B0102030207rāhulasaṃyuttaṃ(羅睺羅相應經)c3.5s

  1. Rāhulasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Cakkhusuttaṃ

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti.

『『Taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Sotaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe…. 『『Ghānaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… 『『jivhā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『kāyo nicco vā anicco vā』』ti? 『『Anicco, bhante』』 …pe… 『『mano nicco vā anicco vā』』ti? 『『Anicco, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』.

『『Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… sotasmimpi nibbindati… ghānasmimpi nibbindati… jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Paṭhamaṃ.

  1. Rūpasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā』』ti? 『『Aniccā , bhante』』…pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā niccā vā aniccā vāti? 『『Aniccā, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpesupi nibbindati… saddesupi nibbindati… gandhesupi nibbindati… rasesupi nibbindati… phoṭṭhabbesupi nibbindati… dhammesupi nibbindati; nibbindaṃ virajjati…pe… pajānātī』』ti. Dutiyaṃ.

  3. Viññāṇasuttaṃ

  4. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… 『『sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』 …pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati…pe… sotaviññāṇasmimpi nibbindati… ghānaviññāṇasmimpi nibbindati… jivhāviññāṇasmimpi nibbindati… kāyaviññāṇasmimpi nibbindati… manoviññāṇasmimpi nibbindati; nibbindaṃ virajjati…pe… pajānātī』』ti. Tatiyaṃ.

  5. Samphassasuttaṃ

  6. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā』』ti? 『『Anicco, bhante』』…pe… 『『sotasamphasso…pe… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso nicco vā anicco vā』』ti? 『『Anicco, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati…pe… sotasamphassasmimpi nibbindati… ghānasamphassasmimpi nibbindati… jivhāsamphassasmimpi nibbindati… kāyasamphassasmimpi nibbindati… manosamphassasmimpi nibbindati; nibbindaṃ virajjati…pe… pajānātī』』ti. Catutthaṃ.

  7. Vedanāsuttaṃ

  8. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『sotasamphassajā vedanā…pe… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā niccā vā aniccā vā』』ti? 『『Aniccā , bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassajāya vedanāyapi nibbindati…pe… sota… ghāna… jivhā… kāya… manosamphassajāya vedanāyapi nibbindati…pe… pajānātī』』ti. Pañcamaṃ.

  9. Saññāsuttaṃ

  10. 羅睺羅相應

  11. 第一品
  12. 眼經 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂附近)祇樹給孤獨園。爾時,尊者羅睺羅來到世尊處,來到后頂禮世尊,坐在一旁。坐在一旁的尊者羅睺羅對世尊如是說:"善哉,世尊,請為我簡要說法,我聽聞世尊之法后,可獨處、遠離、不放逸、熱心、專注而住。" "羅睺羅,你怎麼認為,眼是常還是無常?""無常,世尊。""若是無常的,是苦還是樂?""是苦,世尊。""若是無常、苦、變易法,那麼認為'這是我的,我是這個,這是我的自我',這樣觀察合適嗎?""不合適,世尊。""耳是常還是無常?""無常,世尊。"……"鼻是常還是無常?""無常,世尊。"……"舌是常還是無常?""無常,世尊。"……"身是常還是無常?""無常,世尊。"……"意是常還是無常?""無常,世尊。""若是無常的,是苦還是樂?""是苦,世尊。""若是無常、苦、變易法,那麼認為'這是我的,我是這個,這是我的自我',這樣觀察合適嗎?""不合適,世尊。" "羅睺羅,如是觀察的多聞聖弟子,于眼厭離……于耳厭離……于鼻厭離……于舌厭離……于身厭離……于意厭離;厭離則離貪;離貪則解脫;解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'"第一。
  13. 色經 住舍衛城……"羅睺羅,你怎麼認為,色是常還是無常?""無常,世尊。"……聲……香……味……觸……法是常還是無常?"無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,於色厭離……于聲厭離……于香厭離……于味厭離……于觸厭離……於法厭離;厭離則離貪……了知。"第二。
  14. 識經 住舍衛城……"羅睺羅,你怎麼認為,眼識是常還是無常?""無常,世尊。"……"耳識……鼻識……舌識……身識……意識是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,于眼識厭離……于耳識厭離……于鼻識厭離……于舌識厭離……于身識厭離……于意識厭離;厭離則離貪……了知。"第三。
  15. 觸經 住舍衛城……"羅睺羅,你怎麼認為,眼觸是常還是無常?""無常,世尊。"……"耳觸……鼻觸……舌觸……身觸……意觸是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,于眼觸厭離……于耳觸厭離……于鼻觸厭離……于舌觸厭離……于身觸厭離……于意觸厭離;厭離則離貪……了知。"第四。
  16. 受經 住舍衛城……"羅睺羅,你怎麼認為,眼觸生受是常還是無常?""無常,世尊。"……"耳觸生受……鼻觸生受……舌觸生受……身觸生受……意觸生受是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,于眼觸生受厭離……于耳……鼻……舌……身……意觸生受厭離……了知。"第五。
  17. 想經

  18. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, rūpasaññā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『saddasaññā…pe… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasaññāyapi nibbindati…pe… saddasaññāyapi nibbindati… gandhasaññāyapi nibbindati… rasasaññāyapi nibbindati… phoṭṭhabbasaññāyapi nibbindati… dhammasaññāyapi nibbindati…pe… pajānātī』』ti. Chaṭṭhaṃ.

