跳轉到

B01010516dutiyagāthāsaṅgaṇikaṃ(第二部分詩歌彙編)c3.5s

Dutiyagāthāsaṅgaṇikaṃ

  1. Kāyikādiāpatti

  2. Kati āpattiyo kāyikā, kati vācasikā katā.

Chādentassa kati āpattiyo, kati saṃsaggapaccayā.

Chāpattiyo kāyikā, cha vācasikā katā;

Chādentassa tisso āpattiyo, pañca saṃsaggapaccayā.

Aruṇugge kati āpattiyo, kati yāvatatiyakā;

Katettha aṭṭha vatthukā, katihi sabbasaṅgaho.

Aruṇugge tisso āpattiyo, dve yāvatatiyakā;

Ekettha aṭṭha vatthukā, ekena sabbasaṅgaho.

Vinayassa kati mūlāni, yāni buddhena paññattā;

Vinayagarukā kati vuttā, duṭṭhullacchādanā kati.

Vinayassa dve mūlāni, yāni buddhena paññattā;

Vinayagarukā dve vuttā, dve duṭṭhullacchādanā.

Gāmantare kati āpattiyo, kati nadipārapaccayā;

Katimaṃsesu thullaccayaṃ, katimaṃsesu dukkaṭaṃ.

Gāmantare catasso āpattiyo, catasso nadipārapaccayā;

Ekamaṃse thullaccayaṃ, navamaṃsesu dukkaṭaṃ.

Kati vācasikā rattiṃ, kati vācasikā divā;

Dadamānassa kati āpattiyo, paṭiggaṇhantassa kittakā.

Dve vācasikā rattiṃ, dve vācasikā divā;

Dadamānassa tisso āpattiyo, cattāro ca paṭiggahe.

  1. Desanāgāminiyādiāpatti

475.

Kati desanāgāminiyo, kati sappaṭikammā katā;

Katettha appaṭikammā vuttā, buddhenādiccabandhunā.

Pañca desanāgāminiyo, cha sappaṭikammā katā;

Ekettha appaṭikammā vuttā, buddhenādiccabandhunā.

Vinayagarukā kati vuttā, kāyavācasikāni ca;

Kati vikāle dhaññaraso, kati ñatticatutthena sammuti.

Vinayagarukā dve vuttā, kāyavācasikāni ca;

Eko vikāle dhaññaraso, ekā ñatticatutthena sammuti.

Pārājikā kāyikā kati, kati saṃvāsakabhūmiyo;

Katinaṃ ratticchedo, paññattā dvaṅgulā kati.

Pārājikā kāyikā dve, dve saṃvāsakabhūmiyo;

Dvinnaṃ ratticchedo, paññattā dvaṅgulā duve.

Katattānaṃ vadhitvāna, katihi saṅgho bhijjati;

Katettha paṭhamāpattikā, ñattiyā karaṇā kati.

Dve attānaṃ vadhitvāna, dvīhi saṅgho bhijjati;

Dvettha paṭhamāpattikā, ñattiyā karaṇā duve.

Pāṇātipāte kati āpattiyo, vācā pārājikā kati;

Obhāsanā kati vuttā, sañcarittena vā kati.

Pāṇātipāte tisso āpattiyo;

Vācā pārājikā tayo;

Obhāsanā tayo vuttā;

Sañcarittena vā tayo.

Kati puggalā na upasampādetabbā, kati kammānaṃ saṅgahā;

Nāsitakā kati vuttā, katinaṃ ekavācikā.

Tayo puggalā na upasampādetabbā, tayo kammānaṃ saṅgahā;

Nāsitakā tayo vuttā, tiṇṇannaṃ ekavācikā.

Adinnādāne kati āpattiyo, kati methunapaccayā;

Chindantassa kati āpattiyo, kati chaḍḍitapaccayā.

Adinnādāne tisso āpattiyo, catasso methunapaccayā;

Chindantassa tisso āpattiyo, pañca chaḍḍitapaccayā.

Bhikkhunovādakavaggasmiṃ , pācittiyena dukkaṭā;

Katettha navakā vuttā, katinaṃ cīvarena ca.

Bhikkhunovādakavaggasmiṃ , pācittiyena dukkaṭā katā;

Caturettha navakā vuttā, dvinnaṃ cīvarena ca.

