B040603Saddanītippakaraṇaṃ(padamālā)(語法論(詞形變化))c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Saddanītippakaraṇaṃ (padamālā)

Ganthārambhakathā

Dhīrehi magganāyena, yena buddhena desitaṃ;

Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ.

Taṃ namitvā mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;

Mahākāruṇikaṃ seṭṭhaṃ, visuddhaṃ suddhidāyakaṃ.

Saddhammañcassa pūjetvā, suddhaṃ santamasaṅkhataṃ;

Atakkāvacaraṃ suṭṭhu, vibhattaṃ madhuraṃ sivaṃ.

Saṅghassa ca』ñjaliṃ katvā, puññakkhettassa tādino;

Sīlasamādhipaññādi-visuddhaguṇajotino.

Namassanādipuññassa, katassa ratanattaye;

Tejasāhaṃ pahantvāna, antarāye asesato.

Lokanītiviyattassa, satthu saddhammanītino;

Sāsanatthaṃ pavakkhāmi, saddanītimanākulaṃ.

Āsavakkhayalābhena, hoti sāsanasampadā;

Āsavakkhayalābho ca, saccādhigamahetuko.

Saccādhigamanaṃ tañca, paṭipattissitaṃ mataṃ;

Paṭipatti ca sā kāmaṃ, pariyattiparāyaṇā.

Pariyattābhiyuttānaṃ, viditvā saddalakkhaṇaṃ;

Yasmā na hoti sammoho, akkharesu padesu ca.

Yasmā cāmohabhāvena, akkharesu padesu ca;

Pāḷiyatthaṃ vijānanti, viññū sugatasāsane.

Pāḷiyatthāvabodhena, yoniso satthusāsane;

Sappaññā paṭipajjanti, paṭipattimatandikā.

Yoniso paṭipajjitvā, dhammaṃ lokuttaraṃ varaṃ;

Pāpuṇanti visuddhāya, sīlādipaṭipattiyā.

Tasmā tadatthikā suddhaṃ, nayaṃ nissāya viññunaṃ;

Bhaññamānaṃ mayā sadda-nītiṃ gaṇhantu sādhukaṃ.

Dhātu dhātūhi nipphanna-rūpāni ca salakkhaṇo;

Sandhināmādibhedo ca, padānaṃ tu vibhatti ca.

Pāḷinayādayocceva-mettha nānappakārato;

Sāsanassopakārāya, bhavissati vibhāvanā.

我來為您完整翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 詞法論著(詞形變化篇) 著作緣起品 由智者所尋求,佛陀所宣說; 於此了知法已,得證不死境。 禮敬彼大勇者,一切知導師; 最勝大悲者,清凈能凈化。 恭敬其正法,清凈寂無為; 超越思維境,善說甘美安。 合掌禮僧伽,如是福田眾; 戒定慧等德,清凈光明照。 由禮敬等福,所作三寶中; 愿我以威力,斷盡諸障礙。 世間善巧者,導師正法律; 為護持教法,今說無亂語法。 以漏盡證得,圓滿於教法; 漏盡之證得,緣于真諦悟。 如是真諦悟,依止於修行; 此等諸修行,皆以教法依。 善學教法者,了知語法相; 于諸字句中,不生諸迷惑。 以無迷惑故,于諸字句中; 智者能了知,善逝教法義。 由通達法義,如理于師教; 具慧不懈怠,依法而修行。 如理而修行,殊勝出世法; 以清凈持戒,等行得成就。 是故求此義,依智者凈道; 我所說語法,愿善加領受。 諸根本詞素,及所生詞形; 具足諸特相,連音名等別。 復有諸詞類,及語法變化; 巴利諸法則,種種而差別。 為令教法住,當作此闡明。

  1. Savikaraṇākhyātavibhāga

Tattha dhātūti kenaṭṭhena dhātu? Sakatthampi dhāretīti dhātu, atthātisayayogato paratthampi dhāretīti dhātu, vīsatiyā upasaggesu yena kenaci upasaggena atthavisesakāraṇena paṭibaddhā atthavisesampi dhāretīti dhātu, 『『ayaṃ imissā attho, ayamito paccayo paro』』tiādinā anekappakārena paṇḍitehi dhāriyati esātipi dhātu, vidahanti viduno etāya saddanipphattiṃ ayalohādimayaṃ ayalohādidhātūhi viyātipi dhātu. Evaṃ tāva dhātusaddassattho veditabbo.

Dhātusaddo jinamate, itthiliṅgattane mato;

Satthe pulliṅgabhāvasmiṃ, kaccāyanamate dvisu.

Atha vā jinamate 『『tato gotamidhātūnī』』ti ettha dhātusaddo liṅgavipallāse vattati 『『pabbatāni vanāni cā』』ti ettha pabbatasaddo viya, na panettha vattabbaṃ 『『aṭṭhivācakattā napuṃsakaniddeso』』ti aṭṭhivācakattepi 『『dhātuyo』』ti itthiliṅgadassanato. Bhūvādayo saddā dhātavo. Seyyathidaṃ? Bhū i ku ke takka taka taki sukaiccādayo. Gaṇato te aṭṭhavidhā bhūvādigaṇo rudhādigaṇo divādigaṇo svādigaṇo kiyādigaṇo gahādigaṇo tanādigaṇo curādigaṇo cāti. Idāni tesaṃ vikaraṇasaññite paccaye dassessāma. Anekavidhā hi paccayā nānappakāresu nāmanāma kitanāma samāsanāma taddhitanāmākhyātesu pavattanato. Saṅkhepato pana duvidhāva nāmapaccayo ākhyātapaccayo cāti. Tatrāpi ākhyātapaccayā duvidhā vikaraṇapaccayanovikaraṇapaccayavasena. Tattha vikaraṇapaccayo akārādisattarasavidho aggahitaggahaṇena pannarasavidho ca. Novikaraṇapaccayo pana kha cha sādinekavidho. Ye rūpanipphattiyā upakārakā atthavisesassa jotakā vā ajotakā vā lopanīyā vā alopanīyā vā, te saddā paccayā.

Paṭicca kāraṇaṃ taṃ taṃ, entīti paccayātha vā;

Paṭicca saddanipphatti, ito etīti paccayā.

Nāmikappaccayānaṃ yo, vibhāgo āvi hessati;

Nāmakappe yato tasmā, na taṃ vitthārayāmase.

Yo novikaraṇānaṃ tu, paccayānaṃ vibhāgato;

So panākhyātakappamhi, vitthārenā』gamissatīti.

Iccānekavidhesu paccayesu 『『vikaraṇapaccayā nāma ime』』ti sallakkhetabbā. Kathaṃ? Bhūvādigaṇato apaccayo hoti kattari, rudhādigaṇato akārivaṇṇekārokārapaccayā honti kattari, pubbamajjhaṭṭhāne niggahītāgamo ca, divādigaṇato yapaccayo hoti kattari, svādigaṇato ṇu ṇā uṇāpaccayā honti kattari, kiyādigaṇato nāpaccayo hoti kattari, gahādigaṇato ppa ṇhāpaccayā honti kattari, tanādigaṇato o yirapaccayā honti kattari, curādigaṇato ṇe ṇayapaccayā honti kattari.

Akāro ca ivaṇṇo ca, e okārā ca yo tathā;

Ṇu ṇā uṇā ca nā ppa ṇhā-yirā ṇe ṇayapaccayā.

Aggahitaggahaṇena, evaṃ pannarase』ritā;

Vikaraṇavhayā ete, paccayāti vibhāvaye.

Ye evaṃ niddiṭṭhehi vikaraṇapaccayehi tadaññehi ca sappaccayā aṭṭhavidhā dhātugaṇā suttantesu bahūpakārā, tesvāyaṃ bhūvādigaṇo. Bhū sattāyaṃ, bhūdhātu vijjamānatāyaṃ vattati. Sakammikākammikāsu dhātūsu ayaṃ akammikā dhātu, na pana 『『dhammabhūto』』tiādīsu pattiatthavācikā aparā bhūdhātu viya sakammikā. Esā hi pariabhiādīhi upasaggehi yuttāyeva sakammikā bhavati, na upa parā pātuādīhi upasagganipātehi yuttāpi. Ato imissā siddhāni rūpāni dvidhā ñeyyāni akammakapadāni sakammakapadāni cāti.

我來為您翻譯這段巴利文: 1. 帶詞形變化動詞之分別 其中"詞根"是什麼意義?詞根是能持自義,由於與殊勝義相應故也能持他義,與二十種字首中任何一個字首結合而能持特殊意義故為詞根,因為智者以"此是其義,此後有此詞綴"等多種方式持守故為詞根,又如同鐵等金屬由金屬元素構成,智者由此造作語詞故為詞根。如是應知詞根一詞之義。 詞根之語在佛教中,被認為是陰性; 在文法中為陽性,迦旃延論中二性皆可。 或者在佛教中,如"瞿曇女之骨"處,詞根一詞轉為陰性,如同"山與林"處山字一般。此處不應說"因表骨故用中性",因為即便表骨,也見有"諸元素"等陰性用例。布(bhū)等語詞為詞根。其為何?布、伊、俱、計、思、動、思、樂等。 依類別有八種:布等類、盧陀等類、提婆等類、須等類、祈等類、伽訶等類、檀等類及注羅等類。現在我們將說明它們的所謂詞形變化詞綴。因為在名詞、代名詞、過去分詞名詞、複合詞名詞、從屬名詞及動詞等諸多方面,詞綴有多種。但簡要而言只有二種:名詞詞綴和動詞詞綴。其中動詞詞綴又分兩種:詞形變化詞綴和非詞形變化詞綴。其中詞形變化詞綴有十七種以a等開始,若不計重複則有十五種。非詞形變化詞綴則有kha、cha、sa等多種。凡對詞形構成有助益、能顯或不顯特殊意義、可省略或不可省略的語詞,皆為詞綴。 依賴各種因緣,而生故為詞綴;或 依此語詞產生,從此生故詞綴。 名詞性詞綴分別,將在名詞篇中明; 是故於此不作,詳細之闡釋也。 非詞形變化詞綴,諸種分別之義; 將於動詞篇中,詳細解說宣示。 在如是多種詞綴中,應當了知"此等為詞形變化詞綴"。如何?從布等類得a詞綴于作者,從盧陀等類得a、ā、i、ī、e、o詞綴于作者,以及前中后位加鼻音,從提婆等類得ya詞綴于作者,從須等類得ṇu、ṇā、uṇā詞綴于作者,從祈等類得nā詞綴于作者,從伽訶等類得ppa、ṇhā詞綴于作者,從檀等類得o、yira詞綴于作者,從注羅等類得ṇe、ṇaya詞綴于作者。 a音及i音等,e、o音以及ya; ṇu、ṇā、uṇā與nā,ppa、ṇhā、yira、ṇe、ṇaya。 若不計重複者,如是說十五種; 此等名為詞形,變化詞綴應知。 如是所說詞形變化詞綴及其他詞綴所成八類詞根組,于經典中多有助益,其中此為布等類。布表示存在,布根用於表示存在性。在及物不及物諸詞根中,此為不及物詞根,而非如"成為法"等處表達獲得義的另一布根為及物。此布根唯與pari、abhi等字首結合時成及物,即使與upa、parā、pātu等字首、不變詞結合也不成及物。因此,此詞之成形應知有二種:不及物語詞與及物語詞。

Suddhakattukriyāpadaniddesa

Tatra bhavati ubbhavati samubbhavati pabhavati parābhavati sambhavati vibhavati, bhoti sambhoti vibhoti pātubhavati pātubbhavati pātubhoti, imāni akammakapadāni. Ettha pātuiti nipāto, so 『『āvibhavati tirobhavatī』』tiādīsu āvi tironipātā viya bhūdhātuto nipphannākhyātasaddassa neva visesakaro, na ca sakammakattasādhako. Uiccādayo upasaggā, te pana visesakarā, na sakammakattasādhakā. Yesamattho kammena sambandhanīyo na hoti, tāni padāni akammakāni. Akammakapadānaṃ yathārahaṃ sakammakākammakavasena attho kathetabbo. Paribhoti paribhavati, abhibhoti abhibhavati, adhibhoti adhibhavati, atibhoti atibhavati, anubhoti anubhavati, samanubhoti samanubhavati, abhisambhoti abhisambhavati, imāni sakammakapadāni. Ettha pariiccādayo upasaggā, te bhūdhātuto nipphannākhyātasaddassa visesakarā ceva sakammakattasādhakā ca. Yesamattho kammena sambandhanīyo, tāni padāni sakammakāni. Sakammakapadānaṃ sakammakavasena attho kathetabbo, kvaci akammakavasenapi. Evaṃ suddhakattukriyāpadāni bhavanti. Uddesoyaṃ.

Tatra bhavatīti hoti vijjati paññāyati sarūpaṃ labhati. Ubbhavatīti uppajjati sarūpaṃ labhati. Samubbhavatīti samuppajjati sarūpaṃ labhati. Pabhavatīti hoti sambhavati. Atha vā pabhavatīti yato kutoci sandati, na vicchijjati, avicchinnaṃ hoti, taṃ taṃ ṭhānaṃ visarati. Parābhavatīti parābhavo hoti byasanaṃ āpajjati avuddhiṃ pāpuṇāti. Sambhavatīti suṭṭhu bhavati vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vibhavatīti ucchijjati vinassati vipajjati, visesato vā bhavati sampajjati. Bhoti sambhoti vibhotīti imāni 『『bhavati sambhavati vibhavatī』』ti imehi yathākkamaṃ samānaniddesāni. Pātubhavatīti pakāsati dissati paññāyati pākaṭaṃ hoti. Pātubbhavati pātubhotīti imāni 『『pātubhavatī』』ti iminā samānaniddesāni. Evaṃ akammakapadānaṃ yathārahaṃ sakammakākammakavasena atthakathanaṃ daṭṭhabbaṃ. Evamuttaratrāpi aññesampi akammakapadānaṃ.

Paribhotidukādīsu pana sattasu dukesu yathākkamaṃ dve dve padāni samānatthāni, tasmā dve dve padāniyeva gahetvā niddisissāma. Tatra paribhoti paribhavatīti paraṃ hiṃsati pīḷeti, atha vā hīḷeti avajānāti. Abhibhoti abhibhavatīti paraṃ ajjhottharati maddati. Adhibhoti adhibhavatīti paraṃ abhimadditvā bhavati attano vasaṃ vattāpeti. Atibhoti atibhavatīti paraṃ atikkamitvā bhavati. Anubhoti anubhavatīti sukhadukkhaṃ vedeti paribhuñjati sukhadukkhapaṭisaṃvedī hoti. Samanubhoti samanubhavatīti sukhadukkhaṃ suṭṭhu vedeti suṭṭhu paribhuñjati suṭṭhu sukhadukkhapaṭisaṃvedī hoti. Abhisambhoti abhisambhavatīti paraṃ ajjhottharati maddati. Evaṃ sakammakapadānaṃ sakammakavasena atthakathanaṃ daṭṭhabbaṃ. Katthaci pana gacchatīti pavattatīti evaṃ akammakavasenapi. Evamuttaratrāpi aññesaṃ sakammakapadānaṃ.

Apaccayo paro hoti, bhūvādigaṇato sati;

Suddhakattukriyākhyāne, sabbadhātukanissite.

Ayaṃ suddhakattukriyāpadānaṃ niddeso.

我來為您翻譯這段巴利文: 純作者動作語詞解說 其中bhavati(有)、ubbhavati(生起)、samubbhavati(生出)、pabhavati(發生)、parābhavati(衰退)、sambhavati(產生)、vibhavati(消失)、bhoti(有)、sambhoti(產生)、vibhoti(消失)、pātubhavati(顯現)、pātubbhavati(顯現)、pātubhoti(顯現),這些是不及物語詞。此中pātu為不變詞,它如同āvibhavati(顯現)、tirobhavati(隱沒)等處的āvi、tiro等不變詞,既不能改變由bhū詞根所生動詞詞形的意義,也不能使之成為及物。u等為字首,它們能改變意義,但不能使之成為及物。凡其義不須與所作相連者,彼等語詞即為不及物。不及物語詞應依及物不及物性適當解說其義。 paribhoti(輕視)、paribhavati(輕視)、abhibhoti(征服)、abhibhavati(征服)、adhibhoti(支配)、adhibhavati(支配)、atibhoti(超越)、atibhavati(超越)、anubhoti(經驗)、anubhavati(經驗)、samanubhoti(完全經驗)、samanubhavati(完全經驗)、abhisambhoti(完全征服)、abhisambhavati(完全征服),這些是及物語詞。此中pari等為字首,它們既能改變由bhū詞根所生動詞詞形的意義,也能使之成為及物。凡其義須與所作相連者,彼等語詞即為及物。及物語詞應依及物性解說其義,有時也依不及物性。如是為純作者動作語詞。此為列舉。 其中"bhavati"即存在、出現、顯明、獲得自性。"ubbhavati"即生起、獲得自性。"samubbhavati"即一起生起、獲得自性。"pabhavati"即存在、產生。或者"pabhavati"即從某處流出、不斷絕、成為不間斷、散佈到各處。"parābhavati"即成為衰退、遭遇災難、達到不增長。"sambhavati"即善好地存在、達到增長、成長、廣大。"vibhavati"即斷絕、消失、毀滅,或特別地存在、成就。bhoti、sambhoti、vibhoti這些分別與bhavati、sambhavati、vibhavati同義。"pātubhavati"即顯明、可見、顯現、成為明顯。pātubbhavati、pātubhoti這些與pātubhavati同義。如是應見不及物語詞依及物不及物性適當解說其義。如是以下其他不及物語詞亦然。 在paribhoti等七對中,依序每兩個語詞同義,因此我們將每取兩個語詞來說明。其中paribhoti、paribhavati即傷害他人、壓迫,或輕視、蔑視。abhibhoti、abhibhavati即壓制他人、征服。adhibhoti、adhibhavati即征服他人而存在、使隨己意。atibhoti、atibhavati即超越他人而存在。anubhoti、anubhavati即感受苦樂、受用、成為苦樂的感受者。samanubhoti、samanubhavati即善好地感受苦樂、善好地受用、善好地成為苦樂的感受者。abhisambhoti、abhisambhavati即壓制他人、征服。如是應見及物語詞依及物性解說其義。然而某些處也可依"行進"即"運作"等不及物性解說。如是以下其他及物語詞亦然。 從布等詞根類,若為純作者動; 依一切詞根時,後加a詞綴成。 這是純作者動作語詞的解說。

Hetukattukriyāpadaniddesa

Bhāveti vibhāvetisambhāveti paribhāveti, evaṃ hetukattukriyāpadāni bhavanti. Ekakammakavasenesamattho gahetabbo . Pacchimassa pana dvikammakavasenapi. Paribhāvāpeti abhibhāvāpeti anubhāvāpeti, evampi hetukattukriyāpadāni bhavanti. Dvikammakavasenesamattho gahetabbo. Iccevaṃ dvidhā hetukattukriyāpadāni ñeyyāni, aññānipi gahetabbāni.

Tatra bhāvetīti puggalo bhāvetabbaṃ yaṃ kiñci bhāveti āsevati bahulīkaroti, atha vā bhāvetīti vaḍḍheti. Vibhāvetīti bhāvetabbaṃ yaṃ kiñci vibhāveti visesena bhāveti, vividhena vā ākārena bhāveti bhāvayati vaḍḍheti, atha vā vibhāvetīti abhāveti antaradhāpeti. Sambhāvetīti yassa kassaci guṇaṃ sambhāveti sambhāvayati suṭṭhu pakāseti ukkaṃseti. Paribhāvetīti paribhāvetabbaṃ yaṃ kiñci paribhāveti paribhāvayati samantato vaḍḍheti. Evaṃ ekakammakavasenattho gahetabbo. Atha vā paribhāvetīti vāsetabbaṃ vatthuṃ paribhāveti paribhāvayati vāseti gandhaṃ gāhāpeti. Evaṃ dvikammakavasenāpi attho gahetabbo. Paribhāvāpetīti puggalo puggalena sapattaṃ paribhāvāpeti hiṃsāpeti, atha vā paribhāvāpetīti hīḷāpeti avajānāpeti. Abhibhāvāpetīti puggalo puggalena sapattaṃ abhibhāvāpeti ajjhottharāpeti. Anubhāvāpetīti puggalo puggalena sampattiṃ anubhāvāpeti paribhojeti.

Payutto kattunā yoge, ṭhitoyevāppadhāniye;

Kriyaṃ sādheti etassa, dīpakaṃ sāsane padaṃ.

Karaṇavacanaṃyeva, yebhuyyena padissati;

Ākhyāte kāritaṭṭhānaṃ, sandhāya kathitaṃ idaṃ.

Na nāme kāritaṭṭhānaṃ, 『『bodhetā』』 itiādikaṃ;

『『Sunakhehipi khādāpenti』』, iccādīni padāni ca;

Āharitvāna dīpeyya, payogakusalo budho.

Tatridaṃ karaṇavacanaṃ kammatthadīpakaṃ, upayogasāmivacanānipi taddīpakāni yojetabbāni. Kathaṃ? Paribhāvāpetīti puggalo puggalaṃ sapattaṃ paribhāvāpetīti, tathā paribhāvāpetīti puggalo puggalassa sapattaṃ paribhāvāpetīti. Sesāni nayānusārena niddisitabbāni. Evaṃ sabbānetāni karaṇopayogasāmivacanāni kammatthadīpakāniyeva honti, tasmā dvikammakavasenattho gahetabbo.

Ayaṃ hetukattukriyāpadānaṃ niddeso.

Kammakriyāpadaniddesa

Bhaviyate vibhaviyate paribhaviyate abhibhaviyate anubhaviyate paribhūyate abhibhūyate anubhūyate, evaṃ kammuno kriyāpadāni bhavanti. Aññathā ca bhaviyyate vibhaviyyate paribhaviyyate abhibhaviyyate anubhaviyyate paribhuyyate abhibhuyyate anubhuyyateti. Ettha kammuno kriyāpadāniyeva kammakattuno kriyāpadāni katvā yojetabbāni. Visuñhi kammakattuno kriyāpadāni na labbhanti.

我來為您翻譯這段巴利文: 使役作者動作語詞解說 bhāveti(使存在)、vibhāveti(使特別存在)、sambhāveti(使產生)、paribhāveti(使遍滿),如是為使役作者動作語詞。應取其義作為單賓語。但最後一個也可作為雙賓語。paribhāvāpeti(使令輕視)、abhibhāvāpeti(使令征服)、anubhāvāpeti(使令經驗),如是也是使役作者動作語詞。應取其義作為雙賓語。如是應知使役作者動作語詞有二種,其他的也應當取用。 其中"bhāveti"即人使某所當修習者存在、修習、多作,或者"bhāveti"即增長。"vibhāveti"即使某所當修習者特別存在、以種種方式使存在、使生起、使增長,或者"vibhāveti"即使不存在、使消失。"sambhāveti"即讚歎任何人的功德、善好地顯示、稱揚。"paribhāveti"即使某所當遍滿者遍滿、從各方面增長。如是應依單賓語取其義。或者"paribhāveti"即使當熏習之物熏習、使染上香氣。如是也可依雙賓語取其義。"paribhāvāpeti"即人使人輕視敵人、使傷害,或者"paribhāvāpeti"即使輕視、使蔑視。"abhibhāvāpeti"即人使人征服敵人、使壓制。"anubhāvāpeti"即人使人經驗財富、使享受。 與作者相應時,立於非主要位; 為其作成動作,此語顯教法中。 大多見工具語,此說針對使役; 動詞處之意義,非關名詞用法。 "使覺悟者"等語,非名詞中使役; "使狗啃食"等語,善解用例者; 當引用闡明之,以智慧明瞭知。 此中工具語表示賓語義,與格和屬格也應配合表示此義。如何?"paribhāvāpeti"即人使人輕視敵人,又如"paribhāvāpeti"即人使某人的敵人受輕視。其餘應依類推說明。如是這一切工具語、賓格語、屬格語都表示賓語義,因此應取其義作為雙賓語。 這是使役作者動作語詞的解說。 受動作語詞解說 bhaviyate(被存在)、vibhaviyate(被特別存在)、paribhaviyate(被輕視)、abhibhaviyate(被征服)、anubhaviyate(被經驗)、paribhūyate(被輕視)、abhibhūyate(被征服)、anubhūyate(被經驗),如是為受動作語詞。另外也有bhaviyyate(被存在)、vibhaviyyate(被特別存在)、paribhaviyyate(被輕視)、abhibhaviyyate(被征服)、anubhaviyyate(被經驗)、paribhuyyate(被輕視)、abhibhuyyate(被征服)、anubhuyyate(被經驗)等形式。此中應將這些受動作語詞作為受詞作者動作語詞來配合使用。因為受詞作者動作語詞不能單獨獲得。

Tatra bhaviyateti bhāvetabbaṃ yaṃ kiñci puggalena bhāviyate āseviyate bahulīkariyate, atha vā bhaviyateti vaḍḍhiyate. Vibhaviyateti vibhāvetabbaṃ yaṃ kiñci puggalena vibhaviyate visesena bhaviyate, vividhena vā ākārena bhaviyate vaḍḍhiyate, atha vā vibhaviyateti abhaviyate antaradhāpiyate. Paribhaviyateti sapatto puggalena paribhaviyate hiṃsiyate, atha vā paribhaviyateti hīḷiyate avajāniyate. Abhibhaviyateti sapatto puggalena abhibhaviyate ajjhotthariyate abhimaddiyate. Anubhaviyateti sampatti puggalena anubhaviyate paribhuñjiyate. Paribhūyatetiādīni tīṇi 『『paribhaviyate』』tiādīhi tīhi samānaniddesāni. Sesāni pana yathāvuttehi yaṃ kammameva padhānato gahetvā niddisiyati padaṃ, taṃ kammatthadīpakaṃ. Tasmā kattari ekavacanena niddiṭṭhepi yadi kammaṃ bahuvacanavasena vattabbaṃ, bahuvacanantaññeva kammuno kriyāpadaṃ dissati. Yadi panekavacanavasena vattabbaṃ, ekavacanantaññeva. Tathā kattari bahuvacanena niddiṭṭhepi yadi kammaṃ ekavacanavasena vattabbaṃ, ekavacanantaññeva kammuno kriyāpadaṃ dissati. Yadi pana bahuvacanavasena vattabbaṃ, bahuvacanantaññeva. Kathaṃ? Bhikkhunā dhammo bhaviyate, bhikkhunā dhammā bhaviyante, bhikkhūhi dhammo bhaviyate, bhikkhūhi dhammā bhaviyanteti. Iminā nayena sabbattha kammuno kriyāpadesu vohāro kātabbo. Yasmiṃ pana kammuno kriyāpade kammatthadīpake kammabhūtassevatthassa kattubhāvaparikappo hoti, taṃ kammakattutthadīpakaṃ, taṃ kammuno kriyāpadato visuṃ na labbhati. Ayaṃ panettha atthaviññāpane payogaracanā. Sayameva paribhaviyate dubbhāsitaṃ bhaṇaṃ bālo tappaccayā aññehi paribhūtopi, sayameva abhibhaviyate pāpakārī niraye nirayapālehi abhibhūtopi tathārūpassa kammassa sayaṃ katattāti. Ettha hi sayameva pīyate pānīyaṃ, sayameva kaṭo kariyatetiādīsu viya sukhābhisaṅkharaṇīyatā labbhateva, tato kammakattutā ca.

Ayaṃ kammuno kriyāpadānaṃ niddeso.

這裡是對巴利文的完整中文直譯: 在此,"被修習"意為任何被個人所修習、所親近、所多作的,或者"被修習"意為被增長。"被特別修習"意為任何被個人所特別修習、被殊勝地修習,或以種種行相被修習、被增長,或者"被特別修習"意為被非修習、被消失。"被輕蔑"意為敵對者被個人所輕蔑、所傷害,或者"被輕蔑"意為被輕視、被輕賤。"被征服"意為敵對者被個人所征服、所壓制、所碾壓。"被受用"意為圓滿被個人所受用、所享用。後面三個詞"被輕蔑"等三詞與前面"被輕蔑"等三詞意義相同。其餘諸詞,凡是依所說而主要取其業處而解說的詞,即是表達業處的詞。因此,即使以單數表示作者,若業處應以複數表達,則業處的動詞即顯現為複數。若應以單數表達,則即為單數。同樣,即使以複數表示作者,若業處應以單數表達,則業處的動詞即顯現為單數。若應以複數表達,則即為複數。如何?比丘修習法,比丘修習諸法,諸比丘修習法,諸比丘修習諸法。依此方式,在一切處應作業處動詞的言說。若在表達業處的業處動詞中,作為業處的義理被假設為作者性,那即是表達業作者義,它不能從業處動詞中分離獲得。這裡是在義理表達上的用例構造。愚人說惡語自己被輕蔑,因此也被他人所輕視;作惡者自己被征服,在地獄中也被地獄守卒所征服,因為自己造作如是業。這裡正如"水自己被飲"、"蓆子自己被作"等例中,可得安樂之所造作性,由此也有業作者性。 這是業處動詞的解說。

Bhāvakriyāpadaniddesa

Bhūyate bhaviyate ubbhaviyate, evaṃ bhāvassa kriyāpadāni bhavanti. Aññathā ca bhuyyate bhaviyyate ubbhaviyyateti. Tatra yathā ṭhīyatepadassa ṭhānanti bhāvavasena atthakathanamicchanti, evaṃ bhūyatetiādīnampi bhavanantiādinā bhāvavasena atthakathanamicchitabbaṃ. Yathā ca ṭhānaṃ ṭhiti bhavanantiādīhi bhāvavācakakitantanāmapadehi saddhiṃ sambandhe chaṭṭhiyojanamicchanti, na tathā ṭhīyate bhūyatetiādīhi bhāvavācakākhyātapadehi saddhiṃ sambandhe chaṭṭhiyojanā icchitabbā sambandhe pavattachaṭṭhiyantasaddehi asambandhanīyattā ākhyātikapadānaṃ. Yasmiṃ payoge yaṃ kammuno kriyāpadena samānagatikaṃ katvā vinā kammena niddisiyati kriyāpadaṃ, kattuvācakapadaṃ pana paccattavacanena vā karaṇavacanena vā niddisiyati, taṃ tattha bhāvatthadīpakaṃ. Na hi sabbathā kattāramanissāya bhāvo pavattati. Evaṃ santepi bhāvo nāma kevalo bhavanalavanapacanādiko dhātuatthoyeva. Akkharacintakā pana 『『ṭhīyate bhūyate』』tiādīsu bhāvavisayesu karaṇavacanameva payuñjanti 『『nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenā』』tiādīsu viya, tasmā tesaṃ mate 『『tena ubbhaviyate』』ti karaṇavacanena yojetabbaṃ. Jinamatena pana 『『so bhūyate』』tiādinā paccattavacaneneva. Saccasaṅkhepappakaraṇe hi dhammapālācariyena, niddesapāḷiyaṃ pana dhammasenāpatinā, dhajaggasuttante bhagavatā ca bhāvapadaṃ paccattavacanāpekkhavasenu』ccāritaṃ.

Kathito saccasaṅkhepe, paccattavacanena ve,

『『Bhūyate』』 iti saddassa, sambandho bhāvadīpano.

Niddesapāḷiyaṃ 『『rūpaṃ, vibhoti vibhaviyyati』』;

Iti dassanato vāpi, paccattavacanaṃ thiraṃ.

Tathā dhajaggasuttante, munināhaccabhāsite;

『『So pahīyissati』』 iti, pāḷidassanatopi ca.

Pāramitānubhāvena, mahesīnaṃva dehato;

Santi nipphādanā, neva, sakkatādivaco viya.

Paccattadassaneneva, purisattayayojanaṃ;

Ekavacanikañcāpi, bahuvacanikampi ca;

Kātabbamiti no khanti, parassapadaādike.

Tasmā rūpaṃ vibhaviyyati, rūpāni vibhaviyyanti, tvaṃ vibhaviyyasi, tumhe vibhaviyyatha, ahaṃ vibhaviyyāmi, mayaṃ vibhaviyyāma, rūpaṃ vibhaviyyate, rūpāni vibhaviyyante iccevamādi jinavacanānurūpato yojetabbaṃ. Atrāyaṃ padasodhanā –

Vibhaviyyatīti idaṃ, kammapadasamānakaṃ;

Na ca kammapadaṃ nāpi, kammakattupadādikaṃ.

Yadi kammapadaṃ etaṃ, paccattavacanaṃ pana;

Kammaṃ dīpeyya karaṇa-vacanaṃ kattudīpakaṃ.

Yadi kammakattupadaṃ, 『『pīyate』』ti padaṃ viya;

Siyā sakammakaṃ, netaṃ, tathā hotīti dīpaye.

Yadi kattupadaṃ etaṃ, vibhavatipadaṃ viya;

Vinā yapaccayaṃ tiṭṭhe, na tathā tiṭṭhate idaṃ.

Na kattari bhuvādīnaṃ, gaṇe yapaccayo ruto;

Divādīnaṃ gaṇeyeva, kattari samudīrito.

Na bhūdhātu divādīnaṃ, dhātūnaṃ dissate gaṇe;

Bhūvādikacurādīnaṃ, gaṇesuyeva dissati.

『『Vibhaviyyati』』 iccādo, tasmā yapaccayo pana;

Bhāveyevāti viññeyyaṃ, viññunā samayaññunā.

Ettha hi pākaṭaṃ katvā, bhāvakārakalakkhaṇaṃ;

Dassayissāmahaṃ dāni, sakkaccaṃ me nibodhatha.

『『Tisso gacchati』』iccatra, kattāraṃ kattuno padaṃ;

『『Dhammo desiyati』』ccatra, kammaṃ tu kammuno padaṃ.

Sarūpato pakāseti, tasmā te pākaṭā ubho;

Tathā vibhaviyyatīti-ādibhāvapadaṃ pana.

這是對巴利文的完整中文直譯: 狀態動詞之解說 被生起、被存在、被升起,如是為狀態的諸動詞。另外也可說為被生起、被存在、被升起。其中,如同他們期望對"被住立"一詞以"住立"作為狀態義的解說,如是也應期望對"被生起"等以"生起"等作為狀態義的解說。如同他們期望"住立"、"安住"、"生起"等表達狀態的過去分詞名詞與第六格連線,不應如是期望"被住立"、"被生起"等表達狀態的動詞與第六格連線,因為動詞形式與關係中出現的第六格詞不相連屬。在某一用例中,若某一動詞被說為與業處動詞相同運作而無業處,而作者表達詞則以主格或工具格表示,該動詞即在此表達狀態義。因為狀態決不能完全不依賴作者而執行。即便如此,所謂狀態僅是生起、割截、煮炊等詞根義而已。但文字思考者們在"被住立"、"被生起"等狀態領域中只用工具格,如在"出家人應當善好著衣、善好披衣、具足威儀"等中一樣,因此依他們的觀點應以工具格配合為"被他升起"。但依勝者的觀點則以"他被生起"等主格配合。因為在《諦要論》中法護阿阇黎、在《義釋》聖典中法將軍、在《幡頭經》中世尊都是依主格期待而說出狀態詞。 在《諦要論》中已說, 以主格詞確實, "被生起"此詞的, 連結表達狀態義。 從《義釋》聖典中, "色被滅被將滅", 由此見解亦可, 確立為主格詞。 如是在《幡頭經》, 牟尼親口所說; "他將被斷"如是, 從聖典所見故。 以波羅蜜威力, 如大仙人之身; 有成就非如同, 能作等言說般。 唯以主格示現, 三人稱之配合; 不論是單數或, 複數皆當如是; 我等意樂如此, 於他動詞等中。 因此,"色被滅"、"諸色被滅"、"你被滅"、"你們被滅"、"我被滅"、"我們被滅"、"色被滅"、"諸色被滅",如是等應依勝者言語而配合。這裡是詞的凈化: "被滅"此詞實, 與業處詞同; 非業處之詞, 非業作者等。 若此為業詞, 主格詞然而; 表業工具格, 表示作者性。 若為業作詞, 如"被飲"之詞; 應有所對業, 此非如是示。 若此作者詞, 如"滅"之詞般; 應無ya詞素, 此非如是住。 生起等詞群, 作者無ya音; 第四詞群中, 作者已宣說。 生起詞不見, 第四詞群中; 見於第一及, 第十詞群中。 是故"被滅"等, 其中ya詞素; 應知唯狀態, 智者知傳統。 這裡我將會, 明顯地顯示; 狀態作者相, 請善聽我說。 "提捨去"於此, 作者作者詞; "法被說"於此, 業處業處詞。 以自相顯示, 是故二明顯; 如是被滅等, 狀態之詞也。

Sarūpato na dīpeti, kārakaṃ bhāvanāmakaṃ;

Dabbabhūtaṃ tu kattāraṃ, pakāseti sarūpato.

Kattāraṃ pana dīpentaṃ, kattusannissitampi taṃ;

Bhāvaṃ dīpeti svākāro, paccayena vibhāvito.

Yasmā ca kattubhāvena, bhāvo nāma na tiṭṭhati;

Kattāva kattubhāvena, bhāvaṭṭhāne ṭhito tato.

Yajjevaṃ kattuvohāro, bhāvassa tu kathaṃ siyā;

『『Sāvakānaṃ sannipāto, ahosi』』itiādisu.

Iti ce nissayānaṃ tu, vasā nissitasambhavā;

Kattuṭṭhānepi bhāvassa, kattupaññatti sijjhati.

Kārake kattukammavhe, kriyāsannissaye yathā;

Dhārentī āsanathālī, kriyādhāroti kappitā.

Tathā bhāvapadaṃ dhīrā, kattāraṃ bhāvanissayaṃ;

Dīpayantampi kappenti, bhāvassa vācakaṃ iti.

Keci adabbabhūtassa, bhāvassekattato bravuṃ;

Bhāvedekavacovādi-purisasseva hotiti.

Pāḷiṃ patvāna tesaṃ tu, vacanaṃ appamāṇakaṃ;

『『Te saṃkilesikā dhammā, pahīyissanti』』 iti hi.

Pāṭho pāvacane diṭṭho, tasmā evaṃ vademase;

Paccattadassaneneva, purisattayayojanaṃ.

Vacanehi yutaṃ dvīhi, icchitabbanti no ruci;

Bhāve kriyāpadaṃ nāma, pāḷiyaṃ atiduddasaṃ;

Tasmā taggahaṇūpāyo, vutto ettāvatā mayāti.

Ayaṃ bhāvassa kriyāpadānaṃ niddeso.

Evaṃ suddhakattukriyāpadāni hetukattukriyāpadāni kammuno kriyāpadāni, bhāvassa kriyāpadāni cāti catudhā, kammakattukriyāpadehi vā pañcadhā bhūdhātuto nipphannāni kriyāpadāni nānappakārena niddiṭṭhāni, etāni lokiyānaṃ bhāvabhedavasena vohārabhedo hotīti dassanatthaṃ visuṃ visuṃ vuttāni. Atthato pana kammakattubhāvakārakattayavasena tividhāneva. Hetukattā hi suddhakattusaṅkhāte kārake tassaṅgabhāvato saṅgahamupagacchati, tathā kammakattā kammakārake, bhāvo pana kevalo. So hi gamanapacanalavanādivasenānekavidhopi kriyāsabhāvattā bhedarahito kārakantaro. Evaṃ santepi dabbasannissitattā dabbabhedena bhijjati. Tena pāvacane bhāvavācakaṃ padaṃ bahuvacanantampi dissati. Ākhyātikapade bhāvakārakavohāro niruttinayaṃ nissāya gato, atthato pana bhāvassa kārakatā nupapajjati. So hi na kiñci janeti, na ca kriyāya nimittaṃ. Kriyānimittabhāvoyeva hi kārakalakkhaṇaṃ. Iti mukhyato vā hetuto vā bhāvassa kārakatā na labbhati. Evaṃ santepi so karaṇamattattā kārakaṃ. Tathā hi karaṇaṃ kāro, kriyā, tadeva kārakanti bhāvassa kārakatā daṭṭhabbā. Yasmā pana kriyānimittabhāvoyeva kārakalakkhaṇaṃ, tasmā nāmikapade kārakalakkhaṇe bhāvakārakanti vohāraṃ pahāya kattukammakaraṇasampadānāpādānādhikaraṇānaṃ channaṃ vatthūnaṃ kattukārakakammakārakantiādi vohāro kariyati veyyākaraṇehi. Evaṃ niruttinayaṃ nissāya vuttaṃ bhāvakārakañca dve ca kammakattukārakānīti kārakattayaṃ bhavati. Taddīpakañcākhyātikapadaṃ tikārakaṃ.

Imamatthañhi sandhāya, vuttamācariyehipi;

Mahāveyyākaraṇehi, niruttinayadassibhi.

『『Yaṃ tikālaṃ tipurisaṃ, kriyāvāci tikārakaṃ;

Atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī』』ti.

