇadhātuvasena anantarapaccayatā vattabbā, tattha manoviññāṇadhātu manodhātuyā anantarapaccayena paccayoti vuccamāno sammoho siyā, pure manodhātuyā anantarapaccayabhāvena vuttā, idāni manoviññāṇadhātu manodhātuyāti paccayapaccayuppannavisesā na viññāyeyya, manodhātuyā pana cakkhuviññāṇādidhātūnaṃ anantarapaccayabhāve vuccamāne niyamo natthi. Tenāha 『『manodhātu cakkhuviññāṇadhātuyāti cā』』ti . Tathevāti niyamābhāvato evāti attho. Tasmāti yasmā ito aññathā desanāya paccayapaccayuppannānaṃ visesābhāvo cittavisesadassanavicchedo niyamābhāvo cāti ime dosā āpajjanti, tasmā. Nidassanenāti dhātuvasena nidassanena. Nayaṃ dassetvāti 『『manoviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo』』ti evamādikassa anantarapaccayatāggahaṇassa nayaṃ dassetvā. Niravasesadassanatthanti niravasesassa anantarapaccayabhāvino cittuppādassa dassanatthaṃ.

Sadisakusalānanti samānakusalānaṃ, samānatā cettha ekavīthipariyāpannatāya veditabbā. Tenevāha 『『bhūmibhinnānampi paccayabhāvo vutto hotī』』ti. Samānavīthitā ca yasmā samānavedanā samānahetukā ca honti, tasmā 『『vedanāya vā hetūhi vā sadisakusalāna』』nti āha. Vā-saddo cettha aniyamattho. Tena ñāṇasaṅkhārādibhedassapi vikappanavasena saṅgaho daṭṭhabbo. Cutipi gahitā taṃsabhāvattā. Bhavaṅgacittameva hi pariyosāne 『『cutī』』ti vuccati. Kusalākusalānantarañca kadāci sā uppajjatīti tadārammaṇampi gahitanti daṭṭhabbaṃ, kiriyajavanānantaraṃ tadārammaṇuppattiyanti adhippāyo.

Kāmāvacarakiriyāya āvajjanassāti ayamettha attho adhippetoti dassento 『『āvajjanaggahaṇena kāmāvacarakiriyaṃ visesetī』』ti āha. Tameva hi atthaṃ pākaṭataraṃ kātuṃ 『『kāmāvacaravipāko』』tiādi vuttaṃ. Voṭṭhabbanampi gahitaṃ santīraṇānantarattāti adhippāyo.

Anantarapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Sahajātapaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 如上所說的滅無間空性是達到滅盡的給予機會的特性,生起適合自己之心的能力是心的決定因性,在此無間生起的能力和由於無停止而更好的相續生起的能力,應當視為心的決定因的特性。依界,即依識界、意界、意識界。因為只有這些界以不同的自性而應當確定說無間緣性,但相同自性的由於無差別,只應當以前性而已作為特性來說,所以它們依善等差別如此說。因此說"以及依善等"。但應當說依意界意識界的無間緣性,在此若說意識界對意界以無間緣作緣,可能有迷惑,因為先前已說意界的無間緣性,現在又說意識界對意界,則緣和緣生的差別不能了知,但說意界對眼識等界的無間緣性時沒有限定。因此說"意界對眼識界等"。如是,即由於無限定的意思。因此,即因為除此之外的教說會導致緣和緣生無差別、心的差別顯示斷絕、無限定等這些過失,所以。以例示,即以界的例示。顯示方法,即顯示"意識界及其相應諸法對意界及其相應諸法以無間緣作緣"等這樣把握無間緣性的方法。爲了顯示無餘,即爲了顯示無餘的作為無間緣的心生起。 相似善,即同類善,而此相同性應當依屬於同一心路而了知。因此說"也說了不同地的緣性"。同一心路性是因為有相同受和相同因,所以說"對受或因相似的善"。或字在此表示不確定。由此應當視為依選擇方式攝取智和行等差別。也攝取死心,因為是那個自性。因為只有有分心在最後稱為"死"。應當視為也攝取善不善之後的彼所緣,因為它在唯作速行之後生起彼所緣,這是意趣。 轉向的欲界唯作,在此這是所意趨的義理,顯示這點而說"以轉向攝取限定欲界唯作"。爲了使那個義理更加明顯,所以說"欲界異熟"等。也攝取確定,因為在推度之後,這是意趣。 無間緣解釋註釋完成。 6. 俱生緣解釋註釋

6.Porāṇapāṭhoti purātano aṭṭhakathāpāṭho. Imassāti imassa padassa. Avuttassāti pāḷiyaṃ avuttassa. Yadipi sahagatasaddassa atthasaṃvaṇṇanāyaṃ saṃsaṭṭhasaddassa viya samānatthassapi katthaci saddantarassa attho vuccati pariyāyavisesabodhanatthaṃ, tathāpi na mūlasaddassa attho vibhāvito hotīti dassento āha 『『na ca…pe… hotī』』ti. 『『Aññamañña』』nti ca 『『aññaañña』』nti vattabbe ma-kārāgamaṃ katvā niddeso, kammabyatihāre cetaṃ padaṃ, tasmā itaretaranti vuttaṃ hoti. Paccayapaccayuppannānaṃ ekasmiṃyeva khaṇe paccayuppannapaccayabhāvassa icchitattā yo hi yassa paccayo yasmiṃ khaṇe, tasmiṃyeva khaṇe sopi tassa paccayoti ayamettha aññamaññapaccayatā. Tathā hi aṭṭhakathāyaṃ 『『añño aññassā』』ti vatvā 『『iminā…pe… dīpetī』』ti vuttaṃ. Okkamanaṃ pavisananti attho. Āsanakkhaṇe hi dhammā purimabhavato imaṃ bhavaṃ pavisantā viya honti. Tena vuttaṃ 『『paralokato imaṃ lokaṃ āgantvā pavisantaṃ viya uppajjatī』』ti. Tasmā avisesena paṭisandhi okkantisaddābhidheyyāti adhippāyena vuttaṃ 『『okkanti…pe… adhippāyenāhā』』ti. Taṃnivāraṇatthanti tassa khaṇantare rūpīnaṃ sahajātapaccayabhāvassa 『『kañci kāle na sahajātapaccayena paccayo』』ti nivāraṇatthaṃ. Tena padadvayena samānesu paccayapaccayuppannadhammesu purimato pacchimassa visesamatthaṃ dasseti.

Evañca 『『kañci kāle』』ti padassa 『『keci kāleti vā, kismiñci kāle』』ti vā vibhattivipallāsena attho gahetabboti adhippāyena paṭhamavikappaṃ dassetvā idāni pakārantarena dassetuṃ 『『kañci kāleti kecikismiñci kāleti vā attho』』ti āha. Tena 『『kañcī』』ti ayaṃ sāmaññaniddesoti dasseti. Yo hi ayaṃ 『『kecī』』ti paccattabahuvacanābhidheyyo attho, yo ca 『『kismiñcī』』ti bhummekavacanābhidheyyo, tadubhayaṃ sati kālavantakālatāvibhāge kiṃ-saddassa vacanīyatāsāmaññena pana ekajjhaṃ katvā 『『kañcī』』ti pāḷiyaṃ vuttanti taṃ vibhajitvā dassetuṃ 『『keci kismiñcī』』ti vuttaṃ. Aṭṭhakathāyaṃ pana 『『kismiñcī』』ti bhummavaseneva vuttaṃ. Tena yathāvuttaatthavibhāgena padena. Vatthubhūtāti vatthusabhāvā. Hadayarūpameva sandhāya vadati. Rūpantarānanti hadayavatthuto aññarūpānaṃ. Arūpīnaṃ sahajātapaccayataṃ pubbe 『『okkantikkhaṇe nāmarūpa』』nti ettha anivāritaṃ nivāretīti yojanā, tathā vatthussa ca kālantare paṭisandhikālato aññasmiṃ kāle arūpīnaṃ nivāretīti. Evañca katvātiādinā yathāvuttaatthavaṇṇanāya pāḷiyaṃ vibhattiniddesassa rūpakabhāvamāha. Punapi purimato pacchimassa upacayena visesaṃ dassetuṃ 『『purimena cā』』tiādi vuttaṃ. Tattha purimenāti 『『okkantikkhaṇe nāmarūpa』』nti iminā paccayaniddesavacanena. 『『Eko khandho vatthu ca tiṇṇaṃ khandhāna』』ntiādinā paṭiccavārādipāṭhena. Atthavivaraṇañhi paccayaniddesapāḷiyā sabbepi satta mahāvārā. Vatthussa vattabbatte āpanne kinti paccayoti tassa nāmassāti yojanā. Etenāti 『『rūpino dhammā arūpīnaṃ dhammāna』』nti etena vacanena. Kevalassāti nāmarahitassa vatthussa. Tathāti nāmassa paccayabhāvena.

我來 助您直譯這段巴利文: 古老讀法,即古老的註釋讀法。這個,即這個語詞的。未說的,即在聖典中未說的。雖然在解釋俱生詞義時,如同混合詞一樣,有時也說其他同義詞的義理,是爲了顯示特殊的同義詞,但是根本詞的義理並未顯明,爲了顯示這點而說"而且不成為"等。"相互"這個詞,是在應說"其他其他"時加入m音而作的解釋,這個詞是在業互相作用中,所以說是互相的意思。因為在同一剎那中欲求緣和緣生法的緣生和緣性,所以在某個剎那中誰對誰是緣,在那同一剎那中他也是那個的緣,這就是這裡的相互緣性。如是在註釋中說完"其他對其他"后說"以此顯示"等。入,即進入的意思。因為在住位剎那,諸法好像從前世進入此世一樣。因此說"好像從他世來到此世而進入般生起"。所以依意趣說"入等以一般意趣說",即表示結生普遍地是入的意思。爲了遮止那個,即爲了遮止在其他剎那有色法的俱生緣性而說"在某時不以俱生緣作緣"。以那兩個詞在相同的緣和緣生法中顯示後者比前者的特殊性。 如是顯示第一選擇,"某時"這個詞應以轉變語尾的方式取義為"某些時"或"在某時",現在爲了以另一方式顯示而說"某時即某些某時的意思"。由此顯示"某"這是一般的說明。因為這個"某些"是表示主格複數的義理,而"在某"是表示處格單數的義理,在有時分與時的區別時,以疑問詞的說明共性而合為一說為"某",爲了分別顯示這個而說"某些在某"。但在註釋中只依處格說"在某"。以如上所說的義理分別的詞。成為所依,即所依自性。只是指心所依色而說。其他色,即除心所依外的其他色。阻止前面在"結生剎那名色"中未阻止的無色的俱生緣性,這是關聯,如是也阻止所依在結生時刻以外的其他時刻對無色的緣性。如是作了等,以此說明在聖典中語尾說明的比喻性。爲了再次顯示後者比前者以增長方式的特殊性而說"以前者"等。其中以前者,即以"結生剎那名色"這個緣的解說語。以"一蘊和所依對三蘊"等的緣起篇等文。因為七大篇都是緣的解說聖典的義理解釋。當應說所依時,如何是那個名的緣,這是關聯。以此,即以"有色法對無色法"這個說法。單獨的,即離開名的所依。如是,即以名的緣性。

Katthacīti 『『rūpino dhammā arūpīnaṃ dhammānaṃ kañci kālaṃ sahajātapaccayena paccayo』』ti etasmiṃ niddese. Ettha hi aññamaññasahajātapaccayabhāvo labbhati. Vacanenāti 『『aññamañña』』nti iminā vacanena pāḷiyaṃ sahajātapaccayabhāvassa asaṅgahitattā, atthato pana labbhatevāti. Tenāha 『『labbhamānepī』』ti. Tassāti aññamaññapaccayattassa. Evanti 『『na aññamaññavasenā』』ti iminā pakārena. Samudāyekadesavasena sāmivacananti avayavāvayavisambandhe avayavini sāmivacananti attho, niddhāraṇe vā 『『kaṇhā gāvīna』』ntiādīsu viya.

Sahajātapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Nissayapaccayaniddesavaṇṇanā

8.Kismiñcikāleti idaṃ na labbhati sabbadāpi nissayapaccayatāya labbhamānattā. Sahajaṃ purejanti hi vibhāgaṃ anāmasitvā nissayatāmattameva nissayapaccayatā. Vatthurūpaṃ pañcavokārabhaveti vatthurūpaṃ pañcavokārabhave cāti ca-saddo luttaniddiṭṭho daṭṭhabbo. Tassāti āruppavipākaṭṭhapanassa. Pakāsetabbattāti iminā apākaṭaṃ pākaṭaṃ katvā vacanena codanā anokāsāti dasseti.

Nissayapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Upanissayapaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 某處,即在"有色法對無色法在某時以俱生緣作緣"這個解釋中。因為在此可得相互俱生緣性。以說,即因為在聖典中以"相互"這個說法未攝取俱生緣性,但在義理上卻可得。因此說"雖然可得"。那個,即相互緣性的。如是,即以"不依相互方式"這種方式。依總體部分方式的屬格,即在部分與整體的關係中對整體的屬格的意思,或者在分別中如"在諸牛中黑的"等。 俱生緣解釋註釋完成。 8. 依止緣解釋註釋 在某時,這個不可得,因為依止緣性一直可得。因為不涉及"俱生、前生"這個區分,依止緣性只是依止性而已。所依色在五蘊有,應當視為"所依色和在五蘊有",這裡省略了"和"字。那個,即無色界異熟的安立。應當顯示,以此顯示質難因為顯明不顯明而無機會。 依止緣解釋註釋完成。 9. 親依止緣解釋註釋

9.Upanissaye tayoti anantarārammaṇapakatūpanissayappabhede tayo upanissaye. Anekasaṅgāhakatāyāti anekesaṃ paccayadhammānaṃ saṅgahaṇato. Ekanteneva honti cittaniyamahetubhāvena pavattiniyamato. Yesu padesūti yesu kusalādipadesu. Saṅgahitoti saṅgahaṃ gato, kusalādipadesu yesaṃ padānaṃyeva anantarūpanissayo labbhatīti attho. Tesu 『『kesañcī』』ti na vuttaṃ. Kasmā? Na sakkā vattuṃ ekanteneva upalabbhanato. Tesūti kusalākusalapadesu. Na hi kusalo akusalassa anantarūpanissayo hoti, akusalo vā kusalassa, ārammaṇapakatūpanissayā pana anekantikā, tasmā tattha 『『kesañcī』』ti vuttaṃ. Siddhānaṃ paccayadhammānanti paccayabhāvena purimanipphannānaṃ kusalādīnaṃ kusalassa akusalassa vāti attho. Akusalādīhīti yathāsaṅkhyaṃ akusalena kusalena vā. Avisesenāti yathāvuttavisese niyamaṃ aggahetvā akusalādīsu akusalakusalānaṃ 『『kesañcī』』tiādinā.

Anārammaṇattā ārammaṇūpanissayaṃ pubbāparaniyamena appavattito anantarūpanissayaṃ na labhatīti yojanā. Pakatassāti nipphāditassa, upasevitassa vā. Na hi rūpasantānassa saddhādinipphādanaṃ atthi, utubhojanādiupasevanaṃ vā sambhavati. Tenāha 『『yathā hi…pe… rūpasantānenā』』ti. Nanu ca rūpasantāne pubbenāparaṃ viseso labbhati , so ca na vinā samānajātiyena kāraṇenāti svāyaṃ pakatūpanissayalābhoti kadāci āsaṅkeyyāti āha 『『yasmiñcā』』tiādi. Tattha tanti utubījādikaṃ kammādi ca tena rūpena purimanipphannena. Uppādanaṃ sābhisandhikaṃ daṭṭhabbaṃ. Adhipatīsu pubbābhisaṅkhāro viya pakappanaṃ saṃvidahanaṃ. Pakaraṇaṃ vuttalakkhaṇena kāraṇabhāvena avaṭṭhānaṃ, yato kāraṇaviseso 『『pakatī』』ti vuccati. Yadi evaṃ kasmā rūpasseva taṃ paṭikkhipīyatīti āha 『『yathā ca…pe… daṭṭhabbā』』ti. Evampi utubījādīnaṃ aṅkurādīsu kathaṃ paccayavisesabhāvoti āha 『『utubījādayo pana…pe… bhāvato』』ti. Upanissayoti ca yasmā balavatākāraṇaṃ adhippetaṃ, tasmā na ettha ekantena purimanipphatti icchitabbā. Yadi evaṃ pāḷiyaṃ kathaṃ purimaggahaṇanti āha 『『purimapurimānaṃyeva panā』』tiādi. Tepi vā parikappanavasena purimanipphannāyeva nāma honti. Na hi asaṃviditākāre vatthusmiṃ patthanāpavattīti. Tenāha 『『taṃsamānalakkhaṇatāyā』』ti.

Dhammeti puggalasenāsanapaññattīnaṃ upādānabhūte dhamme. Ayaṃ nayoti paññattimukhena paññapetabbā tadupādānabhūtā dhammā gayhantīti yathāvutto nayo. Etthevāti 『『senāsanampi upanissayapaccayena paccayo』』ti etasmiṃyeva vacane. Kathaṃ paccuppannassa pakatūpanissayabhāvoti codanāya 『『vakkhatī』』tiādinā āgamaṃ dassetvā yuttiṃ dassetuṃ 『『paccuppannānampica tādisānaṃ pubbepakatattā』』ti vuttaṃ. Tādisānanti yādisā utuādayo paccupaṭṭhitā, tādisānaṃ tato pubbe puretaraṃ pakatattā pakatūpanissayayogyatāya āpāditattā.

Kasiṇādīnampi ārammaṇūpanissayatā sambhavatīti katvā vuttaṃ 『『iminā adhippāyena 『ekaccāyā』ti āhā』』ti. Tathā hi 『『kasiṇamaṇḍalaṃ disvā』』tiādinā tassa upanissayabhāvo aṭṭhakathāyaṃ vutto.

我來幫您直譯這段巴利文: 9.在親依止中三種,即在無間、所緣、自然親依止的差別中三種親依止。由於攝多,即由於攝取多個緣法。必定存在,由於以心的決定因性而有轉起的決定。在那些詞中,即在那些善等詞中。被攝取,即被包含,即在善等詞中只在某些詞得到無間親依止的意思。在它們中不說"某些"。為什麼?不能說,因為必定被獲得。在它們中,即在善不善詞中。因為善不是不善的無間親依止,不善也不是善的,但所緣親依止和自然親依止則不確定,所以在那裡說"某些"。已成就的緣法,即以緣性先前完成的善等對善或不善的意思。以不善等,即依次第以不善或善。無差別,即不取如上所說差別的決定,在不善等中對不善善以"某些"等。 由於無所緣,不得所緣親依止,由於不以前後決定而轉起,不得無間親依止,這是關聯。已作成的,即已完成的或已修習的。因為色相續沒有信等的完成,或不可能有氣候、食物等的修習。因此說"如何...色相續"。難道在色相續中不得前後差別,而且它不是沒有同類因的嗎?這或許有時會懷疑得到自然親依止,所以說"而且在何"等。其中那個,即氣候、種子等和業等,以那個先前完成的色。生起應當視為有目的的。如同在增上中的前行準備,計劃即是安排。作成是以所說相的因性而住立,由此因的特殊稱為"自然"。如果這樣,為什麼只否定色的它呢?所以說"如何...應當見"。即使如此,氣候種子等如何是對芽等的特殊緣?所以說"但氣候種子等...性"。親依止,由於意指有力因,所以在此不應當一向要求先前完成。如果這樣,在聖典中如何取前?所以說"但唯前前"等。或者它們依假設方式稱為唯先前完成。因為對未知相的事物不生起欲求。因此說"由於有相同相"。 法,即在概念的人和住處的所依法。這個方法,即所說通過概念而應說的彼所依法被取的方法。正在此,即正在"住處也以親依止緣作緣"這句話中。如何是現在的自然親依止?對這個質問,以"將說"等顯示教證,爲了顯示理證而說"因為現在的如是等先前已作成"。如是等,即如氣候等現前的那樣,因為那樣的在它之前更前已作成,已達到適合自然親依止性。 作了遍等也有所緣親依止性而說"以此意趣說'某些'"。如是在註釋中以"見到遍輪"等說它的依止性。

Arūpāvacarakusalampi upanissayo hoti, pageva kāmāvacararūpāvacarakusalanti adhippāyo. Taṃ pana yathā upanissayo hoti, taṃ dassetuṃ 『『yasmiṃ kasiṇādimhī』』tiādi vuttaṃ. Anuppannajhānuppādaneti rūpāvacarajjhānaṃ sandhāyāha, arūpāvacarajjhāne pana vattabbameva natthi. Taduppādakakusalānanti tassa rūpāvacaravipākassa uppādakakusalānaṃ, rūpāvacarakusalānanti attho. Paṭisandhiniyāmakassāti rūpāvacarapaṭisandhiniyāmakassa. Cutitoti rūpāvacarapaṭisandhiyā anantarapaccayabhūtāya cutiyā. Purimajavanassa vasenāti cutiyā āsannajavanabhāvena. Rūpāvacarakusalaṃ arūpāvacaravipākassāti etthāpi 『『taduppādakakusalāna』』ntiādinā ānetvā yojetabbaṃ. Yathā ca 『『rūpāvacarakusalaṃ arūpāvacaravipākassa upanissayo』』ti vuttaṃ, evaṃ 『『kāmāvacarakusalampi taduppādakakusalāna』』ntiādinā yojetabbaṃ. Lokuttaravipākassa tebhūmakakusalānampi pādakādivasena upanissayabhāvo pākaṭoyeva, tathā taṃtaṃbhūmakakusalānaṃ taṃtaṃbhūmakakiriyānaṃ, kāmāvacarakusalassa rūpārūpāvacarakiriyānaṃ, rūpāvacarakusalassa arūpāvacarakiriyāya upanissayabhāvoti imamatthaṃ dassento 『『evaṃ paccekaṃ…pe… veditabbo』』ti āha. 『『Saddhaṃ upanissāya dānaṃ detī』』tiādinā pakatūpanissayo uddesavaseneva pāṭho āgato, na vibhajanavasenāti āha 『『pāḷiyampi…pe… vissajjito』』ti. Kusalattikādīsu anulomādibhedabhinnattā pañhāvāresūti bahuvacananiddeso.

Lokuttaranibbattanaṃ upanissāya parassa sinehuppādane lokuttaradhammā upanissayo viya hontīti ayamettha leso, bhāvino pana lokuttarassa akusalānaṃ upanissayatā sambhavatīti āha 『『na idaṃ sārato daṭṭhabbanti adhippāyo』』ti. Rūpāvacarādikusalānanti rūpārūpāvacaralokuttarakusalānaṃ uppādiyamānassa rūpāvacarakusalassāti yojanā. Rūpāvacarakiriyassa ca arūpāvacaravipāko upanissayo kathanti āha 『『pubbe nivutthādīsu…pe… arahato』』ti . Taṃ taṃ vipākaṃ patthento tassa tassa vipākassa hetubhūtaṃ kusalaṃ nibbattetīti vipākānaṃ kusalūpanissayatāti āha 『『catubhūmakā…pe… upanissayo』』ti. Lokiyakusalānaṃ pana lokuttaravipākā upanissayo na hontīti dassento 『『yadipī』』tiādimāha. Teneva hi 『『tathā tebhūmakavipāko』』ti tebhūmakaggahaṇaṃ kataṃ. Tattha tenāti anāgāminā. Tanti arahattaphalaṃ. Tasmāti adiṭṭhapubbattā. Tāni viyāti sotāpattiphalāni viya. Tesanti puthujjanādīnaṃ. Imassāti anāgāmino. Idaṃ vuttaṃ hoti – yathā puthujjanādīnaṃ santāne jhānādīnaṃ sotāpattiphalādīnaṃ na upanissayapaccayo anupaladdhapubbattā, evaṃ anāgāmino jhānādīnaṃ aggaphalaṃ upanissayapaccayo adiṭṭhapubbattā. Tenāha 『『upaladdhapubbasadisameva hi anāgatampi upanissayo』』ti. Aṭṭhakathāyaṃ pana heṭṭhimaphalānaṃ kusalūpanissayatā vuttā eva.

我來幫您直譯這段巴利文: 無色界善也是依止,何況欲界色界善,這是意趣。但是爲了顯示它如何是依止,所以說"在何遍等"等。在未生起禪那生起中,是指色界禪那而說,但在無色界禪那中則完全無可說。生起那個的諸善,即生起那個色界異熟的諸善,即色界善的意思。決定結生的,即決定色界結生的。從死,即從作為色界結生的無間緣的死。依前速行,即以是死的近速行。色界善對無色界異熟,在此也應當帶入"生起那個的諸善"等而配合。如同說"色界善是無色界異熟的依止",如是也應當以"欲界善也對生起那個的諸善"等配合。出世間異熟對三地善以作為基礎等方式的依止性是明顯的,如是各地善對各地唯作,欲界善對色無色界唯作,色界善對無色界唯作的依止性,顯示這個義理而說"如是各別...應當知道"。"依止信而佈施"等以自然依止只依列舉方式來到聖典,不是以分別方式,所以說"在聖典中...已回答"。在善三法等中由於順次等差別而分別所以在問分中,這是複數的說明。 依止出世間的生起而對他人生起愛著時,出世間法好像是依止,這裡是這個方便,但對未來的出世間,不善的依止性是可能的,所以說"不應當視為真實,這是意趣"。色界等善,即對正在生起的色界善的色無色界和出世間善,這是關聯。色界唯作如何是無色界異熟的依止?所以說"在前已住等...阿羅漢"。希望那個那個異熟而生起作為那個那個異熟的因的善,這是諸異熟的善依止性,所以說"四地...依止"。但顯示世間善不是出世間異熟的依止而說"雖然"等。因為正是由此而作"如是三地異熟"的三地的攝取。其中以他,即以阿那含。那個,即阿羅漢果。因此,即由於未曾見過。如同那些,即如同諸預流果。他們的,即諸凡夫等的。這個的,即阿那含的。這是所說的義理 - 如同在凡夫等相續中諸禪那等不是諸預流果等的依止緣,因為未曾獲得過,如是在阿那含的諸禪那等不是最上果的依止緣,因為未曾見過。因此說"因為唯與已獲得過的相似的未來也是依止"。但在註釋中說了下位果的善依止性。

Yathā vipākā kusalānaṃ, evaṃ kiriyāpi tesaṃ upanissayo hotīti taṃ nayaṃ dassetuṃ 『『kiriyaṃ atthapaṭisambhidādi』』ntiādi vuttaṃ. Yonisomanasikāre vattabbameva natthīti catubhūmakakusalassapi yonisomanasikāro upanissayo hotīti ettha vattabbameva natthi, tadatthaṃ yonisomanasikāraṃ pavattentassāti attho. Tanti yonisomanasikāraṃ. Akusalassa ca catubhūmakavipākassa upanissayo yonisomanasikāroti yojanā. Evaṃ kiriyassapīti yathā kusalassa yonisomanasikārassa vasena upanissayo vutto, evaṃ kiriyassapi yonisomanasikārassa vasena yojetabbanti attho. So hi taṃ upanissāya rāgādiuppādane akusalassa vuttanayena kusalākusalūpanissayabhāvamukhena catubhūmakavipākassa upanissayo hotiyeva. Yadi kiriyasaṅkhāto…pe… hotiyeva, atha kasmā pakatūpanissayavibhajane kiriyā na gahitā, utubhojanasenāsanāniyeva gahitānīti āha 『『nevavipākanavipākadhammadhammesu…pe… nayadassanamattamevā』』ti. Evamādikanti ādi-saddena 『『kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati na upanissayapaccayā』』ti evamādikaṃ saṅgaṇhāti. Upanissayapariyāyo upanisasaddoti katvā vuttaṃ 『『viññāṇūpanisaṃ nāmarūpaṃ, nāmarūpūpanisañca saḷāyatanantiādikenā』』ti. Ettha hi viññāṇassa nāmarūpānaṃ phassarūpādīnaṃ cakkhāyatanādīnañca upanissayabhāvo vuttoti.

Upanissayapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Purejātapaccayaniddesavaṇṇanā

  2. Dassitameva nayadassanavasenāti yojanā. Yadi dassitameva, kasmā vuttaṃ 『『sāvasesavasena desanā katā』』ti āha 『『sarūpena adassitattā』』ti. 『『Yaṃ yaṃ dhammaṃ purejātaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ purejātapaccayena paccayo』』ti evaṃ sarūpena pāḷiyaṃ adassitattā. Iddhividhābhiññāya cāti ca-saddena cutūpapātañāṇassapi saṅgaho daṭṭhabbo. Tassapi hi rūpadhammārammaṇakāle aṭṭhārasasu yaṃ kiñci ārammaṇapurejātaṃ hoti paccuppannārammaṇattā. 『『Cavamāne upapajjamāne』』ti hi vuttaṃ. Dibbacakkhudibbasotañāṇesu ca vattabbameva natthi.

Itarassapi abhāvāti ārammaṇapurejātassapi abhāvā aggahaṇaṃ paṭisandhibhāvinoti yojanā. Satipi kassaci paṭisandhibhāvino ārammaṇapurejāte vibhūtaṃ pana katvā ārammaṇakaraṇābhāvato avijjamānasadisanti katvā vuttaṃ 『『itarassapi abhāvā』』ti. Tenevāha 『『paṭisandhiyā viya aparibyattassa ārammaṇassa ārammaṇamattabhāvato』』ti. Santīraṇabhāvino manoviññāṇadhātuyāpi ekanteneva purejātapaccayo rūpādīni pañcārammaṇānīti yojanā. Ettha ca 『『manodhātūnañcā』』tiādi 『『tadārammaṇabhāvino』』ti padassa purato vattabbo, uppaṭipāṭiyā likhitaṃ.

Purejātapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Pacchājātapaccayaniddesavaṇṇanā

11.Niravasesadassitapurejātadassanavasenāti 『『catusamuṭṭhānikatisamuṭṭhānikarūpakāyassā』』ti evaṃ niravasesato dassitassa purejātassa paccayuppannassa dassanavasena. Paccayā hi idha kāmāvacararūpāvacaravipākā, tesu kāmāvacaravipāko ca catusamuṭṭhānikarūpakāyassa paccayo, na itaro. Tenevāha 『『rūpāvacaravipāko pana āhārasamuṭṭhānassa na hotī』』ti, tasmā 『『tassevā』』ti vuttepi yathārahamattho veditabbo.

Pacchājātapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Āsevanapaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 如同諸異熟對諸善,如是諸唯作也是它們的依止,爲了顯示那個方法而說"唯作義分別智等"等。在如理作意中完全無可說,即在四地善也有如理作意作為依止這點中完全無可說,意思是對於生起那個義理的如理作意。那個,即如理作意。不善和四地異熟的依止是如理作意,這是關聯。如是對唯作也,即如同依如理作意的方式說了對善的依止,如是也應當依如理作意的方式配合唯作的意思。因為他依止它而在貪等生起時,依所說的方式通過不善善依止性而必定是四地異熟的依止。如果稱為唯作...必定是,那麼為什麼在分別自然依止時不取唯作,只取氣候食物住處?所以說"在非異熟非異熟法諸法中...只是方法顯示而已"。如是等,以等字攝取"善法同生的無記法生起不是由依止緣"等。依止的同義詞是親依詞,作了這樣說"識的親依是名色,名色的親依是六處"等。因為在此說了識對名色、觸色等和眼處等的依止性。 親依止緣解釋註釋完成。 10. 前生緣解釋註釋 10.已顯示的即是依方法顯示,這是關聯。如果是已顯示的,為什麼說"依殘餘方式作了教說"?所以說"因為未以自相顯示"。因為在聖典中未以"緣取任何已前生法而生起任何心心所法,那些法對那些法以前生緣作緣"這樣的自相顯示。以及神變智,以和字應當視為也攝取死生智。因為它在以色法為所緣時,在十八中任何一個是所緣前生,因為所緣是現在。因為說"正死正生"。而且在天眼天耳智中完全無可說。 也由於另一個的不存在,即也由於所緣前生的不存在而不攝取將有結生的,這是關聯。雖然有某些將有結生的所緣前生,但由於不清晰地作為所緣,所以如同不存在而說"也由於另一個的不存在"。因此說"如同對結生,由於不明顯的所緣只是所緣性"。對將有推度的意識界,色等五所緣必定是前生緣,這是關聯。這裡"以及對意界"等應當在"對將有彼所緣"這詞之前說,是以相反順序寫的。 前生緣解釋註釋完成。 11. 後生緣解釋註釋 11.依無餘顯示的前生顯示,即依"對四等起三等起色身"這樣無餘地顯示的前生緣生的顯示。因為在此諸緣是欲界和色界異熟,在它們中欲界異熟是四等起色身的緣,不是其他的。因此說"但色界異熟不是食所生的緣",所以雖說"只對那個",也應當依適宜而了知義理。 後生緣解釋註釋完成。 12. 習行緣解釋註釋;

  1. Pakārehi guṇitaṃ paguṇaṃ, bahukkhattuṃ pavattiyā bhāvitanti attho. Atisayena paguṇaṃ paguṇataraṃ, tatoyeva balavataraṃ. Tassa bhāvo, tena paguṇatarabalavatarabhāvena visiṭṭhaṃ visesappattaṃ. Svāyaṃ viseso vipāke natthīti āha 『『etena vipākābyākatato visesetī』』ti.

Āsevanapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Kammapaccayaniddesavaṇṇanā

13.Evaṃsabhāvāti kammapaccayena upakārakasabhāvā. Samatthatāti ānubhāvo. Tassāti vipākakkhandhakaṭattārūpasaṅkhātassa phalassa. Kammapaccayabhāvo vuttoti kammapaccayena paccayabhāvo vutto. Ekavokāre rūpampīti ekavokārepi rūpaṃ na janeti, pageva catuvokāreti attho.

Kammapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Vipākapaccayaniddesavaṇṇanā

  2. Yathā hi rūpabhave saññīnaṃ taṃnibbattitapuññābhisaṅkhāreneva rūpuppatti, evaṃ asaññīnampīti tattha kāmāvacarakammunā yathā vipākānurūpānaṃ paccayo honto kesañciyeva hoti, na sabbesaṃ, katthaciyeva hoti, na sabbattha, na evaṃ vipākānanti āha 『『ekantenā』』ti. Tesaṃ vasenāti tesaṃ vipākapaccayalābhīnaṃ vipākakkhandhānaṃ vasena. Na hītiādinā 『『ekantenā』』ti vuttamatthaṃ byatirekato vibhāveti. Bhūmidvayavipākoti kāmāvacararūpāvacaravipāko āruppe rūpassa na hi paccayoti yojanā.

Vipākapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Āhārapaccayaniddesavaṇṇanā

  2. Kevalāya ojāya ajjhoharaṇassa abhāvā 『『asitapītādivatthūhi saha ajjhoharitovā』』ti vuttaṃ. Khādanīyabhojanīyappabhede asite tāva kabaḷīkāratā hotu, pātabbādike pana kathanti āha 『『pātabba…pe… hontī』』ti. Yebhuyyavasena vā evaṃ vuttanti veditabbaṃ.

Anupālakoti upatthambhako. Cittasamuṭṭhānassa kāyassa āhārapaccayabhāvo kabaḷīkārāhārassa vicāretvā gahetabbo. Kasmāti ce? Ettha kāraṇamāha 『『na hī』』tiādinā. Sati hi paccayabhāve 『『cittasamuṭṭhāno kabaḷīkārāhāro cittasamuṭṭhānassa kāyassa āhārapaccayena paccayo』』tiādi vattabbaṃ siyā, na pana vuttaṃ, nocittasamuṭṭhānassa pana vuttaṃ. Tenāha 『『tividhopi…pe… vutto』』ti.

Āhārapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Indriyapaccayaniddesavaṇṇanā

我來 助您直譯這段巴利文: 12.以諸種類修習成熟,即由多次轉起而修習的意思。極度成熟稱為更成熟,由此更有力。它的狀態,以那個更成熟更有力的狀態而特殊、達到殊勝。這個特殊性在異熟中沒有,所以說"以此區別于異熟無記"。 習行緣解釋註釋完成。 13. 業緣解釋註釋 13.如是自性,即以業緣幫助的自性。能力,即威力。那個的,即所說異熟蘊和所造色的果的。說了業緣性,即說了以業緣作緣性。在一蘊中色也,即在一蘊中也不生色,何況四蘊,這是意思。 業緣解釋註釋完成。 14. 異熟緣解釋註釋 14.如同在色界中有想者由彼所生的福行而生色,如是無想者也是,在那裡以欲界業如何對隨順異熟的作緣時對某些才是,不是對一切,在某處才是,不是在一切處,異熟不是如此,所以說"必定"。依它們,即依那些得異熟緣的異熟蘊。"因為不"等以反面顯明"必定"所說的義理。二地異熟,即欲界色界異熟在無色界不是色的緣,這是關聯。 異熟緣解釋註釋完成。 15. 食緣解釋註釋 15.由於單獨的食素沒有吞嚥,所以說"或與所食所飲等物一起吞嚥"。在可咀嚼可食用的差別中,首先在所食中成為段食可以,但在可飲等中如何?所以說"可飲...成為"。或者應當了知依多數而如是說。 維持的,即支援的。應當思察而取段食對心生身的食緣性。為什麼?對此說了理由以"因為不"等。因為如果有緣性,應當說"心生段食對心生身以食緣作緣"等,但未說,而說了對非心生。因此說"三種也...說"。 食緣解釋註釋完成。 16. 根緣解釋註釋;

  1. 『『Missakattā』』ti idaṃ indriyatāya rūpārūpajīvitindriyānaṃ ekajjhaṃ katvā desitataṃ sandhāya vuttaṃ, tasmā missakattāti rūpajīvitindriyamissakattāti attho. Jīvitindriyanti arūpajīvitindriyaṃ. Na sabbena sabbaṃ vajjitabbanti yathā pañhāpucchake arūpajīvitindriyaṃ missakattā na gahitaṃ, na evamidha arūpajīvitindriyaṃ aggahitanti attho.

Arūpānaṃ cakkhuviññāṇādīnaṃ paccayantarāpekkhāni āvajjanārammaṇādiaññapaccayasāpekkhāni indriyapaccayā siyuṃ cakkhādīnaṃ rūpārūpānaṃ aññamaññaṃ kadācipi avinibbhuttabhāvassa abhāvato, paccayantarasamodhānāpekkhatāya ca. Yo pana nirapekkhoti yathā cakkhādīni paccayantaresu sāpekkhāni, evaṃ sāpekkho ahutvā yo tattha nirapekkho indriyapaccayo hoti avinibbhuttadhammānaṃ yathā duvidhampi jīvitindriyaṃ, so attano…pe… natthīti yojanā. Avinibbhuttānaṃ tesampi liṅgādīnaṃ siyuṃ vinibbhuttānaṃ paccayuppannānaṃ indriyapaccayatābhāvassa adiṭṭhattā. Nanu cakkhādīnaṃ vinibbhuttānaṃ indriyapaccayabhāvo diṭṭhoti? Saccaṃ diṭṭho, na pana so samānajātiyāti dassento 『『na hī』』tiādimāha. Sati cevanti evaṃ vuttappakāre samānajātiyaṃyeva avinibbhuttassa indriyapaccayabhāve sati itthipurisindriyehi saddhiṃ. Sahayoge hi idaṃ karaṇavacanaṃ. Yadipi itthipurisindriyāni liṅgādīnaṃ kalalādikāle indriyapaccayataṃ na phareyyuṃ tesaṃ tadā abhāvato. Ye pana rūpadhammā tadā santi, tehi avinibbhuttāva, tesaṃ kasmā na pharantīti āha 『『aññesaṃ panā』』tiādi. Abījabhāvato animittabhāvato. Tadanurūpānanti kalalādiavatthānurūpānaṃ atthitaṃ icchanti, yato 『『itthī, puriso』』ti pakativibhāgo viññāyatīti tesaṃ adhippāyo.