Bhikkhunīnañca akkhātā, pāṭidesaniyā kati;

Bhuñjantāmakadhaññena, pācittiyena dukkaṭā kati.

Bhikkhunīnañca akkhātā, aṭṭha pāṭidesanīyā katā;

Bhuñjantāmakadhaññena, pācittiyena dukkaṭā katā.

Gacchantassa kati āpattiyo, ṭhitassa cāpi kittakā;

Nisinnassa kati āpattiyo, nipannassāpi kittakā.

Gacchantassa catasso āpattiyo, ṭhitassa cāpi tattakā;

Nisinnassa catasso āpattiyo, nipannassāpi tattakā.

  1. Pācittiyaṃ

這是第二個偈頌集 身語等罪 有多少身業罪,有多少語業罪。 隱藏者有多少罪,有多少因接觸而生的罪。 六種身業罪,六種語業罪; 隱藏者有三種罪,五種因接觸而生的罪。 黎明時有多少罪,有多少乃至三次的罪; 其中有多少八事罪,以多少種涵蓋一切。 黎明時有三種罪,兩種乃至三次的罪; 其中有一種八事罪,以一種涵蓋一切。 律有多少根本,是佛所制定的; 有多少被稱為律重罪,有多少粗重罪的隱藏。 律有兩個根本,是佛所制定的; 兩種被稱為律重罪,兩種粗重罪的隱藏。 村落間有多少罪,有多少因渡河而生的罪; 對幾種肉構成偷蘭遮,對幾種肉構成突吉羅。 村落間有四種罪,四種因渡河而生的罪; 對一種肉構成偷蘭遮,對九種肉構成突吉羅。 夜間有多少語業罪,白天有多少語業罪; 施予者有多少罪,接受者有多少。 夜間有兩種語業罪,白天有兩種語業罪; 施予者有三種罪,接受者有四種。 應懺悔等罪 有多少應懺悔罪,有多少可懺罪; 其中有多少不可懺罪,被太陽族的佛所說。 五種應懺悔罪,六種可懺罪; 其中有一種不可懺罪,被太陽族的佛所說。 有多少被稱為律重罪,以及身語業罪; 非時有多少穀物汁,有多少白四羯磨。 兩種被稱為律重罪,以及身語業罪; 非時有一種穀物汁,一種白四羯磨。 有多少身業波羅夷,有多少共住地; 有幾種夜分斷,規定有多少二指量。 兩種身業波羅夷,兩種共住地; 兩種夜分斷,規定有兩種二指量。 殺害自己有多少,僧團以多少分裂; 其中有多少初犯罪,白羯磨有多少。 殺害自己有兩種,僧團以兩種分裂; 其中有兩種初犯罪,白羯磨有兩種。 殺生有多少罪,語言波羅夷有多少; 說有多少調戲,或媒介有多少。 殺生有三種罪; 語言波羅夷有三種; 說有三種調戲; 或媒介有三種。 有多少人不應授具足戒,有多少種羯磨; 說有多少被驅擯者,有幾種一語。 三種人不應授具足戒,三種羯磨; 說有三種被驅擯者,三種一語。 不與取有多少罪,有多少因淫慾而生的罪; 切斷有多少罪,有多少因丟棄而生的罪。 不與取有三種罪,四種因淫慾而生的罪; 切斷有三種罪,五種因丟棄而生的罪。 在教誡比丘尼品中,波逸提與突吉羅; 其中說有多少新學,有幾種因衣而生的。 在教誡比丘尼品中,波逸提與突吉羅; 其中說有四種新學,兩種因衣而生的。 對比丘尼說有多少悔過, 食用生谷有多少波逸提與突吉羅。 對比丘尼說有八種悔過, 食用生谷有波逸提與突吉羅。 行走時有多少罪,站立時有多少; 坐著時有多少罪,躺臥時有多少。 行走時有四種罪,站立時也有同樣多; 坐著時有四種罪,躺臥時也有同樣多。 波逸提

476.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Pañca pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Na pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kati vācāya deseyya, vuttā ādiccabandhunā.

Pañca pācittiyāni, sabbāni nānāvatthukāni;

Ekavācāya deseyya, vuttā ādiccabandhunā.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kati vācāya deseyya, vuttā ādiccabandhunā.

