B0102030409asaṅkhatasaṃyuttaṃ(無為相應)c3.5s
-
Asaṅkhatasaṃyuttaṃ
-
Paṭhamavaggo
-
Kāyagatāsatisuttaṃ
-
Sāvatthinidānaṃ . 『『Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo』』.
『『Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha [nijjhāyatha (ka.)], bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī』』ti. Paṭhamaṃ.
-
Samathavipassanāsuttaṃ
-
『『Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho ca vipassanā ca. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Dutiyaṃ.
-
Savitakkasavicārasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Tatiyaṃ.
-
Suññatasamādhisuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi, animitto samādhi, appaṇihito samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Catutthaṃ.
-
Satipaṭṭhānasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro satipaṭṭhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Pañcamaṃ.
-
Sammappadhānasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro sammappadhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Chaṭṭhaṃ.
-
Iddhipādasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro iddhipādā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Sattamaṃ.
-
Indriyasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañcindriyāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Aṭṭhamaṃ.
-
Balasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañca balāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Navamaṃ.
-
Bojjhaṅgasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Satta bojjhaṅgā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Dasamaṃ.
-
Maggaṅgasuttaṃ
-
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Ariyo aṭṭhaṅgiko maggo. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave , desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī』』ti. Ekādasamaṃ.
Paṭhamo vaggo.
Tassuddānaṃ –
Kāyo samatho savitakko, suññato satipaṭṭhānā;
Sammappadhānā iddhipādā, indriyabalabojjhaṅgā;
Maggena ekādasamaṃ, tassuddānaṃ pavuccati.
-
Dutiyavaggo
-
Asaṅkhatasuttaṃ
無為相應 第一品 1. 身至唸經 舍衛城緣起。"諸比丘,我將為你們說無為和通向無為之道。請諦聽。諸比丘,什麼是無為?諸比丘,貪的滅盡、嗔的滅盡、癡的滅盡,這稱為無為。諸比丘,什麼是通向無為之道?身至念。這稱為通向無為之道。" "諸比丘,我已為你們說了無為,已說了通向無為之道。諸比丘,凡是導師出於慈悲、為弟子謀福利所應做的,我已為你們做了。諸比丘,這些是樹根,這些是空閑處。諸比丘,你們要禪修,不要放逸;不要後悔。這是我們對你們的教誡。"第一。 2. 止觀經 "諸比丘,我將為你們說無為和通向無為之道。請諦聽。諸比丘,什麼是無為?諸比丘,貪的滅盡、嗔的滅盡、癡的滅盡,這稱為無為。諸比丘,什麼是通向無為之道?止與觀。這稱為通向無為之道......"第二。 3. 有尋有伺經 "諸比丘,什麼是通向無為之道?有尋有伺三昧、無尋唯伺三昧、無尋無伺三昧,這稱為通向無為之道......"第三。 4. 空三昧經 "諸比丘,什麼是通向無為之道?空三昧、無相三昧、無愿三昧,這稱為通向無為之道......"第四。 5. 念處經 "諸比丘,什麼是通向無為之道?四念處。這稱為通向無為之道......"第五。 6. 正勤經 "諸比丘,什麼是通向無為之道?四正勤。這稱為通向無為之道......"第六。 7. 神足經 "諸比丘,什麼是通向無為之道?四神足。這稱為通向無為之道......"第七。 8. 根經 "諸比丘,什麼是通向無為之道?五根。這稱為通向無為之道......"第八。 9. 力經 "諸比丘,什麼是通向無為之道?五力。這稱為通向無為之道......"第九。 10. 覺支經 "諸比丘,什麼是通向無為之道?七覺支。這稱為通向無為之道......"第十。 11. 道支經 "諸比丘,什麼是通向無為之道?八支聖道。這稱為通向無為之道。諸比丘,我已為你們說了無為,已說了通向無為之道。諸比丘,凡是導師出於慈悲、為弟子謀福利所應做的,我已為你們做了。諸比丘,這些是樹根,這些是空閑處。諸比丘,你們要禪修,不要放逸;不要後悔。這是我們對你們的教誡。"第十一。 第一品。 其攝頌: 身、止、有尋、空、念處, 正勤、神足、根、力、覺支, 道為第十一, 這是其攝頌。 第二品 1. 無為經
- 『『Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
『『Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Vipassanā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ…pe… ayaṃ vo amhākaṃ anusāsanīti.
