B01010516dutiyagāthāsaṅgaṇikaṃ(第二部分詩歌彙編)c3.5s
Dutiyagāthāsaṅgaṇikaṃ
-
Kāyikādiāpatti
-
Kati āpattiyo kāyikā, kati vācasikā katā.
Chādentassa kati āpattiyo, kati saṃsaggapaccayā.
Chāpattiyo kāyikā, cha vācasikā katā;
Chādentassa tisso āpattiyo, pañca saṃsaggapaccayā.
Aruṇugge kati āpattiyo, kati yāvatatiyakā;
Katettha aṭṭha vatthukā, katihi sabbasaṅgaho.
Aruṇugge tisso āpattiyo, dve yāvatatiyakā;
Ekettha aṭṭha vatthukā, ekena sabbasaṅgaho.
Vinayassa kati mūlāni, yāni buddhena paññattā;
Vinayagarukā kati vuttā, duṭṭhullacchādanā kati.
Vinayassa dve mūlāni, yāni buddhena paññattā;
Vinayagarukā dve vuttā, dve duṭṭhullacchādanā.
Gāmantare kati āpattiyo, kati nadipārapaccayā;
Katimaṃsesu thullaccayaṃ, katimaṃsesu dukkaṭaṃ.
Gāmantare catasso āpattiyo, catasso nadipārapaccayā;
Ekamaṃse thullaccayaṃ, navamaṃsesu dukkaṭaṃ.
Kati vācasikā rattiṃ, kati vācasikā divā;
Dadamānassa kati āpattiyo, paṭiggaṇhantassa kittakā.
Dve vācasikā rattiṃ, dve vācasikā divā;
Dadamānassa tisso āpattiyo, cattāro ca paṭiggahe.
- Desanāgāminiyādiāpatti
475.
Kati desanāgāminiyo, kati sappaṭikammā katā;
Katettha appaṭikammā vuttā, buddhenādiccabandhunā.
Pañca desanāgāminiyo, cha sappaṭikammā katā;
Ekettha appaṭikammā vuttā, buddhenādiccabandhunā.
Vinayagarukā kati vuttā, kāyavācasikāni ca;
Kati vikāle dhaññaraso, kati ñatticatutthena sammuti.
Vinayagarukā dve vuttā, kāyavācasikāni ca;
Eko vikāle dhaññaraso, ekā ñatticatutthena sammuti.
Pārājikā kāyikā kati, kati saṃvāsakabhūmiyo;
Katinaṃ ratticchedo, paññattā dvaṅgulā kati.
Pārājikā kāyikā dve, dve saṃvāsakabhūmiyo;
Dvinnaṃ ratticchedo, paññattā dvaṅgulā duve.
Katattānaṃ vadhitvāna, katihi saṅgho bhijjati;
Katettha paṭhamāpattikā, ñattiyā karaṇā kati.
Dve attānaṃ vadhitvāna, dvīhi saṅgho bhijjati;
Dvettha paṭhamāpattikā, ñattiyā karaṇā duve.
Pāṇātipāte kati āpattiyo, vācā pārājikā kati;
Obhāsanā kati vuttā, sañcarittena vā kati.
Pāṇātipāte tisso āpattiyo;
Vācā pārājikā tayo;
Obhāsanā tayo vuttā;
Sañcarittena vā tayo.
Kati puggalā na upasampādetabbā, kati kammānaṃ saṅgahā;
Nāsitakā kati vuttā, katinaṃ ekavācikā.
Tayo puggalā na upasampādetabbā, tayo kammānaṃ saṅgahā;
Nāsitakā tayo vuttā, tiṇṇannaṃ ekavācikā.
Adinnādāne kati āpattiyo, kati methunapaccayā;
Chindantassa kati āpattiyo, kati chaḍḍitapaccayā.
Adinnādāne tisso āpattiyo, catasso methunapaccayā;
Chindantassa tisso āpattiyo, pañca chaḍḍitapaccayā.
Bhikkhunovādakavaggasmiṃ , pācittiyena dukkaṭā;
Katettha navakā vuttā, katinaṃ cīvarena ca.
Bhikkhunovādakavaggasmiṃ , pācittiyena dukkaṭā katā;
Caturettha navakā vuttā, dvinnaṃ cīvarena ca.
Bhikkhunīnañca akkhātā, pāṭidesaniyā kati;
Bhuñjantāmakadhaññena, pācittiyena dukkaṭā kati.
