B0102050109mettasuttaṃ(慈愛經)

  1. Mettasuttaṃ

1.

Karaṇīyamatthakusalena , yantasantaṃ padaṃ abhisamecca;

Sakko ujū ca suhujū [sūjū (sī.)] ca, suvaco cassa mudu anatimānī.

2.

Santussako ca subharo ca, appakicco ca sallahukavutti;

Santindriyo ca nipako ca, appagabbho kulesvananugiddho.

3.

Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ;

Sukhinova khemino hontu, sabbasattā [sabbe sattā (sī. syā.)] bhavantu sukhitattā.

4.

Ye keci pāṇabhūtatthi, tasā vā thāvarā vanavasesā;

Dīghā vā yeva mahantā [mahanta (?)], majjhimā rassakā aṇukathūlā.

5.

Diṭṭhā vā yeva adiṭṭhā [adiṭṭha (?)], ye va [ye ca (sī. syā. kaṃ. pī.)] dūre vasanti avidūre;

Bhūtā va [vā (syā. kaṃ. pī. ka.)] sambhavesī va [vā (sī. syā. kaṃ. pī.)], sabbasattā bhavantu sukhitattā.

6.

Na paro paraṃ nikubbetha, nātimaññetha katthaci na kañci [naṃ kañci (sī. pī.), naṃ kiñci (syā.), na kiñci (ka.)];

Byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.

7.

Mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe;

Evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.

8.

Mettañca sabbalokasmi, mānasaṃ bhāvaye aparimāṇaṃ;

Uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ.

9.

Tiṭṭhaṃ caraṃ nisinno va [vā (sī. syā. kaṃ. pī.)], sayāno yāvatāssa vitamiddho [vigatamiddho (bahūsu)];

Etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu.

我來為您翻譯這首《慈經》(Metta Sutta): 9. 慈經 1. 善巧于利益者應當如此修習,以達至寂靜境界; 他應當能干、正直且極其正直,善於受教、柔和、不驕慢。 2. 知足且易護持,少事務且生活簡樸; 諸根寂靜且智慧,不無禮且不貪戀俗家。 3. 不做任何會令智者指責的小過; 愿一切眾生安樂、平安,愿他們內心快樂。 4. 任何存在的生命,或怯弱或堅強,無一遺漏; 或長或短,或大或中或小,或粗或細。 5. 或已見或未見,或住遠方或近處; 已生或當生,愿一切眾生快樂。 6. 不要互相欺騙,不要在任何處輕視任何人; 不要以忿怒與瞋恚之想,互相期望痛苦。 7. 如母親用生命保護唯一的兒子; 如是對一切眾生,修習無量慈心。 8. 對整個世界修習無量慈心; 上下四方,無障無怨無敵。 9. 或站或行或坐或臥,只要離開昏沉; 應確立此正念,此謂梵住於此。 註:這首經文保持了原文的詩體格式,每句都儘可能對仗。這是上座部佛教最重要的經典之一,教導修習慈心的方法。

10.

Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno;

Kāmesu vinaya [vineyya (sī.)] gedhaṃ, na hi jātuggabbhaseyya puna retīti.

Mettasuttaṃ niṭṭhitaṃ.

Khuddakapāṭhapāḷi niṭṭhitā.

10. 不執著邪見,持戒具正見; 調伏對欲貪,必不再受生。 慈經終。 小誦完。 註:這是《慈經》的最後一偈,以及全經的結語。譯文保持了原文的對仗形式。"小誦"(Khuddakapāṭha)是巴利三藏小部經典中的第一部經典。