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakko savicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko vicāramatto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko avicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Animitto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Appaṇihito samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu citte cittānupassī…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
"諸比丘,我將為你們說無為和通向無為之道。請諦聽。諸比丘,什麼是無為?諸比丘,貪的滅盡、嗔的滅盡、癡的滅盡,這稱為無為。諸比丘,什麼是通向無為之道?止。這稱為通向無為之道。諸比丘,我已為你們說了無為,已說了通向無為之道。諸比丘,凡是導師出於慈悲、為**謀福利所應做的,我已為你們做了。諸比丘,這些是樹根,這些是空閑處。諸比丘,你們要禪修,不要放逸;不要後悔。這是我們對你們的教誡。" "諸比丘,我將為你們說無為和通向無為之道。請諦聽。諸比丘,什麼是無為?諸比丘,貪的滅盡、嗔的滅盡、癡的滅盡,這稱為無為。諸比丘,什麼是通向無為之道?觀。這稱為通向無為之道。諸比丘,我已為你們說了無為......這是我們對你們的教誡。" "諸比丘,什麼是通向無為之道?有尋有伺三昧。這稱為通向無為之道......諸比丘,什麼是通向無為之道?無尋唯伺三昧。這稱為通向無為之道......諸比丘,什麼是通向無為之道?無尋無伺三昧。這稱為通向無為之道......" "諸比丘,什麼是通向無為之道?空三昧。這稱為通向無為之道......諸比丘,什麼是通向無為之道?無相三昧。這稱為通向無為之道......諸比丘,什麼是通向無為之道?無愿三昧。這稱為通向無為之道......" "諸比丘,什麼是通向無為之道?在此,諸比丘,比丘于身觀身而住,熱誠、正知、正念,調伏世間的貪憂。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘于受觀受而住......這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘於心觀心......這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘於法觀法而住......這稱為通向無為之道......" "諸比丘,什麼是通向無為之道?在此,諸比丘,比丘爲了未生起的惡不善法不生起,生起欲求,精進,發勤,策勵心,努力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘爲了已生起的惡不善法斷除,生起欲求,精進,發勤,策勵心,努力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘爲了未生起的善法生起,生起欲求,精進,發勤,策勵心,努力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿,生起欲求,精進,發勤,策勵心,努力。這稱為通向無為之道......"
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satibalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti…pe… pītisambojjhaṅgaṃ bhāveti…pe… passaddhisambojjhaṅgaṃ bhāveti…pe… samādhisambojjhaṅgaṃ bhāveti…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….
"諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習欲三摩地勤行具足的神足。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習精進三摩地勤行具足的神足。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習心三摩地勤行具足的神足。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習觀三摩地勤行具足的神足。這稱為通向無為之道......" "諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趣向舍離的信根。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離......的精進根。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......念根。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......定根。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趣向舍離的慧根。這稱為通向無為之道......" "諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離......的信力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......精進力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......念力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......定力。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趣向舍離的慧力。這稱為通向無為之道......" "諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......念覺支。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......擇法覺支......精進覺支......喜覺支......輕安覺支......定覺支......修習依止遠離、依止離貪、依止滅盡、趣向舍離的舍覺支。這稱為通向無為之道......"
『『Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti …pe… sammāvācaṃ bhāveti…pe… sammākammantaṃ bhāveti…pe… sammāājīvaṃ bhāveti…pe… sammāvāyāmaṃ bhāveti…pe… sammāsatiṃ bhāveti…pe… asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ…pe…? Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī』』ti. Paṭhamaṃ.
-
Anatasuttaṃ
-
『『Anatañca vo, bhikkhave, desessāmi, anatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anataṃ…pe…』』. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Dutiyaṃ.