Bhikkhunīnañca akkhātā, aṭṭha pāṭidesanīyā katā;
Bhuñjantāmakadhaññena, pācittiyena dukkaṭā katā.
Gacchantassa kati āpattiyo, ṭhitassa cāpi kittakā;
Nisinnassa kati āpattiyo, nipannassāpi kittakā.
Gacchantassa catasso āpattiyo, ṭhitassa cāpi tattakā;
Nisinnassa catasso āpattiyo, nipannassāpi tattakā.
- Pācittiyaṃ
這是第二個偈頌集 身語等罪 有多少身業罪,有多少語業罪。 隱藏者有多少罪,有多少因接觸而生的罪。 六種身業罪,六種語業罪; 隱藏者有三種罪,五種因接觸而生的罪。 黎明時有多少罪,有多少乃至三次的罪; 其中有多少八事罪,以多少種涵蓋一切。 黎明時有三種罪,兩種乃至三次的罪; 其中有一種八事罪,以一種涵蓋一切。 律有多少根本,是佛所制定的; 有多少被稱為律重罪,有多少粗重罪的隱藏。 律有兩個根本,是佛所制定的; 兩種被稱為律重罪,兩種粗重罪的隱藏。 村落間有多少罪,有多少因渡河而生的罪; 對幾種肉構成偷蘭遮,對幾種肉構成突吉羅。 村落間有四種罪,四種因渡河而生的罪; 對一種肉構成偷蘭遮,對九種肉構成突吉羅。 夜間有多少語業罪,白天有多少語業罪; 施予者有多少罪,接受者有多少。 夜間有兩種語業罪,白天有兩種語業罪; 施予者有三種罪,接受者有四種。 應懺悔等罪 有多少應懺悔罪,有多少可懺罪; 其中有多少不可懺罪,被太陽族的佛所說。 五種應懺悔罪,六種可懺罪; 其中有一種不可懺罪,被太陽族的佛所說。 有多少被稱為律重罪,以及身語業罪; 非時有多少穀物汁,有多少白四羯磨。 兩種被稱為律重罪,以及身語業罪; 非時有一種穀物汁,一種白四羯磨。 有多少身業波羅夷,有多少共住地; 有幾種夜分斷,規定有多少二指量。 兩種身業波羅夷,兩種共住地; 兩種夜分斷,規定有兩種二指量。 殺害自己有多少,僧團以多少分裂; 其中有多少初犯罪,白羯磨有多少。 殺害自己有兩種,僧團以兩種分裂; 其中有兩種初犯罪,白羯磨有兩種。 殺生有多少罪,語言波羅夷有多少; 說有多少調戲,或媒介有多少。 殺生有三種罪; 語言波羅夷有三種; 說有三種調戲; 或媒介有三種。 有多少人不應授具足戒,有多少種羯磨; 說有多少被驅擯者,有幾種一語。 三種人不應授具足戒,三種羯磨; 說有三種被驅擯者,三種一語。 不與取有多少罪,有多少因淫慾而生的罪; 切斷有多少罪,有多少因丟棄而生的罪。 不與取有三種罪,四種因淫慾而生的罪; 切斷有三種罪,五種因丟棄而生的罪。 在教誡比丘尼品中,波逸提與突吉羅; 其中說有多少新學,有幾種因衣而生的。 在教誡比丘尼品中,波逸提與突吉羅; 其中說有四種新學,兩種因衣而生的。 對比丘尼說有多少悔過, 食用生谷有多少波逸提與突吉羅。 對比丘尼說有八種悔過, 食用生谷有波逸提與突吉羅。 行走時有多少罪,站立時有多少; 坐著時有多少罪,躺臥時有多少。 行走時有四種罪,站立時也有同樣多; 坐著時有四種罪,躺臥時也有同樣多。 波逸提
476.
Kati pācittiyāni, sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ, āpajjeyya ekato.
Pañca pācittiyāni, sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ, āpajjeyya ekato.
Kati pācittiyāni, sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ, āpajjeyya ekato.
Na pācittiyāni, sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ, āpajjeyya ekato.
Kati pācittiyāni, sabbāni nānāvatthukāni;
Kati vācāya deseyya, vuttā ādiccabandhunā.
Pañca pācittiyāni, sabbāni nānāvatthukāni;
Ekavācāya deseyya, vuttā ādiccabandhunā.