我來將這段巴利文完整翻譯成簡體中文: 從形態上不表示狀態性的動作, 而是從形態上表明實體性的施動者。 當表示施動者時,那依附於施動者的, 狀態也由語尾詞素所表明。 因為狀態並不以施動性而存在, 所以是施動者以施動性立於狀態之處。 如果是這樣,那麼狀態怎麼會有施動者的表述呢? 如在"弟子們的集會發生了"等句中。 如果這樣說,依憑依靠者的緣故,在依靠中產生, 即使在施動者處,狀態的施動概念也得以成立。 就如在表示施動者和受事的動作依託中, 承載座位的盤子被認定為動作的承載者。 同樣,智者們也認定狀態詞, 即使是表示依附於狀態的施動者,也是狀態的表述者。 有些人說非實體性的狀態, 因為是單一性,只用單數和第三人稱。 但當查考聖典時,他們的說法並非準則, 因為有"那些污染法將被斷除"等用例。 在聖典中見到這樣的用例,因此我們這樣說: 只依據主格的顯現來配合三種人稱。 我們認為不應該用兩種說法來結合; 在聖典中狀態性動詞詞形極難見到; 因此我已經解說了理解它的方法。 這是對狀態動詞詞形的解說。 如是,純粹施動動詞詞形、使役施動動詞詞形、受事動詞詞形和狀態動詞詞形等四種,或者加上受事施動動詞詞形成為五種,從"有"詞根派生的動詞詞形以各種方式解說完畢,這些是爲了顯示世間根據狀態差別而有言說差別而分別說明的。但從意義上說,只有受事、施動者、狀態三種作用。因為使役施動者包含在純粹施動者這一作用中,同樣,受事施動者包含在受事作用中,而狀態則是獨立的。雖然它以行走、煮飯、割取等方式呈現多種形式,但因為是動作本質,所以沒有差別的其他作用。即便如此,因為依附於實體,所以隨實體而有差別。因此在聖典中可以看到表示狀態的詞也用複數語尾。在動詞詞形中,狀態作用的表述是依據語法規則而來,但從意義上說,狀態不能成為作用。因為它不產生任何東西,也不是動作的原因。動作原因性才是作用的特徵。因此無論從主要還是從次要意義上,都不能獲得狀態的作用性。即便如此,它因為僅僅是造作,所以是作用。也就是說,造作即是作為,即動作,這就是動作,因此應當理解狀態的作用性。又因為動作原因性才是作用的特徵,所以在名詞詞形中,捨棄作用特徵中的狀態作用這一表述,對於施動者、受事、工具、與事、離格、處所等六種事物,語法學家們使用施動作用、受事作用等表述。如是依據語法規則而說的狀態作用和兩種受事施動作用,成為三種作用。表示這三種作用的動詞詞形就是三作用詞。 實際上,這個意思也為 通曉語法規則的大語法學家們所說: "凡是具有三時、三人稱、表示動作、三作用、 超性別、兩數的,就稱為動詞。"

Idha bhāvakammesu attanopaduppattiṃ keci akkharacintakā avassamicchantīti tesaṃ mativibhāvanatthamamhehi bhāvakammānaṃ kriyāpadāni attanopadavasenuddiṭṭhāni ceva niddiṭṭhāni ca. Sabbānipi panetāni tikārakāni kriyāpadāni kriyāpadamālamicchatā parassapadattanopadavasena yojetabbāni. Pāḷiādīsu hi tikārakāni kriyāpadāni parassapadattanopadavasena dvidhā ṭhitāni. Seyyathidaṃ? Bhagavā sāvatthiyaṃ viharati. Samādhijjhānakusalā, vandanti lokanāyakaṃ. Monaṃ vuccati ñāṇaṃ. Atthābhisamayā dhīro, paṇḍitoti pavuccati. Kathaṃ paṭipannassa puggalassa rūpaṃ vibhoti vibhaviyyati. So pahīyissati. Paṇḍukambale nikkhittaṃ bhāsate tapate. Pūjako labhate pūjaṃ. Puttakāmā thiyo yācaṃ, labhante tādisaṃ sutaṃ. Asito tādi vuccate sabrahmā. Aggijādi pubbeva bhūyate. So pahīyethāpi no pahīyethāti evaṃ dvidhā ṭhitāni. Atridaṃ pāḷivavatthānaṃ –

Tikārakāni sabbāni, kriyāpadāni pāyato;

Parassapadayogena, dissanti piṭakattaye.

Attanopadayuttāni, cuṇṇiyesu padesu hi;

Atīvappāni gāthāsu, padānīti bahūni tu.

Gāthāsu cevitarāni, cuṇṇiyesu padesu ca;

Subahūneva hutvāna, dissantīti pakāsaye.

Padānaṃ niddeso panati antiādīnaṃ tesaṃ tesaṃ vacanānamanurūpena yojetabbo. Evaṃ tikārakakriyāpadāni sarūpato vavatthānato niddesato ca veditabbāni.

Idāni nopasaggākammikādivasena bhavatissa dhātussa vinicchayaṃ vadāma –

Nopasaggā akammā ca, sopasaggā akammikā;

Sopasaggā sakammā ca, iti bhūti vibhāvitā.

Idaṃ tu vacanaṃ 『『dhamma-bhūto bhutvā』』tiādisu;

Pattānubhavanatthaṃ me, vivajjetvā udīritaṃ.

Etena pana atthena, nopasaggasakammikaṃ;

Gahetvā catudhā hoti, iti ñeyyaṃ visesato.

Nopasaggā akammā ca, sopasaggā akammikā;

Bhūdhātu kārite sante, ekakammā bhavanti hi.

『『Bhāveti kusalaṃ dhammaṃ, vibhāvetī』』timānidha;

Dassetabbāni viññūhi, sāsanaññūhi sāsane.

Sopasaggā sakammā tu, kāritappaccaye sati;

Dvikammāyeva hotīti, ñātabbaṃ viññunā kathaṃ.

Abhibhāventi purisā, purise pāṇajātikaṃ;

Anubhāveti puriso, sampattiṃ purisaṃ iti.

Idaṃ sakammakaṃ nāma, akammakamidaṃ iti;

Kathamamhehi ñātabbaṃ, vitthārena vadetha no.

Vitthāreneva kiṃ vattuṃ, sakkomi ekadesato;

Kathayissāmi sakkaccaṃ, vadato me nibodhatha.

Ākhyātikapadaṃ nāma, duvidhaṃ samudīritaṃ;

Sakammakamakammañca, iti viññū vibhāvaye.

Tatra yassa payogamhi, padassa kattunā kriyā;

Nipphāditā vinā kammaṃ, na hoti taṃ sakammakaṃ.

『『Pacatī』』ti hi vutte tu, yena kenaci jantunā;

Odanaṃ vā panaññaṃ vā, kiñci vatthunti ñāyati.

Yassa pana payogamhi, kammena rahitā kriyā;

Padassa ñāyate etaṃ, akammakanti tīraye.

『『Tiṭṭhati devadatto』』ti, vutte kenaci jantunā;

Ṭhānaṃva buddhivisayo, kammabhūtaṃ na kiñcipi.

Sakammakapadaṃ tattha, kattāraṃ kammameva ca;

Pakāseti yathāyoga-miti viññū vibhāvaye.

『『Odanaṃ pacati poso, odano paccate sayaṃ』』;

Iccudāharaṇā ñeyyā, avuttepi ayaṃ nayo.

Akammakapadaṃ nāma, kattāraṃ bhāvameva ca;

Yathārahaṃ pakāseti, iti dhīropalakkhaye.

Kattāraṃ 『『tiṭṭhati』』ccatra, sūceti bhāvanāmakaṃ;

『『Upaṭṭhīyati』』 iccatra, avuttepi ayaṃ nayo.

我來將這段巴利文完整翻譯成簡體中文: 在此,因為一些文字學者認為在狀態和受事中必定要有中間語態的產生,所以爲了闡明他們的見解,我們已經依據中間語態來舉例和解說了狀態和受事的動詞形態。所有這些三作用動詞形態,想要構成動詞變位表的人應當依據主動語態和中間語態來配合。因為在聖典等中,三作用動詞形態依據主動語態和中間語態分為兩類。例如:世尊住在舍衛城。善巧于定和禪那者們禮敬世間導師。寂默被稱為智慧。智者因通達義理而被稱為智者。對於如何修行的人,色法顯現、消失。它將被斷除。放在黃色布上的發光閃耀。供養者得到供養。欲求兒子的婦女們祈求,得到這樣的兒子。他被稱為如是的梵天。火等事物在前已經生起。它可能被斷除或不被斷除,如是分為兩類。這裡有聖典的確定: 一切三作用動詞形態,通常 以主動語態的形式,在三藏中出現。 而中間語態結合的詞形,在散文中 極少,在偈頌中較多。 在偈頌和其他散文中, 都有很多這樣的詞形出現。 詞形的說明應當依據anti等這些詞尾相應地配合。如是應當從形態、確定和說明三方面來了解三作用動詞形態。 現在我們來說明無字首無受事等方面的bhavati(有)詞根的判定: 無字首無受事者,有字首無受事者, 有字首有受事者,如是分別"有"。 但這個說法是在除去"成為法、 已經成為"等獲得、經歷義后而說的。 依此義理,加上無字首有受事, 應當特別了知成為四類。 無字首無受事者,有字首無受事者, "有"詞根在使役形時,成為單受事。 "使善法增長,使顯現"等 在教法中應當由通曉教法的智者們來顯示。 而有字首有受事者,當有使役詞素時, 智者應當了知如何成為雙受事。 人們征服其他有情的人, 人享受財富和人等。 這是有受事的,這是無受事的, 我們應當如何詳細地了知?請告訴我們。 何必詳細說明,我能從一個方面 恭敬地解說,請聽我說。 所謂動詞形態,被說為兩種: 有受事和無受事,智者應當了知。 其中,在使用中施動者的動作 若不能離開受事而完成的,那就是有受事。 因為當說"煮"時,由任何生命 就知道是煮飯或其他什麼東西。 而在使用中動作若離開受事, 這應當判定為無受事。 當任何生命說"提婆達多站立"時, 只有站立進入認知,沒有任何受事。 其中有受事詞形依據適當 表示施動者和受事,智者應當了知。 "人煮飯,飯自己被煮", 應當了知這些例子,未說的也是這個規則。 所謂無受事詞形表示 施動者和狀態,智者應當觀察。 在"站立"中表示施動者,在"被侍奉" 中表示名為狀態,未說的也是這個規則。

Evaṃ sakammakākammaṃ, ñatvā yojeyya buddhimā;

Tikammakañca jāneyya, karādo kārite sati.

『『Suvaṇṇaṃ kaṭakaṃ poso, kāreti purisa』』nti ca;

『『Puriso purise gāmaṃ, rathaṃ vāheti』』iccapi.

Ettha bhavatidhātumhi, nayo eso na labbhati;

Tasmā dvikammakaññeva, padamettha vibhāvitaṃ.

Ediso ca nayo nāma, pāḷiyaṃ tu na dissati;

Ekaccānaṃ mateneva, mayā evaṃ pakāsito.

Ettha ca 『『tamenaṃ rājā, vividhā kammakāraṇā;

Kārāpetī』』ti yo pāṭho, niddese taṃ suniddise.

『『Manussehī』』ti āharitvā, pāṭhasesaṃ sumedhaso;

『『Sunakhehipi khādāpenti』』, iti pāṭhassa dassanā.

Etaṃ nayaṃ vidū ñatvā, yoje pāṭhānurūpato;

『『Suvaṇṇaṃ kaṭakaṃ poso, kāreti puriseni』』ti.

Vikaraṇappaccayāva, vuttā ettha sarūpato;

Sagaṇe sagaṇe tesaṃ, vuttiṃ dīpetumeva ca.

『『Asmiṃ gaṇe ayaṃ dhātu, hotī』』ti tehi viññuno;

Viññāpetuñca aññehi, ñāpanā paccayehi na.

Tathā hi bhāvakammesu, vihito paccayo tu yo;

Aṭṭhavidhepi dhātūnaṃ, gaṇasmiṃ sampavattati.

Bhūdhātujesu rūpesu, asammohāya sotunaṃ;

Nānāvidho nayo evaṃ, mayā ettha pakāsito.

Ye loke appayuttā vividhavikaraṇākhyātasaddesvachekā,

Te patvākhyātasadde avigatavimatī honti ñāṇīpi tasmā;

Accantaññeva dhīro saparahitarato sāsane daḷhapemo,

Yogaṃ tesaṃ payoge paṭutaramatitaṃ patthayāno kareyya.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu

Viññūnaṃ kosallatthāya kate saddanītippakaraṇe

Savikaraṇākhyātavibhāgo nāma

Paṭhamo paricchedo.

我來將這段巴利文完整翻譯成簡體中文: 如是智者了知有受事無受事後應當配合; 在有使役詞素時,還應當了知從kar等詞根來的三受事。 "人使他人制作金手鐲", 以及"人使他人駕車到村莊"。 在此,這個規則在"有"詞根中不能獲得; 因此這裡只顯示雙受事詞形。 這樣的規則在聖典中是看不到的; 我只是依據某些人的見解如此顯示。 在此,對於《義釋》中"國王令人 對他施以各種刑罰"這段經文,應當善加解釋。 智者補充"由人"等詞, 由於見到"也令狗咬"等經文。 智者了知這個規則后,應當依據經文配合: "人令他人制作金手鐲"。 在此只是從形態上說明詞形變化詞素, 為的是顯示它們在每一類中的活用。 "這個詞根在這一類中",以此向智者 說明,而不是用其他詞素來說明。 同樣,在狀態和受事中規定的詞素, 在八類詞根中都能運作。 爲了使聽聞者對從"有"詞根 產生的形態不生迷惑, 我在此顯示了這樣多種規則。 世間那些不熟練于各種詞形變化動詞形態的人, 即使是有智慧者遇到動詞形態也會生疑惑,因此 極其智慧、致力於自他利益、堅定熱愛教法者, 應當希求在運用這些形態時有更敏銳的智慧。 如是在九分教法、帶有義疏的三藏中, 爲了智者們在詞語運用方面的善巧, 所作的《語法指南》論中, 詞形變化動詞分別品 第一章。

  1. Bhavatikriyāpadamālāvibhāga

Ito paraṃ pavakkhāmi, sotūnaṃ mativaḍḍhanaṃ;

Kriyāpadakkamaṃ nāma, vibhattādīni dīpayaṃ.

Tatra ākhyātikassa kriyālakkhaṇattasūcikā tyādayo vibhattiyo, tā aṭṭhavidhā vattamānāpañcamīsattamīparokkhāhiyyattanajjatanībhavissantī kālātipattivasena.

Tatthati anti, si tha, mi ma, te ante, se vhe, e mhe iccetā vattamānāvibhattiyo nāma.

Tu antu, hi tha, mi ma, taṃ antaṃ, su vho, e āmase iccetā pañcamīvibhattiyo nāma.

Eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe iccetā sattamīvibhattiyo nāma.

A u, e ttha, aṃ mha, ttha re, ttho vho, iṃ mhe iccetā parokkhāvibhattiyo nāma.

Ā ū, o ttha, aṃ mhā, ttha tthuṃ, se vhaṃ, iṃ mhase iccetā hiyyattanīvibhattiyo nāma.

Ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe iccetā ajjatanīvibhattiyo nāma.

Ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe iccetā bhavissantīvibhattiyo nāma.

Ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase iccetā kālātipattivibhattiyo nāma.

Sabbāsametāsaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni parassapadāni nāma. Yāni yāni pana parāni cha padāni, tāni tāni attanopadāni nāma. Tattha parassapadāni vattamānā cha, pañcamiyo cha, sattamiyo cha, parokkhā cha, hiyyattaniyo cha, ajjataniyo cha, bhavissantiyo cha, kālātipattiyo chāti aṭṭhacattālīsavidhāni honti, tathā itarāni, sabbāni tāni piṇḍitāni channavutividhāni.

Parassapadānamattanopadānañca dve dve padāni paṭhamamajjhimuttamapurisā nāma. Te vattamānādīsu cattāro cattāro, aṭṭhannaṃ vibhattīnaṃ vasena dvattiṃsa, piṇḍitāni parimāṇāneva.

Dvīsu dvīsu padesu paṭhamaṃ paṭhamaṃ ekavacanaṃ, dutiyaṃ dutiyaṃ bahuvacanaṃ.

Tatra vattamānavibhattīnanti anti, si tha, mi ma iccetāni parassapadāni. Te ante, se vhe, e mhe iccetāni attanopadāni. Parassapadattanopadesupiti anti iti paṭhamapurisā, sitha iti majjhimapurisā, mi ma iti uttamapurisā, te ante iti paṭhamapurisā, se vhe iti majjhimapurisā, e mhe iti uttamapurisā.

Paṭhamamajjhimuttamapurisesupi ti-iti ekavacanaṃ, anti-iti bahuvacananti evaṃ ekavacanabahuvacanāni kamato ñeyyāni. Evaṃ sesāsu vibhattīsu parassapadattanopadapaṭhamamajjhimuttamapurisekavacanabahuvacanāni ñeyyāni.

Tattha vibhattīti kenaṭṭhena vibhatti? Kālādivasena dhātvatthaṃ vibhajatīti vibhatti, syādīhi nāmikavibhattīhi saha sabbasaṅgāhakavasena pana sakatthaparatthādibhede atthe vibhajatīti vibhatti, kammādayo vā kārake ekavacanabahuvacanavasena vibhajatīti vibhatti, vibhajitabbā ñāṇenātipi vibhatti, vibhajanti atthe etāyātipi vibhatti, atha vā satipi jinasāsane avibhattikaniddese sabbena sabbaṃ vibhattīhi vinā atthassā』niddisitabbato visesena vividhena vā ākārena bhajanti sevanti naṃ paṇḍitātipi vibhatti. Tattha avibhattikaniddesalakkhaṇaṃ vadāma saha payoganidassanādīhi.

Avibhattikaniddeso, nāmikesupalabbhati;

Nākhyātesūti viññeyya-midamettha nidassanaṃ.

Nigrodhova mahārukkho, thera vādānamuttamo;

Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ.

我來將這段巴利文完整翻譯成簡體中文: 第2.章 bhavati(有)動詞變位分別 此後我將宣說增長聽眾智慧的 所謂動詞次第,顯示語尾等。 其中,動詞的語尾ti等表示動作特徵,這些語尾分為現在時、命令式、潛能式、完成時、未完成時、過去時、未來時、條件式八種。 其中,ti anti, si tha, mi ma, te ante, se vhe, e mhe這些稱為現在時語尾。 tu antu, hi tha, mi ma, taṃ antaṃ, su vho, e āmase這些稱為命令式語尾。 eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe這些稱為潛能式語尾。 a u, e ttha, aṃ mha, ttha re, ttho vho, iṃ mhe這些稱為完成時語尾。 ā ū, o ttha, aṃ mhā, ttha tthuṃ, se vhaṃ, iṃ mhase這些稱為未完成時語尾。 ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe這些稱為過去時語尾。 ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe這些稱為未來時語尾。 ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase這些稱為條件式語尾。 所有這些語尾中,前六個形式稱為主動語態。而後六個形式稱為中間語態。其中主動語態有現在時六個、命令式六個、潛能式六個、完成時六個、未完成時六個、過去時六個、未來時六個、條件式六個,共四十八種,中間語態也是如此,合計爲九十六種。 主動語態和中間語態各有兩個形式是第一人稱、第二人稱和第三人稱。在現在時等八種語尾中各有四個,合計三十二個,這就是總數。 在兩兩形式中,第一個是單數,第二個是複數。 其中,現在時語尾:ti anti, si tha, mi ma是主動語態。te ante, se vhe, e mhe是中間語態。在主動語態和中間語態中:anti是第三人稱,si tha是第二人稱,mi ma是第一人稱,te ante是第三人稱,se vhe是第二人稱,e mhe是第一人稱。 在第三、二、一人稱中:ti是單數,anti是複數,如是依次了知單數和複數。同樣在其他語尾中也應了知主動語態、中間語態、第三二一人稱、單數和複數。 其中,語尾:為什麼稱為語尾?因為依時間等分別詞根義故稱為語尾,與名詞語尾syādi等一起從總括的角度分別自義、他義等義故稱為語尾,或者依單數複數分別作用等施事故稱為語尾,應當由智慧分別故稱為語尾,以此分別義故稱為語尾,或者雖然在勝者教法中有無語尾的說明,但因為完全不能離開語尾來說明義理,所以智者以特殊或種種方式依附它故稱為語尾。其中我們說明無語尾說明的特徵及其用例等。 無語尾說明存在於 名詞中而不在動詞中, 這裡的例示應當了知。 如同尼拘律陀大樹, 上座論是最高的, 佛陀教法不多不少 而是完整的。

Tatra thera-iti avibhattiko niddeso, therānaṃ ayanti thero. Ko so? Vādo. Theravādo aññesaṃ vādānaṃ uttamoti ayamattho veditabbo.

『『Kāyo te sabba sovaṇṇo』』, iccādimhipi nāmike;

Avibhattikaniddeso, gahetabbo nayaññunā.

Avibhattikaniddeso, nanvākhyātepi dissati;

『『Bho khāda piva』』iccatra, vade yo koci codako.

Yadi evaṃ matenassa, bhaveyya avibhattikaṃ;

『『Bhikkhu, bho purisi』』ccādi, padampi, na hidaṃ tathā.

『『Bhikkhu, bho purisi』』ccādi, si ga lopena vuccati;

Tathā 『『khādā』』tiādīni, hi lopena pavuccare.

Evaṃ avibhattikaniddeso ākhyātesu na labbhati, nāmesuyeva labbhati. Tatrāpi 『『aṭṭha ca puggala dhammadasā te』』ti ettha chandavasena puggala iti rassakaraṇaṃ daṭṭhabbaṃ, na 『『kakusandha koṇāgamano ca kassapo』』ti ettha kakusandha iti avibhattikaniddeso viya avibhattikaniddeso daṭṭhabbo. 『『Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā』』ti ettha pana bhikkhūti idaṃ bhikkhumhīti vattabbatthattā bhumme paccattantipi adiṭṭhavibhattikaniddesotipi vattuṃ yujjati. Tattha pana chandavasena katarassattā tāni padāni avibhattikaniddesapakkhampi bhajantīti vattuṃ na yujjati.

Tattha parassapadānīti parassa atthabhūtāni padāni parassapadāni. Etthuttamapurisesu attano atthesupi attanopadavohāro na kariyati.

Kiñcāpi attano atthā, purisā uttamavhayā;

Tathāpi itaresāna-mussannattāva tabbasā;

Tabbohāro imesānaṃ, porāṇehi niropito.

Attanopadānīti attano atthabhūtāni padāni attanopadāni. Ettha pana paṭhamamajjhimapurisesu parassatthesupi parassapadavohāro na kariyati.

Paṭhamamajjhimā cete, parassatthā tathāpi ca;

Itaresaṃ nirūḷhattā, tabbohārassa saccato.

Imassa panimesānaṃ, pubbavohāratāya ca;

Tathā saṅkaradosassa, haraṇatthāya so ayaṃ;

Attanopadavohāro, esamāropito dhuvaṃ.

Parassapadasaññādi-saññāyo bahukā idha;

Porāṇehi katattātā, saññā porāṇikā matā.

Tasmā idha paṭhamapurisādīnaṃ tiṇṇaṃ purisānaṃ vacanatthaṃ na pariyesāma. Rūḷhiyā hi porāṇehi tyādīnaṃ purisasaññā vihitā.

Ekavacanabahuvacanesu pana ekassatthassa vacanaṃ ekavacanaṃ. Bahūnamatthānaṃ vacanaṃ bahuvacanaṃ. Atha vā bahuttepi sati samudāyavasena jātivasena vā cittena sampiṇḍetvā ekīkatassatthassa ekassa viya vacanampi ekavacanaṃ, bahutte nissitassa nissayavohārena vuttassa nissayavasena ekassa viya vacanampi ekavacanaṃ, ekattalakkhaṇena bavhatthānaṃ ekavacanaṃ viya vacanampi ekavacanaṃ. Abahuttepi sati attagarukārāparicchedamātikānusandhinayapucchāsabhāgaputhucitta- samāyogaputhuārammaṇavasena ekatthassa bahūnaṃ viya vacanaṃ bahuvacanaṃ, tathā ye ye bahavo tannivāsataṃputtasaṅkhātassekassatthassa rūḷhīvasena bahūnaṃ viya vacanampi bahuvacanaṃ, ekassatthassa aññenatthena ekābhidhānavasena bahūnaṃ viya vacanampi bahuvacanaṃ, ekassatthassa nissitavasena bahūnaṃ viya vacanampi bahuvacanaṃ, ekassatthassa ārammaṇabhedakiccabhedavasena bahūnaṃ viya vacanampi bahuvacanaṃ. Evamimehi ākārehi ekamhi vattabbe, ekamhi viya ca vattabbe ekavacanaṃ, bahumhi vattabbe, bahumhi viya ca vattabbe bahuvacanaṃ hotīti daṭṭhabbaṃ. Puthuvacanaṃ, anekavacananti ca imasseva nāmaṃ.

我來將這段巴利文完整翻譯成簡體中文: 其中,"上座"是無語尾的說明,"上座們的這個"即是"上座"。是什麼?是論。應當理解"上座論是其他論中最殊勝的"這個意思。 "你的身體全是金色"等名詞中, 通曉規則者應當理解是無語尾說明。 有人質問說:"難道無語尾說明 不也見於動詞中嗎?如'請吃、請喝'等處。" 如果依他的見解,那麼 "比丘、尊者"等詞也應該是無語尾的,但事實不是這樣。 "比丘、尊者"等是因si語尾脫落而說, 同樣"請吃"等是因hi語尾脫落而說。 如是無語尾說明在動詞中不存在,只在名詞中存在。其中也要注意,在"八種補特伽羅是見法者"這裡,"補特伽羅"的短音化應視為韻律的緣故,不應像"迦葉佛、拘那含牟尼佛、迦葉佛"中的"迦葉佛"那樣視為無語尾說明。而在"比丘們坐著時,女人坐近或躺近"這裡,"比丘"這個詞因為應說為"在比丘"的意思,可以說是處格主格或未見語尾的說明。但是在那裡,因為是由韻律原因而作短音,所以不適合說這些詞屬於無語尾說明類。 其中,主動語態即是為他人利益的詞形是主動語態。這裡即使在第一人稱表示自己的意思時,也不稱為中間語態。 雖然第一人稱是為自己的意思, 但因為其他人稱佔優勢, 所以古人對這些規定了那個稱呼。 中間語態即是為自己利益的詞形是中間語態。這裡即使在第三人稱和第二人稱表示他人的意思時,也不稱為主動語態。 這些第三人稱和第二人稱雖然是為他人的意思, 但因為其他人稱的確立和這稱呼的真實性, 以及這些是之前的稱呼, 爲了避免混淆的過失, 所以確實給予了它們中間語態的稱呼。 這裡主動語態等許多術語, 因為是古人所作,被認為是古代術語。 因此這裡我們不尋求第三人稱等三種人稱的語義。因為古人依慣用法規定了ti等的人稱術語。 在單數和複數中,表示一個意思的稱為單數。表示多個意思的稱為複數。或者即使是多數,依總體或種類的方式,在心中合為一體,像一個那樣表示的也是單數;依所依而說一個的也是單數;以單一性表示多義像單數那樣的也是單數。即使不是多數,依自尊、尊重、界限、綱要、連結、規則、問題、同類、多心結合、多所緣的方式,把一個意思說成像多個那樣的是複數;同樣,凡是多數,依慣用法把住處、子嗣等一個意思說成像多個那樣的也是複數;依另一意思用單一表述把一個意思說成像多個那樣的也是複數;依所依把一個意思說成像多個那樣的也是複數;依所緣差別、作用差別把一個意思說成像多個那樣的也是複數。應當了知:如是以這些方式,在應說一個時,在應說如一個時用單數,在應說多個時,在應說如多個時用複數。這也稱為眾數、非一數。

Vacanesu ayaṃ attho, nāmākhyātavibhattinaṃ;

Vasena adhigantabbo, sāsanatthagavesinā.

Tasmā tadatthaviññāpanatthaṃ idha nāmikapayogehi sahevākhyātapayoge pavakkhāma – 『『rājā āgacchati, sahāyo me āgacchati, ekaṃ citta』』 miccevamādayo ekassatthassa ekavacanapayogā. 『『Rājāno āgacchanti, sahāyā me āgacchanti, na me dessā ubho puttā, dve tīṇi』』 iccevamādayo bavhatthānaṃ bahuvacanapayogā.

『『Sā senā mahatī āsi, bahujjano pasannosi, sabbo taṃ jano ojināyatu, itthigumbassa pavarā, buddhassāhaṃ vatthayugaṃ adāsiṃ, dvayaṃ vo bhikkhave desessāmi, pemaṃ mahantaṃ ratanattayassa, kare pasādañca naro avassaṃ, bhikkhusaṅgho, balakāyo, devanikāyo, ariyagaṇo』』- iccevamādayo, 『『dvikaṃ tika』』miccādayo ca samudāyavasena bavhatthānaṃ ekavacanapayogā.

Katthaci pana īdisesu ṭhānesu bahuvacanapayogāpi dissanti. Tathā hi 『『pūjitā ñātisaṅghehi, devakāyā samāgatā, sabbete devanikāyā, dve devasaṅghā, tīṇi dukāni, cattāri navakāni』』 iccevamādayo payogāpi dissanti. Ime ekavacanavasena vattabbassa samudāyassa bahusamudāyavasena bahuvacanapayogāti gahetabbā, saṅgayhamānā ca bavhatthabahuvacane saṅgahaṃ gacchanti visuṃyeva vā, tasmā bahusamudāyāpekkhabahuvacananti etesaṃ nāmaṃ veditabbaṃ.

『『Pāṇaṃ na hane, sasso sampajjati』』 iccevamādayo jātivasena bavhatthānaṃ ekavacanapayogā, tabbhāvasāmaññena bavhatthānaṃ ekavacanapayogātipi vattuṃ vaṭṭati.

『『Nāgaṃ raṭṭhassa pūjitaṃ, sāvatthī saddhā ahosi pasannā』』 iccevamādayo nissayavasena pavattānaṃ nissayavohārena vuttānamekavacanapayogā.

『『Tilakkhaṇaṃ, kusalākusalaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, dhammavinayo, cittaseno ca gandhabbo, natiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti』』 iccevamādayo ekattalakkhaṇe bavhatthānaṃ ekavacanapayogā.

『『Evaṃ mayaṃ gaṇhāma, amhākaṃ pakati, padhānanti kho meghiya vadamānaṃ kinti vadeyyāma』』 iccevamādayo ekassatthassa attavasena bahuvacanapayogā.

『『Te manussā taṃ bhikkhuṃ etadavocuṃ 『bhuñjatha bhante』ti, ahaṃ manussesu manussabhūtā, abbhāgatānā』sanakaṃ adāsiṃ』』 iccevamādayo ekassatthassa garukāravasena bahuvacanapayogā.

『『Appaccayā dhammā, asaṅkhatā dhammā』』 iccevamādayo ekassatthassa aparicchedavasena bahuvacanapayogā, aniyamitasaṅkhāvasena bahuvacanapayogā vā.

Keci pana 『『desanāsotapātavasena bahuvacanapayogā』』tipi vadanti, taṃ na gahetabbaṃ. Na hi tathāgato satisampajaññarahito dhammaṃ deseti, yutti ca na dissati 『『mātikāyaṃ pucchāyaṃ vissajjane cāti tīsupi ṭhānesu appaccayādidhamme desento satthā punappunaṃ bahuvacanavasena desanāsote patitvā dhammaṃ desetī』』ti.

『『Katame dhammā appaccayā』』 iccevamādayo ekassatthassa mātikānusandhinayena bahuvacanapayogā.

『『Ime dhammā appaccayā』』 iccevamādayo ekassatthassa pucchānusandhinayena bahuvacanapayogā.

『『Katame dhammā no parāmāsā, te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā』』 iccevamādayo ekassatthassa pucchāsabhāgena bahuvacanapayogā.

我來將這段巴利文完整翻譯成簡體中文: 教法意義探求者應當 依名詞動詞語尾的方式 來理解在語數中的這個意思。 因此爲了說明那個意思,我們在這裡要和名詞用法一起說明動詞用法:"國王來、我的朋友來、一個心"等是表示一個意思的單數用法。"諸王來、我的諸友來、我的兩個兒子都不討厭、二三"等是表示多個意思的複數用法。 "那軍隊很大、眾人信樂、一切人都勝知你、女眾中最勝、我施與佛陀一對衣、比丘們,我將為你們說二法、對三寶生大信、人必定生信樂、比丘僧團、軍隊、天眾、聖眾"等,以及"二法、三法"等是依總體表示多數的單數用法。 但在某些這樣的地方也可以看到複數用法。如"受親眾供養、天眾集會、這一切天眾、兩個天眾、三對、四九"等用法也可以看到。這些應當理解為本應用單數說的總體,依多個總體而用複數,所收攝的歸入多義複數或單獨存在,因此應當知道這些稱為觀待多總體的複數。 "不殺生、穀物成熟"等是依類表示多數的單數用法,也可以說是依共同性質表示多數的單數用法。 "受國家供養的象、舍衛城有信有凈"等是依所依而轉起,以所依表述的單數用法。 "三相、善不善、緣識有名色、緣名色有六處、法與律、樂神栗陀婆和甘達婆、無來去則無生死、無生死則無死生"等是在單一特徵中表示多義的單數用法。 "我們這樣認為、我們的習慣、彌醯耶!說'這是精進'時我們該如何說"等是表示一個意思依自我的複數用法。 "那些人對那位比丘這樣說'尊者請食'、我作為人類中的人、我給客人座位"等是表示一個意思依尊重的複數用法。 "無緣法、無為法"等是表示一個意思依無界限的複數用法,或者說是依不確定數的複數用法。 有些人說"依教說流程而用複數",這不應接受。因為如來不是沒有正念正知而說法,也看不到合理性,即"導師在綱要、問題和解答三處說明無緣等法時,一再落入教說流程而以複數方式說法"。 "什麼是無緣法"等是表示一個意思依綱要連結規則的複數用法。 "這些是無緣法"等是表示一個意思依問題連結規則的複數用法。 "什麼是非取法,除去那些法,其餘善不善無記法"等是表示一個意思依問題同類的複數用法。

『『Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedetī』』ti ayamekassatthassa puthucittasamāyogaputhuārammaṇavasena bahuvacanapayogo.

『『Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane,

Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;

Te rajjaṃ kārayissanti, mithilāyaṃ pajāpati』』 –

Iccevamādayo saddā ye ye bahavo, tannivāsataṃputtasaṅkhātassekatthassa rūḷhīvasena bahuvacanapayogā.

『『Sāriputtamoggallāne āmantesi 『gacchatha tumhe sāriputtā kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha, tumhākaṃ ete saddhivihārino』ti』』, 『『kacci vo kulaputtā, etha byagghā nivattavho』』 iccevamādayo ekassatthassa aññenatthena ekābhidhānavasena bahuvacanapayogā.

『『Mañcā ukkuṭṭhiṃ karonti』』 iccevamādayo ekassatthassa nissitavasena bahuvacanapayogā.

『『Cattāro satipaṭṭhānā』』ti ayamārammaṇabhedena ekassatthassa bahuvacanapayogo.

『『Cattāro sammappadhānā』』ti ayaṃ pana kiccabhedena ekassatthassa bahuvacanapayogo.

Tattha ekatthekavacanaṃ, samudāyāpekkhekavacanaṃ, jātyāpekkhekavacanaṃ, tannissayāpekkhekavacanaṃ, ekattalakkhaṇekavacananti pañcavidhaṃ ekavacanaṃ bhavati. Ettha pana jātyāpekkhekavacanaṃ atthato sāmaññāpekkhekavacanamevāti daṭṭhabbaṃ.

Bavhatthabahuvacanaṃ, bahusamudāyāpekkhabahuvacanaṃ, attabahuvacanaṃ, garukārabahuvacanaṃ, aparicchedabahuvacanaṃ, mātikānusandhinayabahuvacanaṃ, pucchānusandhinayabahuvacanaṃ, pucchāsabhāgabahuvacanaṃ, puthucittasamāyogaputhuārammaṇabahuvacanaṃ, tannivāsabahuvacanaṃ, taṃputtabahuvacanaṃ, ekābhidhānabahuvacanaṃ, tannissitāpekkhabahuvacanaṃ , ārammaṇabhedabahuvacanaṃ, kiccabhedabahuvacananti pannarasavidhaṃ bahuvacanaṃ bhavati. Iccevaṃ vīsadhā sabbāni ekavacanabahuvacanāni saṅgahitāni. Atridaṃ pāḷivavatthānaṃ –

Ekatthe dekavacana-ñcitarasmitarampi ca;

Samudāyajātiekatta-lakkhaṇekavacopi ca;

Sāṭṭhakathe piṭakamhi, pāṭhe pāyena dissare.

Garumhi cattanekasmiṃ, bahuvacanakaṃ pana;

Pāḷiyaṃ appakaṃ aṭṭha-kathāṭīkāsu taṃ bahuṃ.

Tathā hi bahukaṃ deka-vacanaṃyeva pāḷiyaṃ;

Garumhi cattanekasmiṃ, idamettha nidassanaṃ.

『『Namo te purisājañña, namo te purisuttama;

Tava sāsanamāgamma, pattomhi amataṃ padaṃ』』.

Iccevamādayo pāṭhā, bahudhā jinasāsane;

Dissantīti vijāneyya, vidvā akkharacintako.

Sātisayaṃ garukārā-rahassāpi mahesino;

Ekavacanayogena, niddeso dissate yato.

Tato vohārakusalo, kareyyatthānurūpato;

Ekavacanayogaṃ vā, itaraṃ vā sumedhaso.

Pāyena tannivāsamhi, bahuvacanakaṃ ṭhitaṃ;

Taṃputte appakaṃ tanni-ssayekavacanampi ca.

Puthucittāpariccheda-mātikāsandhiādisu;

Bahuvacanakañcāpi, appakanti pakāsaye.

Ekābhidhānato kiccā, tathā gocaratopi ca;

Bahuvacanakaṃ tanni-ssitāpekkhañca appakaṃ.

Iccevaṃ sappayogaṃ tu, ñatvāna vacanadvayaṃ;

Kātabbo pana vohāro, yathāpāḷi vibhāvinā.

我來將這段巴利文完整翻譯成簡體中文: "比丘們!還有其他深奧、難見、難悟、寂靜、殊勝、超越推理、微妙、智者所能了知的法,是如來自己證知后宣說的",這是表示一個意思依多心結合多所緣的複數用法。 "一時世尊住在釋迦族的迦毗羅衛城大林中, 有毗提諸子,長壽和國增, 他們將在彌希羅城統治國家,為人民主"等, 凡是這些多數詞,是依慣用法表示住處、子嗣等一個意思的複數用法。 "呼喚舍利弗、目犍連說:'舍利弗們,你們去到吉達山,對阿說示、布那婆蘇諸比丘作驅逐出吉達山的羯磨,這些是你們的共住者'","善男子們,你們可安好?來吧諸虎,請回去"等,是表示一個意思依另一意思單一表述的複數用法。 "床座發出歡呼"等是表示一個意思依所依的複數用法。 "四念住"是依所緣差別表示一個意思的複數用法。 "四正勤"則是依作用差別表示一個意思的複數用法。 其中,單一意思的單數、觀待總體的單數、觀待類的單數、觀待所依的單數、單一特徵的單數,這樣單數有五種。這裡應當了知,觀待類的單數從意義上說就是觀待共相的單數。 多義複數、觀待多總體的複數、自我複數、尊重複數、無界限複數、綱要連結規則複數、問題連結規則複數、問題同類複數、多心結合多所緣複數、住處複數、子嗣複數、單一表述複數、觀待所依複數、所緣差別複數、作用差別複數,這樣複數有十五種。如是總攝一切單數複數為二十種。這裡有聖典的確定: 一義單數和其他 總體類和單一特徵的單數 通常見於有義釋的三藏經文中。 而在尊重和自我等多義中的複數 在聖典中較少,在義釋和復注中較多。 因此在聖典中,在尊重和自我等多義中 單數較多,這裡有例證: "禮敬你人中駿,禮敬你人中尊, 依你的教導,我已得不死地。" 這樣的經文在勝者教法中 多處可見,通曉文字的智者應當了知。 因為即使對值得特別尊重的大仙 也見到用單數的說明。 因此善巧言說的智者 應當依意義適當地 使用單數或其他。 通常在住處中用複數, 在子嗣中較少,在所依中也用單數。 在多心、無界限、 綱要連結等中的複數也較少。 從單一表述、作用 以及行境來說, 觀待所依的複數也較少。 如是了知有用例的兩種語數后, 明瞭者應當依聖典作表述。

Idāni kālādivasena ākhyātappavattiṃ dīpayissāma – kālakārakapurisaparidīpakaṃ kriyālakkhaṇaṃ ākhyātikaṃ. Tatra kālanti atītānāgatapaccuppannavasena tayo kālā, atītānāgatapaccuppannāṇattiparikappakālātipattivasena pana cha, te ekekā tipurisakā.

Vuttappakārakālesu, yadidaṃ vattate yato;

Ākhyātikaṃ tato tassa, kāladīpanatā matā.

Kārakanti kammakattubhāvā. Te hi upacāramukhyasabhāvavasena karonti karaṇanti ca 『『kārakā』』ti vuccanti. Teva yathākkamaṃ kriyānimitta taṃsādhaka taṃsabhāvāti veditabbā.

Kammaṃ kattā ca bhāvo ca, iccevaṃ kārakā tidhā;

Vibhattipaccayā ettha, vuttā nāññatra saccato.

『『Paribhaviyyati』』ccādī, kamme sijjhanti kārake;

『『Sambhavatī』』tiādīni, sijjhare kattukārake.

『『Vibhaviyyati』』iccādī, bhāve sijjhanti kārake;

Tividhesvevametesu, vibhattipaccayā matā.

Kārakattayamuttaṃ yaṃ, ākhyātaṃ natthi sabbaso;

Tasmā taddīpanattampi, tassākhyātassa bhāsitaṃ.

Kārakattaṃ tu bhāvassa, sacepi na samīritaṃ;

Kārakalakkhaṇe tena, bhāvena ca avatthunā.

Kriyānipphatti natthīti, yuttitopi ca natthi taṃ;

Tathāpākhyātike tassa, tabbohāro niruttiyaṃ;

Patiṭṭhitanayovāti, mantvā amhehi bhāsito.