3-32. Anāsavādisuttaṃ
379-
"諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趣向舍離的正見。這稱為通向無為之道......諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習......正思惟......正語......正業......正命......正精進......正念......諸比丘,我將為你們說無為和通向無為之道。請諦聽。諸比丘,什麼是無為......?諸比丘,什麼是通向無為之道?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趣向舍離的正定。這稱為通向無為之道。諸比丘,我已為你們說了無為,已說了通向無為之道。諸比丘,凡是導師出於慈悲、為弟子謀福利所應做的,我已為你們做了。諸比丘,這些是樹根,這些是空閑處。諸比丘,你們要禪修,不要放逸;不要後悔。這是我們對你們的教誡。"第一。 2. 無終經 "諸比丘,我將為你們說無終和通向無終之道。請諦聽。諸比丘,什麼是無終......"(應如無為那樣詳述)。第二。 3-32. 無漏等經 379-
- 『『Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anāsavaṃ…pe… saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, saccaṃ…pe… pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, pāraṃ…pe… nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nipuṇaṃ…pe… sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, sududdasaṃ…pe… ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, ajajjaraṃ…pe… dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dhuvaṃ…pe… apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, apalokitaṃ…pe… anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anidassanaṃ…pe… nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nippapañcaṃ…pe…?
『『Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, santaṃ…pe… amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, amataṃ…pe… paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, paṇītaṃ…pe… sivañca vo, bhikkhave , desessāmi sivagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, sivaṃ…pe… khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, khemaṃ…pe… taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, taṇhākkhayaṃ…pe…?
『『Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, acchariyaṃ…pe… abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, abbhutaṃ…pe… anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anītikaṃ…pe… anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anītikadhammaṃ…pe… nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nibbānaṃ…pe… abyāpajjhañca [abyāpajjhañca (sī. syā. kaṃ. pī.)] vo, bhikkhave, desessāmi abyāpajjhagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, abyāpajjhaṃ…pe… virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, virāgo…pe…?
『『Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, suddhi…pe… muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, mutti…pe… anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, anālayo…pe… dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dīpaṃ…pe… leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, leṇaṃ…pe… tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, tāṇaṃ…pe… saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, saraṇaṃ…pe…anusāsanī』』ti? Bāttiṃsatimaṃ.