Kati pācittiyāni, sabbāni nānāvatthukāni;
Kati vācāya deseyya, vuttā ādiccabandhunā.
Nava pācittiyāni, sabbāni nānāvatthukāni;
Ekavācāya deseyya, vuttā ādiccabandhunā.
Kati pācittiyāni, sabbāni nānāvatthukāni;
Kiñca kittetvā deseyya, vuttā ādiccabandhunā.
Pañca pācittiyāni, sabbāni nānāvatthukāni;
Vatthuṃ kittetvā deseyya, vuttā ādiccabandhunā.
Kati pācittiyāni, sabbāni nānāvatthukāni;
Kiñca kittetvā deseyya, vuttā ādiccabandhunā.
Nava pācittiyāni, sabbāni nānāvatthukāni;
Vatthuṃ kittetvā deseyya, vuttā ādiccabandhunā.
Yāvatatiyake kati āpattiyo, kati vohārapaccayā;
Khādantassa kati āpattiyo, kati bhojanapaccayā.
Yāvatatiyake tisso āpattiyo, cha vohārapaccayā;
Khādantassa tisso āpattiyo, pañca bhojanapaccayā.
Sabbā yāvatatiyakā, kati ṭhānāni gacchanti;
Katinañceva āpatti, katinaṃ adhikaraṇena ca.
Sabbā yāvatatiyakā, pañca ṭhānāni gacchanti;
Pañcannañceva āpatti, pañcannaṃ adhikaraṇena ca.
Katinaṃ vinicchayo hoti, katinaṃ vūpasamena ca;
Katinañceva anāpatti, katihi ṭhānehi sobhati.
Pañcannaṃ vinicchayo hoti, pañcannaṃ vūpasamena ca;
Pañcannañceva anāpatti, tīhi ṭhānehi sobhati.
Kati kāyikā rattiṃ, kati kāyikā divā;
Nijjhāyantassa kati āpatti, kati piṇḍapātapaccayā.
Dve kāyikā rattiṃ, dve kāyikā divā;
Nijjhāyantassa ekā āpatti, ekā piṇḍapātapaccayā.
Katānisaṃse sampassaṃ, paresaṃ saddhāya desaye;
Ukkhittakā kati vuttā, kati sammāvattanā.
Aṭṭhānisaṃse sampassaṃ, paresaṃ saddhāya desaye;
Ukkhittakā tayo vuttā, tecattālīsa sammāvattanā.
Kati ṭhāne musāvādo, kati paramanti vuccati;
Kati pāṭidesanīyā, katinaṃ desanāya ca.
Pañca ṭhāne musāvādo, cuddasa paramanti vuccati;
Dvādasa pāṭidesanīyā, catunnaṃ desanāya ca.
Kataṅgiko musāvādo, kati uposathaṅgāni;
Kati dūteyyaṅgāni, kati titthiyavattanā.
Aṭṭhaṅgiko musāvādo, aṭṭha uposathaṅgāni;
Aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattanā.
Kativācikā upasampadā, katinaṃ paccuṭṭhātabbaṃ;
Katinaṃ āsanaṃ dātabbaṃ, bhikkhunovādako katihi.
Aṭṭhavācikā upasampadā, aṭṭhannaṃ paccuṭṭhātabbaṃ;
Aṭṭhannaṃ āsanaṃ dātabbaṃ, bhikkhunovādako aṭṭhahi.
Katinaṃ chejjaṃ hoti, katinaṃ thullaccayaṃ;
Katinañceva anāpatti, sabbesaṃ ekavatthukā.
Ekassa chejjaṃ hoti, catunnaṃ thullaccayaṃ;
Catunnañceva anāpatti, sabbesaṃ ekavatthukā.
Kati āghātavatthūni, katihi saṅgho bhijjati;
Katettha paṭhamāpattikā, ñattiyā karaṇā kati.
Nava āghātavatthūni, navahi saṅgho bhijjati;
Navettha paṭhamāpattikā, ñattiyā karaṇā nava.