Kusalajātiyanti niddhāraṇe bhummaṃ. Ye pana 『『kusalajātika』』nti paṭhanti, tesaṃ paccattekavacanaṃ. Visuṃ ekajāti vā bhūmi vā na hoti tadekadesabhāvato. Hetuādīsupīti ādi-saddena 『『akusalāhāresupi eseva nayo』』ti evamādikaṃ saṅgaṇhāti. Esa nayoti yvāyaṃ 『『bhūmivasena vuttesū』』tiādinā arūpe alabbhamānassa indriyapaccayassa aṭṭhapane atthanayo vutto, esa nayo yojetabboti. Tathā apariyāpannakusalahetu, tathā akusalahetūti etthāpi paṭhamāpariyāpannakusalahetu domanassasahagatākusalahetu ca visuṃ ekajāti bhūmi vā na hontīti āruppe alabbhamānāpi visuṃ na ṭhapitāti yojetabbo. Esa nayo 『『akusalāhāresupi eseva nayo』』ti evamādīsu.

我來幫您直譯這段巴利文: 16"由於混合",這是指依根性而把色無色命根合為一起而教說,所以"由於混合"即由於與色命根混合的意思。命根,即無色命根。不應當完全排除,即如同在問題詢問中由於混合而不取無色命根,不是如此在這裡不取無色命根,這是意思。 無色的眼識等期待其他緣,期待轉向所緣等其他緣的諸根緣,眼等色無色應當是由於在任何時候也沒有不可分離性,以及期待其他緣的集合。但是什麼是不期待的,即如同眼等是期待其他緣的,如是不成為期待的,什麼在那裡是不期待的根緣對不可分離諸法,如同兩種命根,它對自己...沒有,這是關聯。對那些不可分離的性相等也應當是,因為未見到對可分離的緣生法沒有根緣性。難道沒有見到眼等可分離的根緣性嗎?確實已見到,但那不是同類的,爲了顯示這點而說"因為不"等。如果正是,即在如是所說種類的唯同類中有不可分離的根緣性時與女男根一起。因為這是在共同中的具格。雖然女男根在羯羅藍等時不遍及性相等的根緣性,因為它們那時不存在。但是那時存在的色法,是不可分離的,為什麼不遍及它們?所以說"但其他的"等。由於無種子性由於無相性。隨順那個的,即欲求羯羅藍等位隨順的存在,由此了知"女、男"的自性差別,這是他們的意趣。 在善類中,是分別的處格。但是那些讀為"善類的"的,他們的是主格單數。不是別的一類或一地,因為是它的一部分。在因等中也,以等字攝取"在不善食等中也是這個方法"等。這個方法,即這個在"在依地所說"等中所說的在無色不得的根緣不安立的義理方法,這個方法應當配合。如是不攝入善因,如是不善因,在此也初不攝入善因和俱憂不善因不是別的一類或一地,所以雖然在無色不得也不別立,這樣應當配合。這個方法在"在不善食等中也是這個方法"等中也是如此。

Sati sahajātapaccayatte uppādakkhaṇepi indriyapaccayatā siyāti katvā vuttaṃ 『『sahajātapaccayattābhāvaṃ sandhāyā』』ti. Vuttañhi 『『uppajjamāno saha uppajjamānabhāvena upakārako dhammo sahajātapaccayo』』ti (paṭṭhā. aṭṭha. paccayuddesavaṇṇanā). Tassa pana sahajātapaccayattābhāvo yadipi aṭṭhakathāyaṃ 『『sahajātapaccayatā pana tassa natthī』』ti sarūpeneva dassito, tathāpi taṃ ananujānanto 『『uppāda…pe… nivāretu』』nti vatvā 『『vakkhatī』』tiādinā tamatthaṃ samattheti. Kammapaccayasadisanti hi etena tassa uppādakkhaṇe paccayabhāvo pakāsito. Pavattecāti ca-saddena paṭisandhiyañca kaṭattārūpassa rūpajīvitindriyato añño indriyapaccayo na hi atthīti yojanā. Paṭiccavārādayo sampayuttavārapariyosānā cha vārā uppādakkhaṇameva gahetvā pavattā 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā』』tiādinā, na ṭhitikkhaṇanti adhippāyo. Evañca katvāti uppādakkhaṇameva gahetvā pavattattā. Etesūti yathāvuttesu chasu vāresu. Keci pana 『『rūpajīvitindriyassa anupālanaṃ uppādakkhaṇe na pākaṭaṃ balavañca yathā ṭhitikkhaṇe pacchājātādipaccayalābhato thirabhāvappattiyāssa taṃ pākaṭaṃ balavañca, tasmā 『ṭhitikkhaṇe』ti vutta』』nti vadanti.

Indriyapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Jhānapaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 作了"如果有俱生緣性,在生起剎那也應當有根緣性"而說"依俱生緣性的不存在"。因為說"生起時以同生性幫助的法是俱生緣"。但是它的俱生緣性的不存在,雖然在註釋中以"但它沒有俱生緣性"這樣的自相顯示,然而他不同意它而說"生起...防止",以"將說"等證成那個義理。因為"如同業緣"以此顯示它在生起剎那的緣性。在轉起中也,以也字關聯在結生中也對所造色,除了色命根外確實沒有其他根緣。緣起章等到相應章為止的六章只取生起剎那而轉起,以"緣善法而善法以因緣生起"等,不是住位剎那,這是意趣。如是作了,即由於只取生起剎那而轉起。在這些中,即在如上所說的六章中。但有些人說"色命根的維持在生起剎那不明顯且不強,如同在住位剎那由於得後生等緣而達到堅固性時它明顯且強,所以說'在住位剎那'"。 根緣解釋註釋完成。 17. 禪緣解釋註釋;

17.Somanassadomanassasaṅkhātānīti somanassadomanassapariyāyena vuttāni, jhānaṅgabhāvavisesanato vā somanassadomanassabhūtāneva sukhadukkhāni jhānaṅgāni, na itarasukhadukkhānīti jhānaṅgabhūtānaṃyeva sukhadukkhānaṃ jhānaṅgabhāvadassanatthaṃ somanassadomanassaggahaṇaṃ kataṃ. Idāni yathāvuttameva 『『dvipañcaviññāṇesū』』tiādinā vitthārato vibhāveti, taṃ suviññeyyameva. Tenāti visesanabhūtena somanassadomanassaggahaṇena.

Abhinipātamattattāti ārammaṇakaraṇamattabhāvato. Cintanāpavattiyā upanijjhāyanapavattiyā. Yathāvutteneva kāraṇenāti 『『upanijjhānākārassa abhāvato』』ti etena kāraṇena. Pubbetiādito. Cattāri aṅgāni vajjitānīti sattasu aṅgesu dassiyamānesu cattāri aṅgāni vajjitāni. Aṭṭhakathā hesāti lesena apakāsetabbatāya kāraṇamāha. Tīsupi ekameva vattabbaṃ siyā, taṃsamānalakkhaṇatāya itaresaṃ tiṇṇampi gahaṇaṃ hotīti. Tiṇṇaṃ pana vacanenāti upekkhāsukhadukkhānaṃ ajhānaṅgatādassanatthena vacanena. Tato upekkhādito aññassa dhammassa cittekaggatāya jhānaṅganti uddhaṭabhāvo āpajjati ajhānaṅgesu aggahitattā. Yathāvuttakāraṇatoti 『『upanijjhānākārassa abhāvato』』ti vuttakāraṇato aññena kāraṇena anuddhaṭabhāvo vā āpajjati anupanijjhāyanasabhāvehi saddhiṃ aggahitattā upanijjhāyanākārabhāvato aññeneva kāraṇena cittekaggatāya pāḷiyaṃ anuddhaṭabhāvo āpajjati. Taṃdosapariharaṇatthanti yathāvuttadosavinimocanatthaṃ.

Yepanātiādi padakāramattadassanaṃ. Somanassādīhīti somanassadomanassajhānaṅgupekkhāhi. Avibhūtabhāvo upekkhanaṃ. Upekkhā hi avibhūtakiccā vuttā. Samānānaṃ kesaṃ? Sukhādīnaṃ, kehi? Somanassādīhi, kathaṃ? Sukha…pe… yuttatāti yojanā. Na cittekaggatāyāti sukhādīhi, tadaññehi abhiniropanādīhi ca anindriyakiccatāya ca anupanijjhāyanakiccatāya ca asamānatāya pañcaviññāṇesu cittekaggatāya jhānaṅganti anuddhaṭabhāve kāraṇaṃ na vattabbanti. Sāti cittekaggatā. Etthāti 『『upekkhāsukhadukkhānī』』ti etasmiṃ aṭṭhakathāvacane na gahitā. Vicikicchāyuttamanodhātuādīsūti vicikicchāsampayuttacitte manodhātuyā sampaṭicchanādīsu ca. Tassāpi cittekaggatāyapi.

Jhānapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Maggapaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 17.所說的喜憂,即以喜憂的同義詞所說的,或由於特定為禪支性,只有成為喜憂的樂苦是禪支,不是其他樂苦,爲了顯示只有成為禪支的樂苦的禪支性而作了喜憂的攝取。現在以"在二五識中"等廣泛地顯明如上所說的,那是很容易瞭解的。以那個,即以作為特定的喜憂攝取。 由於只是撞擊,即由於只是作所緣性。思維的轉起,即近於觀察的轉起。以如上所說的理由,即以"由於沒有近於觀察的行相"這個理由。前,即最初。捨棄四支,即在顯示七支中捨棄四支。因為這是註釋,說了以方便不應顯示的理由。在三中也應當只說一個,由於與它相同相而有其他三個的攝取。但以說三,即以顯示舍樂苦的非禪支性的說法。由此從舍等之外的其他法的一境性成為禪支的被提出性成就,因為在非禪支中未攝取。或者由於如上所說的理由,即從"由於沒有近於觀察的行相"所說的理由,由於其他理由而有未被提出性成就,因為與非近於觀察自性一起未攝取,由於近於觀察行相性之外的其他理由,一境性在聖典中成就未被提出性。爲了避除那個過失,即爲了除去如上所說的過失。 但是那些等是隻顯示詞作。以喜等,即以喜憂禪支舍。不明顯性是平等觀。因為說舍是不明顯作用。什麼是相同的?樂等,以什麼?以喜等,如何?樂...適合性,這是關聯。不是一境性,即由於與樂等、與那個之外的尋等不是根作用性和非近於觀察作用性的不相同性,在五識中一境性成為禪支的未被提出性中不應說理由。它,即一境性。在此中,即在"舍樂苦"這個註釋語中未攝取。在俱疑意界等中,即在與疑相應心、意界、領受等中。也是它的,即也是一境性的。 禪緣解釋註釋完成。 18. 道緣解釋註釋

18.Duvidhampi saṅkappanti sammāsaṅkappo micchāsaṅkappoti ca evaṃ anavajjasāvajjabhedena duvidhampi. Vīriyaṃ samādhinti etthāpi eseva nayo. Saṅgaṇhitvā vitakkādibhāvasāmaññena saha gahetvā, ekekameva katvā gahetvāti attho. Tehi micchāvācākammantājīvehi. Idhāti imasmiṃ maggapaccayaniddese labbhamānāni ca maggapaccayabhāvato, ca-saddena alabbhamānāni ca maggapaccayattābhāvā. Yadi evaṃ kasmā vuttānīti āha 『『maggaṅgavacanasāmaññenā』』ti. Evaṃ pariyāyaniddeso idha kimatthiyoti codanaṃ sandhāyāha 『『evañhi suttavohāropi dassito hotī』』ti. Evaṃ pana dassentenāti paramatthato amaggaṅgānipi sutte maggaṅgavohārasiddhiyā idha maggaṅgehi saha dassentena. Uddharitvāti paduddhāraṃ katvā. Idāni micchāvācādīhi saddhiṃ dvādasaṅgāni na dassetabbāni, kasmāti ceti āha 『『na hi pāḷiyaṃ…pe… vattabbo』』ti. Tappaṭipakkhabhāvatoyeva micchāmaggaṅgāni, na micchādiṭṭhiādayo viya sabhāvatoti adhippāyo.

Pariyāyanippariyāyamaggaṅgadassanatthepi atthavacane evaṃ na vattabbamevāti dassento 『『pariyāya…pe… adhikaraṇānī』』ti āha. Tassattho – yathā 『『aññabhāgiyassa adhikaraṇassā』』ti ettha pāḷigataadhikaraṇasaddapatirūpako añño adhikaraṇasaddo pāḷigatatadaññasādhāraṇatāya ubhayapadattho uddhaṭo 『『adhikaraṇaṃ nāma cattāri adhikaraṇānī』』ti, evamidhāpi nippariyāyaṃ itarañca maggaṅgaṃ dassetukāmena pāḷigatatadaññasādhāraṇo maggaṅgasaddo uddharitabbo siyā, tathā na katanti. Tasmāti yasmā pāḷigatoyeva maggaṅgasaddo uddhaṭo, na tadaññasādhāraṇo, na ca atthuddhāramukhena adhippetattho niyamito, tasmā. Tesūti ahetukacittuppādesu. 『『Sammādiṭṭhi…pe… samādhayo』』ti ettha saṅkappavāyāmasamādhayo sammāmicchāsaddehi visesetvā vuttāti āha 『『sammādiṭṭhiādayo yathāvuttā santī』』ti. Saṅkappavāyāmasamādhippattā pana tattha keci santiyevāti. Atha vā sammādiṭṭhiādayoti vuttappakāre sammādiṭṭhiādike anavasese sandhāya vuttaṃ. Tenāha 『『yathāvuttā』』ti. Uppattiṭṭhānaniyamanatthattā na visesanatthattāti adhippāyo.

Maggapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Vippayuttapaccayaniddesavaṇṇanā

20.Sampayogāsaṅkāvatthubhūtoti sampayogāsaṅkāya adhiṭṭhānabhūto. Tenāha aṭṭhakathāyaṃ 『『arūpino hi khandhā cakkhādīnaṃ vatthūnaṃ abbhantarato nikkhamantā viya uppajjantī』』ti.

Vippayuttapaccayaniddesavaṇṇanā niṭṭhitā.

  1. Atthipaccayaniddesavaṇṇanā

我來幫您直譯這段巴利文: 18.兩種思惟,即正思惟和邪思惟,如是以無過失和有過失的差別而有兩種。精進、定,在此也是這個方法。攝取,即以尋等性的共同而一起取,即作為一一個而取的意思。以它們,即以邪語業命。在此,即在這個道緣解釋中可得的和由於道緣性,以和字也是不可得的由於非道緣性。如果如此為什麼說?所以說"以道支說的共同性"。如是方便解釋在此有什麼義利?對於這個詰問而說"因為如是也顯示了經典用語"。但是如是顯示,即由於在勝義上非道支在經中成就道支用語而與此道支一起顯示。提出,即作詞的提出。現在不應當與邪語等一起顯示十二支,為什麼?所以說"因為在聖典中...應當說"。由於正是對治性而成為邪道支,不像邪見等是由於自性,這是意趣。 爲了顯示在方便和非方便道支顯示的義說中也不應當如是說而說"方便...諍事"。它的義理是 - 如同在"另一部分的諍事"中在這裡聖典中諍事詞的相似的其他諍事詞由於聖典中那個與其他共通性而提出兩者詞義"諍事即四諍事",如是在此也爲了顯示非方便和其他道支,應當提出聖典中那個與其他共通的道支詞,但不是如此作。因此,即因為只提出聖典中的道支詞,不是與那個其他共通的,而且不是依義提出門而確定所意趣的義理,所以。在它們中,即在無因心生起中。在"正見...定"中由於以正邪詞特定而說思惟精進定,所以說"如上所說的正見等存在"。但是得到思惟精進定的在那裡有某些確實存在。或者正見等,即依如所說類的正見等無餘而說。因此說"如上所說的"。由於是生起處確定的意思不是特定的意思,這是意趣。 道緣解釋註釋完成。 20. 不相應緣解釋註釋 20.成為相應疑處的,即成為相應疑的住立。因此在註釋中說"因為無色蘊好像從眼等諸依處的內部出來而生起"。 不相應緣解釋註釋完成。 21. 有緣解釋註釋

  1. Yasmiṃ sati yaṃ hoti, asati ca na hoti, so tassa paccayoti yadidaṃ samāsato paccayalakkhaṇaṃ yaṃ sandhāya sutte vuttaṃ 『『imasmiṃ sati idaṃ hoti, imasmiṃ asati idaṃ na hotī』』ti, tayidaṃ atthipaccaye yojetvā dassento 『『yo hī』』tiādiṃ vatvā ayañca nayo nibbāne na labbhati, tasmā nibbānaṃ atthipaccayabhāvena na uddhaṭanti dassetuṃ 『『nibbānañca…pe… upakārakaṃ hotī』』ti āha. Tena paccayadhammānaṃ paccayabhāvo visesato byatirekamukhena pākaṭo hotīti dasseti. Natthibhāvopakārakatāviruddhoti natthipaccayabhāvaviruddho. Vigatāvigatapaccayā viya hi aññamaññaṃ ujupaccanīkabhāvena ṭhitā natthiatthipaccayā. Na nibbānaṃ atthipaccayo natthibhāvopakārakatāavirodhato. Ye hi atthipaccayadhammā, te natthibhāvopakārakatāviruddhā eva diṭṭhāti adhippāyo.

Sati ca uppannatteti sambandho. Yesaṃ paccayā honti āhārindriyāti yojanā. Ekatoti saha. Sahajātādipaccayattābhāvatoti sahajātapurejātapacchājātapaccayattābhāvato. Tadabhāvoti sahajātādipaccayattābhāvo. Etesanti atthipaccayatāvasena pavattamānānaṃ āhārindriyānaṃ. Dhammasabhāvavasenāti dhammatāvasena. Dhammatā hesā, yadidaṃ paccayuppannehi saha puretaraṃ pacchā ca labbhamānā āhārindriyā tesaṃ atthipaccayā honti, na sahajātādipaccayāti. Yathā vā cakkhādidvārānaṃ rūpādiārammaṇānaṃ satipi niyatavuttitāya dvārārammaṇato viññāṇassa chabbidhabhāve ārammaṇamanāmasitvā, dvārato dvāramanāmasitvā ārammaṇato chabbidhatā vuccati, evamidhāpi āhārindriyānaṃ paccayuppannehi satipi sahajātādibhāve arūpakkhandhādivasena sahajātādibhedabhinnassa atthipaccayassa dassitattā pañhāvāre āhārindriyānaṃ vasena āgate catutthapañcamakoṭṭhāsabhūte atthipaccayavisese sahajātādibhedaṃ āmasituṃ na labbhatīti dassetuṃ aṭṭhakathāyaṃ 『『āhāro indriyañca sahajātādibhedaṃ na labhatī』』ti vuttaṃ, na pana āhārindriyesu sahajātādibhāvassa abhāvato. Evampettha attho daṭṭhabbo.

Atthipaccayaniddesavaṇṇanā niṭṭhitā.

22-23-24. Natthivigataavigatapaccayaniddesavaṇṇanā

22-

我來幫您直譯這段巴利文: 21.若有此則有彼,若無此則無彼,彼是此的緣,這是簡要的緣相,依此在經中說"此有則彼有,此無則彼無",爲了顯示把這個配合在有緣中而說"因為誰"等,這個方法在涅槃中不得,所以涅槃不以有緣性提出,爲了顯示這點而說"涅槃...幫助"。由此顯示諸緣法的緣性特別以反面門而明顯。與無性幫助相違的,即與無緣性相違的。因為如同無有不無有緣,無有緣是以互相直接對立性而住立的。涅槃不是有緣,因為與無性幫助不相違。因為凡是有緣法,都見到它們必定與無性幫助相違,這是意趣。 而且在有和已生中,這是關聯。什麼是食根的諸緣,這是關聯。一起,即俱。由於沒有俱生等緣性,即由於沒有俱生前生後生緣性。它的不存在,即俱生等緣性的不存在。這些的,即依有緣性而轉起的食根的。依法自性,即依法性。因為這是法性,即食根與緣生法一起在前後得到時是它們的有緣,不是俱生等緣。或者如同雖然眼等門和色等所緣由於確定轉起性而有六種識從門所緣,不說所緣而從門,不說門而從所緣說六種性,如是在此也雖然食根與緣生法有俱生等性,因為顯示依無色蘊等而依俱生等差別分別的有緣,所以在問分中依食根而來的第四第五部分成為的有緣差別不得說俱生等差別,爲了顯示這點在註釋中說"食和根不得俱生等差別",不是由於在食根中沒有俱生等性。如是在此應當見到義理。 有緣解釋註釋完成。 22-23-24. 無有、離去、不離去緣解釋註釋 22-

23.Etthāti natthipaccaye. Nānanti nānattaṃ. Etenāti anantarapaccayato natthipaccayassa visesamattadīpanena 『『paccayalakkhaṇameva hettha nāna』』nti iminā vacanena. Atthoti dhammo. Byañjanasaṅgahiteti 『『natthipaccayo vigatapaccayo』』ti evamādibyañjanena saṅgahite. Paccayalakkhaṇamatteti ettha pavattiokāsadānena upakārakā arūpadhammā, vigatabhāvena upakārakāti evamādike paccayānaṃ lakkhaṇamatte.

Natthivigataavigatapaccayaniddesavaṇṇanā niṭṭhitā.

Paccayaniddesavaṇṇanā niṭṭhitā.

Paccayaniddesapakiṇṇakavinicchayakathāvaṇṇanā

Ādimapāṭhoti purimapāṭho. Tathā ca satīti dosassapi sattarasahi paccayehi paccayabhāve sati. Adhipatipaccayabhāvopissa anuññāto hotīti āha 『『dosassapi garukaraṇaṃ pāḷiyaṃ vattabbaṃ siyā』』ti. 『『Sesāna』』nti vacaneneva nivāritoti kadāci āsaṅkeyyāti taṃnivattanatthamāha 『『na ca sesāna』』ntiādi. Purejātādīhīti purejātakammāhārajhānindriyamaggavipākapaccayehi. Tannivāraṇatthanti tassa yathāvuttadosassa nivāraṇatthaṃ. Visuñca aggahetvāti lobhamohā vipākapaccayāpi na honti, tathā dosoti evaṃ visuñca aggahetvā. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā ārammaṇādipaccayo hontaṃyeva pathavīādisabhāvattā attanā sahajātānaṃ sahajātādipaccayā hontiyevāti vuttaṃ 『『phoṭṭhabbāyatanassa sahajātādipaccayabhāvaṃ dassetī』』ti. 『『Sabbadhammāna』』nti 『『sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo』』ti ettha vutte sabbadhamme sandhāyāha 『『sabbadhammānaṃ yathāyogaṃ hetādipaccayabhāvaṃ dassetī』』ti. Na hi etaṃ…pe… bhāvadassanaṃ, atha kho ekadhammassa anekapaccayabhāvadassanaṃ, tasmā 『『etena phoṭṭhabbāyatanassā』』tiādi vuttanti adhippāyo. Rūpādīnanti rūpāyatanādīnaṃ.

Bhedāti visesā. Bhedaṃ anāmasitvāti cakkhuviññāṇadhātuādivisesaṃ aggahetvā. Te evāti yathāvuttavisesānaṃ sāmaññabhūte khandhe eva. Yaṃ sandhāya 『『evaṃ na sakkā vattu』』nti vuttaṃ, taṃ vibhāvetuṃ 『『na hī』』tiādi vuttaṃ. Paṭṭhānasaṃvaṇṇanā hesāti etena sutte vuttapariyāyamaggabhāvenettha na sakkā micchāvācādīnaṃ maggapaccayaṃ vattunti dasseti. Sesapaccayabhāvoti maggapaccayaṃ ṭhapetvā yathāvuttehi sesehi aṭṭhārasahi paccayehi paccayabhāvo. Adhipatipaccayo na hotīti ārammaṇādhipatipaccayo na hoti. Tanti vicikicchaṃ. Tatthāti yathāvuttesu ahirikādīsu.

Dasadhā paccayā honti, puna tathā hadayavatthunti idaṃ atthamattavacanaṃ. Pāṭho pana 『『hadayavatthu tesañceva vippayuttassa ca vasena dasadhā paccayo hotī』』ti veditabbo. Rūpasaddagandharasāyatanamattamevāti idaṃ rūpādīnaṃ sahajātapaccayatāya viya nissayapaccayatāya ca abhāvato, purejātapaccayatāya ca bhāvato vuttaṃ. Etānīti yathāvuttāni rūpasaddagandharasārammaṇāni. Sabbātikkantapaccayāpekkhāti 『『ekadhammassa anekapaccayabhāvato』』ti etasmiṃ vicāre hetuādiatikkantapaccayāpekkhā etesaṃ rūpādīnaṃ apubbatā natthi, atha kho ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayāpekkhā. Na hi rūpādīni hetusahajātādhipatiādivasena paccayā hontīti. Tassāti rūpajīvitindriyassa purejātapaccayabhāvato apubbatā, tasmā taṃ ekūnavīsatividho paccayo hotīti vuttaṃ hoti. Sattadhā paccayabhāvo yojetabbo, na hi ojā purejātapaccayo na hotīti.

我來幫您直譯這段巴利文: 23.在此中,即在無有緣中。不同,即差異。以此,即以從無間緣顯示無有緣的僅差異,以"在此只是緣相不同"這個說法。義,即法。被詞句攝取的,即以"無有緣離去緣"等如是的詞句所攝取的。僅在緣相中,即在此中以給予轉起處所而幫助的無色法,以離去性而幫助等如是的諸緣的僅相中。 無有、離去、不離去緣解釋註釋完成。 緣解釋註釋完成。 緣解釋雜抉擇論註釋 初文,即前文。如是的話,即在瞋也以十七緣作緣性時。它的增上緣性也被允許,所以說"瞋的尊重作用在聖典中應當說"。以"其餘的"語而已被遮止,有時會懷疑,爲了遮止它而說"而且不是其餘的"等。以前生等,即以前生、業、食、禪、根、道、異熟諸緣。爲了遮止它,即爲了遮止如上所說的過失。不另外取,即貪癡也不是異熟緣,如是瞋也是,如是不另外取。觸處對身識界成為所緣等緣時,由於是地等自性,對與自己俱生的必定成為俱生等緣,所以說"顯示觸處的俱生等緣性"。"一切法的",即關於在"一切法對意識界及其相應諸法以所緣緣作緣"中所說的一切法而說"顯示一切法隨應成為因等緣性"。因為這不是...性的顯示,而是一法的多緣性的顯示,所以說"以此觸處的"等,這是意趣。色等的,即色處等的。 差別,即特性。不說差別,即不取眼識界等特性。它們就是,即是如上所說特性的共同性的蘊。爲了顯明依什麼而說"如是不能說",所以說"因為不"等。因為這是發趣註釋,以此顯示在此依經中所說的方便道性不能說邪語等的道緣。其餘緣性,即除了道緣外以如上所說的其餘十八緣的緣性。不成為增上緣,即不成為所緣增上緣。它,即疑。在那裡,即在如上所說的無慚等中。 十種緣,又如是心所依處,這是僅義說。但應當了知文句是"心所依處對它們和不相應的以十種成為緣"。只是色聲香味處,這是由於色等沒有如俱生緣那樣的依止緣性,而有前生緣性而說的。這些,即如上所說的色聲香味所緣。超越一切緣期待的,即在"由於一法的多緣性"這個思察中對因等超越緣的期待,這些色等沒有無前性,而是所緣、所緣增上、所緣親依止緣的期待。因為色等不以因、俱生、增上等方式成為緣。它的,即色命根由於前生緣性的無前性,所以說它成為十九種緣。應當配合七種緣性,因為食素不是不成為前生緣。

Atthoti vā hetuādidhammānaṃ sabhāvo veditabbo. So hi attano paccayuppannehi araṇīyato upagantabbato, ñāṇena vā ñātabbato 『『attho』』ti vuccati. Ākāroti tasseva pavattiākāro, yena attano paccayuppannānaṃ paccayabhāvaṃ upagacchatīti evamettha attho daṭṭhabbo. Taṃ pana vippayuttaṃ. 『『Sattahākārehī』』ti paṭhānassa kāraṇamāha 『『ukkaṭṭhaparicchedo hī』』tiādinā.

Yaṃ kammapaccayo…pe… daṭṭhabbaṃ āsevanakammapaccayānaṃ paccayuppannassa anantaraṭṭhānatāya. Sahajātampi hi anantaramevāti. Koci panetthāti ettha etasmiṃ pakatūpanissayasamudāye koci tadekadesabhūto kammasabhāvo pakatūpanissayoti attho. Tatthāti 『『yadidaṃ ārammaṇapurejāte panettha indriyavippayuttapaccayatā na labbhatī』』ti vuttaṃ, tasmiṃ, tasmiṃ vā ārammaṇapurejātaggahaṇe. Vatthussa vippayuttapaccayatā labbhatīti na vattabbā. Na hi ārammaṇabhūtaṃ vatthu vippayuttapaccayo hoti, atha kho nissayabhūtamevāti. Ito uttarīti ettha 『『ito』』ti idaṃ paccāmasanaṃ purejātaṃ vā sandhāya ārammaṇapurejātaṃ vā. Tattha paṭhamanayaṃ apekkhitvā vuttaṃ 『『purejātato paratopī』』ti. Tena kammādipaccayesupi vakkhamānesu labbhamānālabbhamānaṃ veditabbanti vuttaṃ hoti. Dutiyaṃ pana nayaṃ anapekkhitvā aṭṭhakathāyaṃ āgatavasena vuttaṃ 『『ito vā indriyavippayuttato』』ti, attanā vuttanayena pana 『『nissayindriyavippayuttato vā』』ti. Tattha vattabbaṃ sayamevāha 『『ārammaṇādhipatī』』tiādi. Kammādīsu labbhamānālabbhamānaṃ na vakkhati 『『ito uttarī』』tiādinā pageva atidesassa katattā, tasmā purimoyeva purejātatopīti vuttaatthoyeva adhippeto.

『『Maggapaccayataṃ avijahantovā』』ti iminā ca maggapaccayo vuttoti 『『maggavajjānaṃ navanna』』nti vuttaṃ pacchimapāṭhe, purimapāṭhe pana 『『maggapaccayataṃ avijahantovā』』ti vuttattā eva maggapaccayena saddhiṃ sahajātādipaccayā gahetabbāti 『『dasanna』』nti vuttaṃ. Tattha pacchimapāṭhe 『『ekādasahākārehī』』ti vattabbaṃ, purimapāṭhe 『『dvādasahī』』ti.

Samanantaraniruddhatāya ārammaṇabhāvena cāti vijjamānampi visesamanāmasitvā kevalaṃ samanantaraniruddhatāya ārammaṇabhāvena, na ca samanantaraniruddhatāārammaṇabhāvasāmaññenāti attho. 『『Iminā upāyenā』』ti paccayasabhāgatādassanena paccayavisabhāgatādassanena ca vuttaṃ padadvayaṃ ekajjhaṃ katvā paduddhāro katoti dassento 『『hetuādīnaṃ sahajātānaṃ…pe… yojetabbā』』ti āha. Hetuārammaṇādīnaṃ sahajātāsahajātabhāvena aññamaññavisabhāgatāti yojanā. Evamādināti ādi-saddena purejātānaṃ cakkhādīnaṃ rūpādīnañca purejātabhāvena sabhāgatā, pavattiyaṃ vatthukhandhādīnaṃ purejātapacchājātānaṃ purejātapacchājātabhāvena visabhāgatāti evamādīnampi saṅgaho daṭṭhabbo. Hetunahetuādibhāvatopi cettha yugaḷakato viññātabbo vinicchayo. Hetupaccayo hi hetubhāvena paccayo, itare tadaññabhāvena. Evamitaresupi yathārahaṃ yugaḷakato veditabbo.

我來幫您直譯這段巴利文: 義,或者應當了知是因等法的自性。因為它由於被自己的緣生法所趨近,或由於應當被智所知,所以稱為"義"。行相,即是它的轉起行相,由此對自己的緣生法趨近緣性,如是在此應當見到義理。但是它是不相應的。說"以七行相"是發趣的,說"因為是最勝限定"等的理由。 什麼業緣...應當見到,由於等流業緣的緣生是無間位性。因為俱生也正是無間。但是在此某個,即在此在這個自然親依止集中某個成為它一部分的業自性是自然親依止,這是義理。在那裡,即說"但是在此在所緣前生中不得根不相應緣性",在那個中,或在那個所緣前生攝取中。所依的不相應緣性不應當說得到。因為成為所緣的所依不成為不相應緣,而只是成為依止的。從此更上,在此"從此"這個追指前生或所緣前生。在那裡依第一方法而說"從前生之後也"。由此說在業等諸緣中將說的也應當了知可得不可得。但是不依第二方法而依註釋中來的方式說"或從此根不相應",但依自己所說的方法"或從依止根不相應"。在那裡應當說的他自己說"所緣增上"等。在業等中不會說可得不可得,因為以"從此更上"等已經作了引申,所以只是第一個以前生也的所說義而已是意趣。 以"或不捨道緣性"而說道緣,所以在後文說"除道的九個",但在前文因為說"或不捨道緣性"而應當與道緣一起取俱生等緣,所以說"十個"。在那裡在後文應當說"以十一行相",在前文"以十二"。 由於等無間滅性和所緣性,即雖然存在特性但不說而僅由於等無間滅性和所緣性,而不是由於等無間滅性所緣性的共同性,這是義理。"以此方法"由於顯示緣共性和緣異性而說兩個詞合為一起作詞提出,爲了顯示這點而說"因等俱生的...應當配合"。因所緣等由於俱生非俱生性而互相異性,這是關聯。以如是等,以等字應當見到攝取前生的眼等和色等由於前生性而共性,在轉起中所依蘊等的前生後生由於前生後生性而異性等。而且在此也應當由因非因等性的雙性了知抉擇。因為因緣以因性作緣,其他以那個其他性。如是在其他中也應當隨應由雙性了知。

Ubhayappadhānatāti jananopatthambhanappadhānatā. Ṭhānanti padassa atthavacanaṃ kāraṇabhāvoti vināpi bhāvapaccayaṃ bhāvapaccayassa attho ñāyatīti. Upanissayaṃ bhindantenāti anantarūpanissayapakatūpanissayavibhāgena vibhajantena. Tayopi upanissayā vattabbā upanissayavibhāgabhāvato. Upanissayaggahaṇameva kātabbaṃ sāmaññarūpena. Tatthāti evamavaṭṭhite anantarūpanissayapakatūpanissayoti bhindanaṃ vibhāgakaraṇaṃ yadi pakatūpanissayassa rūpānaṃ paccayattābhāvadassanatthaṃ, nanu ārammaṇūpanissayaanantarūpanissayāpi rūpānaṃ paccayā na hontiyevāti? Saccaṃ na honti, te pana dassitanayāti tadekadesena itarampi dassitameva hotīti imamatthaṃ dassento 『『ārammaṇaṃ…pe… daṭṭhabba』』nti āha. Taṃsamānagatikattāti tehi anantarādīhi samānagatikattā arūpānaṃyeva paccayabhāvato. Tanti purejātapaccayaṃ. Tatthāti anantarādīsu paṭhitvā.

Paccayaniddesapakiṇṇakavinicchayakathāvaṇṇanā niṭṭhitā.

Pucchāvāro

我來幫您直譯這段巴利文: 兩者為主,即生起和支援為主。處,即詞的義說是因性,所以即使沒有有緣,有緣的義理也能被了知。破分親依止,即以無間親依止和自然親依止的分別而分別。三種親依止應當說,由於是親依止的分別。應當只作親依止攝取,以共同相。在那裡,即如是確定的無間親依止和自然親依止的破分即分別作,如果爲了顯示自然親依止對色法沒有緣性,難道所緣親依止和無間親依止也不是色法的緣嗎?確實不是,但是它們是已顯示的方法,所以以那個一部分而其他也已經顯示,爲了顯示這個義理而說"所緣...應當見到"。由於與它同趣,即由於與那些無間等同趣而只對無色法成為緣性。它,即前生緣。在那裡,即在讀誦無間等中。 緣解釋雜抉擇論註釋完成。 問分;

  1. Paccayānulomavaṇṇanā

Ekekaṃ tikaṃ dukañcāti kusalattikādīsu bāvīsatiyā tikesu hetudukādīsu sataṃ dukesu ekekaṃ tikaṃ dukañca. Na tikadukanti tulyayogīnaṃ na tikadukanti attho. Tikavisiṭṭhaṃ pana dukaṃ, dukavisiṭṭhañca tikaṃ, tikavisiṭṭhatikadukavisiṭṭhadukesu viya nissāya upari desanā pavattā evāti.

Ye kusalādidhamme paṭiccāti vuttā 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā』』tiādīsu, te kusalādidhammā paṭiccatthaṃ pharantā hetuādipaccayaṭṭhaṃ sādhentā kusalādipaccayā cevāti attho. Tenevāhāti yasmā paccayadhammānaṃ paccayuppannesu paṭiccatthapharaṇaṃ ubhayesaṃ tesaṃ sahabhāve sati, nāññathā. Teneva kāraṇenāha 『『te ca kho sahajātāvā』』ti. Teti hetuādipaccayā. Tesu hi hetusahajātaaññamaññanissayādayo sahajātā, anantarasamanantarādayo asahajātā paccayā hontīti. Etehi dvīhi vārehi itaretaratthabodhanavasena pavattāya desanāya kiṃ sādhitaṃ hotīti āha 『『evañca niruttikosallaṃ janitaṃ hotī』』ti.

Tete pañhe uddharitvāti 『『siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo』』tiādayo ye ye pañhā vissajjanaṃ labhanti, te te pañhe uddharitvā. Pamādalekhā esāti idaṃ 『『kusalo hetu hetusampayuttakānaṃ dhammāna』』nti likhitaṃ sandhāya vuttaṃ. Paṭiccasahajātavāresu sahajātapaccayo, paccayanissayavāresu nissayapaccayo, saṃsaṭṭhasampayuttavāresu sampayuttapaccayo ekantikoti katvā vuttoti āha 『『purimavāresu…pe… niyametvā』』ti. Tatthāti tesu purimavāresu chasu. Na viññāyanti sarūpato anuddhaṭattā. Evamādīhi pañhehi. Hetādipaccayapaccayuppannesūti hetuādīsu paccayadhammesu sampayuttakkhandhādibhedesu tesaṃ paccayuppannesu. Niddhāraṇe cetaṃ bhummaṃ. Hetādipaccayānaṃ nicchayābhāvatoti 『『ime nāma te hetuādayo paccayadhammā』』ti nicchayābhāvato sarūpato aniddhāritattā. Yathā hi nāma nānājaṭājaṭitaṃ gumbantaragatañca taṃsadisaṃ sarūpato adissamānaṃ idaṃ tanti na vinicchinīyati, evaṃ ñātuṃ icchitopi attho sarūpato aniddhārito nijjaṭo nigumbo ca nāma na hoti nicchayābhāvato, sarūpato pana tasmiṃ niddhārite tabbisayassa nicchayassa vasena puggalassa asambuddhabhāvāppattiyā so pañho nijjaṭo nigumbo ca nāma hotīti āha 『『nicchayābhāvato te pañhā nijjaṭā nigumbā ca katvā na vibhattā』』ti, 『『na koci pucchāsaṅgahito…pe… vibhattā』』ti ca. Tanti pañhāvissajjanaṃ sandhāya nijjaṭatā na vuttā, atha kho nicchayuppādananti adhippāyo.