- Parāyanasuttaṃ
"諸比丘,我將為你們說無漏和通向無漏之道。請諦聽。諸比丘,什麼是無漏......諸比丘,我將為你們說真實和通向真實之道。請諦聽。諸比丘,什麼是真實......諸比丘,我將為你們說彼岸和通向彼岸之道。請諦聽。諸比丘,什麼是彼岸......諸比丘,我將為你們說微妙和通向微妙之道。請諦聽。諸比丘,什麼是微妙......諸比丘,我將為你們說極難見和通向極難見之道。請諦聽。諸比丘,什麼是極難見......諸比丘,我將為你們說不老和通向不老之道。請諦聽。諸比丘,什麼是不老......諸比丘,我將為你們說堅固和通向堅固之道。請諦聽。諸比丘,什麼是堅固......諸比丘,我將為你們說不動搖和通向不動搖之道。請諦聽。諸比丘,什麼是不動搖......諸比丘,我將為你們說無相和通向無相之道。請諦聽。諸比丘,什麼是無相......諸比丘,我將為你們說無戲論和通向無戲論之道。請諦聽。諸比丘,什麼是無戲論......? "諸比丘,我將為你們說寂靜和通向寂靜之道。請諦聽。諸比丘,什麼是寂靜......諸比丘,我將為你們說不死和通向不死之道。請諦聽。諸比丘,什麼是不死......諸比丘,我將為你們說殊勝和通向殊勝之道。請諦聽。諸比丘,什麼是殊勝......諸比丘,我將為你們說吉祥和通向吉祥之道。請諦聽。諸比丘,什麼是吉祥......諸比丘,我將為你們說安穩和通向安穩之道。請諦聽。諸比丘,什麼是安穩......諸比丘,我將為你們說愛盡和通向愛盡之道。請諦聽。諸比丘,什麼是愛盡......? "諸比丘,我將為你們說稀有和通向稀有之道。請諦聽。諸比丘,什麼是稀有......諸比丘,我將為你們說未曾有和通向未曾有之道。請諦聽。諸比丘,什麼是未曾有......諸比丘,我將為你們說無災和通向無災之道。請諦聽。諸比丘,什麼是無災......諸比丘,我將為你們說無災法和通向無災法之道。請諦聽。諸比丘,什麼是無災法......諸比丘,我將為你們說涅槃和通向涅槃之道。請諦聽。諸比丘,什麼是涅槃......諸比丘,我將為你們說無惱害和通向無惱害之道。請諦聽。諸比丘,什麼是無惱害......諸比丘,我將為你們說離貪和通向離貪之道。請諦聽。諸比丘,什麼是離貪......? "諸比丘,我將為你們說清凈和通向清凈之道。請諦聽。諸比丘,什麼是清凈......諸比丘,我將為你們說解脫和通向解脫之道。請諦聽。諸比丘,什麼是解脫......諸比丘,我將為你們說無執著和通向無執著之道。請諦聽。諸比丘,什麼是無執著......諸比丘,我將為你們說洲渚和通向洲渚之道。請諦聽。諸比丘,什麼是洲渚......諸比丘,我將為你們說洞窟和通向洞窟之道。請諦聽。諸比丘,什麼是洞窟......諸比丘,我將為你們說庇護所和通向庇護所之道。請諦聽。諸比丘,什麼是庇護所......諸比丘,我將為你們說歸依處和通向歸依處之道。請諦聽。諸比丘,什麼是歸依處......教誡?"第三十二。 33. 彼岸經
- 『『Parāyanañca [parāyaṇañca (pī. sī. aṭṭha.)] vo, bhikkhave, desessāmi parāyanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, parāyanaṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, parāyanaṃ. Katamo ca, bhikkhave, parāyanagāmī maggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, parāyanagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā parāyanaṃ, desito parāyanagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī』』ti. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Tettiṃsatimaṃ.
Dutiyo vaggo.
Tassuddānaṃ –
Asaṅkhataṃ anataṃ anāsavaṃ, saccañca pāraṃ nipuṇaṃ sududdasaṃ;
Ajajjaraṃ dhuvaṃ apalokitaṃ, anidassanaṃ nippapañca santaṃ.
Amataṃ paṇītañca sivañca khemaṃ, taṇhākkhayo acchariyañca abbhutaṃ;
Anītikaṃ anītikadhammaṃ, nibbānametaṃ sugatena desitaṃ.
Abyāpajjho virāgo ca, suddhi mutti anālayo;
Dīpo leṇañca tāṇañca, saraṇañca parāyananti.
"諸比丘,我將為你們說彼岸和通向彼岸之道。請諦聽。諸比丘,什麼是彼岸?諸比丘,貪的滅盡、嗔的滅盡、癡的滅盡,這稱為彼岸。諸比丘,什麼是通向彼岸之道?身至念。這稱為通向彼岸之道。諸比丘,我已為你們說了彼岸,已說了通向彼岸之道。諸比丘,凡是導師出於慈悲、為弟子謀福利所應做的,我已為你們做了。諸比丘,這些是樹根,這些是空閑處。諸比丘,你們要禪修,不要放逸;不要後悔。這是我們對你們的教誡。"(應如無為那樣詳述)。第三十三。 第二品。 其攝頌: 無為、無終、無漏,真實、彼岸、微妙、極難見; 不老、堅固、不動搖,無相、無戲論、寂靜。 不死、殊勝、吉祥、安穩,愛盡、稀有與未曾有; 無災、無災法,這是善逝所說的涅槃。 無惱害與離貪,清凈、解脫、無執著; 洲渚、洞窟與庇護所,歸依處與彼岸。
Asaṅkhatasaṃyuttaṃ samattaṃ.
無為相應完。