  19. Sañcetanāsuttaṃ

  20. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, rūpasañcetanā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『saddasañcetanā…pe… gandhasañcetanā… rasasañcetanā … phoṭṭhabbasañcetanā… dhammasañcetanā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasañcetanāyapi nibbindati…pe… saddasañcetanāyapi nibbindati… gandhasañcetanāyapi nibbindati… rasasañcetanāyapi nibbindati… phoṭṭhabbasañcetanāyapi nibbindati… dhammasañcetanāyapi nibbindati…pe… pajānātī』』ti. Sattamaṃ.

  21. Taṇhāsuttaṃ

  22. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, rūpataṇhā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『saddataṇhā…pe… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpataṇhāyapi nibbindati…pe… saddataṇhāyapi nibbindati… gandhataṇhāyapi nibbindati… rasataṇhāyapi nibbindati… phoṭṭhabbataṇhāya nibbindati… dhammataṇhāyapi nibbindati …pe… pajānātī』』ti. Aṭṭhamaṃ.

  23. Dhātusuttaṃ

  24. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, pathavīdhātu niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『āpodhātu…pe… tejodhātu… vāyodhātu… ākāsadhātu… viññāṇadhātu niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako pathavīdhātuyāpi nibbindati…pe… āpodhātuyāpi nibbindati… tejodhātuyāpi nibbindati… vāyodhātuyāpi nibbindati… ākāsadhātuyāpi nibbindati… viññāṇadhātuyāpi nibbindati…pe… pajānātī』』ti. Navamaṃ.

  25. Khandhasuttaṃ

  26. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… 『『vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』…pe… 『『evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasmimpi nibbindati…pe… vedanāyapi nibbindati… saññāyapi nibbindati… saṅkhāresupi nibbindati… viññāṇasmimpi nibbindati; nibbindaṃ virajjati ; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Dasamaṃ.

Paṭhamo vaggo.

Tassuddānaṃ –

Cakkhu rūpañca viññāṇaṃ, samphasso vedanāya ca;

Saññā sañcetanā taṇhā, dhātu khandhena te dasāti.

  1. Dutiyavaggo

  2. Cakkhusuttaṃ

住舍衛城……"羅睺羅,你怎麼認為,色想是常還是無常?"無常,世尊。"……"聲想……香想……味想……觸想……法想是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,於色想厭離……于聲想厭離……于香想厭離……于味想厭離……于觸想厭離……於法想厭離……了知。"第六\。 7. 思經 住舍衛城……"羅睺羅,你怎麼認為,色思是常還是無常?""無常,世尊。"……"聲思……香思……味思……觸思……法思是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,於色思厭離……于聲思厭離……于香思厭離……于味思厭離……于觸思厭離……於法思厭離……了知。"第七\。 8. 愛經 住舍衛城……"羅睺羅,你怎麼認為,色愛是常還是無常?""無常,世尊。"……"聲愛……香愛……味愛……觸愛……法愛是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,於色愛厭離……于聲愛厭離……于香愛厭離……于味愛厭離……于觸愛厭離……於法愛厭離……了知。"第八\。 9. 界經 住舍衛城……"羅睺羅,你怎麼認為,地界是常還是無常?""無常,世尊。"……"水界……火界……風界……空界……識界是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,于地界厭離……於水界厭離……於火界厭離……于風界厭離……于空界厭離……于識界厭離……了知。"第九\。 10. 蘊經 住舍衛城……"羅睺羅,你怎麼認為,色是常還是無常?""無常,世尊。"……"受……想……行……識是常還是無常?""無常,世尊。"……"羅睺羅,如是觀察的多聞聖弟子,於色厭離……于受厭離……于想厭離……於行厭離……于識厭離;厭離則離貪;離貪則解脫;解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'"第十\。 第一品。 其攝頌: 眼與色及識,觸與受, 想思愛與界,蘊為第十。 2. 第二品 1. 眼經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca – 『『taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Sotaṃ…pe… ghānaṃ… jivhā… kāyo… mano nicco vā anicco vā』』ti? 『『Anicco, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『etaṃ mama, esohamasmi, eso me attā』』』ti? 『『No hetaṃ, bhante』』. 『『Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… sotasmimpi nibbindati… ghānasmimpi nibbindati … jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti. Etena peyyālena dasa suttantā kātabbā. Paṭhamaṃ.

2-10. Rūpādisuttanavakaṃ

  1. Sāvatthiyaṃ viharati…pe… 『『taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā』』ti? 『『Aniccā, bhante』』…pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā….

『『Cakkhuviññāṇaṃ…pe… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ….

『『Cakkhusamphasso…pe… sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso….

