B0102051025tuvaradāyakavaggo(急施品)
-
Tuvaradāyakavaggo
-
Tuvaradāyakattheraapadānaṃ
1.
『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;
Bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ tuvaraṭṭhinti tadaṭṭhakathā; tuvaro dhaññabhedeti sakkatābhidhāne], saṅghassa adadiṃ ahaṃ.
2.
『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, tuvarassa idaṃ phalaṃ.
3.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.
Tuvaradāyakattherassāpadānaṃ paṭhamaṃ.
- Nāgakesariyattheraapadānaṃ
4.
『『Dhanuṃ advejjhaṃ katvāna, vanamajjhogahiṃ ahaṃ;
Kesaraṃ ogataṃ [osaraṃ (syā.), osaṭaṃ (sī.)] disvā, patapattaṃ samuṭṭhitaṃ.
5.
『『Ubho hatthehi paggayha, sire katvāna añjaliṃ;
Buddhassa abhiropesiṃ, tissassa lokabandhuno.
6.
『『Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
7.
『『Tesattatimhi kappamhi [sattasattatime kappe (syā.)], satta kesaranāmakā;
Sattaratanasampannā, cakkavattī mahabbalā.
8.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.
Nāgakesariyattherassāpadānaṃ dutiyaṃ.
- Naḷinakesariyattheraapadānaṃ
9.
『『Jātassarassa vemajjhe, vasāmi jalakukkuṭo;
Addasāhaṃ [athaddasaṃ (sī. syā.)] devadevaṃ, gacchantaṃ anilañjase.
10.
『『Tuṇḍena kesariṃ [kesaraṃ (syā.)] gayha, vippasannena cetasā;
Buddhassa abhiropesiṃ, tissassa lokabandhuno.
11.
『『Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
12.
『『Tesattatimhi kappamhi, satta kesaranāmakā [satapattasanāmako (sī. syā.)];
Sattaratanasampannā, cakkavattī mahabbalā.
13.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti.
Naḷinakesariyattherassāpadānaṃ tatiyaṃ.
- Viravapupphiyattheraapadānaṃ
14.
『『Khīṇāsavasahassehi, niyyāti lokanāyako;
Viravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ.
15.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
16.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti.
Viravapupphiyattherassāpadānaṃ catutthaṃ.
- Kuṭidhūpakattheraapadānaṃ
17.
『『Siddhatthassa bhagavato, ahosiṃ kuṭigopako;
Kālena kālaṃ dhūpesiṃ, pasanno sehi pāṇibhi.
18.
『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi, dhūpadānassidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.
19.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo abhāsitthāti.
Kuṭidhūpakattherassāpadānaṃ pañcamaṃ.
- Pattadāyakattheraapadānaṃ
20.
『『Paramena damathena, siddhatthassa mahesino;
Pattadānaṃ mayā dinnaṃ, ujubhūtassa tādino.
21.
『『Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.
- 迅速佈施品
- 迅速佈施長老的史詩 1. "我從前是位獵師,在林野叢林中; 我帶著迅速食物,佈施給僧團。 2. "自九十一劫前,我作此佈施; 不知惡道之事,此為迅速食之果。 3. "四無礙解、八解脫, 六神通已實證,佛陀教法已完成。" 如是具壽迅速佈施長老說此偈。 迅速佈施長老的史詩第一。
- 龍花長老的史詩 4. "我製作無雙弓,進入森林中; 見到已落的花蕊,其葉已展開。 5. "雙手捧起花朵,頭上合掌致敬; 供養給佛陀,帝沙世間親友。 6. "自九十二劫前,我供養此花; 不知惡道之事,此為佛供養之果。 7. "於七十三劫時,七位花蕊王; 具足七種珍寶,轉輪王大力者。 8. "四無礙解......佛陀教法已完成。" 如是具壽龍花長老說此偈。 龍花長老的史詩第二。
- 蓮花蕊長老的史詩 9. "我住天然湖中央,為水鳥之身; 見到天中之天,行於空中道。 10. "以喙銜取花蕊,以清凈之心; 供養給佛陀,帝沙世間親友。 11. "自九十二劫前,我供養此花; 不知惡道之事,此為佛供養之果。 12. "於七十三劫時,七位花蕊王; 具足七種珍寶,轉輪王大力者。 13. "四無礙解......佛陀教法已完成。" 如是具壽蓮花蕊長老說此偈。 蓮花蕊長老的史詩第三。
- 英勇花長老的史詩 14. "世間導師與千位漏盡者同行, 我取英勇之花,供養給佛陀。 15. "自九十一劫前,我供養此花; 不知惡道之事,此為佛供養之果。 16. "四無礙解......佛陀教法已完成。" 如是具壽英勇花長老說此偈。 英勇花長老的史詩第四。
- 精舍薰香長老的史詩 17. "我為悉達多世尊,看守精舍者; 時時以自己雙手,虔誠供養薰香。 18. "自九十四劫前,我作此善業; 不知惡道之事,此為薰香佈施之果。 19. "四無礙解......佛陀教法已完成。" 如是具壽精舍薰香長老說此偈。 精舍薰香長老的史詩第五。
- 缽施長老的史詩 20. "以最上調御,給予悉達多大仙; 我施予缽食,給予如是正直者。 21. "自九十四劫前,我作此佈施; 不知惡道之事,此為缽施之果。
22.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti.