Ṭhapanaṃ nāma idha vineyyasantāne patiṭṭhapanaṃ, taṃ pana tassa atthassa dīpanaṃ jotananti āha 『『pakāsitattā』』ti. Pakārehīti hetuādipaccayappakārehi, kusalādipaccayapaccayuppannappakārehi vā.

25-

我來幫您直譯這段巴利文: 1. 緣順釋註釋 每一個三法和二法,即在善三法等二十二個三法中和因二法等一百個二法中的每一個三法和二法。不是三法二法,即相等配合的不是三法二法的意思。但是以三法為特的二法,和以二法為特的三法,如在以三法為特的三法二法和以二法為特的二法中一樣,依止上面的教說而轉起。 依止那些善等法,即在"依止善法,善法由因緣生起"等中所說的,那些善等法遍滿依止義而成就因等緣義,成為善等緣,這是義理。因此說,即因為緣法對緣生法的依止義遍滿是在兩者俱有時,不是其他。因為這個理由而說"而且它們只是俱生的"。它們,即因等緣。因為在它們中因俱生相互依止等是俱生的,無間等無間等是非俱生的緣。由這兩分依相互義理了知方式而轉起的教說成就什麼?所以說"如是而生起詞義善巧"。 提出那些那些問,即"善法對善法以因緣作緣"等,那些那些得到解答的問而提出。這是錯誤書寫,這是關於"善因對相應諸法"的書寫而說的。在依止俱生分中俱生緣,在緣依止分中依止緣,在相雜相應分中相應緣是一定的,因此說而說"在前分中...確定"。在那裡,即在那些前六分中。不了知,由於自性未提出。以如是等問。在因等緣緣生中,即在因等諸緣法中以相應蘊等差別的它們的諸緣生法中。這是離取的處格。由於因等緣的決定不存在,即由於"這些名為那些因等緣法"的決定不存在而未以自性確定。因為如同種種纏結纏繞和進入叢中的與它相似的由於自性不可見而不決定這是那個,如是即使想要了知的義理由於自性未確定而名為不離纏結不離叢,由於決定不存在,但在那個以自性確定時由於那個境的決定的力量而人達到不覺悟性,那個問名為離纏結離叢,所以說"由於決定不存在,那些問不作為離纏結離叢而分別",和"沒有任何問攝取...分別"。它,即不是關於問答而說離纏結性,而是生起決定,這是意趣。 安立即是在此在所化相續中建立,但那是那個義理的顯示照明,所以說"由於顯明"。以諸行相,即以因等緣行相,或以善等緣緣生行相。 25-

  1. Parikappanaṃ vidahananti katvā āha 『『parikappapucchāti vidhipucchā』』ti. Siyāti bhaveyyāti attho. Eso vidhi kiṃ atthīti etena 『『siyā』』ti vidhimhi kiriyāpadaṃ. Pucchā pana vākyatthasiddhā veditabbā. Tameva hi vākyatthasiddhaṃ pucchaṃ dassetuṃ aṭṭhakathāyampi 『『kiṃ so kusalaṃ dhammaṃ paṭicca siyā』』ti vuttaṃ. Saṃpucchanaṃ parikappapucchāti tasmiṃ pakkhe hi kiriyāya padeneva pucchā vibhāvīyatīti vuttaṃ hotīti. 『『Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā』』ti ettha 『『kusalaṃ dhammaṃ paṭicca hetupaccayā』』ti ubhayamidaṃ paccayavacanaṃ, 『『kusalo dhammo uppajjeyyā』』ti paccayuppannavacanaṃ. Tesu paccayadhammassa paccayabhāve vibhāvite paccayuppannassa uppatti atthato vibhāvitāyeva hotīti paccayadhammova pucchitabbo. Tattha ca paccayadhammavisiṭṭho paṭiccattho vā pucchitabbo siyā paccayavisiṭṭho vāti duvidhā pucchitabbāyeva atthavikappā aṭṭhakathāyaṃ vuttā. Tesu paṭhamasmiṃ pucchā sadosāti dassento 『『yo kusalo dhammo uppajjeyyā』』tiādimāha. Tattha sabbapucchānaṃ pavattitoti kusalamūlādīnaṃ sattasattapucchānaṃ pavattanato, uppajjamānaṃ kusalaṃ. Tehi paccayehīti pacchājātavipākapaccayehi uppatti anuññātāti āpajjati, na ca taṃ yuttanti adhippāyo. Taṃtaṃpaccayāti tato tato yonisomanasikārādipaccayato. Bhavanamatthitā ettha na ca pucchitāti 『『kiṃ siyā』』ti vuttayojanāya dosamāha. Evañca katvāti uppattiyā eva pucchitattā.

Tatthāti 『『atha vā』』tiādinā vutte atthantare. Uppajjeyyāti uppattiṃ anujānitvāti 『『uppajjeyyā』』ti ettha vuttaṃ kusalapaccayaṃ uppattiṃ anujānitvā. Tassāti uppattiyā. Bhavanapucchananti hetupaccayā bhavanapucchanaṃ na yuttanti sambandho. Puna tassāti hetupaccayā uppattiyā. Bhavanapucchananti kevalaṃ bhavanapucchanaṃ. Tasmāti yasmā vuttanayena ubhayatthāpi uppattianujānanamukhena bhavanapucchanaṃ ayuttaṃ, tasmā. Anujānanañca aṭṭhakathāyaṃ vutte atthavikappadvaye atthato āpannaṃ, taṃ ananujānanto āha 『『ananujānitvāvā』』tiādi. Saṃpucchanamevāti iminā saṃpucchane 『『uppajjeyyā』』ti idaṃ kiriyāpadanti dasseti. Yadi evaṃ 『『siyā』』ti idaṃ kathanti āha 『『siyāti…pe… pucchatī』』ti. Ayaṃ nayoti 『『siyā』』tiādinā anantaravutto atthanayo. Na viññāyati anāmaṭṭhavisesattā. Dvepi pucchāti sambhavanapucchā tabbisesapucchā cāti duvidhāpi pucchā ekāyeva pucchā saṃpucchanabhāvato ekādhikaraṇabhāvato ca.

Gamanussukkavacananti gamanassa ussukkavacanaṃ. Gamanakiriyāya yathā attano kattā upari kattabbakiriyāya yogyarūpo hoti, evameva ṭhānaṃ gamanussukkanaṃ tassa bodhanaṃ vacanaṃ. Evaṃbhūtā ca kiriyā yasmā atthato kiriyantarāpekkhā nāma hoti, tasmā vuttaṃ 『『gamanassa…pe… attho』』ti. Kathaṃ panetasmiṃ sahajātapaccayapaṭṭhāne paṭiccavāre paṭiccasaddassa pacchimakālakiriyāpekkhatāti codanaṃ manasi katvā āha 『『yadipī』』tiādi. Tenetaṃ dasseti 『『asatipi paṭiayanuppajjanānaṃ kālabhede aññatra hetuphalesu dissamānaṃ purimapacchimakālataṃ hetuphalatāsāmaññato idhāpi samāropetvā ruḷhīvasena purimapacchimakālavohāro kato』』ti. Tenāha 『『gahaṇappavattiākāravasena…pe… daṭṭhabbo』』ti. Tattha attapaṭilābho uppādoti attho.

我來幫您直譯這段巴利文: 34.安立規定而說"假設問即是規定問"。應當是,即可能是的意思。這個規定是什麼存在,以此"應當是"在規定中是動詞。但是問應當了知是句義成就。因為爲了顯示那個句義成就的問,在註釋中也說"依止善法它應當是什麼"。假設問即是詢問,因為在那個分中以動詞而已顯示問,如是而說。"依止善法,善法由因緣應當生起"在此中"依止善法由因緣"這兩者是緣說,"善法應當生起"是緣生說。在它們中在顯示緣法的緣性時,緣生的生起以義而已顯示,所以只應當問緣法。在那裡而且應當問以緣法為特的依止義或以緣為特的,如是在註釋中說兩種應當問的義分別。在它們中爲了顯示在第一個問有過失而說"那個善法應當生起"等。在那裡一切問的轉起,即由於善根等七七問的轉起,正在生起的善。以那些緣,即允許以後生異熟緣生起而成就,而不應當,這是意趣。從那那緣,即從那那如理作意等緣。有性在此而且不問,說"是什麼應當是"的配合的過失。如是作,即由於只問生起。 在那裡,即在"或者"等所說的其他義中。應當生起,即允許生起,在"應當生起"在此中說允許善緣生起。它的,即生起的。有性問,即由因緣的有性問不應當,這是關聯。又它的,即由因緣生起的。有性問,即僅僅有性問。因此,即因為依所說方法在兩處也依允許生起門而有性問不應當,所以。而且允許在註釋中所說的兩種義分別中以義而得,不允許它而說"或不允許"等。只是詢問,以此顯示在詢問中"應當生起"這是動詞。如果如此"應當是"這個如何?所以說"以應當是等問"。這個方法,即以"應當是"等剛才所說的義理方法。不了知,由於未說及特性。兩個問,即可能性問和它的特性問兩種問是一個問,由於是詢問性和一基性。 去的熱心說,即去的熱心的說。如同去作用的自己的作者對上面應當作的作用成為適當相,如是住立去熱心它的覺悟說。如是狀態的作用因為以義而名為期待其他作用,所以說"去的...義"。但是如何在這個俱生緣發趣中在依止分中依止詞期待后時作用?考慮這個詰問而說"雖然"等。以此顯示這個"雖然沒有依止和生起的時差別,在因果之外所見的前後時性,依因果性共同而在此也當作而依慣用依前後時用語"。所以說"依取得轉起行相...應當見到"。在那裡自己獲得即生起,這是義理。

Gamananti 『『paṭiccā』』ti ettha labbhamānaṃ ayanakiriyaṃ pariyāyantarenāha. Sā panatthato pavatti, pavatti ca dhammānaṃ yathāpaccayaṃ uppattiyeva. Sabhāvadhammānañhi uppattiyaṃ loke sabbo kiriyākārakavohāro, tasmā 『『paṭiccā』』ti ettha labbhamānaṃ yaṃ paṭiayanaṃ paṭigamanaṃ atthato paṭiuppajjamānaṃ, tañca gacchantādiapekkhāya hotīti āha 『『gacchantassa paṭigamanaṃ, uppajjantassa paṭiuppajjana』』nti. Tayidaṃ gamanapaṭigamanaṃ, uppajjanapaṭiuppajjanaṃ samānakiriyā. Kathaṃ? Yasmā paṭikaraṇaṃ paṭisaddattho. Tasmāti yasmā sahajātapaccayabhūtassa uppajjantassa paṭiuppajjanaṃ 『『paṭicca uppajjatī』』ti ettha attho, tasmā. Tadāyattuppattiyāti sahayoge karaṇavacanaṃ, karaṇatthe, hetutthe vā, tasmiṃ uppajjamāne kusaladhamme āyattāya paṭibaddhāya uppattiyā saheva paṭigantvāti attho. Tena paṭiayanattalābhānaṃ samānakālataṃ dasseti. Tenevāha 『『sahajātapaccayaṃ katvāti vuttaṃ hotī』』tiādi. Nanu ca samānakālakiriyāyaṃ īdiso saddappayogo natthi, purimakālakiriyāyameva ca atthīti? Nāyamekanto samānakālakiriyāyampi kehici icchitattā. Tathā hi –

『『Nihantvā timiraṃ loke, udito sataraṃsami;

Lokekacakkhubhūtoya-matthameti divākaro.

『『Sirīvilāsarūpena, sabbasobhāvibhāvinā;

Obhāsetvādito buddho, sataraṃsi yathā paro』』ti. –

Ca payogā dissanti.

35-38.Tāsūti dukamūlakanaye hetārammaṇaduke ekūnapaññāsapucchā, tāsu. Hetārammaṇaduketi 『『hetupaccayā ārammaṇapaccayā』』ti evaṃ hetupaccayaārammaṇapaccayānaṃ vasena āgate paccayaduke. Dvinnaṃ pucchānaṃ dassitattāti yasmiṃ vācanāmagge kusalapadamūlā kusalapadāvasānā , kusalādipadattayamūlā kusalādipadattayāvasānā ca ekūnapaññāsāya pucchānaṃ ādipariyosānabhūtā dve eva pucchā dassitā, taṃ sandhāya vuttaṃ. Etthāti etasmiṃ paṇṇattivāre pucchānaṃ vutto na paccayānanti attho. Pucchāya hi vasena hetupaccaye hetupaccayasaṅkhātaṃ ekamūlaṃ etassāti ekamūlako, nayasaddāpekkhāya cāyaṃ pulliṅganiddeso. Evaṃ ārammaṇapaccayamūlakādīsu. Tathā hetuārammaṇapaccayasaṅkhātāni dve mūlāni etassāti dvimūlakotiādinā yojetabbā. Paccayānaṃ pana vuccamāne paṭhamanayassa ekamūlakatā na siyā. Na hi tattha paccayantaraṃ atthi, yaṃ mūlabhāvena vattabbaṃ siyā. Tenāha 『『paccayānaṃ pana vasenā』』tiādi. Hetārammaṇadukādīnanti avayave sāmivacanaṃ, adhipatiādīnanti sambandho. Tato paraṃ mūlassa abhāvato sabbamūlakaṃ anavasesānaṃ paccayānaṃ mūlabhāvena gahitattā. Na hi mūlavantabhāvena gahitā paccayā mūlabhāvena gayhanti. Paccayagamanaṃ pāḷigamananti viññāyati abhidheyyānurūpaṃ liṅgavacanādīti katvā. Idhāti anulome. Ca-saddo upacayattho. So tevīsatimūlassa sabbamūlabhāvaṃ upacayena vuccamānaṃ joteti.

39-

我來幫您直譯這段巴利文: 去,即在"依止"中所得的行走作用以另一方式說。但是它以義是轉起,而轉起是諸法隨緣而生起而已。因為在自性法的生起中在世間一切作用作者用語,所以在"依止"中所得的什麼依行走依去以義是依生起,而且它依于去者等而說"對去者的依去,對生起者的依生起"。那個去依去,生起依生起是同一作用。如何?因為作依是依字的義。因此,即因為對作為俱生緣的生起者的依生起是"依止而生起"在此中的義,所以。以它依賴生起,即在俱有中是作具說,在作具義中,或在因義中,在那個正在生起的善法中依賴系屬的生起與一起依去,這是義理。以此顯示依行走和自性獲得的同時性。因此說"作俱生緣而說"等。難道在同時作用中沒有這樣的語詞用法,而只在前時作用中有嗎?這不是一向的,因為在同時作用中也為某些所許。即如此 - "破除世間暗,百光升起者; 成為世間眼,日者趣義利。 以福光美相,顯一切莊嚴; 如彼百光者,佛初照明已。" - 如是用例可見。 35-38.在它們中,即在二法根本方法中因所緣二法四十九問,在它們中。在因所緣二法,即"因緣所緣緣"如是依因緣所緣緣的力量而來的緣二法中。由於顯示兩個問,即在那個語詞道路中以善詞為根以善詞為終,以善等三詞為根以善等三詞為終的四十九問的初終成為的只有兩個問被顯示,關於這個而說。在此中,即在這個施設分中說問的不是緣的,這是義理。因為依問的力量在因緣中稱為因緣的一個根屬於它,所以一根的,而且這個陽性語尾是期待方法詞的。如是在所緣緣根本等中。如是稱為因所緣緣的兩個根屬於它,所以二根的,如是應當配合。但是在說諸緣時第一方法的一根性不應有。因為在那裡沒有其他緣,它應當以根性而說。所以說"但是依諸緣的"等。因所緣二法等的,即部分的屬格,與增上等的關聯。從那以後由於沒有根而一切根的,由於無餘諸緣以根性被取。因為以有根性被取的諸緣不以根性被取。緣的進行是聖典的進行而了知,因為語尾語數等隨所詮。在此中,即在順。而且字是增上義。它顯示二十三根的一切根性以增上而說。 39-

40.Evaṃ satīti 『『ārammaṇapaccayā hetupaccayā』』ti ārabhitvā 『『ārammaṇapaccayā avigatapaccayā, ārammaṇapaccayā hetupaccayā』』ti evaṃ vācanāmagge sati. Cakkabandhanavasena pāḷigati āpajjatu, ko dosoti kadāci vadeyyāti āha 『『heṭṭhimasodhanavasena ca idha abhidhamme pāḷi gatā』』ti. Tathā hi khandhavibhaṅgādīsupi pāḷi heṭṭhimasodhanavasena pavattā. Gaṇanacārena tamatthaṃ sādhetuṃ 『『evañca katvā』』tiādi vuttaṃ. Ārammaṇādīsūti ārammaṇamūlakādīsu nayesu. Tasmiṃ tasminti tasmiṃ tasmiṃ ārammaṇādipaccaye. Suddhikatoti suddhikanayato. Tasmāti ārammaṇamūlakādīsu suddhikanayassa alabbhamānattā. Ekamūlakanayo daṭṭhabbo ārammaṇamūlaketi adhippāyo. 『『Ārammaṇapaccayā…pe… avigatapaccayāti vā』』tiādi tādisaṃ vācanāmaggaṃ sandhāya vuttaṃ. Yattha 『『ārammaṇapaccayā hetupaccayā, ārammaṇapaccayā adhipatipaccayā, ārammaṇapaccayā…pe… avigatapaccayā』』ti evaṃ ārammaṇamūlake anantarapaccayamūlabhūtā ārammaṇapaccayapariyosānameva ekamūlakaṃ dassetvā upari avasiṭṭhaekamūlakato paṭṭhāya yāva sabbamūlake vigatapaccayā, tāva saṃkhipitvā avigatapaccayova dassito. Tenāha 『『ekamūlakesū』』tiādi. Ito paresupi edisesu ṭhānesu eseva nayo. Mūlameva dassetvāti adhipatimūlake ekamūlakassa ādimeva dassetvā. Na suddhikadassananti na suddhikanayadassanaṃ. 『『Suddhikanayo hi visesābhāvato ārammaṇamūlakādīsu na labbhatī』』ti hi vuttaṃ. Nāpi sabbamūlakekatipayapaccayadassanaṃ upari sabbamūlake ekamūlakassa āgatattā.

我來幫您直譯這段巴利文: 40.如是時,即在"所緣緣因緣"開始后"所緣緣不離去緣,所緣緣因緣"如是語詞道路時。讓聖典進行依輪結合方式,有什麼過失?有時會說,所以說"依下面清凈方式而在此阿毗達磨中聖典進行"。因為如是在蘊分別等中也聖典依下面清凈方式而轉起。爲了以計算行相成就那個義而說"如是作"等。在所緣等中,即在所緣根本等方法中。在那個那個中,即在那個那個所緣等緣中。由清凈的,即由清凈方法。因此,即因為在所緣根本等中清凈方法不可得。應當見到一根方法在所緣根本中,這是意趣。"所緣緣...不離去緣或"等關於如是語詞道路而說。在那裡"所緣緣因緣,所緣緣增上緣,所緣緣...不離去緣"如是在所緣根本中成為無間緣根本的僅以所緣緣為終而顯示一根后,從上面餘下的一根開始直到一切根中的離去緣,簡略后只顯示不離去緣。所以說"在一根中"等。在從此以後的這樣的處所中也是這個方法。只顯示根,即在增上根本中只顯示一根的初。非清凈顯示,即非清凈方法顯示。因為說"因為清凈方法由於沒有特性在所緣根本等中不可得"。也非在一切根中若干緣顯示,因為在上面一切根中一根而來。

41.Ekasmiñcāti avigatamūlakādike ca naye. Saṅkhepantaragatoti saṅkhepassa saṅkhipitassa abbhantaragato, saṅkhipitabboti attho. Majjhimānaṃ dassananti majjhimānaṃ nayato dassanaṃ, aññathā saṅkhepo eva na siyā. Gatidassananti antadassanaṃ akatvā pāḷigatiyā dassanaṃ, tañca ādito paṭṭhāya katipayadassanameva. Tena vigatapaccayuddhāraṇena osānacatukkaṃ dasseti avigatamūlake vigatapaccayassa osānabhāvato. Sabbamūlakassa avasānena 『『vigatapaccayā』』ti padena.

Yathā hetuādīnaṃ paccayānaṃ uddesānupubbiyā dukatikādiyojanā katā, evaṃ tattha ārammaṇādipaccaye laṅghitvāpi sakkā yojanaṃ kātuṃ, tathā kasmā na katā? Yadipi anavasesato paccayānaṃ mūlabhāvena gahitattā kesañci kehici yojane atthaviseso natthi, ārammaṇamūlakādīsu pana ārammaṇādhipatidukādīnaṃ hetumūlake ca hetuadhipatianantaratikādīnaṃ taṃtaṃavasiṭṭhapaccayehi yojanāya attheva viseso, evaṃ santepi yasmā uppaṭipāṭiyā yojanā na sukhaggahaṇā, sakkā ca ñāṇuttarena puggalena yathādassitena nayena yojitunti uppaṭipāṭiyā paccaye aggahetvā paṭipāṭiyāva te yojetvā dassitāti imamatthamāha 『『ettha cā』』tiādinā.

Tañca gamanaṃ yuttanti yaṃ sabbehi tikehi ekekassa dukassa yojanāvasena pāḷigamanaṃ, taṃ yuttaṃ tikesu dukānaṃ pakkhepabhāvato. Tatthāti dukesu. Ekekasminti ekekasmiṃ dukatike. Nayāti anulomanayādayo vāre vāre cattāro nayā, pucchā pana sattavīsati. Yadi evaṃ kasmā hetudukena samānāti? Taṃ tikapadesu paccekaṃ hetudukassa labbhamānassa hetudukabhāvasāmaññato vuttaṃ.

Vuttanayenāti 『『na hī』』tiādinā dukatike vuttanayena. Tattha hi na dukassa yojanā atthi, atha kho dukānaṃ ekekena padena tikassa yojanā. Tenāha 『『ekeko tiko dukasatena yojito』』ti. Ekekasminti ekekasmiṃ tikaduke.

我來幫您直譯這段巴利文: 41.在一個中和,即在不離去根本等的方法中。進入簡略中,即進入簡略的內部,應當簡略,這是義理。顯示中間的,即從中間方法顯示,否則就不會是簡略。顯示進行,即不作終顯示而顯示聖典進行,而且它從初開始只是若干顯示。以此提出離去緣而顯示最後四法,因為在不離去根本中離去緣是最後性。以一切根本的終了以"離去緣"的詞。 如因等諸緣依教說次第而作二法三法等配合,如是在那裡越過所緣等緣也能作配合,如是為什麼不作?雖然由於無餘地以根本性取諸緣,某些與某些配合沒有義理特性,但是在所緣根本等中所緣增上二法等和在因根本中因增上無間三法等與那個那個餘下諸緣的配合確實有特性,即使如是,因為逆次第配合不容易把握,而且有智優越的人能依所顯示的方法配合,所以不取逆次第緣而只依次第配合它們而顯示,爲了顯示這個義理而說"在此中和"等。 而且那個進行適當,即以一切三法與每一個二法配合方式的聖典進行,它適當,因為在三法中是二法的放入性。在那裡,即在諸二法中。在每一個中,即在每一個二法三法中。方法,即順等每分四種方法,但是問是二十七。如果如此為什麼與因二法相同?它依三法詞中各別可得因二法的因二法性共同而說。 依所說方法,即以"因為不"等在二法三法中所說方法。因為在那裡沒有二法的配合,而是以二法的每一個詞與三法配合。所以說"每一個三法與一百二法配合"。在每一個中,即在每一個三法二法中。

Tikādayocha nayāti 『『tikañca paṭṭhānavara』』ntiādinā gāthāyaṃ vuttā tikapaṭṭhānādayo cha nayā. Sattavidhampīti vārabhedena sattadhā bhinditvā vuttampi. Anulomanti paccayānulomaṃ anulomabhāvasāmaññena saha gahetvā. Tathā catubbidhampi tikapaṭṭhānaṃ tikapaṭṭhānatāsāmaññena, dukapaṭṭhānādīni ca cattāri cattāri taṃsāmaññena saha gahetvā. Imamatthaṃ gahetvā 『『tikañca paṭṭhānavara』』nti gāthāya adhippāyavibhāvanavasena 『『anulomamhī』』tiādinā vuttaṃ imamatthaṃ gahetvā. Sattappabhedeti paṭiccavārādivasena sattappabhede. Chapi ete tikādibhedena catucatuppabhedā dhammānulomādivasena cha uddharitabbāti idaṃ dassetīti yojanā. Ayañhettha saṅkhepattho – dhammānulomādivibhāgabhinnāpi tikādibhāvasāmaññena ekajjhaṃ katvā vuttā tikapaṭṭhānādisaṅkhātā tikādayo cha dhammanayā paṭiccavārādivasena vibhajiyamānā tattha tattha niddhāriyamāne anulomatāsāmaññena anulomanti ekato gahite paccayānulome suṭṭhu ativiya gambhīrāti. Aṭṭhakathāyaṃ pana 『『idha pana ayaṃ gāthā tasmiṃ dhammānulome paccayānulomaṃ sandhāya vuttā』』ti dhammānulomo paccayānulomassa visesanabhāvena niyametvā vutto. Esa nayo paccanīyagāthādīsupi. Tikapaṭṭhānassa dukapaṭṭhānassa ca pubbe attho vuttoti āha 『『dukatikapaṭṭhānādīsū』』ti. Tikehi paṭṭhānanti tikehi nānappakārato paccayavibhāvanaṃ, tikehi vā ñāṇassa pavattanaṭṭhānaṃ. Dukasambandhi tikapaṭṭhānaṃ, dukavisiṭṭhānaṃ vā tikānaṃ paṭṭhānaṃ dukatikapaṭṭhānanti imamatthaṃ dassento 『『dukāna』』ntiādimāha. Dukādivisesitassāti dukādipadavisesitassa dukādibhāvo daṭṭhabbo 『『hetuṃ kusalaṃ dhammaṃ paṭicca, nahetuṃ kusalaṃ dhammaṃ paṭiccā』』tiādivacanato.

Paccayānulomavaṇṇanā niṭṭhitā.

  1. Paccayapaccanīyavaṇṇanā

42-44.Yāvāti pāḷipadassa atthavacanaṃ yattakoti āha 『『pabhedo』』ti. Atthi tevīsatimūlakassāti attho. Tāva tattakaṃ pabhedaṃ. Tatthāti anulome āgatanti attho. Nayadassanavasenadassitaṃ, kinti? Ekekassa padassa vitthāraṃ dasseti. Avasesassa paccayassa mūlavantabhāvena gahitassa.

Paccayapaccanīyavaṇṇanā niṭṭhitā.

  1. Anulomapaccanīyavaṇṇanā

45-48. Puna tatthāti anulome. Paccayapadānīti paccayā eva padāni paccayapadāni. Idhāti anulomapaccanīye. Suddhikapaccayānanti paccayantarena avomissānaṃ paccayānaṃ, anulomapaccanīyadesanaṃ vakkhamānaṃ sandhāyāti attho.

Anulomapaccanīyavaṇṇanā niṭṭhitā.

Pucchāvāravaṇṇanā niṭṭhitā.

  1. Kusalattikaṃ

  2. Paṭiccavāravaṇṇanā

  3. Paccayānulomaṃ

(1) Vibhaṅgavāravaṇṇanā

我來幫您直譯這段巴利文: 三法等六方法,即在"三法和發趣勝"等偈中所說的三法發趣等六方法。即使七種,即依分的差別分為七種而說的。順,即取緣順與順性共同。如是四種三法發趣以三法發趣性共同,和二法發趣等四種四種以那個共同而取。取這個義理而在"三法和發趣勝"偈中依意趣顯示方式以"在順中"等所說取這個義理。在七種差別中,即在依止分等方式的七種差別中。這六者依三法等差別的四四種差別依法順等方式應當提出,這顯示這個,這是配合。因為這裡的簡略義 - 雖然依法順等分別差別,依三法等性共同而合一而說的稱為三法發趣等的三法等六法方法,依依止分等方式分別,在那裡那裡確定,依順性共同的順在一起取的緣順中極其甚深。但是在註釋中"在此中這個偈關於在那個法順中的緣順而說"而確定法順是緣順的特性而說。這個方法在反對偈等中也是。三法發趣和二法發趣的義理前面已說,所以說"在二法三法發趣等中"。以三法發趣,即以三法從種種方式的緣顯示,或以三法是智的轉起處。二法相關的三法發趣,或以二法為特的三法的發趣是二法三法發趣,顯示這個義理而說"二法的"等。以二法等特別的,即以二法等詞特別的二法等性應當見到,因為有"依止善因法,依止非因善法"等語句。 緣順註釋完成。 2.緣反對註釋 42-44.直到,即聖典詞的義說是多少而說"差別"。有二十三根本的,這是義理。直到那麼多差別。在那裡,即在順中而來,這是義理。依方法顯示方式顯示,什麼?顯示每一個詞的廣說。餘下的緣以有根性取的。 緣反對註釋完成。 3.順反對註釋 45-48.又在那裡,即在順中。緣詞,即緣就是詞稱為緣詞。在此中,即在順反對中。清凈諸緣的,即與其他緣不混雜的諸緣的,關於將說的順反對教說,這是義理。 順反對註釋完成。 問分註釋完成。 1.善三法 1.依止分註釋 1.緣順 (1)分別分註釋

  1. Tikapadānaṃ tikantarapadehi visadisatā pākaṭāyevāti vuttaṃ 『『tikapadanānattamattena vinā』』ti. Mūlāvasānavasenāti 『『ekamūlekāvasānaṃ navā』』tiādinā vuttamūlāvasānavasena. 『『Na tāyeva vedanāttikādīsū』』ti ettha yā sadisatā paṭikkhittā, taṃ dassetuṃ 『『sadisataṃ sandhāya 『na tāyevā』ti vutta』』nti āha. Yāti yā pucchā. Sabbapucchāsamāharaṇanti sabbāsaṃ ekūnapaññāsāya pucchānaṃ samuccayanaṃ anavasesetvā kathanaṃ. Idha imasmiṃ paṭiccavāruddese kattabbaṃ. Ādito hi anavasesato vutte pacchā yathārahaṃ tadekadesavacanaṃ yuttaṃ. Na hi tattha ekūnapaññāsa pucchā vissajjanaṃ labhantīti tattha tasmiṃ dhammānulomapaccanīye pītittike ekūnapaññāsa pucchā vissajjanaṃ na hi labhanti, aṭṭhavīse pana labhantīti attho.

Tena sahajātapaccayabhūtenāti tena vedanādibhedena ekena dhammena sahajātapaccayo hontena, sahajātapaccayataṃ vā pattena pāpuṇantenāti attho. Anuññātaṃ viya hotīti yadipi aṭṭhakathāyaṃ 『『yāva nirodhagamanā』』tiādivacanehi khaṇattayasamaṅgī uppajjatīti anuññātaṃ viya hoti, uppādakkhaṇasamaṅgīyeva pana uppajjatīti vutto paṭiccavārādīnaṃ channaṃ vārānaṃ uppādameva gahetvā pavattattā. Tathā hi tesu pacchājātapaccayo anulomato na tiṭṭhati.

Idha kusalavacanena gahite khandhe sandhāya vuttanti imasmiṃ paṭiccavāre 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjatī』』ti kusalasaddena gahite khandhe sandhāya vuttaṃ catūsupi kusalakhandhesu ekato uppajjamānesu sāmaññato vuttesu sahajātādisādhāraṇapaccayavasena avisesato sabbe sabbesaṃ paccayāti ayameva imassa paccayo, imasseva ayaṃ paccayoti ca niyametvā vattuṃ na sakkā. Tena vuttaṃ aṭṭhakathāyaṃ 『『ekasseva dvinnaṃyeva vā』』tiādi. 『『Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭiccā』』tiādīsu pana visesanabhāvena vedanādīnaṃ visuṃ gahitattā 『『ekaṃ khandhaṃ paṭicca dve khandhā』』tiādi vattuṃ sakkā. Tena vuttaṃ 『『vedanāttikādīsu panā』』tiādi. Tathāti iminā 『『ekekassapi dukādibhedānañcā』』ti imaṃ anukaḍḍhati.

Etasminti 『『vipākābyākataṃ kiriyābyākata』』nti evaṃ vipākakiriyābyākataggahaṇe. 『『Sabbasmiṃ na gahetabba』』nti vuttaṃ, kattha pana gahetabbanti āha 『『cittasamuṭṭhānañca rūpanti etthevā』』ti. Evaṃ paṭhame vākye atibyāpitaṃ pariharitvā dutiye abyāpitaṃ pariharituṃ 『『na kevala』』ntiādi vuttaṃ. Etthāti 『『vipākābyākataṃ kiriyābyākata』』nti ettha na gahetabbaṃ tassapi āruppe uppajjamānassa rūpena vinā uppattito. Ettha ca yathā hetupaccayaggahaṇeneva ahetukaṃ nivattitaṃ, evaṃ cittasamuṭṭhānañca rūpanti rūpaggahaṇeneva āruppe vipākopi tattha uppajjamānena cittuppādena saddhiṃ na gahito. Taṃ panetaṃ atthasiddhameva akatvā sarūpato pākaṭataraṃ katvā dassetuṃ aṭṭhakathāyaṃ 『『vipākābyākata』』ntiādi vuttaṃ. Paṭisandhipacchimacittāni panettha satipi rūpassa anuppādane vavatthānābhāvato na gahitānīti daṭṭhabbaṃ.

我來為您完整翻譯這段巴利文: 53. "三法與三法之間存在明顯差異"所以說"僅僅是三法的差異"。關於根本和結尾,如"一根一結尾的九法"等所說的根本和結尾的方式。關於"不僅在受等三法中",爲了說明所否定的相似性,所以說"針對相似性而說'不僅'"。所謂"問"即指此問。"所有問題的總集"是指將四十九個問題完整無遺地集合說明。在此緣起分析中應當這樣做。因為從開始就完整說明后,隨後適當地說明其中一部分是合理的。因為在法順逆中的受三法里,四十九個問題並不能得到解答,而是得到二十八個解答的意思。 與彼共生緣的法,即是與受等差別的一法成為共生緣,或者說達到共生緣性。似乎被允許的意思是:雖然在註釋書中以"乃至趣向滅"等語句,似乎允許具足三時的生起,但實際上只有具足生時才生起,這是因為六種分析方法只取生起而運作。因此,在其中後生緣從順的方面是不存在的。 在此以善法之語所攝取的蘊的意思是:在這緣起分析中"緣善法而善法生起"中,以善的聲音所攝取的蘊,當四善蘊同時生起時,從共同的角度來說,由於共生等共同緣的力量,不能特別指定說"這個唯獨是那個的緣,那個唯獨是這個的緣"。因此註釋書說"只是一個或只是兩個"等。但在"緣樂受相應法"等處,由於受等作為特徵而別別攝取,所以可以說"緣一蘊而二蘊生起"等。因此說"但在受三法等中"等。"如是"這個詞連線"各別的二法等差別"的意思。 在此:"異熟無記、唯作無記"這樣的異熟和唯作無記的攝取中。說"一切都不應攝取",那麼在何處應當攝取呢?回答說"只在心所生色"。這樣在第一句避免過度概括后,爲了在第二句避免不足,所以說"不僅"等。在此:"異熟無記、唯作無記"中不應攝取,因為在無色界生起時是離開色法而生起的。在此,如同通過攝取因緣而排除無因,同樣通過"心所生色"這個色的攝取,無色界的異熟以及與在彼處生起的心一起也不被攝取。這個意義雖然已經成立,但爲了更清楚地顯示其具體形態,所以在註釋書中說"異熟無記"等。應當理解,結生心和死心雖然不生起色法,但因為沒有確定,所以在此不被攝取。

Paccayabhūtassāti khandhānaṃ paccayabhūtassa vatthussa aggahitatāpattiṃ nivāretuṃ, kathaṃ? Paccayuppannabhāvena, kattha? 『『Kaṭattā ca rūpa』』nti etasmiṃ sāmaññavacane 『『khandhe paṭicca vatthū』』ti vuttaṃ, evañhissa paccayuppannatā dassitā hotīti. Aññamaññāpekkhaṃ vacanadvayanti 『『khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā』』ti padadvayaṃ sandhāya vuttaṃ. Sāmaññena gahitanti 『『kaṭattā ca rūpa』』nti iminā sāmaññavacanena, kaṭattārūpasāmaññena vā gahitaṃ.

Upādārūpaggahaṇena vinā 『『upādārūpa』』nti aggahetvā kevalaṃ cittasamuṭṭhānarūpaṃ 『『kaṭattārūpaṃ』』icceva gahetvāti attho. Etasmiṃ pana dassaneti 『『mahābhūtepi paṭicca uppattidassanattha』』nti vutte etasmiṃ atthadassane. Khandhapaccayasahitanti paṭisandhiyaṃ kaṭattārūpaṃ, pavattiyaṃ cittasamuṭṭhānaṃ rūpaṃ vadati. Asahitanti pana pavattiyaṃ kaṭattārūpaṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ anindriyabaddhaṃ asaññabhavasaṅgahitañca rūpaṃ. Paṭisandhiyampīti pi-saddena pavattiyampi kaṭattārūpaṃ aññañca tattha uppajjanakaṃ upādārūpanti attho daṭṭhabbo. Kathaṃ panettha bhūte paṭicca uppajjamānassa rūpassa hetupaccayā uppajjatīti? 『『Khandhe paṭicca hetupaccayā uppajjamānaṃ rūpaṃ bhūtepi paṭicca uppajjatī』』ti evaṃ padametaṃ, bhūtānaṃ vā hetupaccayato nibbattattā evaṃ vuttaṃ. Kāraṇakāraṇampi hi kāraṇantveva vuccati yathā 『『corehi gāmo daḍḍho』』ti.

Bhūte paṭicca upādārūpanti paduddhāro kato, 『『mahābhūte paṭicca upādārūpa』』nti pana pāṭhoti aṭṭhakathāyañca tameva vuttaṃ. Ayaṃ hetthattho – 『『mahābhūte paṭicca upādārūpa』』nti imasmiṃ pāṭhe vuttanayena upādārūpampi kusale khandhe mahābhūte ca paṭicca uppajjatīti. Ko pana so nayoti taṃ dassetuṃ 『『mahābhūte…pe… sandhāyāhā』』ti vuttaṃ. Tattha atthato ayaṃ nayo vuttoti 『『mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa』』nti iminā abyākate khandhe mahābhūte ca paṭicca upādārūpānaṃ uppattivacanena kusale khandhe mahābhūte ca paṭicca upādārūpānaṃ uppatti atthato vutto hotīti attho.

54.Rūpenavinā paccayuppannaṃ na labbhatīti etena yā pucchā arūpamissakāvasānā, tāpi idha na gayhanti, pageva rūpāvasānāti dasseti.