Nava pācittiyāni, sabbāni nānāvatthukāni;

Ekavācāya deseyya, vuttā ādiccabandhunā.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kiñca kittetvā deseyya, vuttā ādiccabandhunā.

Pañca pācittiyāni, sabbāni nānāvatthukāni;

Vatthuṃ kittetvā deseyya, vuttā ādiccabandhunā.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kiñca kittetvā deseyya, vuttā ādiccabandhunā.

Nava pācittiyāni, sabbāni nānāvatthukāni;

Vatthuṃ kittetvā deseyya, vuttā ādiccabandhunā.

Yāvatatiyake kati āpattiyo, kati vohārapaccayā;

Khādantassa kati āpattiyo, kati bhojanapaccayā.

Yāvatatiyake tisso āpattiyo, cha vohārapaccayā;

Khādantassa tisso āpattiyo, pañca bhojanapaccayā.

Sabbā yāvatatiyakā, kati ṭhānāni gacchanti;

Katinañceva āpatti, katinaṃ adhikaraṇena ca.

Sabbā yāvatatiyakā, pañca ṭhānāni gacchanti;

Pañcannañceva āpatti, pañcannaṃ adhikaraṇena ca.

Katinaṃ vinicchayo hoti, katinaṃ vūpasamena ca;

Katinañceva anāpatti, katihi ṭhānehi sobhati.

Pañcannaṃ vinicchayo hoti, pañcannaṃ vūpasamena ca;

Pañcannañceva anāpatti, tīhi ṭhānehi sobhati.

Kati kāyikā rattiṃ, kati kāyikā divā;

Nijjhāyantassa kati āpatti, kati piṇḍapātapaccayā.

Dve kāyikā rattiṃ, dve kāyikā divā;

Nijjhāyantassa ekā āpatti, ekā piṇḍapātapaccayā.

Katānisaṃse sampassaṃ, paresaṃ saddhāya desaye;

Ukkhittakā kati vuttā, kati sammāvattanā.

Aṭṭhānisaṃse sampassaṃ, paresaṃ saddhāya desaye;

Ukkhittakā tayo vuttā, tecattālīsa sammāvattanā.

Kati ṭhāne musāvādo, kati paramanti vuccati;

Kati pāṭidesanīyā, katinaṃ desanāya ca.

Pañca ṭhāne musāvādo, cuddasa paramanti vuccati;

Dvādasa pāṭidesanīyā, catunnaṃ desanāya ca.

Kataṅgiko musāvādo, kati uposathaṅgāni;

Kati dūteyyaṅgāni, kati titthiyavattanā.

Aṭṭhaṅgiko musāvādo, aṭṭha uposathaṅgāni;

Aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattanā.

Kativācikā upasampadā, katinaṃ paccuṭṭhātabbaṃ;

Katinaṃ āsanaṃ dātabbaṃ, bhikkhunovādako katihi.

Aṭṭhavācikā upasampadā, aṭṭhannaṃ paccuṭṭhātabbaṃ;

Aṭṭhannaṃ āsanaṃ dātabbaṃ, bhikkhunovādako aṭṭhahi.

Katinaṃ chejjaṃ hoti, katinaṃ thullaccayaṃ;

Katinañceva anāpatti, sabbesaṃ ekavatthukā.

Ekassa chejjaṃ hoti, catunnaṃ thullaccayaṃ;

Catunnañceva anāpatti, sabbesaṃ ekavatthukā.

Kati āghātavatthūni, katihi saṅgho bhijjati;

Katettha paṭhamāpattikā, ñattiyā karaṇā kati.

Nava āghātavatthūni, navahi saṅgho bhijjati;

Navettha paṭhamāpattikā, ñattiyā karaṇā nava.

