B0102051225koṇāgamanabuddhavaṃso(孔那迦曼佛系譜)
- Koṇāgamanabuddhavaṃso
1.
Kakusandhassa aparena, sambuddho dvipaduttamo;
Koṇāgamano nāma jino, lokajeṭṭho narāsabho.
2.
Dasadhamme pūrayitvāna, kantāraṃ samatikkami;
Pavāhiya malaṃ sabbaṃ, patto sambodhimuttamaṃ.
3.
Dhammacakkaṃ pavattente, koṇāgamananāyake;
Tiṃsakoṭisahassānaṃ, paṭhamābhisamayo ahu.
4.
Pāṭihīraṃ karonte ca, paravādappamaddane;
Vīsatikoṭisahassānaṃ, dutiyābhisamayo ahu.
5.
Tato vikubbanaṃ katvā, jino devapuraṃ gato;
Vasate tattha sambuddho, silāya paṇḍukambale.
6.
Pakaraṇe satta desento, vassaṃ vasati so muni;
Dasakoṭisahassānaṃ, tatiyābhisamayo ahu.
7.
Tassāpi devadevassa, eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
8.
Tiṃsabhikkhusahassānaṃ , tadā āsi samāgamo;
Oghānamatikkantānaṃ, bhijjitānañca maccuyā.
9.
Ahaṃ tena samayena, pabbato nāma khattiyo;
Mittāmaccehi sampanno, anantabalavāhano.
10.
Sambuddhadassanaṃ gantvā, sutvā dhammamanuttaraṃ;
Nimantetvā sajinasaṅghaṃ, dānaṃ datvā yadicchakaṃ.
11.
Paṭṭuṇṇaṃ cīnapaṭṭañca, koseyyaṃ kambalampi ca;
Sovaṇṇapādukañceva, adāsiṃ satthusāvake.
12.
Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;
『『Imamhi bhaddake kappe, ayaṃ buddho bhavissati.
13.
『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ』』.
14.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
15.
Sabbaññutaṃ gavesanto, dānaṃ datvā naruttame;
Ohāyāhaṃ mahārajjaṃ, pabbajiṃ jinasantike [tassa santike (sī.)].
16.
Nagaraṃ sobhavatī nāma, sobho nāmāsi khattiyo;
Vasate tattha nagare, sambuddhassa mahākulaṃ.
17.
Brāhmaṇo yaññadatto ca, āsi buddhassa so pitā;
Uttarā nāma janikā, koṇāgamanassa satthuno.
18.
Tīṇi vassasahassāni, agāraṃ ajjha so vasi;
Tusitasantusitasantuṭṭhā, tayo pāsādamuttamā.
19.
Anūnasoḷasasahassāni, nāriyo samalaṅkatā;
Rucigattā nāma nārī, satthavāho nāma atrajo.
20.
Nimitte caturo disvā, hatthiyānena nikkhami;
Chamāsaṃ padhānacāraṃ, acarī purisuttamo.
21.
Brahmunā yācito santo, koṇāgamananāyako;
Vatti cakkaṃ mahāvīro, migadāye naruttamo.
22.
Bhiyyaso uttaro nāma, ahesuṃ aggasāvakā;
Sotthijo nāmupaṭṭhāko, koṇāgamanassa satthuno.
23.
Samuddā uttarā ceva, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, udumbaroti pavuccati.
24.
Uggo ca somadevo ca, ahesuṃ aggupaṭṭhakā;
Sīvalā ceva sāmā ca, ahesuṃ aggupaṭṭhikā.
25.
Uccattanena so buddho, tiṃsahatthasamuggato;
Ukkāmukhe yathā kambu, evaṃ raṃsīhi maṇḍito.
26.
Tiṃsavassasahassāni, āyu buddhassa tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
27.
Dhammacetiṃ samussetvā, dhammadussavibhūsitaṃ;
Dhammapupphaguḷaṃ katvā, nibbuto so sasāvako.
28.
Mahāvilāso tassa jano, siridhammappakāsano;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
我來為您翻譯這段巴利文《佛種姓經》中關於拘那含牟尼佛的章節。 25. 拘那含佛種姓 1. 在迦葉佛之後,兩足尊中的正等覺, 名為拘那含的勝者,是世間第一的人中牛王。 2. 圓滿十種法后,越過了荒野, 滌除一切垢染,證得無上正等覺。 3. 當拘那含導師轉法輪時, 三十億眾生獲得第一次證悟。 4. 當他顯現神通,降伏外道時, 二十億眾生獲得第二次證悟。 5. 此後勝者顯現變化,前往天界, 正等覺者住于黃色石板上。 6. 這位牟尼在雨安居期間宣說七部論, 使十億眾生獲得第三次證悟。 7. 這位天中之天也曾有一次集會, 集聚諸漏盡、無垢、寂靜心的聖者。 8. 當時有三萬比丘齊聚一堂, 他們都已超越暴流,征服了死亡。 9. 那時我是一位名叫般婆多的剎帝利, 擁有眾多朋友大臣,率領無量軍隊。 10. 我前往禮見正等覺者,聽聞無上法, 邀請佛陀與僧眾,隨意供養佈施。 11. 我向導師的弟子們佈施 細棉布、中國絲綢、綾羅、毛毯, 以及黃金所製成的涼鞋。 12. 那位佛陀也在僧眾中坐下, 為我授記說: "在這賢劫中,此人將成佛。" 13. "從美麗的迦毗羅城...(略)...我們將面見他。" 14. 聽聞他的話后,我的信心更加增長, 更加精進修持,以圓滿十波羅蜜。 15. 為尋求一切智,我向人中尊行佈施, 捨棄大王位,在勝者處出家。 16. 有一座名為妙現城,有位名為妙現的剎帝利, 正等覺者的大族就住在那座城中。 17. 婆羅門祭授是佛陀的父親, 名為殊勝的是拘那含導師的生母。 18. 他在家時住了三千年, 有兜率、善兜率、知足三座最勝宮殿。 19. 有整整一萬六千位裝飾華美的婦女, 主妃名為妙身,太子名為商主。 20. 見到四種瑞相后,這位人中最勝者 乘象離宮,精進修行六個月。 21. 應梵天的請求,拘那含導師, 這位人中最勝大雄,在鹿野苑轉動法輪。 22. 比耶索與優多羅是兩位上首弟子, 拘那含導師的侍者名為蘇提耶。 23. 薩姆達與優多羅是兩位上首女弟子, 這位世尊的菩提樹是優曇缽羅樹。 24. 優伽與蘇摩提婆是兩位上首男居士, 西瓦拉與薩瑪是兩位上首女居士。 25. 這位佛陀身高三十肘, 如同火炬之光,以光芒莊嚴。 26. 佛陀的壽命有三萬年, 在世期間度化了眾多眾生。 27. 他建立法塔,以法幢裝飾, 造作法華鬘后,與弟子一起入般涅槃。 28. 他的教法顯現廣大威力與殊勝, 一切皆已消失,諸行實為空啊!
29.
Koṇāgamano sambuddho, pabbatārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.
Koṇāgamanassa bhagavato vaṃso tevīsatimo.
29. 拘那含正等覺者,在山林園中入般涅槃, 他的舍利分散供奉,于各個地方。 拘那含世尊的種姓傳記,第二十三章。