我來為您直譯這段巴利文: 作為緣的意思是:爲了避免作為諸蘊之緣的所依未被攝取的過失。如何避免呢?通過作為緣所生法。在何處?在"及所造色"這個一般性的說法中說"緣諸蘊而有所依",這樣就顯示了它的緣所生性。互相關聯的兩種說法是指"緣諸蘊而有所依,緣所依而有諸蘊"這兩個語句。以一般性攝取是指通過"及所造色"這個一般性說法,或者說通過所造色的一般性而攝取。 不取"所造色"的意思是:不取"所造色"這個詞,而只取心所生色為"所造色"的意思。在這個見解中:即在"爲了顯示緣大種而生起"這個意義的顯示中。伴隨蘊緣是指結生時的所造色,轉起時的心所生色。不伴隨則指轉起時的所造色、食所生色、時節所生色、非根所繫色以及無想有攝的色法。結生時也是指:通過"也"字應當理解在轉起時也有所造色和其他在彼處生起的所造色的意思。 在此,如何說緣大種而生起的色法是從因緣而生起的呢?這是說"緣諸蘊從因緣生起的色法也緣大種而生起",或者因為大種從因緣而生起所以這樣說。因為因的因也稱為因,就像說"村莊被盜賊燒燬"一樣。 提出了"緣大種而有所造色"這個語句,但在聖典和註釋書中說的是"緣大種而有所造色"。這裡的意思是:按照"緣大種而有所造色"這個經文所說的方式,所造色也是緣善蘊和大種而生起。那是什麼方式呢?爲了顯示這點而說"大種...乃至...而說"。其中從意義上說的這個方式是:通過"緣大種而有心所生色、所造色、所造色"這個在無記蘊和大種緣所造色生起的說法,從意義上說明了緣善蘊和大種而有所造色的生起。 54. 離開色法就得不到緣所生法,這表明那些以無色混雜為結尾的問題在此也不攝取,更不用說以色法為結尾的問題了。

57.Tāya samānalakkhaṇāti pañcakkhandhapaṭisandhitāya gabbhaseyyakapaṭisandhiyā samānalakkhaṇā. Paripuṇṇadhammānanti pariyattivibhāgānaṃ pañcakkhandhadhammānaṃ. Etthāti etasmiṃ sahajātapaccayaniddese.

Cittakammasamuṭṭhānarūpanti cittasamuṭṭhānarūpaṃ kammasamuṭṭhānarūpañca. Puna āhārasamuṭṭhānanti ettha punagahaṇaṃ utusamuṭṭhānāpekkhaṃ. Na hi taṃ pubbe bāhiraggahaṇena aggahitaṃ, āhārasamuṭṭhānaṃ pana aggahitameva, utusamuṭṭhānassa kasmā punagahaṇanti āha 『『etehī』』tiādi. Tatthāti asaññasattesu. Tassāti utusamuṭṭhānassa. Ādimhīti bāhiraāhārasamuṭṭhānautusamuṭṭhānaasaññasattavasena āgatavārehi paṭhamavāre. Avisesavacananti bāhirādivisesaṃ akatvā vuttavacanaṃ, arūpampi paccayaṃ labhantaṃ atthaṃ hetādike paccaye labhantaṃ saha saṅgaṇhitvāti yojanā. Tassāti, tatthāti ca padadvayena yathāvuttaṃ paṭhamavārameva paccāmasati. Taṃsamānagatikanti cittasamuṭṭhānagatikaṃ. Idhāpīti imasmiṃ sahajātapaccayaniddesepi. Kammapaccayavibhaṅge viyāti nānākkhaṇikakammapaccayaniddese viya. Tathā hi vuttaṃ aṭṭhakathāyaṃ 『『taṃsamuṭṭhānanti iminā paṭisandhikkhaṇe kaṭattārūpampi saṅgaṇhātī』』ti. Ayañca atthaviseso ettha ekaṃsena icchitabboti dassento 『『na hi…pe… atthī』』ti āha.

Avisesetvāti 『『utusamuṭṭhāna』』ntiādinā visesaṃ akatvā. Upādārūpanti visesetvāva kasmā pana vuttānīti yojanā. Hetupaccayādīsūti ādi-saddena sahajātapaccayādiṃ saṅgaṇhāti. Sahāti cittasamuṭṭhānarūpaṃ kaṭattārūpanti evaṃ ekato. Visunti cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpato visesetvā. Tattha bāhiraggahaṇādīhi viyāti yathā 『『bāhiraṃ ekaṃ mahābhūta』』ntiādīsu bāhiraāhārasamuṭṭhānautusamuṭṭhānaggahaṇehi mahābhūtāni visesitāni, evaṃ ettha 『『mahābhūte paṭiccā』』ti etasmiṃ niddese mahābhūtānaṃ kenaci visesanena avisesitattā cittasamuṭṭhānarūpabhāvakaṭattārūpabhāvehi visesetvāva vuttānīti yojanā.

Idāni aññenapi kāraṇena tesaṃ visesitabbataṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha nakoci paccayoti idaṃ paṭṭhāne āgataniyāmena rūpaṃ upanissayapaccayaṃ na labhatīti katvā vuttaṃ. Tenāha 『『hetādīsū』』ti. Tadavinābhāvato pana tassa cittakammānaṃ kāraṇabhāvo veditabbo, yato iddhicittanibbattāni kammapaccayāni cāti vuttāni. Nanu cittaṃ āhārautusamuṭṭhānānaṃ paccayo hotīti? Saccaṃ hoti, so pana upatthambhakattena, na janakattenāti dassento āha 『『āhāra…pe… janaka』』nti . Kiṃ pana tesaṃ janakanti āha 『『mahābhūtāneva…pe… janakānī』』ti. Cittena kammunā ca vinā abhāve yathākkamaṃ cittakammasamuṭṭhānaupādārūpānanti attho. Cittasamuṭṭhānarūpakaṭattārūpabhūtānevāti cittakammasamuṭṭhānamahābhūtanibbattāneva mahābhūtānaṃ tesaṃ āsannakāraṇattā. Aññānīti utuāhārasamuṭṭhānāni upādārūpāni vadati. Visesanaṃ kataṃ 『『cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa』』nti. Samānajātikena rūpena utunā āhārena cāti attho. Pākaṭavisesanānevāti idaṃ yehi mahābhūtehi tāni nibbattāni, tesaṃ 『『āhārasamuṭṭhānaṃ utusamuṭṭhāna』』nti visesitattā vuttaṃ. Na visesanaṃ arahanti na visesitabbāni kāraṇavisesaneneva visesassa siddhattā, 『『mahābhūte paṭicca upādārūpa』』ntveva vattabbanti attho. Etāni pana cittajakammajarūpāni.

我來為您直譯這段巴利文: 57. 與彼具有相同特徵是指:與具五蘊結生的胎生結生具有相同特徵。圓滿諸法是指:具分別教理的五蘊諸法。在此:即在這個共生緣的解說中。 心業所生色是指:心所生色和業所生色。再次說食所生,這裡的"再次"是針對時節所生而言。因為它之前並未被外在的攝取所攝,而食所生確實是未被攝取的,對於時節所生為何要再次攝取呢?因此說"由這些"等。在彼處:即在無想有情中。彼:即時節所生。最初:即在依外在、食所生、時節所生、無想有情而來的諸分中的第一分。不特殊之說:即不作外在等特殊區分而說的語句,包含無色也獲得緣,獲得因等諸緣而共同攝取的意思。彼及在彼處這兩個詞回指前述的第一分。與彼相同程序:即與心所生程序相同。在此也:即在這個共生緣的解說中也是。如業緣分別:即如異時業緣的解說。因此在註釋書中說:"所生是指包含結生剎那的所造色"。爲了顯示這個特殊意義在此必須確定,所以說"因為...等...沒有"。 不特別區分:即不以"時節所生"等作特殊區分。所造色:為什麼要特別說呢?因等諸緣中:以等字包含共生緣等。共:即心所生色和所造色如是一起。別:即將心所生色從所造色分別。如彼處外在攝取等:如"外在一大種"等中以外在、食所生、時節所生等攝取而區分大種,如是在此"緣大種"的解說中,因為大種未被任何特徵所區分,所以以心所生色性和所造色性而區分說明。 現在爲了以其他原因顯示它們應當區分,所以說"又"等。其中沒有任何緣:這是依據論藏所說的方式而說色法不得增上緣。因此說"在因等中"。但由於不離彼故,應當知道它是心和業的因性,所以說是神通心所生和業緣。難道心不是食和時節所生的緣嗎?確實是,但那是以支援的方式,不是以生起的方式,爲了顯示這點而說"食...等...生起者"。什麼是它們的生起因呢?說"唯大種...等...生起者"。離開心和業則無有,依次是心業所生所造色的意思。唯是心所生色所造色的大種:即心業所生大種所生,因為是大種的近因。其他:是指時節食所生的所造色。作了區分:"心所生色、所造色、所造色"。與同類的色、時節和食的意思。明顯的區分:這是說由於那些生起它們的大種被區分為"食所生、時節所生"而說的。不應區分:不應被區分,因為通過因的區分已成就區別,應當只說"緣大種而有所造色"的意思。這些是心生和業生色。

Savisesenāti yena visesena visesitā, taṃ dassento cittaṃ sandhāyāha 『『sahajātādipaccayabhāvato』』ti, itaraṃ pana sandhāya 『『mūlakāraṇabhāvato』』ti, kammūpanissayapaccayabhāvatoti attho. Itarānīti āhārautusamuṭṭhānānipi upādārūpāni. Mahābhūtavisesaneneva visesitānīti 『『āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭiccā』』ti mahābhūtavisesaneneva janakapaccayena āhārena utunā ca visesitāni. Idhāti 『『cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa』』nti imasmiṃ vacane. Ettha hi upādārūpānaṃ cittakammasamuṭṭhānatāvacanena taṃnissayānampi tabbhāvo pakāsitoti. Aññataravisesanaṃ ubhayavisesanaṃ hoti ubhayesaṃ avinibbhogena pavattanato.

我來為您直譯這段巴利文: 以特殊方式:爲了顯示以何種特殊方式而作區分,針對心說"因為是共生等緣的狀態",而針對另一個則說"因為是根本因的狀態",即是業增上緣的狀態的意思。其他:即食所生和時節所生的所造色。唯以大種的區分而區分:即"緣食所生一大種,緣時節所生一大種",只是以大種的區分,即以生因緣的食和時節而區分。在此:即在"心所生色、所造色、所造色"這個說法中。因為在此通過說明所造色是心業所生,也顯示了依彼等的彼性。任一區分成為兩者的區分,是因為兩者不可分離而運作。

58.Pubbeti hetupaccayādīsu. Visuṃ paccayabhāvenāti 『『paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpa』』ntiādinā vatthussa visuṃ paccayabhāvena. Ettha ca visuṃyeva paccayabhāvena dassitānīti na sakkā vattuṃ, 『『khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā』』ti paccayuppannabhāvo viya khandhānaṃ ekatopi paccayabhāvo dassito. Teneva hi tasmiṃ atthe attano aruciṃ vibhāvento āha 『『iminā adhippāyenāhā』』ti. Yo panattho attano ruccati, taṃ dassetuṃ 『『khandhe paṭicca vatthūti idaṃ panā』』tiādi vuttaṃ. Khandhānaṃ paccayabhūtānaṃ paṭiccaṭṭhapharaṇatādassanaṃ , vatthussa paccayabhūtassa paṭiccaṭṭhapharaṇatādassanaṃ, na khandhānanti sambandho. Idhevāti imasmiṃ aññamaññapaccaye eva. Hetupaccayādīsupi ayameva nayo, tattha hi paṭiccaṭṭhapharaṇassa samānatā. Dassitāya paṭiccaṭṭhadvayapharaṇatāya. Khandhavatthūnañca dassitāyevāti khandhavatthūnañca ekato paṭiccaṭṭhapharaṇatā dassitāyeva.

Evamādīti ādi-saddena 『『akusalaṃ dhammaṃ paṭiccā』』ti evamādi saṅgayhati. Nanu bhavitabbanti yojanā. Hetupaccayādīhi viyāti sadisūdāharaṇanti taṃ dassento 『『na hī』』tiādimāha. Yaṃ 『『ekaṃ, tayo, dve ca khandhe paṭiccā』』ti vuttaṃ paccayajātanti attho. Paccayaṭṭho hi paṭiccaṭṭho. Tenāha 『『te hetupaccayabhūtā eva na hontī』』ti. Etena na paṭiccaṭṭhapharaṇakassa ekantiko hetuādipaccayabhāvoti dasseti. Tenāha 『『esa nayo ārammaṇapaccayādīsū』』ti. Na hi ārammaṇapaccayabhūto dhammo paṭiccaṭṭhaṃ pharati. Vuttañca 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā』』ti.

Paccayantarenapi upakārakatāmattampi gahetvā paṭiccavāre vārantare ca hetuādipaccayā dassitāti upacayena yathāvuttaṃ vibhāvento 『『paccayavāre cā』』tiādimāha. Taṃpaccayāti vatthupaccayā, yathārahaṃ paccayabhūtaṃ vatthuṃ labhitvāti attho. Teti kusale khandhe paṭicca. Tesanti mahābhūtānaṃ khandhānaṃ. Paccayabhāvābhāvatoti idaṃ khandhānaṃ hetusahajātādipaccayabhāvassa mahābhūtesu diṭṭhattā vuttaṃ. Yadi evaṃ aññamaññapaccayāpi te tesaṃ bhaveyyunti parassa āsaṅkanirāsaṅkaṃ karonto 『『aññamaññasaddo hī』』tiādimāha. Nirapekkhoti aññanirapekkho. Na hi hetudhammo dhammantarāpekkho hutvā hetupaccayo hoti, saddasīsenettha attho vutto. Aññatarāpekkhoti attanā sahakārikāraṇabhūtaṃ, itaraṃ vā yaṃ kiñci aññataraṃ apekkhatīti aññatarāpekkho. Yathāvuttetaretarāpekkhoti arūpakkhandhādibhedaṃ pāḷiyaṃ vuttappakāraṃ itaretaraṃ mithu paccayabhūtaṃ apekkhatīti itaretarāpekkho. Paccayapaccayuppannā ca khandhā mahābhūtā idha yathāvuttā bhaveyyunti kasmā vuttaṃ. Na hi khandhā mahābhūtā aññamaññaṃ aññamaññapaccayabhāvena vuttā, atha khandhā ca mahābhūtā cāti visuṃ visuṃ gayheyyuṃ, evaṃ sati 『『mahābhūtā khandhānaṃ na koci paccayo』』ti na vattabbaṃ.

我來為您直譯這段巴利文: 58. 之前:即在因緣等中。以別別的緣性:即如"結生剎那緣一無記異熟蘊而有三蘊及所造色"等,以所依的別別緣性。在此不能說只是以別別的緣性來顯示,因為如同"緣諸蘊而有所依,緣所依而有諸蘊"顯示緣所生性一樣,也顯示了諸蘊一起的緣性。因此在顯示對那個意義不認同時說"以這個意趣而說"。爲了顯示自己認同的意義,所以說"但這個'緣諸蘊而有所依'"等。諸蘊作為緣的緣性遍滿的顯示,所依作為緣的緣性遍滿的顯示,而不是諸蘊,這是關聯。只在此:即只在這個相互緣中。在因緣等中也是這個方式,因為在彼處緣性遍滿是相同的。通過所顯示的兩種緣性遍滿。而諸蘊和所依的也已顯示:即諸蘊和所依一起的緣性遍滿也已顯示。 如是等:以等字包含"緣不善法"等。應當如是:這是關聯。如因緣等:爲了顯示相似的譬喻而說"因為不"等。所說"緣一、三、二蘊"的緣性的意思。因為緣義即是緣性。因此說"它們不只是因緣性"。由此顯示遍滿緣性者不一定是因等緣。因此說"這個方式在所緣緣等中"。因為作為所緣緣的法不遍滿緣性。而且說"緣善法而善法生起是從所緣緣"。 通過其他緣也攝取僅僅是助益性而在緣起分和其他分中顯示因等緣,爲了解釋如上所說而說"在緣分中"等。從彼緣:從所依緣,即獲得適當作為緣的所依的意思。彼等:緣善諸蘊。彼等的:大種和諸蘊的。因為沒有緣性:這是因為見到諸蘊對大種有因緣、共生緣等的緣性而說的。如果這樣,它們對彼等應當也有相互緣,爲了除去他人的疑慮而說"因為相互聲"等。不依待:不依待其他。因為作為因法的法不是依待其他法而成為因緣,這裡是從聲音的角度來說明意義。依待某一:依待與自己作為俱有因的,或者任何其他的某一個。如所說的相互依待:依待經文中所說的無色蘊等差別的相互為緣。為什麼說在此應當如所說的緣和緣所生的諸蘊和大種?因為諸蘊和大種並非以相互緣的方式相互說明,那麼應當分別理解諸蘊和大種,如此則不應說"大種對諸蘊沒有任何緣"。

Yassasayaṃ paccayo, tato tena tannissitena vāti yassa dhammassa sayaṃ attanā paccayo hoti, tato dhammato sayaṃ uppajjamānaṃ kathaṃ tena dhammena tannissitena vā aññamaññapaccayena evaṃbhūtaṃ taṃ dhammajātaṃ aññamaññapaccayā uppajjatīti vattabbataṃ arahatīti vuttamevatthaṃ udāharaṇena vibhāveti 『『yathā』』tiādinā. Tattha 『『khandhe paṭicca khandhā』』ti idaṃ 『『tena aññamaññapaccayena uppajjamāna』』nti imassa udāharaṇaṃ, 『『vatthuṃ paccayā khandhā』』ti idaṃ pana 『『tannissitena aññamaññapaccayena uppajjamāna』』nti etassa. Tasmāti vuttameva atthaṃ kāraṇabhāvena paccāmasati. Attano paccayassa paccayattābhāvatoti attano paccayabhūtassa arūpakkhandhassa paccayabhāvābhāvato. Na hi mahābhūtā yato khandhato uppannā, tesaṃ paccayā honti. Tadapekkhattāti itaretarapaccayabhāvāpekkhattā. Khandhe paṭicca paccayā cāti paṭiccavāre vuttaniyāmeneva khandhe paṭicca, paccayavāre vuttaniyāmena khandhe paccayā ca. Naaññamaññapaccayā ca vuttāti aññamaññapaccayato aññasmā nissayapaccayādito mahābhūtānaṃ uppatti vuttā cāti attho. Vatthuṃ paccayā uppajjamānāti vatthuṃ purejātapaccayaṃ katvā uppajjamānā. Tannissitena ca aññamaññapaccayenāti taṃ vatthuṃ nissitena khandhena aññamaññapaccayabhūtena uppajjanti, tasmā yathāvuttena kāraṇena vatthuṃ paccayā…pe… vuttā, iminā pariyāyena pana ujukaṃ pavattiyaṃ vatthussa aññamaññapaccayabhāvoti attho.

59.Sā na gahitāti yā 『『cakkhāyatanaṃ nissāyā』』tiādinā cakkhāyatanādīnaṃ nissayapaccayatā vuttā, sā idha paṭiccavāre na vuttāti attho sahajātattho paṭiccatthoti katvā. Tenāha 『『cakkhāyatanādīni…pe… adhippāyo』』ti. Yesaṃ pana arūpakkhandhamahābhūtanāmarūpacittacetasikamahābhūtarūpidhammānaṃ vasena chadhā nissayapaccayo icchito, tesaṃ vasena idha vibhatto eva. Kathaṃ rūpivasena vibhattoti ce? 『『Vatthuṃ paṭicca khandhā』』ti hadayavatthuvasena sarūpato dassito eva. Itaresampi vasena 『『abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nissayapaccayā』』ti ettha dassito. Yathā hi 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā』』tiādīsu rūpāyatanādīnaṃ asatipi paṭiccaṭṭhapharaṇe ārammaṇapaccayabhāvo dassito hoti, evamidhāpi cakkhāyatanādīnaṃ nissayapaccayabhāvo dassito hoti. Tena vuttaṃ 『『nissaya…pe… na gahitānī』』ti.

60.Dvīsuupanissayesūti anantarapakatūpanissayesu. Kusalāpi pana mahaggatāti pi-saddena abyākate mahaggate ākaḍḍhati 『『kusalāpi mahaggatā ārammaṇūpanissayaṃ na labhanti, pageva abyākatā』』ti. Kadāci na labhanti, yadā garuṃ katvā na pavattantīti attho.

我來為您直譯這段巴利文: 對於自己是緣的,從彼或依彼者:對於某個法自己是緣,從那個法自己生起時,如何說那個法或依彼的法以相互緣的方式,如此這個法類從相互緣而生起,應當這樣說。以"如"等用譬喻來說明已說的意義。其中"緣諸蘊而有諸蘊"這是"從彼相互緣而生起"的譬喻,"緣所依而有諸蘊"這是"從依彼相互緣而生起"的譬喻。因此:以原因的方式回指已說的意義。因為對自己的緣沒有緣性:因為對作為自己的緣的無色蘊沒有緣性。因為大種不是諸蘊的緣,從諸蘊而生起。因為依彼:因為依相互緣性。緣諸蘊和從諸蘊:即如緣起分所說的方式緣諸蘊,如緣分所說的方式從諸蘊。並說非相互緣:說大種從相互緣以外的依止緣等而生起的意思。緣所依而生起:以所依為前生緣而生起。以依彼的相互緣:以依彼所依的蘊作為相互緣而生起,所以由前述原因說"緣所依...等",但依這個方式而言,在轉起時所依是直接的相互緣的意思。 59. 彼未攝取:即如"依眼處"等所說的眼處等的依止緣性,在此緣起分中未說,這是因為緣義即是共生義。因此說"眼處等...等...意趣"。但對於那些依無色蘊、大種、名色、心心所、大種、色法等六種方式所期望的依止緣,依它們的方式在此已經分別。如何依色的方式分別呢?通過"緣所依而有諸蘊"已經具體顯示了心所依處的方式。其他的方式也在"緣無記法而無記法生起是從依止緣"中顯示。因為如同在"緣善法而善法生起是從所緣緣"等中,雖然色處等沒有遍滿緣性,但顯示了所緣緣性,同樣在此也顯示了眼處等的依止緣性。因此說"依止...等...未攝取"。 60. 在兩種增上:即無間和自然增上。善的廣大:以"也"字連線無記的廣大,"善的廣大也不得所緣增上,更不用說無記的"。有時不得,即當不作為重要而轉起時的意思。

61.Aññattha hetupaccayādīsu. Paccayaṃ aniddisitvāti paccayaṃ dhammaṃ sarūpato aniddisitvā. Na hi hetupaccayaniddesādīsu alobhādikusalādisarūpavisesato hetuādidhammā dassitā. Kusalādīsūti idaṃ alobhādivisesanaṃ. Tena yathā alobhādīsu ayameva paccayoti niyamo natthi, evaṃ tabbisesesu kusalādīsūti dasseti. Idha pana purejātapaccaye. Vatthunavatthudhammesūti niddhāraṇe bhummaṃ. Purejātapaccayā uppajjamānānanti iminā paṭisandhikkhaṇe, āruppe uppajjamāne ca khandhe nivatteti. Kasmā panettha vatthupurejātameva gahitaṃ, na ārammaṇapurejātanti codanaṃ manasi katvā āha 『『ārammaṇapurejātampi hi vatthupurejāte avijjamāne na labbhatī』』ti. Tassāti paṭisandhivipākassa. Na uddhaṭoti vuttamevatthaṃ pākaṭaṃ kātuṃ 『『nevavipāka…pe… tīṇīti vutta』』nti vuttaṃ. Alābhatoti yadi labbheyya, 『『cattārī』』ti vattabbaṃ siyāti dasseti. Tatthāti vipākattike. Tīṇīti 『『vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati purejātapaccayā, vipākadhammadhammaṃ, nevavipākanavipākadhammadhammaṃ paṭiccā』』ti imāni tīṇi.

63.Tadupādārūpānanti te mahābhūte nissāya pavattaupādārūpānaṃ. Vadatīti ekakkhaṇikanānākkhaṇikakammapaccayaṃ vadati avinibbhogavasena pavattamānānaṃ tesaṃ paccayena visesābhāvato. Pavattiyaṃ kaṭattārūpānanti visesanaṃ paṭisandhikkhaṇe kaṭattārūpānaṃ ekakkhaṇikassapi kammapaccayassa icchitattā. Teneva hi aṭṭhakathāyaṃ 『『tathā paṭisandhikkhaṇe mahābhūtāna』』nti duvidhopi kammapaccayo vutto.

64.Yaṃ yaṃ paṭisandhiyaṃ labbhatīti cakkhundriyādīsu yaṃ yaṃ indriyarūpaṃ paṭisandhiyaṃ labbhati, tassa tassa vasena indriyarūpañca vatthurūpañca 『『kaṭattārūpa』』nti vuttaṃ.

69.Kesañcīti pañcavokāre paṭisandhikkhandhādīnaṃ. Tesañhi vatthu niyamato vippayuttapaccayo hoti. Samānavippayuttapaccayāti sadisavippayuttapaccayā. Kusalākusalā hi khandhā ekacce ca abyākatā yassa vippayuttapaccayā honti, na sayaṃ tato vippayuttapaccayaṃ labhanti cittasamuṭṭhānānaṃ vippayuttapaccayābhāvato vatthunāva vippayuttapaccayena uppajjanato. Ekacce pana abyākatā yassa vippayuttapaccayā honti, sayampi tato vippayuttapaccayaṃ labhanti yathā paṭisandhikkhaṇe vatthukkhandhā. Tena vuttaṃ 『『kesañci khandhā…pe… nānāvippayuttapaccayāpī』』ti. Paccayaṃ paccayaṃ karotīti paccayadhammaṃ vatthuṃ khandhe ca attano paccayabhūtaṃ karoti, yathāvuttaṃ paccayadhammaṃ paccayaṃ katvā pavattatīti attho. Taṃkiriyākaraṇatoti vippayuttapaccayakiccakaraṇato. Paṭicca uppatti natthīti paṭiccaṭṭhapharaṇaṃ natthi sahajātaṭṭho paṭiccaṭṭhoti katvā. 『『Paṭicca uppajjantī』』ti ettakamevāha, kiṃ paṭicca? Khandheti pākaṭoyamatthoti. Tenāha 『『kiṃ pana paṭiccā』』tiādi. Paccāsattiñāyena anantarassa vidhi paṭisedho vā hotīti gaṇheyyāti taṃ nivāretuṃ vuttanti dassento 『『anantarattā…pe… vuttaṃ hotī』』ti āha.

71-

我來 譯文如下: 61. 在其他處關於因緣等。"不指明緣"是指不具體指明緣法的自性。因為在因緣等的說明中,並未具體顯示貪離等善等諸法的特殊自性作為因等諸法。"在善等中"這是對貪離等的限定語。由此表明:正如在貪離等中沒有"只有這個是緣"的限定,同樣在彼等差別的善等諸法中也是如此。而在此前生緣中。"在依處非依處諸法中"是處格表示抉擇。"由前生緣而生起"這句話排除了結生剎那和在無色界生起的諸蘊。至於為什麼在這裡只取依處前生,而不取所緣前生的質疑,考慮到這一點而說"因為所緣前生在依處前生不存在時也不能獲得"。"它的"是指結生異熟的。"未列舉"爲了使已說之義明顯而說"說為三個即非異熟等"。"不得"是表示若能得到,應該說"四個"。"在那裡"即在異熟三法中。"三個"即"依異熟法為緣而異熟法由前生緣生起,依異熟法法,依非異熟非異熟法法"這三個。 63. "所造色"是指依止那些大種而轉起的所造色。"說"是說一剎那和異時的業緣,因為對於不相離而轉起的彼等諸法,緣的作用沒有差別。"轉起時的等流色"這一限定語是因為在結生剎那也承許等流色有一剎那的業緣。正因如此,在義釋中說"如是在結生剎那中的大種"而說明了兩種業緣。 64. "在結生時所得到的任何"是指在眼根等中,任何在結生時所得到的根色,依彼彼的作用,根色和依處色被稱為"等流色"。 69. "某些"是指五蘊有情的結生諸蘊等。因為對它們而言,依處必定是不相應緣。"相同的不相應緣"即相似的不相應緣。因為善不善諸蘊和某些無記法雖是其他法的不相應緣,但自身不從彼得不相應緣,因為心所生色沒有不相應緣,是由依處的不相應緣而生起。但某些無記法既是其他法的不相應緣,自身也從彼得不相應緣,如結生剎那的依處諸蘊。因此說"某些諸蘊...不同的不相應緣"。"使緣成為緣"是使緣法即依處和諸蘊成為自己的緣,意思是通過使如上所說的緣法成為緣而轉起。"由於作彼業"即由於作不相應緣的作用。"沒有依緣生起"即沒有遍及依緣義,因為俱生義即是依緣義。只說"依緣而生起",這個意思是明顯的即"依什麼而生?依諸蘊"。因此說"依什麼"等。爲了避免由於proximity(鄰近)的道理而理解為對無間有制定或否定,所以說"由於無間...所說"。 71. [原文未給出]

72.Saṅkhipitvā dassitānaṃ vasenetaṃ vuttanti saṅkhipitvā dassitānaṃ paccayānaṃ vasena etaṃ 『『ime tevīsati paccayā』』tiādivacanaṃ vācanāmaggaṃ dassentehipi pāḷiyaṃ vuttanti aṭṭhakathāyaṃ vuttaṃ. Ekenapīti kusalādīsu ca padesu ekenapi padena, tasmiṃ tasmiṃ vā paccayaniddese vākyasaṅkhātena ekenapi padena. Tayo paccayāti hetuārammaṇādhipatipaccayā. Te cattāro pacchājātañca vajjetvāti ettha yathāvutte cattāro paccaye vitthāritattā 『『vajjetvā』』ti vuttaṃ, pacchājātaṃ pana sabbena sabbaṃ aggahitattā. Ettakā hi ekūnavīsati paccayā yathāvutte paccaye vajjetvā avasiṭṭhā. Ye panāti padakārake vadati. Saṅkhipitvāti padassa 『『pāḷiyaṃ vitthāritaṃ avitthāritañca sabbaṃ saṅgahetvā vutta』』nti atthaṃ vadanti. 『『Tevīsati paccayā』』ti pāṭhena bhavitabbaṃ 『『sabbaṃ saṅgahetvā』』ti vuttattā. Pacchājātapaccayoyeva hi vajjetabboti. Evaṃ vādantare vattabbaṃ vatvā idāni pāḷiyā aviparītaṃ atthaṃ dassetuṃ 『『ādimhi panā』』tiādi vuttaṃ.

Vibhaṅgavāravaṇṇanā niṭṭhitā.

(2) Saṅkhyāvāravaṇṇanā

73.Yathāaññamaññapaccaye viseso vibhaṅge atthīti idaṃ hetupaccayādivibhaṅgato visesabhāvasāmaññena vuttaṃ. Na hi yādiso aññamaññapaccayavibhaṅge viseso, tādiso purejātapaccayavibhaṅge. Tathā hi aññamaññapaccaye paṭisandhi labbhati, na purejātapaccaye. 『『Vipākābyākataṃ ekaṃ khandhaṃ paṭiccā』』tiādike vibhaṅgeti iminā yasmiṃ paccaye vipākābyākataṃ uddhaṭaṃ, taṃ nidassanavasena dasseti. Idaṃ vuttaṃ hoti – yathā hetupaccayādīsu 『『vipākābyākataṃ ekaṃ khandhaṃ paṭiccā』』tiādinā vibhaṅge vipākābyākataṃ uddhaṭaṃ atthi, evaṃ vipākābyākatābhāvaṃ āsevanapaccaye visesaṃ dassetīti.

74.Etasmiṃ anulometi imasmiṃ paṭiccavāre paccayānulome. Suddhikanayeti paṭhame naye. Dassitagaṇanatoti 『『nava, tīṇi, eka』』nti evaṃ saṅkhepato dassitagaṇanato. Tato paresu nayesūti tato paṭhamanayato paresu dutiyādinayesu. Aññissāti navādibhedato aññissā gaṇanāya. Abahugaṇanena yuttassa bahugaṇanassa paccayassa, tena abahugaṇanena. Samānagaṇanatā cāti ca-saddo byatireko. Tena paccanīyato anulome yo viseso vuccati, taṃ joteti. Tenāha 『『anulomeyeva daṭṭhabbā』』ti. Anulomeyevāti avadhāraṇena nivattitaṃ dassetuṃ 『『paccanīye…pe… vakkhatī』』ti vuttaṃ.

76-

我來翻譯這段巴利文: 72. "依據略說所示而說"意思是根據略說所示的諸緣,這個"此二十三緣"等語句是在註釋書中說明在聖典中也是由那些顯示教說方法者所說的。"即使以一"是指在善等諸句中即使以一個句子,或在彼彼緣的說明中以所謂語句的一個句子。"三種緣"是指因緣、所緣緣和增上緣。"除去那四種和後生"在這裡說"除去"是因為已詳述如上所說的四種緣,而後生緣則是完全未取。因為這些十九緣是除去如上所說的諸緣后所剩餘的。"其他"是指句子的造作者。"略說"這個詞他們解釋為"包含了在聖典中詳說和未詳說的一切而說"的意思。應當是"二十三緣"的讀法,因為說"包含一切"。因為只應除去後生緣。如此說明了在不同說法中應說的內容后,現在爲了顯示與聖典不相違的意義而說"但在開始"等。 分別品釋義結束。 數目品釋義 73. "如在相互緣中有差別"這是從因緣等的分別總的說明有差別的意思。因為不像在相互緣的分別中有差別那樣在前生緣的分別中有差別。即在相互緣中有結生,在前生緣中則沒有。"在'依異熟無記一蘊'等的分別中"由此顯示在哪個緣中列舉了異熟無記,以其為例而顯示。這是說 - 如在因緣等中以"依異熟無記一蘊"等方式在分別中列舉了異熟無記,如是顯示在重複緣中沒有異熟無記這個差別。 74. "在此順理"是指在此緣起品的順理中。"在單純方法"是指在第一方法中。"從所示的數"即從簡略所示的"九、三、一"等數。"在其後諸方法"即在那第一方法之後的第二等方法中。"其他"即從九等區分而言的其他數。少數的緣與多數相應,由那少數。"同樣的數"中的"和"字表示區別。由此顯示從反理到順理所說的差別。因此說"僅應在順理中見"。"僅在順理"這個限定詞,爲了顯示所排除的而說"在反理中...將說"。 76. [原文未給出];

  1. Te pana terasamūlakādike naye sāsevanasavipākesu dvīsu dvāvīsatimūlakesu sāsevanameva gahetvā itaraṃ pajahanto āha 『『pacchājātavipākānaṃ parihīnattā』』ti. Virodhābhāve satīti idaṃ 『『siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyyā』』tiādīsu viya parikappavacanaṃ sandhāya vuttaṃ. Tenāha 『『pucchāya dassitanayenā』』ti. Tassa ca tevīsatimūlakassa. Nāmanti tevīsatimūlakanti nāmaṃ. Dvāvīsati…pe… vuttanti etena dvāvīsatimūlakova paramatthato labbhati, na tevīsatimūlakoti dasseti.

Aññapadānīti hetuadhipatipadādīni. Suddhikanayoti paṭhamanayo, yaṃ aṭṭhakathāyaṃ 『『ekamūla』』nti vuttaṃ. Ārammaṇamūlakādīsu na labbhatīti dumūlakādīsu taṃ na yojīyati. Heṭṭhimaṃ heṭṭhimaṃ sodhetvā eva hi abhidhammapāḷi pavattā, tasmā 『『ārammaṇe…pe… pañhā』』ti vuttanti sambandho. Tatthāti 『『tīṇiyeva pañhā』』ti pāṭhe. 『『Vattu adhippāyānuvidhāyī saddappayogo』』ti katvā adhippāyaṃ vibhāvento āha 『『tato uddhaṃ gaṇanaṃ nivāreti, na adho paṭikkhipatī』』ti. Gaṇanāya upanikkhittapaññattibhāvato heṭṭhāgaṇanaṃ amuñcitvāva uparigaṇanā sambhavatīti āha 『『tīsu ekassa antogadhatāya ca 『tīṇiyevā』ti vutta』』nti. Attano vacananti 『『tatridaṃ lakkhaṇa』』ntiādinā vuttaṃ attano vacanaṃ.

80-85.Avigatā…pe… vuttepi vipallāsayojanaṃ akatvāti adhippāyo. Sā dassitā hotīti sā vipallāsayojanaṃ akatvā dassiyamānā yadipi dassitā hoti, na evaṃ āvikaraṇavasena dassitā hoti tādisassa liṅganassa abhāvato yathā vipallāsayojanāyanti adhippāyo. Tenāha 『『vipallāsa…pe… hotī』』ti. Evameva adhippāyo yojetabboti 『『ye…pe… taṃ dassetu』』nti ettha 『『yadipi avigatānantara』』ntiādinā yathā adhippāyo yojito, evameva 『『tenetaṃ āvikarotī』』ti etthāpi adhippāyo yojetabbo. Kiṃ vuttaṃ hoti? Yathā tattha 『『ūnataragaṇanehi samānagaṇanehi ca saddhiṃ saṃsandane ūnatarā samānā ca gaṇanā hotī』』ti ayamattho ñāpanavasena dassito, evamidhāpīti. Tena vuttaṃ aṭṭhakathāyaṃ 『『ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena vā paccayena saddhiṃ tikadukādibhedaṃ gacchati, sabbattha tīṇeva pañhavissajjanāni veditabbānī』』ti. Na kevalamatthavisesāvikaraṇatthamevettha tathā yojanā katā, atha kho desanākkamoyeva soti dassetuṃ 『『paccanīyādīsupi panā』』tiādimāha. Tattha mūlapadanti ārammaṇapaccayādikaṃ tasmiṃ tasmiṃ naye mūlabhūtaṃ padaṃ. Tatthāti paccanīyādīsu. Etaṃ lakkhaṇanti 『『tatridaṃ lakkhaṇa』』ntiādinā vuttalakkhaṇaṃ. Tasmāti yasmā pubbenāparaṃ pāḷi evameva pavattā, tasmā eva. Tena mūlapadaṃ ādimhiyeva ṭhapetvā desanā ñāyāgatāti dasseti. Yadi evaṃ liṅganena atthavisesāvikaraṇaṃ kathanti āha 『『na ca viññāte atthe vacanena liṅgena ca payojanaṃ atthī』』ti.

Paccayānulomavaṇṇanā niṭṭhitā.

Paṭiccavāro

Paccayapaccanīyavaṇṇanā

86-87.Rūpasamuṭṭhāpakavasenevaveditabbanti idaṃ aṭṭhakathāvacanaṃ anantaraṃ 『『cittasamuṭṭhānañca rūpa』』nti pāḷiyaṃ āgatattā vuttaṃ, pañcaviññāṇānaṃ pana ahetukapaṭisandhicittānañca vasena yojanā sambhavatīti katvā vuttaṃ 『『sabbasaṅgāhikavasena panetaṃ na na sakkā yojetu』』nti.