Purisoti ekavacanabahuvacanakā paṭhamamajjhimuttamapurisā. Tattha paṭhamapuriso ākhyātapadena tulyādhikaraṇe sādhakavācake vā kammavācake vā tumhā』mhasaddavajjite paccattavacanabhūte nāmamhi 『『abhinīhāro samijjhati, bodhi vuccati catūsu maggesuñāṇa』』ntiādīsu viya payujjamānepi, taṭṭhāniyatte sati 『『bhāsati vā karoti vā, pīḷiyakkhoti maṃ vidū, vuccatīti vacana』』ntiādīsu viya appayujjamānepi sabbadhātūhi paro hoti. Katthaci pana pāḷippadese nāmassa appayuttattā paṭhamapurisapayogattho duranubodho bhavati, yathā 『『dukkhaṃ te vedayissāmi, tattha assāsayantu ma』』nti. Tathā hi ettha 『『pādā』』ti pāṭhaseso, tasmiṃ dukkhasāsanārocane vattuṃ avisahanavasena kilamantaṃ maṃ devassa ubho pādā assāsentu, vissaṭṭho kathehīti maṃ vadathāti adhippāyo ca bhavati.

Adhippāyo sudubbodho, yasmā vijjati pāḷiyaṃ;

Tasmā upaṭṭhahaṃ gaṇhe, garuṃ garumataṃ vidū.

Tatrimāni bhūdhātādhikārattā bhūdhātuvasena nidassanapadāni. So paribhavati, te paribhavanti, paribhavati, paribhavanti. Sapatto abhibhaviyate, sabbā vityā』nubhūyate, abhibhaviyate, anubhūyateti. Yattha satipi nāmassa sādhakavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhati, tattha kammavācakaṃ paccattavacanabhūtaṃ tulyādhikaraṇapadaṃ paṭicca paṭhamapurisādayo tayo labbhanti. Taṃ yathā? Paribhaviyyate puriso devadattena, paribhaviyyase tvaṃ devadattena, paribhaviyyamhe mayaṃ akusalehi dhammehi. Ettha panidaṃ vacanaṃ na vattabbaṃ 『『nindanti tuṇhimāsina』ntiādīsu satipi nāmassa kammavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhatīti paṭhamapurisuppatti na siyā』』ti. Kasmāti ce? 『『Nindanti tuṇhimāsina』』ntiādīsu 『『janā』』ti ajjhāharitabbassa sādhakavācakassa nāmassa saddhimākhyātapadena tulyādhikaraṇabhāvassa icchitattā. Evamuttaratrāpi nayo.

我來將這段巴利文完整翻譯成簡體中文: 現在我們要說明依時間等的動詞運作 - 動詞是表示時間、作者和人稱的動作特徵。其中時間是過去、未來、現在三時,依過去、未來、現在、命令、假設、條件六種,它們每一種都有三人稱。 由於動詞在所說的時間中 正在運作,所以認為它 具有表示時間等的特性。 作者即是受事者和施動者狀態。它們依隱喻和本質的方式作為和造作,所以稱為"作者"。它們應當依次理解為動作之因、動作之成就者、動作之狀態。 受事、施動者和狀態,如是作者三種; 這裡說明語尾和詞素,在其他處實不存在。 如"被蔑視"等成立於受事作者; "生起"等成立於施動者作者。 如"消失"等成立於狀態作者; 如是在這三種中,理解有語尾和詞素。 完全沒有超出三種作者的動詞; 因此說它具有表示那些的性質。 雖然沒有說明狀態的作者性, 但因為它具有作者特徵, 且是無實體的狀態。 因為沒有動作的完成,所以理由上也不存在; 然而在動詞中它有這樣的稱呼, 因為在語法中是已確立的規則, 我們認為如此而說。 人稱即是單數複數的第三、第二、第一人稱。其中第三人稱在與動詞詞形同格,表示施動者或受事者,除去"你、我"代詞的主格名詞,如"誓願成就、菩提稱為四道智"等中使用,或在其省略時如"說或做、人們知我為被壓迫、稱為語"等中不使用,跟在所有詞根之後。但在某些聖典段落中,因為名詞未被使用,第三人稱用法的意思難以理解,如"我將使你痛苦,愿他們在那裡安慰我"。因為這裡有"雙足"的省略,意思是:在宣告痛苦教誡時,因為無力說出,愿天神的雙足安慰疲憊的我,請清楚地對我說。 因為在聖典中意思很難理解; 所以應當侍奉老師,了知智者的見解。 這裡因為是bhū(有)詞根的章節,所以依bhū詞根舉例說明。他被蔑視,他們被蔑視,被蔑視,被蔑視。敵人被征服,一切明被經歷,被征服,被經歷。在那裡雖有名詞表示施動者,但因不是主格而不能與動詞詞形同格時,依受事表示的主格同格詞獲得第三等三人稱。如何?提婆達多蔑視人,提婆達多蔑視你,我們被不善法蔑視。這裡不應說"在'誹謗寂默者'等中,雖有名詞表示受事,但因不是主格而不能與動詞詞形同格,所以不會產生第三人稱"。為什麼?因為在"誹謗寂默者"等中,要補充"人們"這個與動詞詞形同格的表示施動者的名詞。以下也是這樣的規則。

Majjhimapuriso ākhyātapadena tulyādhikaraṇe sādhakavācake vā kammavācake vā paccattavacanabhūte tumhasadde payujjamānepi, taṭṭhāniyatte sati appayujjamānepi sabbadhātūhi paro hoti. Tvaṃ atibhavasi, tumhe atibhavatha, atibhavasi, atibhavatha. Tvaṃ paribhaviyase devadattena, tumhe paribhaviyavhe. Yattha satipi tumhasaddassa sādhakavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhati, na tattha majjhimapuriso hoti. Itare pana dve honti kammavācakaṃ paccattavacanabhūtaṃ tulyādhikaraṇapadaṃ paṭicca. Taṃ yathā? Tayā abhibhaviyate sapatto, tayā abhibhaviye ahaṃ.

Uttamapuriso ākhyātapadena tulyādhikaraṇe sādhakavācake vā kammavācake vā paccattavacanabhūte amhasadde payujjamānepi, taṭṭhāniyatte sati appayujjamānepi sabbadhātūhi paro hoti. Ahaṃ paribhavāmi, mayaṃ paribhavāma, paribhavāmi, paribhavāma. Ahaṃ paribhaviyyāmi akusalehi dhammehi, mayaṃ paribhaviyyāma, paribhaviyyāmi, paribhaviyyāma. Yattha satipi amhasaddassa sādhakavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhati, na tattha uttamapuriso hoti. Itare pana dve honti kammavācakaṃ paccattavacanabhūtaṃ tulyādhikaraṇapadaṃ paṭicca. Taṃ yathā? Mayā anubhaviyate sampatti, mayā abhibhaviyase tvaṃ. Evaṃ yattha yattha sādhakavācakānaṃ vā kammavācakānaṃ vā nāmādīnaṃ paccattavacanabhūtānaṃ ākhyātapadehi tulyādhikaraṇatte laddhe tattha tattha paṭhamapurisādayo labbhanti, tasmā nāmādīnaṃ paccattavacanabhūtānaṃ tulyādhikaraṇabhāvoyeva paṭhamapurisādīnamuppattiyā kāraṇaṃ.

Dvinnaṃ tiṇṇaṃ vā purisānamekābhidhāne paro puriso gahetabbo. Ettha ekābhidhānaṃ nāma ekato abhidhānaṃ ekakālābhidhānañca. Tañca kho casaddapayogeyeva, acasaddapayoge bhinnakālābhidhāne taggahaṇābhāvato. 『『Tumhe atthakusalā bhavatha, mayamatthakusalā bhavāma』』 iccevamādayo tappayogā. Tattha tumhe atthakusalā bhavatha – iccetasmiṃ vohāre 『『so ca atthakusalo bhavati, tvañca atthakusalo bhavasi, tumhe atthakusalā bhavathā』』ti evaṃ dvinnamekābhidhāne paro puriso gahetabbo. 『『Mayamatthakusalā bhavāma』』 iccetasmiṃ pana 『『so ca atthakusalo bhavati, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā』』ti vā 『『tvañca atthakusalo bhavasi, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā』』ti vā evampi dvinnamekābhidhāne paro puriso gahetabbo. 『『So ca atthakusalo bhavati, tvañca atthakusalo bhavasi, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā』』ti vā 『『so ca atthakusalo bhavati, te ca atthakusalā bhavanti, tvañca atthakusalo bhavasi, tumhe ca atthakusalā bhavatha, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā』』ti vā evaṃ tiṇṇamekābhidhāne paro puriso gahetabbo.

我來將這段巴利文完整翻譯成簡體中文: 第二人稱在與動詞詞形同格,表示施動者或受事者的主格"你"代詞使用時,或在其省略時,跟在所有詞根之後。你勝過,你們勝過,勝過,勝過。你被提婆達多蔑視,你們被蔑視。在那裡雖有"你"代詞表示施動者,但因不是主格而不能與動詞詞形同格時,那裡就沒有第二人稱。但依受事表示的主格同格詞,其他兩個人稱存在。如何?敵人被你征服,我被你征服。 第一人稱在與動詞詞形同格,表示施動者或受事者的主格"我"代詞使用時,或在其省略時,跟在所有詞根之後。我蔑視,我們蔑視,蔑視,蔑視。我被不善法蔑視,我們被蔑視,被蔑視,被蔑視。在那裡雖有"我"代詞表示施動者,但因不是主格而不能與動詞詞形同格時,那裡就沒有第一人稱。但依受事表示的主格同格詞,其他兩個人稱存在。如何?成就被我經歷,你被我征服。如是在任何地方,當表示施動者或受事者的名詞等主格與動詞詞形同格時,在那裡就有第三等人稱,因此名詞等主格的同格性就是第三等人稱產生的原因。 在兩個或三個人稱同時表述時應取後面的人稱。這裡所謂同時表述即是一起表述和同時表述。而且只在有"和"字使用時,在沒有"和"字使用時因為是不同時表述所以不取。"你們要善解義理,我們要善解義理"等是這樣的用例。其中在"你們要善解義理"這表述中,"他善解義理和你善解義理,你們要善解義理",如是在兩個同時表述時應取後面的人稱。而在"我們要善解義理"中,"他善解義理和我善解義理,我們要善解義理"或"你善解義理和我善解義理,我們要善解義理",如是在兩個同時表述時也應取後面的人稱。"他善解義理,你善解義理,我善解義理,我們要善解義理"或"他善解義理,他們善解義理,你善解義理,你們善解義理,我善解義理,我們要善解義理",如是在三個同時表述時應取後面的人稱。

Aparopi atthanayo vuccati – 『『tvañca atthakusalo bhavasi, so ca atthakusalo bhavati, tumhe atthakusalā bhavathā』』ti vā 『『ahañca atthakusalo bhavāmi, so ca atthakusalo bhavati, mayamatthakusalā bhavāmā』』ti vā iminā nayena anekappabhedo atthanayo. Evaṃ sesāsu vibhattīsu pañcamīsattamiyādīsu paropuriso gahetabbo. Sabbesu ca kriyāpadesu bavhatthavācakesu bahuvacanantesu, na pana bahuvacanantesupi ekassattano vācakesu garukātabbassekassatthassa vācakesu ca kriyāpadesu. Ettha codanāsandīpaniyo imā gāthā –

『『Tvañca bhavasi so cāpi, bhavati』』ccādibhāsane;

『『Tumhe bhavatha』』 iccādi, paroposo kathaṃ siyā?;

『『Ahaṃ bhavāmi so cāpi, bhavati』』ccādibhāsane;

『『Mayaṃ bhavāma』』iccādi, uttamo ca kathaṃ siyā?;

Ettha ca vuccate –

Pacchā vutto paro nāma, saññāya paṭipāṭiyā;

Evaṃ pana gahetabbo, paropurisanāmako.

Paṭhamamhā paro nāma, majjhimo uttamopi ca;

Majjhimamhā paro nāma, uttamo puriso ruto.

Evaṃ tu gahaṇañhettha, vohārassānulomakaṃ;

Doso tadanulomamhi, gahaṇasmiṃ na vijjati.

『『Tvañca bhadde sukhī hohi, eso cāpi mahāmigo』』;

Iti pāṭho yato diṭṭho, tasmā evaṃ vademase.

『『Tumhe dve sukhitā hotha』』, iccattho tattha dissati;

Evaṃpyayaṃ nayo vutto, attanomatiyā mama.

Attanomati kiñcāpi, kathitā sabbadubbalā;

Tathāpi nayamādāya, kathitattā akopiyā.

『『Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;

Tvañca jānapadā ceva, negamā ca samāgatā』』.

『『Ahañca maddidevī ca, jālīkaṇhājinā cubho;

Aññamaññaṃ sokanudā, vasāma assame tadā』』.

Etā gāthāpi etassa, atthassa pana sādhikā;

Tāsu vuttanayeneva, attho supākaṭo siyā;

Evaṃ viññūhi viññeyyaṃ, bahunā bhāsitena kiṃ.

Ākārena manāpena, kathane yena kenaci;

Na virujjhati ce attho, taṃ pamāṇaṃ sudhīmataṃ.

Purisattayato eso, paropurisanāmako;

Nupalabbhati paccekaṃ, tadantogadhatova yaṃ.

Pāṭavatthāya sotūnaṃ, vohāratthesu sabbaso;

Visuṃ alabbhamānopi, labbhamānova uddhaṭo.

Saṅkhepatopettha purisappavatti evaṃ upalakkhitabbā 『『amhavacanatthe uttamo, tumhavacanatthe majjhimo, aññesaṃ vacanatthe paṭhamo』』ti.

Tyādīnaṃ purisasaññā, yasmā vuttā tato idaṃ;

Tabbantākhyātikaṃ ñeyyaṃ, purisaparidīpakaṃ.

Evaṃ sabbathāpi ākhyātikassa kālakārakapurisaparidīpanatā vuttā.

Kriyālakkhaṇanti ettha kathaṃ ākhyātikassa kriyālakkhaṇatā veditabbā?

Lakkhiyati kriyāyetaṃ, kriyā vā assa lakkhaṇaṃ;

Kriyālakkhaṇatā evaṃ, veditabbā tathā hi ca.

『『Gacchati』』ccādikaṃ sutvā, kriyāsandīpanaṃ padaṃ;

『『Ākhyātika』』nti dhīrehi, ākhyātaññūhi saññitaṃ.

Lakkhaṇaṃ hoti nāmassa, yathā satvābhidhānatā;

Kriyābhidhānatā evaṃ, ākhyātasseva lakkhaṇaṃ.

Atthato pana etassa, kriyāvācakatā idha;

Lakkhaṇaṃ iti viññeyyaṃ, lakkhaṇaññūhi lakkhitaṃ.

『『Kiṃ karosī』』ti puṭṭhassa, 『『pacāmi』』ccādinā 『『ahaṃ』』;

Paṭivācāya dānena, kriyāvācakatā matā.

Evamākhyātikassa kriyālakkhaṇatā veditabbā;

Idāni kālesu vibhattippavatti evaṃ veditabbā –

Paccuppannamhi kālasmiṃ, vattamānā pavattati;

Āsiṭṭhāṇāpanatthesu, paccuppannamhi pañcamī.

Paccuppanne parikappā-numatyatthesu sattamī;

Appaccakkhe atītamhi, parokkhā sampavattati.

Aparopi atthanayo vuccati – 『『tvañca atthakusalo bhavasi, so ca atthakusalo bhavati, tumhe atthakusalā bhavathā』』ti vā 『『ahañca atthakusalo bhavāmi, so ca atthakusalo bhavati, mayamatthakusalā bhavāmā』』ti vā iminā nayena anekappabhedo atthanayo. Evaṃ sesāsu vibhattīsu pañcamīsattamiyādīsu paropuriso gahetabbo. Sabbesu ca kriyāpadesu bavhatthavācakesu bahuvacanantesu, na pana bahuvacanantesupi ekassattano vācakesu garukātabbassekassatthassa vācakesu ca kriyāpadesu. Ettha codanāsandīpaniyo imā gāthā –

『『Tvañca bhavasi so cāpi, bhavati』』ccādibhāsane;

『『Tumhe bhavatha』』 iccādi, paroposo kathaṃ siyā?;

『『Ahaṃ bhavāmi so cāpi, bhavati』』ccādibhāsane;

『『Mayaṃ bhavāma』』iccādi, uttamo ca kathaṃ siyā?;

Ettha ca vuccate –

Pacchā vutto paro nāma, saññāya paṭipāṭiyā;

Evaṃ pana gahetabbo, paropurisanāmako.

Paṭhamamhā paro nāma, majjhimo uttamopi ca;

Majjhimamhā paro nāma, uttamo puriso ruto.

Evaṃ tu gahaṇañhettha, vohārassānulomakaṃ;

Doso tadanulomamhi, gahaṇasmiṃ na vijjati.

『『Tvañca bhadde sukhī hohi, eso cāpi mahāmigo』』;

Iti pāṭho yato diṭṭho, tasmā evaṃ vademase.

『『Tumhe dve sukhitā hotha』』, iccattho tattha dissati;

Evaṃpyayaṃ nayo vutto, attanomatiyā mama.

Attanomati kiñcāpi, kathitā sabbadubbalā;

Tathāpi nayamādāya, kathitattā akopiyā.

『『Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;

Tvañca jānapadā ceva, negamā ca samāgatā』』.

『『Ahañca maddidevī ca, jālīkaṇhājinā cubho;

Aññamaññaṃ sokanudā, vasāma assame tadā』』.

Etā gāthāpi etassa, atthassa pana sādhikā;

Tāsu vuttanayeneva, attho supākaṭo siyā;

Evaṃ viññūhi viññeyyaṃ, bahunā bhāsitena kiṃ.

Ākārena manāpena, kathane yena kenaci;

Na virujjhati ce attho, taṃ pamāṇaṃ sudhīmataṃ.

Purisattayato eso, paropurisanāmako;

Nupalabbhati paccekaṃ, tadantogadhatova yaṃ.

Pāṭavatthāya sotūnaṃ, vohāratthesu sabbaso;

Visuṃ alabbhamānopi, labbhamānova uddhaṭo.

Saṅkhepatopettha purisappavatti evaṃ upalakkhitabbā 『『amhavacanatthe uttamo, tumhavacanatthe majjhimo, aññesaṃ vacanatthe paṭhamo』』ti.

Tyādīnaṃ purisasaññā, yasmā vuttā tato idaṃ;

Tabbantākhyātikaṃ ñeyyaṃ, purisaparidīpakaṃ.

Evaṃ sabbathāpi ākhyātikassa kālakārakapurisaparidīpanatā vuttā.

Kriyālakkhaṇanti ettha kathaṃ ākhyātikassa kriyālakkhaṇatā veditabbā?

Lakkhiyati kriyāyetaṃ, kriyā vā assa lakkhaṇaṃ;

Kriyālakkhaṇatā evaṃ, veditabbā tathā hi ca.

『『Gacchati』』ccādikaṃ sutvā, kriyāsandīpanaṃ padaṃ;

『『Ākhyātika』』nti dhīrehi, ākhyātaññūhi saññitaṃ.

Lakkhaṇaṃ hoti nāmassa, yathā satvābhidhānatā;

Kriyābhidhānatā evaṃ, ākhyātasseva lakkhaṇaṃ.

Atthato pana etassa, kriyāvācakatā idha;

Lakkhaṇaṃ iti viññeyyaṃ, lakkhaṇaññūhi lakkhitaṃ.

『『Kiṃ karosī』』ti puṭṭhassa, 『『pacāmi』』ccādinā 『『ahaṃ』』;

Paṭivācāya dānena, kriyāvācakatā matā.

Evamākhyātikassa kriyālakkhaṇatā veditabbā;

Idāni kālesu vibhattippavatti evaṃ veditabbā –

Paccuppannamhi kālasmiṃ, vattamānā pavattati;

Āsiṭṭhāṇāpanatthesu, paccuppannamhi pañcamī.

Paccuppanne parikappā-numatyatthesu sattamī;

Appaccakkhe atītamhi, parokkhā sampavattati.

這是另一種方法的解釋:"你和他都要精通義理,你們要精通義理"或"我和他都要精通義理,我們要精通義理",以此類推還有許多不同的義理方法。同樣,在其他語氣中,如祈使語氣、可能語氣等也要使用他稱人稱。在所有表示複數的動詞詞形中,以及不表示單一意思的複數詞尾中,而不是在表示單一主體的複數詞尾中,也不是在表示應該尊重的單一意思的動詞詞形中。這裡有說明疑問的偈頌: "你和他也,是"等說法中; "你們是"等,他稱人稱如何成立? "我和他也,是"等說法中; "我們是"等,最高稱如何成立? 對此解釋如下: 按照稱謂順序,后說的稱為他稱; 這樣應當理解,名為他稱人稱。 從第一稱開始,中稱和最高稱; 從中稱開始,稱為最高人稱。 這樣理解就是,符合語言使用; 在符合這樣的,理解中沒有過失。 "你和賢妻快樂,這頭大鹿也" 因為見到這樣,經文所以我們說。 "你們二人快樂",其中顯此意義; 這樣說明方法,是我自己見解。 雖然自己見解,所說最為薄弱; 但因依據方法,所說不可搖動。 "正法治理國,你們把我放逐; 你和國民以及,城邑人都聚集" "我和曼蒂天女,以及伽梨迦那伽納兩位; 互相撫慰憂傷,當時住在林中" 這些偈頌也是,證明這個意思; 依照其中所說,方法意義明顯; 智者應當如是,了知何須多言。 以任何悅意的,方式來進行說; 如果意義不違,智者以此為準。 這個他稱人稱,來自三種人稱; 不能單獨獲得,因為包含其中。 爲了聽者熟練,在一切語言中; 雖不能單獨得,但仍列出說明。 這裡應該簡要觀察人稱的運用:"我等詞義為最高稱,你等詞義為中稱,其他詞義為第一稱"。 因為說ty等詞有人稱名稱,所以應該知道以此結尾的動詞表示人稱。 這樣從各方面說明了動詞表示時間、作者和人稱。 那麼如何理解動詞的動作特徵呢? 以此標示動作,或動作是其特徵; 動作特徵應當,如是來理解。 聽到"去"等表示,動作的詞; 被智者動詞學者,稱為"動詞"。 如同名詞特徵,是表示存在物; 同樣表示動作,就是動詞特徵。 這裡應當了知,從意義來說; 表示動作就是,特徵學者所說。 當被問"你做什麼",回答說"我煮"等; 從給予這樣答覆,理解表示動作。 這樣應理解動詞的動作特徵。 現在應如此理解語氣在時態中的使用: 現在時中使用,現在時語氣; 祝願命令意義,現在時用五語。 現在時中假設,允許用七語; 不親見過去時,使用遠過去時。

Hiyyo pabhuti kālasmiṃ, atītamhi pavattati;

Paccakkhe vā apaccakkhe, hiyyattanī niruttitā.

Ajjappabhuti kālasmiṃ, atītamhi pavattati;

Paccakkhe vā apaccakkhe, samīpejjatanavhayā.

Anāgate bhavissantī, kālasmiṃ sampavattati;

Kriyātipannamattamhi, tīte kālātipattikā;

Anāgatepi hotīti, niruttaññūhi bhāsitā.

Evaṃ kālesu vibhattippavattiṃ ñatvā ye te suttantesu vicittā suvisadavipulatikhiṇabuddhivisayabhūtā payogā dissanti, tesu pāṭavamicchantehi tyādikkamena vuccamānā kriyāpadamālā sallakkhitabbā – bhavati, bhavanti. Bhavasi, bhavatha. Bhavāmi, bhavāma. Bhavate, bhavante. Bhavase, bhavavhe. Bhave, bhavāmhe. Ayaṃ aññayogādirahitā kriyāpadamālā.

Dissanti ca suttantesu atthasambhavepi aññayogādirahitāni kriyāpadāni. Seyyathidaṃ? 『『Sabbe saṅkhārā aniccāti, yadā paññāya passati. Yaṃ maṃ bhaṇasi sārathi. Aññaṃ sepaṇṇi gacchāmi』』 iccevamādīni etassatthassa paridīpaniyā kriyāpadamālā.

Ettha tividho kriyāpadesu yogo tayogo, mayogo, aññayogo ca. Tattha majjhimapurisā tayogavasena gahetabbā, uttamapurisā mayogavasena. Paṭhamapurisā aññayogavasena. Tyādīnamettha paṭipāṭiyā ayaṃ anugīti –

Aññayogena paṭhamā, tayogena tu majjhimā;

Mayogenuttamā honti, gahetabbā vibhāvinā.

Sotūnaṃ payogesu kosallatthaṃ aññayogādisahitamaparampi kriyāpadamālaṃ vadāma – so bhavati, te bhavanti. Tvaṃ bhavasi, tumhe bhavatha. Ahaṃ bhavāmi, mayaṃ bhavāma. So bhavate, te bhavante. Tvaṃ bhavase, tumhe bhavavhe. Ahaṃ bhave, mayaṃ bhavāmhe. Ayaṃ aññayogādisahitā kriyāpadamālā.

Dissanti ca suttantesu aññayogādisahitānipi kriyāpadāni. Seyyathidaṃ? 『『Yaṃpāyaṃ deva kumāro suppatiṭṭhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati, tassimāni satta ratanāni bhavanti. Yo dandhakāle tarati , taraṇīye ca dandhati, tvaṃsi ācariyo mama, ahampi daṭṭhukāmosmi, pitaraṃ me idhāgataṃ』』 iccevamādīni etassatthassa paridīpaniyā kriyāpadamālā.

Yo tumhasaddena vattabbe atthe nipatati, na pana hoti tumhatthavācako, neso saddo kriyāpadassa tayogasahitattaṃ sādheti, aññadatthu aññayogasahitattaññeva sādheti. Yo ca amhasaddena vattabbe atthe nipatati, na pana hoti amhatthavācako, na sopi saddo kriyāpadassa mayogasahitattaṃ sādheti, aññadatthu aññayogasahitattaññeva sādheti.

Tatra tumhasaddena tāva vattabbatthe – 『『na bhavaṃ eti puññatthaṃ, sivirājassa dassanaṃ. Māyasmā samaggassa saṅghassa bhedāya parakkami. Idha bhante bhagavā paṃsukūlaṃ dhovatū』』ti iccevamādayo payogā. Amhasaddena pana vattabbatthe 『『upāli taṃ mahāvīra, pāde vandati satthuno. Sāvako te mahāvīra, saraṇo vandati satthuno』』ti ca iccevamādayo payogā. Idametthupalakkhitabbaṃ 『『tvaṃ tumhe ahaṃ maya』』nti atthadīpaka tayoga mayogato añño aññatthadīpano payogoyeva aññayogo nāma, tattha paṭhamapuriso bhavatīti.

以下是巴利文的完整中文直譯: 從昨天開始的時間,屬於過去時; 無論是親眼所見還是非親眼所見,都稱為昨日時態。 從今天開始的時間,屬於過去時; 無論是親眼所見還是非親眼所見,都稱為近過去時態。 未來時態用於將來時間; 過去完成時用於已完成的動作; 語法學者說它也可用於未來時。 瞭解時態變化之後,那些在經典中出現的多樣、清晰、廣泛且深奧的用法,凡是想要精通這些用法的人,應當按照人稱次序記住以下動詞變化:bhavati(他是)、bhavanti(他們是)、bhavasi(你是)、bhavatha(你們是)、bhavāmi(我是)、bhavāma(我們是)、bhavate(他是)、bhavante(他們是)、bhavase(你是)、bhavavhe(你們是)、bhave(我是)、bhavāmhe(我們是)。這是不帶其他代詞修飾的動詞變化表。 在經典中也可以看到不帶其他代詞修飾的動詞用法。例如:"當以智慧觀察'一切行無常'時"、"車伕啊,你對我說"、"我去向其他的尸攀尼"等等,這些都是用來說明這種用法的動詞變化示例。 動詞用法有三種:你式、我式和他式。其中,第二人稱用你式,第一人稱用我式,第三人稱用他式。這裡按順序有以下總結偈: 第三人稱用他式,第二人稱用你式; 第一人稱用我式,智者應當如是知。 爲了讓聽眾更好地理解用法,我們再說一遍帶有代詞修飾的動詞變化:so bhavati(他是)、te bhavanti(他們是)、tvaṃ bhavasi(你是)、tumhe bhavatha(你們是)、ahaṃ bhavāmi(我是)、mayaṃ bhavāma(我們是)、so bhavate(他是)、te bhavante(他們是)、tvaṃ bhavase(你是)、tumhe bhavavhe(你們是)、ahaṃ bhave(我是)、mayaṃ bhavāmhe(我們是)。這是帶有代詞修飾的動詞變化表。 在經典中也可以看到帶有代詞修飾的動詞用法。例如:"天王啊,這位王子足部穩固,這是大人相之一"、"他們將擁有這七寶"、"在該慢時快,該快時慢的人"、"你是我的老師"、"我也想見到已來此處的父親"等等,這些都是用來說明這種用法的動詞變化示例。 在應當用"你"這個詞的語境中出現的詞,如果不是表示"你"的含義,那這個詞就不能證明動詞是帶你式的,相反只能證明是帶他式的。同樣,在應當用"我"這個詞的語境中出現的詞,如果不是表示"我"的含義,那這個詞也不能證明動詞是帶我式的,相反只能證明是帶他式的。 在應當用"你"這個詞的語境中的例子有:"尊者不為功德而來見尸毗王"、"大德勿為分裂和合的僧團而努力"、"世尊在此處清洗糞掃衣"等等。在應當用"我"這個詞的語境中的例子有:"大雄啊,優波離頂禮導師足"、"大雄啊,弟子頂禮導師"等等。這裡應當注意:除了表示"你、你們、我、我們"含義的你式我式之外,表示其他含義的用法就是他式,在這種情況下用第三人稱。

Yajjevaṃ 『『sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha so tiṭṭhasi antalikkhe. Esa sutvā pasīdāmi, vaco te isisattamā』』tiādīsu kathaṃ. Ettha hi majjhimuttamapurisasambhavoyeva dissati, na tu paṭhamapurisasambhavoti? Vuccate – 『『sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha so tiṭṭhasi antalikkhe』』tiādīsu 『『so』』tiādikassa nāmasaddassa tumha』mhasaddassatthavācakasaddehi『『tiṭṭhasī』』tiādīnaṃ syādyantānaṃ padānaṃ dassanato accantamajjhāharitabbehi samānādhikaraṇattā tagguṇabhūtattā ca majjhimuttamapurisasambhavo samadhigantabbo. Īdisesu payogesu syādyantānaṃ dassanavasena avijjamānānipi ajjhāharitabbāni 『『tvamaha』』miccādīni padāni bhavanti. Katthaci pana paripuṇṇāni dissanti 『『sātvaṃ vaṅkamanuppattā, kathaṃ maddi karissasi. So ahaṃ vicarissāmi, gāmā gāmaṃ purā pura』』nti iccevamādīsu.

Ākhyātikassa kriyālakkhaṇattā aliṅgabhedattā ca tiṇṇaṃ liṅgānaṃ sādhāraṇabhāvaparidīpanatthaṃ aparampi kriyāpadamālaṃ vadāma –

Puriso bhavati, kaññā bhavati, cittaṃ bhavati, purisā bhavanti, kaññāyo bhavanti, cittāni bhavanti. Bho purisa tvaṃ bhavasi, bhoti kaññe tvaṃ bhavasi, bho citta tvaṃ bhavasi, bhavanto purisā tumhe bhavatha, bhotiyo kaññāyo tumhe bhavatha, bhavanto cittāni tumhe bhavatha. Ahaṃ puriso bhavāmi, ahaṃ kaññā bhavāmi, ahaṃ cittaṃ bhavāmi, mayaṃ purisā bhavāma, mayaṃ kaññāyo bhavāma, mayaṃ cittāni bhavāma.

Esa nayo attanopadesu, sesavibhattīnaṃ sabbapadesupi. Ayamākhyātikassa tiṇṇaṃ liṅgānaṃ sādhāraṇabhāvaparidīpanī kriyāpadamālāva.

Vuttañhetaṃ niruttipiṭake 『『kriyālakkhaṇamākhyātikamaliṅgabheda』』miti. Tatra aliṅgabhedamiti ko attho? Itthipumanapuṃsakānaṃ avisesattho vuccate 『『aliṅgabheda』』miti. Yathā 『『puriso gacchati, kaññā gacchati, cittaṃ gacchatī』』ti. Catudhā uddiṭṭhakriyāpadesu yathā 『『bhavatī』』ti akārānantaratyantapadaṃ gahetvā 『『bhavati bhavanti bhavasī』』tiādinā kriyāpadamālā sabbathā katā, evaṃ 『『ubbhavati』』ccādīnipi akārānantaratyantapadāni gahetvā 『『ubbhavati ubbhavanti ubbhavasī』』tiādinā kriyāpadamālā sabbathā kātabbā. 『『Bhoti sambhotī』』tiādīni pana okārānantaratyantapadāni, 『『bhāveti vibhāvetī』』tiādīni ca ekārānantaratyantapadāni gahetvā pāḷinayānusāreneva padamālā kātabbā, nayidha vuttanayānusārena. Īdisesu hi ṭhānesu duranubodhā kriyāpadagati. Ato labbhamānavasena kriyāpadamālā kātabbā. Na hi loke lokiyā sabbe dhātusadde paccekaṃ sabbehipi channavutiyā vacanehi yojetvā vadanti, evaṃ avadantānampi nesaṃ kathā aparipuṇṇā nāma na hoti, tasmā vajjetabbaṭṭhānaṃ vajjetvā yathāsambhavaṃ padamālā kātabbā. Evaṃ pañcamiyādīsupi vibhattīsu. Ayaṃ vattamānavibhattivasena kriyāpadamālāniddeso.

Ito paṭṭhāya pana yathuddiṭṭhapadāneva pariṇāmetvā pariṇāmetvā pañcamiyādīnaṃ mātikābhāvena gahetabbāni. Idāni pana tayogādisahitāsahitavasena dvidhā kriyāpadamālāyo dassessāma kvacādesavasena sambhūtāni ca rūpantarāni sotūnaṃ sukhadhāraṇatthañceva purisappayoge asammohatthañca.

以下是巴利文的完整中文直譯: 如果這樣的話,那麼在"你手持超大的鐵塊,站立在空中。我聽到這個很歡喜,最勝仙人啊,你的話語"等例子中該如何理解?因為這裡只看到第二人稱和第一人稱的用法,而沒有看到第三人稱的用法。對此解釋如下:在"你手持超大的鐵塊,站立在空中"等例子中,由於"so"等名詞與"你、我"等詞義相關,且與"tiṭṭhasi"等帶有語尾變化的詞同時出現,因為這些詞是被完全省略的同格關係詞,具有相同的性質,所以應當理解為第二人稱和第一人稱的用法。在這樣的用例中,通過語尾變化的顯示,即使沒有出現的"你、我"等詞也應當被理解為隱含的。但在某些地方,這些詞是完整顯示的,比如在"你已到達彎曲處,瑪蒂啊,你將如何做?我將從村到村,從城到城遊行"等例子中。 因為動詞具有表示動作的特徵,且不分性別,爲了說明三種性別的共通性,我們再說一個動詞變化表: 男人是、女人是、物是、男人們是、女人們是、物們是。男人啊你是、女人啊你是、物啊你是、男人們啊你們是、女人們啊你們是、物們啊你們是。我是男人、我是女人、我是物、我們是男人、我們是女人、我們是物。 這個規則在所有中動態語尾中都適用,在其他語氣的所有詞形中也是如此。這就是說明動詞對三種性別都通用的動詞變化表。 正如在語法藏中所說:"動詞的特徵是表示動作且不分性別。"其中"不分性別"是什麼意思?"不分性別"意味著對陰性、陽性、中性沒有區別。例如:"男人走、女人走、物走"。在已經說明的四種動詞中,就像取"bhavati"這個以a結尾的詞形,做成"bhavati bhavanti bhavasi"等完整的動詞變化表一樣,取"ubbhavati"等以a結尾的詞形,也應當做成"ubbhavati ubbhavanti ubbhavasi"等完整的動詞變化表。但是對於"bhoti sambhoti"等以o結尾的詞形,以及"bhāveti vibhāveti"等以e結尾的詞形,應當按照聖典的規則做成變化表,而不是按照這裡說的規則。因為在這些情況下,動詞變化規則難以理解。因此應當根據實際可得的形式做成變化表。世間的人們並不是把所有動詞詞根都用九十六種語氣形式來說,即使他們不這樣說,他們的話語也不會不完整,所以應當避開應避開的地方,根據實際情況做成變化表。在命令式等其他語氣中也是如此。這就是現在時語氣的動詞變化表的說明。 從這裡開始,應當把已經說明的詞形一一變化,作為命令式等語氣的範式。現在我們將顯示兩種動詞變化表,即帶有和不帶有你式等修飾的形式,以及因為音變而產生的其他形式,這是爲了讓聽眾容易記憶,並在人稱使用時不會混淆。

Bhavatu, bhavantu. Bhavāhi, bhava, bhavatha. Bhavāmi, bhavāma. Bhavataṃ, bhavantaṃ. Bhavassu, bhavavho. Bhave, bhavāmase. So bhavatu, te bhavantu. Tvaṃ bhavāhi, bhava, tumhe bhavatha. Ahaṃ bhavāmi, mayaṃ bhavāma. So bhavataṃ, te bhavantaṃ. Tvaṃ bhavassu, tumhe bhavavho. Ahaṃ bhave, mayaṃ bhavāmase. Ayaṃ pañcamīvibhattivasena kriyāpadamālāniddeso.

Bhaveyya, bhave, bhaveyyuṃ. Bhaveyyāsi, bhaveyyātha. Bhaveyyāmi, bhaveyyāma, bhavemu. Bhavetha, bhaveraṃ. Bhavetho, bhaveyyāvho. Bhaveyyaṃ, bhaveyyāmhe iti vā, so bhaveyya , bhave, te bhaveyyuṃ. Tvaṃ bhaveyyāsi, tumhe bhaveyyātha. Ahaṃ bhaveyyāmi, mayaṃ bhaveyyāma, bhavemu. So bhavetha, te bhaveraṃ. Tvaṃ bhavetho, tumhe bhaveyyāvho. Ahaṃ bhaveyyaṃ, mayaṃ bhaveyyāmhe iti vā. Ayaṃ sattamīvibhattivasena kriyāpadamālāniddeso.

Babhūva, babhūvu. Babhūve, babhūvittha. Babhūvaṃ, babhūvimha. Babhūvittha, babhūvire. Babhūvittho, babhūvivho. Babhūviṃ, babhūvimhe iti vā, so babhūva, te babhūvu. Tvaṃ babhūve, tumhe babhūvittha. Ahaṃ babhūvaṃ, mayaṃ babhūvimha. So babhūvittha, te babhūvire. Tvaṃ babhūvittho, tumhe babhūvivho. Ahaṃ babhūviṃ, mayaṃ babhūvimhe iti vā. Ayaṃ parokkhāvibhattivasena kriyāpadamālāniddeso.

Abhavā, abhavū. Abhavo, abhavattha. Abhavaṃ, abhavamhā. Abhavattha, abhavatthuṃ. Abhavase, abhavavhaṃ. Abhaviṃ, abhavamhase iti vā, so abhavā, te abhavū. Tvaṃ abhavo, tumhe abhavattha. Ahaṃ abhavaṃ, mayaṃ abhavamhā. So abhavattha, te abhavatthuṃ. Tvaṃ abhavase, tumhe abhavavhaṃ. Ahaṃ abhaviṃ, mayaṃ abhavamhase iti vā. Ayaṃ hiyyattanīvibhattivasena kriyāpadamālāniddeso.

Abhavi, abhavuṃ. Abhavo, abhavittha. Abhaviṃ, abhavimhā. Abhavā, abhavū. Abhavase, abhavivhaṃ. Abhavhaṃ, abhavimhe iti vā, so abhavi, te abhavuṃ. Tvaṃ abhavo, tumhe abhavittha. Ahaṃ abhaviṃ, mayaṃ abhavimhā. So abhavā, te abhavū. Tvaṃ abhavase, tumhe abhavivhaṃ. Ahaṃ abhavaṃ, mayaṃ abhavimhe iti vā. Ayaṃ ajjatanīvibhattivasena kriyāpadamālāniddeso.

Ettha panajjataniyā uṃvacanassa iṃsumādesavasena bhavatino rūpantarānipi veditabbāni. Seyyathidaṃ? Te bhaviṃsu, samubbhaviṃsu, pabhaviṃsu, parābhaviṃsu, sambhaviṃsu, pātubhaviṃsu, pātubbhaviṃsu , imāni akammakapadāni. Paribhaviṃsu, abhibhaviṃsu, adhibhaviṃsu, atibhaviṃsu, anubhaviṃsu, samanubhaviṃsu, abhisambhaviṃsu.

『『Adhibhosu』』nti rūpampi, yasmā dissati pāḷiyaṃ;

Tasmā hi nayato ñe yyaṃ, 『『paribhosu』』ntiādikaṃ.

Tatrāyaṃ pāḷi – 『『evaṃvihāriñcāvuso bhikkhuṃ rūpā adhibhosuṃ, na bhikkhu rūpe adhibhosī』』ti. Imāni sakammakapadāni, evamajjataniyā uṃvacanassa iṃsumādesavasena bhavatino rūpantarāni bhavanti. Apica

『『Anvabhi』』 itirūpampi, ajjatanyā padissati;

Tasmā hi nayato ñeyyaṃ, 『『ajjhabhi』』ccādikampi ca.

Tatrāyaṃ pāḷi – so tena kammena divaṃ samakkami, sukhañca khiḍḍāratiyo ca anvabhīti. Tattha anvabhīti anu abhīti chedo. Anūti upasaggo. Abhīti ākhyātikapadanti daṭṭhabbaṃ.