『『Cakkhusamphassajā vedanā…pe… sotasamphassajā vedanā… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā….

『『Rūpasaññā…pe… saddasaññā… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā….

『『Rūpasañcetanā…pe… saddasañcetanā… gandhasañcetanā… rasasañcetanā… phoṭṭhabbasañcetanā… dhammasañcetanā….

『『Rūpataṇhā …pe… saddataṇhā… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā….

『『Pathavīdhātu…pe… āpodhātu… tejodhātu… vāyodhātu… ākāsadhātu … viññāṇadhātu….

『『Rūpaṃ …pe… vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā』』ti? Aniccaṃ, bhante…pe… evaṃ passaṃ rāhula…pe… nāparaṃ itthattāyāti pajānātīti. Dasamaṃ.

  1. Anusayasuttaṃ

  2. Sāvatthiyaṃ viharati. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti? 『『Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī』』ti. Ekādasamaṃ.

  3. Apagatasuttaṃ

如是我聞。一時,世尊住舍衛城。爾時,尊者羅睺羅來到世尊處,來到后頂禮世尊,坐在一旁。世尊對坐在一旁的尊者羅睺羅如是說:"羅睺羅,你怎麼認為,眼是常還是無常?""無常,世尊。""若是無常的,是苦還是樂?""是苦,世尊。""若是無常、苦、變易法,那麼認為'這是我的,我是這個,這是我的自我',這樣觀察合適嗎?""不合適,世尊。""耳……鼻……舌……身……意是常還是無常?""無常,世尊。""若是無常的,是苦還是樂?""是苦,世尊。""若是無常、苦、變易法,那麼認為'這是我的,我是這個,這是我的自我',這樣觀察合適嗎?""不合適,世尊。""羅睺羅,如是觀察的多聞聖弟子,于眼厭離……于耳厭離……于鼻厭離……于舌厭離……于身厭離……于意厭離;厭離則離貪;離貪則解脫;解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'"以此方法應作十經。第一\。 2-10. 色等九經 住舍衛城……"羅睺羅,你怎麼認為,色是常還是無常?""無常,世尊。"……聲……香……味……觸……法…… "眼識……耳識……鼻識……舌識……身識……意識…… "眼觸……耳觸……鼻觸……舌觸……身觸……意觸…… "眼觸生受……耳觸生受……鼻觸生受……舌觸生受……身觸生受……意觸生受…… "色想……聲想……香想……味想……觸想……法想…… "色思……聲思……香思……味思……觸思……法思…… "色愛……聲愛……香愛……味愛……觸愛……法愛…… "地界……水界……火界……風界……空界……識界…… "色……受……想……行……識是常還是無常?""無常,世尊。"……如是觀察,羅睺羅……不受後有,他了知。"第十\。 11. 隨眠經 住舍衛城。爾時,尊者羅睺羅來到世尊處,來到后頂禮世尊,坐在一旁。坐在一旁的尊者羅睺羅對世尊如是說:"世尊,如何知、如何見,於此有識之身及外部一切相,無我執、我所執、我慢隨眠?""羅睺羅,凡是色,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,一切色以'這不是我的,我不是這個,這不是我的自我'如是以正慧如實觀察。凡是受……凡是想……凡是行……凡是識,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,一切識以'這不是我的,我不是這個,這不是我的自我'如是以正慧如實觀察。羅睺羅,如是知、如是見,於此有識之身及外部一切相,無我執、我所執、我慢隨眠。"第十一\。 12. 遠離經

  1. Sāvatthinidānaṃ . Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – 『『kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta』』nti? 『『Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti』』.

『『Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta』』nti. Dvādasamaṃ.

Dutiyo vaggo.

Tassuddānaṃ –

Cakkhu rūpañca viññāṇaṃ, samphasso vedanāya ca;

Saññā sañcetanā taṇhā, dhātu khandhena te dasa;

Anusayaṃ apagatañceva, vaggo tena pavuccatīti.

舍衛城因緣。爾時,尊者羅睺羅來到世尊處,來到后頂禮世尊,坐在一旁。坐在一旁的尊者羅睺羅對世尊如是說:"世尊,如何知、如何見,於此有識之身及外部一切相,心離我執、我所執、我慢,超越分別,寂靜、善解脫?" "羅睺羅,凡是色,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,一切色以'這不是我的,我不是這個,這不是我的自我'如是以正慧如實觀察后,無取著而解脫。" "凡是受……凡是想……凡是行……凡是識,無論過去、未來、現在,內或外,粗或細,劣或勝,遠或近,一切識以'這不是我的,我不是這個,這不是我的自我'如是以正慧如實觀察后,無取著而解脫。羅睺羅,如是知、如是見,於此有識之身及外部一切相,心離我執、我所執、我慢,超越分別,寂靜、善解脫。"第十二\。 第二品。 其攝頌: 眼與色及識,觸與受, 想思愛與界,蘊為第十; 隨眠與遠離,此品如是說。

Rāhulasaṃyuttaṃ samattaṃ.

羅睺羅相應完。