我來翻譯這段巴利文: 79. 在這十三根等方法中,在有重複有異熟的二個二十二根中,取重複捨棄其他,因此說"由於後生和異熟的減少"。"在無相違時"這是針對如"或許依善法而不善法生起"等假設語句而說的。因此說"依問題所示的方法"。"它的"即二十三根的。"名"即名為二十三根。"說為二十二"等,由此顯示從究竟義而言只得二十二根,而非二十三根。 "其他諸句"即因、增上等諸句。"單純方法"即第一方法,在註釋書中稱為"一根"。"在所緣根等中不得"即在二根等中那不相應。因為阿毗達摩聖典是在清凈下下而轉起的,所以說"在所緣...問題"這樣連線。"在那裡"即在"僅三個問題"的經文中。由於"語言的運用是隨順說者的意趣",為闡明意趣而說"阻止向上的計數,不否定向下"。由於計數是施設的附加,向上的計數必須不捨棄向下的計數而成立,因此說"由於一包含在三中故說'僅三'"。"自己的語句"即以"這是其特相"等所說的自己的語句。 80-85. 意思是即使說"無滅..."等也不作顛倒的配合。"那被顯示"意思是那不作顛倒配合而被顯示的雖然已被顯示,但不是以顯明的方式被顯示,因為沒有那樣的表徵,如在顛倒配合中那樣。因此說"顛倒...是"。"同樣應配合意趣"即如在"爲了顯示...彼"中以"雖然無滅無間"等方式配合意趣,同樣在"由此顯明它"中也應配合意趣。這是說什麼?如在那裡以使知"在與較少數和同數配合時成為較少和相同的數"這個意義的方式顯示,這裡也是如此。因此在註釋書中說:"所緣緣與任何較多數或同數的緣一起進入三法二法等的區分,在一切處都應知道只有三個問題的回答。"不僅爲了顯明義的差別而如此配合,而且這就是說法的次第,爲了顯示這點而說"在反等中"等。其中"根句"是指在彼彼方法中作為根本的所緣緣等句。"在那裡"即在反等中。"這個特相"即以"這是其特相"等所說的特相。"因此"即因為前後的聖典就是如此轉起,所以。由此顯示將根句置於最初而說法是合理的。若如此,如何由表徵顯明義的差別?回答說:"在了知義時不需要語句和表徵。" 順緣釋義結束。 緣起品 反緣釋義 86-87."應只依色生起的方式理解"這個註釋書的語句是因為在聖典中緊接著說"及心所生色"而說的,但考慮到可依五識和無因結生心的方式配合,所以說"但依總攝的方式這不是不能配合"。

93.Sahajātapurejātapaccayāti idaṃ paccayena paccayadhammopalakkhaṇanti dassetuṃ 『『sahajātā ca hetuādayo…pe… attho daṭṭhabbo』』ti vatvā 『『na hī』』tiādinā tamevatthaṃ samattheti.

94-97.So paccayoti so paṭiccaṭṭhapharaṇako paccayo.

99-102.Cittasamuṭṭhānādayoti ādi-saddena bāhirarūpaāhārasamuṭṭhānādayo rūpakoṭṭhāsā saṅgayhanti. Tassāti maggapaccayaṃ labhantassa rūpassa. Evameva panāti iminā yathā namaggapaccaye vuttaṃ, evameva nahetupaccayādīsu yaṃ hetupaccayaṃ labhati, tassa parihīnattāti imamatthaṃ upasaṃharati. Tenāha 『『ekaccarūpassa paccayuppannatā daṭṭhabbā』』ti.

107-130.Sabbatthāti pannarasamūlakādīsu sabbesu nayesu. Kāmaṃ suddhikanayādīsu visadisavissajjanā, idhādhippetatthaṃ pana dassetuṃ 『『ekesū』』tiādi vuttaṃ. Idhāti etesu nāhāramūlakādinayesu. Gaṇanāyeva na sarūpadassananti suddhikanaye viya gaṇanāya eva na sarūpadassanaṃ adhippetanti attho.

Paccayapaccanīyavaṇṇanā niṭṭhitā.

Paccayānulomapaccanīyavaṇṇanā

131-189.Tiṇṇanti hetu adhipati maggoti imesaṃ tiṇṇaṃ paccayānaṃ. Sādhāraṇānanti ye tesaṃ tiṇṇaṃ sādhāraṇā paccayā paccanīkato na labbhanti, yasmā tesaṃ saṅgaṇhanavasena vuttaṃ, tasmā. Maggapaccayeti maggapaccaye anulomato ṭhite. Itarehīti hetuadhipatipaccayehi. Sādhāraṇā sattevāti maggapaccayavajje satteva. Hetupaccayopi paccanīyato na labbhatīti heturahitesu adhipatino abhāvā. So panāti hetupaccayo asādhāraṇoti katvā na vutto sādhāraṇānaṃ alabbhamānānaṃ vuccamānattā. Na hi hetupaccayo maggapaccayassa sādhāraṇo. Yehīti yehi paccayehi. Teti anantarapaccayādayo. Ekantikattāti avinābhāvato. Arūpaṭṭhānikāti arūpapaccayā arūpadhammānaṃyeva paccayabhūtā anantarapaccayādayo. Tenāti 『『ekantikānaṃ arūpaṭṭhānikā』』ti idhādhippetattā. Tehīti purejātāsevanapaccayehi. Tesaṃ vasenāti tesaṃ ūnataragaṇanānaṃ ekakādīnaṃ vasena. Tassa tassāti paccanīyato yojitassa tassa tassa dukādikassa bahugaṇanassa. Gaṇanāti ūnataragaṇanā. Anulomato ṭhitassapīti pi-saddena anulomato ṭhito vā hotu paccanīyato yojito vā, ūnataragaṇanāya samānanti dasseti. Nayidaṃ lakkhaṇaṃ ekantikanti iminā yathāvuttalakkhaṇaṃ yebhuyyavasena vuttanti dasseti.

Paccayānulomapaccanīyavaṇṇanā niṭṭhitā.

Paccayapaccanīyānulomavaṇṇanā

我來翻譯這段巴利文: 93. "俱生前生緣"爲了顯示這是以緣來表徵緣法,說"俱生的因等...應知此義",然後以"因為不"等證成那個意義。 94-97. "那個緣"是指那個遍及依緣義的緣。 99-102. "心所生等"中的"等"字包括外色、食所生等色聚。"它的"是指獲得道緣的色。"正是如此"以此總結如在非道緣中所說,正是如此在非因緣等中,對於獲得因緣者由於減少的這個意義。因此說"應觀某些色的緣生性"。 107-130. "在一切處"即在十五根等一切方法中。雖然在單純方法等中有不同的答案,但爲了顯示此處所意趣的義而說"在某些"等。"在此"即在這些非食根等方法中。"只是數而非自性的顯示"意思是如在單純方法中一樣,只意趣數而非自性的顯示。 反緣釋義結束。 順反緣釋義 131-189. "三個"即因、增上、道這三個緣。"共同的"即因為是依這三個的共同緣在反面不得而說的。"在道緣"即在道緣從順面而住時。"由其他"即由因增上緣。"只有七個共同"即除去道緣只有七個。"因緣也從反面不得"是因為在無因中沒有增上。"它"即因緣因為非共同故不說,因為正在說共同的不得。因為因緣不是道緣的共同。"由哪些"即由哪些緣。"它們"即無間緣等。"由於必然性"即由於不相離。"無色為基"即無色緣,作為無色法的緣的無間緣等。"因此"即因為此處意趣"必然的無色為基"。"由它們"即由前生重複緣。"依它們"即依那些較少數的一等。"彼彼"即從反面配合的彼彼二法等多數。"數"即較少數。"也從順面住"中的"也"字顯示:或從順面住,或從反面配合,都與較少數相同。"此特相非必然"由此顯示所說的特相是就大多數而言。 順反緣釋義結束。 反順緣釋義

190.Sabbesupīti pacchājātaṃ ṭhapetvā sabbesupi paccayesu. So hi anulomato alabbhamānabhāvena gahito 『『sabbesū』』ti ettha saṅgahaṃ na labhati. Arūpāvacaravipākassa āruppe uppannalokuttaravipākassa ca purejātāsevanānaṃ alabbhanatoti 『『kiñci nidassanavasena dassento』』ti āha.

Avasesānaṃ lābhamattanti avasesānaṃ ekaccānaṃ lābhaṃ. Tenāha 『『na sabbesaṃ avasesānaṃ lābha』』nti . Pacchājāte pasaṅgo natthīti pacchājāto anulomato tiṭṭhatīti ayaṃ pasaṅgo eva natthi. Purejā…pe… labbhatīti iminā vippayutte paccanīyato ṭhite purejāto labbhatīti ayampi atthato āpanno hotīti taṃ niddhāretvā tattha yaṃ vattabbaṃ, taṃ dassetuṃ 『『purejāto pana vippayutte paccanīyato ṭhite anulomato labbhatīti idampī』』tiādi vuttaṃ. Tattha 『『avasesā sabbepīti atthe gayhamāne āpajjeyyā』』ti idaṃ tassā atthāpattiyā sabbhāvadassanamattaṃ daṭṭhabbaṃ, attho pana tādiso na upalabbhatīti ayamettha adhippāyo. Tenāha 『『yampi kecī』』tiādi.

Tattha kecīti padakāre sandhāyāha. Te hi 『『arūpadhātuyā cavitvā kāmadhātuṃ upapajjantassa gatinimittaṃ ārammaṇapurejātaṃ hotīti ñāpetuṃ 『navippayuttapaccayā purejāte』ti ayamattho niddhārito』』ti vadanti, taṃ na yujjati āruppe rūpaṃ ārabbha cittuppādassa asambhavato. Tathā heke asaññabhavānantarassa viya āruppānantarassa kāmāvacarapaṭisandhiviññāṇassa purimānupaṭṭhitārammaṇaṃ icchanti. Tenevāha 『『tampi tesaṃ rucimattamevā』』tiādi. Yujjamānakapaccayuppannavasena vāti yasmiṃ yasmiṃ paccaye anulomato ṭhite yaṃ yaṃ paccayuppannaṃ bhavituṃ yujjati, tassa tassa vasenāti attho. Na vicāritaṃ suviññeyyattāti adhippāyo. Navāti ārammaṇaanantarasamanantarūpanissayapurejātāsevanasampayuttanatthivigatapaccayā. Tampi tesaṃ navannaṃ paccayānaṃ anulomato alabbhamānataṃ.

191-

我來翻譯這段巴利文: 190. "在一切中"即除去後生在一切諸緣中。因為它由於從順面不得而被取,在此"一切"中不得包含。由於在無色界異熟和在無色界生起的出世間異熟不得前生重複,所以說"顯示某些作為例證"。 "其餘的得到而已"即其餘某些的得到。因此說"非一切其餘的得到"。"在後生中沒有過失"即後生從順面而住這個過失根本不存在。"前生...得到"由此顯示在不相應從反面而住時得到前生,這個意義也成立,爲了確定它並顯示在那裡應說的,所以說"而前生在不相應從反面而住時從順面得到,這個也"等。其中"當取'其餘一切'的意義時會產生"這隻應視為顯示那個意義成立的存在,但不得到那樣的意義,這是此處的意趣。因此說"某些人"等。 其中"某些"是指句子的造作者。因為他們說:"爲了使知從無色界死後往生欲界者的趣相是所緣前生,所以確定'九不相應緣在前生'這個意義",這是不合理的,因為在無色界不可能緣色而生起心。如是某些人主張如無想有情之後一樣,無色界之後的欲界結生識有前所未現的所緣。因此說"那也只是他們的喜好"等。"或依合理的緣生"意思是依在任何緣從順面而住時任何適合成為緣生的方式。"未詳察"意思是因為容易了知。"九"即所緣、無間、等無間、依止、前生、重複、相應、無有、離去諸緣。"那也"即那九個緣從順面不得。 191. [原文未給出]

195.Na aññamaññena ghaṭitassa mūlassāti aññamaññapaccayena paccanīyato ṭhitena yojitassa sattamassa mūlassa vitthāritattā. Sabbaṃ sadisanti sabbapāḷigamanaṃ sadisaṃ.

Imasmiṃ…pe… veditabboti ettha imasmiṃ etthāti dve bhummaniddesā. Tesu paṭhamassa visayo paccanīyānulometi aṭṭhakathāyameva dassitoti adassitassa visayaṃ dassetuṃ 『『etesū』』tiādi vuttaṃ. Pi-saddenāti 『『imesampī』』ti ettha pi-saddena. Kismiñci paccaye. Kammapaccayaṃ labhantānipi cakkhādīni vipākaviññāṇādīni ca indriyaṃ na labhantīti katvā 『『yebhuyyenā』』ti vuttaṃ, katipayaṃ na labhatīti vuttaṃ hoti. Maggapaccayantiādīsupi eseva nayo. Yathāvuttānīti pañcavokārapavattiasaññabhavapariyāpannāni kaṭattārūpāneva vadati, na cittasamuṭṭhānarūpānīti adhippāyo. Ye rūpadhammānaṃ paccayā hontīti ye hetuadhipatisahajātādipaccayā rūpadhammānaṃ paccayā honti, eteyeva hetuadhipatiādike cha paccaye na labhanti. Eteyevāti vacanena aññe katipaye labhantīti siddhaṃ hotīti taṃ dassento 『『pacchājātā…pe… labhatī』』ti āha. Ayañca paccayalābho na janakavasena veditabboti dassetuṃ 『『labbhamānā…pe… dassana』』nti vuttaṃ. Dhammavasenāti paccayuppannadhammavasena. Indriyanti indriyapaccayaṃ. Yadi evanti kaṭattārūpaṃ yaṃ yaṃ na labhati, taṃ taṃ yadi vattabbaṃ, evaṃ sante rūpadhammesu bhūtarūpāniyeva aññamaññapaccayaṃ labhantīti āha 『『upādārūpāni…pe… vattabba』』nti. Taṃ pana upādārūpānaṃ aññamaññapaccayālābhavacanaṃ. Arūpindriyālābhanti arūpīnaṃ indriyānaṃ vasena indriyapaccayālābhaṃ.

196-197. Bahugaṇanampi ūnataragaṇanena yojitaṃ ūnataragaṇameva hotīti katvā vuttaṃ 『『yadipi tikādīsu 『hetuyā pañcā』ti idaṃ natthī』』ti. Anuttānaṃ duviññeyyatāya gambhīraṃ. Yathā ca bhūtarūpāni nārammaṇapaccayā aññamaññapaccayā uppajjanti, evaṃ paṭisandhikkhaṇe vatthurūpanti āha 『『vatthupi pana labhatī』』ti. Yathā heṭṭhā ekamūlakaṃ 『『dumūlaka』』nti vuttaṃ, evaṃ idhāpi dumūlakaṃ 『『timūlaka』』nti vadanti.

203-233.Cetanāmattasaṅgāhaketi cetanāmattaṃyeva paccayuppannaṃ gahetvā ṭhite pañhe. Tattha hi 『『nakammapaccayā hetupaccayā』』ti vattuṃ sakkā. Evaṃpakāreti idaṃ 『『tīṇītiādīsū』』ti ettha ādi-saddassa atthavacananti dassento 『『ādi-saddo hi pakāratthova hotī』』ti āha. Rūpampi labbhati cetanāmattameva asaṅgaṇhanato.

Paccayapaccanīyānulomavaṇṇanā niṭṭhitā.

Paṭiccavāravaṇṇanā niṭṭhitā.

  1. Sahajātavāravaṇṇanā

234-

我來翻譯這段巴利文: 195. "非由相互結合的根"即由相互緣從反面而住所配合的第七根已詳述。"一切相似"即一切聖典的進行相似。 "在此...應知"這裡"在此"和"這裡"是兩個處格表示。其中第一個的範圍在註釋書中已顯示為反順,爲了顯示未顯示的範圍而說"在這些"等。"由'也'字"即在"這些也"中的"也"字。在某個緣中。因為眼等和異熟識等雖得業緣但不得根緣,所以說"大多數",意思是說少數不得。在道緣等中也是這個方法。"如上所說"意思是隻說五蘊有情轉起和無想有情所攝的等流色,不是心所生色。"凡是諸色法的諸緣"即凡是因、增上、俱生等諸緣是諸色法的諸緣,這些因、增上等六緣不得。由"這些"的說法成立得到其他少數,爲了顯示這點而說"後生...得到"。爲了顯示這個緣的獲得不應依能生的方式理解而說"得到...顯示"。"依法"即依緣生法。"根"即根緣。"若如此"即等流色若不得什麼就應說什麼,若是這樣,則在色法中只有大種色得相互緣,因此說"應說...所造色"。那是說所造色不得相互緣。"無色根不得"即依無色諸根的方式不得根緣。 196-197. 由於多數即使與較少數配合也成為較少數,所以說"雖然在三法等中沒有'在因中五'"。"不明顯"由於難以了知而深奧。如大種色不是所緣緣而是相互緣生起,如是在結生剎那的依處色,所以說"而依處也得到"。如在前面說一根為"二根",如是在這裡也說二根為"三根"。 203-233. "只攝取思"即在只取思為緣生而住的問題中。因為在那裡可以說"從非業緣到因緣"。"如是種類"這是顯示在"三等"中的"等"字的意義說明,所以說"因為'等'字只是種類義"。色也得到是因為不攝取只是思。 反順緣釋義結束。 緣起品釋義結束。 2.俱生品釋義 234. [原文未給出];

242.Sahajātapaccayakaraṇanti sahajātaṃ paccayadhammaṃ paccayaṃ katvā pavatti. Sahajātāyattabhāvagamananti sahajāte paccayadhamme āyattabhāvassa gamanaṃ paccayuppannassa attanā sahajātapaccayāyattavuttitā . Ettha ca sahajātapaccayasaṅkhātaṃ sahajātaṃ karotīti sahajāto, tathāpavatto paccayuppannadhammo. Tattha pavattamāno sahajātasaddo yasmā tassa paccayuppannassa attanā sahajātaṃ paccayadhammaṃ paccayaṃ katvā pavattiṃ tadāyattabhāvūpagamanañca vadatīti vuccati, tasmā vuttaṃ 『『sahajātasaddena…pe… vutta』』nti. Tassa karaṇassa gamanassa vāti tassa yathāvuttassa sahajātapaccayakaraṇassa sahajātāyattabhāvūpagamanassa vā. 『『Kusalaṃ dhammaṃ sahajāto』』ti imassa kusalaṃ dhammaṃ sahajātaṃ taṃsahabhāvitañca paccayaṃ katvāti ayamatthoti āha 『『kusalādīnaṃ kammabhāvato』』ti. Sahajātapaccayasahabhāvīnaṃ paccayānaṃ saṅgaṇhatthañhettha 『『sahajātāyattabhāvagamanaṃ vā』』ti vuttaṃ.

Taṃkammabhāvatoti tesaṃ yathāvuttapaccayakaraṇatadāyattabhāvagamanānaṃ kammabhāvato. Aṭṭhakathāyaṃ pana 『『kusalaṃ dhammaṃ sahajātoti kusalaṃ dhammaṃ paṭicca tena sahajāto hutvā』』ti paṭiccasaddaṃ āharitvā attho vutto, taṃ 『『paṭiccattho sahajātattho』』ti katvā vuttaṃ. Sahajātasaddayoge kusalaṃ dhammanti upayogavacanassa yutti na vuttā, 『『tena sahajāto hutvā』』ti pana vuttattā karaṇatthe upayogavacananti dassitanti keci. Nissayavāre pana kusalaṃ dhammaṃ nissayatthena paccayaṃ katvāti vadantena idhāpi 『『kusalaṃ dhammaṃ sahajātatthena paccayaṃ katvā』』ti ayamattho vuttoyeva hoti, paṭiccasaddāharaṇampi imamevatthaṃ ñāpetīti daṭṭhabbaṃ. Upādārūpaṃ kiñci bhūtarūpassa anupālakaṃ upatthambhakañca hontampi sahajātalakkhaṇena na hoti, tasmā paṭiccatthaṃ na pharatīti āha 『『paṭiccāti iminā vacanena dīpito paccayo na hotī』』ti. Nidassanavasena vuttanti udāharaṇavasena vuttaṃ, na anavasesatoti attho. Yathāvuttoti paṭiccatthapharaṇavasena vutto. Yathā ca upādārūpaṃ bhūtarūpassa upādārūpassa ca paccayo na hoti, evaṃ ṭhapetvā cha vatthūni sesarūpāni arūpadhammānaṃ paccayo na hotīti dassento 『『vatthuvajjāni rūpāni ca arūpāna』』nti āha.

Sahajātavāravaṇṇanā niṭṭhitā.

  1. Paccayavāravaṇṇanā

243.Pati-saddo patiṭṭhatthaṃ dīpeti 『『sāre patiṭṭhito』』tiādīsu, aya-saddo gatiṃ dīpeti 『『eti etthāti ayo』』ti.

Bhūtupādārūpāni saha saṅgaṇhitvā vuttaṃ upādārūpānaṃ viya bhūtarūpāni nissayo hotīti katvā. Yadi evaṃ kasmā aṭṭhakathāyaṃ 『『mahābhūte nissāya cittasamuṭṭhānaṃ upādārūpa』』nti upādārūpaṃyeva dassitanti āha 『『aṭṭhakathāyaṃ panā』』tiādi.

255.Paṭiccavāre sahajāteti paṭiccavāre sahajātapaccayavaṇṇanāyaṃ, kammautujānanti kammajānaṃ utujānañca vasena attho vuttoti yojanā. Tathā hi tattha vuttaṃ 『『dvisantatisamuṭṭhānabhūtavasena vutta』』nti (paṭṭhā. aṭṭha.

我來翻譯這段巴利文: 242. "作俱生緣"即以俱生為緣法而作緣的轉起。"達到依俱生的狀態"即依于俱生緣法而達到的狀態,即緣生法與其俱生緣的依賴關係。這裡,使稱為俱生緣的俱生為緣即俱生,即如是轉起的緣生法。在那裡進行的俱生聲因為說明那緣生法以自身俱生的緣法為緣而轉起和達到依彼狀態,所以說"由俱生聲...所說"。"對彼作用或達到"即對如上所說的作俱生緣或達到依俱生狀態。"善法是俱生"的意思是以善法為俱生和俱有的緣,所以說"由善等的業性"。爲了攝取俱生緣俱有的諸緣,這裡才說"或達到依俱生的狀態"。 "由彼業性"即由如上所說的作緣和達到依彼狀態的業性。但在註釋書中說"善法是俱生即依于善法而與它成為俱生",引入依緣聲而解釋,這是因為"依緣義即俱生義"而說的。有些人說:沒有說明俱生聲結合時善法這個對格的合理性,但因為說"與它成為俱生",所以顯示對格表示具格義。但在依止品中由說"以善法作為依止義的緣"者,在這裡也說明了"以善法作為俱生義的緣"這個意思,應知引入依緣聲也是表明這個意思。所造色雖然對大種色有維持和支援作用,但不具俱生相,所以不遍於依緣義,因此說"不是由'依'這個詞所顯示的緣"。"依例而說"意思是依舉例而說,不是窮盡的意思。"如上所說"即依遍於依緣義而說。如同所造色不是大種色和所造色的緣,同樣除了六依處外,其餘諸色不是無色法的緣,爲了顯示這點而說"除依處外諸色對無色"。 俱生品釋義結束。 3.緣品釋義 243. pati-聲表示住立義,如在"住立於堅實"等中,aya-聲表示行進,如"由此而去故為aya"。 把大種和所造色一起攝取而說是因為如同對所造色一樣大種色也是依止。若如此,為什麼在註釋書中說"依大種而心所生所造色"只顯示所造色呢?爲了回答這點而說"但在註釋書中"等。 255. "在緣起品俱生"即在緣起品俱生緣釋中,解釋依業生和溫生的意思,這樣連線。因為在那裡說"依二相續所生大種而說"。;

1.57). Kamme cāti kamme janakakammapaccaye gahite. Ekantānekantakammajānanti ekantena kammajānaṃ na ekantakammajānañca. Tattha asaññabhave ekantakammajaṃ nāma jīvitindriyaṃ, itaraṃ upādārūpaṃ bhūtarūpañca na ekantakammajaṃ, tadubhayampi tattha ekajjhaṃ katvā vuttaṃ, 『『mahābhūte paṭicca kaṭattārūpa』』nti idaṃ pana kammasamuṭṭhānavaseneva vuttanti. So nādhippetoti yo yathādassito paṭiccavāre sahajātapaccaye attho vutto, so idha na adhippeto. Kasmāti ce, āha 『『kaṭattā…pe… gahitattā』』ti. Taṃ pahāyāti taṃ paṭiccavāre vuttamatthaṃ pahāya aggahetvā. Yathāgahitassāti 『『asañña…pe… kaṭattārūpaṃ upādārūpa』』nti pāḷiyaṃ eva gahitassa. Paṭicca paccayāti idaṃ dvinnaṃ vārānaṃ upalakkhaṇaṃ. Paṭiccavāre āgatanayena mahābhūte paṭicca, paccayavāre āgatanayena mahābhūte paccayā mahābhūtānaṃ uppatti na nivāretabbā, tasmā 『『upādārūpasaṅkhātaṃ kaṭattārūpa』』nti evaṃ upādārūpaggahaṇena kaṭattārūpaṃ avisesetvā upādārūpānaṃ nivattetabbānaṃ utucittāhārasamuṭṭhānānaṃ atthitāya kaṭattā…pe… visesanaṃ daṭṭhabbanti evamettha yojanā veditabbā.

286-287.Ekaccassa rūpassāti ahetukacittasamuṭṭhānassa. Ito paresupi ekaccarūpaggahaṇe eseva nayo. Cakkhādidhammavasenāti cakkhāyatanādirūpadhammavasena. Cittasamuṭṭhānādikoṭṭhāsavasenāti cittajādirūpadhammabhāgavasena. Sabbaṃ labbhatīti satipi imassa nayassa nahetumūlakatte nonatthinovigatesu ekanti gaṇanaṃ sabbaṃ rūpaṃ sabbassa rūpassa vasena gaṇanā labbhati catusantativasena vattamānesu pañcavīsatiyā rūpadhammesu vajjitabbassa abhāvā.

Paccayavāravaṇṇanā niṭṭhitā.

  1. Nissayavāravaṇṇanā

329-337.Nissayapaccayabhāvanti nissayavāre vuttassa sahajātapurejātassa ca nissayaṭṭhassa dhammassa paccayabhāvaṃ paccayavārena niyametunti yojanā. Tathā paccayavāre 『『paccayā』』ti vuttassa paccayadhammassa sahajātapurejātabhāvaṃ nissayavārena niyametunti yojanā. Niyamanañcettha paccayaṭṭhanissayaṭṭhānaṃ pariyāyantarena pakāsitattā atthato bhedābhāvadassananti veditabbo. Tena vuttaṃ 『『paccayattaṃ nāma nissayattaṃ, nissayattaṃ nāma paccayatta』』nti.

Nissayavāravaṇṇanā niṭṭhitā.

  1. Saṃsaṭṭhavāravaṇṇanā

351-368.Sāti savatthukā paṭisandhi. Idhāpīti imasmiṃ saṃsaṭṭhavārepi. Adhipatipurejātāsevanesu anulomato nakammanavipākanajhānanavippayuttesu paccanīyato ṭhitesu na labbhati, aññesu sahajātādīsu anulomato hetuādīsu paccanīyato ca anulomato ca ṭhitesu labbhatīti. Tenāha 『『labbhamānapaccayesū』』ti. Imassa visesassāti imassa yathāvuttassa visesassa dassanatthaṃ uddhaṭā, tasmā tādisassa visesassa dassetabbassa abhāvato vatthuvirahitā paṭisandhi anuddhaṭā, na vippayutte paccanīyato ṭhite abhāvatoti attho. Hetupaccayavirahitamattadassanatthanti iminā bhūtakathanaṃ ahetukaggahaṇaṃ na byabhicāranivattananti dasseti. 『『Ahetukavipākakiriyavasenā』』ti bhavitabbaṃ hetupariyantattā maggassa.

369-

我來 譯這段巴利文: 1.57. "在業中"即在取業能生業緣時。"必然和非必然業生"即必然由業生和非必然由業生。其中在無想有情界中,命根名為必然業生,其餘所造色和大種色非必然業生,這兩者在那裡合為一起而說,"依大種而等流色"這隻依業生而說。"那不是所意趣"即如在緣起品俱生緣中所說的義,在這裡不是所意趣。若問為什麼,回答說"由於取...等流色"。"捨棄它"即捨棄不取在緣起品中所說的義。"如所取的"即在聖典中所取的"無想...等流色所造色"。"依緣"這是表示兩品的特徵。不應阻礙依緣起品所來的方法依大種,依緣品所來的方法依大種為緣而大種生起,所以"名為所造色的等流色"如此不區別所造色取的等流色,由於應遮止的所造色中有溫生、心生、食生,應觀察等流...的區別,應如此了知這裡的配合。 286-287. "某些色"即無因心所生的。在此後的某些色取中也是這個方法。"依眼等法"即依眼處等色法。"依心所生等部分"即依心生等色法部分。"一切得到"即雖然這個方法是非因根,在非無有非離去中決定計數,依一切色對一切色的計數得到,因為在依四相續而轉起的二十五色法中沒有應除去的。 緣品釋義結束。 4.依止品釋義 329-337. "依止緣性"即配合為:以緣品來確定在依止品中所說的俱生前生的依止義諸法的緣性。同樣配合為:以依止品來確定在緣品中說"為緣"的緣法的俱生前生性。這裡的確定應知是由於以不同方式顯明緣義和依止義而顯示在義上無差別。因此說"緣義即依止義,依止義即緣義"。 依止品釋義結束。 5.相雜品釋義 351-368. "它"即有依的結生。"在這裡也"即在這相雜品中也。在增上、前生、重複從順面,在非業、非異熟、非禪、非不相應從反面而住時不得,在其他俱生等從順面,在因等從反面和順面而住時得到。因此說"在得到諸緣中"。"此差別"意思是爲了顯示此如上所說的差別而舉出,所以由於沒有那樣的差別要顯示,無依結生未舉出,不是因為在不相應從反面而住時不存在。"只為顯示無因緣"由此顯示無因的取是說實事,不是遮止偏離。應當是"依無因異熟唯作"因為是以因為邊際的道。 369. [原文未給出];

  1. 『『Hetumhi anulomato ṭhite jhānamaggā paccanīyato na labbhantī』』tiādi yaṃ idha aṭṭhakathāyaṃ vuttaṃ, taṃ hetupaccayādivasena uppajjamāno dhammo cattāro sabbaṭṭhānikā āhārindriyajhānamaggā cāti ime aṭṭha paccaye alabhanto nāma natthīti iminā paṭiccavāre anulomapaccanīyavaṇṇanāyaṃ vuttena nayena vedituṃ sakkāti āha 『『paṭiccavāre…pe… nayenā』』ti. Sesesūti ahetukamohavajjāhetukesu pañcaviññāṇā…pe… jhānapaccayaṃ labhanti, tasmā 『『ahetukamohova jhānamaggapaccayaṃ labhatī』』ti na sakkā vattuṃ, kiñca paccanīyānulome dvinnaṃ paccayānaṃ anulomena anulomavasena saha yojanā natthi ekekasseva yojanāya āgatattā, tasmā ahetukamohova maggapaccayaṃ labhatīti evamettha yojanā veditabbā.

Saṃsaṭṭhavāravaṇṇanā niṭṭhitā.

  1. Sampayuttavāravaṇṇanā

392-400.Sadisaṃ sampayuttanti 『『yaṃ sadisaṃ, taṃ saṃsaṭṭha』』nti vuccamānaṃ sampayuttaṃ na hoti 『『saṃsaṭṭhā yojitā hayā』』tiādīsu. Asaṃsaṭṭhaṃ vokiṇṇanti yaṃ na saṃsaṭṭhaṃ antarantarā uppajjamānena vokiṇṇampi vimissatāya sampayuttanti vuccamānaṃ, taṃ saṃsaṭṭhaṃ na hoti 『『yā sā vīmaṃsā…pe… kosajjasampayuttā』』tiādīsu. Evaṃ asampayuttassapi saṃsaṭṭhapariyāyo asaṃsaṭṭhassa ca sampayuttapariyāyo atthīti tadubhayaṃ itaretaraṃ niyametīti dassanatthaṃ vāradvayadesanāti dassento āha 『『ubhayaṃ…pe… niyāmakaṃ hotī』』ti, saṃsaṭṭhasaddo hi vokiṇṇaṭṭho natthi, sampayuttasaddo ca sadisattho, tasmā yathā saṃsaṭṭhasaddo sampayuttasaddāpekkho sadisatthato vinivattitvā ekuppādādisabhāvameva atthaṃ bodheti, evaṃ sampayuttasaddopi saṃsaṭṭhasaddāpekkho vokiṇṇaṭṭhato vinivattitvāti aññamaññāpekkhassa saddadvayassa aññamaññaniyāmakatā veditabbā.

Sampayuttavāravaṇṇanā niṭṭhitā.

  1. Pañhāvāravibhaṅgavaṇṇanā

401-403.Tepaccayeti te hetuādike paccaye. Paṭipāṭiyāti ettha paccayapaṭipāṭiyā kusalādipadapaṭipāṭiyā vāti āsaṅkāyaṃ ubhayavasenapi attho yujjatīti dassento paṭhamaṃ tāva sandhāyāha 『『yathākkamenā』』tiādi. Tassattho – 『『hetupaccayo ārammaṇapaccayo』』tiādinā nayena desanākkamena yāya paṭipāṭiyā paṭiccavāre paccayā āgatā, tadanurūpaṃ te dassetunti. Dutiyaṃ pana dassetuṃ 『『kusalo kusalassā』』tiādi vuttaṃ. Sā panāyaṃ padapaṭipāṭi yasmā na kusalapadadassanamattena dassitā hoti, tasmā taṃ ekadesena sakalaṃ nayato dassento āha 『『kusalo kusalassāti…pe… hotī』』ti. Tenāti nidassanamattena 『『kusalo kusalassā』』ti padena. Sabbo pabhedoti yaṃ tattha tattha paccaye 『『kusalo kusalassā』』tiādiko yattako pabhedo vissajjanaṃ labhati, so sabbo pabhedoti attho. Te paccaye paṭipāṭiyā dassetunti te hetuādipaccaye kusalādipadapaṭipāṭiyā dassetuṃ.

我來 譯這段巴利文: 391. "在因從順面而住時,禪和道從反面不得"等,這裡在註釋書中所說的,依因緣等而生起的法,四個遍處和食、根、禪、道這八緣沒有所謂不得的,這可以依據在緣起品順反釋義中所說的方法來了解,所以說"依緣起品...方法"。"在其餘"即在無因癡除外的無因中五識...得禪緣,所以不能說"只有無因癡得禪道緣",而且在反順中兩個緣的順面依順的方式不能一起配合,因為只來到一一的配合,所以應知這裡的配合是無因癡只得道緣。 相雜品釋義結束。 6.相應品釋義 392-400. "相似成相應"即如在"相應的馬匹"等中所說的相似不是相應。"非相雜成散亂"即不相雜而由間間生起而散亂,雖說由混合而相應,如在"那個觀察...懈怠相應"等中不是相雜。如此不相應也有相雜的同義詞,不相雜也有相應的同義詞,爲了顯示它們互相確定,所以說兩品,爲了顯示這點而說"兩者...成確定"。因為相雜聲沒有散亂義,相應聲也是相似義,所以如相雜聲依賴相應聲而離開相似義只表示一生等性質的義,如是相應聲也依賴相雜聲而離開散亂義,應知互相依賴的兩個聲有互相確定性。 相應品釋義結束。 7.問分別品釋義 401-403. "那些緣"即那些因等諸緣。"依次第"這裡在緣的次第或善等句的次第的疑問中,爲了顯示依兩者的方式義都合適,首先針對第一種而說"依次序"等。其意義是:依"因緣、所緣緣"等方式的說法次第,依那個次第在緣起品中諸緣已來,顯示與那相應的它們。爲了顯示第二種而說"善對善"等。這個句子的次第因為不只是顯示善句就顯示了,所以以一分顯示全部的方法而說"善對善...是"。"由它"即以"善對善"這個句子作為例示。"一切差別"意思是:在彼彼緣中"善對善"等得到多少差別的解答,那一切差別。"依次第顯示那些緣"即依善等句的次第顯示那些因等諸緣。

  1. Phalavisesaṃ ākaṅkhantā paṭiggāhakato viya dāyakatopi yathā dakkhiṇā visujjhati, evaṃ dānaṃ dentīti āha 『『visuddhaṃ katvā』』ti. Tesanti vattabbatārahanti iminā vodānassa sakadāgāmiādīnaṃ āveṇikataṃ dasseti. Kāmaṃ aggamaggapurecārikampi vodānameva, asekkho pana hutvā taṃ paccavekkhatīti na taṃ idha gahitaṃ. Tanti vodānaṃ. Gotrabhucittanti aṭṭhamakassa uppajjanakāle 『『gotrabhū』』ti vattabbatārahaṃ cittaṃ. Gotrabhusadisanti vā sotāpannādigotrābhibhāvīti vā gotrabhucittanti evamettha attho veditabbo. Paccayuppannaṃ bhūmito vavatthapeti, 『『tebhūmakakusalamevā』』ti ettha viya na paccayadhammanti attho. Desanantarattāti 『『kusalacittasamaṅgissā』』tiādinā puggalāmasanadesanato aññattā, aññathā gahitaṃ puna na gaṇheyyāti adhippāyo.

  2. Rāgarahitassa viya somanassarahitassa ca rāgassa na ārammaṇe assādanavasena pavatti ajjhupekkhanatoti vuttaṃ 『『assādanaṃ…pe… kicca』』nti. Sahasākārappavattāya uppilāvitasabhāvāya pītiyā āhitavisesāya taṇhāya taṃ taṇhābhinandananti vuccatīti taṃ sandhāyāha 『『pītikiccasahitāya taṇhāya kicca』』nti. Yathā ca yathāvuttakiccavisesāya pītiyā āhitavisesā taṇhā taṇhābhinandanā, evaṃ diṭṭhābhinandanā veditabbā. Yasmā pana sā atthato paccayavisesavisiṭṭhā diṭṭhiyeva, tasmā vuttaṃ 『『diṭṭhābhinandanā diṭṭhiyevā』』ti. Ettha panāti 『『abhinandatī』』ti padassa taṇhādiṭṭhivasena vuttesu etesu pana dvīsu atthesu. Abhinandantassāti idaṃ diṭṭhābhinandanaṃyeva sandhāya vuttanti adhippāyena 『『pacchimatthameva gahetvā』』ti vuttaṃ. Abhinandantassāti pana avisesato vuttattā taṇhāvasena diṭṭhivasena abhinandantassāti ayamettha attho adhippeto, tasmā 『『abhinandanā…pe… na sakkā vattu』』nti idamidha vacanamanokāsaṃ. Kasmā? Diṭṭhirahitepi santāne abhinandanassa vuttattā. Taṇhāvasena nandatīti taṇhābhinandanavaseneva vutto attho purimo attho. Dvīsu pana somanassasahagatacittuppādesūti diṭṭhirahitāni somanassasahagatacittāni sandhāyāha. Yathāvuttenāti 『『sarāgassa somanassassā』』tiādinā vuttena somanassena assādentassa, rāgena ca tesuyeva yathāvuttesu dvīsu cittesu assādentassa, catūsupi somanassasahagatacittesu sappītikataṇhāya abhinandantassa, catūsupi diṭṭhisampayuttesu diṭṭhābhinandanāya abhinandantassa diṭṭhi uppajjatīti evamettha yojanā veditabbā. Tena vuttaṃ 『『itipi sakkā yojetu』』nti. Yathā diṭṭhūpanissayato diṭṭhābhinandanā sambhavati, evaṃ taṇhūpanissayato taṇhābhinandanāpi sambhavatīti daṭṭhabbaṃ. 『『Abhinandati rāgo uppajjatī』』ti vacanato sappītikataṇhāya abhinandantassa rāguppattipi vattabbā, na vā vattabbā taṇhābhinandanāya eva rāguppattiyā vuttattā.