以下是巴利文的完整中文直譯: 愿他是、愿他們是。愿你是、愿你是、愿你們是。愿我是、愿我們是。愿他是、愿他們是。愿你是、愿你們是。愿我是、愿我們是。愿那個他是、愿那些他們是。愿你是、愿你是、愿你們是。愿我是、愿我們是。愿那個他是、愿那些他們是。愿你是、愿你們是。愿我是、愿我們是。這是命令式語氣的動詞變化表說明。 可能他是、可能他是、可能他們是。可能你是、可能你們是。可能我是、可能我們是、愿我們是。可能他是、可能他們是。可能你是、可能你們是。可能我是、可能我們是;或者說,可能那個他是、可能他是、可能那些他們是。可能你是、可能你們是。可能我是、可能我們是、愿我們是。可能那個他是、可能那些他們是。可能你是、可能你們是。可能我是、可能我們是。這是願望式語氣的動詞變化表說明。 據說他是、據說他們是。據說你是、據說你們是。據說我是、據說我們是。據說他是、據說他們是。據說你是、據說你們是。據說我是、據說我們是;或者說,據說那個他是、據說那些他們是。據說你是、據說你們是。據說我是、據說我們是。據說那個他是、據說那些他們是。據說你是、據說你們是。據說我是、據說我們是。這是傳聞式語氣的動詞變化表說明。 他昨日是、他們昨日是。你昨日是、你們昨日是。我昨日是、我們昨日是。他昨日是、他們昨日是。你昨日是、你們昨日是。我昨日是、我們昨日是;或者說,那個他昨日是、那些他們昨日是。你昨日是、你們昨日是。我昨日是、我們昨日是。那個他昨日是、那些他們昨日是。你昨日是、你們昨日是。我昨日是、我們昨日是。這是昨日時的動詞變化表說明。 他今日是、他們今日是。你今日是、你們今日是。我今日是、我們今日是。他今日是、他們今日是。你今日是、你們今日是。我今日是、我們今日是;或者說,那個他今日是、那些他們今日是。你今日是、你們今日是。我今日是、我們今日是。那個他今日是、那些他們今日是。你今日是、你們今日是。我今日是、我們今日是。這是今日時的動詞變化表說明。 在這裡,今日時的複數詞尾"uṃ"可以變成"iṃsu",應當知道"bhavati"的其他形式。例如:他們是、他們一起生起、他們生起、他們衰落、他們生起、他們顯現、他們顯現,這些是不及物動詞。他們輕視、他們克服、他們支配、他們超越、他們經歷、他們完全經歷、他們完全克服。 因為在聖典中可以看到"adhibhosu"(他們支配)這樣的形式, 所以應當依此類推知道"paribhosu"(他們輕視)等形式。 這裡有聖典:"賢友,色法勝過如是住的比丘,而比丘不能勝過色法。"這些是及物動詞,這樣今日時的複數詞尾"uṃ"變成"iṃsu"時,"bhavati"就有這些其他形式。而且: "anvabhi"(跟隨)這樣的形式,也在今日時中出現; 所以應當依此類推知道"ajjhabhi"(超越)等形式。 這裡有聖典:"他以那業生天,而且獲得快樂、遊戲和歡樂。"其中"anvabhi"分析為"anu abhi"。"anu"是字首,"abhi"應當理解為動詞形式。

Bhavissati, bhavissanti. Bhavissasi, bhavissatha. Bhavissāmi, bhavissāma. Bhavissate, bhavissante. Bhavissase, bhavissavhe. Bhavissaṃ, bhavissāmhe iti vā, so bhavissati, te bhavissanti. Tvaṃ bhavissasi, tumhe bhavissatha. Ahaṃ bhavissāmi, mayaṃ bhavissāma. So bhavissate, te bhavissante. Tvaṃ bhavissase, tumhe bhavissavhe. Ahaṃ bhavissaṃ, mayaṃ bhavissāmhe iti vā. Ayaṃ bhavissantīvibhattivasena kriyāpadamālāniddeso.

Abhavissā, abhavissaṃsu. Abhavisse, abhavissatha. Abhavissaṃ, abhavissāmhā. Abhavissatha, abhavissisu. Abhavissase, abhavissavhe. Abhavissiṃ, abhavissāmhase iti vā, so abhavissā, te abhavissaṃsu. Tvaṃ abhavisse, tumhe abhavissatha. Ahaṃ abhavissaṃ, mayaṃ abhavissāmhā. So abhavissatha, te abhavissisu. Tvaṃ abhavissase, tumhe abhavissavhe. Ahaṃ abhavissiṃ, mayaṃ abhavissāmhase iti vā. Ayaṃ kālātipattivibhattivasena kriyāpadamālāniddeso.

Vohārabhedakusalena subuddhinā yo,

Kaccāyanena kathito jinasāsanatthaṃ;

Tyādikkamo tadanugaṃ kiriyāpadānaṃ,

Katvā kamo bhavatidhātuvasena vutto.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Bhavatino kriyāpadamālāvibhāgo nāma

Dutiyo paricchedo.

以下是巴利文的完整中文直譯: 他將是、他們將是。你將是、你們將是。我將是、我們將是。他將是、他們將是。你將是、你們將是。我將是、我們將是;或者說,那個他將是、那些他們將是。你將是、你們將是。我將是、我們將是。那個他將是、那些他們將是。你將是、你們將是。我將是、我們將是。這是未來式語氣的動詞變化表說明。 他本應是、他們本應是。你本應是、你們本應是。我本應是、我們本應是。他本應是、他們本應是。你本應是、你們本應是。我本應是、我們本應是;或者說,那個他本應是、那些他們本應是。你本應是、你們本應是。我本應是、我們本應是。那個他本應是、那些他們本應是。你本應是、你們本應是。我本應是、我們本應是。這是過去完成式語氣的動詞變化表說明。 善解言語差別的智者迦旃延, 爲了佛教義理而宣說; 從"你"等開始的動詞變化次序, 隨順這個次序依動詞根而說。 以上是在九分教法、有註釋的三藏、語言道路中, 爲了智者的善巧而作的《語法指南》論中 名為"bhavati動詞變化分別"的 第二章。

  1. Pakiṇṇakavinicchaya

Ito paraṃ pavakkhāmi, pakiṇṇakavinicchayaṃ;

Sappayogesu atthesu, viññūnaṃ pāṭavatthayā.

Tattha atthuddhāro, atthasaddacintā, atthātisayayogo, samānāsamānavasenavacanasaṅgaho, āgamalakkhaṇavasena vibhattivacanasaṅgaho, kālavasena vibhattivacanasaṅgaho, kālasaṅgaho, pakaraṇasaṃsandanā, vattamānādīnaṃ vacanatthavibhāvanā cāti navadhā vinicchayo veditabbo.

Atthuddhāre tāva samānasutikapadānamatthuddhāraṇaṃ karissāma. Etthākhyātapadasaññitānaṃ bhotisadda bhavesaddānamattho uddharitabbo. Tathā hete nāmikapadasaññitehi aparehi bhotisadda bhavesaddehi samānasutikāpi asamānatthā ceva honti asamānavibhattikā ca. Sāsanasmiñhi keci saddā aññamaññaṃ samānasutikā samānāpi asamānatthā asamānapavattinimittā asamānaliṅgā asamānavibhattikā asamānavacanakā asamānantā asamānakālikā asamānapadajātikā ca bhavanti.

Tesamasamānatthatte 『『sabbañhi taṃ jīrati dehanissitaṃ. Appassutāyaṃ puriso, balibaddova jīrati. Santo tasito. Pahu santo na bharati. Santo ācikkhate muni. Santo sappurisā loke. Santo saṃvijjamānā lokasmi』』nti evamādayo payogā. Ettha jīratisaddadvayaṃ yathāsambhavaṃ navabhāvāpagamavaḍḍhanavācakaṃ. Santosaddapañcakaṃ yathāsambhavaṃ parissamappattasamānopasantopalabbhamānavācakanti daṭṭhabbaṃ.

Asamānapavattinimittatte pana 『『akataññū mittadubbhī, assaddho akataññūcā』』tievamādayo. Ettha ca akataññūsaddadvayaṃ katākatājānanajānanapavattinimittaṃ paṭicca sambhūtattā asamānapavattinimittakanti daṭṭhabbaṃ.

Asamānaliṅgatte 『『sukhī hotu pañcasikha sakko devānamindo. Tvañca bhadde sukhī hohi. Yattha sā upaṭṭhito hoti. Mātā me atthi, sā mayā posetabbā』』ti evamādayo. Ettha sukhīsaddadvayaṃ sāsaddadvayañca pumitthiliṅgavasena asamānaliṅganti daṭṭhabbaṃ.

Asamānavibhattikatte 『『āhāre udare yato. Yato pajānāti sahetudhamma』』nti evamādayo. Ettha yatosaddadvayaṃ paṭhamāpañcamīvibhattisahitattā asamānavibhattikanti daṭṭhabbaṃ.

Asamānavacanakatte ime payogā –

『『Yāya mātu bhato poso, imaṃ lokaṃ avekkhati;

Tampi pāṇadadiṃ santiṃ, hanti kuddho puthujjano』』ti

Ādīsu hantisaddo ekavacano.

『『Ime nūna araññasmiṃ, migasaṅghāni luddakā;

Vākurāhi parikkhippa, sobbhaṃ pātetvā tāvade;

Vikkosamānā tibbāhi, hanti nesaṃ varaṃ vara』』nti.

Ādīsu pana bahuvacano. 『『Sīlavā vattasampanno. Etha tumhe āyasmanto sīlavā hotha. Santo danto niyato brahmacārī. Santo have sabbhi pavedayanti. Mahārājā yasassī so. Cattāro mahārājā』』ti evamādīsu sīlavāsaddādayo ekavacanabahuvacanakā.

Asamānantatte pana yattha samānasutikānaṃ asamānavibhattikattaṃ vā asamānavacanattaṃ vā upalabbhati. Teyeva payogā. Taṃ yathā? 『『Sataṃ sampajānaṃ, sataṃ dhammo, santo danto, santo sappurisā』』 iccevamādayo.

Asamānakālatte 『『nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa. Te janā pāramissanti, maccudheyyaṃ suduttara』』nti evamādayo. Ettha issantisaddadvayaṃ vattamānābhavissantīkālavasena asamānakālanti daṭṭhabbaṃ. Vattamānābhavissantīvibhattivasena pana asamānavibhattikantipi.

以下是巴利文的完整中文直譯: 3. 雜項判定 從此開始我將宣說,雜項的判定; 爲了智者在應用中,能夠熟練掌握各種含義。 其中應當知道判定有九種:意義分析、意義與詞的考察、最勝義的結合、同異分類的語詞歸納、依據傳承特徵的語氣語詞歸納、依據時間的語氣語詞歸納、時間歸納、論典對照、以及現在時等語詞義的闡明。 首先在意義分析中,我們要分析發音相同的詞的意義。在這裡,應當分析被稱為動詞的"bhoti"(是)和"bhave"(是)的意思。因為這些詞雖然和被稱為名詞的另外一些"bhoti"和"bhave"發音相同,但意義不同,語氣也不同。在佛教聖典中,有些詞彼此間雖然發音相同,但可能意義不同、產生原因不同、性別不同、語氣不同、數不同、詞尾不同、時間不同、詞類不同。 關於它們意義的不同,有如下用例:"一切依賴身體的都會衰老。這個少聞之人,如負重牛般衰老。疲倦的善人。有能力卻不養護。善人如聖者般宣說。世間的善人們。世間存在的善者。"在這裡,兩個"衰老"之詞分別表示新鮮消失和年齡增長。五個"善人"之詞分別表示疲倦的、平靜的、善的、寂靜的和存在的,應當如是理解。 關於產生原因的不同,如"忘恩負義者、背叛朋友者,無信者和忘恩負義者"等例子。在這裡,兩個"忘恩負義"之詞,因為是依據知道或不知道已做與未做而產生,所以產生原因不同,應當如是理解。 關於性別的不同,如"五髻啊,愿帝釋天王快樂。賢女啊,愿你快樂。在那裡她出現。我有母親,她應當由我扶養"等例子。在這裡,兩個"快樂"之詞和兩個"她"之詞因為是陽性和陰性而性別不同,應當如是理解。 關於語氣的不同,如"從食物在腹中時起。從他了知有因之法時起"等例子。在這裡,兩個"從...起"之詞因為具有主格和從格語氣而語氣不同,應當如是理解。 關於數的不同,如下面這些用例: "憤怒的凡夫殺害了, 那給予生命、寂靜的, 養育他的母親, 使他得見此世界的人。" 在這類例子中,"殺"是單數。 "獵人們在森林中, 用網圍住了獸群, 立即推入深坑, 大聲呼喊著, 最勝者啊,殺害它們中最好的。" 在這類例子中,"殺"是複數。"持戒具德者。來吧諸位具壽,愿你們持戒。善寂調御定居梵行者。善者實與善人共語。大王有名聲。四大天王"等例子中,"持戒者"等詞有單數和複數的用法。 關於詞尾的不同,即在那些發音相同但語氣不同或數不同的地方。就像"正念正知、善人之法、善寂調御、善良之人"等例子。 關於時間的不同,如"婆羅門啊,你沒有聽說過正在說的,眾天神不妒忌人的精進。那些人將到達彼岸,越過難度的死魔界"等例子。在這裡,兩個"妒忌"之詞因為是現在時和未來時而時間不同,應當如是理解。也可以說因為是現在時和未來時語氣而語氣不同。

Asamānapadajātikatte 『『sayaṃ samāhito nāgo, sayaṃ abhiññāya kamuddiseyyaṃ. Pathe dhāvantiyā pati, ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati. Giriṃ caṇḍoraṇaṃ patī』』ti evamādayo. Ettha sayaṃsaddadvayaṃ nāmanipātavasena patisaddattayaṃ nāmākhyātopasaggavasena asamānapadajātikanti daṭṭhabbaṃ.

Iminā nayena sabbattha vitthāretabbaṃ. Evaṃ sāsanasmiṃ keci saddā aññamaññaṃ samānasutikā samānāpi asamānatthā asamānapavattinimittā asamānaliṅgā asamānavibhattikā asamānavacanakā asamānantā asamānakālikā asamānapadajātikā ca bhavanti. Etādisesu saddesu yo kriyāpadattaṃ pakāseti, na so nāmikapadattaṃ. Yo ca nāmikapadattaṃ pakāseti, na so kriyāpadattaṃ. Evaṃ santepi sutisāmaññato ekattena gahetvā atthuddhāro karaṇīyoti yathāvuttakriyāpadānaṃ nāmapadehi samānasutikānaṃ bhotisadda bhave saddānamatthuddhāraṃ vadāma.

Kathaṃ? Bhotisaddo kattuyoge kriyāpadaṃ, kriyāyoge nāmikapadaṃ, tasmā so dvīsu atthesu vattati kriyāpadatthe nāmikapadatthe ca. Tattha kriyāpadatthe vattamānavasena, nāmikapadatthe panālapanavasena. Kriyāpadatthe tāva 『『eko bhoti』』, nāmikapadatthe 『『mā bhoti paridevesi』』. Atridaṃ vuccati –

Bhāve nāmapadatthe ca, ālapanavisesite;

Imesu dvīsu atthesu, bhotisaddo pavattati.

Bhavesaddo pana 『『bhavāmī』』timassa vattamānāvibhattiyuttassa saddassatthepi vattati. 『『Bhavāmī』』timassa pañcamīvibhattiyuttassa saddassa āṇatyāsīsanatthesupi vattati. 『『Bhaveyyāmī』』timassa sattamīvibhattisahitassa saddassa anumatiparikappatthesupi vattati. Tatridaṃ paṭhamatthassa sādhakaṃ āhaccavacanaṃ –

『『Devānaṃ adhiko homi, bhavāmi manujādhipo;

Rūpalakkhaṇasampanno, paññāya asamo bhave』』ti.

Ayaṃ pana sabbesaṃ tesamatthānaṃ sādhikā amhākaṃ gāthāracanā –

『『Sukhī bhavati eso ca, ahañcāpi sukhī bhave;

Sukhī bhavatu eso ca, ahañcāpi sukhī bhave.

Imāya buddhapūjāya, bhavantu sukhitā pajā;

Bhave』hañca sukhappatto, sāmacco saha ñātibhi.

Sukhī bhaveyya eso ca, ahañcāpi sukhī bhave;

Sukhī bhaveyya ce eso, ahañcāpi sukhī bhave』』ti.

Iccevaṃ –

Vattamānāya pañcamyaṃ, sattamyañca vibhattiyaṃ;

Etesu tīsu ṭhānesu, bhavesaddo pavattati.

Ekadhā vattamānāyaṃ, pañcamīsattamīsu ca;

Dvedhā dvedhātimassatthaṃ, pañcadhā paridīpaye.

Dvedhā vā vattamānāya-mādipurisavācako;

Attho 『『bhave』』ti etassa, 『『bhavatī』』tipiyujjati.

Idāni pana etassa, vuttassatthassa sādhakaṃ;

Ettha pāḷippadesaṃ tu, āharissaṃ suṇātha me.

Ko』yaṃ majjhesamuddasmiṃ, apassaṃ tīramāyuhe;

Kaṃ tvaṃ atthavasaṃ ñatvā, evaṃ vāyamase bhusaṃ.

Nisamma vattaṃ lokassa, vāyāmassa ca devate;

Tasmā majjhesamuddasmiṃ, apassaṃ tīramāyuhe.

Assaṃ purimagāthāyaṃ, 『『āyuhe』』tipadassa hi;

『『Āyūhatī』』ti atthoti, viññātabbo vibhāvinā.

Vibhattiyā vipallāsa-vasenāyaṃ samīrito;

Vattamāne sattamīti, tissekāravasena vā.

Pacchimāya ca gāthāyaṃ, 『『āyuhe』』tipadassa tu;

『『Āyūhāmī』』ti atthoti, saddatthaññū vibhāvaye.

Tathā 『『bhave』』tietassa, vattamānāvibhattiyaṃ;

『『Bhavatī』』ti, 『『bhavāmī』』ti, catthaṃ dvedhā vibhāvaye.

Evaṃvidhesu aññesu, pāṭhesupi ayaṃ nayo;

Netabbo nayadakkhena, nayasāgarasāsane.

以下是巴利文的完整中文直譯: 關於詞類的不同,如"自己專注的象,自己證知后我應當指示誰。在路上奔跑時跌倒,把鹿皮披在一肩,頭部著地而跌倒。跌向可怕的山"等例子。在這裡,兩個"自己"之詞因為是名詞和不變詞而不同,三個"跌"之詞因為是名詞、動詞和字首而詞類不同,應當如是理解。 應當以此方法在一切處詳細解說。這樣在佛教聖典中,有些詞彼此間雖然發音相同,但可能意義不同、產生原因不同、性別不同、語氣不同、數不同、詞尾不同、時間不同、詞類不同。在這樣的詞中,表示動詞性質的不表示名詞性質,表示名詞性質的不表示動詞性質。即使如此,也應當因為發音的共同性而視為一體來作意義分析,所以我們要說明前面所說的動詞與名詞發音相同的"bhoti"和"bhave"之詞的意義分析。 如何分析?"bhoti"這個詞在與施動者結合時是動詞,在與動作結合時是名詞,因此它用於兩種意義:動詞的意義和名詞的意義。其中用於動詞意義時是現在時,用於名詞意義時是呼格。首先在動詞意義中如"獨自存在",在名詞意義中如"女士啊,莫悲傷"。這裡說: 在存在和名詞意義中,以呼格為特徵; 在這兩種意義中,"bhoti"一詞運用。 而"bhave"一詞則用於帶現在時語氣的"bhavāmi"(我是)之義,也用於帶命令式語氣的"bhavāmi"(愿我是)的命令和祝願之義,也用於帶願望式語氣的"bhaveyyāmi"(愿我是)的允許和假設之義。這裡有證明第一種意義的直接引文: "我超越諸天,成為人中之主; 具足容貌特徵,智慧無與倫比。" 這是我們證明所有這些意義的偈頌創作: "愿他快樂,我也快樂; 愿他快樂,我也快樂。 以此供養佛陀,愿眾生快樂; 愿我和臣屬及親族獲得快樂。 愿他快樂,我也快樂; 如果他快樂,我也快樂。" 如是: 在現在時、命令式和願望式, 這三種語氣中,"bhave"一詞運用。 在現在時中一種,在命令式和願望式中, 各有兩種,總共五種意義闡明。 或者在現在時中兩種,表示第一人稱; "bhave"這個詞的意思,也可以是"bhavati"(他是)。 現在對於已說的意義,我要引用 聖典文句來證明,請聽我說。 "誰在大海中央,看不見岸卻奮力前進? 你知道什麼意義,而如此努力? 思惟世間的運轉,以及精進的意義,天神啊; 所以在大海中央,看不見岸卻奮力前進。" 在前一偈中,"āyuhe"(奮力前進)這個詞, 智者應當瞭解其意思是"āyūhati"(他奮力前進)。 這是由於語氣轉變而這樣說的, 或者是因為在現在時中用了願望式的"ti"。 在後一偈中,"āyuhe"這個詞, 通曉語言意義者應知其意思是"āyūhāmi"(我奮力前進)。 同樣,"bhave"這個詞在現在時語氣中, 應當理解有"bhavati"(他是)和"bhavāmi"(我是)兩種意思。 在其他類似的 經文中也應當這樣運用這個方法, 善於掌握方法的人在佛教中 應當如海洋般運用這個方法。

Evamayaṃ bhavesaddo pañcasu chasu vā kriyāpadatthesu pavattati. Tathā sattamīvibhatyantanāmikapadassa vuddhisaṃsārakammabhavūpapattibhavasaṅkhātesu atthesupi. Tathā hi 『『abhave nandati tassa, bhave tassa na nandatī』』tiādīsu vuddhimhi. 『『Bhave vicaranto』』tiādīsu saṃsāre. 『『Bhave kho sati jāti hoti, jātipaccayā jarāmaraṇa』』ntiādīsu kammabhave. 『『Evaṃ bhavevijjamāne』』tiādīsu upapattibhaveti daṭṭhabbaṃ. Iminā nayena bhūdhātuto nipphannānaṃ aññatopi aññesaṃ kriyāpadānaṃ yathāsambhavamattho uddharitabbo.

Ākhyātatthamhime atthā, na lātabbā kudācanaṃ;

Atthuddhāravasenete, uddhaṭā nāmato yato.

Idamettha saṅkhepato atthuddhāranayanidassanaṃ.

Atthasaddacintāyaṃ pana evamupalakkhetabbaṃ – 『『bhavante, parābhavante, parābhave』』iccādayo gacchati gacchaṃ gacchatosaddādayo viya visesasaddā, na yācanopatāpanatthādivācako nāthatisaddo viya, na ca rājadevatādivācako devasaddo viya sāmaññasaddā. Ye cettha visesasaddā, te sabbakālaṃ visesasaddāva. Ye ca sāmaññasaddā, tepi sabbakālaṃ sāmaññasaddāva.

Tatra gacchatītiādīnaṃ visesasaddatā evaṃ daṭṭhabbā – gacchatīti ekaṃ nāmapadaṃ, ekamākhyātaṃ. Tathā gacchanti ekaṃ nāmapadaṃ, ekamākhyātaṃ. Gacchatoti eko kitanto, aparo rūḷhīsaddo. Satipi visesasaddatte sadisattā sutisāmaññato tabbisayaṃ buddhiṃ nuppādeti vināva』tthappakaraṇasaddantarābhisambandhena. Tathā hi saddantarābhisambandhena 『『gacchati patiṭṭhita』』nti vutte sattamyantaṃ nāmapadanti viññāyati. 『『Gacchati tisso』』ti vutte panākhyātanti. Tathā 『『sa gacchaṃ na nivattatī』』ti vutte paṭhamantaṃ nāmapadanti viññāyati. 『『Gacchaṃ puttanivedako』』ti vutte ākhyātanti viññāyati. 『『Gacchato hayato patito』』ti vutte kitantoti viññāyati. 『『Gacchato paṇṇapupphāni patantī』』ti vutte rukkhavācako rūḷhīsaddoti. Iti visesasaddānaṃ ākhyātanāmānaṃ nāmākhyātehi samānasutikānaṃ atthābhisambandhādīsu yo koci atthavisesañāpako sambandho avassamicchitabbo. Evaṃ 『『gacchatī』』tiādīnaṃ ākhyātanāmattādivasena paccekaṃ ṭhitānaṃ ekekatthavācakānaṃ visesasaddatā daṭṭhabbā.

以下是巴利文的完整中文直譯: 這樣,"bhave"這個詞用於五種或六種動詞意義中。同樣也用於以願望式語氣結尾的名詞意義中,表示增長、輪迴、業有、生有等意義。因此,在"他對非存在歡喜,對存在不歡喜"等例子中表示增長;在"在有中游行"等例子中表示輪迴;在"有存在時就有生,以生為緣有老死"等例子中表示業有;在"如是在有中存在"等例子中表示生有,應當如是理解。以此方法,從"bhū"(有)這個詞根派生出的其他動詞,也應當根據情況分析其意義。 這些動詞的意義,任何時候都不應忽略; 因為這些是從名稱上,依意義分析而列舉出來的。 這裡簡要顯示了意義分析的方法。 在意義與詞的考察中,應當這樣觀察:"bhavante"(是)、"parābhavante"(衰退)、"parābhave"(衰退)等詞,如同"gacchati"(去)、"gacchaṃ"(去)、"gacchato"(去)等詞是特殊詞,不像"nāthati"(請求)這樣表示祈求、折磨等意義的詞,也不像"deva"(天)這樣表示國王、神等意義的普通詞。在這裡凡是特殊詞,一直都是特殊詞;凡是普通詞,一直都是普通詞。 其中"gacchati"等詞是特殊詞,應當這樣理解:"gacchati"是一個名詞,也是一個動詞。同樣,"gacchanti"是一個名詞,也是一個動詞。"gacchato"是一個過去分詞,另一個是習用詞。即使是特殊詞,因為發音相似,如果沒有通過意義、語境和其他詞的關聯,就不能產生關於它們對象的認識。因此,通過與其他詞的關聯,當說"gacchati patiṭṭhita"(去已立)時,就知道是位格語尾的名詞。當說"gacchati tisso"(帝須去)時,就知道是動詞。同樣,當說"sa gacchaṃ na nivattati"(他去而不返)時,就知道是主格語尾的名詞。當說"gacchaṃ puttanivedako"(去報告兒子)時,就知道是動詞。當說"gacchato hayato patito"(從行進的馬上跌落)時,就知道是過去分詞。當說"gacchato paṇṇapupphāni patanti"(從樹上落下葉和花)時,就知道是表示樹的習用詞。如是,對於與名詞動詞發音相同的動詞名詞等特殊詞,在意義關聯等方面,必須要有某種顯示特殊意義的關聯。這樣應當理解"gacchati"等詞,根據它們各自作為動詞、名詞等的情況,分別表示單一意義而成為特殊詞。

『『Nāthati devo』』tiādīnaṃ pana ākhyātanāmānaṃ nāmākhyātehi asamānasutikānaṃ anekatthavācakānaṃ sāmaññasaddatā eva daṭṭhabbā. Atthasambandhādīsu hi vinā yena kenaci sambandhena 『『nāthatī』』ti vutte 『『yācatī』』ti vā 『『upatāpetī』』ti vā 『『issariyaṃ karotī』』ti vā 『『āsīsatī』』ti vā attho paṭibhāti, tathā 『『devo』』ti vutte 『『megho』』ti vā 『『ākāso』』ti vā 『『rājā』』ti vā 『『devatā』』ti vā 『『visuddhidevo』』ti vā attho paṭibhāti. Yadā pana saddantarābhisambandhena 『『nāthati suppaṭipatti』』nti vutte tadā 『『nāthatī』』ti kriyāpadassa 『『yācatī』』ti attho viññāyati, 『『nāthati sabbakilese』』ti vutte 『『upatāpetī』』ti attho viññāyati. 『『Nāthati sakacitte』』ti vutte 『『issariyaṃ karotī』』ti attho viññāyati. 『『Nāthati lokassa hita』』nti vutte 『『āsīsatī』』ti attho viññāyati. Tathā 『『devo gajjatī』』ti vutte 『『devo』』ti nāmapadassa 『『megho』』ti attho viññāyati. 『『Viddho vigatavalāhako devo』』ti vutte 『『ākāso』』ti attho viññāyati. 『『Pivatu devo pānīya』』nti vutte 『『rājā』』ti attho viññāyati. 『『Devo devakāyā cavati āyusaṅkhayā』』ti vutte 『『devatā』』ti attho viññāyati. 『『Devātidevo satapuññalakkhaṇo』』ti vutte 『『visuddhidevo』』ti attho viññāyati. Iminā nayena aññepi sāmaññasaddā ñātabbā.

Sabbametaṃ ñatvā yathā attho saddena, saddo catthena na virujjhati, tathātthasaddā cintanīyā. Tatridaṃ upalakkhaṇamattaṃ cintākāranidassanaṃ – 『『atthakusalā bhavante』』ti vā 『『kiccāni bhavante』』ti vā vutte 『『bhavante』』ti idaṃ 『『bhavantī』』timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. 『『Bhavante passāmī』』ti vā 『『icchāmī』』ti vā vutte upayogatthavaṃ nāmapadanti evamattho ca saddo ca cintanīyo. 『『Bhavante jane pasaṃsatī』』ti vā 『『kāmetī』』ti vā vutte paccattopayogatthavantāni dve nāmapadānīti evamattho ca saddo ca cintanīyo. 『『Corā parābhavante』』ti vutte 『『parābhavante』』ti idaṃ 『『parābhavantī』』timinā samānatthamākhyātikapadanti evamattho ca saddo ca cintanīyo. 『『Parābhavante janā icchanti amittāna』』nti vutte 『『parābhavante』』ti imāni upayogapaccattatthavantāni dve nāmapadānīti evamattho ca saddo ca cintanīyo. 『『Eso parābhave』』ti vutte 『『parābhave』』ti idaṃ 『『parābhaveyyā』』timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. 『『Ete parābhave loke, paṇḍito samavekkhiyā』』ti vutte 『『parābhave』』ti idaṃ upayogatthavaṃ bahuvacanaṃ nāmapadanti evamattho ca saddo ca cintanīyo. 『『Parābhave satī』』ti vutte bhāvalakkhaṇabhummatthekavacanakaṃ nāmapadanti evamattho ca saddo ca cintanīyo. 『『Tumhe me pasādā sambhave』』ti vutte 『『sambhave』』ti idaṃ 『『sambhavathā』』timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. 『『Ehi tvaṃ sambhavavhe』』ti vutte 『『sambhavavhe』』ti idaṃ sambhavāya nāma itthiyā vācakaṃ itthiliṅgaṃ sālapanaṃ nāmikapadanti evamattho ca saddo ca cintanīyo. 『『Ehi tvaṃ sambhavavhepatiṭṭhita』』nti vutte sambhavanāmakassa purisassa vācakaṃ pulliṅgaṃ bhummavacananti evamattho ca saddo ca cintanīyo.

以下是巴利文的完整中文直譯: 對於"nāthati devo"(神請求)等動詞和名詞,與名詞和動詞發音不同的、表示多種意義的普通詞,應當瞭解它們就是普通詞。因為在意義關聯等方面,不需要任何關聯,當說"nāthati"時,就能理解是"請求"或"折磨"或"行使統治"或"祈願"的意思;同樣,當說"devo"時,就能理解是"云"或"天空"或"國王"或"天神"或"清凈天"的意思。但是當通過與其他詞的關聯說"善行請求"時,這時"nāthati"這個動詞就理解為"請求"的意思;當說"折磨一切煩惱"時,就理解為"折磨"的意思;當說"統治自心"時,就理解為"行使統治"的意思;當說"祈願世間利益"時,就理解為"祈願"的意思。同樣,當說"天雷鳴"時,"devo"這個名詞就理解為"云"的意思;當說"清朗無雲的天"時,就理解為"天空"的意思;當說"愿天飲水"時,就理解為"國王"的意思;當說"天因壽命盡而從天界墮落"時,就理解為"天神"的意思;當說"具有百福相的天中天"時,就理解為"清凈天"的意思。應當以此方法理解其他普通詞。 瞭解這一切之後,應當考察意義和詞語如何互不矛盾。這裡舉例說明考察的方法:當說"善解意義"或"善於工作"時,這個"bhavante"(是)與"bhavanti"(是)是同義的動詞,應當這樣考察意義和詞語。當說"我看見尊者"或"我想要"時,是表示受格意義的名詞,應當這樣考察意義和詞語。當說"讚歎尊者"或"愛慕"時,是兩個表示主格和受格意義的名詞,應當這樣考察意義和詞語。當說"盜賊衰落"時,這個"parābhavante"(衰落)與"parābhavanti"(衰落)是同義的動詞,應當這樣考察意義和詞語。當說"敵人希望他們衰落"時,這些"parābhavante"是表示受格和主格意義的兩個名詞,應當這樣考察意義和詞語。當說"他會衰落"時,這個"parābhave"與"parābhaveyya"(會衰落)是同義的動詞,應當這樣考察意義和詞語。當說"智者觀察這些世間衰落"時,這個"parābhave"是表示受格意義的複數名詞,應當這樣考察意義和詞語。當說"在衰落時"時,是表示狀態特徵的位格單數名詞,應當這樣考察意義和詞語。當說"愿你們因我的信心而生起"時,這個"sambhave"(生起)與"sambhavatha"(生起)是同義的動詞,應當這樣考察意義和詞語。當說"來吧,桑巴瓦"時,這個"sambhavavhe"是稱呼名為桑巴瓦的女性的陰性呼格名詞,應當這樣考察意義和詞語。當說"來吧,你住在桑巴瓦"時,是表示名為桑巴瓦的男人的陽性位格語詞,應當這樣考察意義和詞語。

『『Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino』』ti –

Hi pāḷi. 『『Dhammā pātubhavante』』ti vutte 『『pātubhavante』』ti idaṃ 『『pātubhavantī』』timinā samānatthaṃ sanipātamākhyātapadanti evamattho ca saddo ca cintanīyo. 『『Pātu bhavante jane』』ti vutte 『『te jane bhavaṃ rakkhatū』』ti atthavācakāni ākhyātakitantasabbanāmikapadānīti evamattho ca saddo ca cintanīyo. 『『Pātubhavase tvaṃ guṇehī』』ti vutte 『『pātubhavase』』ti idaṃ 『『pātubhavasī』』timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. 『『Pātubhavase guṇe yo tva』』nti vutte 『『pātubhavāhi attano guṇahetu tva』』nti atthavācakāninipātayuttākhyātanāmapadānīti evamattho ca saddo ca cintanīyo. 『『Ahamattano guṇehi pātubhave』』ti vutte 『『pātubhave』』ti idaṃ 『『pātubhavāmī』』timinā samānatthaṃ sanipātamākhyātapadanti evamattho ca saddo ca cintanīyo. 『『Maṃ pātu bhave idaṃ puññakamma』』nti vutte 『『maṃ rakkhatu saṃsāre idaṃ puññakamma』』nti atthavācakāni ākhyātanāmapadānīti evamattho ca saddo ca cintanīyo. Iminā nayena sabbattha yathārahamatthasaddā cintanīyā. Tattha samānasutikānaṃ kesañci saddānaṃ 『『na tesaṃ koṭṭhe openti. Na tesaṃ antarā gacche. Satta vo licchavī aparihānīye dhamme desessāmi, ime te deva sattavo, tvañca uttamasattavo』』tiādīsu samānasutikānaṃ viya uccāraṇaviseso icchanīyo. Uccāraṇavisese hi sati padāni paribyattāni, padesu paribyattesu attho paribyatto hoti, atthapariggāhakānaṃ atthādhigamo akiccho hoti, suparisuddhādāsatale paṭibimbadassanaṃ viya, so ca gahitapubbasaṅketassa atthasambandhādīsu aññatarasmiṃ ñāteyeva hoti, na itarathā. Vuttañhetaṃ porāṇehi –

『『Visayattamanāpannā, saddā nevatthabodhakā;

Na padamattato atthe, te aññātā pakāsakā』』ti.

Yadidamettha vuttamamhehi 『『uccāraṇaviseso icchanīyo』』ti. Atrāyamuccāraṇavisesadīpanī gāthā sahatthappakāsananayadānagāthāya.

『『Na te saṃ koṭṭhe openti』』, iti pāṭhe sumedhaso;

Padaṃ 『『na te』』ti chinditvā, 『『saṃ koṭṭhe』』ti paṭheyya ve.

『『Saṃ na openti koṭṭhe te, bhikkhū』』ti atthamīraye;

Evamimesu aññesu, pāṭhesupi ayaṃ nayo.

Atha yaṃ panidampi vuttaṃ 『『kesañcī』』ti, taṃ kimatthaṃ? 『『Gacchati patiṭṭhitaṃ, gacchati tisso, bhavante passāmi, atthakusalā bhavante, vadantaṃ ekapokkharā, vadantaṃ paṭivadatī』』tiādīsu samānasutikānamuccāraṇaviseso na labbhatīti dassanatthaṃ. Tasmā idamettha sallakkhetabbaṃ – yattha samānasutikānamuccāraṇaviseso labbhati atthaviseso ca padānaṃ vibhāgavasena vā avibhāgavasena vā, tattha payoge samānasutikamekaccaṃ padaṃ vicchinditvā uccāretabbaṃ. Seyyathidaṃ? 『『Hetu hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. So tena saddhiṃ bhāsati, sotena vuyhati. Bhavante jane pasaṃsati, bhavante passāmī』』ti evamādayo payogā. Ettha 『『hetū』』ti īsakaṃ vicchinditvā 『『hetusampayuttāna』』nti uccāretabbaṃ. Tathā 『『so』』ti vicchinditvā 『『tena saddhi』』nti uccāretabbaṃ. 『『Bhava』』nti vicchinditvā 『『te jane』』ti uccāretabbaṃ.

以下是巴利文的完整中文直譯: "婆樓那和梵天神,是最上首的聲聞; 名為桑巴沃的侍者,侍奉大仙人雷瓦塔。" 這是聖典。當說"諸法顯現"時,這個"pātubhavante"(顯現)與"pātubhavanti"(顯現)是同義的字首加動詞,應當這樣考察意義和詞語。當說"愿顯現於諸人"時,表示"愿他保護那些人"的意思,是動詞、過去分詞和代詞,應當這樣考察意義和詞語。當說"你以功德顯現"時,這個"pātubhavase"(顯現)與"pātubhavasi"(顯現)是同義的動詞,應當這樣考察意義和詞語。當說"你以功德顯現"時,表示"你因自己的功德而顯現"的意思,是帶不變詞的動詞和名詞,應當這樣考察意義和詞語。當說"我以自己的功德顯現"時,這個"pātubhave"(顯現)與"pātubhavāmi"(顯現)是同義的字首加動詞,應當這樣考察意義和詞語。當說"愿此功德保護我"時,表示"愿此功德在輪迴中保護我"的意思,是動詞和名詞,應當這樣考察意義和詞語。應當以此方法在一切處適當地考察意義和詞語。 其中,對於一些發音相同的詞,如"他們不入倉庫。不應進入他們之間。我將為你們離車人說七不退法。大王啊,這些是敵人,你是最上的有情"等例子中,需要有發音的區別。因為有發音區別時,詞語清晰;詞語清晰時,意義清晰;對於理解意義的人來說,獲得意義不費力,如同在清凈鏡面中看見影像。而這隻有在已經掌握約定俗成的用法,並且瞭解意義關聯等其中之一時才有可能,不然則不然。因為古人說: "詞語若未到達對象,就不能表達意義; 它們不從詞語本身,而是從已知表達意義。" 我們在這裡說的"需要有發音的區別",這裡有一個與親手說明方法施予偈頌相關的說明發音區別的偈頌: "他們不入倉庫",在這文句中智者, 應當分開"他們"詞,然後讀"入倉庫"。 "存入倉庫,那些比丘",應當如是說明意思; 在這些和其他文句中,也應當用這個方法。 那麼為什麼說"一些"呢?爲了顯示在"住於行走,帝須行走,我看見尊者,善解意義的尊者,同聲說話者,對說話者回答"等例子中,發音相同的詞不需要發音區別。因此這裡應當注意:在發音相同且通過詞語的分開或不分開而有意義區別的地方,在使用時應當分開發音相同的某些詞。例如:"因是因相應諸法及其所生諸色的因緣。他與他一起說話,被水流沖走。讚歎尊者,我看見尊者"等用例。在這裡,應當稍微分開"因"後讀"因相應"。同樣,應當分開"他"後讀"與他一起"。應當分開"是"後讀"那些人"。

Sesaṃ pana samānasutikaṃ vicchinditvā na uccāretabbaṃ. Avicchindanīyasmiñhi ṭhāne vicchinditvā paṭhitassa attho duṭṭho hoti. Evaṃ padavibhāgāvibhāgavasena samānasutikānamatthuccāraṇaviseso veditabbo. Ettha hi 『『so tenā』』tiādīsu dvipadatthaggahaṇaṃ vibhāgo, ekapadatthaggahaṇamavibhāgoti adhippeto. Ettha ca visuṃ vavatthitānaṃ asamānasutikānaṃ ekato katvā samānasutikabhāvaparikappanaṃ atthantaraviññāpanatthañceva uccāraṇavisesadassanatthañca. Na hi etāni 『『sappo sappo』』tiādīsu viya ekasmiṃyevatthe samānasutikāni. Evaṃ santepi ekajjhakaraṇena laddhaṃ samānasutilesaṃ gahetvā atthantaraviññāpanatthaṃ uccāraṇavisesadassanatthañca 『『samānasutikānī』』ti vuttāni. Esa nayo aññatrāpi īdisesu ṭhānesu. Idamettha sallakkhetabbaṃ –

Yattha samānasutikānaṃ aṭṭhārasākāresu yena kenaci ākārena atthaviseso labbhati, vicchinditvā pana uccāraṇe saddavilāso na hoti, attho vā duṭṭho hoti, na tādisesu payogesu samānasutikāni padāni vicchinditvā uccāretabbāni. Tatra katamena cākārena atthavisesalābho bhavati? Padānaṃ vibhāgavasena vā avibhāgavasena vā akkharasannidhānavasena vā padasannidhānavasena vā padakkharasannidhānavasena vā vicchāvasena vā kammappavacanīyavasena vā bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena vā guṇavācakasaddassa dviruttavasena vā kriyāpadassa dviruttavasena vā saṃhitāpadacchedavasena vā agāravatthaparidīpanavasena vā nirantaratthaparidīpanavasena vā nanirantaratthaparidīpanavasena vā 『『punappuna』』miccatthaparidīpanavasena vā upamāne iva saddavasena vā itisaddaṃ paṭicca saddapadatthavācakatthaparidīpanavasena vā tathāpavattacittaparidīpanavasena vāti imesuṭṭhārasākāresu, vitthārato pana chabbīsāya ākāresu tato vādhikesu yena kenaci ākārena atthavisesalābho bhavati.