  1. Avandanīyapuggalādi

有多少波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 五種波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 有多少波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 沒有波逸提罪,全都是不同事項; 前後不分先後,同時犯下。 有多少波逸提罪,全都是不同事項; 用多少語言懺悔,被太陽族的佛所說。 五種波逸提罪,全都是不同事項; 用一語懺悔,被太陽族的佛所說。 有多少波逸提罪,全都是不同事項; 用多少語言懺悔,被太陽族的佛所說。 九種波逸提罪,全都是不同事項; 用一語懺悔,被太陽族的佛所說。 有多少波逸提罪,全都是不同事項; 宣說什麼后懺悔,被太陽族的佛所說。 五種波逸提罪,全都是不同事項; 宣說事項后懺悔,被太陽族的佛所說。 有多少波逸提罪,全都是不同事項; 宣說什麼后懺悔,被太陽族的佛所說。 九種波逸提罪,全都是不同事項; 宣說事項后懺悔,被太陽族的佛所說。 乃至三次有多少罪,有多少因交易而生的罪; 咀嚼時有多少罪,有多少因食用而生的罪。 乃至三次有三種罪,六種因交易而生的罪; 咀嚼時有三種罪,五種因食用而生的罪。 所有乃至三次的罪,會進入多少種情況; 有幾種罪,以及幾種諍事。 所有乃至三次的罪,會進入五種情況; 五種罪,以及五種諍事。 對幾種有裁決,對幾種有平息; 對幾種無罪,以幾種情況為莊嚴。 對五種有裁決,對五種有平息; 對五種無罪,以三種情況為莊嚴。 夜間有多少身業罪,白天有多少身業罪; 沉思時有多少罪,有多少因托缽而生的罪。 夜間有兩種身業罪,白天有兩種身業罪; 沉思時有一種罪,一種因托缽而生的罪。 見到多少利益,為他人的信仰而懺悔; 說有多少被舉罪者,有多少正行。 見到八種利益,為他人的信仰而懺悔; 說有三種被舉罪者,四十三種正行。 妄語有多少種情況,說有多少種極限; 有多少悔過,對幾種有懺悔。 妄語有五種情況,說有十四種極限; 十二種悔過,對四種有懺悔。 妄語有幾支,布薩有幾支; 使者有幾支,外道行有幾支。 妄語有八支,布薩有八支; 使者有八支,外道行有八支。 幾語授具足戒,對幾種應起立; 對幾種應給座位,教誡比丘尼者有幾種。 八語授具足戒,對八種應起立; 對八種應給座位,教誡比丘尼者有八種。 對幾種有斷,對幾種有偷蘭遮; 對幾種無罪,全都是一事。 對一種有斷,對四種有偷蘭遮; 對四種無罪,全都是一事。 有多少嫌恨事,以多少種僧團分裂; 其中有多少初犯罪,白羯磨有多少。 有九種嫌恨事,以九種僧團分裂; 其中有九種初犯罪,白羯磨有九種。 不應禮拜的人等

477.

Kati puggalā nābhivādetabbā, añjalisāmicena ca;

Katinaṃ dukkaṭaṃ hoti, kati cīvaradhāraṇā.

Dasa puggalā nābhivādetabbā, añjalisāmicena ca;

Dasannaṃ dukkaṭaṃ hoti, dasa cīvaradhāraṇā.

Katinaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaraṃ;

Katinaṃ bhante dātabbaṃ, katinañceva na dātabbaṃ.

Pañcannaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaraṃ;

Sattannaṃ sante dātabbaṃ, soḷasannaṃ na dātabbaṃ.

Katisataṃ rattisataṃ, āpattiyo chādayitvāna;

Kati rattiyo vasitvāna, mucceyya pārivāsiko.

Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko.

Kati kammadosā vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā [sabbe adhammikā (sī. syā.)] kati.

Dvādasa kammadosā vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā [sabbevādhammikā (sī.), sabbe adhammikā (syā.)] katā.

Kati kammasampattiyo vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā kati.

Catasso kammasampattiyo vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā katā.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā kati.

Cha kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, ekettha dhammikā katā;

Pañca adhammikā vuttā, buddhenādiccabandhunā.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā kati.

Cattāri kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, ekettha dhammikā katā;

Tayo adhammikā vuttā, buddhenādiccabandhunā.

Yaṃ desitaṃnantajinena tādinā;

Āpattikkhandhāni vivekadassinā;

Katettha sammanti vinā samathehi;

Pucchāmi taṃ brūhi vibhaṅgakovida.

Yaṃ desitaṃnantajinena tādinā;

Āpattikkhandhāni vivekadassinā;

Ekettha sammati vinā samathehi;

Etaṃ te akkhāmi vibhaṅgakovida.