我來翻譯這段巴利文: 404. 期望特殊果報者如同從接受者一樣從佈施者也使佈施清凈而行佈施,所以說"使清凈"。"它們"即應當說的,由此顯示清凈是一來等所特有的。雖然第一道的前分也是清凈,但成為無學后才省察它,所以這裡不取它。"它"即清凈。"種姓心"即第八者生起時應稱為"種姓"的心。或者應知這裡的意思是:似種姓的或超越預流等種姓的為種姓心。從地確立緣生,不是如"只是三地善"中那樣的緣法的意思。"因為是不同的說法"即因為與"具善心者"等緣於人的說法不同,意思是否則已取的不會再取。 405. 如同離貪者一樣離喜者的貪不以享受所緣的方式而轉起而是以舍的方式,所以說"享受...作用"。與喜的作用俱起的、本性高漲的喜所具有特殊性的愛被稱為愛的隨喜,針對這點而說"與喜的作用俱起的愛的作用"。如同具有上述特殊作用的喜所具有特殊性的愛是愛的隨喜,如是應知見的隨喜。但因為它在義上是具有特殊緣的見而已,所以說"見的隨喜即是見"。"在這裡"即在"隨喜"這個詞依愛和見所說的這兩個義中。"隨喜者"這只是針對見的隨喜而說,意思是說"只取后義"。但因為"隨喜者"是不特定地說,所以這裡意趣的義是依愛或依見而隨喜者,因此"隨喜...不能說"這話在這裡沒有機會。為什麼?因為即使在離見的相續中也說有隨喜。"依愛而喜"即只依愛的隨喜而說的前義。"在兩個與喜俱心生起中"是針對離見的與喜俱心而說。"如上所說"應知這裡的配合是:由上述"有貪的有喜"等所說的喜而享受者,由貪在那上述兩個心中享受者,由有喜的愛在四個與喜俱心中隨喜者,由見的隨喜在四個相應見中隨喜者而生起見。因此說"如是也可以配合"。應知如同依見為緣而有見的隨喜,如是依愛為緣也有愛的隨喜。由"隨喜而生起貪"的說法,應說或不應說有喜的愛隨喜者生起貪,因為已說愛的隨喜就是生起貪。

  1. 『『Tadārammaṇatāyā』』ti vattabbe 『『tadārammaṇatā』』ti vuttanti āha 『『vibhattilopo hettha kato』』ti. Tadārammaṇatāti ettha tā-saddābhidheyyo attho bhāvo nāma, so pana tadārammaṇasaddābhidheyyato añño natthīti dassento āha 『『bhāvavantato vā añño bhāvo nāma natthī』』ti. Etena sakatthe ayaṃ tā-saddoti dasseti. Tenāha 『『vipāko tadārammaṇabhāvabhūtoti attho』』ti. Etasmiñcatthe 『『tadārammaṇatā』』ti paccattekavacanaṃ daṭṭhabbaṃ. Viññāṇañcāyatana…pe… na vuttanti yadipi kāmāvacaravipākānampi kammaṃ ārammaṇaṃ labbhati, taṃ pana viññāṇañcāyatananevasaññānāsaññāyatanavipākānaṃ viya na ekantena imassa vipākacittassa idaṃ kammaṃ ārammaṇanti vavatthitaṃ kāmāvacaravipākacittānaṃ bahubhedattā, tasmā taṃ labbhamānampi na vuttanti attho. Yadi evaṃ kiṃ taṃ labbhamānampi na dassitamevāti āsaṅkāyaṃ āha 『『tadārammaṇena panā』』tiādi. Anulomato samāpajjane yebhuyyena āsannasamāpattiyā ārammaṇabhāvo dassito, aññathā 『『paṭilomato vā ekantarikavasena vā』』ti vacanaṃ niratthakaṃ siyāti adhippāyo. Bhaveyyāti anāsannāpi samāpatti ārammaṇaṃ bhaveyya, na sakkā paṭikkhipitunti attho. Teneva hi 『『yebhuyyenā』』ti vuttaṃ. Evaṃ satīti yadi āvajjanāya eva ārammaṇabhāvena kusalānaṃ khandhānaṃ abyākatārammaṇatā adhippetā, evaṃ sante. Vattabbaṃ siyāti 『『iddhividhañāṇassā』』ti ca pāḷiyaṃ vattabbaṃ siyā tassāpi āvajjanāya ārammaṇabhāvato. Taṃ na vuttanti taṃ abyākataṃ iddhividhañāṇaṃ 『『kusalā khandhā iddhividhañāṇassā』』ti na vuttaṃ. Hontīti ārammaṇaṃ honti. Tānīti cetopariyañāṇādīni. Yāya kāyacīti cetopariyañāṇādīnaṃ aññesañca kusalānaṃ ārammaṇakaraṇavasena āvajjantiyā.

407-409. Ādīnavadassanena sabhāvato ca aniṭṭhatāmattavasena ca domanassassa uppatti veditabbāti yojetabbaṃ. Āghātavatthuādibhedena akkhantibhedā veditabbā.

410.Sabbassāti pakaraṇaparicchinne gayhamāne sabbassa abyākatassa, atthantaravasena pana gayhamāne sabbassa ñeyyassāti attho. Asakkuṇeyyattāti idaṃ vattabbassa anantāparimeyyatāya vuttaṃ, na aññāṇapaṭighātato.

我來 譯這段巴利文: 406. 在應說"因彼所緣性"時說"彼所緣性",所以說"這裡省略詞尾變化"。"彼所緣性"中,由tā-聲所表示的義稱為性,而它不異於由彼所緣聲所表示的,爲了顯示這點而說"除了有性外沒有其他性"。由此顯示這個tā-聲是自義。因此說"異熟是成為彼所緣性的意思"。在這個義中應視"彼所緣性"為主格單數。"識無邊處...未說"雖然欲界異熟也得業為所緣,但它不像識無邊處和非想非非想處的異熟那樣決定這個異熟心有這個業為所緣,因為欲界異熟心有多種差別,所以雖然得到它但未說,這是其意義。若如此,為什麼得到它也不顯示呢?對這個疑問說"但由彼所緣"等。從順面入定時多數顯示近定為所緣,否則"或從反面或依間隔"的說法將無意義,這是其意趣。"可能"意思是非近定也可能為所緣,不能否定。因此才說"多數"。"若如此"即若只意趣善蘊以轉向為所緣性而成為無記所緣,若是這樣。"應說"即在聖典中也應說"對神通智",因為它也以轉向為所緣。"它未說"即那無記神通智未說"善蘊對神通智"。"是"即是所緣。"它們"即他心智等。"任何"即依他心智等和其他善法作所緣而轉向的。 407-409. 應配合:應知由見過患和只由非可意的自性而生起憂。應知由怨恨事等差別而有不忍的差別。 410. "一切"若就文脈限定而取即一切無記,若依其他義而取即一切可知的意思。"不能"這是說由於應說的無邊無量而說,不是由於智的障礙。

  1. Vodānasaṅkhātaṃ vuṭṭhānaṃ apubbato na hotīti vuttaṃ 『『apubbato cittasantānato vuṭṭhānaṃ bhavaṅgamevā』』ti. Tañhi yathāladdhassa visesassa vodāpanaṃ paguṇabhāvāpādanaṃ apubbaṃ nāma na hoti. Tathā hi vuttaṃ 『『heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā vodānampi vuṭṭhānanti vutta』』nti. Avajjetabbattā vattabbaṃ natthīti kusalabhāvena samānattā vajjetabbatāya abhāvato vibhajitvā vattabbaṃ natthi, tasmā yadettha visesanaṃ labbhati, taṃ dassento 『『nevasaññānāsaññāyatanaṃ…pe… samāpattiyā』』ti āha. Cittuppādakaṇḍe vuttamevāti paṭṭhāne pana 『『kusale niruddhe vipāko tadārammaṇatā uppajjatī』』tiādinā 『『kiriyānantaraṃ tadārammaṇabhāve』』ti yaṃ vattabbaṃ, taṃ cittuppādakaṇḍavaṇṇanāyaṃ vuttameva.

Tā ubhopīti yā 『『kusalavipākāhetukasomanassasahagatā upekkhāsahagatā cā』』ti dve manoviññāṇadhātuyo vuttā, tā ubhopi somanassasahagatamanoviññāṇadhātuvasena vuttā. Kasmā? Dasannaṃ kāmāvacarabhavaṅgānaṃ attano tadārammaṇakāle santīraṇakāle ca voṭṭhabbanassa anantarapaccayabhāvato. Upekkhāsahagatā pana yathāvuttānaṃ dasannaṃ vipākānaṃ manoviññāṇadhātūnaṃ attano tadārammaṇādikāle voṭṭhabbanakiriyassa santīraṇakāle manodhātukiriyassa bhavaṅgakāleti yojetabbaṃ.

423.Paṭivijjhitvāti jānitvā. Daḷhaṃ na gahetabbanti daḷhaggāhaṃ na gahetabbaṃ. Balavato…pe… vipaccanatoti etena balavatā dubbalatā ca appamāṇaṃ, katokāsatā pamāṇanti dasseti. Katokāsatā ca avasesapaccayasamavāye vipākābhimukhatāti daṭṭhabbaṃ. Yaṃ kiñcīti ca balavaṃ dubbalaṃ vāti attho. Vipākajanakampi kiñci kammaṃ upanissayapaccayo na hotīti sakkā vattuṃ. Sati hi kammaupanissayapaccayānaṃ avinābhāve vipākattike upanissayapaccaye gahite kammapaccayo visuṃ na uddharitabbo siyā, vedanāttike ca upanissaye paccanīyato ṭhite kammapaccayena saddhiṃ aṭṭhāti na vattabbaṃ siyāti adhippāyo. Paccayadvayassa pana labbhamānatapparāya desanāya upanissaye gahitepi kammapaccayo uddharitabboyevāti sakkā vattuṃ. Labbhamānassa hi uddharaṇaṃ ñāyāgataṃ, tathā upanissaye paccanīyato ṭhitepi kammapaccayo vattabbova upanissayassa anekabhedattā, vipākaṃ janentaṃ kammaṃ vipākassa upanissayo na hotīti na vattabbamevāti veditabbaṃ.

Parassapavattaṃ omānanti parasantāne attānaṃ uddissa pavattaṃ avamānaṃ. Tesūti yo anena pubbe hato, tassa ñātimittesu. Mātughātanatthaṃ pavattitatāya purimacetanāya mātughātakammena sadisatā, yathā ca āṇattiyaṃ pahārepi eseva nayo. Tena vuttaṃ 『『esa nayo dvīhi pakārehīti etthāpī』』ti.

Vaṭṭanissito dānādivasena saddhaṃ uppādento rāgaṃ upanissāya dānādivasena saddhaṃ uppādeti nāma, na vivaṭṭanissito avisesena vuttattāti āha 『『iminā adhippāyena vadatī』』ti. Etesanti kāyikasukhadukkhānaṃ. Ekatopīti idaṃ yadipi ekasmiṃ santāne sukhadukkhānaṃ ekasmiṃ khaṇe uppatti natthi, paccayasamāyogo pana tesaṃ ekajjhampi hotīti katvā vuttaṃ.

我來 譯這段巴利文: 417. 說"從無前的心相續出起唯是有分"是因為名為清凈的出起不從無前生。因為它是對已得的特殊性的清凈,使成熟,不名為無前。如是說:"因為下下純熟禪是上上的足處,所以清凈也說是出起"。因為是善性而相同,沒有應避免性,所以沒有應分別說的,因此顯示在這裡得到什麼特徵,而說"非想非非想處...定"。"在心生品中已說"即在《發趣論》中應說"善滅時異熟以彼所緣性生起"等"在唯作之後成為彼所緣"的,那在心生品釋中已說。 "那兩者"即所說的"善異熟無因喜俱舍俱"兩個意識界,那兩者依喜俱意識界而說。為什麼?因為對十欲界有分在自己的彼所緣時和推度時,確定是等無間緣。但舍俱應配合:對如上所說的十種異熟意識界在自己的彼所緣等時對確定唯作,在推度時對意界唯作,在有分時。 423. "通達"即知道。"不應堅執"即不應堅固地執取。"由強...異熟"由此顯示強弱不是量,作機會是量。應知作機會是在余緣和合時傾向異熟。"任何"即強或弱的意思。可以說某些能生異熟的業不是親依止緣。因為若業和親依止緣必定相伴,在異熟三法中取親依止緣時業緣就不應單獨舉出,在受三法中親依止從反面而住時就不應說與業緣一起八,這是其意趣。但可以說兩緣雖在得到的說法中取親依止,業緣也應舉出。因為舉出所得是合理的,如是即使親依止從反面而住也應說業緣,因為親依止有多種差別,應知不應說能生異熟的業不是異熟的親依止。 "他的輕慢"即在他相續中對自己而起的輕視。"在他們"即在被他以前殺的人的親友中。由於為殺母而轉起的前思與殺母業相似,如在教唆打擊中也是這個方法。因此說"在兩種方式中也是這個方法"。 依輪迴而以佈施等生起信,名為依貪而以佈施等生起信,不是依出離而無區別地說,所以說"依此意趣而說"。"它們"即身樂苦。"也一起"這雖然在一個相續中樂苦不能在一個剎那生起,但說這是因為它們的緣和合也可以一起。

425.Purimavāresu viyāti paṭiccavārādīsu purimesu viya. Imasminti pañhāvāre. Paccayena uppatti vuccatīti hetuādinā tena tena paccayena taṃtaṃpaccayuppannassa uppatti na vuccati . Tesaṃ tesaṃ dhammānanti hetuādīnaṃ tesaṃ tesaṃ paccayadhammānaṃ. Taṃtaṃpaccayabhāvoti hetuādīnaṃ taṃtaṃpaccayabhāvo vuccati. Teneva purimesu chasu vāresu 『『kusalo dhammo uppajjatī』』tiādinā tattha tattha uppādaggahaṇaṃ kataṃ, idha pana 『『kusalassa dhammassa hetupaccayena paccayo』』tiādinā paccayabhāvo gahito. Tenāti upatthambhakattena paccayabhāvena. Idhāti pañhāvāre.

427.Patiṭṭhābhūtassāti nissayabhūtassa. Kammapaccayoti sahajātakammapaccayo. Dukamūlakadukāvasānāti 『『kusalo ca abyākato ca dhammā kusalassa ca abyākatassa ca dhammassā』』ti evaṃ dukamūlakadukāvasānā katvā vuttapañhā. Tatthāti paccayavāre. Kusalo ca abyākato ca dhammāti kusalābyākatappabhedā paccayuppannā dhammā. Yato tato vāti paccayadhammaniyamaṃ akatvā yato tato vā kusalābyākatavasena ubhayapaccayato uppattimattameva tattha paccayavāre adhippetaṃ, ubhayassa yathāvuttassa paccayuppannassa ubhinnaṃ yathāvuttānaṃyeva paccayadhammānaṃ paccayabhāvo na adhippeto uppādapadhānattā tassā desanāyāti adhippāyo. Nissayādibhūtāti nissayaatthiavigatabhūtā paccayadhammā na labbhanti, tasmā kusalo ca…pe… na vuttanti yojanā.

Pañhāvāravibhaṅgavaṇṇanā niṭṭhitā.

Pañhāvārassa ghaṭane anulomagaṇanā

439.Etthāti abyākatamūlake. Yadi evanti yadi kusalākusalamūlehi alabbhamānampi labbhati, evaṃ sante. Gaṇanamattasāmaññato, na paccayasāmaññatoti adhippāyo.

我來翻譯這段巴利文: 425. "如在前品中"即如在緣起品等前品中。"在這裡"即在問品中。"說緣的生起"即不說由因等那個那個緣而生起那個那個緣生。"那些那些法"即因等那些那些緣法。"那個那個緣性"即說因等的那個那個緣性。因此在前六品中以"善法生起"等而在彼彼處取生起,但在這裡以"對善法以因緣為緣"等而取緣性。"由它"即由支援性的緣性。"在這裡"即在問品中。 427. "成為住立"即成為依止。"業緣"即俱生業緣。"二根二終"即"善和無記法對善和無記法"如是作為二根二終而說的問。"在那裡"即在緣品中。"善和無記法"即善無記差別的緣生諸法。"從任何"意思是:在那緣品中不確定緣法而從任何善無記的兩緣只意趣生起而已,不意趣兩個如上所說的緣生對兩個如上所說的緣法的緣性,因為那說法以生起為主。"成為依止等"即不得成為依止、有、不離的緣法,所以善和...未說,如是配合。 問品分別釋義結束。 問品的結合順計數 439. "在這裡"即在無記根。"若如此"即若從善不善根不得也得,若是這樣。由計數只是相同,不是由緣相同,這是意趣。

440.Nidassanavasena daṭṭhabbo yebhuyyena indriyamaggapaccayānañca hetupaccayassa visabhāgattā. Indriyamaggapaccayā ca visabhāgāti visesanena yo tattha sabhāgabhāvo, taṃ nivatteti. Tathā bhāvābhāvatoti tasmiṃ hetupaccayākāre sati bhāvato, hetudhammānaṃ hetupaccayabhāve sati sahajātādipaccayabhāvatoti attho. Adhipatipaccayādīnanti adhipatindriyamaggapaccayānaṃ. Visabhāgatā hetupaccayassa. Kusalādihetūnanti kusalākusalakiriyābyākatahetūnaṃ. Hetupaccayabhāveti hetupaccayatte hetubhāvena upakārakatte. Vipākapaccayabhāvābhāvatoti vipākapaccayabhāvassa abhāvato. Na hi vipākānaṃ vipākapaccayatā atthi. Vipākahetūnaṃ itarahetūhi hetupaccayatāya atthi sabhāgatāti āha 『『hetuvajjāna』』nti. Vipākānaṃ visabhāgatāya bhavitabbaṃ, na hi vipākadhammadhammanevavipākanavipākadhammadhammānaṃ vipākehi sabhāgatā atthi rāsantarabhāvatoti adhippāyo. Ubhayapaccayasahiteti hetuvipākapaccayasahite. Hetupaccayabhāve vipākamhīti hetupaccayabhāvena vattamāne vipākadhamme. Vipākapaccayattābhāvābhāvatoti vipākapaccayabhāvābhāvassa abhāvato. Na hi vipāko vipākassa vipākapaccayo na hoti, tasmā natthi hetuvipākapaccayānaṃ visabhāgatāti adhippāyo.

Idāni vuttamevatthaṃ udāharaṇena samatthento 『『yathā hī』』tiādimāha. Hetusahajātapaccayasahiteti hetupaccayasahajātapaccayasahite, ubhayapaccayayutteti attho. Hetūnanti idaṃ 『『sahajātapaccayattābhāvo』』ti imināpi sambandhitabbaṃ. Hetūnañhi hetupaccayasahite rāsimhi hetupaccayabhāvo viya sahajātapaccayabhāvopi atthīti. Tattha hetuvajjānaṃ sahajātadhammānaṃ hetudhammassa ca na sabhāgatā vuccati sahajātapaccayena sabhāgabhāvato. Evamidhāpīti yathā hetusahajātapaccayesu vuttappakārena natthi visabhāgatā, evamidhāpi hetuvipākapaccayesu natthi visabhāgatāti attho. Esa nayo vippayuttapaccayepīti yvāyaṃ nayo hetusahajātapaccayesu visabhāgatābhāvo vutto, esa nayo hetusahite vippayuttapaccayepīti attho. Tatthāpi hi 『『hetuvippayuttapaccayasahite rāsimhī』』tiādi sakkā yojetunti. Paccuppanno eva paccayuppanno, paccayo pana atītopi anāgatopi kālavinimuttopi hotīti paccuppannakkhaṇe hetupaccayabhāve sahajātādipaccayabhāvaṃ sandhāya tathābhāvābhāvavasena sabhāgatāya vuccamānāya nānākkhaṇikānaṃ kusalādīnaṃ hetūnaṃ vipākānañca vasena visabhāgatā tasseva hetussa na vattabbāti imamatthaṃ dasseti 『『apicā』』tiādinā.

Aggahitavisesato sāmaññato viseso na suviññeyyo hotīti adhippāyenāha 『『kusalā vīmaṃsādhipatīti evaṃ vattabba』』nti.

441-

我來翻譯這段巴利文: 440. 應從例示的方式來看,因為多數根道緣和因緣是異類。"根道緣是異類"以此特徵遮遣那裡的同類性。"如是有無"即在那因緣相中有時,在諸因法的因緣性有時有俱生等緣性的意思。"增上緣等"即增上、根、道緣。因緣的異類性。"善等因"即善、不善、唯作、無記因。"在因緣性"即在因緣狀態中以因性而助益。"由無異熟緣性"即由於無異熟緣性。因為諸異熟沒有異熟緣性。異熟因與其他因的因緣性有同類性,所以說"除因"。應有異熟的異類性,因為異熟法對非異熟法與異熟不可能有同類性,因為是另一類,這是意趣。"俱兩緣"即俱因異熟緣。"在因緣性異熟"即在以因緣性而轉起的異熟法。"由無無異熟緣性"即由於無無異熟緣性。因為異熟不是不成為異熟的異熟緣,所以因異熟緣沒有異類性,這是意趣。 現在以例子證實已說的義而說"如"等。"俱因俱生緣"即俱因緣俱生緣,具兩緣的意思。"諸因"這也應與"無俱生緣性"連線。因為諸因在俱因緣類中如有因緣性也有俱生緣性。那裡不說除因的俱生法和因法不同類,因為由俱生緣而同類。"如是在這裡也"意思是:如在因俱生緣中所說方式沒有異類性,如是在這裡因異熟緣中也沒有異類性。"在不相應緣中也是這個方法"意思是:這在因俱生緣中所說的無異類性的方法,這方法在俱因的不相應緣中也是如此。因為那裡也可以配合"在俱因不相應緣類中"等。因為緣生只是現在,但緣可以是過去、未來、離時的,所以針對現在剎那的因緣性中俱生等緣性而說如是有無的方式的同類性時,由不同剎那的善等因和異熟的方式,不應說那因的異類性,顯示這個義以"又"等。 因為未取特殊而從一般不易了知特殊,意趣著說"善觀察增上等應如是說"。 441-[原文未給出後續內容]

443.『『Itarānidve labhatī』』ti evaṃ vattuṃ na sakkā, hetādhipatidukehi dassitāni yāni 『『kusalo dhammo kusalassa dhammassa, kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa ca, abyākato dhammo abyākatassā』』ti cattāri vissajjanāni, tesu hetusahajātanissayaatthiavigataindriyamaggapaccayesu sampayuttapaccaye paviṭṭhe 『『kusalo dhammo kusalassa, abyākato dhammo abyākatassā』』ti imāni dve labhati. Yaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ 『『sace tehi saddhiṃ…pe… tāneva dve labhatī』』ti, tehi pana itarāni nāma 『『kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa cā』』ti imāni dvepi siyuṃ. Na hi kusalo dhammo kusalassa vippayuttapaccayena paccayo hoti. Tena vuttaṃ 『『itarāni dve labhatīti purimapāṭho』』tiādi. Itarāni dveti vā aññāni dve, yāni sampayuttapaccayavasena dve vissajjanāni, vippayuttapavese pana tato aññāni aññathābhūtāni dve vissajjanāni. Yāni sandhāya vuttaṃ 『『kusalo abyākatassa, abyākato abyākatassāti dve labhatīti paṭhantī』』ti. Tesūti ūnataragaṇanāhetūsu vipākaaññamaññādīsu.

Anāmaṭṭhavipākānīti aggahitavipākapaccayāni, ghaṭanaṃ apekkhitvā ayaṃ napuṃsakaniddeso. Na vipākaheturahitāni sādhāraṇavasena vuttattā. Tena vuttaṃ aṭṭhakathāyaṃ 『『sāmaññato navannampi hetūnaṃ vasena vuttānī』』ti, 『『vipākahetupi labbhatī』』ti ca.

Tatthāti pañcamaghaṭanato paṭṭhāya pañcasu ghaṭanesu. Tena vipākena saha, samaṃ vā uṭṭhānaṃ etassāti samuṭṭhānanti ayampi attho sambhavatīti vuttaṃ 『『paṭisandhiyaṃ kaṭattārūpampi taṃsamuṭṭhānaggahaṇeneva saṅgaṇhātī』』ti. Eseva nayoti iminā kaṭattārūpampi taṃsamuṭṭhānaggahaṇeneva saṅgaṇhātīti imamevatthaṃ atidisati.

Evampīti 『『etesu panā』』tiādinā saṅkhepato vuttappakārepīti attho. Tenāha 『『etesu pana…pe… vuttanayenapī』』ti. Yo yo paccayoti yo yo hetuādipaccayo mūlabhāvena ṭhito paresaṃ paccayānaṃ. Tappaccayadhammānanti tehi hetuādipaccayehi paccayabhūtānaṃ hetuādidhammānaṃ. Niravasesaūnaūnataraūnatamalābhakkamenāti te dhammā yesu vissajjanesu yathārahaṃ niravasesā labbhanti , yesu ūnā ūnatarā ūnatamā ca labbhanti, tena kamena ghaṭanāvacanato paccayuppannāpi yathākkamaṃ niravasesādikkameneva labbhanti. Tenāha 『『niravasesalābhe ca…pe… veditabbo』』ti.

Hetumūlakaṃ niṭṭhitaṃ.

445.Pañcame ekanti sanissayato abyākatamūlaṃ akusalanti idaṃ sandhāyāha 『『vatthuvasena sanissayaṃ vakkhatī』』ti. Na idanti idaṃ catutthaṃ ghaṭanaṃ labbhamānassapi vatthussa vasena ghaṭanaṃ na hoti tassa vakkhamānattā, tasmā 『『ārammaṇavasenevā』』ti ekaṃso gahitoti atthayojanā.

我來翻譯這段巴利文: 443. "得到其他兩個"不能這樣說,因為由因增上二法所顯示的"善法對善法、善法對無記法、善法對善法和無記法、無記法對無記法"這四個解答中,在因俱生依止有不離根道諸緣中,當相應緣入時得到"善法對善法、無記法對無記法"這兩個。針對這點註釋書說"若與它們一起...只得到那兩個",但它們的其他即"善法對無記法、善法對善法和無記法"這兩個也可能。因為善法不以不相應緣為緣對善法。因此說"得到其他兩個是前讀法"等。或"其他兩個"即其他兩個,即依相應緣的兩個解答,但在不相應入時,從那裡其他成為不同的兩個解答。針對這些說"讀為:得到善對無記、無記對無記兩個"。"在它們中"即在較少數的因中的異熟、相互等中。 "未涉及異熟"即未取異熟緣,關係到結合而作此中性的詞形。不是無異熟因,因為依共通的方式而說。因此註釋書說"依一般由九因的方式而說"和"也得異熟因"。 "在那裡"即從第五結合開始的五個結合中。"與那異熟一起"或"平等生起"也可能有此義,所以說"在結生時也以彼等起攝取業生色"。"這是方法"由此指示"也以彼等起攝取業生色"這個義。 "如此也"意思是:以"在這些"等簡略所說的方式也是。因此說"在這些...所說方法也"。"任何緣"即任何因等緣作為根本而住的其他諸緣。"那些緣法"即由那些因等緣而成為緣的因等諸法。"依無餘、少、較少、最少得的次第"即那些法在哪些解答中如其所應得無餘,在哪些得少、較少、最少,依那次第而說結合,緣生也依次第以無餘等方式得到。因此說"在無餘得等...應知"。 因根結束。 445. "第五一個"即依依止的無記根不善,針對這點說"將依事說依止"。"非此"即此第四結合雖得事,依事不成結合,因為將說它,所以"只依所緣"而確定取,這是義的配合。

446.Sahajātapurejātā eko nissayapaccayoti iminā satipi paccayadhammabhede paccayabhāvabhedo natthīti dasseti, tathā 『『atthipaccayo』』ti imināpi. Avigatapaccayopettha atthipaccayeneva saṅgahitoti daṭṭhabbo. 『『Atthiavigatapaccayo』』ti pāṭho. Sahajātārammaṇādhipati pana na kevalaṃ paccayadhammappabhedova, atha kho paccayabhāvabhedopi atthevāti āha 『『evaṃ…pe… abhāvato』』ti. Vuttamevatthaṃ pākaṭataraṃ kātuṃ 『『nissayabhāvo hī』』tiādi vuttaṃ. Tattha sahajātapurejātanissayādīnanti sahajātanissayapurejātanissayādīnaṃ. Ādi-saddena sahajātapurejātaatthiavigatabhāve saṅgaṇhāti. Na panevantiādinā vuttamevatthaṃ vivaranto 『『sahajāto hī』』tiādimāha. Bhinnasabhāvāti samānepi adhipatisaddavacanīyabhāve paccayabhāvavisiṭṭhena sabhāvena bhinnasabhāvā, na hetupaccayādayo viya sabhāvamattena. Tenevāti bhinnasabhāvattā eva. Aññathā 『『kusalo kusalassa sahajātavasena, abyākato ārammaṇavasena adhipatipaccayena paccayo hotī』』ti tadubhayaṃ ekajjhaṃ katvā vattabbaṃ siyā, na ca vuttanti dassento āha 『『pañhāvāravibhaṅge…pe… na vutta』』nti.

447-452.Sādhāraṇavasenāti adhipatindriyabhāvasāmaññena. Tathā ceva cha ghaṭanāni yojetvā dasseti 『『adhipatī』』tiādinā. Dve paccayadhammāti vīriyavīmaṃsānaṃ vasena dve paccayadhammā, ekoyeva cittādhipativasena. Samaggakāni pubbe vattabbāni siyuṃ adhipatipaṭipāṭiyāti adhippāyo. Paṭhamañhi vīriyādhipati pacchā cittādhipatīti. Tesaṃ āhāramaggapaccayānaṃ pacchā vuttāni samaggakāni. Sadisattāti idaṃ parato 『『hetuvasena vuttaghaṭanehi sadisattā』』tiādivacanaṃ sandhāya vuttaṃ.

457-460.Dumūlakanti kusalābyākatamūlakaṃ. Taṃ kusalamūlakesu kasmā vuttanti codanāyaṃ āha 『『abyākatasahitassa kusalassa paccayabhāvadassanavasenā』』ti. Etthāti anulomagaṇane. Yathāvuttesūti 『『sahajātaaññamaññanissayavipākasampayuttavippayuttaatthiavigatamūlakesū』』ti evaṃ vuttesu sahajātādimūlakesu. Atthiavigatamūlakavajjesūti atthiavigatamūlakāni ṭhapetvā avasesesu āhārena āhārapaccayena ghaṭanāni na yojitānīti sambandho. Adhipatindriyehi ca nissayādivajjesu sahajātādīsu ghaṭanāni na yojitānīti yojanā. Tesūti hetukammajhānamaggesu āhāre adhipatindriyesu ca taṃtaṃghaṭanavasena yathāvuttesu yojiyamānesu. Tenāti hetuādiarūpadhammānaṃyeva labbhanato. Tehi ghaṭanānīti hetuādīhi yojiyamānāni ghaṭanāni. Rūpamissakattābhāvenāti idaṃ vuttasadisatāya kāraṇavacanaṃ. Kasmā panettha atthiavigatamūlakāni nissayavippayuttaatthiavigatāni tehi vajjitānīti āha 『『atthiavigatehi panā』』tiādi. Nissayādīhi yojiyamānāni adhipatindriyāni rūpamissakāni hontīti na vuttānīti sambandho. Yadi evaṃ kasmā atthiavigatamūlakesu āhārena, nissayādimūlakesu ca adhipatindriyehi yojanā katāti codanaṃ sandhāyāha 『『adhipatāhārindriyamūlakesū』』tiādi.

473-

我來 譯這段巴利文: 446. "俱生前生是一個依止緣"由此顯示雖有緣法的差別但無緣性的差別,如是也由"有緣"。應知不離緣在這裡也攝入有緣。讀為"有不離緣"。但俱生所緣增上不僅是緣法的差別,而且也有緣性的差別,所以說"如是...無"。為使已說的義更明顯而說"因為依止性"等。那裡"俱生前生依止等"即俱生依止、前生依止等。以"等"字攝取俱生前生有不離性。以"不如是"等解釋已說的義而說"因為俱生"等。"異自性"即雖然在同爲增上聲所詮性,由緣性特殊的自性而異自性,不像因緣等只由自性。"因此"即因為異自性。否則應合二者而說"善對善依俱生方式、無記依所緣方式為增上緣",但未說,為顯示這點而說"在問品分別...未說"。 447-452. "依共通"即依增上根性的共同。如是配合六個結合而以"增上"等顯示。"兩個緣法"即依精進、觀察的兩個緣法,依心增上則只一個。意趣是:完整的應先說依增上的次第。因為先精進增上後心增上。那些食道緣后說的完整。"因為相似"這是針對後來"因為與依因說的結合相似"等語而說。 457-460. "二根"即善無記根。"它為何說在善根中?"對這個詰問說"為顯示無記俱的善的緣性"。"在這裡"即在順計數中。"如上所說"即在如是說的"俱生相互依止異熟相應不相應有不離根"等俱生等根中。"除有不離根"即除有不離根,在餘者中未配合以食為食緣的結合的連繫。增上根在除依止等的俱生等中未配合結合的配合。"在它們"即在因業禪道食增上根中依那那結合方式如上所說而配合時。"由它"即由只得因等非色法。"由它們結合"即由因等而配合的結合。"由無色雜性"這是說已說相似性的原因。為什麼這裡有不離根和依止不相應有不離被它們除去?為說明這點而說"但由有不離"等。由依止等配合的增上根成為色雜,所以未說的連繫。若如此,為什麼在有不離根中以食,在依止等根中以增上根而作配合?針對這個詰問而說"在增上食根根"等。 473-[原文未給出後續內容]

  1. Edisesu ṭhānesu khandha-saddo arūpesveva niruḷhoti katvā vuttaṃ 『『na pavatte viya khandhāyeva paccayuppannabhāvena gahetabbā』』ti. Kaṭattārūpampi pana labbhatīti iminā 『『ekakkhaṇikakammavasena vuttānī』』ti vacanaṃ paṭikkhipati. Yamatthaṃ sandhāya 『『kasmā na vutta』』nti vuttaṃ, taṃ pākaṭataraṃ karonto 『『nanū』』tiādiṃ vatvā puna taṃ udāharaṇena vibhāvetuṃ 『『yathācā』』tiādi vuttaṃ. Ārammaṇanissayapaccayabhāvenāti ārammaṇapaccayabhāvena nissayapaccayabhāvena ca. Kammassa ca paccayabhāvo pākaṭoyevāti āha 『『kammampi ārammaṇapaccayabhāvena vattabba』』nti. Dvinnaṃ paccayabhāvānanti kammārammaṇapaccayabhāvānaṃ. Aññamaññapaṭikkhepatoti iminā dvinnaṃ paccayabhāvānaṃ bhinnattā pavattiākārassa ekakkhaṇe ekasmiṃ paccayadhamme ayujjamānataṃ dasseti. Yathādassitassa nidassitabbena asamānataṃ dassento 『『paccuppannañhi…pe… yuttaṃ vattu』』nti āha. Kammaṃ panātiādinā kammārammaṇapaccayānaṃ pavattiākārassa bhinnattā ekajjhaṃ hutvā appavattimeva vibhāveti. Yato te aññamaññaṃ paṭikkhepakā vuttā, kasmā pana taṃyeva vatthu ārammaṇapaccayo hoti nissayapaccayo ca, na taṃyeva kammaṃ ārammaṇapaccayo ca kammapaccayo cāti? Na codetabbametaṃ, dhammasabhāvo esoti dassento 『『esa ca sabhāvo』』tiādimāha. Tattha vattamānānanti paccuppannānaṃ. Yanti idaṃ 『『vattabbatā』』ti iminā sambandhiyamānaṃ 『『yā』』ti itthiliṅgavasena vipariṇāmetabbaṃ. Yathātiādinā tamevatthaṃ udāharaṇadassanena vibhāveti.

478-483. Yaṃ viññāṇaṃ adhipatipaccayo na hoti, taṃ anāmaṭṭhādhipatibhāvaṃ daṭṭhabbaṃ. Vatthussa vasenāti hāpetabbassa vatthussa vasena.

484-495. Arūpindriyāni rūpānaṃ paccayattena labbhantīti yojanā. Yadipi evaṃ vuttaṃ rūpindriyānaṃ arūpānaṃ paccayattañca labbhatīti āha 『『cakkhādīni ca pana cakkhuviññāṇādīnaṃ labbhantī』』ti. Taṃsamānagatikāti vīriyena samānagatikā maggapaccayatāya.

511-514. Vippayuttamūlake 『『dasame kusalādayo cittasamuṭṭhānāna』』nti idaṃ pavattivasena aṭṭhakathāyaṃ vuttanti āha 『『paṭisandhiyaṃ pana 『khandhā kaṭattārūpānaṃ vatthu ca khandhāna』nti idampi labbhatī』』ti. Tassa dassanavasenāti tassa vatthussa dassanavasena, na anavasesato paccayadhammassa dassanavasena. Tenāha 『『khandhā ca vatthussāti idampi pana labbhatevā』』ti. Na vajjetabbānīti tesampi paccayuppannabhāvena yojetabbattā.

515-

我來翻譯這段巴利文: 477. 作為在這樣的地方蘊聲只限於無色而說"不像在轉起中只應取蘊為緣生"。但得業生色,由此否定"依一剎那業而說"的說法。為使針對何義而說"為什麼未說"更明顯,而說"豈不"等,又為以例子說明它而說"如"等。"依所緣依止緣性"即依所緣緣性和依止緣性。業的緣性很明顯,所以說"業也應說依所緣緣性"。"兩種緣性"即業所緣緣性。"互相排除"由此顯示由於兩種緣性不同,轉起方式在一剎那一個緣法中不相應。顯示所顯示的與應顯示的不相同而說"因為現在...應說"。以"但業"等由於業所緣緣的轉起方式不同而說明不能一起轉起。由此它們說為互相排除,但為什麼那個事物本身成為所緣緣和依止緣,而那個業本身不成為所緣緣和業緣?不應詰問這個,顯示這是法性而說"這是自性"等。那裡"轉起"即現在。"什麼"這與"應說性"相連時應變成陰性的"什麼"。以"如"等以舉例顯示那個義。 478-483. 應知什麼識不是增上緣,它是未涉及增上性。"依事"即依應略去的事。 484-495. 無色根得為諸色的緣性的配合。雖然如是說,色根得為無色的緣性,所以說"而眼等得對眼識等"。"與它同分"即與精進同分于道緣性。 511-514. 在不相應根中"第十善等對心等起"這是在註釋書中依轉起而說,所以說"但在結生也得'蘊對業生色而事對蘊'"。"依它的顯示"即依那事的顯示,不是依無餘緣法的顯示。因此說"而'蘊對事'這個也得"。"不應除"即因為它們也應配合為緣生。 515-[原文未給出後續內容]

518.Arūpavatthārammaṇamahābhūtaindriyāhārānaṃ paccayadhammānanti attho. 『『Āhārindriyapaccayā cā』』tipi pana vattabbaṃ. Kasmā? Na hi indriyāhārānaṃ vasena sahajātādayo labbhanti, indriyāhārānaṃ pana vasena indriyāhārapaccayāva labbhanti. 『『Sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriya』』nti hi uddisitvā atthipaccayo vibhattoti. Keci panettha 『『āhāraggahaṇena kabaḷīkāro āhārova gahito, indriyaggahaṇena ca rūpajīvitindriyameva, sesāhārindriyāni sahajātādīsveva antogadhāni katāni. Yāni tadantogadhāni, te sandhāya aṭṭhakathāyaṃ 『arūpavatthārammaṇamahābhūtaindriyāhārānaṃ vasenā』ti ettha indriyāhāraggahaṇaṃ katanti 『sahajātapurejātapacchājātapaccayā labbhantī』ti vutta』』nti vadanti.