Ettha padānaṃ tāva vibhāgavasena vā avibhāgavasena vā samānasutikānamatthavisesalābhe 『『sā naṃ saṅgati pāleti, abhikkamo sānaṃ paññāyati. Mā no deva avadhi, māno mayhaṃ na vijjatī』』ti evamādayo payogā.

Akkharasannidhānavasena pana atthavisesalābhe 『『santehi mahito hito. Saṅgā saṅgāmajiṃ muttaṃ, tamahaṃ brūmi brāhmaṇaṃ. Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure. Sabbābhibhuṃva sirasāsirasā namāmi. Bhūmito uṭṭhitā yāva, brahmalokā vidhāvati. Acci accimato loke, ḍayhamānamhi tejasā』』ti evamādayo payogā.

Padasannidhānavasena atthavisesalābhe 『『āpo āpogataṃ. Rājarājamahāmattādayo, sukho』lokassa lokassa, kārako ñāṇacakkhudo, nirāpade pade ninno, anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ. Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇa』』nti evamādayo payogā.

Padakkharasannidhānavasena atthavisesalābhe 『『pamāṇarahitaṃ hitaṃ, siddhattho sabbasiddhattho, tilokamahito hito. Upagantvāna sambuddho, idaṃ vacanamabravī』』ti evamādayo payogā. Tatrimā akkharasannidhānādīsu adhippāyaviññāpaniyo gāthā –

Mahitoiti saddamhā, makāro ce vivecito;

Saddo niratthako ettha, 『『akkhara』』nti vade budho.

Ñeyyā akkharayogena,

『『Santehi mahito hito』』;

Iccādīsu sarūpānaṃ,

Hoti atthavisesatā.

以下是巴利文的完整中文直譯: 其餘發音相同的詞則不應分開發音。因為在不應分開的地方分開讀誦,意義就會錯誤。這樣應當根據詞語的分開與否來理解發音相同詞的意義和發音區別。在這裡,如"他與他"等例子中,理解為兩個詞是分開,理解為一個詞是不分開。在這裡,對於各自獨立的發音不同的詞,把它們合在一起假設為發音相同,是爲了表達另一種意義和顯示發音區別。因為這些詞不像"蛇蛇"等例子那樣在同一個意義上發音相同。即使如此,通過合併而獲得的相似發音,爲了表達另一種意義和顯示發音區別,所以說它們是"發音相同的"。這個方法在其他類似的地方也是如此。這裡應當注意: 在發音相同的詞通過十八種方式中的任何一種方式獲得意義區別,但分開發音時詞語的優美消失或意義錯誤的地方,在這樣的用例中不應分開發音相同的詞。其中,通過哪些方式獲得意義的區別呢?通過詞語的分開或不分開,或通過字母的臨近,或通過詞語的臨近,或通過詞字的臨近,或通過分離,或通過表示動作的詞,或通過恐懼憤怒等產生時重複說話的語詞,或通過表示品質的詞的重複,或通過動詞的重複,或通過連聲和詞的分割,或通過表示不尊重的事物,或通過表示連續的意義,或通過表示不連續的意義,或通過表示"一再"的意義,或通過比喻中的"如"字,或通過依據"iti"(如是)字表示詞語和詞義,或通過表示如是生起的心——通過這十八種方式,詳細來說是通過二十六種或更多的方式中的任何一種方式獲得意義的區別。 首先,通過詞語的分開或不分開而獲得發音相同詞的意義區別的例子有:"那個結合保護他們,他們的前進顯現。大王啊,請勿殺我們,我沒有慢心"等。 通過字母臨近而獲得意義區別的例子有:"被善人尊敬而有益。我說他從執著中解脫、戰勝戰爭的人是婆羅門。有牙者衝向有牙者,認為如同從前。我以頭頂禮敬一切勝者。從地上升起,直到梵世界奔馳。在世間中有光明者的光明,以威力燃燒"等。 通過詞語臨近而獲得意義區別的例子有:"水到達水。國王、大臣等,世間的快樂,具智眼的作者,在無難處傾向,無量智慧慈悲所依止的依止,清凈善巧的佛。我禮敬防護生死的最勝法,具德及無垢的僧團"等。 通過詞字臨近而獲得意義區別的例子有:"無量利益,一切成就的成就者,三界尊敬而有益。正等覺者前往後,說了這個話"等。在這裡有這些說明字母臨近等含義的偈頌: 若從"受尊敬"之詞,分開"ma"音; 智者說這裡的詞,"字母"無意義。 應知通過字母結合, "受善人尊敬而有益"; 等例中相同形態的, 有著意義的區別。

Upasaggā nipātā ca, yañcaññaṃ atthajotakaṃ;

Ekakkharampi viññūhi, taṃ 『『pada』』nti samīritaṃ.

Padānaṃ sannidhānañca, padakkharānameva ca;

Samāse labbhamānattaṃ, sandhāya lapitaṃ mayā.

Vicchāvasena atthavisesalābhe 『『gāme gāme sataṃ kumbhā, gāmo gāmo ramaṇīyo』』ti evamādayo payogā. Ettha hi vicchāvasena sabbepi gāmā pariggahitā.

Nānādhikaraṇānaṃ tu, vattumekakkhaṇamhi yā;

Icchato byāpituṃ icchā, sā vicchāti pakittitā.

Kammappavacanīyavasena atthavisesalābhe 『『rukkhaṃ rukkhaṃ pati vijjotate cando, rukkhaṃ rukkhaṃ pari vijjotate cando』』ti payogā, rukkhānaṃ upari upari vijjotateti attho.

Bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena pana atthavisesalābhe ime payogā – bhaye tāva 『『coro coro, sappo sappo』』iccādayo. Kodhe 『『vasala vasala, caṇḍāla caṇḍāla, vijjha vijjha, pahara pahara』』iccādayo. Pasaṃsāyaṃ 『『sādhu sādhu sāriputta, abhikkantaṃ bhante abhikkantaṃ bhante』』iccādayo. Turite 『『abhikkama vāseṭṭha abhikkama vāseṭṭha, gaccha gaccha, lunāhi lunāhi』』iccādayo. Kotūhale 『『āgaccha āgaccha』』iccādayo. Acchariye 『『aho buddho aho buddho』』iccādayo. Hāse 『『aho sukhaṃ aho sukhaṃ, aho manāpaṃ aho manāpaṃ』』iccādayo. Soke 『『kahaṃ ekaputtaka kahaṃ ekaputtaka』』iccādayo. Pasāde 『『bhavissanti vajjī bhavissanti vajjī』』iccādayo. Evaṃ bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena atthavisesalābho bhavati. Ettha pana atthantarābhāvepi daḷhīkammavasena padānamatthajotakabhāvoyeva atthavisesalābho.

Bhaye kodhe pasaṃsāyaṃ,

Turite kotūhala』cchare;

Hāse soke pasāde ca,

Kare āmeḍitaṃ budho.

Casaddo avuttasamuccayattho, tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. 『『Pāpo pāpo』』tiādīsu hi garahāyaṃ. 『『Abhirūpaka abhirūpakā』』tiādīsu asammāne. 『『Kvāyaṃ abalabalo viyā』』tiādīsu atisayatthe āmeḍitaṃ daṭṭhabbaṃ. Guṇavācakassa dviruttavasena atthavisesalābhe 『『kaṇho kaṇho ca ghoro cā』』ti evamādayo. 『『Kaṇho kaṇho』』ti hi atīva kaṇhoti attho. Kriyāpadassa dviruttavasena atthavisesalābhe 『『dhame dhame nātidhame』』ti evamādayo. Tattha dhame dhameti dhameyya no na dhameyya. Nātidhameti pamāṇātikkantaṃ pana na dhameyya. Saṃhitāpadacchedavasena atthavisesalābhe 『『narānarā, surāsurā, katākatakusalākusalavisayaṃ vippaṭisārākārena pavattaṃ anusocanaṃ kukkucca』』nti evamādayo. Ettha pana viññūnaṃ paramakosallajananatthaṃ silokaṃ racayāma –

Hitāhitā hitaṃhitaṃ, ānubhāvena te jina;

Pavarāpavarāhacca, bhavāmā』nāmayā mayanti.

我來為您完整翻譯這段巴利文: 智者們說,字首、不變詞,以及其他表達意義的詞, 即使只有一個音節,也被稱為"詞"。 我所說的是關於詞的組合、詞的音節, 以及在複合詞中獲得的意義。 在分配意義方面,如"村村百甕,村村宜人"等用例。這裡通過分配的方式包含了所有的村莊。 當想要在同一時刻表達 不同事物的延伸意圖時, 這種表達方式 被稱為"分配"。 在表示行為關係的特殊意義時,如"月亮照耀于樹樹之上,月亮照耀于樹樹之周"等用例,意思是月亮照耀在所有樹木的上方。 在恐懼、憤怒等情況下重複說話所表達的特殊意義,這些用例如下: 首先是恐懼時:"賊啊賊啊"、"蛇啊蛇啊"等。 憤怒時:"賤民賤民"、"賤人賤人"、"刺啊刺啊"、"打啊打啊"等。 讚歎時:"善哉善哉,舍利弗"、"善哉善哉,世尊"等。 急迫時:"快來婆謝咤快來婆謝咤"、"去啊去啊"、"割啊割啊"等。 好奇時:"來啊來啊"等。 驚奇時:"啊佛陀啊佛陀"等。 歡喜時:"啊快樂啊快樂"、"啊美好啊美好"等。 悲傷時:"獨子在哪裡獨子在哪裡"等。 信心時:"跋耆人將興盛跋耆人將興盛"等。 如是在恐懼、憤怒等情況下,通過重複說話的方式獲得特殊意義。這裡即使沒有其他含義,也通過強調的方式來表達詞義的特殊性。 智者在恐懼、憤怒、讚歎、 急迫、好奇和驚奇時; 在歡喜、悲傷和信心時, 都會使用重複語。 "和"字有未說明的合集義,由此應知包括譴責、不敬等。如"惡人惡人"等用於譴責。"漂亮郎漂亮郎"等用於不敬。"這個軟弱無力的人啊"等用於表示程度。在表示性質詞重複時的特殊意義,如"黑暗黑暗且可怕"等。這裡"黑暗黑暗"意為極其黑暗。在表示動詞重複時的特殊意義,如"吹啊吹啊別過度吹"等。這裡"吹啊吹啊"是應該吹而不是不吹。"別過度吹"是不要超過適度地吹。在連音和詞的分離方面表達特殊意義時,如"人非人"、"天非天"、"已作未作善不善境界中以追悔方式生起的憂慮稱為惡作"等。在這裡,爲了讓智者獲得最高的技巧,我們作如下偈頌: 勝者啊,因你的威力,有益與無益、 有益中的無益、高貴與低貴相擊, 我們成為無病之人。

Agāravatthaparidīpanavasena atthavisesalābhe 『『tuvaṃtuvaṃ pesuññakalahaviggahavivādā』』ti evamādayo. Nirantaratthaparidīpanavasena atthavisesalābhe 『『divase divase paribhuñjatī』』ti evamādayo. Nanirantaratthaparidīpanavasena atthavisesalābhe 『『khaṇe khaṇe pīti uppajjatī』』ti evamādayo. 『『Punappuna』』miccatthaparidīpanavasena atthavisesalābhe 『『muhuṃ muhuṃ bhāyayate kumāre』』ti evamādayo. Upamāne ivasaddavasena atthavisesalābhe 『『rājā rakkhatu dhammena, attanova pajaṃ paja』』nti evamādayo. Itisaddaṃ paṭicca saddapadatthavācakattaparidīpanavasena atthavisesalābhe 『『buddho buddhoti kathayanto, somanassaṃ pavedayi』』nti evamādayo. Tathāpavattacittaparidīpanavasena atthavisesalābhe 『『buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā』』ti evamādayo. Evaṃ īdisesu payogesu samānasutikapadaṃ vicchinditvā na uccāretabbaṃ. Vicchinditvā hi uccāraṇe sati saddavilāso na bhavati, katthaci pana 『『katākatākusalākusalavisaya』』nti evamādīsu vicchinditvā uccāritassa attho duṭṭho hoti, tasmā vicchinditvā na uccāretabbaṃ, ekābaddhaṃyeva katvā uccāretabbaṃ. Iti samānasutikesu vinicchayo chabbīsāya ākārehi adhikehi ca maṇḍetvā dassito.

Yasmā pana samānasutikesu vinicchaye dassite asamānasutikesupi vinicchayo dassetabbo hoti, tasmā tampi dassessāma – yattha niggahītamhā parākāralopopi pāṭho paññāyati, saṃyogabyañjanassa visaṃyogattampi. Tesu payogesu niggahītapadaṃ anantarapadena saddhiṃ ekābaddhaṃyeva katvā uccāretabbaṃ. Katamāni tāni? 『『Sace bhutto bhaveyyāhaṃ-sā』jīvo garahito mama. Pupphaṃ』sā uppajji. Khayamattaṃ na nibbānaṃ』sa gambhīrādivācato』』ti evamādayo. Ettha hi 『『sace bhutto bhaveyyāha』』ntiādinā vicchedamakatvā anantare dvīsu gāthāpadesu antarībhūtānaṃ dvinnaṃ samānasutikapadānaṃ ekato uccāraṇamiva anantarapadehi saddhiṃ ekābaddhuccāraṇavasena 『『sace bhutto bhaveyyāhaṃ-sā』jīvo garahito mamā』』tiādinā uccāretabbaṃ. Evarūpoyeva hi uccāraṇaviseso sakalehipi porāṇehi viññūhi anumato uccārito ca 『『assa ājīvo garahito mama, assā uppajji, assa gambhīrādivācato』』tievamādiatthappaṭipādanassānurūpattā.

Yattha pana yādise uccāraṇe kariyamāne attho paribyatto hoti, tesu payogesu kvaci casadda panasaddādiyogaṭṭhāne īsakaṃ vicchinditvā padamuccāretabbaṃ. Seyyathidaṃ? 『『Vāḷā ca lapasakkharā. Accantasantā pana yā, ayaṃ nibbānasampadā, 『『idaṃ dukkha』』nti vācaṃ bhāsato 『『idaṃ dukkha』』nti ñāṇaṃ pavattatīti? Āmantā. Iti ca danti ca duti ca khanti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe』』ti evamādayo payogā.

Etesu hi paṭhamapayoge 『『vāḷā cā』』ti īsakaṃ vicchinditvā 『『lapasakkharā』』ti uccāretabbaṃ. Tattha lapasakkharāti sakkharasadisamadhuravacanā. Jātakaṭṭhakathāyaṃ pana 『『niratthakavacanehi sakkharā viya madhurā』』ti vuttaṃ, tasmātra bahubbīhitappurisavasena dvidhā samāso daṭṭhabbo 『『lapā sakkharā viya yāsaṃ tā lapasakkharā, lapehi vā sakkharā viyāti lapasakkharā』』ti.

Dutiyapayoge 『『accantasantā pana』』iti īsakaṃ vicchinditvā 『『yā』』ti uccāretabbaṃ. Yā pana ayaṃ nibbānasampadā accantasantāti hi attho.

以下是巴利文的完整中文直譯: 爲了闡明住家生活的意義而獲得特殊含義時,如"你你搬弄是非爭吵鬥爭紛爭"等。爲了闡明連續意義而獲得特殊含義時,如"日日受用"等。爲了闡明不連續意義而獲得特殊含義時,如"剎那剎那生起喜悅"等。爲了闡明"一再"之義而獲得特殊含義時,如"一再使童子恐懼"等。通過比喻詞iva(如)而獲得特殊含義時,如"愿國王以正法護衛,如護自己的子民一般"等。依據"如是"這個詞,爲了闡明說明語句意義而獲得特殊含義時,如"誦唸佛佛而宣說歡喜"等。爲了闡明如是生起的心意而獲得特殊含義時,如"思維佛佛,我當時清凈道路"等。在如此這般的用例中,同音詞不應分開誦讀。因為若分開誦讀,則語言之美將不復存在。但在某些情況下,如"已作未作善不善境界"等處,若分開誦讀則意義將被破壞,因此不應分開誦讀,應當連貫一氣誦讀。如是關於同音詞的判定,以二十六種形式及更多方式裝飾而顯示。 又由於顯示了同音詞的判定,對於非同音詞的判定也應當顯示,因此我們也要說明這點——在某些地方可見到省略鼻音后的音節,以及複合輔音的分解。在這些用例中,含鼻音的詞應當與後續詞連貫一氣誦讀。這些是什麼?如"若我已食-此生活為我所呵責。彼生起花。滅盡非涅槃-彼從甚深等說"等。在此,如"若我已食"等,不作分割,如同兩個偈句中間的兩個同音詞一起誦讀那樣,應當與後續詞連貫一氣誦讀,如"若我已食-此生活為我所呵責"等方式誦讀。因為正是這樣的誦讀特點為一切古代智者所認可並誦讀,符合"他的生活為我所呵責,她生起,他從甚深等說"等義理的闡述。 然而在某些地方,當以某種方式誦讀時意義即可明瞭,在這些用例中,有時在連詞"和"、連詞"但"等結合處應當稍作停頓后誦讀詞句。例如:"兇惡和甜言,但是至極寂靜的,這涅槃成就,說'這是苦'之語時'這是苦'之智生起嗎?是的。如是和檀和兜和忍和智生起嗎?不應如是說"等用例。 在這些用例中,第一用例應當在"兇惡和"處稍作停頓后誦讀"甜言"。這裡"甜言"指如砂糖般甜美的言語。但在《本生經注》中說"以無意義言語如砂糖般甜美",因此在此依持業釆或依主釆應當以兩種方式理解複合詞:"以言語如砂糖般者為甜言,或以言語如砂糖般為甜言"。 第二用例應當在"至極寂靜但"處稍作停頓后誦讀"這"。因為意思是"但是這涅槃成就是至極寂靜的"。

Tatiyapayoge iti ca danti ca duti ca khanti cāti etesu catūsu ṭhānesu ikārañca daṃkārañca dukārañca khaṃkārañca īsakaṃ vicchinditvā tadanantaraṃ ti ca saddā uccāretabbā.

Ettha hi avicchinditvā uccāraṇe sati aññathā gahetabbattā attho duṭṭho bhavati. Kathaṃ? Īdisesu ṭhānesu avicchinditvā uccāraṇe sati itisaddo evanti atthavācako nipāto siyā, sandhivasena pana ikāratthavācako rūḷhīsaddo na siyā. Dantisaddo damanattho siyā, daṃkāravācako na siyā. Dutisaddo niratthako siyā, dukāravācako na siyā. Khantisaddo khamanattho siyā, khaṃkāravācako na siyā. Tasmā ikāra daṃkāra dukāra khaṃkārāni īsakaṃ vicchinditabbāni.

Ettha hi iiti daṃiti duiti khaṃitītiādinā saṃhitāpadacchedo veditabbo, parabhūtassa ca ikārassa lopo. Na panettha idaṃ vattabbaṃ 『『sarūpasarānaṃ visaye parabhūtassa sarūpasarassa lopo na hoti, pubbasarasseva lopo hoti tatrāyanti ettha viyā』』ti 『『akilāsuno vaṇṇapathe khaṇantā, udaṅgaṇe tattha papaṃ avindu』』nti pāḷiyaṃ sarūpaparasarassa lopadassanato. Tathā hi aṭṭhakathācariyehi 『『pavaddhaṃ āpaṃ papa』』nti attho saṃvaṇṇito. Tasmā 『『iti cā』』ti etthāpi iiti cāti chedaṃ katvā dvīsu ikāresu parassa ikārassa lopo kātabbo, na pubbassa.

Pubbasmiñhi ikāravācake ikāre naṭṭhe sati nipātabhūtena itisaddena ikārasaṅkhāto attho na viññāyeyya, nipātabhūtassa pana itisaddassa ikāre naṭṭhepi so attho viññāyateva 『『devadattoti me suta』』nti ettha devadattapadattho viya. Tasmā itisaddassa parabhūtassa ikārasseva lopo kātabbo, na pubbassa ikāravācakassa ikārassa. Kaccāyane pana yebhuyyappavattiṃ sandhāya asarūpasarato parasseva asarūpasarassa lopo vutto, na sarūpasarato parassa sarūpasarassa. Mahāpadesasuttehi vā sarūpassa parasarassa lopo vuttoti daṭṭhabbaṃ.

『『Antarā ca rājagahaṃ antarā ca nāḷanda』』ntiādīsu pana casaddādiyogaṭṭhānepi sati vicchinditvā padaṃ na uccāretabbaṃ. Yattha ca āgamakkharādīni dissanti, tesu payogesu pubbapadāni vicchinditvā na uccāretabbāni, āgamakkharavantehi parapadehi saddhiṃyeva uccāretabbāni. Seyyathidaṃ? 『『Nakkhattarājāriva tārakānaṃ. Bhagavā etadavoca』』iccevamādayo payogā. Yattha yesaṃ visuṃ visuṃ sambandho dissati, attho ca yujjati, tattha tāni atthānurūpaṃ vicchinditvā uccāretabbāni. Seyyathidaṃ? 『『Nahāne ussukkaṃ akāsi, ussukkampi akāsi yāguyā khādanīye bhattasmiṃ』』 iccevamādayo payogā. Ettha hi 『『nahāne ussukkaṃ akāsī』』ti vicchinditvā 『『ussukkampi akāsi yāguyā khādanīye bhattasmi』』nti uccāretabbaṃ. Evañhi sati na kevalaṃ so bhikkhu nahāneyeva ussukkaṃ akāsi, atha kho yāguyāpi khādanīyepi bhattasmimpi ussukkaṃ akāsīti atthappakāsane samattho bhavati, aṭṭhānappayutto samuccayatthavācako apisaddo.

以下是巴利文的完整中文直譯: 第三用例中"如是和檀和兜和忍和"這四處,應當在i音和dam音和du音和kham音處稍作停頓后,隨後誦讀"和"等詞。 因為在此若不分開誦讀,則由於可能被另外理解而使意義受損。如何?在這樣的地方若不分開誦讀,則"如是"將成為表示"就是如此"義的不變詞,而不會是依據連音規則表示i音的慣用詞。"檀"將成為表示"調伏"義,而不會是表示dam音。"兜"將成為無意義詞,而不會是表示du音。"忍"將成為表示"忍耐"義,而不會是表示kham音。因此應當在i音、dam音、du音、kham音處稍作停頓。 在此應當理解"i和dam和du和kham和"等的連音詞分割,以及后位i音的省略。但這裡不應說"在同形母音的範圍內,后位的同形母音不應省略,只應省略前位母音,如'在那裡'等處",因為在"不倦者們挖掘道路,在庭院中找到了水池"這樣的聖典中可見后位同形母音的省略。因此註釋師們解釋說"papa意為'增長之水'"。所以在"如是和"處也應當分割成"i如是和",在兩個i音中應當省略後者,而不是前者。 因為若省略前面表示i音的i音,則以不變詞形態的"如是"就無法理解表示i音的意義,但即使省略不變詞"如是"的i音,其意義仍可理解,如"我聞為提婆達多"中提婆達多詞的意義一樣。因此應當只省略"如是"詞的后位i音,而不應省略前位表示i音的i音。但在《迦旃延論》中,是針對大多數情況而說從非同形母音后的非同形母音應省略,而不是從同形母音后的同形母音。或者應當理解為依據大教法經而說同形的后位母音應省略。 但在"王舍城(印度比哈爾邦王舍城)之間和那爛陀(印度比哈爾邦那爛陀)之間"等處,即使在連詞"和"等的結合處,也不應分開誦讀詞句。在可見到新增音等處,這些用例中不應分開誦讀前面的詞,應當與帶有新增音的後續詞一起誦讀。例如:"如星中之月王。世尊如是說"等用例。在哪裡可見到詞與詞之間有各自獨立的聯繫,且意義相合,那裡就應當依據意義分開誦讀這些詞。例如:"他在沐浴上作努力,也在粥食飯食上作努力"等用例。因為在此應當分開誦讀"他在沐浴上作努力",然後誦讀"也在粥食飯食上作努力"。如是則能顯示那位比丘不僅在沐浴上作努力,而且在粥、食物、飯食上也作努力這樣的意義,而"也"字是用在適當處表示連線義的不變詞。

Yattha pana yesamitarena vā itarena vā ekekapadena ubhayapadehi vā sambandho dissati sahevatthayuttiyā, tattha tāni yathārahaṃ vicchinditvā uccāretabbāni. Seyyathidaṃ? 『『So dhammaṃ desetiādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Paṭiccasamuppādaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha. Ajjhattaṃ sampasādanaṃ cetaso ekodibhāva』』nti evamādayo payogā. Tatrimā adhippāyaviññāpikā gāthā –

Dhammasaddena vā brahma-cariyasaddena vā padaṃ;

Yojetvā īraye viññū, 『『sātthaṃ sabyañjana』』ntidaṃ.

『『Sādhuka』』nti padaṃ viññū, 『『suṇāthā』』ti padena vā;

Tathā 『『manasikarotha』』, iti vuttapadena vā;

Īraye yojayitvāna, ubhayehi padehi vā.

Ekamekena sambandho, sambandho ubhayehi vā;

Dissatīti vijāneyya, saddhimevatthayuttiyā.

Nattanomatiyā eso, attho ettha mayā ruto;

Pubbācariyasīhānaṃ, nayaṃ nissāya me ruto.

Evaṃvidhesu aññesu, pāṭhesupi ayaṃ nayo;

Netabbo nayadakkhena, sāsanatthagavesinā.

Atthānurūpato saddaṃ, atthaṃ saddānurūpato;

Cintayitvāna medhāvī, vohare na yathā tathāti.

Ayamettha atthasaddacintā.

Atthātisayayoge evaṃ upalakkhetabbaṃ – bhūdhātuatthātisayayogato vaḍḍhane diṭṭhā 『『ekamantaṃ nisinno kho mahānāmo licchavī udānaṃ udānesi 『bhavissanti vajjī bhavissanti vajjī』ti』』 iti vā 『『ahameva dūsiyā bhūnahatā, rañño mahāpatāpassā』』ti vā 『『vedā na tāṇāya bhavantidassa, mittadduno bhūnahuno narassā』』ti vā 『『bhūnahaccaṃ kataṃ mayā』』ti vā evaṃ vaḍḍhane diṭṭhā.

Vacanasaṅgahe evaṃ upalakkhetabbaṃ – vattamānāya vibhattiyā parassapadaṃ majjhimapurisabahuvacanaṃ pañcamiyā parassapadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavatha.

Vattamānapañcamīnaṃ parassapade uttamapurisacatukke ekavacanaṃ ekavacanena, bahuvacanampi bahuvacanena sadisaṃ. Ahaṃ bhavāmi, mayaṃ bhavāma.

Vattamānāya attanopadaṃ majjhimapurisekavacanaṃ hiyyattanajjatanīnaṃ attanopadehi dvīhi majjhimapurisekavacanehi sadisaṃ katthaci vaṇṇasamudāyavasena kiñci visesaṃ vajjetvā, esa nayo uttaratrāpi yojetabbo. Tvaṃ bhavase, idaṃ vattamānāya rūpaṃ. Tvaṃ abhavase, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Vattamānāya attanopadaṃ uttamapurisekavacanaṃ pañcamiyā attanopadenuttamapurisekavacanena ca parokkhāya parassapadena majjhimapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ bhave, idaṃ vattamānapañcamīnaṃ rūpaṃ. Tvaṃ babhūve, idaṃ parokkhāya rūpaṃ.

Vattamānāya attanopadaṃ uttamapurisabahuvacanaṃ parokkhajjatanīnaṃ attanopadehi dvīhi uttamapurisabahuvacanehi sadisaṃ. Mayaṃ bhavāmhe, idaṃ vattamānāya rūpaṃ. Mayaṃ babhūvimhe, idaṃ parokkhāya rūpaṃ. Mayaṃ abhavimhe, idamajjataniyā rūpaṃ.

Pañcamiyā attanopadaṃ majjhimapurisabahuvacanaṃ parokkhāya attanopadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavavho, idaṃ pañcamiyā rūpaṃ. Tumhe babhūvivho, idaṃ parokkhāya rūpaṃ.

以下是巴利文的完整中文直譯: 在哪裡可見到詞與此詞或彼詞,或與兩個詞都有聯繫,且意義相合,那裡就應當適當地分開誦讀這些詞。例如:"他開示法,初善中善後善,有義有文,完全圓滿清凈的梵行他顯示。諸比丘,我將為你們開示緣起,請善加聽聞作意。內心清凈,心一境性"等用例。這裡有闡明意趣的偈頌: 智者當以法詞或以 梵行詞相連誦讀此 "有義有文"等詞句 智者當以"善加"詞 與"聽聞"詞相連誦讀 或與"作意"等所說詞 或與兩者詞句相連 應當了知與一一詞 或與兩詞皆有聯繫 並且意義相應合適 此處我所說之意義 非由己意而宣說出 是依先師獅子之道 如是類似其他經文 求法義者若善巧道 也應如是運用此法 智者當思維依義說 依語說義而非隨意 運用語言莫不如理 這裡是關於義與語的思維。 在義的超越結合中應當如是觀察——從"有"根義的超越結合,見到在增長義中,如"摩訶那摩離車威坐在一旁,發出讚歎:'跋耆人將興盛,跋耆人將興盛!'"或"我實為被惡毀滅者,對大罪惡之王"或"吠陀對於此惡友、毀滅者之人,不能作為救護"或"毀滅罪已被我所作"等,如是見到在增長義中。 在語言總集中應當如是觀察——現在時語尾的主動語態中間人稱複數與命令語氣主動語態中間人稱複數相同。"你們是"。 現在時與命令語氣的主動語態最上人稱中,單數與單數相同,複數也與複數相同。"我是,我們是"。 現在時中間語態中間人稱單數與昨日未完成時和今日過去時的中間語態兩個中間人稱單數相同,除去某些音群方面的差異,此法則在以下也應適用。"你是",這是現在時的形式。"你曾是",這是昨日未完成時和今日過去時的形式。 現在時中間語態最上人稱單數與命令語氣中間語態最上人稱單數和完成時主動語態中間人稱單數兩個語詞相同。"我應是",這是現在時和命令語氣的形式。"你曾是",這是完成時的形式。 現在時中間語態最上人稱複數與完成時和今日過去時的中間語態兩個最上人稱複數相同。"我們是",這是現在時的形式。"我們曾是",這是完成時的形式。"我們曾是",這是今日過去時的形式。 命令語氣中間語態中間人稱複數與完成時中間語態中間人稱複數相同。"愿你們是",這是命令語氣的形式。"你們曾是",這是完成時的形式。

Parokkhāya parassapadaṃ paṭhamapurisabahuvacanaṃ hiyyattaniyā parassapadena paṭhamapurisabahuvacanena ca ajjataniyā attanopadena paṭhamapurisabahuvacanena cāti dvīhi vacanehi sadisaṃ. Te babhūvu, idaṃ parokkhāya rūpaṃ. Te abhavu, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Parokkhāya parassapadaṃ majjhimapurisabahuvacanaṃ attanopadena paṭhamapurisekavacanena ca hiyyattaniyā parassapadena majjhimapurisabahuvacanena ca attanopadena paṭhamapurisekavacanena ca ajjataniyā parassapadena majjhimapurisabahuvacanena cāti catūhi vacanehi sadisaṃ. Tumhe babhūvittha, so babhūvittha, imāni parokkhāya rūpāni. Tumhe abhavattha, so abhavattha, imāni hiyyattaniyā rūpāni. Tumhe abhavittha, idamajjataniyā rūpaṃ.

Parokkhāya parassapadaṃ uttamapurisekavacanaṃ hiyyattaniyā parassapadenuttamapurisekavacanena ca ajjataniyā attanopadenuttamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ babhūvaṃ, idaṃ parokkhāya rūpaṃ. Ahaṃ abhavaṃ, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Parokkhāya parassapadaṃ uttamapurisabahuvacanaṃ hiyyattaniyā parassapadenuttamapurisabahuvacanena sadisaṃ. Mayaṃ babhūvimha, idaṃ parokkhāya rūpaṃ. Mayaṃ abhavamha, idaṃ hiyyattaniyā rūpaṃ.

Parokkhāya attanopadauttamapurisekavacanaṃ hiyyattaniyā attanopadenuttamapurisekavacanena ca ajjataniyā parassapadenuttamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ babhūviṃ, idaṃ parokkhāya rūpaṃ. Ahaṃ abhaviṃ, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Hiyyattaniyā parassapadaṃ paṭhamapurisekavacanaṃ ajjataniyā attanopadena paṭhamapurisekavacanena sadisaṃ. So abhavā.

Hiyyattaniyā parassapadaṃ majjhimapurisekavacanaṃ ajjataniyā parassapadena majjhimapurisekavacanena sadisaṃ. Tvaṃ abhavo.

Bhavissantiyā parassapadaṃ majjhimapurisabahuvacanaṃ kālātipattiyā parassapadena majjhimapurisabahuvacanena attanopadena paṭhamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Tumhe bhavissatha, idaṃ bhavissantiyā rūpaṃ. Tumhe abhavissatha, so abhavissatha, imāni kālātipattiyā rūpāni.

Bhavissantiyā attanopadaṃ majjhimapurisekavacanaṃ kālātipattiyā attanopadena majjhimapurisekavacanena sadisaṃ. Tvaṃ bhavissase, idaṃ bhavissantiyā rūpaṃ. Tvaṃ abhavissase, idaṃ kālātipattiyā rūpaṃ.

Bhavissantiyā attanopadaṃ majjhimapurisabahuvacanaṃ kālātipattiyā attanopadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavissavhe, idaṃ bhavissantiyā rūpaṃ. Tumhe abhavissavhe, idaṃ kālātipattiyā rūpaṃ.

Bhavissantiyā attanopadaṃ uttamapurisekavacanaṃ kālātipattiyā parassapadenuttamapurisekavacanena sadisaṃ. Ahaṃ bhavissaṃ, idaṃ bhavissantiyā rūpaṃ. Ahaṃ abhavissaṃ, idaṃ kālātipattiyā rūpaṃ. Sesāni sabbāsamaṭṭhannaṃ vibhattīnaṃ vacanāni aññamaññaṃ visadisānīti daṭṭhabbaṃ. Bhavanti catra –

Vattamānāpañcamīsu, thadvayaṃ samudīritaṃ;

『『Tumhe bhavatha』』iccatra, udāharaṇakaṃ dvidhā.

Midvayaṃ madvayañceva, tāsu vuttaṃ dvidhā dvidhā;

『『Bhavāmī』』ti 『『bhavāmā』』ti, cettha rūpāni niddise.

Vattamānakahiyyatta-najjatanīvibhattisu;

Settayaṃ 『『bhavase tva』』nti, vattamānāvibhattito;

『『Abhavase』』ti hiyyatta-najjatanīvibhattito.

以下是巴利文的完整中文直譯: 完成時主動語態第三人稱複數與過去未完成時主動語態第三人稱複數和今日過去時中間語態第三人稱複數兩個語詞相同。"他們曾是",這是完成時的形式。"他們曾是",這是過去未完成時和今日過去時的形式。 完成時主動語態中間人稱複數與中間語態第三人稱單數、過去未完成時主動語態中間人稱複數和中間語態第三人稱單數、今日過去時主動語態中間人稱複數等四個語詞相同。"你們曾是,他曾是",這些是完成時的形式。"你們曾是,他曾是",這些是過去未完成時的形式。"你們曾是",這是今日過去時的形式。 完成時主動語態最上人稱單數與過去未完成時主動語態最上人稱單數和今日過去時中間語態最上人稱單數兩個語詞相同。"我曾是",這是完成時的形式。"我曾是",這是過去未完成時和今日過去時的形式。 完成時主動語態最上人稱複數與過去未完成時主動語態最上人稱複數相同。"我們曾是",這是完成時的形式。"我們曾是",這是過去未完成時的形式。 完成時中間語態最上人稱單數與過去未完成時中間語態最上人稱單數和今日過去時主動語態最上人稱單數兩個語詞相同。"我曾是",這是完成時的形式。"我曾是",這是過去未完成時和今日過去時的形式。 過去未完成時主動語態第三人稱單數與今日過去時中間語態第三人稱單數相同。"他曾是"。 過去未完成時主動語態中間人稱單數與今日過去時主動語態中間人稱單數相同。"你曾是"。 未來時主動語態中間人稱複數與超過時主動語態中間人稱複數和中間語態第三人稱單數兩個語詞相同。"你們將是",這是未來時的形式。"你們本應是,他本應是",這些是超過時的形式。 未來時中間語態中間人稱單數與超過時中間語態中間人稱單數相同。"你將是",這是未來時的形式。"你本應是",這是超過時的形式。 未來時中間語態中間人稱複數與超過時中間語態中間人稱複數相同。"你們將是",這是未來時的形式。"你們本應是",這是超過時的形式。 未來時中間語態最上人稱單數與超過時主動語態最上人稱單數相同。"我將是",這是未來時的形式。"我本應是",這是超過時的形式。應當了知其餘八種語尾變化的語詞彼此各不相同。這裡有: 現在時與命令語氣中 兩個tha音同樣誦出 "你們是"此例有兩種 兩個mi音兩個ma音 于彼中說各有兩種 此處應指"我是我們是"諸形 現在時與過去未完 今日過去時語尾中 "你是"等三從現在時 "你曾是"從過去今日

Vattamānāpañcamikā-parokkhāsu vibhattisu;

Ettayaṃ lapitaṃ tattha, ādo dvinnaṃ vasena tu.

Jaññā 『『ahaṃ bhave』』ti 『『tvaṃ, babhūve』』ti parokkhato;

Vattamānāparokkhajja-tanīsu tīsu sadditaṃ.

Mhettayaṃ kamato rūpaṃ, mayaṃsaddavisesiyaṃ;

『『Sambhavāmhe babhūvimhe, abhavimhe』』ti niddise.

Pañcamikāparokkhāsu, vhodvayaṃ rūpamettha hi;

『『Bhavavho babhūvivho』』ti, tumhesaddavisesiyaṃ.

Parokkhamhi vā hiyyatta-najjatanīvibhattisu;

Uttayaṃ 『『te babhūvū』』ti, rūpaṃ jaññā parokkhato;

Hiyyattanajjatanito, jaññā 『『te abhavū』』iti.

Parokkhamhi vā hiyyatta-najjatanīvibhattisu;

Sadditaṃ tathasaṃyoga- pañcakaṃ iti niddise.

Babhūvitthadvayaṃ tattha, rūpaṃ jaññā parokkhajaṃ;

Bavhattekattato vuttaṃ, majjhimapaṭhamavhayaṃ.

Abhavatthadvayaṃ ñeyyaṃ, hiyyattanīvibhattijaṃ;

Bavhattekattato vuttaṃ, majjhimo paṭhamo ca so;

『『Abhavitthā』』tidaṃ rūpaṃ, ajjatanīvibhattijaṃ.

Tañca kho bahukattamhi, tumhesaddena yojaye;

Parokkhāvhayahiyyatta-najjatanīsu kittitaṃ.

Aṃtayaṃ tattha ādiyaṃ, 『『babhūvaṃ』』rūpamīritaṃ;

Duvinnaṃ abhavaṃrūpaṃ, ahaṃsaddena yojaye.

Parokkhakāhiyyattanī-vasena mhadukaṃ 『『mayaṃ;

Babhūvimha abhavimha』』, iti rūpadvayaṃ kamā.

Parokkhāvhayahiyyatta-najjatanīvibhattisu;

Iṃtayaṃ tu tahiṃ rūpaṃ, 『『babhūvi』』nti parokkhajaṃ;

『『Abhavi』』ntītarāsaṃ tu, ahaṃsaddayutākhilaṃ.

Hiyyattanajjatanīsu , ādvayaṃ matamettha hi;

『『Abhavā』』 iti ekatte, rūpaṃ paṭhamaporisaṃ.

Hiyyattanajjatanīsu, odvayaṃ vuttamettha tu;

『『Abhavo』』iti ekatte, rūpaṃ majjhimaporisaṃ.

Bhavissantiyakālāti-pattīsu dvīsu bhāsitaṃ;

Bavhatte bahuekatte, sasaṃyogaṃ ssathattayaṃ.

『『Tumhe bhavissathi』』ccetaṃ, bhavissantiyato mataṃ;

『『Abhavissatha tumhe』』ti, 『『abhavissatha so』』ti ca;

Kālātipattito vuttaṃ, etañhi vacanadvayaṃ.

Bhavissantiyakālāti-pattīsu samudīritaṃ;

Majjhimapurisaṭṭhāne, sasaṃyogaṃ ssaseyugaṃ.

『『Bhavissase tva』』miccetaṃ, 『『tvaṃ abhavissase』』ti ca;

Imāni tu payogāni, tattha viññū pakāsaye.

Ssavhedvayaṃ sena yutaṃ, ssaṃdvayañca catukkakaṃ;

Idampi kathitaṃ dvīsu, yathārutavibhattisu.

『『Bhavissavhe』』ti bavhatte, bhavissantikamajjhimo;

Bavhatte 『『abhavissavhe』』, kālātipattimajjhimo.

『『Bhavissaṃ』』 iti ekatte, bhavissantikamuttamo;

『『Abhavissa』』nti ekatte, kālātipattikuttamo.

Iti vuttāni vuttehi, vacanehi samānataṃ;

Yante』kaccehi taṃ sabbaṃ, ekatālīsadhā ṭhitaṃ.