- Avandanīyapuggalādi
有多少波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 五種波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 有多少波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 沒有波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 有多少波逸提罪,全都是不同事項; 用多少語言懺悔,被太陽族的佛所說。 五種波逸提罪,全都是不同事項; 用一語懺悔,被太陽族的佛所說。 有多少波逸提罪,全都是不同事項; 用多少語言懺悔,被太陽族的佛所說。 九種波逸提罪,全都是不同事項; 用一語懺悔,被太陽族的佛所說。 有多少波逸提罪,全都是不同事項; 宣說什麼后懺悔,被太陽族的佛所說。 五種波逸提罪,全都是不同事項; 宣說事項后懺悔,被太陽族的佛所說。 有多少波逸提罪,全都是不同事項; 宣說什麼后懺悔,被太陽族的佛所說。 九種波逸提罪,全都是不同事項; 宣說事項后懺悔,被太陽族的佛所說。 乃至三次有多少罪,有多少因交易而生的罪; 咀嚼時有多少罪,有多少因食用而生的罪。 乃至三次有三種罪,六種因交易而生的罪; 咀嚼時有三種罪,五種因食用而生的罪。 所有乃至三次的罪,會進入多少種情況; 有幾種罪,以及幾種諍事。 所有乃至三次的罪,會進入五種情況; 五種罪,以及五種諍事。 對幾種有裁決,對幾種有平息; 對幾種無罪,以幾種情況為莊嚴。 對五種有裁決,對五種有平息; 對五種無罪,以三種情況為莊嚴。 夜間有多少身業罪,白天有多少身業罪; 沉思時有多少罪,有多少因托缽而生的罪。 夜間有兩種身業罪,白天有兩種身業罪; 沉思時有一種罪,一種因托缽而生的罪。 見到多少利益,為他人的信仰而懺悔; 說有多少被舉罪者,有多少正行。 見到八種利益,為他人的信仰而懺悔; 說有三種被舉罪者,四十三種正行。 妄語有多少種情況,說有多少種極限; 有多少悔過,對幾種有懺悔。 妄語有五種情況,說有十四種極限; 十二種悔過,對四種有懺悔。 妄語有幾支,布薩有幾支; 使者有幾支,外道行有幾支。 妄語有八支,布薩有八支; 使者有八支,外道行有八支。 幾語授具足戒,對幾種應起立; 對幾種應給座位,教誡比丘尼者有幾種。 八語授具足戒,對八種應起立; 對八種應給座位,教誡比丘尼者有八種。 對幾種有斷,對幾種有偷蘭遮; 對幾種無罪,全都是一事。 對一種有斷,對四種有偷蘭遮; 對四種無罪,全都是一事。 有多少嫌恨事,以多少種僧團分裂; 其中有多少初犯罪,白羯磨有多少。 有九種嫌恨事,以九種僧團分裂; 其中有九種初犯罪,白羯磨有九種。 不應禮拜的人等
477.
Kati puggalā nābhivādetabbā, añjalisāmicena ca;
Katinaṃ dukkaṭaṃ hoti, kati cīvaradhāraṇā.
Dasa puggalā nābhivādetabbā, añjalisāmicena ca;
Dasannaṃ dukkaṭaṃ hoti, dasa cīvaradhāraṇā.
Katinaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaraṃ;
Katinaṃ bhante dātabbaṃ, katinañceva na dātabbaṃ.
Pañcannaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaraṃ;
Sattannaṃ sante dātabbaṃ, soḷasannaṃ na dātabbaṃ.
Katisataṃ rattisataṃ, āpattiyo chādayitvāna;
Kati rattiyo vasitvāna, mucceyya pārivāsiko.
Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;
Dasa rattiyo vasitvāna, mucceyya pārivāsiko.
Kati kammadosā vuttā, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā [sabbe adhammikā (sī. syā.)] kati.
Dvādasa kammadosā vuttā, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā [sabbevādhammikā (sī.), sabbe adhammikā (syā.)] katā.
Kati kammasampattiyo vuttā, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā kati.
Catasso kammasampattiyo vuttā, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā katā.
Kati kammāni vuttāni, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā kati.
Cha kammāni vuttāni, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, ekettha dhammikā katā;
Pañca adhammikā vuttā, buddhenādiccabandhunā.
Kati kammāni vuttāni, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā kati.
Cattāri kammāni vuttāni, buddhenādiccabandhunā;
Campāyaṃ vinayavatthusmiṃ, ekettha dhammikā katā;
Tayo adhammikā vuttā, buddhenādiccabandhunā.
Yaṃ desitaṃnantajinena tādinā;
Āpattikkhandhāni vivekadassinā;
Katettha sammanti vinā samathehi;
Pucchāmi taṃ brūhi vibhaṅgakovida.
Yaṃ desitaṃnantajinena tādinā;
Āpattikkhandhāni vivekadassinā;
Ekettha sammati vinā samathehi;
Etaṃ te akkhāmi vibhaṅgakovida.