Tattha arūpānaṃ sahajātapacchājātāhārindriyapaccayabhāvo yathārahaṃ veditabbo. Vatthu sahajātaṃ purejātañca, ārammaṇaṃ purejātameva, abhiññāñāṇassa pana kadāci sahajātampi ārammaṇapaccayo hotiyeva. Sahajātaggahaṇena panettha sahajātapaccayabhūtova gayhati, so ca ekuppādādilakkhaṇayuttovāti yo dhammo sahajāto hutvā ārammaṇaṃ hoti, na so idha adhippeto. Yadi sahajātopi ārammaṇaṃ hoti, kasmā pāḷiyaṃ tathā na vibhattanti? Ekakalāpapariyāpannassa ekuppādādilakkhaṇayuttassa bhinnakalāpapariyāpannato saṅkaramocanatthaṃ. Apica appacurabhāvato apākaṭabhāvato ca taṃ na gahitaṃ . Tatoti navamatoti attho, na dasamatoti adhippāyo. Na hi ekādasame adhipati atthīti. Tathā cuddasameti ettha tathā-saddena vatthuggahaṇena cakkhādivatthūnipi gahitānīti imamatthaṃ upasaṃharati. Tadevāti ārammaṇameva.

我來翻譯這段巴利文: 518. 意思是無色、事、所緣、大種、根、食的諸緣法。但也應說"食根緣等"。為什麼?因為依根食不得俱生等,但依根食得根食緣。因為列舉"俱生、前生、後生、食、根"而分別有緣。但這裡有些人說:"以食的攝取只攝取段食,以根的攝取只攝取色命根,其餘食根包含在俱生等中。針對包含在其中的那些,在註釋書中'依無色事所緣大種根食'這裡作根食的攝取,所以說'得俱生前生後生緣'"。 那裡應如其所應知無色的俱生後生食根緣性。事是俱生和前生,所緣只是前生,但對神通智有時所緣緣也是俱生。但這裡以俱生的攝取只攝取成為俱生緣的,而且它只是具有一生起等相的,所以哪個法成為俱生而作所緣,它在這裡不是所意趣。若俱生也是所緣,為什麼在聖典中不如是分別?爲了避免屬於一聚具有一生起等相的與屬於異聚的混雜。又因為少和不顯著而不取它。"從那裡"意思是從第九,意趣是不是從第十。因為在第十一沒有增上。"如是在第十四"這裡以"如是"字總結此義:以事的攝取也攝取眼等諸事。"那個"即只是所緣。

519.Sahajātāni viyāti sahajātapaccayasahitāni viya ghaṭanāni. Sahajātenāti sahajātapaccayena. Tānīti 『『pakiṇṇakaghaṭanānī』』ti vuttaghaṭanāni. Yāni hi sahajātapaccayena na yojitāni, tānettha pakiṇṇakaghaṭanānīti vuttāni. Purejāta…pe… vasenāti ettha ayaṃ yojanā – purejātassa pacchājātassa āhārassa indriyassa ca sahajātena aññamaññañca sāmaññavasena, tesaṃyeva sahajātena aññamaññañca asāmaññavasena cāti vuttaṃ hoti. Yathā purejātassa pacchājātassa ca sahajātena asāmaññaṃ bhinnasabhāvattā, tato eva āhārindriyānampi tena asāmaññaṃ, evaṃ purejātādīnaṃ catunnampi aññamaññaṃ asāmaññaṃ bhinnasabhāvattā. Evaṃ asāmaññavasena asamānatāvasena yathāvuttāni ghaṭanāni vippakiṇṇāni. Yathā pana sahajātapaccayadhammā arūpakkhandhādayo teneva sahajātapaccayatāsaṅkhātena mithūnaṃ samānabhāvena aññehi asaṃkiṇṇā attano paccayuppannānaṃ paccayo hontīti asāmaññavasena tesaṃ pavatti, evaṃ purejātādipaccayadhammāpīti tesaṃ sahajātena aññamaññañca yathāvuttassa sāmaññassa asāmaññassa ca vasena tāni ghaṭanāni vippakiṇṇānīti pakiṇṇakāni vuttāni. Evaṃ sante sahajātānampi ghaṭanānaṃ pakiṇṇakabhāvo āpajjatīti? Nāpajjati, tesaṃ sahajātatāya eva avippakiṇṇabhāvasiddhito. Tena vuttaṃ 『『sahajātaṃ aggahetvā vuttāni pakiṇṇakāni nāmā』』ti.

Tānīti pakiṇṇakaghaṭanāni. Kusalavipākāti kusalā ca vipākā ca, ye abhinnalakkhaṇā hutvā kusalasabhāvā vipākasabhāvā cāti attho. Evaṃsabhāvañca ekaṃ aññindriyamevāti āha 『『idaṃ…pe… labbhatī』』ti. Nanu ca saddhindriyādivasenapi ayamattho labbhatīti? Tesaṃ kiriyasabhāvatāpi atthevāti. Dukkhanti cetasikadukkhaṃ. Tenāha 『『akusalamevā』』ti. Vipākassa dukkhassāti yojanā. Tena vuttaṃ 『『ajhānaṅgattā』』ti. Akusalavipākakiriyāti vicikicchācittapañcaviññāṇakiriyāmanodhātūsu pavattanato akusalavipākakiriyāva hoti cittaṭṭhitīti attho. Yasmā akusalavipākāti evamatthe gayhamāne dukkhassa cittaṭṭhitiyā ca vasena yathā jhānesu, evaṃ aññesaṃ vasena aññesu ca na labbhati, tasmā akusalassa vipākāti evamatthe gayhamāne dukkhindriyassa vasena indriyesu labbhatīti dassento āha 『『akusalassa…pe… labbheyyā』』ti. Imasmiṃ kusalattike vipāko vipākābyākatamicceva gayhati, na akusalādipadehi visesetvāti imamatthaṃ dassento 『『kusalavipākā…pe… natthī』』ti āha.

Pañhāvārassa ghaṭane anulomagaṇanā niṭṭhitā.

Paccanīyuddhāravaṇṇanā

我來 譯這段巴利文: 519. "如俱生"即如俱生緣俱的結合。"以俱生"即以俱生緣。"它們"即所說的"雜結合"。因為凡不以俱生緣配合的,這裡說它們是雜結合。"依前生...等"這裡的配合是:說依前生、後生、食、根與俱生和相互的共通方式,以及它們同樣以俱生和相互的不共通方式。如前生和後生與俱生不共通因為異自性,因此食根也與它不共通,如是四種前生等也互相不共通因為異自性。如是依不共通方式、不相同方式,如上所說的結合是散開的。但如俱生緣法無色蘊等以那俱生緣性稱為配偶的相同性,不與他混雜而成為自己緣生的緣,如是其轉起依不共通方式,如是前生等緣法也是,所以它們依俱生和相互如上所說的共通和不共通的方式,那些結合散開而說為雜。若如是,俱生的結合也成為雜性?不成,因為由它們的俱生性而成就不散開性。因此說"不取俱生而說名為雜"。 "它們"即雜結合。"善異熟"即善和異熟,即成為同相而是善自性和異熟自性的意思。如是自性只有一個其他根,所以說"這...得"。但依信根等也得此義不是嗎?它們也有唯作自性。"苦"即心苦。因此說"只不善"。"異熟的苦"的配合。因此說"因為非禪支"。"不善異熟唯作"意思是:因為在疑心、五識、唯作意界中轉起,所以只是不善異熟唯作的心住。因為如果取"不善異熟"如是義,依苦和心住的方式,如在禪那中,如是不依其他的方式在其他中得,所以如果取"不善的異熟"如是義,顯示依苦根的方式在諸根中得而說"不善...應得"。顯示在這善三法中異熟只取為異熟無記,不以不善等語限定此義而說"善異熟...無"。 問品的結合順計數結束。 逆顯分釋義

527.Nahetupaccayenāti ettha na-kāro aññatthoti dassento 『『hetupaccayato aññena paccayenā』』ti āha. Aggahitaggahaṇenāhi sahajātādisaṅgahavasena aggahitānaṃ gahaṇena. Aṭṭha hontīti imissā pāḷiyā āgatā ārammaṇādayo aṭṭha paccayā honti. Tesūti aṭṭhasu paccayesu. Tīhīti ārammaṇasahajātaupanissayapaccayehi. Dvīhīti ārammaṇapaccayaupanissayapaccayehi. Tasmiṃ tasmiṃ paccayeti tasmiṃ tasmiṃ hetuādike paccaye. Tato hetuādipaccayato. Yathāyogaṃ yojetabbāti yasmiṃ paccaye paccanīyato ṭhite ye paccayā anulomato yojanaṃ labhanti, te yojetabbāti attho.

Dvinnanti anantarūpanissayassa pakatūpanissayassāti imesaṃ dvinnaṃ. Vatthupurejātassa vasena purejātaṃ ārammaṇapurejātassa ārammaṇena saṅgahitattā. Aññissā cetanāyāti nānākkhaṇikakammapaccayabhāveneva pavattāya cetanāya. Arūpāhārā apariccattasahajātabhāvā eva āhārapaccayo honti, rūpāhāro ṭhitippattoyevāti vuttaṃ 『『sahajātato aññassa kabaḷīkārāhārassa vasena āhāro』』ti. Sahajātato aññassāti ca idaṃ arūpāhāranivattanatthaṃ vuttaṃ, na kabaḷīkārāhāravisesanivattanatthaṃ tādisasseva tassa abhāvato. Na hi rūpāhāro sahajātapaccayo hoti, nāpi purejātapaccayo hoti . Yathā sahajātānaṃ sahajātapaccayo na hoti, evaṃ purejātānaṃ pacchājātapaccayo na hoti, pacchājātānañca purejātapaccayo na hoti. Kasmā? Tādisassa paccayalakkhaṇassa abhāvato. Yesañhi yo janako, na tehi tassa sahajātatā atthi, nāpi purejātatā purejātapaccayalakkhaṇayuttā, pacchājātapaccayatāya pana vattabbameva natthi rūpadhammattā. Upatthambhakattepi eseva nayo, tasmā sahajātādividhuro eva tassa paccayabhāvo veditabbo. Teneva hi 『『sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriya』』nti ettha rūpajīvitindriyaṃ viya rūpāhāro visuṃ gahito. Tathā cāha 『『rūpāhāro…pe… āhārapaccayova hotī』』ti. Sahajātato purejātato ca aññassa rūpajīvitindriyassāti ettha rūpāhāre vuttanayeneva attho veditabbo.

我來翻譯這段巴利文: 527. "以非因緣"這裡顯示"非"字是其他義而說"以因緣之外的緣"。"以未取的攝取"即以依俱生等攝取方式未取的攝取。"是八"即此聖典所來的所緣等八緣。"在它們"即在八緣中。"以三"即以所緣俱生親依止緣。"以二"即以所緣緣親依止緣。"在那那緣"即在那那因等緣。從那因等緣。"應如相應配合"意思是:在哪個緣依逆立時哪些緣從順得配合,它們應配合。 "二"即無間依止和自然依止這兩個。依事前生的方式前生因為所緣前生以所緣攝取。"其他思"即只以異時業緣性而轉起的思。無色食只是不捨俱生性而成為食緣,色食只是達到住位,所以說"依俱生之外的段食的方式為食"。"俱生之外的"這是爲了遮遣無色食而說,不是爲了遮遣段食的特殊,因為它沒有那樣的。因為色食不成為俱生緣,也不成為前生緣。如對俱生的不成為俱生緣,如是對前生的不成為後生緣,對後生的也不成為前生緣。為什麼?因為沒有那樣的緣相。因為對什麼是能生的,與它們沒有俱生性,也沒有具前生緣相的前生性,關於後生緣性則完全沒有可說因為是色法。即使是支援性也是這個方法,所以應知它的緣性完全異於俱生等。因此在"俱生前生後生食根"這裡如色命根般色食被別取。如是說"色食...只成為食緣"。"俱生前生之外的色命根"這裡應知義如在色食中所說的方式。

Evañca katvāti purimapurimehi asaṅgahitasaṅgaṇhanavasena pacchimapacchimānaṃ gahitattā tathā rūpāhārassa jīvitindriyassa ca vasena idha āhārindriyapaccayānaṃ gahitattāti attho, aññathā 『『āhārapaccayena paccayo, indriyapaccayena paccayo』』ti vattabbaṃ siyāti adhippāyo. Tenevāha 『『ārammaṇa…pe… icceva vutta』』nti. Tadaññābhāvāti tato ārammaṇādipaccayato aññassa idhādhippetakammādipaccayassa kusale abhāvā. Tasmāti yasmā ārammaṇato aññesaṃ dvinnaṃ vasena upanissayo vutto, tasmā 『『ārammaṇādhipati ārammaṇapaccaye saṅgahaṃ gacchatī』』ti vattabbaṃ, na ārammaṇūpanissayeti adhippāyo. Yadi evaṃ kasmā parittattikapañhāvārapaccanīye ārammaṇaṃ na vuttaṃ. Upanissayena hi asaṅgahitatte taṃ vattabbameva siyāti codanaṃ sandhāyāha 『『yaṃ panā』』tiādi. Tattha purimehi asaṅgahitavasena vuttānanti purimehi paccayehi asaṅgahitavasena vuttānaṃ pacchimānaṃ paccayānaṃ. Saṅgahitavivajjanābhāvatoti attanā samānalakkhaṇatāya saṅgahitassa paccayassa vivajjanābhāvato, vivajjane kāraṇaṃ natthīti attho. Upanissayato aññārammaṇābhāvatoti appamāṇo dhammo appamāṇassa dhammassa ārammaṇaṃ honto ārammaṇūpanissayova hoti ārammaṇādhipatibhāvatoti attho. Yathā ārammaṇe gahite ārammaṇūpanissayo gahitova hoti balavārammaṇabhāvato , evaṃ ārammaṇūpanissaye gahite ārammaṇaṃ gahitameva hoti taṃsabhāvattāti tattha taṃ visuṃ na uddhaṭanti daṭṭhabbaṃ. Tenāha 『『na pana ārammaṇūpanissayassa ārammaṇe asaṅgahitattā』』ti.

Pacchājātaāhārānanti attano paccayuppannato purejātakāyato pacchājātānaṃ arūpāhārānaṃ. Te hi attanā sahajātaarūpadhammānaṃ taṃsamuṭṭhānarūpadhammānampi sahajātaatthipaccayā honti, purejātānaṃ pana vatthūnaṃ pacchājātaatthipaccayo. Pacchājātindriyānanti pacchājātānaṃ arūpindriyānaṃ. Sesaṃ āhāre vuttanayena yojetabbaṃ. Yasmā ete āhārindriyā yasmiṃ khaṇe purejātaatthipaccayaṃ labhanti, tasmiṃyeva khaṇe taṃtaṃpaccayuppannānaṃ sahajātaatthipaccayo pacchājātaatthipaccayo ca honti, tasmā vuttaṃ 『『sahāpi atthiavigatapaccayabhāvo hotī』』ti. Tiṇṇanti sahajātādīnaṃ tiṇṇaṃ. Chahi bhedehīti visuṃ gahitehi sahajātādīhi pañcahi yathārahaṃ ekajjhaṃ gahitabhedena cāti chahi atthipaccayabhedehi. Ekekaṃ saṅgahetvāti atthipaccayalakkhaṇaṃ avigatapaccayalakkhaṇañca visuṃ visuṃ chahi bhedehi saṅgahetvā vuttaṃ.

Ajjhattikabāhirabhedatoti vattabbaṃ cakkhādīnaṃ jīvitindriyassa ca adhippetattā, saparasantānikānañca indriyānaṃ anadhippetattā. Nissayapurejātavippayuttaatthiavigatānaṃ purejātabhūtānanti adhippāyo. Tesañhi purejāte saṅgaho. Tadekadesassāti ārammaṇekadesassa, ārammaṇādhipatiārammaṇūpanissayānanti attho. Tesanti nissayādīnaṃ. Upanissayādīsūti upanissayapurejātapaccayādīsu. Taṃ pana purejātabhūtaṃ ārammaṇaṃ. Tatthāti upanissayapaccayasaṅgahe. Yathāvuttanayo cettha ekantena gahetabboti dassetuṃ 『『atha panā』』tiādi vuttaṃ.

我來 譯這段巴利文: "如是而"意思是:因為後後依前前未攝取的攝取方式而取,如是這裡依色食和命根的方式取食根緣,否則意趣是應說"以食緣為緣,以根緣為緣"。因此說"所緣...如是說"。"無彼他"即因為在善中無從那所緣等緣之外的這裡所意趣的業等緣。"因此"即因為依所緣之外的二者的方式說親依止,所以意趣是應說"所緣增上入所緣緣攝",不是所緣親依止。若如此為什麼在小三法問品逆中未說所緣。因為若不被親依止攝取,它應說,針對這個詰問而說"但什麼"等。那裡"依前未攝取方式說"即依前諸緣未攝取方式說的后諸緣。"由無攝取避免"即由無避免以自己同相攝取的緣,意思是沒有避免的原因。"由親依止之外無所緣"即無量法成為無量法的所緣時只是所緣親依止因為是所緣增上性的意思。應知如取所緣時也取所緣親依止因為是強所緣性,如是取所緣親依止時也取所緣因為是那自性,所以在那裡不別舉它。因此說"不是因為所緣親依止在所緣中未攝取"。 "後生食"即從自己的緣生的前生身後生的無色食。因為它們對自己俱生無色法和它等起色法成為俱生有緣,而對前生諸事成為後生有緣。"後生根"即後生的無色根。余如食中所說方式配合。因為這些食根在什麼剎那得前生有緣,在那同一剎那對那那緣產生為俱生有緣和後生有緣,所以說"也同時成為有不離緣性"。"三"即俱生等三。"以六差別"即以別取的俱生等五和如其所應一起取的差別為六有緣差別。"攝取每一"即別別以六差別攝取有緣相和不離緣相而說。 "由內外差別"應說因為意趣眼等和命根,且不意趣自他相續的諸根。意趣是"前產生為依止前生不相應有不離的"。因為它們在前生中攝取。"它的一分"即所緣的一分,即所緣增上所緣親依止的意思。"它們"即依止等。"在親依止等"即在親依止前生緣等中。"但那前產生為所緣"。"在那裡"即在親依止緣攝取中。為顯示這裡應必定取如上所說方法而說"但若"等。

Eva-saddo ānetvā yojetabbo, aññathā tesu pañhesu ekasabhāvatova paccayassa āgamanaṃ vuttaṃ siyā. Tenāti 『『ekovā』』ti avadhāraṇena aggahitena. Tesūti sahajātapurejātapaccayesu. Ukkaṭṭhavasenāti 『『eko dve』』tiādinā vuttaukkaṃsavasena. Te te paccaye saṅgahetvāti te hetuādipaccaye sahajātādipaccayehi saṅgahetvā. Dassitapaccayaparicchedoti soḷasādibhedena saṅgahetvā dassitapaccayaparicchedo.

Pabhedaparihānīsūti sahajātapaccayādīhi saṅgahitapaccayappabhede taṃtaṃpaccayapaṭikkhepe pañhāparihāniyañcāti attho. Nahetupaccayāti iminā hetupaccayato aññe paccayā gahitāti katvā vuttaṃ 『『nahetupaccayāti ettha labbhamānapaccaye sandhāya vutta』』nti. Evañca katvāti sabbapaccanīyasādhāraṇalakkhaṇavasena vuttattā eva na vattabbaṃ siyā, na hi hetupaccaye paccanīyato ṭhite hetudhammo hetussa dhammassa sahajātapaccayena paccayoti sakkā vattuṃ. Vīsati paccayāti hetupaccayena saddhiṃ vīsati paccayā. Parihānīyaṃ vitthārakathaṃ dassentoti yojanā.

528.Tehi tehi paccayehīti sahajātapaccayādīhi tehi tehi saṅgāhakabhūtehi paccayehi. Te te paccayāti saṅgahetabbā aññamaññapaccayādayo hetupaccayādayo vā te te paccayā. Aññesaṃ abhāvaṃ sandhāya vuttaṃ, na tesaṃ sabbesaṃ sambhavanti adhippāyo. Tenāha 『『na hī』』tiādi. Tattha dveyevāti ārammaṇādhipatiṃ apanetvā āha. Abyākatassapīti pi-saddena na kevalaṃ kusalasseva, atha kho abyākatassapīti kusalaṃ sampiṇḍeti.

我來翻譯這段巴利文: 應帶入並配合"如是"字,否則在那些問中會說緣只由一自性而來。"由它"即由未取的"只一"的限定。"在它們"即在俱生前生緣中。"依勝義"即依"一二"等所說的勝義。"攝取那那緣"即以俱生等緣攝取那些因等緣。"已顯示緣的界限"即以十六等差別攝取而已顯示緣的界限。 "在差別和減少"意思是在由俱生緣等所攝取的緣差別和那那緣的否定及問的減少。"非因緣"由此取因緣之外的諸緣而說"關於在'非因緣'這裡所得的諸緣而說"。"如是而"即因為依一切逆共通相而說所以不應說,因為在因緣逆立時不能說因法對因的法以俱生緣為緣。"二十緣"即連同因緣的二十緣。配合為"顯示減少的廣說"。 528. "由那那緣"即由俱生緣等那些成為攝取的諸緣。"那那緣"即應被攝取的相互緣等或因緣等那那緣。針對其他的無而說,意趣不是它們一切都有。因此說"因為不"等。那裡"只二"即除去所緣增上而說。"也對無記"以"也"字不僅對善,而且也對無記而合併善。

530.Tena saddhinti vatthunā saddhiṃ. Suddhānanti kevalānaṃ vatthunā vinā ca gahitānaṃ kusalakkhandhānaṃ. Yadipi vatthunā saddhiṃ sahajātaṭṭho natthi, nissayādibhāvo pana atthevāti dassento 『『vatthunā panā』』tiādimāha.

Sahajātapurejātapacchājātaāhārindriyānaṃ atthipaccayena saṅgahetabbattā sahajātādīhi saṅgahetabbānaṃ taṃsaṅgaho sukaroti dassetuṃ upanissayena saṅgahetabbānaṃ saṅgaho vuttanayo evāti vuttaṃ 『『catūsu sabbapaccaye saṅgaṇhitvā』』ti. Kammaṃ pana sahajātūpanissayehi asaṅgahetabbatāpi atthīti sarūpato gahitaṃ, aññathā 『『tīsu paccayesū』』ti vattabbaṃ siyā. Missakāmissakassāti sahajātapurejātādibhāvehi missakassa tathā amissakassa ca. Vuttamevatthaṃ vitthārato dassetuṃ 『『na hī』』tiādi vuttaṃ. Tenāti atthipaccayavibhāgasaṅgāhakānaṃ sahajātādīnaṃ gahaṇena. Sabbapaccayānaṃ…pe… hotīti iminā 『『imasmiṃ pana paccayuddhāre』』tiādinā vuttopi paccayasaṅgaho idha atthato dassitoyevāti imamatthaṃ dasseti.

Nissayokasmā na vutto? Sahajātanissayo purejātanissayoti hi sakkā vibhajitunti adhippāyo. Vippayutto vā kasmā na vutto? Purejātavippayutto pacchājātavippayuttoti vibhajituṃ sakkāti attho. Yaṃ missakāmissakabhāvaṃ manasi katvā 『『avattabbattā』』ti vuttaṃ, taṃ dassento 『『nissayo tāvā』』tiādimāha. Visesitabbo 『『vippayuttapaccayena paccayo』』ti avisesena pāḷiyaṃ vuttattā. So viyāti atthipaccayo viya, nissayapaccayo viya vā atthipaccayavisesābhāvena vippayuttapaccayo na vattabbova. Dvinnaṃ paccayānaṃ viya pabhedasabbhāvatoti dassento 『『sahajātapurejātānañcā』』tiādimāha. Tathātiādinā vuttamatthaṃ pāḷiyā samatthetuṃ 『『vakkhatī』』tiādi vuttaṃ. Tattha maggaphaladhammānaṃ maggaphalataṃsamuṭṭhānarūpavasena sahajātaatthipaccayo tesaṃyeva purejātacatusantatirūpavasena pacchājātaatthipaccayo vutto, na pana vippayuttapaccayabhāvo vakkhatīti yojanā. Soti vippayuttapaccayo.

Hetuādīnaṃ sahajātantogadhattā hetuādayo tabbisesā hontīti katvā vuttaṃ 『『sahajātapaccayo ca hetuādīhi visesetabbo』』ti. Soti sahajātapaccayo. Viruddhapaccayehīti sahajātapurejātassa sahajātādibhāvena viruddhehi paccayehi. Tenāha 『『uppattikālaviruddhehi paccayehī』』ti.

Paccanīyuddhāravaṇṇanā niṭṭhitā.

Paccanīyagaṇanavaṇṇanā

Nahetumūlakavaṇṇanā

我來 譯這段巴利文: 530. "與它一起"即與事一起。"凈"即單獨的、不與事一起取的善蘊。雖然與事一起沒有俱生義,但有依止等性,為顯示這點而說"但與事"等。 為顯示因為俱生前生後生食根應以有緣攝取,所以應以俱生等攝取的它的攝取容易,依親依止應攝取的攝取如上所說方式,所以說"在四中攝取一切緣"。但業也有不應以俱生親依止攝取性而自相取,否則應說"在三緣中"。"有混雜無混雜的"即以俱生前生等性有混雜和如是無混雜的。為廣顯已說義而說"因為不"等。"由它"即由取有緣分別攝取的俱生等。以"一切緣...成"這個顯示此義:以"但在此緣顯"等所說的緣攝取這裡也從義顯示。 為什麼不說依止?意趣是因為可以分別為俱生依止和前生依止。或為什麼不說不相應?意思是可以分別為前生不相應和後生不相應。顯示考慮什麼混雜無混雜性而說"因為不可說"而說"首先依止"等。應限定因為在聖典中無差別說"以不相應緣為緣"。"如它"即如有緣,或如依止緣,因為無有緣差別而不相應緣不可說。顯示如兩緣有差別而說"俱生前生等"等。以"如是"等為以聖典證成所說義而說"將說"等。那裡配合為:說依道果法的道果它等起色方式為俱生有緣,依那些的前生四相續色方式為後生有緣,但不說不相應緣性。"它"即不相應緣。 因為因等包含在俱生中而因等成為它的差別而說"俱生緣也應以因等區別"。"它"即俱生緣。"相違緣"即與俱生前生以俱生等性相違的諸緣。因此說"與生起時相違的諸緣"。 逆顯分釋義結束。 逆計數釋義 非因根釋義

532.Adhipatipaccayādibhūto ārammaṇapaccayoti ārammaṇaārammaṇādhipatiārammaṇūpanissaye vadati. Te ca yasmā ārammaṇasabhāvā eva, tasmā vuttaṃ 『『parihāyatiyevā』』ti. Pannarasasūti dutiye sahajātapaccaye 『『hetupaccayo』』tiādinā vuttesu pannarasasu. Ekādasannaṃ vasenāti sahajātapaccayo, sahajātatāvisiṭṭhā adhipatinissayakammāhārindriyatthiavigatahetujhānamaggā cāti imesaṃ ekādasannaṃ vasena. Sahajāte antogadhā hetuādayo. Tasmiṃ paṭikkhitteti tasmiṃ sahajāte paṭikkhitte paccanīyato ṭhite. Anantogadhā sahajāte , ke pana teti āha 『『ārammaṇādhipatipurejātanissayādayo』』ti. Ārammaṇādiākārenāti ārammaṇapurejātanissayanānākkhaṇikakammādiākārena.

Tasmiṃ paṭikkhitteti tasmiṃ sahajātapaccaye paṭikkhitte. Ime vārāti sahajātaṃ purejātanti vissajjitavārā. Ete nissayādayoti sahajātatāvisiṭṭhe nissayādike vadati, na itare. Tenāha 『『yasmā ca…pe… paṭikkhepena paṭikkhittā』』ti.

Nissayādibhūtañca sahajātapaccayaṃ ṭhapetvāti etena 『『ṭhapetvā sahajātapaccaya』』nti ettha antogadhanissayādibhāvoyeva sahajātapaccayo gahitoti dasseti. Nissayādīti ādi-saddena hetuādīnaṃ saṅgaho daṭṭhabbo. Aññamaññapaccayadhammavasena pavattisabbhāvatoti aññamaññapaccayadhammavasena sahajātādīhi pavattisabbhāvato aññamaññe paṭikkhitte 『『kusalo kusalābyākatassā』』ti vāro parihāyati. Tesaṃ tesaṃ paccayuppannānanti idaṃ sāmaññavacanampi 『『aññamaññapaccayasaṅgahaṃ gatā』』ti vacanato aññamaññapaccayalābhīnaṃyeva gahaṇaṃ siyāti āsaṅkaṃ nivattetuṃ 『『kusalo ca kusalassā』』tiādi vuttaṃ. Samudāyabhūtoti catukkhandhasamudāyabhūto. Ekadesabhūtehīti tasseva ekadesabhūtehi. 『『Kusalo panā』』tiādi 『『naaññamaññapaccayena…pe… parihāyatī』』ti imassa aṭṭhakathāvacanassa samādhānavacanaṃ.

Rūpakkhandhekadesova honti rūpāhārarūpindriyavasena, 『『ekantena vippayuttapaccayadhammehī』』ti vuttadhammā 『『te』』ti paccāmaṭṭhāti āha 『『teti te vippayuttapaccayadhammā』』ti.

533.Paccanīyagaṇanaṃ dassetunti vuttepi nanu paccayagaṇanameva dassitaṃ hotīti kassaci āsaṅkā siyāti taṃ nivattento āha 『『paccanīyavāragaṇanā hi dassitā』』ti. Balavakammaṃ vipākassa upanissayo hoti, itaraṃ kammapaccayo evāti āha 『『vipākassapi pana…pe… kammapaccayo hotī』』ti.

Nahetumūlakavaṇṇanā niṭṭhitā.

534.Paricchinnagaṇanānīti idaṃ na gaṇanāpekkhaṃ, atha kho vissajjanāpekkhanti āha 『『paricchinnagaṇanāni vissajjanānī』』ti. Paccanīyato ṭhitopi hetu nayānaṃ mūlabhāveneva ṭhitoti āha 『『hetumūlake』』ti, aṭṭhakathāyaṃ pana 『『nahetumūlaka』』micceva vuttaṃ.

538.Mūlaṃ saṅkhipitvāti sattamūlakaṃ aṭṭhamūlakaṃ navamūlakañca saṅkhipitvā. Dvīsūti 『『tīṇī』』ti vuttesu tīsu vissajjanesu purimesu dvīsu 『『kusalo dhammo abyākatassa, akusalo dhammo abyākatassā』』ti imesu. Tenāha 『『vipāko paccayuppanno hotī』』ti. Tatiyeti 『『abyākato dhammo abyākatassā』』ti imasmiṃ. Tesamuṭṭhānikakāyoti utucittāhārānaṃ vasena tesamuṭṭhānikakāyo.

我來翻譯這段巴利文: 532. "成為增上緣等的所緣緣"說所緣所緣增上所緣親依止。因為它們只是所緣自性,所以說"只減少"。"在十五"即在第二俱生緣以"因緣"等所說的十五中。"依十一的方式"即依俱生緣,和以俱生性為特徵的增上依止業食根有不離因禪道這十一的方式。因等包含在俱生中。"在它否定時"即在那俱生被否定、逆立時。不包含在俱生中,但它們是什麼而說"所緣增上前生依止等"。"以所緣等行相"即以所緣前生依止異時業等行相。 "在它否定時"即在那俱生緣被否定時。"這些段"即已回答"俱生前生"的段。"這些依止等"說以俱生性為特徵的依止等,不是其他。因此說"因為等...被否定而否定"。 "除了成為依止等的俱生緣"由此顯示在"除俱生緣"這裡取包含依止等性的俱生緣。"依止等"以"等"字應知攝取因等。"因為有依相互緣法方式的轉起"即因為有依相互緣法方式以俱生等的轉起,在相互被否定時"善對善無記"段減少。"那那緣生"這個雖是普通語,但由於說"入相互緣攝"而只取得相互緣的,為遣除這個疑慮而說"善對善"等。"成為集合"即成為四蘊的集合。"成為一分"即成為它的一分。"但善"等是"以非相互緣...減少"這個註釋語的解釋語。 只是色蘊一分因為依色食色根的方式,"說必定是不相應緣法"的諸法被"它們"字指示,所以說"它們即那些不相應緣法"。 533. 雖說"顯示逆計數",但有人可能疑問"不是隻顯示緣計數嗎",為遣除這點而說"因為顯示逆分計數"。強業成為異熟的親依止,其他只是業緣,所以說"但對異熟...成為業緣"。 非因根釋義結束。 534. "限定計數"這不是針對計數,而是針對回答,所以說"限定計數的回答"。雖然逆立的因也以方法的根本性而立,所以說"在因根",但在註釋中只說"在非因根"。 538. "略根"即略七根八根九根。"在二"即在說"三"的三回答中前二"善法對無記,不善法對無記"這兩個。因此說"異熟成為緣生"。"在第三"即在"無記法對無記"這個。"它等起身"即依時心食的方式它等起身。

545.Etaṃ dvayaṃ sandhāya vuttaṃ, yathā arūpaṃ arūpassa, evaṃ rūpampi rūpassa vippayuttapaccayo na hotīti. Rūpābyākato arūpābyākatassāti idaṃ vatthukhandhe sandhāya vuttaṃ. Arūpābyākato rūpābyākatassāti idaṃ pana cittasamuṭṭhānarūpañcāti tesaṃ ekantiko vippayuttapaccayabhāvoti āha 『『sahajāta…pe… hotiyevā』』ti. Sahajātāhārindriyavasenāti sahajātaarūpāhārindriyavasena.

546.Ekamūlakekāvasānā anantarapakatūpanissayavasena labbhantīti idaṃ yathārahavasena vuttanti taṃ yathārahaṃ paṭikkhepāpaṭikkhepavasenapi dassetabbanti 『『atthipaccaye panā』』tiādi vuttaṃ. Purimesūti nārammaṇādīsu. Navāti ekamūlakāvasānā nava. Dveyevāti 『『kusalo dhammo abyākatassa, akusalo dhammo abyākatassā』』ti ime dveyeva.

Paccanīyavaṇṇanā niṭṭhitā.

Anulomapaccanīyavaṇṇanā

550.Imehevāti 『『kusalo kusalassa, akusalo akusalassā』』ti imehi eva samānā honti kusalāditāsāmaññena. Tena vuttaṃ 『『atthābhāvato pana na anurūpā』』ti. 『『Kusalo kusalassā』』tiādinā satipi uddesato sāmaññe yebhuyyena siyā vibhaṅge visesoti āha 『『yathāyogaṃ niddesato cā』』ti.

551.Hetunāmanti hetu ca taṃ nāmañcāti hetunāmaṃ. Paccayanti tameva paccayabhūtaṃ sandhāyāti yojanā.

552.Dvinnampi adhipatīnanti sahajātārammaṇādhipatīnaṃ vasena, taṃ 『『kusalaṃ kusalassa sahajātato ceva ārammaṇato cā』』tiādinā aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. Nārammaṇe sattāti sahajātādhipatissa vasena vuttaṃ, na sahajāte sattāti ārammaṇādhipatissa vasena vuttanti yojanā. Evanti yathā adhipatimhi vuttaṃ, evaṃ sabbattha sabbapaccayesu. 『『Tasmiṃ tasmiṃ…pe… uddharitabbā』』ti vatvā tassa gaṇanuddhārassa sukarataṃ upāyañca dassento 『『anulome…pe… viññātu』』nti āha.

Anulomapaccanīyavaṇṇanā niṭṭhitā.

Paccanīyānulomavaṇṇanā

631.Parihāpanagaṇanāyāti parihāpetabbagaṇanāya samānattañca na ekantikaṃ ūnatamabhāvassapi sambhavatoti adhippāyo. Tenāha 『『nahetunārammaṇadukassā』』tiādi. Tattha saddhiṃ yojiyamānena ūnataragaṇanena adhipatipaccayena parihīnāpīti yojanā. Saddhiṃ parihīnāpīti vā imasmiṃ pakkhe 『『adhipatipaccayenā』』ti itthambhūtalakkhaṇe karaṇavacanaṃ. Etanti lakkhaṇaṃ.

Aṭṭhānanti anulomato aṭṭhānaṃ atiṭṭhanaṃ. Tiṭṭhantīti anulomatoti yojanā. Tesanti hetuādīnaṃ. Itaresūti yādisā adhippetā, te dassetuṃ 『『adhipatī』』tiādi vuttaṃ. Imāni dveti 『『kusalābyākatā abyākatassa, akusalāabyākatā abyākatassā』』ti imāni ca dve.

Nahetumūlakavaṇṇanā niṭṭhitā.

636.Hetuyāvuttehi tīhīti hetupaccayā vuttehi tīhi vissajjanehi saddhiṃ. Vārasāmaññameva vadati, na atthasāmaññanti adhippāyo. Tathā kamme tīṇīti hetuyā vuttānevāti cāti 『『kamme tīṇī』』ti ettha 『『hetuyā vuttānevā』』ti imasmiṃ atthavacanepi tathā vārasāmaññameva sandhāya vadatīti attho.

644.Ekekamevāti ekekameva vissajjanaṃ.

我來翻譯這段巴利文: 545. 針對這兩者而說,如無色對無色,如是色對色也不成為不相應緣。"色無記對無色無記"這針對事蘊而說。但"無色無記對色無記"這是心等起色等,對它們必定是不相應緣性,所以說"依俱生...必成"。"依俱生食根"即依俱生無色食根。 546. "一根終於一依無間自然親依止而得"這依如其所應而說,所以應依如其所應以否定和非否定方式也顯示,因此說"但在有緣"等。"在前"即在非所緣等中。"九"即終於一根的九。"只二"即"善法對無記,不善法對無記"這隻二。 逆釋義結束。 順逆釋義 550. "只以這些"即只以"善對善,不善對不善"這些相同因為善等性共通。因此說"但因為無義故不相應"。"善對善"等雖然在舉說上共通,但在分別上多有差別,所以說"依如其所應在說明上"。 551. "因名"即因和它的名為因名。配合為:針對它成為緣而說。 552. "二增上"即依俱生所緣增上方式,它應如註釋中說"善對善依俱生和所緣"等方式了知。配合為:"在非所緣七"依俱生增上方式說,"在非俱生七"依所緣增上方式說。"如是"即如在增上中說,如是在一切中對一切緣。說"在那那...應舉起"后,為顯示那計數舉起容易和方法而說"在順...了知"。 順逆釋義結束。 逆順釋義 631. "減少計數"意趣是與應減少計數相同性不必定,因為有不更少性的可能。因此說"非因非所緣二法"等。那裡配合為:與所配合的更少計數增上緣也減少。或"也減少"在這一邊"以增上緣"是這樣性相的具格。"這"即相。 "無處"即從順無處不住。配合為:"住"從順。"它們"即因等。"在其他"為顯示如何意趣而說"增上"等。"這二"即"善無記對無記,不善無記對無記"這二。 非因根釋義結束。 636. "與因說三"即與從因緣說的三回答一起。意趣是隻說段共通,不是義共通。如是"在業三"即如在因說,即在"在業三"這裡"如在因說"這義說中也如是隻針對段共通而說的意思。 644. "只一一"即只一一回答。

650.Sakaṭṭhāneti attanā ṭhitaṭṭhāne. Tato paretarāti tato aggahitapaccayato paretarā paccanīyato. Nāhāre…pe… lābho hotīti āhārapaccaye paccanīyato ṭhite indriyapaccayaṃ, anulomato indriyapaccaye ca paccanīyato ṭhite āhārapaccayaṃ anulomato yojetvā yathā pañho labbhatīti attho. Tesūti āhārindriyesu. Dvidhā bhinnāni paccanīyato anulomato ca yojetabbabhāvena.