Sesāni pañcapaññāsa, asamānāni sabbathā;

Etaṃ nayaṃ gahetvāna, vade sabbattha sambhavāti.

Ayamettha samānāsamānavasena vacanasaṅgaho.

Āgamalakkhaṇavasena vibhattivacanasaṅgahe evaṃ upalakkhetabbaṃ –

Bhavissantīparokkhajja-tanīkālātipattisu;

Niccaṃ kvaci kvacā』niccaṃ, ikārāgamanaṃ bhave.

Ikārāgamanaṃ tañhi, parokkhāyaṃ vibhattiyaṃ;

Bavhatte majjhimaṭṭhāne, bavhatte cuttame siyā;

Parassapadaṃ sandhāya, idaṃ vacanamīritaṃ.

Uttamekavaco cāpi, netassa attanopade;

Hotīti avagantabbaṃ, bhavissantimhi sabbaso.

Hiyyattanajjatanika-kālātipattīsu pana;

Akārāgamanaṃ hoti, sabbaso iti lakkhaye.

Ajjatanimhi bavhatte, majjhime uttame tathā;

Bavhattamhi akārena, ikārāgamanaṃ bhave.

以下是巴利文的完整中文直譯: 現在命令及完成時 三種語尾變化之中 其中依據前二說 應知二三音相同 應知"我應是"和"你 曾是"來自完成時 現在完成今日過去 三時中有相同音 次第說明mhe音形 與"我們"字相結合 "我們是曾是將是" 命令完成時中有 兩個vho音此形式 "應是曾是"等皆與 "你們"字相結合用 完成或過去未完 今日過去時語尾 應知ut音"他們曾是" 來自完成時語尾 從過未完今日過 應知"他們曾是"形 完成或過去未完 今日過去時語尾 說明五種連音組 其中應知兩"曾是" 形式來自完成時 從復單數而說出 稱為中間第三稱 應知兩個"曾是"形 來自過去未完時 從復單數而說出 稱為中間第三稱 "曾是"此一語尾形 來自今日過去時 此複數形式當與 "你們"字相結合用 完成過去未完成 今日過去時所說 其中首先aṃ二音 說出"曾是"此形式 兩者"曾是"此形式 與"我"字相結合用 依完成過去未完 兩者mha二音"我們 曾是曾是"如是此 兩種形式依次第 完成稱呼過去未 今日過去時語尾 其中形式"曾是"來 自於完成時語尾 "曾是"來自其他二 皆與"我"字相結合 過去未完今日過 此中認為兩個ā "曾是"為單數形式 屬於第三人稱用 過去未完今日過 此中說有兩個o "曾是"為單數形式 屬於中間人稱用 未來時與超過時 兩者之中所說出 複數與單數之中 帶連音有三個stha "你們將是"此形式 從未來時而得知 "你們本應是他應" 此二語詞之形式 是從超過時說出 未來時與超過時 一起宣說而得出 在中間人稱之處 帶連音的sse二組 "你將是"與"你本應" 這些用例於此中 智者當如是顯示 兩個ssavhe帶se音 兩個ssaṃ成四組形 此亦說在兩語尾 如所說彼語尾中 "將是"為複數形式 未來時中間人稱 "本應是"為複數形 超過時中間人稱 "將是"為單數形式 未來時最上人稱 "本應是"為單數形 超過時最上人稱 如是所說諸形式 與所說詞相同者 那些某些詞全部 共有四十一種住 其餘五十五形式 一切皆不相同者 領會此一方法后 當說一切所生起 這裡是依相同不相同而作的語詞總集。 在新增音特徵的語尾語詞總集中應當如是觀察: 未來完成今日過 及超過時語尾中 或常或有時非常 有i音之新增生 此i音之新增生 于完成時語尾中 複數中間人稱處 及複數最上稱中 此說是針對主動 語態而作如是言 最上稱單數亦非 其在中間語態中 應知在未來時中 一切皆不如是有 但在過去未完成 今日過去超過時 有a音之新增生 一切皆應如是知 今日過去複數中 中間最上稱亦然 複數中有a音與 i音新增而生起

Ikārāgamanaṃ niccaṃ, kālātipattiyaṃ bhave;

Akārāgamanaṃ tattha, anekantikamīritaṃ.

Akārāgamanaṃyeva, hiyyattanyaṃ pakāsati;

Parokkhāyaṃ bhavissantya-ñcikāroyeva dissati.

Akārāgamanañceva, ikārāgamanampi ca;

Ajjatanikakālāti-pattīsu pana dissati.

Tīsu sesavibhattīsu, nā』kārattayamīritaṃ;

Vattamānāya pañcamyaṃ, sattamiyanti sabbaso.

Ikāreneva sahitā, dve bhavanti vibhattiyo;

Satta dvādasa hontettha, vacanānīti lakkhaye.

Akāreneva sahitā, ekāyeva vibhatti tu;

Dvādasa vacanānettha, bhavantīti ca lakkhaye.

Akārikārasahitā , duveyeva vibhattiyo;

Cattāri dvādasañceva, vacanāni bhavantidha.

Ākārattayamuttā tu, tissoyeva vibhattiyo;

Vacanānettha chattiṃsa, hontīti paridīpaye.

Parokkhāajjatanīsu, pañcaṭṭha ca yathākkamaṃ;

Ikārato vimuttāni, vacanāni bhavantiti.

Evamettha vibhattīnaṃ, channavutividhāna ca;

Saṅgaho vacanānanti, viññātabbo vibhāvināti.

Ayamettha āgamalakkhaṇavasena vibhattivacanasaṅgaho.

Kālavasena pana vibhattivacanasaṅgahe duvidho saṅgaho kālattayavasena saṅgaho, kālachakkavasena saṅgaho cāti. Tattha vattamānāpañcamīsattamīvibhattiyo paccuppannakālikā, vattamānāpañcamīsattamīvibhatyantāni padāni paccuppannavacanāni. Parokkhāhiyyattanajjatanīvibhattiyo atītakālikā, parokkhāhiyyattanajjatanīvibhatyantāni padāni atītavacanāni. Bhavissantīvibhatti anāgatakālikā, bhavissantīvibhatyantāni padāni anāgatavacanāni. Kālātipattivibhatti pana katthaci atītakālikā katthaci anāgatakālikā, tasmā tadantāni padāni atītavacanānipi anāgatavacanānipi honti. Ayaṃ kālattayavasena vibhattivacanasaṅgaho.

Ayaṃ pana kālachakkavasena vibhattivacanasaṅgaho – parokkhāhiyyattanajjatanīvibhattiyo atītakālikā, parokkhāhiyyattanajjatanīvibhatyantāni padāni atītavacanāni. Bhavissantīvibhatti anāgatakālikā, bhavissantīvibhatyantāni padāni anāgatavacanāni. Vattamānāvibhatti paccuppannakālikā, vattamānāvibhatyantāni padāni paccuppannavacanāni. Pañcamīvibhatti āṇattikālikā , pañcamīvibhatyantāni padāni āṇattivacanāni. Sattamīvibhatti parikappakālikā, sattamīvibhatyantāni padāni parikappavacanāni. Ettha pana 『『āṇattivacanānī』』ti ca 『『parikappavacanānī』』ti ca idaṃ tathāsīsamattaṃ āsiṭṭhānumatyādīsu pañcamyādīnaṃ dissanato. Kālātipattivibhatti kālātipattikālikā, kālātipattivibhatyantāni padāni kālātipattivacanāni. Evaṃ kālachakkavasena vibhattivacanasaṅgaho veditabbo.

Kālasaṅgahe tividho kālasaṅgaho kālattayasaṅgaho kālacatukkasaṅgaho kālachakkasaṅgaho cāti.

Paccuppanne vattamānā, pañcamī sattamī cimā;

Hontātīte parokkhādī, saha kālātipattiyā.

Anāgate bhavissantī, kālātipattikāpi vā;

Evaṃ kālattayaṃ ñeyyaṃ, ākhyātaṃ tappakāsakaṃ.

Nanu kaccāyane ganthe, kālo vutto catubbidho;

Paccuppannenuttakāle, atītenāgate iti.

Saccaṃ vutto nuttakālo, paccuppannoti icchito;

Samīpe vuttakāloti, atthasambhavato pana.

Tathā hi 『『yaṃ tikāla』』nti, vuttamācariyehipi;

Na kālato vinimuttaṃ, ākhyātaṃ kiñci dissati.

Nanu cāvuttakāleti, attho tatra tu yujjati;

Tathā hi chabbidho kālo, niruttimhi pakāsito.

以下是巴利文的完整中文直譯: 在超過時中必有 i音之新增生起 其中a音新增生 說為非恒常存在 唯有a音之新增 在過未完時顯示 完成未來時中現 唯有i音可得見 a音新增生起及 i音新增生起二 今日過去超過時 其中皆可得見到 其餘三種語尾中 無三種音被說出 現在時與命令時 狀語時中一切處 帶有i音而結合 有兩種語尾變化 七與十二在此中 成為語詞當觀察 唯與a音相結合 只有一種語尾變 此中應知有十二 語詞生起而觀察 與a與i音結合 只有兩種語尾變 四與十二如是等 語詞於此得生起 離三種音而獨存 只有三種語尾變 此中應知三十六 語詞生起當顯示 完成今日過去時 次第五八兩組中 離開i音而獨存 語詞如是得生起 如是此中諸語尾 九十六種差別法 及諸語詞總集合 智者應當如是知 這裡是依新增音特徵的語尾語詞總集。 依時間而論語尾語詞總集則有兩種總集:三時總集和六時總集。其中現在時、命令語氣和狀語時語尾屬於現在時,以現在時、命令語氣和狀語時語尾結尾的詞是現在語詞。完成時、過去未完成時和今日過去時語尾屬於過去時,以完成時、過去未完成時和今日過去時語尾結尾的詞是過去語詞。未來時語尾屬於未來時,以未來時語尾結尾的詞是未來語詞。而超過時語尾在某些情況下屬於過去時在某些情況下屬於未來時,因此以其結尾的詞既是過去語詞也是未來語詞。這是依三時而作的語尾語詞總集。 這是依六時而作的語尾語詞總集——完成時、過去未完成時和今日過去時語尾屬於過去時,以完成時、過去未完成時和今日過去時語尾結尾的詞是過去語詞。未來時語尾屬於未來時,以未來時語尾結尾的詞是未來語詞。現在時語尾屬於現在時,以現在時語尾結尾的詞是現在語詞。命令語氣語尾屬於命令時,以命令語氣語尾結尾的詞是命令語詞。狀語時語尾屬於條件時,以狀語時語尾結尾的詞是條件語詞。這裡"命令語詞"和"條件語詞"只是如此稱呼而已,因為命令語氣等用於祝願、允許等。超過時語尾屬於超過時,以超過時語尾結尾的詞是超過時語詞。應當如是了知依六時而作的語尾語詞總集。 在時間總集中有三種時間總集:三時總集、四時總集和六時總集。 現在時中有現在 命令及與狀語時 過去時中有完成 等與超過時語尾 未來時中有未來 及與超過時語尾 如是應知三時法 動詞顯示此三時 在迦旃延論書中 說時為四種差別 現在與不說之時 過去及未來時中 誠然說不說之時 意為現在時所攝 因為依義理生起 近於所說時故也 因此諸師亦說此 "屬於三時"如是語 離開時間無動詞 任何可見顯現者 然而"不說時"之義 于彼處中得相應 因此六種時間法 在詞源書中顯示;

Atītānāgato paccu-ppanno āṇattimeva ca;

Parikappo ca kālassa, atipattīti chabbidho.

Duve vibhattiyo tattha, āṇattiparikappikā;

Kālamanāmasitvāpi, niruttaññūhi bhāsitā.

『『Gacchatu gaccheyyi』』ccādi-vacane kathite na hi;

Kriyā nipphajjati niṭṭhaṃ, nāgatā nātipannikā.

Kālātipattikā saddā, atītenāgatepi ca;

Bhavantīti yathāvuttā, niruttimhi vidūhi ve.

Pañcamīsattamīvhitā, āṇattiparikappikā;

Paccuppanne bhavantīti, na tathā tattha bhāsitā.

Tasmā kaccāyane ganthe, 『『nuttakāle』』ti yaṃ padaṃ;

Attho 『『avuttakāle』』ti, tassa ñāyatimevidaṃ.

Saccamevaṃ tu santepi, āṇattiparikappikā;

Paccuppannepi daṭṭhabbā, paṇḍitena nayaññunā.

Kasmāti ce āṇāpanaṃ, parikappo ca saccato;

Paccuppanne yato atthā, nipphannā dissare ime.

『『Anuttakāle』』ti padaṃ, etassatthassa jotakaṃ;

『『Samīpe vuttakāle』』ti, atthadīpanatotha vā.

Atthānaṃ gamanādīnaṃ, nipphatti na tu dissati;

『『Gacchatu gaccheyyi』』ccādi, vuttakāle yato tato;

Avuttakāle niddiṭṭhā, taddīpakavibhattiyo.

Kālo vā vuttakāloti, iccevaṃ gahito idha;

Dakkhiṇāsuddhipāṭhamhi, katāva tatiyā ayaṃ;

Kāladīpanatā tāsaṃ, iti yujjati nāññathā.

Atthadvayaṃ pakāsetuṃ, ganthe kaccāyanavhaye;

Thero kaccāyano 『『nutta-kāle』』ti padamabravi.

Evaṃ tidhā catudhāpi, vutto kālāna saṅgaho;

Chadhā idāni kālānaṃ, saṅgaho nāma niyyate.

Vibhattiyo parokkhā ca, hiyyattanīvibhattiyo;

Atha ajjatanī cāti, tisso』tīte pakāsitā.

Anāgate bhavissantī, bhavatīti pakittitā;

Paccuppanne vattamānā, tikāle pañcadhā katā.

Pañcamīsattamīvhitā, āṇattiparikappikā;

Saṅgayhamānā tā yanti, paccuppannamhi saṅgahaṃ.

Yasmā pañcamibhūtāya, vattamānāya ṭhānato;

Samānā pañcamī hoti, tasmā sā pañcamī matā.

Sattamī pana kiñcāpi, samānā tāhi sattamā;

Hoti yasmā tato vuttā, sattamītveva no mati.

Kālātipattiyādīhi, yajjevaṃ vattamānikā;

Chaṭṭhī bhaveyya kālāti-pattikātītavācikā.

Pañcamī tāya chaṭṭhassa, tulyattā ṭhānato nanu;

Tāhi sattavibhattīhi, sattamī aṭṭhamī siyā.

Iti ce koci bhāseyya, 『『tannā』』ti paṭisedhaye;

Atītenāgate cāpi, kālātipattisambhavā.

Tathā hi bhāsitā cūḷa-niruttimhi visuṃ ayaṃ;

Kālātipatyatītamhā-nāgate cāti dīpaye.

Kriyātipannetīteti, kasmā kaccāyane rutaṃ;

Athāpi ce vadeyyatra, 『『pāyenā』』ti pakāsaye.

Yebhuyyena hi lokasmiṃ, atītamhi pavattati;

Kālātipattisaṃyutto, vohāro iti lakkhaye.

以下是巴利文的完整中文直譯: 過去未來與現在 命令及與條件時 超過時等六種時 此為時間六分法 其中命令條件兩 語尾雖不標時間 但為通曉詞源者 如是解說而言說 因說"愿去應去"等 此類語詞之時候 動作未成未來至 亦非超過之所屬 超過時詞過去與 未來二時皆可有 如是已為通達此 詞源諸智者所說 稱為命令與條件 第五第七語尾變 雖在現在時生起 但彼處未如是說 因此迦旃延論中 "不說時中"此一詞 其義即是"未說時" 如是當知此道理 雖然如是為真實 命令及與條件時 于現在時亦應見 此為智者知理者 若問何故因命令 條件二者真實中 于現在時此諸義 已成就者可得見 "不說時中"此一詞 顯示如是此義理 或由顯示"近說時" 此一義理而說之 去等諸義之成就 實不見於此說時 因"愿去應去"等詞 所說時中故如是 未說時中被指示 顯示彼等之語尾 或說為"已說時"等 如是於此所執取 如凈施文中已作 此為第三解說法 顯示時間為彼等 如是相應非他故 為顯示此二義理 在名迦旃延論中 迦旃延長老說此 "不說時中"之語詞 如是三種四種說 已說時間總集法 今當宣說名為此 六種時間總集法 完成時與過去未 完成時語尾變化 今日過去時如是 三者顯示過去時 未來時中有未來 如是宣說而顯明 現在時中有現在 三時作五種分別 稱為命令與條件 第五第七語尾變 攝取彼等而趣入 現在時中總集法 因為從現在時位 相等故為第五時 是故說為第五時 此為我等所認可 然而第七雖然與 彼等相等為第七 因此而說第七時 此為我等之意見 若如是則現在時 應為第六超過時 應說過去時語詞 因與第五同地位 第七應為第八時 與彼七種語尾變 若有人如是說者 應當遮止"非如是" 因超過時可生起 於過去未來二時 因此于小詞源書 別說此為超過時 於過去與未來時 如是顯示而宣說 為何迦旃延論中 說"動作超過過去" 若於此處有人問 應說"多分"而顯示 因為世間之言說 多分流行於過去 與超過時相應合 如是觀察而了知

Atridaṃ kālātipattiyā atītavacanaṃ – 『『sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃyevassa āsane virajaṃ vītamalaṃ dhammacakkhu uppajjissathā』』ti. 『『Passānanda imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃyeva nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya carantaṃ. Sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojayissā, imasmiṃyeva nagare aggaseṭṭhi abhavissā. Sace pana nikkhamitvā pabbajissā, arahattaṃ pāpuṇissā, bhariyāpissa anāgāmiphale patiṭṭhahissā. Sace majjhimavaye bhoge akhepetvā kammante payojayissā, dutiyaseṭṭhi abhavissā. Nikkhamitvā pabbajanto anāgāmī abhavissā, bhariyāpissa sakadāgāmiphale patiṭṭhahissā. Sace pacchimavaye bhoge akhepetvā kammante payojayissā, tatiyaseṭṭhi abhavissā. Nikkhamitvā pabbajanto sakadāgāmī abhavissā, bhariyāpissa sotāpattiphale patiṭṭhahissā』』 iti vā, 『『sace satthā agāraṃ ajjhāvasissā, cakkavattirājā abhavissā. Rāhulasāmaṇero pariṇāyakaratanaṃ, therī itthiratanaṃ, sakalacakkavāḷarajjaṃ etesaññeva abhavissā』』 iti vā evaṃ kālātipattiyā atītavacanaṃ bhavati.

Kathaṃ kālātipattiyā anāgatavacanaṃ bhavati? 『『Cirampi bhakkho abhavissā, sace na vivadāmase. Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohitaṃ』』itivā, 『『sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda brahmacariyaṃ abhavissā』』ti iti vā, 『『ayaṃ aṅgulimālassa mātā 『aṅgulimālaṃ ānessāmī』ti gacchati, sace samāgamissati, aṅgulimālo 『aṅgulisahassaṃ pūressāmī』ti mātaraṃ māressati. Sacāhaṃ na gamissāmi, mahājāniko abhavissā』』 iti vā evaṃ kālātipattiyā anāgatavacanaṃ bhavati . Kaccāyane pana yebhuyyena atītappavattiṃ sandhāya kālātipattivibhattiyā atītakālikatā vuttāti daṭṭhabbaṃ.

Kaccāyanepi vā esā, kālātipattikā pana;

Anāgatepi hotīti, ayamatthopi dissati.

Appaccakkhe parokkhāya-tīte iti hi lakkhaṇe;

Santepyatītaggahaṇe, anapekkhiya taṃ idaṃ.

Anāgate bhavissantī, iti suttassanantaraṃ;

Kālātipattivacanā, anāgatānukaḍḍhanaṃ;

Tasmā aniyataṃ kālaṃ, kālātipattikaṃ vinā.

Atītānāgatapaccu-ppannikāhi vibhattihi;

Sattamī sattamīyeva, bhavate na tu aṭṭhamī.

Pañcamīsattamīnaṃ tu, paccuppannavibhattiyaṃ;

Saṅgaṇhanatthametāsaṃ, majjhe chaṭṭhī na vuccati.

Tathā pañca upādāya, bhavitabbañca chaṭṭhiyā;

Pañcamiyā tu sā esā, 『『chaṭṭhī』』ti na samīritā.

Chaṭṭhībhāvamhi santepi, 『『pañcamī』』ti vaco pana;

Pañcamiyā vibhattiyā, paccuppannavibhattiyaṃ.

Saṅgaṇhanatthaṃ vuttanti, viññātabbā vibhāvinā;

Pañcamiṃ tu upādāya, sattamiyā vibhattiyā.

Chaṭṭhiyā ca bhavitabbaṃ, na sā 『『chaṭṭhī』』ti īritā;

Chaṭṭhiṃ pana upādāya, 『『sattamī』』tveva īritā.

Majjhe chaṭṭhiṃ adassetvā, evaṃ tu kathanampi ca;

Sattamiyā vibhattiyā, paccuppannavibhattiyaṃ;

Saṅgaṇhanatthaṃ vuttanti, adhippāyaṃ vibhāvaye.

Sabhāvo hesa vatthūnaṃ, gambhīratthesu attano;

Yena kenacākārena, adhippāyassa ñāpanaṃ.

Yajjevaṃ paṭhamaṃtīte-nāgate ca vibhattiyo;

Vatvā tato paccuppanne, kathetabbā vibhattiyo.

以下是巴利文的完整中文直譯: 這裡是超過時的過去語詞——"諸比丘,如果這位國王不殺害如法的法王父親,他就會在這座位上生起離塵離垢的法眼"。或"阿難,你看這位大富長者子在此城中耗盡了八千二百萬財富,帶著妻子行乞。如果他在初年時不耗盡財富而經營事業,他就會在此城中成為最上長者。如果他出家,他就會證得阿羅漢果,他的妻子也會住于不還果。如果他在中年時不耗盡財富而經營事業,他就會成為第二長者。如果出家,他就會成為不還,他的妻子也會住於一來果。如果他在後年時不耗盡財富而經營事業,他就會成為第三長者。如果出家,他就會成為一來,他的妻子也會住于預流果"。或"如果導師住在家中,他就會成為轉輪王。羅睺羅沙彌就會成為主藏臣寶,長老尼就會成為女寶,整個輪圍界的王國就會屬於他們"。如是為超過時的過去語詞。 如何為超過時的未來語詞?如"如果我們不爭吵,長久就會有食物。狐貍銜走無頭無尾的赤色魚"。或"阿難,如果女人不得在如來所說的法與律中從家出家,阿難,此梵行就會長久住立"。或"這位指鬘的母親去說'我要帶回指鬘',如果相遇,指鬘爲了'圓滿一千指'就會殺死母親。如果我不去,就會有大量殺害"。如是為超過時的未來語詞。但在迦旃延論中說超過時語尾屬於過去時,應當理解為針對多數情況而說。 但在迦旃延論中 此超過時語尾變 于未來時亦可有 此義亦可得見到 雖有"過去不現見 故用完成時"此相 不顧慮彼過去攝 而取此義如是說 "未來時有未來"此 經句之後隨牽引 超過時語詞如是 故除超過時之外 時間皆為不定時 以過去未來現在 諸語尾變第七時 唯為第七非第八 因為攝取第五及 第七于現在語尾 故中間第六不說 如是依五第六時 應有但此非稱為 第六而說第五時 即使存在第六性 然而說為"第五"詞 為攝第五語尾于 現在語尾中之故 智者應當如是知 依第五時第七時 語尾應有第六時 但非稱為"第六"說 依第六而說"第七" 不顯中間第六時 如是說法亦應知 為攝第七語尾于 現在語尾中之義 此為事物之自性 于甚深義以己性 以某種行相顯示 意趣之義如是知 若如是則先說過 去未來時語尾變 然後應說現在時 諸語尾變如是論

Kaccāyanavhaye ganthe, kasmā evaṃ na bhāsitā;

Paccuppannavibhatyova, kasmā ādimhi bhāsitā?

Yasmā vadanti vohāra-pathe etāva pāyato;

Tasmā bahuppayogattaṃ, hotetāsaṃ vibhattinaṃ.

Ādobahuppayogova, kathetabboti ñāyato;

Paccuppannamhi sambhūtā, vibhatyovādito matā.

Atītānāgataṃ vatvā, paccuppanne tato paraṃ;

Yasmā vuttamhi lokasmiṃ, hoti vācāsiliṭṭhatā.

Tasmā siliṭṭhakathane, atītādimapekkhiya;

Pañcamī sattamī cetā, vattamānāyanantaraṃ;

Saṅgaṇhanatthamakkhātā, paccuppannavibhattisu.

Ettha hi yathā 『『mātāpitaro』』ti vutte siliṭṭhakathanaṃ hoti, tasmiṃyeva vacane vipariyayaṃ katvā samāsavasena 『『pitāmātaro』』ti vutte siliṭṭhakathanaṃ na hoti, tasmā tādisī saddaracanā apūjanīyā, 『『pitā mātā ca me dajju』』nti pāṭho pana byāsavasena yathicchitappayogattā pūjanīyo, evameva 『『atītānāgatapaccuppanna』』nti vutte siliṭṭhakathanaṃ hoti, 『『atītapaccuppannānāgata』』nti evamādinā vutte siliṭṭhakathanaṃ na hoti, tasmā tādisī saddaracanā apūjanīyā siyā. 『『Atītārammaṇā paccu-ppannānāgatagocarā』』ti vacanaṃ pana gāthābandhasukhatthaṃ yathicchitappayogattā pūjanīyameva. Ayamettha pāḷi veditabbā –

『『Yaṃkiñci rūpaṃ atītānāgatapaccuppanna』』nti ca,

『『Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena ataṃsu pubbe,

Tarissanti ye ca taranti ogha』』nti ca,

『『Ye cabbhatītā sambuddhā, ye ca buddhā anāgatā;

Ye cetarahi sambuddhā, bahūnaṃ sokanāsakā.

Sabbe saddhammagaruno, vihaṃsu viharanti ca;

Athopi viharissanti, esā buddhāna dhammatā』』ti ca

Evamanekesu saddappayogesu. Idha yathicchitappayogavasena atītānāgatapaccuppannakālikāsu aṭṭhasu vibhattīsu tisso paccuppannakālikā vibhattiyo ādimhi kathitā, tañca kathanaṃ tāsaññeva vohārapathe yebhuyyena pavattito bahuppayogatāñāpanatthaṃ. Tāsu pana dvinnaṃ vibhattīnaṃ 『『pañcamīsattamī』』tisaññā siliṭṭhakathanicchāyaṃ kamena vattabbā, atītānāgatakālikā vibhattiyo apekkhitvā katā. Iccevaṃ

Yathicchitappayogena, paccuppannavibhattiyo;

Tidhā katvāna ādimhi, kaccānena udīritā.

Ādimhi kathanaṃ tañca, tāsaṃ pāyena vuttito;

Bahuppayogabhāvassa, ñāpanatthanti niddise.

Atītādimapekkhitvā, siliṭṭhakathane dhuvaṃ;

『『Pañcamī sattami』』cceva, dvinnaṃ nāmaṃ katanti ca;

Kālātipattiṃ vajjetvā, idaṃ vacanamīritaṃ.

Yadi evaṃ ayaṃ doso, āpajjati na saṃsayo;

Iti ce koci bhāseyya, atthe akusalonaro.

Tekālikākhyātapade , kālātipattiyā pana;

Asaṅgahova hotīti, 『『tannā』』ti paṭisedhaye.

Tekālikākhyātapade, na no kālātipattiyā;

Iṭṭho asaṅgaho tattha, saṅgahoyeva icchito.

Pañcamīsattamīsaññā, kālātipattikaṃ pana;

Vibhattimanapekkhitvā, katā icceva no mati.

Nānānayaṃ gahetvāna,

Paccetabbaṃ tu sārato;

Yāya eso ruto attho,

Tasmā esā na dubbalā.

Attho labbhati pāsaṃso,

Yattha yattha yathā yathā;

Tathā tathā gahetabbo,

Tattha tattha vibhāvinā.

Vuttañhetaṃ abhidhammaṭīkāyaṃ 『『yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo』』ti.

Pañcamīsattamīsaññā, rūḷhīsaññāti kecana;

Na panevaṃ gahetabbaṃ, ajānitvā vadanti te.

以下是巴利文的完整中文直譯: 為何在迦旃延論 不如是說而宣說 為何現在時語尾 最初說出為何故 因為說者多於此 言說道路為多分 故此等諸語尾變 具有多用之性質 首先應說多用義 依此道理而得知 現在時中所生起 語尾最初被認可 說過去與未來后 其後說現在時義 因為世間如是說 言語才能得流暢 因此為說流暢語 顧慮過去等時義 第五第七此二者 現在語尾隨其後 為攝此義而宣說 于現在時語尾中 這裡如說"父母"時言語流暢,若在同一語詞中顛倒次序以複合詞方式說"父母"時言語不流暢,因此這樣的語詞結構不應遵循。但"愿我父及母給與"這樣的讀法因為是分別說法隨意使用所以應當遵循。同樣,說"過去未來現在"時言語流暢,若說"過去現在未來"等則言語不流暢,因此這樣的語詞結構不應遵循。但"過去所緣現在未來行境"這樣的語詞因為是爲了偈頌結構的順暢而隨意使用,所以應當遵循。這裡應當了知如下聖典: "任何色是過去未來現在"等, "一乘道見生盡者, 知道悲愍利益者; 過去由此道已度, 正度將度瀑流者"等, "過去正覺諸佛陀, 未來諸佛正覺者; 現在正覺諸佛陀, 除滅眾人諸憂愁。 一切恭敬正法者, 已住正住當安住; 此為諸佛之法性"等 如是在眾多語詞運用中。這裡依隨意運用,在屬於過去未來現在時的八種語尾中,三種屬於現在時的語尾最先說出,說出此義是爲了顯示它們在言說道路中多分流行故有多用性。在其中兩種語尾稱為"第五第七",是爲了顧慮過去未來時語尾而依次序說出。如是: 隨意運用方式中 現在時中語尾變 分作三種最初時 迦旃延師已說出 最初說此諸語尾 因多分說而宣說 為顯示其多用性 如是應當而指出 顧慮過去等時義 為說流暢語確定 稱為第五與第七 二者名稱如是作 除去超過時語尾 此語詞如是宣說 若如是則有此過 無有疑惑必生起 若有不善義理者 如是說者應了知 三時動詞語詞中 對於超過時語尾 不攝受故"非如是" 應當遮止而說明 三時動詞語詞中 我等不欲不攝受 超過時語尾于彼 唯欲攝受如是知 第五第七此名稱 不顧慮于超過時 語尾而作如是說 此為我等之意見 攝取種種諸方法 應從實質而思惟 由此說出此義理 故此非為軟弱說 稱讚義理可獲得 隨處隨時如其理 如是如是當攝取 隨處智者如是知 此實已說于阿毗達摩復注中:"隨處隨時如何獲得義理,即應如是如是于彼彼處攝取。" 第五第七此名稱 有謂慣用之名稱 但不應如是執取 彼等不知而妄說;

Nesā purisasaññādi, jhala saññādayo viya;

Rūḷhiyā bhāsitā saññā, bhūtenatthena bhāsitā.

Upanidhāya paññatti, esā saññā yato tato;

Anvatthasaññā ṭhapitā, porāṇehīti lakkhaye.

Iccevaṃ kālachakkaṃ tu, saṅkhepena tidhā mataṃ;

Etamatthañhi sandhāya, 『『yaṃ tikāla』』nti bhāsitaṃ.

Ayamettha kālachakkasaṅgaho.

Evaṃ tidhā catudhā vā, chadhā vāpi sumedhaso;

Kālabhedaṃ vibhāveyya, kālaññūhi vibhāvitaṃ.

Atītānāgataṃ kālaṃ, visuṃ kālātipattikaṃ;

Gahetvā pañcadhā hoti, evañcāpi vibhāvaye.

Ettha nayova 『『ajjhatta-bahiddhā vā』』ti pāḷiyaṃ;

Atītānāgatakālī, vibhatti samudīritā.

Iccevaṃ sabbathāpi kālasaṅgaho samatto.

Idāni viññūnaṃ atthaggahaṇe kosallajananatthaṃ pakaraṇantaravasenapi imasmiṃ pakaraṇe vattamānānantaraṃ vuttānaṃ āṇattiparikappakālikānaṃ 『『pañcamīsattamī』』tisaṅkhātānaṃ dvinnaṃ vibhattīnaṃ paṭipāṭiṭṭhapane pakaraṇasaṃsandanaṃ kathayāma – kātantappakaraṇasmiñhi sakkatabhāsānurūpena dasadhā ākhyātavibhattiyo ṭhapitā, kaccāyanappakaraṇe pana māgadhabhāsānurūpena aṭṭhadhā ṭhapitā, niruttiyañca pana māgadhabhāsānurūpeneva atītānāgatapaccuppannāṇattiparikappakālātipattivasena chadhā ṭhapitā. Tesu hi kātante vattamānā, sattamī, pañcamī, hiyyattanī, ajjatanī, parokkhā, svātanī, āsī, bhavissantī, kriyātipatti cāti dasadhā vibhattā. Kaccāyane pana vattamānā, pañcamī, sattamī, parokkhā, hiyyattanī, ajjatanī, bhavissantī, kālātipatti cāti aṭṭhadhā vibhattā. Iti etesu dvīsu kātantakaccāyanesu vibhattiyo visadisāya paṭipāṭiyā ṭhapitā. Kiñcāpettha visadisā paṭipāṭi, tathāpetā niruttiyaṃ vuttātītādikālavibhāgavasena ekato saṃsandanti samenti kiñci visesaṃ ṭhapetvā.

Kathaṃ ? Kātante tāva hiyyattanī ajjatanī parokkhā cāti imā tisso ekantena atītakālikā, svātanī āsī bhavissanti cāti imā tisso ekantena anāgatakālikā, vattamānā ekāyeva paccuppannakālikā, sattamī pana pañcamī ca paccuppannānāgatakālavasena dvikālikā 『『ajja puññaṃ kareyya, svepi kareyya. Ajja gacchatu, sve vā gacchatū』』ti payogārahattā. Kriyātipatti aniyatakālikā 『『so ce hiyyo yānaṃ alabhissā, agacchissā. So ce ajja anatthaṅgate sūriye yānaṃ alabhissā, agacchissā. So ce sve yānaṃ alabhissā, agacchissā』』ti payogārahattā. Evaṃ asaṅkarato vavatthapetabbaṃ.

以下是巴利文的完整中文直譯: 此非如"人稱"等名 及如"子音"等名稱 慣用而說此名稱 依實義理而宣說 因為此名稱乃是 依照比較而施設 古德依義而安立 應當觀察如是知 如是六種時間法 略說三種為所知 為顯示此義理故 說"三時"義如是說 這裡是六時總集。 如是三種或四種 或六種智者應知 時間差別當顯示 知時者已顯明者 過去未來時間及 分別超過時取已 成為五種如是亦 應當顯示如是義 此中方法如聖典 "內外"等中所說者 過去未來時語尾 如是一起被宣說 如是一切時間總集完畢。 現在爲了生起智者在理解義理上的善巧,我們依其他論著來說明在此論中於現在時之後所說的命令時和條件時二種語尾稱為"第五第七"的次第安立之論著對照——在迦多延陀論中依梵語而立動詞語尾為十種,在迦旃延論中依摩揭陀語而立為八種,在語源論中也依摩揭陀語而依過去未來現在命令條件超過時立為六種。在這些中,迦多延陀論分為現在時、狀語時、命令時、過去未完成時、今日過去時、完成時、明日時、願望時、未來時和動作超過時等十種語尾。而在迦旃延論中分為現在時、命令時、狀語時、完成時、過去未完成時、今日過去時、未來時和超過時等八種語尾。如是在這兩部迦多延陀論和迦旃延論中以不同次第安立語尾。雖然這裡是不同的次第,然而這些與語源論中所說的過去等時間分類相應和合,除了某些差別。 如何?首先在迦多延陀論中,過去未完成時、今日過去時和完成時這三種完全屬於過去時,明日時、願望時和未來時這三種完全屬於未來時,現在時唯一屬於現在時,而狀語時和命令時依現在時和未來時為二時,因為可用於"今天應作功德,明天也應作。今天應去,或明天應去"等用例。動作超過時為不定時,因為可用於"如果他昨天得到車,他本應去。如果他今天在太陽未落時得到車,他本應去。如果他明天得到車,他本應去"等用例。應當如是無混雜地確定。

Evaṃ vavatthapetvā ayamamhehi vuccamāno nayo sādhukaṃ sallakkhetabbo. Kathaṃ? Hiyyattanajjatanīparokkhāsvātanyāsībhavissantivasena ekantātītānāgatakālikā vibhattiyo cha, vattamānavasena ekantapaccuppannakālikā vibhatti ekāyeva, sā paṭipāṭiyā gaṇiyamānā sattamaṃ ṭhānaṃ bhajati. Evaṃ etasmiṃ vattamānāsaṅkhāte sattamaṭṭhāne pakkhipituṃ niruttinayena 『『parikappakālikā』』ti saṅkhaṃ gataṃ satthanayena 『『paccuppannānāgatakālikā』』tivattabbaṃ ekaṃ vibhattiṃ sattamībhūtāya vattamānāya samānaṭṭhānattā sattamīsaññaṃ katvā ṭhapesi. Tato punadeva svātanyāsībhavissantivasena ekantānāgatakālikā tisso vibhattiyo gaṇetvā taṃ paccuppannānāgatakālikaṃ 『『sattamī』』ti laddhasaññaṃ vibhattiṃ anāgatakālikabhāvena tāhi tīhi saddhiṃ samānaṭṭhānattā catutthaṃ katvā niruttinayena 『『āṇattikālikā』』ti saṅkhaṃ gataṃ satthanayena 『『paccuppannānāgatakālikā』』ti vattabbaṃ ekaṃ vibhattiṃ pañcannaṃ saṅkhyānaṃ pūraṇena pañcamīsaññaṃ katvā ṭhapesi.

Kriyātipattiyā pana aniyatakālikattā taṃ vajjetvā ayaṃ vinicchayo kato, so ca kho niruttinayaṃyeva nissāya. Ayaṃ tāva kātante vattamānānantaraṃ vuttānaṃ sattamīpañcamīnaṃ anvatthasaññaṃ icchantānaṃ amhākaṃ ruci, esā saddhammavidūhi garūhi appaṭikkositā anumatā sampaṭicchitā 『『evamevaṃ āvuso, evamevaṃ āvuso』』ti. Veyyākaraṇehipi appaṭikkositā anumatā sampaṭicchitā 『『evamevaṃ bhante, evamevaṃ bhante』』ti. Evaṃ sabbehipi tehi pubbācariyehi abbhanumoditā appaṭikkositā.

Kaccāyanappakaraṇe pana buddhavacanānurūpena aṭṭhadhā vibhattīnaṃ vuttattā vattamānāvibhatti pañcamaṭṭhāne ṭhitā. Kathaṃ? Parokkhāhiyyattanajjatanībhavissantivasena ekantātītānāgatakālikā catasso vibhattiyo, vattamānavasena ekantapaccuppannakālikā vibhatti ekāyeva, sā paṭipāṭiyā gaṇiyamānā pañcamaṃ ṭhānaṃ bhajati. Evaṃ etasmiṃ vattamānāsaṅkhāte pañcamaṭṭhāne pakkhipituṃ niruttinayena 『『āṇattikālikā』』ti saṅkhaṃ gataṃ 『『anuttakālikā』』ti vuttaṃ vibhattiṃ pañcamībhūtāya vattamānāya samānaṭṭhānattā pañcamīsaññaṃ katvā ṭhapesi. Tato paraṃ taṃ pañcamaṃ chaṭṭhiṭṭhāne ṭhapetvā parokkhā hiyyattanī ajjatanī bhavissantī vattamānā pañcamīti evaṃ gaṇanāvasena cha vibhattiyo upādāya niruttinayena 『『parikappakālikā』』ti saṅkhaṃ gataṃ 『『anuttakālikā』』ti vuttaṃ vibhattiṃ sattannaṃ saṅkhyānaṃ pūraṇena sattamīsaññaṃ katvā ṭhapesi.

Kālātipattiyā pana atītānāgatakālikattā taṃ vajjetvā ayaṃ vinicchayo kato, so ca kho niruttinayaṃyeva nissāya. Ayaṃ kaccāyane vattamānānantaraṃ vuttānaṃ pañcamīsattamīnaṃ anvatthasaññaṃ icchantānaṃ amhākaṃ ruci, esā ca saddhammavidūhi garūhi appaṭikkositā anumatā sampaṭicchitā 『『evamevaṃ āvuso, evamevaṃ āvuso』』ti. Veyyākaraṇehipi appaṭikkositā anumatā sampaṭicchitā 『『evamevaṃ bhante, evamevaṃ bhante』』ti. Evaṃ sabbehipi tehi pubbācariyehi abbhanumoditā appaṭikkositā.