Pattadāyakattherassāpadānaṃ chaṭṭhaṃ.
- Dhātupūjakattheraapadānaṃ
23.
『『Nibbute lokanāthamhi, siddhatthamhi naruttame;
Ekā dhātu mayā laddhā, dvipadindassa tādino.
24.
『『Tāhaṃ dhātuṃ gahetvāna, buddhassādiccabandhuno;
Pañcavasse paricariṃ, tiṭṭhantaṃva naruttamaṃ.
25.
『『Catunnavutito kappe, yaṃ dhātuṃ pūjayiṃ tadā;
Duggatiṃ nābhijānāmi, dhātupaṭṭhahane phalaṃ.
26.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.
Dhātupūjakattherassāpadānaṃ sattamaṃ.
- Sattalipupphapūjakattheraapadānaṃ
27.
『『Satta sattalipupphāni, sīse katvānahaṃ tadā;
Buddhassa abhiropesiṃ, vessabhumhi naruttame [vibhattivipallāso cintetabbo].
28.
『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
29.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā sattalipupphapūjako thero imā gāthāyo abhāsitthāti.
Sattalipupphapūjakattherassāpadānaṃ aṭṭhamaṃ.
- Bimbijāliyattheraapadānaṃ
30.
『『Padumuttaro nāma jino, sayambhū aggapuggalo;
Catusaccaṃ pakāseti, dīpeti amataṃ padaṃ.
31.
『『Bimbijālakapupphāni [bimbajālakapupphāni (ka.)], puthu katvānahaṃ tadā;
Buddhassa abhiropesiṃ, dvipadindassa tādino.
32.
『『Aṭṭhasaṭṭhimhito kappe, caturo kiñjakesarā;
Sattaratanasampannā, cakkavattī mahabbalā.
33.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā bimbijāliyo thero imā gāthāyo abhāsitthāti.
Bimbijāliyattherassāpadānaṃ navamaṃ.
- Uddālakadāyakattheraapadānaṃ
34.
『『Kakudho nāma nāmena, sayambhū aparājito;
Pavanā nikkhamitvāna, anuppatto mahānadiṃ.
35.
『『Uddālakaṃ gahetvāna, sayambhussa adāsahaṃ;
Saṃyatassujubhūtassa, pasannamānaso ahaṃ.
36.
『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
22. "四無礙解......佛陀教法已完成。" 如是具壽缽施長老說此偈。 缽施長老的史詩第六。 7. 舍利供養長老的史詩 23. "當世間導師,最上人悉達多入滅時; 我得到一份舍利,屬於如是兩足尊。 24. "我取得這舍利,屬於太陽親族佛; 供養五年之久,如同最上人住世。 25. "自九十四劫前,我供養此舍利; 不知惡道之事,此為護持舍利之果。 26. "四無礙解......佛陀教法已完成。" 如是具壽舍利供養長老說此偈。 舍利供養長老的史詩第七。 8. 七打蘭花供養長老的史詩 27. "我當時將七朵打蘭花,置於頭上; 供養給佛陀,最上人毗舍浮。 28. "自三十一劫前,我供養此花; 不知惡道之事,此為佛供養之果。 29. "四無礙解......佛陀教法已完成。" 如是具壽七打蘭花供養長老說此偈。 七打蘭花供養長老的史詩第八。 9. 酢漿草花長老的史詩 30. "名為蓮華佛,自覺最上人; 宣說四聖諦,開示不死道。 31. "我當時將酢漿草花,分散佈置; 供養給佛陀,如是兩足尊。 32. "自六十八劫前,四位花蕊王; 具足七種珍寶,轉輪王大力者。 33. "四無礙解......佛陀教法已完成。" 如是具壽酢漿草花長老說此偈。 酢漿草花長老的史詩第九。 10. 無憂花布施長老的史詩 34. "其名為闊葉,自覺無能勝; 從林中走出,來到大河邊。 35. "我取無憂花,施與自覺尊; 我以清凈心,供養此調御。 36. "自三十一劫前,我供養此花; 不知惡道之事,此為花布施之果。
37.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.
Uddālakadāyakattherassāpadānaṃ dasamaṃ.
Tuvaradāyakavaggo pañcavīsatimo.
Tassuddānaṃ –
Tuvaranāganaḷinā, viravī kuṭidhūpako;
Patto dhātusattaliyo, bimbi uddālakena ca;
Sattatiṃsati gāthāyo, gaṇitāyo vibhāvibhi.
37. "四無礙解......佛陀教法已完成。" 如是具壽無憂花布施長老說此偈。 無憂花布施長老的史詩第十。 迅速佈施品第二十五。 其摘要: 迅速與龍與蓮,英勇與精舍香; 缽與舍利七花,酢草與無憂花; 三十七偈頌數,智者如是計算。