Kati āpāyikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni [visayāni (sī. syā. evamuparipi)] suṇoma te.

Chaūnadiyaḍḍhasatā vuttā, buddhenādiccabandhunā;

Āpāyikā nerayikā, kappaṭṭhā saṅghabhedakā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati nāpāyikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭhārasa nāpāyikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati aṭṭhakā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭhārasa aṭṭhakā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

  1. Soḷasakammādi

有多少人不應禮拜,以及合掌問候; 對幾種構成突吉羅,有幾種持衣。 十種人不應禮拜,以及合掌問候; 對十種構成突吉羅,十種持衣。 對幾種安居者,應在此給予衣; 對幾種應給予尊者,對幾種不應給予。 對五種安居者,應在此給予衣; 對七種在場時應給予,對十六種不應給予。 隱藏多少百夜的罪, 別住者住多少夜后,可以解脫。 隱藏一百一十夜的罪, 別住者住十夜后,可以解脫。 太陽族的佛說有多少羯磨過失; 在瞻波(現在印度比哈爾邦)的律事中,全都不如法的有多少。 太陽族的佛說有十二種羯磨過失; 在瞻波的律事中,全都不如法。 太陽族的佛說有多少羯磨成就; 在瞻波的律事中,全都如法的有多少。 太陽族的佛說有四種羯磨成就; 在瞻波的律事中,全都如法。 太陽族的佛說有多少羯磨; 在瞻波的律事中,如法和不如法的有多少。 太陽族的佛說有六種羯磨; 在瞻波的律事中,其中一種是如法; 太陽族的佛說五種不如法。 太陽族的佛說有多少羯磨; 在瞻波的律事中,如法和不如法的有多少。 太陽族的佛說有四種羯磨; 在瞻波的律事中,其中一種是如法; 太陽族的佛說三種不如法。 那位如來、見到離欲者所宣說的; 罪聚,不需調伏就能平息的有幾種; 我問你,請告訴我,精通分別的人。 那位如來、見到離欲者所宣說的; 罪聚,其中一種不需調伏就能平息; 我告訴你這點,精通分別的人。 太陽族的佛說有多少墮落者; 自稱通曉律的人,我們聽你說律。 太陽族的佛說有一百四十四墮落者; 是地獄眾生,破僧者住劫; 自稱通曉律的人,請聽我說律。 太陽族的佛說有多少非墮落者; 自稱通曉律的人,我們聽你說律。 太陽族的佛說有十八種非墮落者; 自稱通曉律的人,請聽我說律。 太陽族的佛說有多少八法; 自稱通曉律的人,我們聽你說律。 太陽族的佛說有十八種八法; 自稱通曉律的人,請聽我說律。 十六種羯磨等

478.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Soḷasa kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammadosā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dvādasa kammadosā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammasampattiyo vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Catasso kammasampattiyo vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Cha kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Cattāri kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati pārājikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭha pārājikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati saṅghādisesā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Tevīsa saṅghādisesā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati aniyatā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dve aniyatā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati nissaggiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dvecattālīsa nissaggiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati pācittiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭhāsītisataṃ pācittiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati pāṭidesanīyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dvādasa pāṭidesanīyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati sekhiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Pañcasattati sekhiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Yāva supucchitaṃ tayā, yāva suvissajjitaṃ mayā;

Pucchāvissajjanāya vā, natthi kiñci asuttakanti.

注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯

以下是完整的直譯: 多少種業被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 十六種業被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業過失被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 十二種業過失被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業圓滿被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 四種業圓滿被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 六種業被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少種業被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 四種業被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少波羅夷被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 八波羅夷被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少僧殘被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 二十三僧殘被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少不定被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 二不定被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少尼薩耆被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 四十二尼薩耆被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少波逸提被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 一百八十八波逸提被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少悔過被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 十二悔過被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 多少眾學被說,由佛陀太陽親族; 自稱通曉戒律者,我們聽你說戒律。 七十五眾學被說,由佛陀太陽親族; 自稱通曉戒律者,請你聽我說戒律。 你問得如此好,我答得如此好; 問答之中,無一不合經典。

Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ.

以下是完整的直譯: 第二偈頌集已結束。