以下是巴利文的完整中文直譯: 如是確定后,我等所說的這個方法應當善加觀察。如何?依過去未完成時、今日過去時、完成時、明日時、願望時、未來時為完全屬於過去未來時的六種語尾,依現在時為完全屬於現在時的一種語尾,它依次序計數時佔據第七位置。如是在這稱為現在時的第七位置中,爲了安置在語源方法中稱為"條件時"在論典方法中應說為"現在未來時"的一種語尾,因為與成為第七的現在時處於相同位置,故立為第七名稱。然後再計數依明日時、願望時、未來時為完全屬於未來時的三種語尾,將那個現在未來時得名為"第七"的語尾,因為以未來時性質與那三者處於相同位置而作為第四,將在語源方法中稱為"命令時"在論典方法中應說為"現在未來時"的一種語尾,以滿足五數而立為第五名稱。 因為超過時屬於不定時,所以除去它而作此判定,這也是依止語源方法。這是我等期望在迦多延陀論中現在時之後所說的第七和第五為依義名稱的見解,這已被通達正法的尊師們所不反對、同意、接受說"正是如此,賢友;正是如此,賢友"。也被文法學者們所不反對、同意、接受說"正是如此,尊者;正是如此,尊者"。如是為一切那些前代師長所贊同不反對。 在迦旃延論中因依佛語而說八種語尾,現在時語尾位於第五位置。如何?依完成時、過去未完成時、今日過去時、未來時為完全屬於過去未來時的四種語尾,依現在時為完全屬於現在時的一種語尾,它依次序計數時佔據第五位置。如是在這稱為現在時的第五位置中,爲了安置在語源方法中稱為"命令時"說為"不說時"的語尾,因為與成為第五的現在時處於相同位置,故立為第五名稱。此後將那第五置於第六位置,依完成時、過去未完成時、今日過去時、未來時、現在時、第五時如是計數方式取六種語尾,將在語源方法中稱為"條件時"說為"不說時"的語尾,以滿足七數而立為第七名稱。 因為超過時屬於過去未來時,所以除去它而作此判定,這也是依止語源方法。這是我等期望在迦旃延論中現在時之後所說的第五和第七為依義名稱的見解,這也已被通達正法的尊師們所不反對、同意、接受說"正是如此,賢友;正是如此,賢友"。也被文法學者們所不反對、同意、接受說"正是如此,尊者;正是如此,尊者"。如是為一切那些前代師長所贊同不反對。

Yasmā hi kātantakaccāyanāni aññamaññaṃ visadisavibhattikkamānipi antarena kiñci visesaṃ niruttiyaṃ vuttātītādikālavibhāgavasenekajjhaṃ saṃsandanti samenti, tasmā niruttinayaññeva sārato gahetvā pañcamīsattamīvibhattīnaṃ anvatthasaññāparikappane amhākaṃ ruci pubbācariyehi abbhanumoditā appaṭikkositā, tasmā eva yo koci imaṃ vādaṃ madditvā aññaṃ vādaṃ patiṭṭhāpetuṃ sakkhissatīti netaṃ ṭhānaṃ vijjati. Ayañhi nayo atīva sukhumo duddaso ca paramāṇuriva, dukkhogāḷho ca mahāgahanamiva, atigambhīro ca mahāsamuddo viya, tasmā imissaṃ saddanītiyaṃ saddhāsampannehi kulaputtehi sāsanopakāratthaṃ yogo suṭṭhu karaṇīyo. Tathā hi idha katayogehi nāmākhyātādīsu catūsu padesu uppannavādā paravādino jitāva honti.

Muninā munināgena, duṭṭhā pabbajitā jitā;

Yathā yathā asaddhamma-pūraṇā pūraṇādayo.

Tathā tathāgatādāyā-nugāyaṃ saddanītiyaṃ;

Katayogehipi jitā, savanti paravādinoti.

Ayaṃ pañcamīsattamīnaṃ paṭipāṭiṭṭhapane pakaraṇasaṃsandanā.

Atha vattamānādīnaṃ vacanatthaṃ kathayāma – tattha vattamānāti kenaṭṭhena vattamānā? Vattamānakālavacanaṭṭhena. Paccuppannabhāvena hi vattatīti vattamāno, paccuppannakriyāsaṅkhāto kālo. Tabbācakavasena vattamāno kālo etissā atthīti ayaṃ ti antiādivibhatti vattamānā. Tathā hi 『『gacchati devadatto』』ti ettha devadattassa paccuppannaṃ gamanakriyaṃ vibhattibhūto tisaddoyeva vadati, tasmā tabbācakavasena vattamāno kālo etissā atthīti vattamānāti vuccati. Pañcamīti kenaṭṭhena pañcamī? Pañcamaṃ vattamānaṭṭhānaṃ gamanaṭṭhena, pañcannañca saṅkhyānaṃ pūraṇaṭṭhena. Tathā hi niyogā atītānāgatapaccuppannakālikānaṃ parokkhāhiyyattanajjatanībhavissantīvattamānāsaṅkhātānaṃ pañcannaṃ vibhattīnamantare pañcamībhūtāya vattamānāya sayampi paccuppannakālikabhāvena samānaṭṭhānattā pañcamaṃ vattamānaṭṭhānaṃ gacchatīti pañcamī. Yathā nadantī gacchatīti nadī. Tathā niyogā atītānāgatakālikā parokkhāhiyyattanajjatanībhavissantīsaṅkhātā catasso vibhattiyo upādāya sayampi vattamānāvibhatti viya pañcannaṃ saṅkhyānaṃ pūraṇīti pañcamī. Sattamīti kenaṭṭhena sattamī? Sattannaṃ saṅkhyānaṃ pūraṇaṭṭhena. Tathā hi atītānāgatapaccuppannakālikā parokkhāhiyyattanajjatanībhavissantīvattamānāpañcamīsaṅkhātā cha vibhattiyo upādāya sayampi paccuppannakālikā hutvā sattannaṃ saṅkhyānaṃ pūraṇīti sattamī.

以下是巴利文的完整中文直譯: 因為迦多延陀論和迦旃延論雖有不同語尾次序,但除了某些差別外,都依語源論所說的過去等時間分類而一同相應和合,因此我等取語源方法為實質,在推測第五和第七語尾的依義名稱上的見解為前代師長所贊同不反對,所以無論任何人要踐踏此說而建立其他說法,這是不可能的。因為此方法極其微細難見如同微塵,難以通達如同大密林,極其深奧如同大海,因此具足信心的善男子爲了利益教法應當善加修習此語法論。因為在此修習者對名詞動詞等四種語詞中生起的諸外道論都必勝。 如同牟尼牟尼龍 降伏邪惡出家眾 如同不正法充滿 富蘭那等諸外道 如是如來之繼承 隨行此語法論者 以其修習而勝過 一切外道諸論說 這是第五第七語尾次第安立的論著對照。 現在我們說現在時等的語義——其中"現在時"以何義為現在時?以說現在時義為現在時。因為以現在性而進行故為現在,即稱為現在動作的時間。依說彼義而有現在時的此ti等語尾為現在時。如此在"天授去"中,作為語尾的ti音唯說天授的現在去動作,因此依說彼義而有現在時故稱為現在時。"第五"以何義為第五?以趣向第五現在位置義,以滿足五數義。如此因為在過去未來現在時的完成時、過去未完成時、今日過去時、未來時、現在時等五種語尾中,由於與成為第五的現在時以現在時性質處於相同位置,故趣向第五現在位置為第五。如同鳴聲而去為河流。如此取完成時、過去未完成時、今日過去時、未來時等稱為過去未來時的四種語尾,自身如同現在時語尾成為五數的滿足故為第五。"第七"以何義為第七?以滿足七數義。如此取完成時、過去未完成時、今日過去時、未來時、現在時、第五時等稱為過去未來現在時的六種語尾,自身成為現在時而滿足七數故為第七。

Parokkhāti kenaṭṭhena parokkhā? Parokkhe bhavāti atthena. Tathā hi cakkhādindriyasaṅkhātassa akkhassa paro tirobhāvo parokkhaṃ, tabbācakabhāvena parokkhe bhavāti parokkhā. Hiyyattanīti kenaṭṭhena hiyyattanī? Hiyyo pabhuti atīte kāle bhavā tabbācakabhāvenāti atthena. Ajjatanīti kenaṭṭhena ajjatanī? Ajja pabhuti atīte kāle bhavā tabbācakabhāvenāti atthena. Bhavissantīti kenaṭṭhena bhavissantī? 『『Evaṃ anāgate bhavissatī』』ti atthaṃ pakāsentī eti gacchatīti atthena. Kālātipattīti kenaṭṭhena kālātipatti? Kālassātipatanavacanaṭṭhena. Tathā hi kālassa atipatanaṃ accayo atikkamitvā pavatti kālātipatti, labhitabbassa atthassa nipphattirahitaṃ kriyātikkamanaṃ . Kāloti cettha kriyā adhippetā. Karaṇaṃ kāro, kāro eva kālo rakārassa lakāraṃ katvā uccāraṇavasena. Ayaṃ pana vibhatti tabbācakattā kālātipattīti. Ayaṃ pana vattamānādīnaṃ vacanatthavibhāvanā.

Vippakiṇṇavividhanaye, saṃkiṇṇalakkhaṇadharavarasāsane;

Sumatimativaḍḍhanatthaṃ, kathito pakiṇṇakavinicchayo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Pakiṇṇakavinicchayo nāma

Tatiyo paricchedo.

以下是巴利文的完整中文直譯: "完成時"以何義為完成時?以生於不現見義。如此眼等諸根稱為感官的彼方隱沒為不現見,依說彼義而生於不現見故為完成時。"過去未完成時"以何義為過去未完成時?以依說彼義而生於從昨日起的過去時義。"今日過去時"以何義為今日過去時?以依說彼義而生於從今日起的過去時義。"未來時"以何義為未來時?以顯示"如是將在未來生起"之義而來去義。"超過時"以何義為超過時?以說時間超過義。如此時間的超過即越過而行為時間超過,應得義理的無成就即動作超越。這裡"時間"是指動作之意。作為"做","做"即是"時",以發音方式將r音變為l音。此語尾因說彼義故為超過時。這是現在時等的語義解說。 散佈種種方法中 混雜相法最勝教 為增長諸善慧智 已說雜項抉擇法 如是于具註釋的 九分教法三藏中 為諸智者善巧故 所造語**論著中 名為雜項抉擇法 的第三章已完畢。

  1. Bhūdhātumayanāmikarūpavibhāga

『『Bhū sattāya』』nti dhātussa, rūpamākhyātasaññitaṃ;

Tyādyantaṃ lapitaṃ nāna-ppakārehi anākulaṃ.

Syādyantaṃ, dāni tasseva, rūpaṃ nāmikasavhayaṃ;

Bhāsissaṃ bhāsitatthesu, paṭubhāvāya sotunaṃ.

Yadatthe』ttani nāmeti, para』matthesu vā sayaṃ;

Namatīti tadāhaṃsu, nāmaṃ iti vibhāvino.

Nāmaṃ nāmikamiccatra, ekamevetthato bhave;

Tadevaṃ nāmikaṃ ñe yyaṃ, saliṅgaṃ savibhattikaṃ.

Satvābhidhānaṃ liṅganti, itthipumanapuṃsakaṃ;

Vibhattītidha satteva, tattha caṭṭha pavuccare.

Paṭhamā dutiyā tatiyā, catutthī pañcamī tathā;

Chaṭṭhī ca sattamī cāti, honti satta vibhattiyo.

Liṅgatthe paṭhamā sāyaṃ, bhinnā dvedhā siyo iti;

Kammatthe dutiyā sāpi, bhinnā aṃ yo iti dvidhā.

Karaṇe tatiyā sāpi, bhinnā nā hi iti dvidhā;

Sampadāne catutthī sā, bhinnā dvedhā sa naṃ iti.

Apādāne pañcamī sā, bhinnā dvedhā smā hi iti;

Chaṭṭhī sāmimhi sā cāpi, bhinnā dvedhā sa naṃ iti.

Okāse sattamī sāpi, bhinnā dvedhā smiṃsu iti;

Āmantanaṭṭhamī sāyaṃ, siyoyevāti cuddasa.

Vacanadvayasaṃyuttā, ekekā tā vibhattiyo;

Satvamitiha viññeyyo, attho so dabbasaññito.

Yo karotisa kattātu, taṃ kammaṃ yaṃ karoti vā;

Kubbate yena vā tantu, karaṇaṃ iti saññitaṃ.

Deti rocati vā yassa, sampadānanti taṃ mataṃ;

Yatopeti bhayaṃ vā taṃ, apādānanti kittitaṃ.

Yassāyatto samūhovā, taṃ ve sāmīti desitaṃ;

Yasmiṃ karoti kiriyaṃ, tadokāsanti sadditaṃ.

Yadālapati taṃ vatthu, āmantanamudīritaṃ;

Saddenābhimukhīkāro, vijjamānassa vā pana.

Vinā ālapanatthaṃ liṅgatthādīsu paṭhamādivibhattuppatti upalakkhaṇavasena vuttāti daṭṭhabbaṃ.

Idamettha niruttilakkhaṇaṃ daṭṭhabbaṃ – paccattavacane paṭhamā vibhatti bhavati, upayogavacane dutiyā vibhatti bhavati, karaṇavacane tatiyā vibhatti bhavati, sampadānavacane catutthī vibhatti bhavati, nissakkavacane pañcamī vibhatti bhavati, sāmivacane chaṭṭhī vibhatti bhavati, bhummavacane sattamī vibhatti bhavati, āmantanavacane aṭṭhamī vibhatti bhavati. Tatruddānaṃ –

Paccattamupayogañca, karaṇaṃ sampadāniyaṃ;

Nissakkaṃ sāmivacanaṃ, bhummamālapanaṭṭhamaṃ.

Tatra paccattavacanaṃ nāma tividhaliṅgavavatthānagatānaṃ itthipumanapuṃsakānaṃ paccattasabhāvaniddesattho. Upayogavacanaṃ nāma yo yaṃ karoti, tena tadupayuttaparidīpanattho. Karaṇavacanaṃ nāma tajjāpakatanibbattakaparidīpanattho. Sampadānavacanaṃ nāma tappadānaparidīpanattho. Nissakkavacanaṃ nāma tannissaṭatadapagamaparidīpanattho. Sāmivacanaṃ nāma tadissaraparidīpanattho. Bhummavacanaṃ nāma tappatiṭṭhāparidīpanattho. Āmantanavacanaṃ nāma tadāmantanaparidīpanattho. Evaṃ ñatvā payogāni asammuyhantena yojetabbāni.

Bhūto, bhāvako, bhavo, abhavo, bhāvo, abhāvo, sabhāvo, sabbhāvo, sambhavo, pabhavo, pabhāvo, anubhavo, ānubhāvo, parābhavo, vibhavo, pātubhāvo, āvibhāvo, tirobhāvo, vinābhāvo, sotthibhāvo, atthibhāvo, natthibhāvoti okārantapulliṅgaṃ.

Abhibhavitā, paribhavitā, anubhavitā, samanubhavitā, bhāvitā, paccanubhavitāti ākārantapulliṅgaṃ.

Bhavaṃ, parābhavaṃ, paribhavaṃ, abhibhavaṃ, anubhavaṃ, samanubhavaṃ, paccanubhavaṃ, pabhavaṃ, appabhavanti niggahītantapulliṅgaṃ.

以下是巴利文的完整中文直譯: 4. 源自存在動詞的名詞形式分別 對"bhū存在"此動詞 稱為動詞的語形 以ty等為詞尾變 種種方式無混亂 現在將說同一詞 以sy等尾名詞形 為聽眾于所說義 獲得善巧而宣說 因其自身名諸義 或於他義自屈從 故諸智者如是說 此即名為名詞者 名詞與名詞性語 於此義同無差別 故應知此名詞性 具性別與語尾變 性別即指能表示 陰陽中性三種性 而語尾變此處說 共有七種加第八 第一第二與第三 第四第五亦如是 第六以及第七等 如是七種為語尾 第一用於性別義 分為si yo兩種尾 第二用於賓語義 分為aṃ yo兩種變 第三用於工具義 分為nā hi兩種變 第四用於與事義 分為sa naṃ兩種尾 第五用於離格義 分為smā hi兩種變 第六用於屬格義 分為sa naṃ兩種尾 第七用於處所義 分為smiṃ su兩種變 第八用於呼格時 即為si yo共十四 此等每一種語尾 都與雙數相結合 此處應知所說義 即稱為實體之義 凡作者即為主格 所作即為賓語義 能作即為工具格 與者即為與格義 所從來或所畏懼 稱說為離格之義 凡所屬或總集者 即說為屬格之義 凡作動作處所者 稱說為處格之義 所呼對像之事物 稱為呼格而宣說 聲音使面對現存 之事物亦為此義 應當了知除呼格義外,第一等語尾在性別義等中的生起是依標示方式而說。 這裡應當了知如下語源特相——在主格義中用第一語尾變化,在賓格義中用第二語尾變化,在工具格義中用第三語尾變化,在與格義中用第四語尾變化,在離格義中用第五語尾變化,在屬格義中用第六語尾變化,在處格義中用第七語尾變化,在呼格義中用第八語尾變化。其攝頌為: 主格及賓格義 工具與格離格義 屬格與處格之義 呼格為第八語尾 其中主格義即是表示已達三性區分的陰陽中性的自體本性。賓格義即是誰作何事,顯示彼所用之義。工具格義即是顯示彼等之能作生起義。與格義即是顯示給予彼等義。離格義即是顯示從彼離開遠離義。屬格義即是顯示彼主義。處格義即是顯示彼住立義。呼格義即是顯示呼彼義。如是了知后不迷惑地應當結合用例。 bhūto(已有者)、bhāvako(能有者)、bhavo(有)、abhavo(無有)、bhāvo(有性)、abhāvo(無性)、sabhāvo(自性)、sabbhāvo(善性)、sambhavo(生起)、pabhavo(源起)、pabhāvo(威力)、anubhavo(隨有)、ānubhāvo(威德)、parābhavo(衰敗)、vibhavo(繁榮)、pātubhāvo(顯現)、āvibhāvo(顯露)、tirobhāvo(隱沒)、vinābhāvo(分離)、sotthibhāvo(安好)、atthibhāvo(存在)、natthibhāvo(不存在)等為以o結尾的陽性詞。 abhibhavitā(勝伏者)、paribhavitā(輕蔑者)、anubhavitā(領受者)、samanubhavitā(完全領受者)、bhāvitā(修習者)、paccanubhavitā(感受者)等為以ā結尾的陽性詞。 bhavaṃ(有)、parābhavaṃ(衰敗)、paribhavaṃ(輕蔑)、abhibhavaṃ(勝伏)、anubhavaṃ(領受)、samanubhavaṃ(完全領受)、paccanubhavaṃ(感受)、pabhavaṃ(源起)、appabhavaṃ(無源)等為以ṃ結尾的陽性詞。

Dhanabhūti, siribhūti, sotthibhūti, suvatthibhūtīti ikārantapulliṅgaṃ.

Bhāvī, vibhāvī, sambhāvī, paribhāvīti īkārantapulliṅgaṃ.

Sayambhū, pabhū, abhibhū, vibhū, adhibhū, patibhū, gotrabhū, vatrabhū, parābhibhū, rūpābhibhū, saddābhibhū, gandhābhibhū, rasābhibhū, phoṭṭhabbābhibhū, dhammābhibhū, sabbābhibhūti ūkārantapulliṅgaṃ.

Imānettha chabbidhāni pulliṅgāni bhūdhātumayāni uddiṭṭhāni.

Ukārantaṃ pulliṅgaṃtu bhūdhātumayamappasiddhaṃ, aññadhātumayaṃ panukārantapulliṅgaṃ pasiddhaṃ 『『bhikkhu, hetu』』iti. Tena saddhiṃ sattavidhāni pulliṅgāni honti, sabbānetāni sabhāvatoyeva pulliṅgānīti daṭṭhabbāni. Ettha sattoti atthavācako bhūtasaddoyeva niyogā pulliṅgantipi daṭṭhabbo.

Ye pana 『『yo dhammo bhūto, yā dhammajāti bhūtā, yaṃ dhammajātaṃ bhūta』』nti evaṃ liṅgattaye yojanārahattā aniyataliṅgā aññepi bhūtaparābhūtasambhūtasaddādayo sandissanti pāvacanavare, tepi nānopasagganipātapadehi yojanavasena saddaracanāyaṃ sukhumatthaggahaṇe ca viññūnaṃ kosallajananatthaṃ niyatapulliṅgesu pakkhipitvā dassessāma.

Seyyathidaṃ? Bhūto, parābhūto, sambhūto, vibhūto, pātubhūto, āvibhūto, tirobhūto, vinābhūto, bhabbo, paribhūto, abhibhūto, adhibhūto, addhabhūto, anubhūto, samanubhūto, paccanubhūto, bhāvito, sambhāvito, vibhāvito, paribhāvito, anuparibhūto, paribhavitabbo, paribhotabbo, paribhavanīyo, abhibhavitabbo, abhibhotabbo, abhibhavanīyo, adhibhavitabbo, adhibhotabbo, adhibhavanīyo, anubhavitabbo, anubhotabbo, anubhavanīyo, samanubhavitabbo, samanubhotabbo, samanubhavanīyo, paccanubhavitabbo, paccanubhotabbo, paccanubhavanīyo, bhāvetabbo, bhāvanīyo, sambhāvetabbo, sambhāvanīyo, vibhāvetabbo, vibhāvanīyo, paribhāvetabbo, paribhāvanīyo, bhavamāno, vibhavamāno, paribhavamāno, abhibhavamāno, anubhavamāno, samanubhavamāno, paccanubhavamāno, anubhonto, samanubhonto, paccanubhonto, sambhonto, abhisambhonto, bhāvento, sambhāvento, vibhāvento , paribhāvento, paribhaviyamāno, paribhuyyamāno, abhibhaviyamāno, abhibhūyamāno, anubhaviyamāno, anubhuyyamāno, samanubhaviyamāno, samanubhuyyamāno, paccanubhaviyamāno, paccanubhuyyamānoti imāni niyatapulliṅgesu pakkhittaliṅgāni. Evamokārantādivasena chabbidhāni pulliṅgāni bhūdhātumayāni pakāsitāni. Ayaṃ tāva pulliṅgavasena udāharaṇuddeso.

Bhāvikā, bhāvanā, vibhāvanā, sambhāvanā, paribhāvanāti ākārantaitthiliṅgaṃ.

Bhūmi, bhūti, vibhūti. Ikārantaitthiliṅgaṃ.

Bhūrī, bhūtī, bhotī, vibhāvinī, parivibhāvinī, sambhāvinī, pātubhavantī, pātubhontī, paribhavantī, paribhontī, abhibhavantī, abhibhontī, adhibhavantī, adhibhontī, anubhavantī, anubhontī, samanubhavantī, samanubhontī, paccanubhavantī, paccanubhontī, abhisambhavantī, abhisambhontīti īkārantaitthiliṅgaṃ.

Bhū, abhū. Ūkārantaitthiliṅgaṃ.

Imānettha catubbidhāni itthiliṅgāni bhūdhātumayāni uddiṭṭhāni.

以下是巴利文的完整中文直譯: dhanabhūti(財富興盛者)、siribhūti(吉祥興盛者)、sotthibhūti(安好興盛者)、suvatthibhūti(安樂興盛者)等為以i結尾的陽性詞。 bhāvī(將有者)、vibhāvī(明瞭者)、sambhāvī(可能者)、paribhāvī(遍思者)等為以ī結尾的陽性詞。 sayambhū(自有者)、pabhū(主者)、abhibhū(勝者)、vibhū(遍者)、adhibhū(增上者)、patibhū(保證人)、gotrabhū(種姓者)、vatrabhū(事業者)、parābhibhū(勝他者)、rūpābhibhū(勝色者)、saddābhibhū(勝聲者)、gandhābhibhū(勝香者)、rasābhibhū(勝味者)、phoṭṭhabbābhibhū(勝觸者)、dhammābhibhū(勝法者)、sabbābhibhū(勝一切者)等為以ū結尾的陽性詞。 這裡已說明源自存在動詞的六種陽性詞。 以u結尾的陽性詞源自存在動詞不甚常見,而源自其他動詞以u結尾的陽性詞則常見,如"bhikkhu(比丘)、hetu(因)"。加上這個成為七種陽性詞,這一切都應當視為本性即是陽性。這裡應當了知bhūta(有)一詞作為義的表述者必定是陽性。 然而在最勝言教中所見其他bhūta(有)、parābhūta(衰敗)、sambhūta(生起)等詞,因為可在"yo dhammo bhūto(已有之法)、yā dhammajāti bhūtā(已有之法性)、yaṃ dhammajātaṃ bhūtaṃ(已有之法類)"等三性中使用故為不定性,爲了在與各種字首不變詞結合的語詞構成及細微義理的掌握上生起智者的善巧,我們將它們歸入確定陽性詞中來顯示。 如何?bhūto(已有者)、parābhūto(衰敗者)、sambhūto(生起者)、vibhūto(顯明者)、pātubhūto(顯現者)、āvibhūto(顯露者)、tirobhūto(隱沒者)、vinābhūto(分離者)、bhabbo(應有者)、paribhūto(輕蔑者)、abhibhūto(勝伏者)、adhibhūto(增上者)、addhabhūto(長久者)、anubhūto(經歷者)、samanubhūto(完全經歷者)、paccanubhūto(感受者)、bhāvito(修習者)、sambhāvito(尊敬者)、vibhāvito(瞭解者)、paribhāvito(遍思者)...[此處省略大量同類詞形變化]...等這些歸入確定陽性詞中。如是已說明以o結尾等六種源自存在動詞的陽性詞。這是依陽性的舉例說明。 bhāvikā(有性者)、bhāvanā(修習)、vibhāvanā(瞭解)、sambhāvanā(尊敬)、paribhāvanā(遍思)等為以ā結尾的陰性詞。 bhūmi(地)、bhūti(興盛)、vibhūti(繁榮)等為以i結尾的陰性詞。 bhūrī(智慧)、bhūtī(興盛)、bhotī(夫人)...[此處省略大量同類詞形變化]...等為以ī結尾的陰性詞。 bhū(地)、abhū(無有)等為以ū結尾的陰性詞。 這裡已說明源自存在動詞的四種陰性詞。

Ukārantitthiliṅgaṃ bhūdhātumayamappasiddhaṃ, aññadhātumayaṃ pana ukārantitthiliṅgaṃ pasiddhaṃ 『『dhātu, dhenu』』iti. Tena saddhiṃ pañcavidhāni itthiliṅgāni honti, okārantassa vā gosaddassa itthiliṅgabhāve tena saddhiṃ chabbidhānipi honti, sabbānetāni sabhāvatoyevitthiliṅgānīti daṭṭhabbāni. Etthāpi aniyataliṅgā bhūtaparābhūtasambhūtasaddādayo itthiliṅgavasena yujjante.

Kathaṃ? Bhūtā, parābhūtā, sambhūtāti sabbaṃ vitthārato gahetabbaṃ 『『anubhonto samanubhonto』』tiādīni nava padāni vajjetvā. Tāni hi īkārantavasena yojitāni. Imāni niyataliṅgesu pakkhittaliṅgāni. Evaṃ ākārantādivasena catubbidhāni itthiliṅgāni bhūdhātumayāni pakāsitāni. Ayaṃ itthiliṅgavasena udāharaṇuddeso.

Bhūtaṃ, mahābhūtaṃ, bhavittaṃ, bhūnaṃ, bhavanaṃ, parābhavanaṃ, sambhavanaṃ, vibhavanaṃ, pātubhavanaṃ, āvibhavanaṃ, tirobhavanaṃ, vinābhavanaṃ, sotthibhavanaṃ, paribhavanaṃ, abhibhavanaṃ, adhibhavanaṃ, anubhavanaṃ, samanubhavanaṃ, paccanubhavananti niggahītantanapuṃsakaliṅgaṃ.

Atthavibhāvi, dhammavibhāvi. Ikārantanapuṃsakaliṅgaṃ.

Gotrabhu, cittasahabhu, nacittasahabhu. Ukārantanapuṃsakaliṅgaṃ.

Sabbānetāni sabhāvatoyeva napuṃsakaliṅgānīti daṭṭhabbāni. Ettha sattabhūtarūpavācako bhūtasaddoyeva niyogā napuṃsakaliṅgotipi daṭṭhabbaṃ. Etthāpi aniyataliṅgā bhūta parābhūta sambhūtasaddādayo napuṃsakaliṅgavasena yujjante.

Kathaṃ? Bhūtaṃ, parābhūtaṃ, sambhūtaṃ, vibhūtaṃ. Peyyālo. Samanubhavamānaṃ, paccanubhavamānaṃ, anubhontaṃ, anubhavantaṃ, samanubhontaṃ, samanubhavantaṃ, paccanubhontaṃ, paccanubhavantaṃ, sambhontaṃ, sambhavantaṃ, abhisambhontaṃ, abhisambhavantaṃ, pātubhontaṃ, pātubhavantaṃ, paribhontaṃ, paribhavantaṃ, abhibhontaṃ, abhibhavantaṃ, adhibhontaṃ, adhibhavantaṃ, bhāventaṃ, sambhāventaṃ, vibhāventaṃ, paribhāventaṃ, paribhāviyamānaṃ, paribhuyyamānaṃ, peyyālo. Paccanubhaviyamānaṃ, paccanubhuyyamānanti imāni niyatanapuṃsakaliṅgesu pakkhittaliṅgāni. Evaṃ niggahītantādivasena tividhāni napuṃsakaliṅgāni bhūdhātumayāni pakāsitāni . Ayaṃ napuṃsakaliṅgavasena udāharaṇuddeso, evaṃ pulliṅgādivasena liṅgattayaṃ bhūdhātumayamuddiṭṭhaṃ.

Ettha me appasiddhāti, ye ye saddā pakāsitā;

Te te pāḷippadesesu, maggitabbā vibhāvinā.

O, ā, bindu, i, ī, u, ū-antime sattadhā ṭhitā;

Ñe yyā pulliṅgabhedāti, niruttaññūhi bhāsitā.

Ā ivaṇṇo cuvaṇṇo ca, pañca antā sarūpato;

Itthibhedāti viññeyyā, okārantena chāpi vā.

Bindu, i, u-ime antā, tayo ñeyyā vibhāvinā;

Napuṃsakappabhedāti, niruttaññūhi bhāsitā.

Antā satteva pulliṅge, itthiyaṃ pañca vā cha vā;

Napuṃsake tayo evaṃ, dasa pañcahi chabbidhā.

以下是巴利文的完整中文直譯: 以u結尾的陰性詞源自存在動詞不甚常見,而源自其他動詞以u結尾的陰性詞則常見,如"dhātu(界)、dhenu(母牛)"。加上這個成為五種陰性詞,若加上以o結尾的go(牛)一詞作為陰性,則與之成為六種,這一切都應當視為本性即是陰性。這裡也有不定性的bhūta(有)、parābhūta(衰敗)、sambhūta(生起)等詞可用於陰性。 如何?bhūtā(已有者)、parābhūtā(衰敗者)、sambhūtā(生起者)等,應廣泛地理解一切,除了"anubhonto samanubhonto"等九個詞。因為那些是以ī結尾形式結合。這些是歸入確定性別中的語形。如是已說明以ā結尾等四種源自存在動詞的陰性詞。這是依陰性的舉例說明。 bhūtaṃ(已有)、mahābhūtaṃ(大種)、bhavittaṃ(所有)、bhūnaṃ(已有)、bhavanaṃ(住處)、parābhavanaṃ(衰敗)、sambhavanaṃ(生起)、vibhavanaṃ(消失)、pātubhavanaṃ(顯現)、āvibhavanaṃ(顯露)、tirobhavanaṃ(隱沒)、vinābhavanaṃ(分離)、sotthibhavanaṃ(安好)、paribhavanaṃ(輕蔑)、abhibhavanaṃ(勝伏)、adhibhavanaṃ(增上)、anubhavanaṃ(經歷)、samanubhavanaṃ(完全經歷)、paccanubhavanaṃ(感受)等為以ṃ結尾的中性詞。 atthavibhāvi(義瞭解)、dhammavibhāvi(法瞭解)等為以i結尾的中性詞。 gotrabhu(種姓)、cittasahabhu(心俱生)、nacittasahabhu(非心俱生)等為以u結尾的中性詞。 這一切都應當視為本性即是中性。這裡應當了知表述有情本質的bhūta詞必定是中性。這裡也有不定性的bhūta、parābhūta、sambhūta等詞可用於中性。 如何?bhūtaṃ(已有)、parābhūtaṃ(衰敗)、sambhūtaṃ(生起)、vibhūtaṃ(顯明)。略。samanubhavamānaṃ(正在完全經歷)、paccanubhavamānaṃ(正在感受)...等這些是歸入確定中性詞中的語形。如是已說明以ṃ結尾等三種源自存在動詞的中性詞。這是依中性的舉例說明,如是依陽性等已說明源自存在動詞的三性。 這裡我所說明的 某些詞不甚常見 應當由智者尋找 在聖典諸處文段 以o ā ṃ i ī u ū 七種詞尾來區分 諸語源學者說此 為陽性詞之差別 以ā i音 u音結尾 五種詞尾為形相 應知為陰性差別 或加o尾共六種 以ṃ i u為詞尾 三種智者應了知 諸語源學者說此 為中性詞之差別 陽性有七詞尾變 陰性五或六詞尾 中性唯三如是知 共有十五六種別

Yasmā panettha 『『bhūto』』tiādayo saddā nibbacanābhidheyyakathanatthasādhakavacanapariyāyavacanatthuddhāravasena vuccamānā pākaṭā honti suviññeyyā ca, tasmā imesaṃ nibbacanādīni yathāsambhavaṃ vakkhāma viññūnaṃ tuṭṭhijananatthañceva sotārānamatthesu paṭutarabuddhipaṭilābhāya ca. Tatra bhūtoti khandhapātubhāvena bhavatīti bhūto, idaṃ tāva nibbacanaṃ. 『『Bhūto』』ti sabbasaṅgāhakavasena satto vuccati, idamabhidheyyakathanaṃ. 『『Yo ca kālaghaso bhūto. Sabbeva nikkhipissanti, bhūtā loke samussaya』』nti ca idametassa atthassa sādhakavacanaṃ. Atha vā bhūtoti evaṃnāmako amanussajātiyo sattaviseso, idamabhidheyyakathanaṃ. 『『Bhūtavijjā, bhūtavejjo, bhūtaviggahito』』ti ca idametassa atthassa sādhakavacanaṃ. Yañca pana 『『satto macco pajā』』tiādikaṃ tattha tattha āgataṃ vacanaṃ, idaṃ sattoti atthavācakassa bhūtasaddassa pariyāyavacanaṃ. Yañca niddesapāḷiyaṃ 『『maccoti satto naro mānavo poso puggalo jīvo jagu jantu hindagu manujo』』ti āgataṃ, idampi pariyāyavacanameva. Tāni sabbāni piṇḍetvā vuccante –

Satto macco jano bhūto, pāṇo hindagu puggalo;

Jantu jīvo jagu yakkho, pāṇī dehī tathāgato.

Sattavo mātiyo loko, manujo mānavo naro;

Poso sarīrīti pume, bhūtamiti napuṃsake.

Pajāti itthiyaṃ vutto, liṅgato, na ca atthato;

Evaṃ tiliṅgikā honti, saddā sattābhidhānakā.

Yo so jaṅghāya ulati, so satto jaṅghalo idha;

Pāṇadehābhidhānehi, sattanāmaṃ papañcitaṃ.

Imasmiṃ pakaraṇe 『『pariyāyavacana』』nti ca 『『abhidhāna』』nti ca 『『saṅkhā』』tiādīni ca ekatthāni adhippetāni, atthuddhāravasena pana bhūtasaddo pañcakkhandhāmanussadhātusassatavijjamānakhīṇāsavasattarukkhādīsu dissati, tappayogo upari atthattikavibhāge āvibhavissati. Bhāvakoti bhāvetīti bhāvako, idaṃ nibbacanaṃ. Yo bhāvanaṃ karoti, so bhāvako. Idamabhidheyyakathanaṃ. 『『Bhāvako nipako dhīro』』ti idametassa atthassa sādhakavacanaṃ. 『『Bhāvako bhāvanāpasuto bhāvanāpayutto bhāvanāsampanno』』ti idaṃ pariyāyavacanaṃ. Imāni 『『bhūto bhāvako』』ti dve padāni suddhakattuhetukattuvasena vuttānīti. Ito paraṃ nayānusārena suviññeyyattā 『『idaṃ nibbacana』』nti ca ādīni avatvā katthaci atthasādhakavacanaṃ pariyāyavacanaṃ atthuddhārañca yathārahaṃ dassessāma. Tesu hi sabbattha dassitesu ganthavitthāro siyā, tasmā yesamattho uttāno, tesampi padānamabhidheyyaṃ na kathessāma, nibbacanamattameva nesaṃ kathessāma. Yesaṃ pana gambhīro attho, tesamabhidheyyaṃ kathessāma.

以下是巴利文的完整中文直譯: 因為這裡"bhūto"等詞依詞源、所指、義理證明、同義詞、義項提取等方式來說明時會變得明顯易懂,所以我們將依可能說明這些詞的詞源等,爲了生起智者的歡喜以及聽聞者在諸義上獲得更敏銳的智慧。其中"bhūto"因蘊的顯現而有故為bhūto,這是詞源。"bhūto"依總攝義說為有情,這是所指說明。"彼時間吞噬者有情"和"一切有情將捨棄,世間所有聚集物",這是此義的證明語。或者bhūto是如此名稱的非人類有情種類,這是所指說明。"bhūtavijjā(鬼神明)、bhūtavejjo(治鬼醫師)、bhūtaviggahito(為鬼所附)",這是此義的證明語。而"satto(有情)、macco(死者)、pajā(眾生)"等在諸處出現的詞,這是表述有情義的bhūto詞的同義詞。在義疏聖典中出現的"macco即satto(有情)、naro(人)、mānavo(人)、poso(人)、puggalo(人)、jīvo(命者)、jagu(人)、jantu(生類)、hindagu(行者)、manujo(人類)",這也是同義詞。把它們全部集合說為: 有情死者與人眾 生類行者及補特 生者命者及人類 生者有身如來者 眾生母眾及世間 人類人士及人者 士夫身者陽性說 有情則說為中性 眾生陰性依語尾 但非依義而稱說 如是表示有情詞 三性皆可以運用 凡以足而行走者 此處說為行足生 以生命身體等名 廣說有情諸稱謂 在此論中"同義詞"和"名稱"和"命名"等是同義的意思,依義項提取方式,bhūto詞見於五蘊、人、元素、常、現存、漏盡者、有情、樹等,其用例將在上面的義類分別中顯現。"bhāvako"因修習故為bhāvako,這是詞源。凡作修習者即bhāvako,這是所指說明。"修習者賢者智者",這是此義的證明語。"修習者專注修習、從事修習、具足修習",這是同義詞。這"bhūto、bhāvako"兩詞是依純作者和使作者而說。此後依理路易懂,不說"這是詞源"等,我們將適當地只顯示某些義理證明語、同義詞和義項提取。因為若顯示一切處會成為文句繁多,所以對那些明顯義理的詞也不說其所指,只說它們的詞源。而對那些深奧義理的詞,我們將說明它們的所指。

Bhavanaṃ bhavo, bhavo vuccati vuddhi. Bhūsaddassa atthātisayayogato vaḍḍhanepi dissamānattā bhavanaṃ vaḍḍhananti katvā. 『『Bhavo ca rañño abhavo ca rañño』』ti idaṃ vuddhiatthassa sādhakaṃ vacanaṃ. Atha vā bhavoti vuccati sassataṃ. 『『Sassato attā ca loko cā』』ti hi sassatavasena pavattā diṭṭhi sassatadiṭṭhi, tasmā bhavadiṭṭhī』』ti idametassatthassa sādhakaṃ vacanaṃ. Tathā bhavoti bhavadiṭṭhi, bhavati sassataṃ tiṭṭhatīti pavattanato sassatadiṭṭhi bhavadiṭṭhi nāma. Bhavadiṭṭhi hi uttarapadalopena bhavoti vuccati. 『『Bhavena bhavassa vippamokkhamāhaṃsū』』ti idametassatthassa sādhakaṃ vacanaṃ. Etthāyaṃ pāḷivacanattho – ekacce samaṇā vā brāhmaṇā vā bhavadiṭṭhiyā vā kāmabhavādinā vā sabbabhavato vimuttiṃ saṃsāravisuddhiṃ kathayiṃsūti. Atha vā bhavanti vaḍḍhanti sattā etenāti bhavoti atthena sampattipuññāni bhavoti ca vuccanti. 『『Itibhavābhavatañca vītivatto』』ti idametassatthassa sādhakaṃ vacanaṃ. Ettha panāyaṃ pāḷivacanattho – bhavoti sampatti, abhavoti vipatti. Tathā bhavoti vuddhi, abhavoti hāni. Bhavoti sassataṃ, abhavoti ucchedo. Bhavoti puññaṃ, abhavoti pāpaṃ, taṃ sabbaṃ vītivattoti.

Sahokāsā khandhāpi bhavo. 『『Kāmabhavo rūpabhavo』』 iccevamādi etassatthassa sādhakaṃ vacanaṃ. Ettha pana khandhā 『『yo paññāyati, so sarūpaṃ labhatī』』ti katvā 『『bhavati avijjātaṇhādisamudayā nirantaraṃ samudetī』』ti atthena vā 『『bhavā』』ti vuccanti. Okāso pana 『『bhavanti jāyanti ettha sattā nāmarūpadhammā cā』』ti atthena 『『bhavo』』ti. Apica kammabhavopi bhavo, upapattibhavopi bhavo. 『『Upādānapaccayā bhavo duvidhena atthi kammabhavo, atthi upapattibhavo』』ti idametassatthassa sādhakaṃ vacanaṃ. Tattha kammameva bhavo kammabhavo. Tathā upapatti eva bhavo upapattibhavo. Etthūpapatti bhavatīti bhavo, kammaṃ pana yathā sukhakāraṇattā 『『sukho buddhānamuppādo』』ti vutto. Evaṃ bhavakāraṇattā phalavohārena bhavoti daṭṭhabbaṃ. Atha vā bhāvanalakkhaṇattā bhāvetīti bhavo. Kiṃ bhāveti? Upapattiṃ. Iti upapattiṃ bhāvetīti bhavoti vuccati. Bhāvetītimassa ca nibbattetīti hetukattuvasenattho. Atha vā 『『bhavapaccayā jātī』』ti vacanato bhavati etenāti bhavoti kammabhavo vuccati.