Paccanīyānulomavaṇṇanā niṭṭhitā.

Kusalattikavaṇṇanā niṭṭhitā.

  1. Vedanāttikavaṇṇanā

  2. Vedanāttike paṭiccādiniyamanti tikapadasambandhavasena paṭiccavārādīsu vattabbaṃ paṭiccasahajātaṭṭhādiniyamanaṃ na labhanti vedanārūpanibbānāni. Kasmā? Tikamuttakattā. Tathā paccayuppannavacanaṃ. Na hi sakkā vattuṃ vedanaṃ rūpaṃ nibbānañca sandhāya 『『sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto uppajjatī』』ti. Tikadhammānanti vedanāttikadhammānaṃ. Tatthāti hetupaccayādīsu. Yathānurūpatoti vedanādīsu yo yassa vedanāya sampayuttadhammassa ārammaṇādipaccayo bhavituṃ yutto, tadanurūpato. Ārammaṇādīti ādi-saddena ārammaṇādhipatiārammaṇūpanissayādike saṅgaṇhāti.

10.Kusalattikepi parihīnanti idaṃ paccanīyaṃ sandhāya vuttaṃ. Rūpārūpadhammapariggāhakattāti idaṃ anādibhūtassapi sahajātassa ādimhi ṭhapane kāraṇavacanaṃ. Ādi-saddenāti 『『sahajātādayo』』ti ettha ādi-saddena. Yathārahaṃ ārabbha uppattivasena sabbe arūpadhammā ārammaṇādīnaṃ paccayuppannā hontīti vuttaṃ 『『paccayuppannavasena sabbārūpadhammapariggāhakānaṃ ārammaṇādīna』』nti. Ādi-saddena ārammaṇādhipatiārammaṇūpanissayādike saṅgaṇhāti. Tenāti 『『sabbārūpadhammapariggāhakā panā』』tiādivacanena. Sabbaṭṭhānikānaṃ…pe… dassitā hoti sahajātadassanenāti attho. Ekadesaparihānidassaneneva hi samudāyaparihāni dassitā hotīti. Sahajātādayoti vā ādi-saddena sabbaṭṭhānikā cattāropi dassitā hontīti. Sahajātamūlakāti sahajātapaccaye sati bhavantā na sahajātaṃ purato katvā pāḷiyaṃ āgatā. Tenāha 『『sahajātanibandhanā…pe… vuttaṃ hotī』』ti. So pacchājāto kasmā pana na parihāyatīti sambandho. Tatthāti yathāvuttāya parihāniyaṃ aparihāniyañca. Sahajātanibandhanehīti sahajātadhammanimittehi paccayabhāvehi idha paccayadhammahetuko vutto. Etthevāti parihāniyaṃyeva. Sā hi idha adhikatā. Sahajātanibandhanānameva parihānīti vutte 『『kiṃ sabbesaṃyeva nesaṃ parihānī』』ti āsaṅkāya āha 『『sahajāta…pe… dassitameta』』nti.

17.Nayadassanameva karotīti yathā ahetukakiriyacetanaṃ sandhāya 『『nahetupaccayā nakammapaccayā』』ti vattuṃ labbhā, evaṃ navipākapaccayātipi labbhā. Ahetukamohaṃ pana sandhāya 『『nahetupaccayā navipākapaccayā』』ti labbhā, na 『『nakammapaccayā』』ti. Tenāha 『『na ca paccayapaccayuppannadhammasāmaññadassana』』ntiādi.

25-

我來翻譯這段巴利文: 650. "在自處"即在自己所住之處。"比那更遠"即比那未取緣更遠地逆。"在非食...得"意思是:在食緣逆立時配合順根緣,在根緣逆立時配合順食緣而得問。"在它們"即在食根中。"二分"即依逆順應配合性而分二。 逆順釋義結束。 善三法釋義結束。 受三法釋義 "在受三法中依緣等的規定"即依三法句相連在緣分等中應說的依俱生等規定,受色涅槃不得。為什麼?因為超出三法。如是緣生語。因為不能針對受色涅槃說"依樂受相應法,樂受相應生"。"三法法"即受三法法。"在那裡"即在因緣等中。"依如其相應"即在受等中哪個適合成為哪個受相應法的所緣等緣,依其相應。"所緣等"以"等"字攝取所緣增上所緣親依止等。 10. "在善三法中也減少"這針對逆說。"因為攝取色無色法"這是說即使是無始的俱生在初位置的原因。"以等字"即在"俱生等"這裡的等字。因為一切無色法依如其所應緣起生起方式成為所緣等的緣生,所以說"依緣生方式攝取一切無色法的所緣等"。以"等"字攝取所緣增上所緣親依止等。"由它"即由"但攝取一切無色法"等語。意思是"一切位的...顯示"由顯示俱生。因為只由顯示一分減少而顯示總體減少。或"俱生等"以等字顯示一切位的四。"俱生根"即依俱生緣而有不是以俱生在前在聖典中來。因此說"依俱生系...說"。連線為:那後生為什麼不減少。"在那裡"即在如上所說的減少和不減少中。"依俱生系"即依俱生法因緣性這裡說緣法因。"只在這裡"即只在減少中。因為這在這裡被論及。說"只俱生系的減少"時,因為懷疑"是它們一切都減少嗎"而說"俱生...這顯示"。 17. "只作方法顯示"即如針對無因作思可說"由非因緣非業緣",如是也可說"由非異熟緣"。但針對無因癡可說"由非因緣非異熟緣",不能說"由非業緣"。因此說"不是緣緣生法共通顯示"等。 25-

37.Yathā kusalattikaṃ, evaṃ gaṇetabbanti idaṃ yaṃ sandhāya pāḷiyaṃ nikkhittaṃ, taṃ dassetuṃ vuttaṃ 『『hetumūlakānaṃ…pe… nagaṇanasāmañña』』nti. Na hi kusalattike anulomapaccanīye gaṇanāhi vedanāttike tā samānā. Parivattetvāpi yojitāti ettha 『『nahetupaccayā napurejātapaccayā ārammaṇe eka』』nti ārammaṇaṃ paṭhamaṃ vatvā vattabbampi purejātaṃ parivattetvā paṭhamaṃ vuttanti vadanti. Tathā nahetupaccayā kamme tīṇīti idameva padaṃ parivattetvā 『『nakammapaccayā hetuyā tīṇīti vutta』』ntipi vadanti.

39.Taṃsampayutteti tena domanassena sampayutte. Domanassasīsena sampayuttadhammā vuttā. Saddhāpañcakesūti saddhāsīlasutacāgapaññāsu. Kattabbanti vā yojanā kātabbāti attho. Avasesesūti rāgādīsu. Pāḷigatidassanatthanti 『『evaṃ pāḷi pavattā』』ti pāḷiyā pavattidassanatthaṃ. Rāgādīhi upanissayabhūtehi. Anuppattitoti na uppajjanato. Taṃ pāḷigatiṃ tikantarapāḷiyā dassento 『『kusalattikepihī』』tiādimāha. Idhāpīti imasmiṃ vedanāttikepi.

62.Anaññattanti abhedaṃ. Sukhavedanāsampayutto hi dhammo sukhavedanāsampayuttasseva dhammassa hetupaccayena paccayo, na itaresaṃ. Esa nayo sesapadesu sesesu ca 『『tīṇī』』ti āgataṭṭhānesu. Tena vuttaṃ 『『sabbāni tīṇi suddhānaṃ tiṇṇaṃ padānaṃ vasena veditabbānī』』ti. 『『Pacchājātā arūpadhammānaṃ paccayo na hontī』』ti yuttametaṃ, purejātā pana arūpadhammānaṃ paccayā na hontīti kathamidaṃ gahetabbanti codanaṃ sandhāyāha 『『purejātā』』tiādi, purejātā hutvā paccayo na hontīti attho. Purimataraṃ uppajjitvā ṭhitā hi rūpadhammā pacchā uppannānaṃ arūpadhammānaṃ purejātapaccayo honti, na cāyaṃ nayo arūpadhammesu labbhati. Tena vuttaṃ 『『purejātattābhāvato』』ti. Tathā pacchājātattābhāvatoti yathā imasmiṃ tike kassaci dhammassa purejātattābhāvato purejātapaccayo na hontīti vuttaṃ, tathā pacchājātattābhāvato pacchājātā hutvā paccayo na honti, pacchājātapaccayo na hontīti attho. Na hi ekasmiṃ santāne kesuci arūpadhammesu paṭhamataraṃ uppajjitvā ṭhitesu pacchā keci arūpadhammā uppajjanti, yato te tesaṃ pacchājātapaccayo bhaveyyuṃ.

83-87.Avasesesu aṭṭhasūti 『『sukhāya vedanāya sampayutto dhammo』』tiādinā ekamūlakekāvasānā ye nava nava vārā ārammaṇapaccayādīsu labbhanti, tesu yathāvuttamekaṃ vajjetvā sesesu aṭṭhasu. Tīsvevāti suddhesu tīsveva sahajātakammapaccayo labbhati.

Vedanāttikavaṇṇanā niṭṭhitā.

  1. Vipākattikavaṇṇanā

1-23.Soyevāti akatasamāsehi padehi yo attho vuccati, soyeva attho vutto hoti.

24-

我來翻譯這段巴利文: 37. "如善三法,如是應計數"這為顯示在聖典中所說針對什麼而說"因根的...無計數共通"。因為在善三法中順逆的計數與受三法中的那些不同。"也轉變配合"在這裡說:"由非因緣非前生緣在所緣一"雖然說了所緣在前應說的前生轉變而先說。如是"由非因緣在業三"只轉變這詞而說"由非業緣在因三"也這樣說。 39. "與它相應"即與那憂相應。以憂為首說相應法。"在信五中"即在信戒聞施慧中。或配合為"應作"即應配合的意思。"在余"即在貪等中。"為顯示聖典趣"即為顯示"如是聖典轉起"的聖典轉起。以貪等成為親依止。"由不生"即由不生起。顯示那聖典趣與其他三法聖典而說"也在善三法"等。"也在這裡"即也在這受三法中。 62. "無他性"即無別。因為樂受相應法只對樂受相應法以因緣為緣,不對其他。這個方法在余句和其他來為"三"處。因此說"一切三應依凈三句方式了知"。"後生不成為無色法的緣"這合理,但前生不成為無色法的緣,這如何理解,針對這個詰問而說"前生"等,意思是成為前生而不成為緣。因為先生起而住的色法對後生的無色法成為前生緣,而這個方法在無色法中不得。因此說"因為無前生性"。如是"因為無後生性"即如在這三法中因為某法無前生性而說不成為前生緣,如是因為無後生性而成為後生不成為緣,意思是不成為後生緣。因為在一相續中在某些無色法先生起住時後沒有任何無色法生起,由此它們會成為它們的後生緣。 83-87. "在餘八中"即以"樂受相應法"等一根終於一而在所緣緣等得的九九段中,在除去如上所說一后餘八中。"只在三"即只在凈三中得俱生業緣。 受三法釋義結束。 異熟三法釋義 1-23. "即那"即以未作複合的詞所說的義,即說那義。 24-

52.Tanti taṃ vacanaṃ, taṃ vā kaṭattārūpaṃ. Yasmā cittasamuṭṭhānassa upādārūpassa yathā khandhe paṭicca uppatti, tathā mahābhūte ca paṭicca uppatti. Na hi tassa tadubhayaṃ vinā uppatti atthi, na evaṃ kaṭattārūpassa. Tañhi kammassa kaṭattā uppajjamānaṃ mahābhūte paṭicca uppajjati, tasmā cittasamuṭṭhānaṃ rūpaṃ upādārūpassa taṃ visesaṃ dassetuṃ tadeva vuttaṃ, na kaṭattārūpaṃ vuttanti imamatthaṃ dassetuṃ 『『khandhe paṭiccā』』tiādimāha. Yadipi kaṭattārūpaṃ 『『mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpa』』nti ettha na gahitaṃ, vacanantarena pana gahitamevāti dassento 『『pavattiyaṃ panā』』tiādimāha. Evañca katvāti khandhe paṭicca uppattiyā abhāvatoyeva. Nāhārapaccayeti āhārapaccaye paccanīyato ṭhite. Tampīti kaṭattārūpampi. Ṭhitikkhaṇe kaṭattārūpassa āhāro upatthambhako hotīti katvā vuttaṃ 『『uppādakkhaṇe』』ti.

Vipākattikavaṇṇanā niṭṭhitā.

  1. Upādinnattikavaṇṇanā

  2. Adhipatidhammoyeva lokuttaradhammesu nādhipatipaccayā uppajjatīti āha 『『nādhipatipaccayāti sayaṃ adhipatibhūtattā』』ti. Nanu adhipatidhammopi ārammaṇādhipativasena adhipatipaccayena uppajjatīti codanaṃ sandhāyāha 『『avirahitā…pe… dassetī』』ti. Avirahitārammaṇādhipatīsūti lokuttare sandhāyāha. Te hi nibbānārammaṇattā evaṃ vuccati. Pi-saddena ko pana vādo virahitārammaṇādhipatianekantārammaṇādhipatīsūti dasseti.

我來翻譯這段巴利文: 52. "它"即那語,或那被作色。因為心等起的所造色如依蘊生起,如是也依大種生起。因為它沒有離那兩者而生起,但被作色不如是。因為它由業被作而生起時依大種生起,所以心等起色為顯示所造色的那個差別而只說它,不說被作色,為顯示這個義而說"依蘊"等。雖然被作色在"依大種心等起色所造色"這裡未取,但以另一語取,為顯示這點而說"但在轉起"等。"如是而"即只因爲無依蘊生起性。"在非食緣"即在食緣逆立時。"它也"即被作色也。因為在住剎那食對被作色是支援,所以說"在生剎那"。 異熟三法釋義結束。 所執取三法釋義 51. 增上法在出世間法中不以增上緣生起,所以說"以非增上緣即因為自己成為增上"。難道增上法不也以所緣增上方式以增上緣生起嗎,針對這個詰問而說"顯示不離..."。"在不離所緣增上"針對出世間說。因為它們以涅槃為所緣而如是說。以"也"字顯示何況離所緣增上、非決定所緣增上。

72.Anupālanupatthambhanavasenāti jīvitindriyaṃ viya kaṭattārūpānaṃ anupālanavasena ojā tasseva kammajakāyassa upatthambhanavasena paccayo hoti, na janakavasenāti yojanā. Etasmiṃpana atthe satīti kammajakalāpe ojā tasseva kammajakāyassa upatthambhakavasena paccayo hotīti etasmiṃ atthe labbhamāne. Āhārantipi vattabbanti yathā jīvitindriyavasena 『『upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo』』ti vuttaṃ, evaṃ yathāvuttaāhārassapi vasena vattabbanti attho. Ettha ca yasmiṃ kalāpe kammajā ojā kadāci tasseva upatthambhanapaccayo hotīti ayamattho aṭṭhakathāyaṃ dassito. Yadi kammajā ojā ekaṃsato sakalāparūpūpatthambhanavaseneva pavattati, tathā sati imāya pāḷiyā virodho siyāti dassento 『『yadi ca…pe… hotī』』ti aṭṭhakathāvacanaṃ uddharitvā tattha dosaṃ vibhāvento 『『evaṃ satī』』ti āha. Tattha tanti taṃ vacanaṃ. Anajjhohaṭāya attano paccayato nibbattāya, paccayo cettha kammaṃyeva. Tenāha 『『sasantānagatāya upādinnojāyā』』ti.

Ayampi pañho, na kevalaṃ pubbe vuttaāhāroyevāti adhippāyo. Uddharitabbo siyā, na ca uddhaṭo. Tasmāti etassa 『『vādo balavataro』』ti etena sambandho. Kasmā pana yathāvuttesu dvīsu pañhesu āhāro na uddhaṭoti āha 『『ajjhohaṭassā』』tiādi. Tattha dutiyapañhoti dukamūlake dutiyapañhoti yojanā. Dutiyapañho ca na uddhaṭoti etthāpi 『『ajjhohaṭassa…pe… abhāvato』』ti idaṃ ānetvā sambandhitabbaṃ. Itarassāti anajjhohaṭassa. Ajjhohaṭameva na anajjhohaṭaṃ, yathāvuttojanti adhippāyo. 『『Balavataro』』ti vatvā tassa balavatarabhāvaṃ dassento 『『na hī』』tiādimāha. Katipayālope ajjhoharitvā vasitvā ṭhitassa viya ajjhohaṭamattāhi maṇḍūkādīhi ajjhohārakassa sarīre visesādhānaṃ veditabbaṃ.

Idha vuttehīti imasmiṃ upādinnattike vuttehi. Ekamūlakadukatikāvasānapañhavissajjanehīti ekapadamūlakehi dukāvasānehi tikāvasānehi ca pañhavissajjanehi. Te pana 『『anupādinnupādāniyo dhammo upādinnupādāniyassa anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo, anupādinnaanupādāniyo dhammo upādinnupādāniyassa anupādinnupādāniyassa anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo』』ti evaṃ veditabbo. Idhāti imasmiṃ upādinnattike. Dutiyadukāvasāne viyāti dutiyadukāvasāne pañhavissajjane viya, 『『anupādinnupādāniyo dhammo upādinnupādāniyassa anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo, sahajātaṃ pacchājāta』』nti etassa vissajjane viyāti attho. Ayañca attho tatiyapadamūlakesu dukatikāvasānapañhesupi labbhateva . Yadi pana te pañhā kusalattikepi labbhanti, atha kasmā tattha na uddhaṭāti āha 『『sukhāvabodhanatthaṃ pana tattha sahajātavaseneva vissajjanaṃ kata』』nti. Sahajātavasenevāti sahajātaatthipaccayavaseneva. Ekamūlakadukāvasānāti 『『kusalo dhammo kusalassa ca abyākatassa cā』』ti evaṃpakārā pañhā. Tattha kusalattike uddhaṭā. Idha pana imasmiṃ upādinnattike. Etehi yathāvuttehi vissajjanehi. Eko dhammoti eko vedanādiko paccayadhammo. Anekehīti sahajātapacchājātādīhi anekehi atthipaccayavisesehi. Anekesaṃ dhammānanti anekesaṃ paccayuppannadhammānaṃ. Eko atthipaccayoti idaṃ atthipaccayatāsāmaññato vuttaṃ.

我來翻譯這段巴利文: 72. "依保持支援方式"配合為:食素如命根對被作色以保持方式,對那業生身以支援方式成為緣,不以生起方式。"但在這義時"即在業生聚中食素對那業生身以支援方式成為緣的這義得時。"也應說食"意思是:如依命根方式說"所執取能執取法對所執取能執取法以有緣為緣",如是也依如上所說食方式應說。這裡在註釋中顯示在某聚中業生食素有時只對它成為支援緣的這義。如果業生食素必定依支援全聚色方式轉起,如是時與此聖典相違,為顯示這點而引用"如果等...成"的註釋語,顯示那裡過失而說"如是時"。那裡"它"即那語。"未吞嚥"即從自緣生的,這裡緣只是業。因此說"自相續中所執取食素"。 意趣是:這也是問,不只前說食。應舉起,但未舉。"因此"這與"說更有力"這有關。為什麼在如上所說二問中食不舉而說"已吞嚥"等。那裡配合為:"第二問"即在二根中第二問。在"第二問未舉"這裡也應引來"因為已吞嚥...無"這配合。"其他"即未吞嚥。意趣是:只已吞嚥不是未吞嚥,如上所說食素。說"更有力"后為顯示它的更有力性而說"因為不"等。應知在吞嚥少許已住時如已吞嚥的青蛙等吞嚥者身中的特殊性。 "這裡說"即在這所執取三法中說。"一根二三終了問答"即以一句為根以二終了三終了的問答。它們應如是了知:"能執取所執取法對所執取能執取法和能執取所執取法以有緣為緣,非所執取非能執取法對所執取能執取法、能執取所執取法和非所執取非能執取法以有緣為緣"。"這裡"即在這所執取三法中。"如第二二終了"即如第二二終了問答,"能執取所執取法對所執取能執取法和能執取所執取法以有緣為緣,俱生、後生"這答中的意思。這個義在第三句為根的二三終了問中也得。如果這些問在善三法中也得,那為什麼在那裡不舉而說"但為易瞭解故在那裡只依俱生方式作答"。"只依俱生方式"即只依俱生有緣方式。"一根二終了"即"善法對善和無記"如此類問。在那善三法中舉。但這裡在這所執取三法中。以這如上所說答。"一法"即一受等緣法。"以多"即以俱生後生等多有緣差別。"多法"即多緣生法。"一有緣"這依有緣性共通說。

Idāni yathāvuttaṃ avuttañca atthipaccaye labbhamānaṃ visesaṃ vitthārato dassento 『『eko hī』』tiādimāha. Tattha ekoti atthipaccayavisesesu eko. Ekassāti tādisasseva ekassa. Aññathā hi eko dhammo ekassa dhammassa paccayo nāma natthi. Ekenevāti sahajātaatthipaccayeneva yathā okkantikkhaṇe vatthu. Tañhi attanā sahajātassa nāmassa sahajātaatthipaccayeneva paccayo hoti, na purejātādinā. Eko sahajātaarūpakkhandho anekesaṃ attanā sahajātānaṃ arūpakkhandhānaṃ ekena sahajātaatthipaccayena, anekehi sahajātapacchājātaatthipaccayehi yathākkamaṃ attanā sahajātānaṃ cittasamuṭṭhānarūpānaṃ purejātānaṃ tesamuṭṭhānikarūpānaṃ. Aneko purejātavatthurūpañceva sahajātaarūpakkhandhā ca ekassa arūpakkhandhassa yathākkamaṃ purejātasahajātaatthipaccayehi. Aneko arūpadhammo anekesaṃ sahajātaarūpadhammānaṃ purejātarūpadhammānañca sahajātapacchājātaatthipaccayehi. Aneko vā āhārindriyappakāro anekesaṃ rūpadhammānaṃ yathārahaṃ sahajātapurejātapacchājātāhārindriyavasena atthipaccayena paccayo hoti. Evaṃ paccayuppannānaṃ asamānattepi ayamattho sambhavati, samānatte pana vattabbameva natthi. Tenāha 『『samānatte paccayuppannadhammāna』』nti. Sahajātaṃ purejāteneva saha atthipaccayo hotīti sahajātaatthipaccayadhammo purejātaatthipaccayadhammena saheva atthipaccayo hoti. Yathā vatthunā purejātaatthipaccayaṃ labhantā eva kusalādidhammā sahajātānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātaatthipaccayo honti, tathā te purejātassa kāyassa pacchājātapaccayopi hontiyeva. Tenāha 『『pacchājātena cā』』ti. Atthipaccayo hotīti sambandho. Ayaṃ sahajātapacchājātānaṃ atthipaccayabhāvo paccayadhammānaṃ abhede eva icchito, na bhede. Tenāha 『『anaññadhammattena…pe… nānādhammatte』』ti.

我來翻譯這段巴利文: 現在為詳細顯示在有緣中所得如上所說和未說的差別而說"因為一"等。那裡"一"即在有緣差別中一。"對一"即對如是一。因為另外一法對一法名為緣是沒有的。"只以一"即只以俱生有緣如在入胎剎那事。因為它只對與自俱生的名以俱生有緣為緣,不以前生等。一俱生無色蘊對多與自俱生的無色蘊以一俱生有緣,以多俱生後生有緣對與自俱生的心等起色和前生的它等起色如次。多前生事色和俱生無色蘊對一無色蘊以前生俱生有緣如次。多無色法對多俱生無色法和前生色法以俱生後生有緣。或多食根種類對多色法依如其所應以俱生前生後生食根方式以有緣為緣。如是即使在緣生不同時這義成立,但在相同時則無可說。因此說"緣生法相同時"。"俱生與前生一起成為有緣"即俱生有緣法與前生有緣法一起成為有緣。如善等法得事的前生有緣時成為對俱生蘊和心等起色的俱生有緣,如是它們也成為對前生身的後生緣。因此說"和後生"。配合為"成為有緣"。這俱生後生的有緣性只在緣法無別時所欲,不在有別時。因此說"以非他法性...在異法性"。

Idāni tassa nānādhammatte abhāvaṃ pāḷiyā vibhāvento 『『yadi siyā』』tiādimāha. Tattha eko atthipaccayabhāvo natthīti ekasseva paccayadhammassa vasena labbhamāno eko atthipaccayabhāvo natthi. Kasmā? Virodhato. Tena vuttaṃ 『『sahajāta…pe… na vutta』』nti. Evañca katvāti sahajātapacchājātānaṃ ekadhammavasena saha alābhato eva. Ekadhammavasenāti ekasseva paccayadhammassa vasena. Tenāha 『『nānādhammānaṃ viruddhasabhāvattā』』ti. Viruddhasabhāvatā ca sahajātapacchājātavasena veditabbā, idha pana lokiyalokuttarādibhāvatoti. Aññathāti tesaṃ sahajātapacchājātānaṃ ekajjhaṃ lābhe. Indriyapaṭikkhepepīti indriyapaccaye paccanīkato ṭhitepi. Tassa pañhassa lābhatoti 『『upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo』』ti etassa pañhassa lābhato. Bāvīsāti ekamūlakāvasānā nava, ekamūlakadukāvasānā pañca, ekamūlakatikāvasānamekaṃ, dukamūlakekāvasānā cattāro, dukamūlakāvasānā dve, dukamūlakatikāvasānamekanti evaṃ bāvīsati. Yathā pubbe sahajātaṃ purejātena saheva atthipaccayo hotīti vuttaṃ, evaṃ purejātampi tenāti dassento āha 『『purejātaṃ sahajāteneva saha atthipaccayo hotī』』ti. Tattha sahajāteneva sahāti sahajātena saheva. Aṭṭhānappayutto hi ayaṃ eva-saddo, sahajātena na vinā purejātaatthipaccayoti attho. Itaresu pana atthipaccayadhammesu niyamo natthi tehi sahāpi vināpi bhāvato. Tenāha 『『na itarehī』』ti. Tampi vatthu taṃsahitapurejātamevāti yaṃ 『『purejātaṃ sahajāteneva saha atthipaccayo hotī』』ti vuttaṃ, tampi vatthupurejātañceva taṃsahitārammaṇapurejātameva ca, na kevalaṃ ārammaṇapurejātaṃ. Tenāha 『『na itara』』nti.

Idāni yathāvuttamatthaṃ pāṭhantarena vibhāvetuṃ 『『kusalattike hī』』tiādi vuttaṃ. Yadi purejātaṃ taṃsahajātena vināpi atthipaccayo siyā, 『『navippayuttapaccayā atthiyā pañcā』』ti vattuṃ na sakkā, vuttañcetaṃ, tasmā viññāyati 『『purejātaṃ sahajātena saheva atthipaccayo hotī』』ti. Navippayutte bāvīsāti etthāpi eseva nayo. Tatthāti sanidassanattike. Atthivibhaṅgeti atthipaccayassa vibhajane. Tikamūlakekāvasānanti 『『sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā anidassanasappaṭighassa dhammassa atthipaccayena paccayo』』ti evaṃ tikamūlako ekāvasāno pañho uddhaṭo. Paccayuddhāreti ca tattheva paccayuddhāre. Tathā ca so pañho uddhaṭo. Tayidaṃ kathaṃ, yadi purejātaṃ sahajāteneva saha atthipaccayo hotīti codanāyaṃ āha 『『taṃ vatthusahitassa…pe… paccayabhāvato』』ti. Tassattho – yadipi tattha sanidassanasappaṭighaggahaṇena ārammaṇapurejātassa atthipaccayabhāvo vutto, tathāpi anidassanaappaṭighaggahaṇato vatthumpi gahitanti vatthusahitassa ārammaṇapurejātassa sahajātena saheva atthipaccayabhāvo vuttoti. Pacchājātaṃ āhārindriyeheva saha atthipaccayo hoti, na purejātenāti adhippāyo. Anaññadhammatteti paccayadhammassa anaññatte. Sahajātena saha atthipaccayo hotīti yojanā. Sesapadadvayepi eseva nayo. Tatthāpi paṭiyogipurejātaṃyeva daṭṭhabbaṃ. 『『Atthipaccayavisesesu panā』』tiādinā attanā dassitaṃ vicāraṃ 『『evameta』』nti nigamanavasena paccāmasati.

Upādinnattikavaṇṇanā niṭṭhitā.

  1. Vitakkattikavaṇṇanā

我來翻譯這段巴利文: 現在為以聖典顯示它在異法性中的無而說"如果有"等。那裡"一有緣性無"即依一緣法方式所得的一有緣性無。為什麼?因為相違。因此說"俱生...未說"。"如是而"即因為俱生後生以一法方式不能一起得。"以一法方式"即只以一緣法方式。因此說"因為異法相違自性"。相違自性應依俱生後生方式了知,但這裡依世間出世間等性。"另外"即在那俱生後生一起得時。"也在非根"即也在根緣逆立時。"因為那問得"即因為"所執取能執取和能執取所執取法對所執取能執取法以有緣為緣"這問得。"二十二"即一根終了九,一根二終了五,一根三終了一,二根一終了四,二根終了二,二根三終了一,如是二十二。如前說俱生與前生一起成為有緣,如是前生也與它,為顯示這點而說"前生與俱生一起成為有緣"。那裡"只與俱生一起"即與俱生一起。因為這"只"字用於非處,意思是前生有緣不離俱生。但在其他有緣法中無限定因為與它們一起或離它們都有。因此說"不與其他"。"那事也只與它俱前生"即說"前生只與俱生一起成為有緣"時,那事前生和與它俱所緣前生,不只所緣前生。因此說"不其他"。 現在為以別文顯示如上所說義而說"因為在善三法"等。如果前生離與它俱生也成為有緣,不能說"由非不相應緣有五",但這說了,因此了知"前生只與俱生一起成為有緣"。在"非不相應二十二"這裡也是這方法。"在那裡"即在有相三法中。"在有分別"即在有緣的分別中。"三根一終了"即"有相有對和無相有對和無相無對法對無相有對法以有緣為緣"如是三根一終了問舉起。而"在緣舉"即在那裡緣舉中。如是那問舉起。這如何,如果前生只與俱生一起成為有緣,在這詰問中說"因為它與事俱...緣性"。它的意思是:雖然那裡以有相有對攝取說所緣前生的有緣性,但因為攝取無相無對也取事,所以說與事俱所緣前生與俱生一起的有緣性。意趣是:後生只與食根一起成為有緣,不與前生。"在非他法性"即在緣法非他性。配合為"與俱生一起成為有緣"。在餘二句中也是這方法。在那裡也應見對偶前生。以"但在有緣差別"等以結論方式省察自己所顯的思擇。 所執取三法釋義結束。 尋三法釋義

  1. Vitakkattike sattasu mūlakesūti 『『savitakkasavicāraṃ dhammaṃ paṭiccā』』tiādinā āgatāni tīṇi ekakāni, tīṇi dukāni, ekaṃ tikanti evaṃ ekamūlakāni yāni sattamūlakāni, tesu. Yathākkamanti pāḷiyaṃ āgatānukkamena. Sattāti paṭhame ekake satta. Pañcāti dutiye pañca. Tānimāni hetupaccaye vuttanayena veditabbāni. Idha pana pavattivaseneva yojetabbaṃ. Tīṇītiādīsu tatiye tīṇi, catutthe ekaṃ, pañcame tīṇi, chaṭṭhepi tīṇi, sattame ekaṃ. Tāni pana yathākkamaṃ tatiyapadaṃ paṭicca tatiyapadadutiyapadatadubhayavasena, paṭhamapadatatiyapadāni paṭicca tatiyapadavasena, paṭhamapadadutiyapadāni paṭicca paṭhamapadatatiyapadatadubhayavasena, dutiyapadatatiyapadāni paṭicca paṭhamapadatatiyapadatadubhayavasena, paṭhamadutiyatatiyapadāni paṭicca tatiyapadavaseneva veditabbāni. Aññamaññe aṭṭhavīsātiādīsupi imināva nayena gaṇanā veditabbā. Evanti yathāvuttaṃ gaṇanaṃ paccāmasati. Dutiyatatiyamūlakesu ekaṃ ekanti dutiyamūlake ekaṃ, tatiyamūlake ekanti yojetabbaṃ. Tathā āsevaneti yathā purejāte ekādasa, tathā āsevaneti attho. Aññānīti adhipatiaññamaññapurejātāsevanato aññesu paccayesu gaṇanāni. Hetuārammaṇasadisānīti hetuārammaṇapaccayesu gaṇanāsadisāni.

31.Avisesenāti 『『vipāka』』nti visesanaṃ akatvā na pana vissajjanaṃ katanti yojanā. Tattha kāraṇaṃ vattuṃ 『『kasmā』』tiādimāha. Itaresanti lokiyavipākānaṃ. Te visuṃ niddhāretvā vuttāti te yathāvuttalokiyavipākā avitakkavicāramattasāmaññato visuṃ nīharitvā vuttā. 『『Avitakkavicāramatte khandhe paṭicca avitakkavicāramattā adhipatī』』ti vuttarāsi purimakoṭṭhāso.

38.Etanti 『『avitakkavicāramattaṃ avitakka…pe… saha gacchantenā』』ti āgatapāḷipadaṃ. Tassa atthaṃ dassetuṃ 『『mūlaṃ…pe… vuttaṃ hotī』』ti āha. Tattha avitakka…pe… yojentenāti avitakkehi avitakkapariyāyena vuttehi avitakkavicāramattaavitakkaavicārapadehi saha mūlapadaṃ , āsevanamūlakameva vā gacchantena yojentena napurejātasadisaṃ nāsevane pāḷigamanaṃ kātabbaṃ, paṭhitabbanti attho. Potthakesu pana 『『avitakkavicāramattaṃ vipākena saha gacchantenā』』ti dissati, vipākena visesanabhūtena saha yojentenāti attho. Tenevāha 『『vipākaṃ avitakkavicāramattantiādi yojetabba』』nti.

Ekamūlake pāḷiyaṃ yojitamevāti 『『dumūlakesu paṭhame』』ti vuttaṃ.

49.Mūlapadameva avasānabhāvenāti 『『savitakkasavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati nahetupaccayā』』tiādinā mūlapadameva avasānabhāvena yojitaṃ. Satta mohā uddharitabbāti idaṃ nahetupaccayaṃ sandhāya vuttaṃ. Paṭiccavāre hi ahetukamoho tikkhattumeva āgato. Idha pana 『『vatthuṃ paccayā』』tiādinā catūsupi mūlakesu āgato, tasmā sattakkhattuṃ āgamanaṃ sandhāya 『『satta mohā』』ti vuttanti veditabbaṃ.

Upanissayena saṅgahitattāti upanissayapaccayeneva kammapaccayassa saṅgahitattā. Sabbassapi rūpārūpāvacarakammassa balavabhāvato upanissayattābhāvo natthi, yato taṃ 『『garū』』ti vuccati, kammakkhayakarassa pana kammassa balavabhāve vattabbameva natthīti imamatthaṃ pāḷiyā eva vibhāvetuṃ vuttaṃ 『『upādinnattikapañhāvārapaccanīye hi…pe… viññāyatī』』ti.

Vitakkattikavaṇṇanā niṭṭhitā.

我來翻譯這段巴利文: 22. "在尋三法七根中"即以"依有尋有伺法"等而來的三個一法、三個二法、一個三法,如是以一為根的七根,在它們中。"如次"即依聖典所來順序。"七"即在第一個一法中七。"五"即在第二中五。這些應依因緣中所說方法了知。但這裡只依轉起方式應配合。在"三"等中第三三,第四一,第五三,第六也三,第七一。它們應依次第依第三句對第三句、第二句及兩者方式,對第一句第三句依第三句方式,對第一句第二句依第一句、第三句及兩者方式,對第二句第三句依第一句、第三句及兩者方式,對第一二三句只依第三句方式了知。在相互二十八等中也應依這方法了知計數。"如是"省察如上所說計數。"在第二三根中一一"應配合為:在第二根中一,在第三根中一。"如是在等無間"意思是:如在前生十一,如是在等無間。"其他"即在增上、相互、前生、等無間之外其他緣中的計數。"如因所緣"即如因所緣緣中的計數。 31. "無差別"配合為:未作"異熟"的差別而未作答。為說那裡原因而說"為什麼"等。"其他"即世間異熟。"它們別別舉說"即那如上所說世間異熟從無尋唯伺共同性別別取出而說。"依無尋唯伺蘊無尋唯伺增上"所說部分的前分。 38. "這"即"無尋唯伺與無尋...一起走"所來聖典句。為顯示它的義而說"根...說"。那裡"與無尋...配合"意思是:與無尋以無尋同義所說的無尋唯伺無尋無伺句一起配合根句,或只等無間根一起走配合者應作如前生相似的非在等無間聖典行,應誦。但在書中見"無尋唯伺與異熟一起走",意思是與作為差別的異熟一起配合。因此說"應配合異熟無尋唯伺等"。 "在一根中在聖典已配合"即說"在二根中第一"。 49. "只根句作終了性"即以"依有尋有伺法,有尋有伺法生起由非因緣"等只根句作終了性配合。"應舉七癡"這針對非因緣說。因為在依分中無因癡只來三次。但這裡以"依事"等在四根中來,因此應知針對七次來而說"七癡"。 "因為攝於親依止"即因為業緣只為親依止緣所攝。因為一切色無色界業的力性無無親依止性,由此它說為"重",但對業盡作業的力性無可說,為以聖典本身顯示這義而說"因為在所執取三法問分逆中...了知"。 尋三法釋義結束。

  1. Dassanenapahātabbattikavaṇṇanā

Paṭiccasamuppādavibhaṅgevicāritanayena vicāretabbanti idaṃ 『『na ca puthujjanānaṃ dassanena pahātuṃ sakkuṇeyyo, itaresaṃ na kenaci paccayena paccayo na hontīti sakkā vattu』』ntiādinā attanā ānītaṃ amataggapathavinicchayaṃ sandhāya vuttaṃ. Tattha yaṃ vattabbaṃ, tampi paṭiccasamuppādaṭīkāya atthavivaraṇe vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Dassanenapahātabbattikavaṇṇanā niṭṭhitā.

Paṭṭhānapakaraṇa-anuṭīkā samattā.

Iti pañcapakaraṇamūlaṭīkāya līnatthavaṇṇanā

Anuṭīkā samattā.

我來翻譯這段巴利文: 8. 見所斷三法釋義 "應依緣起分別中思擇的方法思擇"這是針對"且不能由凡夫以見斷,其他不能說由任何緣不成為緣"等自己引來的無始道決定而說。那裡應說的,也在緣起復注的義解說中已說,因此應依那裡所說方法了知。 見所斷三法釋義結束。 發趣論複復注完。 如是五論根本注的隱義釋 複復注完。

Abhidhammassa anuṭīkā samattā. 這是一句巴利語的結語,意思是:

"阿毗達摩隨復注圓滿完成。"

這是典型的巴利語佛教著作的結尾語,其中: - Abhidhammassa:阿毗達摩的 - anuṭīkā:隨復注(是對復注的進一步註釋) - samattā:圓滿完成

這表明這是一部對阿毗達摩論書的隨復注(第三層註釋)的結束語。