B0102051025tuvaradāyakavaggo(急施品)

  1. Tuvaradāyakavaggo

  2. Tuvaradāyakattheraapadānaṃ

1.

『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ tuvaraṭṭhinti tadaṭṭhakathā; tuvaro dhaññabhedeti sakkatābhidhāne], saṅghassa adadiṃ ahaṃ.

2.

『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, tuvarassa idaṃ phalaṃ.

3.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.

Tuvaradāyakattherassāpadānaṃ paṭhamaṃ.

  1. Nāgakesariyattheraapadānaṃ

4.

『『Dhanuṃ advejjhaṃ katvāna, vanamajjhogahiṃ ahaṃ;

Kesaraṃ ogataṃ [osaraṃ (syā.), osaṭaṃ (sī.)] disvā, patapattaṃ samuṭṭhitaṃ.

5.

『『Ubho hatthehi paggayha, sire katvāna añjaliṃ;

Buddhassa abhiropesiṃ, tissassa lokabandhuno.

6.

『『Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

『『Tesattatimhi kappamhi [sattasattatime kappe (syā.)], satta kesaranāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

8.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.

Nāgakesariyattherassāpadānaṃ dutiyaṃ.

  1. Naḷinakesariyattheraapadānaṃ

9.

『『Jātassarassa vemajjhe, vasāmi jalakukkuṭo;

Addasāhaṃ [athaddasaṃ (sī. syā.)] devadevaṃ, gacchantaṃ anilañjase.

10.

『『Tuṇḍena kesariṃ [kesaraṃ (syā.)] gayha, vippasannena cetasā;

Buddhassa abhiropesiṃ, tissassa lokabandhuno.

11.

『『Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

『『Tesattatimhi kappamhi, satta kesaranāmakā [satapattasanāmako (sī. syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

13.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti.

Naḷinakesariyattherassāpadānaṃ tatiyaṃ.

  1. Viravapupphiyattheraapadānaṃ

14.

『『Khīṇāsavasahassehi, niyyāti lokanāyako;

Viravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ.

15.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti.

Viravapupphiyattherassāpadānaṃ catutthaṃ.

  1. Kuṭidhūpakattheraapadānaṃ

17.

『『Siddhatthassa bhagavato, ahosiṃ kuṭigopako;

Kālena kālaṃ dhūpesiṃ, pasanno sehi pāṇibhi.

18.

『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhūpadānassidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.

19.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo abhāsitthāti.

Kuṭidhūpakattherassāpadānaṃ pañcamaṃ.

  1. Pattadāyakattheraapadānaṃ

20.

『『Paramena damathena, siddhatthassa mahesino;

Pattadānaṃ mayā dinnaṃ, ujubhūtassa tādino.

21.

『『Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

  1. 迅速佈施品
  2. 迅速佈施長老的史詩 1. "我從前是位獵師,在林野叢林中; 我帶著迅速食物,佈施給僧團。 2. "自九十一劫前,我作此佈施; 不知惡道之事,此為迅速食之果。 3. "四無礙解、八解脫, 六神通已實證,佛陀教法已完成。" 如是具壽迅速佈施長老說此偈。 迅速佈施長老的史詩第一。
  3. 龍花長老的史詩 4. "我製作無雙弓,進入森林中; 見到已落的花蕊,其葉已展開。 5. "雙手捧起花朵,頭上合掌致敬; 供養給佛陀,帝沙世間親友。 6. "自九十二劫前,我供養此花; 不知惡道之事,此為佛供養之果。 7. "於七十三劫時,七位花蕊王; 具足七種珍寶,轉輪王大力者。 8. "四無礙解......佛陀教法已完成。" 如是具壽龍花長老說此偈。 龍花長老的史詩第二。
  4. 蓮花蕊長老的史詩 9. "我住天然湖中央,為水鳥之身; 見到天中之天,行於空中道。 10. "以喙銜取花蕊,以清凈之心; 供養給佛陀,帝沙世間親友。 11. "自九十二劫前,我供養此花; 不知惡道之事,此為佛供養之果。 12. "於七十三劫時,七位花蕊王; 具足七種珍寶,轉輪王大力者。 13. "四無礙解......佛陀教法已完成。" 如是具壽蓮花蕊長老說此偈。 蓮花蕊長老的史詩第三。
  5. 英勇花長老的史詩 14. "世間導師與千位漏盡者同行, 我取英勇之花,供養給佛陀。 15. "自九十一劫前,我供養此花; 不知惡道之事,此為佛供養之果。 16. "四無礙解......佛陀教法已完成。" 如是具壽英勇花長老說此偈。 英勇花長老的史詩第四。
  6. 精舍薰香長老的史詩 17. "我為悉達多世尊,看守精舍者; 時時以自己雙手,虔誠供養薰香。 18. "自九十四劫前,我作此善業; 不知惡道之事,此為薰香佈施之果。 19. "四無礙解......佛陀教法已完成。" 如是具壽精舍薰香長老說此偈。 精舍薰香長老的史詩第五。
  7. 缽施長老的史詩 20. "以最上調御,給予悉達多大仙; 我施予缽食,給予如是正直者。 21. "自九十四劫前,我作此佈施; 不知惡道之事,此為缽施之果。

22.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti.

Pattadāyakattherassāpadānaṃ chaṭṭhaṃ.

  1. Dhātupūjakattheraapadānaṃ

23.

『『Nibbute lokanāthamhi, siddhatthamhi naruttame;

Ekā dhātu mayā laddhā, dvipadindassa tādino.

24.

『『Tāhaṃ dhātuṃ gahetvāna, buddhassādiccabandhuno;

Pañcavasse paricariṃ, tiṭṭhantaṃva naruttamaṃ.

25.

『『Catunnavutito kappe, yaṃ dhātuṃ pūjayiṃ tadā;

Duggatiṃ nābhijānāmi, dhātupaṭṭhahane phalaṃ.

26.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.

Dhātupūjakattherassāpadānaṃ sattamaṃ.

  1. Sattalipupphapūjakattheraapadānaṃ

27.

『『Satta sattalipupphāni, sīse katvānahaṃ tadā;

Buddhassa abhiropesiṃ, vessabhumhi naruttame [vibhattivipallāso cintetabbo].

28.

『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sattalipupphapūjako thero imā gāthāyo abhāsitthāti.

Sattalipupphapūjakattherassāpadānaṃ aṭṭhamaṃ.

  1. Bimbijāliyattheraapadānaṃ

30.

『『Padumuttaro nāma jino, sayambhū aggapuggalo;

Catusaccaṃ pakāseti, dīpeti amataṃ padaṃ.

31.

『『Bimbijālakapupphāni [bimbajālakapupphāni (ka.)], puthu katvānahaṃ tadā;

Buddhassa abhiropesiṃ, dvipadindassa tādino.

32.

『『Aṭṭhasaṭṭhimhito kappe, caturo kiñjakesarā;

Sattaratanasampannā, cakkavattī mahabbalā.

33.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā bimbijāliyo thero imā gāthāyo abhāsitthāti.

Bimbijāliyattherassāpadānaṃ navamaṃ.

  1. Uddālakadāyakattheraapadānaṃ

34.

『『Kakudho nāma nāmena, sayambhū aparājito;

Pavanā nikkhamitvāna, anuppatto mahānadiṃ.

35.

『『Uddālakaṃ gahetvāna, sayambhussa adāsahaṃ;

Saṃyatassujubhūtassa, pasannamānaso ahaṃ.

36.

『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

22. "四無礙解......佛陀教法已完成。" 如是具壽缽施長老說此偈。 缽施長老的史詩第六。 7. 舍利供養長老的史詩 23. "當世間導師,最上人悉達多入滅時; 我得到一份舍利,屬於如是兩足尊。 24. "我取得這舍利,屬於太陽親族佛; 供養五年之久,如同最上人住世。 25. "自九十四劫前,我供養此舍利; 不知惡道之事,此為護持舍利之果。 26. "四無礙解......佛陀教法已完成。" 如是具壽舍利供養長老說此偈。 舍利供養長老的史詩第七。 8. 七打蘭花供養長老的史詩 27. "我當時將七朵打蘭花,置於頭上; 供養給佛陀,最上人毗舍浮。 28. "自三十一劫前,我供養此花; 不知惡道之事,此為佛供養之果。 29. "四無礙解......佛陀教法已完成。" 如是具壽七打蘭花供養長老說此偈。 七打蘭花供養長老的史詩第八。 9. 酢漿草花長老的史詩 30. "名為蓮華佛,自覺最上人; 宣說四聖諦,開示不死道。 31. "我當時將酢漿草花,分散佈置; 供養給佛陀,如是兩足尊。 32. "自六十八劫前,四位花蕊王; 具足七種珍寶,轉輪王大力者。 33. "四無礙解......佛陀教法已完成。" 如是具壽酢漿草花長老說此偈。 酢漿草花長老的史詩第九。 10. 無憂花布施長老的史詩 34. "其名為闊葉,自覺無能勝; 從林中走出,來到大河邊。 35. "我取無憂花,施與自覺尊; 我以清凈心,供養此調御。 36. "自三十一劫前,我供養此花; 不知惡道之事,此為花布施之果。

37.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.

Uddālakadāyakattherassāpadānaṃ dasamaṃ.

Tuvaradāyakavaggo pañcavīsatimo.

Tassuddānaṃ –

Tuvaranāganaḷinā, viravī kuṭidhūpako;

Patto dhātusattaliyo, bimbi uddālakena ca;

Sattatiṃsati gāthāyo, gaṇitāyo vibhāvibhi.

37. "四無礙解......佛陀教法已完成。" 如是具壽無憂花布施長老說此偈。 無憂花布施長老的史詩第十。 迅速佈施品第二十五。 其摘要: 迅速與龍與蓮,英勇與精舍香; 缽與舍利七花,酢草與無憂花; 三十七偈頌數,智者如是計算。