『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti

Vuttalakkhaṇo saṃsāropi bhavo. 『『Bhave dukkhaṃ bhavadukkhaṃ, bhave saṃsaranto』』ti imānetassatthassa sādhakāni vacanāni. Tatra kenaṭṭhena saṃsāro bhavoti kathīyati? Bhavati ettha sattasammuti khandhādipaṭipāṭisaṅkhāte dhammapuñjasminti atthena . Idaṃ bhavasaddassa bhāvakattukaraṇādhikaraṇasādhanavasenatthakathanaṃ.

Ettha bhavasaddassa atthuddhāraṃ vadāma –

Vuddhisampattipuññāni, khandhā sokāsasaññitā;

Saṃsāro sassatañcetaṃ, bhavasaddena sadditaṃ.

Bhavataṇhā bhavadiṭṭhi, upapattibhavo tathā;

Kammabhavo ca sabbantaṃ, bhavasaddena sadditaṃ.

Bhavataṇhābhavadiṭṭhi-dvayaṃ katthaci pāḷiyaṃ;

Uttarapadalopena, bhavasaddena sadditaṃ.

Abhavoti na bhavo abhavo.

Vipatti hāni ucchedo, pāpañceva catubbidhā;

Ime abhavasaddena, atthā vuccanti sāsane.

以下是巴利文的完整中文直譯: bhavanaṃ是bhavo,bhavo說為增長。因為bhū詞與超勝義相應而見於增長義,故說bhavanaṃ是增長。"王的興盛和王的衰敗",這是增長義的證明語。或者bhavo說為常住。因為"我與世間是常住",依常住而轉起的見解是常見,故為"有見",這是此義的證明語。如是bhavo即有見,因為"常住存在"而轉起故常見名為有見。有見因省略后詞而說為bhavo。"他們說以有而從有解脫",這是此義的證明語。這裡聖典語的意思是:某些沙門或婆羅門說以有見或以欲有等從一切有得解脫、輪迴清凈。或者因此而有情增長故為bhavo,依此義吉祥與福德也說為bhavo。"如是超越了有與非有",這是此義的證明語。這裡聖典語的意思是:bhavo是吉祥,abhavo是不吉;如是bhavo是增長,abhavo是減損;bhavo是常住,abhavo是斷滅;bhavo是福德,abhavo是罪惡,超越了這一切。 有處所的諸蘊也是bhavo。"欲有、色有"等是此義的證明語。這裡諸蘊因"凡顯現者得其本性"而說為"有",或依"從無明愛等因緣而不斷生起"義說為"有"。處所則依"有情與名色諸法在此生起"義說為"有"。又業有也是有,生有也是有。"緣取有有二種,有業有,有生有",這是此義的證明語。其中業即是有為業有。如是生即是有為生有。這裡生起故為有,而業則如同因樂因而說"諸佛生起是樂",如是因為是有的原因,應依果的施設而視為有。或者因具有修習相而修習故為有。修習什麼?生。如是因修習生而說為有。這"修習"依使作者義為"生起"。或者因"緣有有生"之語,由此而有故說業有為有。 "諸蘊的相續 及界與處等 無間而轉起 說名為輪迴" 具如是相的輪迴也是有。"有中的苦為有苦"、"在有中輪迴",這些是此義的證明語。其中以何義輪迴說為有?依"有情假名在此蘊等相續稱為法聚中"義。這是依有詞的能作、作者、工具、處所等語法功能的義說明。 這裡我們說有詞的義項提取: 增長吉祥與福德 稱為有處的諸蘊 輪迴以及常住等 皆以有詞來稱說 有愛以及有見等 生有以及業有等 一切皆以有詞說 而為諸義之表述 有愛有見這二種 在某些聖典文中 由於省略后一詞 以有詞來作稱說 abhavo(非有)即非bhavo(有)。 不吉損減與斷滅 及罪惡等四種義 這些在於教法中 以非有詞來稱說

Bhāvoti ajjhāsayo, yo 『『adhippāyo』』tipi vuccati. 『『Thīnaṃbhāvo durājāno. Nāmacco rājabhariyāsu, bhāvaṃ kubbetha paṇḍito. Hadayaṅgatabhāvaṃ pakāsetī』』ti evamādi etassatthassa sādhakaṃ vacanaṃ. Apica vatthudhammopi bhāvo. 『『Bhāvasaṅketasiddhīna』』nti idametassatthassa sādhakaṃ vacanaṃ, cittampi bhāvo. 『『Accāhitaṃ kammaṃ karosi luddaṃ, bhāve ca te kusalaṃ natthi kiñcī』』ti idametassatthassa sādhakaṃ vacanaṃ. Kriyāpibhāvo. 『『Bhāvalakkhaṇaṃ bhāvasattamī』』ti ca idametassatthassa sādhakaṃ vacanaṃ. Apica bhāvoti sattavevacananti bhaṇanti, dhātu vā etaṃ adhivacanaṃ. Tattha ajjhāsayo ca vatthudhammo ca cittañca satto cāti ime bhavatīti bhāvo. Tathā pana bhāvetīti bhāvo, kriyā tu bhavananti bhāvo. Sā ca bhavanagamanapacanādivasenānekavidhā. Apica bhāvarūpampi bhāvo, yaṃ itthibhāvo pumbhāvo itthindriyanti ca vuccati. Tatrāyaṃ vacanattho – 『『itthī』』ti vā 『『puriso』』ti vā bhavati etena cittaṃ abhidhānañcāti bhāvo.

Nattanomatiyā etaṃ, nibbacanamudāhaṭaṃ;

Pubbācariyasīhānaṃ, mataṃ nissāya māhaṭaṃ.

Vuttañhetaṃ porāṇehi 『『itthiyā bhāvo itthibhāvo, itthīti vā bhavati etena cittaṃ abhidhānañcāti itthibhāvo』』ti, tasmā pumbhāvoti etthāpi pumassa bhāvo pumbhāvo, pumāti vā bhavati etena cittaṃ abhidhānañcāti pumbhāvoti nibbacanaṃ samadhigantabbaṃ. Idaṃ bhāvasaddassa kattubhāvakaraṇasādhanavasenatthakathanaṃ.

Abhāvoti na bhāvoti abhāvo, ko so? Suññatā natthitā. Sabhāvoti attano bhāvo sabhāvo, attano pakati iccevattho. Atha vā sabhāvoti dhammānaṃ sati atthasambhave yo koci sarūpaṃ labhati, tassa bhāvo lakkhaṇamiti saññito namanaruppanakakkhaḷaphusanādiākāro iccevattho. 『『Sāmaññaṃ vā sabhāvo vā, dhammānaṃ lakkhaṇaṃ mata』』nti idametassatthassa sādhakaṃ vacanaṃ. Apica sabhāvoti salakkhaṇo paramatthadhammo. Kenaṭṭhena? Saha bhāvenāti atthena. Sabbhāvoti sataṃ bhāvo sabbhāvo, sappurisadhammo iccevattho. Atha vā attano bhāvo sabbhāvo. 『『Gāhāpayanti sabbhāva』』nti idametassatthassa sādhakaṃ vacanaṃ. Saṃvijjamāno vā bhāvo sabbhāvo. 『『Evaṃ gahaṇasabbhāvo』』ti idametassatthassa sādhakaṃ vacanaṃ. Idaṃ sabhāva sabbhāvasaddānaṃ bhāvasādhanavasenatthakathanaṃ.

Sambhavoti sambhavanaṃ sambhavo, sambhavanakriyā, yutti vā. Yutti hi sambhavoti vuccati 『『sambhavo gahaṇassa kāraṇa』』ntiādīsu. Atha vā sambhavati etasmāti sambhavo. Yato hi yaṃ kiñci sambhavati, so sambhavo. Pabhavoti pabhavanaṃ pabhavo, acchinnatā, pabhavati etasmāti vā pabhavo. Yato hi yaṃ kiñci pabhavati, so pabhavo. Ime pana sambhavapabhavasaddā katthaci samānatthā katthaci bhinnatthāti veditabbā. Kathaṃ? Sambhavasaddo hi bhavanakriyampi vadati yuttimpi paññattimpi sambhavarūpampi paccayatthampi, pabhavasaddo pana bhavanakriyampi vadati nadippabhavampi paccayatthampi, tasmā paccayatthaṃ vajjetvā bhinnatthāti gahetabbā, paccayatthena pana samānatthāti gahetabbā. Vuttañhetaṃ 『『paccayo hetu nidānaṃ kāraṇaṃ sambhavo pabhavotiādi atthato ekaṃ, byañjanato nāna』』nti.

以下是巴利文的完整中文直譯: bhāvo(性質)是意向,也稱為"意圖"。"女性的性質難知。智者不應對王妃們顯露感情。顯示內心所想"等,這些是此義的證明語。又實體法也是bhāvo。"依性質約定成就",這是此義的證明語。心也是bhāvo。"你做殘忍的過分行為,你的心中毫無善",這是此義的證明語。動作也是bhāvo。"bhāva(性質)相為第七格",這是此義的證明語。又說bhāvo是有情的同義詞,或是界的別名。其中意向、實體法、心、有情等,因有故為bhāvo。如是因修習故為bhāvo,而動作因生起故為bhāvo。它以生起、行走、煮等方式有多種。又性質相也是bhāvo,即所說的女性、男性、女根。這裡詞義是:依此而心和名稱成為"女"或"男"故為bhāvo。 此詞源解說非是 依自己意見而說 乃是依止往昔諸 師子般的大師說 因為古人說:"女性的性質為女性性質,或依此而心和名稱成為女故為女性性質",所以對"男性性質"也應理解詞源為:男性的性質為男性性質,或依此而心和名稱成為男故為男性性質。這是依bhāvo詞的作者、能作、工具等語能的義說明。 abhāvo(無性)即非bhāvo,是什麼?空性、無有性。sabhāvo(自性)是自己的性質為自性,即自己的本性之義。或者sabhāvo是諸法在義理存在時獲得任何自相,其性質即稱為相,即彎曲、破壞、堅硬、觸碰等形態之義。"共相或自性,說為諸法相",這是此義的證明語。又sabhāvo是具相的勝義法。以何義?以俱有性義。sabbhāvo(善性)是善者的性質為善性,即善士法之義。或者自己的性質為善性。"使人瞭解善性",這是此義的證明語。或者現存的性質為善性。"如是把握的存在",這是此義的證明語。這是sabhāva和sabbhāva二詞依性質語能的義說明。 sambhavo(生起)是生起作用為sambhavo,生起動作,或合理性。因為合理性說為sambhavo,如在"生起是把握的原因"等處。或者從此生起故為sambhavo。因為任何從何處生起,彼即sambhavo。pabhavo(源起)是源起作用為pabhavo,無間斷,或從此源起故為pabhavo。因為任何從何處源起,彼即pabhavo。應當了知這sambhavo和pabhavo二詞在某些場合意義相同,在某些場合意義不同。如何?sambhavo詞說生起動作、合理性、施設、生起相和因緣義,而pabhavo詞說生起動作、河源和因緣義,所以除因緣義外應取為異義,而依因緣義應取為同義。因為說:"因緣、因、根源、原因、生起、源起等義一而語異"。

『『Mūlaṃ hetu nidānañca, sambhavo pabhavo tathā;

Samuṭṭhānāhārārammaṇaṃ, paccayo samudayena cā』』ti

Ayampi gāthā etassatthassa sādhikā. Idaṃ sambhavapabhavasaddānaṃ bhāvāpādānasādhanavasenatthakathanaṃ.

Evamettha bhāvakattukammakaraṇāpādānādhikaraṇavasena cha sādhanāni pakāsitāni. Tāni sampadānasādhanena sattavidhāni bhavanti, taṃ pana uttari āvibhavissati 『『dhanamassa bhavatūti dhanabhūtī』』tiādinā. Iccevaṃ kitakavasena sabbathāpi sattavidhāni sādhanāni honti, yāni 『『kārakānī』』tipi vuccati, ito aññaṃ sādhanaṃ natthi. Idha payogesvatthesu ca viññūnaṃ pāṭavatthaṃ sādhananāmaṃ pakāsitaṃ. Tathā hi dunnikkhittasādhanehi padehi yojitā saddappayogā dubbodhatthā honti, sunikkhittasādhanehi pana padehi yojitā subodhatthā honti, tasmā payogāsādhanamūlakā, attho ca payogamūlako. Payogānurūpañhi aviparītaṃ katvā atthaṃ kathanasīlā 『『yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito』』ti evamādīsu sādhanavasena gahetabbesu atthesu, aññesu catthesu paṭutarabuddhino paṇḍitāyeva ekantena bhagavato pariyattisāsanadharā nāma hontīti veditabbaṃ. Ito paraṃ nayānusārena suviññeyyattā 『『idaṃ nāma sādhana』』nti na vakkhāma, kevalamidha dassitesu payogesu viññūnaṃ bahumānuppādanatthañceva vividhavicittapāḷigatike vividhatthasāre jinavaravacane sotūnaṃ buddhivijambhanatthañca atthasādhakavacanāniyeva yathārahaṃ suttageyyaveyyākaraṇagāthādīsu tato tato āharitvā dassessāma.

Pabhāvoti pakārato bhavatīti pabhāvo, soyamānubhāvoyeva. 『『Pabhāvaṃ te na passāmi, yena tvaṃ mithilaṃ vaje』』ti idametassatthassa sādhakaṃ vacanaṃ. Anubhavoti anubhavanaṃ anubhavo, kiṃ taṃ? Paribhuñjanaṃ. Ānubhāvoti tejussāhamantapabhūsattiyo. 『『Tejasaṅkhato ussāhamantapabhūsattisaṅkhāto vā mahanto ānubhāvo etassāti mahānubhāvo』』ti idametassatthassa sādhakaṃ vacanaṃ.

Tejo ussāhamantā ca, pabhūsattīti pañcime;

Ānubhāvāti vuccanti, pabhāvāti ca te vade.

Tejādivācakattamhi, ānubhāvapadassa tu;

Atthanibbacanaṃ dhīro, yathāsambhavamuddise.

Atha vā ānubhāvoti anubhavitabbaphalaṃ. 『『Anubhavitabbassa phalassa mahantatāya mahānubhāvo』』ti idametassatthassa sādhakaṃ vacanaṃ. Parābhavoti parābhavanaṃ parābhavo, atha vā parābhavatīti parābhavo. 『『Suvijāno parābhavo』』ti idametassatthassa sādhakaṃ vacanaṃ. Apica 『『dhammadessī parābhavo』』ti pāṭhānurūpato parābhavissatīti parābhavoti anāgatakālavasenapi nibbacanaṃ daṭṭhabbaṃ. Atha vā parābhavanti etenāti parābhavo. Kiṃ taṃ? Dhammadessitādi. 『『Paṭhamo so parābhavo』』ti idametassatthassa sādhakaṃ vacanaṃ. Vibhavoti nibbānaṃ. Tañhi bhavato vigatattā bhavato vigatoti vibhavo, bhavassa ca taṃhetu vigatattā vigato bhavo etasmāti vibhavo. Vibhavanti ucchijjanti vinassanti ito ariyadhanavilomakā kilesamahācorātipi vibhavo. Vibhavasaddassa nibbānābhidhānatte 『『evaṃ bhave vijjamāne, vibhavo icchitabbako』』ti idamettha sādhakaṃ vacanaṃ. Imāni pana nibbānassa pariyāyavacanāni –

Nibbānaṃ vibhavo mokkho, nirodho amataṃ samaṃ;

Saṅkhārūpasamo dukkha-nirodho accuta』kkhayo.

Vivaṭṭa』makataṃ atthaṃ, santipada』masaṅkhataṃ;

Pāraṃ taṇhākkhayo dukkha-kkhayo saññojanakkhayo.

以下是巴利文的完整中文直譯: "根本與因緣 生源及源起 等起食所緣 緣與集等義" 這偈頌也是此義的證明。這是sambhava和pabhava二詞依性質和離格語法功能的義說明。 如是這裡已依能作、作者、賓語、工具、離格、處所等六種語法功能來說明。它們加上與格功能成為七種,這將在後面"愿他有財故為dhanabhūti(有財者)"等處顯示。如是依派生詞總共有七種語法功能,也稱為"作格",除此之外沒有其他語法功能。這裡爲了智者在用例和義理上的熟練而說明語法功能名稱。因為用語法功能安置不當的詞組成的語言用例難以理解義理,而用語法功能安置適當的詞組成的則易於理解義理,所以用例是基於語法功能,義理是基於用例。因為依用例不顛倒地說明義理的智者,對於"多受用所乞的衣服,少受用未乞的"等應依語法功能理解的義理,以及其他義理具更敏銳智慧的智者,才是確實持有世尊教法的人,應當如是了知。此後依理路易懂,我們不說"這是某種語法功能",只是爲了在這裡所示用例中生起智者的尊重,以及爲了在種種美妙的聖典文句中具種種義理精髓的勝者言教中開展聽者的智慧,我們將適當地從經、應頌、記說、偈頌等處引用義理證明語來顯示。 pabhāvo(威力)是殊勝地存在故為pabhāvo,即是威德。"我不見你的威力,你將如何去彌希羅城",這是此義的證明語。anubhavo(領受)是領受作用為anubhavo,是什麼?受用。ānubhāvo(威德)是威光、精進、咒力、廣大力。"具有威光所成或精進咒力廣大力所成的大威德故為具大威德",這是此義的證明語。 威光與精進咒力 廣大力等五種義 說為威德的內容 此等亦說為威力 對於威德此詞語 表述威光等諸義 智者應當如理地 說明其詞源構成 或者ānubhāvo是應領受的果報。"因應領受的果報偉大故為具大威德",這是此義的證明語。parābhavo(衰敗)是衰敗作用為parābhavo,或者衰敗故為parābhavo。"衰敗易知",這是此義的證明語。又依"憎法者衰敗"之文,應當視為依未來時"將衰敗故為parābhavo"的詞源解釋。或者由此而衰敗故為parābhavo。是什麼?憎法等。"這是第一衰敗",這是此義的證明語。vibhavo(涅槃)是涅槃。因為離有故說為"離有"為vibhavo,也因為從此有的因離去故說"從此有離去"為vibhavo。又因從此斷滅消失違背聖財的煩惱大賊故為vibhavo。對於vibhavo詞表示涅槃,"如是有存在時,應求離有(涅槃)",這是此處的證明語。這些是涅槃的同義詞: 涅槃離有與解脫 滅盡不死與寂靜 行息苦滅不動常 輪轉離作義安住 彼岸愛盡苦永滅 結縛滅盡為同義

Yogakkhemo virāgo ca,

Lokanto ca bhavakkhayo;

Apavaggo visaṅkhāro,

Sabbhi suddhi visuddhi ca.

Vimutyā』pacayo mutti, nibbuti upadhikkhayo;

Santi asaṅkhatā dhātu, disā ca sabbatopabhaṃ.

Vināpetāni nāmāni, visesakapadaṃ idha;

Nibbānavācakānīti, sallakkheyya sumedhaso.

『『Tāṇaṃ leṇa』』ntiādīni-pekkhikāni bhavanti hi;

Visesakapadānanti, etthetāni pakāsaye.

Tāṇaṃ leṇa』marūpañca, santaṃ sacca』manālayaṃ;

Sududdasaṃ saraṇañca, parāyaṇa』manītikaṃ.

Anāsavaṃ dhuvaṃ niccaṃ, viññāṇa』manidassanaṃ;

Abyāpajjaṃ sivaṃ khemaṃ, nipuṇaṃ apalokikaṃ.

Ananta』makkharaṃ dīpo, accantaṃ kevalaṃ padaṃ;

Paṇītaṃ accutañcāti, bahudhāpi vibhāvaye.

Gotrabhūti padassatthaṃ, vadantehi garūhi tu;

Gottaṃ vuccati nibbāna-miti gottanti bhāsitaṃ.

Vibhavoti vā vināsasampattidhanucchedadiṭṭhiyopi vuccanti. Tattha vināso vibhavanaṃ ucchijjanaṃ nassananti atthena vibhavo. 『『Vibhavo sabbadhammānaṃ, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapentī』』ti ca idametassatthassa sādhakaṃ vacanaṃ. Sampatti pana visesato bhavatīti vibhavo. 『『Rañño sirivibhavaṃ daṭṭhukāmā』』ti idametassatthassa sādhakaṃ vacanaṃ. Dhanaṃ pana bhavanti vaḍḍhanti vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sattā etenāti vibhavo. 『『Asītikoṭivibhavassa brāhmaṇassa putto hutvā nibbattī』』ti idametassatthassa sādhakaṃ vacanaṃ. Idaṃ pana pariyāyavacanaṃ –

Dhanaṃ saṃ vibhavo dabbaṃ, sāpateyyaṃ pariggaho;

Oḍḍaṃ bhaṇḍaṃ sakaṃ attho, iccete dhanavācakā.

Ucchedadiṭṭhi pana vibhavati ucchijjati 『『attā ca loko ca puna cutito uddhaṃ na jāyatī』』ti gahaṇato vibhavoti. 『『Vibhavataṇhā』』ti idametassatthassa sādhakaṃ vacanaṃ. Vibhavataṇhāti hi ucchedadiṭṭhisahagatāya taṇhāya nāmaṃ. Ettha atthuddhāro vuccati –

Dhananibbānasampatti-vināsucchedadiṭṭhiyo;

Vuttā vibhavasaddena, iti viññū vibhāvaye.

Pātubhāvoti pātubhavanaṃ pātubhāvo. Āvibhāvoti āvibhavanaṃ āvibhāvo, ubhinnametesaṃ pākaṭatā iccevattho. Tirobhāvoti tirobhavanaṃ tirobhāvo, paṭicchannabhāvo. Vinābhāvoti vinābhavanaṃ vinābhāvo, viyogo. Sotthibhāvoti sotthibhavanaṃ sotthibhāvo, suvatthibhāvo sukhassa atthitā, atthato pana nibbhayatā nirupaddavatā eva. Atthibhāvoti atthitā vijjamānatā avivittatā. Natthibhāvoti natthitā avijjamānatā vivittatā rittatā tucchatā suññatā. Okārantapulliṅganiddeso.

Abhibhavatīti abhibhavitā, paraṃ abhibhavanto yo koci. Evaṃ paribhavitā, anubhavatīti anubhavitā, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā anubhavanto yo koci. Evaṃ samanubhavitā. Paccanubhavitā, ettha pana yathā 『『amatassa dātā. Anuppannassa maggassa uppādetā』』tiādīsu 『『dātā』』ti padānaṃ kattuvācakānaṃ 『『amatassā』』tiādīhi padehi kammavācakehi chaṭṭhiyantehi saddhiṃ yojanā dissati, tathā imesampi padānaṃ 『『paccāmittassa abhibhavitā』』tiādinā yojanā kātabbā. Evaṃ aññesampi evarūpānaṃ padānaṃ. Ākārantapulliṅganiddeso.

以下是巴利文的完整中文直譯: 瑜伽安穩與離貪 世界邊際有滅盡 解脫行滅與清凈 賢者清凈證菩提 解脫積減與解放 寂滅依止滅盡息 寂靜無為界方所 遍照一切悉光明 智者應當善觀察 除此等名稱之外 加上差別語詞義 皆是涅槃之稱謂 護所依止等諸詞 皆是觀待而安立 應當說明在此中 此等皆為差別語 護所洞穴非色相 寂靜真實無執著 極難見者皈依處 究竟歸宿無災患 無漏堅固常恒在 識處無相無瞋惱 吉祥安穩與微妙 無世間相永寂靜 無邊不滅明燈光 究竟獨一解脫道 殊勝不動等諸義 應當多種來顯示 諸大師說種姓者 此詞義說如是解 涅槃稱為種姓者 故說種姓為此義 vibhavo(離有)也說為毀滅、成就、財富、斷見。其中毀滅,以消失、斷滅、壞滅義為vibhavo。"一切法的毀滅,某些人對有情施設斷滅、毀壞、離有",這是此義的證明語。而成就是殊勝地存在故為vibhavo。"欲見王的吉祥成就",這是此義的證明語。而財富是有情依此而存在、增長、生長、擴大、廣大故為vibhavo。"生為具八十俱胝財富的婆羅門之子",這是此義的證明語。這是同義詞: 財富與資具資財 私產與所有物品 貨物及自有利益 此等皆表財富義 而斷見是因執取"我與世間死後不再生"而斷滅故為vibhavo。"離有愛",這是此義的證明語。因為離有愛是俱斷見之愛的名稱。這裡說義項提取: 財富涅槃與成就 毀滅及斷見等義 以離有詞來稱說 智者應如是了知 pātubhāvo(顯現)是顯現作用為pātubhāvo。āvibhāvo(顯露)是顯露作用為āvibhāvo,這兩者的意思都是明顯性。tirobhāvo(隱沒)是隱沒作用為tirobhāvo,隱藏性。vinābhāvo(分離)是分離作用為vinābhāvo,離別。sotthibhāvo(安好)是安好作用為sotthibhāvo,安樂性即樂的存在性,而實義即是無畏性、無災性。atthibhāvo(有性)是存在性、現有性、不離性。natthibhāvo(無性)是非有性、不現有性、離性、空性、虛性、空性。這是以o結尾的陽性詞的解說。 勝伏故為abhibhavitā(勝伏者),即任何勝伏他者。如是paribhavitā(輕蔑者)。領受故為anubhavitā(領受者),即任何領受樂或苦或不苦不樂者。如是samanubhavitā(完全領受者)。paccanubhavitā(感受者),這裡如同在"不死之施予者"、"未生道之開創者"等處"施予者"等作者義的詞與"不死"等賓語義的第六轉聲詞結合,如是這些詞也應作"敵人之勝伏者"等結合。如是其他同類詞亦然。這是以ā結尾的陽性詞的解說。

Bhavatīti bhavaṃ. Bhavissatīti vā bhavaṃ, vaḍḍhamāno puggalo. 『『Suvijāno bhavaṃ hoti, suvijāno parābhavo. Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo』』ti idametassatthassa sādhakaṃ vacanaṃ. Atha vā yena saddhiṃ katheti, so 『『bhava』』nti vattabbo, 『『bhavaṃ kaccāyano. Bhavaṃ ānando. Maññe bhavaṃ patthayati, rañño bhariyaṃ patibbata』』ntiādīsu. Ettha pana dhātuatthe ādaro na kātabbo, sammutiattheyevādaro kātabbo 『『saṅketavacanaṃ saccaṃ, lokasammutikāraṇa』』nti vacanato. Vohāravisayasmiñhi lokasammuti eva padhānā avilaṅghanīyā. Parābhavatīti parābhavaṃ. Evaṃ paribhavaṃ. Abhibhavaṃ. Anubhavaṃ. Pabhavati pahoti sakkotīti pabhavaṃ, pahonto yo koci. Na pabhavaṃ appabhavaṃ, 『『appabhava』』nti ca idaṃ jātake diṭṭhaṃ –

『『Chinnabbhamiva vātena, ruṇṇo rukkhamupāgamiṃ;

Sohaṃ appabhavaṃ tattha, sākhaṃ hatthehi aggahi』』nti

Tattha sādhakavacanamidaṃ. Niggahītantapulliṅganiddeso.

Dhanabhūtīti dhanamassa bhavatūti dhanabhūti. Siribhūtīti sobhāya ceva paññāpuññānañca adhivacanaṃ. Sā assa bhavatūti siribhūti. Evaṃ sotthibhūti, suvatthibhūti. Ikārantapulliṅganiddeso.

Bhāvīti bhavanasīlo bhāvī, bhavanadhammo bhāvī, bhavane sādhukārī bhāvī. Evaṃ vibhāvī. Sambhāvī. Paribhāvīti. Tatra vibhāvīti atthavibhāvane samattho paṇḍito vuccati. Ettha vidvā, vijjāgato, ñāṇītiādi pariyāyavacanaṃ daṭṭhabbaṃ. Bhavanti catra –

Vidvā vijjāgato ñāṇī, vibhāvī paṇḍito sudhī;

Budho visārado viññū, dosaññū viddasu vidū.

Vipassī paṭibhāṇī ca, medhāvī nipako kavi;

Kusalo viduro dhīmā, gatimā mutimā cayaṃ.

Cakkhumā kaṇṇavā dabbo, dhīro bhūri vicakkhaṇo;

Sappañño buddhimā pañño, evaṃnāmā vibhāvinoti.

Īkārantapulliṅganiddeso.

Sayambhūti sayameva bhavatīti sayambhū. Ko so? Antarena paropadesaṃ sāmaṃyeva sabbaṃ ñeyyadhammaṃ paṭivijjhitvā sabbaññutaṃ patto sakyamuni bhagavā. Vuttañhetaṃ bhagavatā –

『『Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītībhūtosmi nibbuto』』ti.

Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vigataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno sayambhū. So evaṃbhūto khandhasantāno loke aggapuggaloti vuccati. Vuttañhetaṃ bhagavatā 『『ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo? Tathāgato bhikkhave arahaṃ sammāsambuddho』』ti. So ekapuggalo etarahi 『『sabbaññū, sugato』』tiādīhi yathābhuccaguṇādhigatanāmehi ca pasiddho, 『『gotamo ādiccabandhū』』ti gottato ca pasiddho, sakyaputto sakko sakyamuni sakyasīho sakyapuṅgavoti kulato ca pasiddho, suddhodanimāyādevīsutoti mātāpitito ca pasiddho, siddhatthoti gahitanāmena ca pasiddho. Bhavanti catra –

Yo ekapuggalo āsi, buddho so vadataṃ varo;

Gottato gotamo nāma, tathevādiccabandhu ca.

Sakyakule pasūtattā, sakyaputtoti vissuto;

Sakko iti ca avhito, tathā sakyamunīti ca.

Sabbattha seṭṭhabhāvena, sakye ca seṭṭhabhāvato;

Sakyasīhoti so sakya-puṅgavoti ca sammato.

以下是巴利文的完整中文直譯: 存在故為bhavaṃ(有者)。或將存在故為bhavaṃ,即增長的人。"興盛者易知,衰敗者易知。法愛者興盛,憎法者衰敗",這是此義的證明語。或者與其交談者應稱為"bhava",如"尊者迦旃延"、"尊者阿難"、"我想尊者期望,王的貞淑妃子"等。這裡不應重視詞根義,應重視約定義,因為說"約定語為真實,因為世間約定故"。因為在言語範圍中世間約定是主要的不可違背。衰敗故為parābhavaṃ(衰敗者)。如是paribhavaṃ(輕蔑者)、abhibhavaṃ(勝伏者)、anubhavaṃ(領受者)。顯發即能夠故為pabhavaṃ(能者),即任何能者。不能為appabhavaṃ(不能者),"appabhava"見於本生經: "如被風吹的破云,啼泣而至樹下,我在那裡無能為力,以手抓住樹枝", 這是此處的證明語。這是以ṃ結尾的陽性詞的解說。 dhanabhūti(致富者)是愿他有財故為dhanabhūti。siribhūti(致吉祥者)是光輝及智慧福德的別名。愿她有此故為siribhūti。如是sotthibhūti(致安者)、suvatthibhūti(致安樂者)。這是以i結尾的陽性詞的解說。 bhāvī(修習者)是習慣修習者為bhāvī,有修習法為bhāvī,善於修習為bhāvī。如是vibhāvī(瞭解者)、sambhāvī(生起者)、paribhāvī(輕蔑者)。其中vibhāvī說為能于義理了解的智者。這裡應當視vidvā(智者)、vijjāgato(具明者)、ñāṇī(具智者)等為同義詞。這裡有: 智者具明具智者 瞭解智者善慧者 覺者善巧知者明 知過智者及賢者 觀者辯才具慧者 巧者詩人善巧者 善者賢明具慧者 具解具智此等人 具眼具耳有能者 堅固廣慧觀察者 具慧智者有慧者 如是稱爲了解者 這是以ī結尾的陽性詞的解說。 sayambhū(自覺者)是自己存在故為sayambhū。是誰?不從他教而自己通達一切所知法獲得一切智的釋迦牟尼世尊。因為世尊說: "我沒有老師,沒有與我相等者,在天人世間中,沒有與我相似的人。 因為我是世間阿羅漢,我是無上師,我是獨一正等覺者,我已清涼寂滅。" 而義理上,由波羅蜜成熟,以自覺智連同習氣斷除無餘煩惱,具足大悲一切智等無量功德聚的蘊相續為sayambhū。如是的蘊相續說為世間最上人。因為世尊說:"諸比丘,一人出現於世時出現稀有人,是哪一人?諸比丘,如來阿羅漢正等覺。"那一人現在以"一切智者、善逝"等如實獲得的功德名稱而聞名,以"喬達摩、日親"等姓氏而聞名,以"釋迦子、釋迦、釋迦牟尼、釋迦獅、釋迦牛王"等種族而聞名,以"凈飯王與摩耶夫人之子"等父母而聞名,以"悉達多"等所取名而聞名。這裡有: 彼為一人即是佛 說法者中最勝者 姓為喬達摩如是 亦稱為是日親者 生於釋迦種族故 稱為釋迦子聞名 釋迦如是而稱呼 亦稱為是釋牟尼 一切處中最勝故 釋迦族中最勝故 稱為釋迦獅亦稱 釋迦牛王受尊崇

Suddhodanīti pitito, nabhe candova vissuto;

Mātitopi ca saññāto, māyādevīsuto iti.

Sabbaññū sugato buddho, dhammarājā tathāgato;

Samantabhaddo bhagavā, jino dasabalo muni.

Satthā vināyako nātho,

Munindo lokanāyako;

Narāsabho lokajino,

Sambuddho dvipaduttamo.

Devadevo lokagaru, dhammassāmī mahāmuni;

Samantacakkhu purisa-dammasārathi māraji.

Dhammissaro ca advejjha-vacano satthavāhako;

Visuddhidevo devāti-devo ca samaṇissaro.

Bhūripañño』nadhivaro, narasīho ca cakkhumā;

Munimuni naravaro, chaḷabhiñño jane suto.

Aṅgīraso yatirājā, lokabandhu』matandado;

Vattā pavattā saddhamma-cakkavattī yatissaro.

Lokadīpo sirīghano, samaṇindo naruttamo;

Lokattayavidū loka-pajjoto purisuttamo.

Saccadaso satapuñña-lakkhaṇo saccasavhayo;

Ravibandhā』samasamo, pañcanetta』ggapuggalo.

Sabbābhibhū sabbavidū, saccanāmo ca pāragū;

Purisātisayo sabba-dassāvī narasārathi.

Sammāsambuddho iti so, ñāto sattuttamoti ca;

Tādī vibhajjavādīti, mahākāruṇikoti ca.

Cakkhubhūto dhammabhūto, ñāṇabhūtoti vaṇṇito;

Brahmabhūtoti purisā-jañño iti ca thomito.

Lokajeṭṭho sayambhū ca, mahesi mārabhañjano;

Amoghavacano dhamma-kāyo mārābhibhū iti.

Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Nāmaṃ guṇehi nissitaṃ, ko kavindo kathessati.

Tatra sabbaññu iccādi-nāmaṃ sādhāraṇaṃ bhave;

Sabbesānampi buddhānaṃ, gotamo itiādi na.

Buddho paccekabuddho ca, 『『sayambhū』』iti sāsane;

Keci 『『brahmā sayambhū』』ti, sāsanāvacaraṃ na taṃ.

『『Buddho tathāgato satthā, bhagavā』』ti padāni tu;

Ṭhānenekasahassamhi, sañcaranti abhiṇhaso.

Tatra cādipadaṃ anta-padañceva imāni tu;

Ekatopi carantīti, vibhāveyya visārado.

Visesakapadānaṃ tu, apekkhakapadāni ca;

Anapekkhapadānīti, padāni duvidhā siyuṃ.

Tathā hi satthavāho naravaro chaḷabhiññoti evaṃpakārāni abhidhānapadāni visesakapadāpekkhakāni. Kathaṃ?

『『Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

Yaṃ loko pūjayate,

Salokapālo sadā namassati ca;

Tasseta sāsanavaraṃ,

Vidūhi ñeyyaṃ naravarassā』』ti,

『『Chaḷabhiññassa sāsana』』nti ca evaṃ visesakapadāpekkhakāni bhavanti. Buddho jino bhagavāti evaṃpakārāni pana no visesakāpekkhānīti daṭṭhabbaṃ.

以下是巴利文的完整中文直譯: 從父親凈飯王而生,如天空中的明月般聞名; 也因母親而得名,即摩耶夫人之子。 一切智者、善逝、佛陀、法王、如來; 普賢、世尊、勝者、具十力者、牟尼。 導師、引導者、怙主、 牟尼之王、世間導師; 人中牛王、世間勝者、 正等覺者、兩足尊。 天中之天、世間導師、法主、大牟尼; 普眼者、調御丈夫、降魔者。 法自在者、不二語者、商隊之主; 清凈天、天中之天、沙門之主。 廣慧者、無上者、人中獅子、具眼者; 牟尼中牟尼、人中尊、具六神通、為眾所知。 光明者、修行之王、世間親友、無懈怠者; 說法者、轉法者、正法轉輪王、修行主。 世間明燈、吉祥聚集、沙門之王、人中最上; 三界智者、世間光明、人中至尊。 見真實者、具百福相、以真實稱; 日親、無與倫比、五眼最上人。 一切降伏者、一切知者、真實名者、到彼岸者; 超越凡夫者、普見一切、人中調御。 他被稱為正等覺者,也被稱為眾生中最上; 如是、分別說者、大悲者。 被贊為眼之本體、法之本體、智之本體; 被稱頌為梵之本體、識人者。 世間最長者、自覺者、大仙人、摧破魔者; 語無虛妄、法身、降魔者。 大仙人具無量名號,皆依功德而立; 依功德而立之名,何等詩人能盡訴? 其中"一切智者"等名號,是諸佛共有; 而"喬達摩"等名,則非共有。 佛陀與辟支佛,在教法中稱"自覺"; 有些人說"梵天自覺",此非教法所含。 "佛陀"、"如來"、"導師"、"世尊"等詞; 在千百處經文中,經常出現。 其中首詞與末詞,這些詞; 可以單獨使用,智者當了知。 修飾詞分兩種:需要關聯詞的,與不需要關聯詞的。 例如"商隊之主"、"人中尊"、"具六神通"等稱號需要關聯詞。如何知道? "如是勝利戰爭的,無上商隊之主; 三明漏盡的諸弟子,親近承事他。 世間所供養, 諸天護世常頂禮; 此為人中尊, 殊勝教法智者當知。" 以及"具六神通者之教"等,這些都是需要關聯詞的修飾語。而"佛陀"、"勝者"、"世尊"等詞則不需要關聯詞,應當如是理解。

Keci panettha evaṃ vadeyyuṃ 『『munindo samaṇindo samaṇissaro yatissaro ādiccabandhu ravibandhūti evaṃpakārānaṃ idha vuttānamabhidhānānaṃ visesatthābhāvato punaruttidoso atthī』』ti. Tanna, abhidhānānaṃ abhisaṅkharaṇīyānabhisaṅkharaṇīyavasena abhisaṅkhatābhidhānāni anabhisaṅkhatābhidhānānīti dvedhā dissanato. Tathā hi katthaci keci 『『sakyasīho』』ti abhidhānaṃ paṭicca 『『sakyakesarī sakyamigādhipo』』tiādinā nānāvividhamabhidhānamabhisaṅkharonti, pāvacanepi hi 『『dviduggamavarahanutta』malatthā』』ti pāṭho dissati. Tathā keci 『『dhammarājā』』ti abhidhānaṃ paṭicca 『『dhammadisampatī』』tiādīni abhisaṅkharonti. 『『Sabbaññū』』ti abhidhānaṃ paṭicca 『『sabbadassāvī sabbadassī』』tiādīni abhisaṅkharonti, 『『sahassakkho』』ti abhidhānaṃ paṭicca 『『dasasatalocano』』tiādīni abhisaṅkharonti. 『『Ādiccabandhū』』ti abhidhānaṃ paṭicca 『『aravindasahāyabandhū』』tiādīni abhisaṅkharonti. 『『Ambuja』』nti abhidhānaṃ paṭicca 『『nīrajaṃ kuñja』』ntiādīni abhisaṅkharonti. Pāvacanepi hi yaṃ padumaṃ, taṃ jalajaṃ nāmāti mantvā paṭisambhidāppattehi ariyehi desanāvilāsavasena vutto 『『padumuttaranāmino』』ti vattabbaṭṭhāne 『『jalajuttaranāmino』』ti pāṭho dissati. Evaṃ abhisaṅkhatābhidhānāni dissanti.

『『Buddho bhagavā』』ti abhidhānāni pana anabhisaṅkhatābhidhānāni. Vuttañhetaṃ dhammasenāpatinā āyasmatā sāriputtena 『『buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhaginiyā kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇappaṭilābhā sacchikā paññatti yadidaṃ buddho』』ti, tathā 『『bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… sacchikā paññatti yadidaṃ bhagavā』』ti. Evaṃ 『『buddho bhagavā』』ti abhidhānāni anabhisaṅkhatābhidhānāni. Na hi tāni abhidhānāni ceva 『『satthā sugato jino』』tiādīni ca aññaṃ kiñci abhidhānaṃ paṭicca abhisaṅkhatāni, nāpi aññāni abhidhānāni etāni paṭicca abhisaṅkhatāni dissanti. Tathā hi 『『buddho』』ti abhidhānaṃ paṭicca 『『bujjhitā bodhetā bodhako』』tiādīni nāmābhidhānāni na abhisaṅkharonti. Tathā 『『bhagavā satthā sugato』』tiādīni nāmābhidhānāni paṭicca 『『sampannabhago anusāsako sundaravacano』』tiādīni nāmābhidhānāni nābhisaṅkharonti. Evaṃ imaṃ vibhāgaṃ dassetuṃ 『『munindo samaṇindo samaṇissaro yatissaro ādiccabandhu ravibandhū』』tiādinā nayena punarutti amhehi katāti daṭṭhabbā. Evamaññatrāpi nayo netabbo. Atridaṃ vuccati –

『『Abhisaṅkhatanāmañca, nāmañcānabhisaṅkhataