B01010506uposathādipucchāvissajjanā(齋戒問答解答)c3.5s

Uposathādipucchāvissajjanā

Ādimajjhantapucchanaṃ

  1. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Niyassakammassa…pe… pabbājanīyakammassa…pe… paṭisāraṇīyakammassa…pe… ukkhepanīyakammassa…pe… parivāsadānassa…pe… mūlāyapaṭikassanāya…pe… mānattadānassa…pe… abbhānassa…pe… upasampadākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tajjanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Niyassakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pabbājanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Paṭisāraṇīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Ukkhepanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Sativinayassa ko ādi, kiṃ majje, kiṃ pariyosānaṃ? Amūḷhavinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tassapāpiyasikāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Tiṇavatthārakassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Bhikkhunovādakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Ticīvarena avippavāsasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Santhatasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Rūpiyachaḍḍakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Sāṭiyaggāhāpakasammutiyo ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Pattaggāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Daṇḍasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Sikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ?

Ādimajjhantavissajjanā

  1. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Uposathakammassa sāmaggī ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Pavāraṇākammassa sāmaggī ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Tajjanīyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Niyassakammassa…pe… pabbājanīyakammassa…pe… paṭisāraṇīyakammassa…pe… ukkhepanīyakammassa…pe… parivāsadānassa…pe… mūlāyapaṭikassanāya…pe… mānattadānassa…pe… abbhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Abbhānassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Upasampadākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Upasampadākammassa puggalo ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Tajjanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Tajjanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Niyassakammassa…pe… pabbājanīyakammassa…pe… paṭisāraṇīyakammassa…pe… ukkhepanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Ukkhepanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Sativinayassa ko ādi , kiṃ majjhe, kiṃ pariyosānanti? Sativinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Amūḷhavinayassa …pe… tassapāpiyasikāya…pe… tiṇavatthārakassa…pe… bhikkhunovādakasammutiyā…pe… ticīvarena avippavāsasammutiyā…pe… santhatasammutiyā…pe… rūpiyachaḍḍakasammutiyā…pe… sāṭiyaggāhāpakasammutiyā…pe… pattaggāhāpakasammutiyā…pe… daṇḍasammutiyā…pe… sikkāsammutiyā…pe… daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti? Daṇḍasikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Uposathādipucchāvissajjanā niṭṭhitā.

Atthavasapakaraṇaṃ

334.[a. ni.

這是關於布薩等問題的解答 開始、中間和結束的問題 布薩羯磨的開始是什麼,中間是什麼,結束是什麼?自恣羯磨的開始是什麼,中間是什麼,結束是什麼?呵責羯磨的開始是什麼,中間是什麼,結束是什麼?依止羯磨的...驅出羯磨的...遣回羯磨的...舉罪羯磨的...給予別住的...攝回根本的...給予摩那埵的...出罪的...具足戒羯磨的開始是什麼,中間是什麼,結束是什麼?解除呵責羯磨的開始是什麼,中間是什麼,結束是什麼?解除依止羯磨的開始是什麼,中間是什麼,結束是什麼?解除驅出羯磨的開始是什麼,中間是什麼,結束是什麼?解除遣回羯磨的開始是什麼,中間是什麼,結束是什麼?解除舉罪羯磨的開始是什麼,中間是什麼,結束是什麼?念處治的開始是什麼,中間是什麼,結束是什麼?不癡治的開始是什麼,中間是什麼,結束是什麼?求罪性的開始是什麼,中間是什麼,結束是什麼?草覆地的開始是什麼,中間是什麼,結束是什麼?教誡比丘尼許可的開始是什麼,中間是什麼,結束是什麼?三衣不離宿許可的開始是什麼,中間是什麼,結束是什麼?坐具許可的開始是什麼,中間是什麼,結束是什麼?捨棄金銀許可的開始是什麼,中間是什麼,結束是什麼?接受衣物許可的開始是什麼,中間是什麼,結束是什麼?接受缽許可的開始是什麼,中間是什麼,結束是什麼?杖許可的開始是什麼,中間是什麼,結束是什麼?繩許可的開始是什麼,中間是什麼,結束是什麼?杖繩許可的開始是什麼,中間是什麼,結束是什麼? 開始、中間和結束的解答 布薩羯磨的開始是什麼,中間是什麼,結束是什麼?布薩羯磨的開始是和合,中間是行為,結束是完成。 自恣羯磨的開始是什麼,中間是什麼,結束是什麼?自恣羯磨的開始是和合,中間是行為,結束是完成。 呵責羯磨的開始是什麼,中間是什麼,結束是什麼?呵責羯磨的開始是事由和人,中間是白,結束是羯磨文。 依止羯磨的...驅出羯磨的...遣回羯磨的...舉罪羯磨的...給予別住的...攝回根本的...給予摩那埵的...出罪的開始是什麼,中間是什麼,結束是什麼?出罪的開始是事由和人,中間是白,結束是羯磨文。 具足戒羯磨的開始是什麼,中間是什麼,結束是什麼?具足戒羯磨的開始是人,中間是白,結束是羯磨文。 解除呵責羯磨的開始是什麼,中間是什麼,結束是什麼?解除呵責羯磨的開始是正確行為,中間是白,結束是羯磨文。 解除依止羯磨的...解除驅出羯磨的...解除遣回羯磨的...解除舉罪羯磨的開始是什麼,中間是什麼,結束是什麼?解除舉罪羯磨的開始是正確行為,中間是白,結束是羯磨文。 念處治的開始是什麼,中間是什麼,結束是什麼?念處治的開始是事由和人,中間是白,結束是羯磨文。 不癡治的...求罪性的...草覆地的...教誡比丘尼許可的...三衣不離宿許可的...坐具許可的...捨棄金銀許可的...接受衣物許可的...接受缽許可的...杖許可的...繩許可的...杖繩許可的開始是什麼,中間是什麼,結束是什麼?杖繩許可的開始是事由和人,中間是白,結束是羯磨文。 關於布薩等問題的解答結束。 利益章 334.[增支部

10.334; pari. 22] Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya.

Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu. Yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya taṃ appasannānaṃ pasādāya. Yaṃ appasannānaṃ pasādāya taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ pasannānaṃ bhiyyobhāvāya taṃ saddhammaṭṭhitiyā. Yaṃ saddhammaṭṭhitiyā taṃ vinayānuggahāya.

Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu. Yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghasuṭṭhu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ saṅghasuṭṭhu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ saṅghasuṭṭhu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghasuṭṭhu taṃ appasannānaṃ pasādāya. Yaṃ saṅghasuṭṭhu taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghasuṭṭhu taṃ saddhammaṭṭhitiyā. Yaṃ saṅghasuṭṭhu taṃ vinayānuggahāya.

Yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghaphāsu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya . Yaṃ saṅghaphāsu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ saṅghaphāsu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghaphāsu taṃ appasannānaṃ pasādāya. Yaṃ saṅghaphāsu taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghaphāsu taṃ saddhammaṭṭhitiyā. Yaṃ saṅghaphāsu taṃ vinayānuggahāya. Yaṃ saṅghaphāsu taṃ saṅghasuṭṭhu.

Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya…pe… yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya… yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya… yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya… yaṃ appasannānaṃ pasādāya… yaṃ pasannānaṃ bhiyyobhāvāya… yaṃ saddhammaṭṭhitiyā… yaṃ vinayānuggahāya taṃ saṅghasuṭṭhu. Yaṃ vinayānuggahāya taṃ saṅghaphāsu. Yaṃ vinayānuggahāya taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ vinayānuggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ vinayānuggahāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ vinayānuggahāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ vinayānuggahāya taṃ appasannānaṃ pasādāya. Yaṃ vinayānuggahāya taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ vinayānuggahāya taṃ saddhammaṭṭhitiyāti.

Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇeti.

Atthavasapakaraṇaṃ niṭṭhitaṃ.

Mahāvaggo niṭṭhito.

Tassuddānaṃ –

Paṭhamaṃ aṭṭhapucchāyaṃ, paccayesu punaṭṭha ca;

Bhikkhūnaṃ soḷasa ete, bhikkhunīnañca soḷasa.

Peyyālaantarā bhedā, ekuttarikameva ca;

Pavāraṇatthavasikā, mahāvaggassa saṅgahoti.

[增支部10.334; 附隨22] 如來基於十種利益為弟子制定學處 - 爲了僧團的善好,爲了僧團的安樂,爲了調伏惡人,爲了善比丘的安住,爲了防護現法的漏,爲了對治後世的漏,爲了令未信者生信,爲了令已信者增長,爲了正法久住,爲了律的攝受。 凡是僧團的善好,即是僧團的安樂。凡是僧團的安樂,即是爲了調伏惡人。凡是爲了調伏惡人,即是爲了善比丘的安住。凡是爲了善比丘的安住,即是爲了防護現法的漏。凡是爲了防護現法的漏,即是爲了對治後世的漏。凡是爲了對治後世的漏,即是爲了令未信者生信。凡是爲了令未信者生信,即是爲了令已信者增長。凡是爲了令已信者增長,即是爲了正法久住。凡是爲了正法久住,即是爲了律的攝受。 凡是僧團的善好,即是僧團的安樂。凡是僧團的善好,即是爲了調伏惡人。凡是僧團的善好,即是爲了善比丘的安住。凡是僧團的善好,即是爲了防護現法的漏。凡是僧團的善好,即是爲了對治後世的漏。凡是僧團的善好,即是爲了令未信者生信。凡是僧團的善好,即是爲了令已信者增長。凡是僧團的善好,即是爲了正法久住。凡是僧團的善好,即是爲了律的攝受。 凡是僧團的安樂,即是爲了調伏惡人。凡是僧團的安樂,即是爲了善比丘的安住。凡是僧團的安樂,即是爲了防護現法的漏。凡是僧團的安樂,即是爲了對治後世的漏。凡是僧團的安樂,即是爲了令未信者生信。凡是僧團的安樂,即是爲了令已信者增長。凡是僧團的安樂,即是爲了正法久住。凡是僧團的安樂,即是爲了律的攝受。凡是僧團的安樂,即是僧團的善好。 凡是爲了調伏惡人...凡是爲了善比丘的安住...凡是爲了防護現法的漏...凡是爲了對治後世的漏...凡是爲了令未信者生信...凡是爲了令已信者增長...凡是爲了正法久住...凡是爲了律的攝受,即是僧團的善好。凡是爲了律的攝受,即是僧團的安樂。凡是爲了律的攝受,即是爲了調伏惡人。凡是爲了律的攝受,即是爲了善比丘的安住。凡是爲了律的攝受,即是爲了防護現法的漏。凡是爲了律的攝受,即是爲了對治後世的漏。凡是爲了律的攝受,即是爲了令未信者生信。凡是爲了律的攝受,即是爲了令已信者增長。凡是爲了律的攝受,即是爲了正法久住。 一百義,一百法, 二百語言, 四百智, 利益章。 利益章結束。 大品結束。 其摘要: 第一是八問, 緣起又八, 比丘十六, 比丘尼也十六。 略說中的分別, 以及遞增, 自恣和利益, 這是大品的攝頌。

Atthavasapakaraṇaṃ niṭṭhitaṃ.

利益章結束。