Kati āpāyikā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni [visayāni (sī. syā. evamuparipi)] suṇoma te.
Chaūnadiyaḍḍhasatā vuttā, buddhenādiccabandhunā;
Āpāyikā nerayikā, kappaṭṭhā saṅghabhedakā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati nāpāyikā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Aṭṭhārasa nāpāyikā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati aṭṭhakā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Aṭṭhārasa aṭṭhakā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
- Soḷasakammādi
有多少人不應禮拜,以及合掌問候; 對幾種構成突吉羅,有幾種持衣。 十種人不應禮拜,以及合掌問候; 對十種構成突吉羅,十種持衣。 對幾種安居者,應在此給予衣; 對幾種應給予尊者,對幾種不應給予。 對五種安居者,應在此給予衣; 對七種在場時應給予,對十六種不應給予。 隱藏多少百夜的罪, 別住者住多少夜后,可以解脫。 隱藏一百一十夜的罪, 別住者住十夜后,可以解脫。 太陽族的佛說有多少羯磨過失; 在瞻波(現在印度比哈爾邦)的律事中,全都不如法的有多少。 太陽族的佛說有十二種羯磨過失; 在瞻波的律事中,全都不如法。 太陽族的佛說有多少羯磨成就; 在瞻波的律事中,全都如法的有多少。 太陽族的佛說有四種羯磨成就; 在瞻波的律事中,全都如法。 太陽族的佛說有多少羯磨; 在瞻波的律事中,如法和不如法的有多少。 太陽族的佛說有六種羯磨; 在瞻波的律事中,其中一種是如法; 太陽族的佛說五種不如法。 太陽族的佛說有多少羯磨; 在瞻波的律事中,如法和不如法的有多少。 太陽族的佛說有四種羯磨; 在瞻波的律事中,其中一種是如法; 太陽族的佛說三種不如法。 那位如來、見到離欲者所宣說的; 罪聚,不需調伏就能平息的有幾種; 我問你,請告訴我,精通分別的人。 那位如來、見到離欲者所宣說的; 罪聚,其中一種不需調伏就能平息; 我告訴你這點,精通分別的人。 太陽族的佛說有多少墮落者; 自稱通曉律的人,我們聽你說律。 太陽族的佛說有一百四十四墮落者; 是地獄眾生,破僧者住劫; 自稱通曉律的人,請聽我說律。 太陽族的佛說有多少非墮落者; 自稱通曉律的人,我們聽你說律。 太陽族的佛說有十八種非墮落者; 自稱通曉律的人,請聽我說律。 太陽族的佛說有多少八法; 自稱通曉律的人,我們聽你說律。 太陽族的佛說有十八種八法; 自稱通曉律的人,請聽我說律。 十六種羯磨等
478.
Kati kammāni vuttāni, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Soḷasa kammāni vuttāni, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati kammadosā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Dvādasa kammadosā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati kammasampattiyo vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Catasso kammasampattiyo vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati kammāni vuttāni, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Cha kammāni vuttāni, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati kammāni vuttāni, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Cattāri kammāni vuttāni, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati pārājikā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Aṭṭha pārājikā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati saṅghādisesā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Tevīsa saṅghādisesā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati aniyatā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Dve aniyatā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati nissaggiyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Dvecattālīsa nissaggiyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati pācittiyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Aṭṭhāsītisataṃ pācittiyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati pāṭidesanīyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Dvādasa pāṭidesanīyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Kati sekhiyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇoma te.
Pañcasattati sekhiyā vuttā, buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa, vinayāni suṇohi me.
Yāva supucchitaṃ tayā, yāva suvissajjitaṃ mayā;
Pucchāvissajjanāya vā, natthi kiñci asuttakanti.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是完整的直譯: 多少種業被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 十六種業被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業過失被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 十二種業過失被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業圓滿被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 四種業圓滿被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 六種業被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 四種業被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少波羅夷被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 八波羅夷被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少僧殘被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 二十三僧殘被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少不定被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 二不定被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少尼薩耆被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 四十二尼薩耆被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少波逸提被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 一百八十八波逸提被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少悔過被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 十二悔過被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少眾學被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 七十五眾學被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 你問得如此好,我答得如此好; 問答之中,無一不合經典。
Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ.
以下是完整的直譯: 第二偈頌集已結束。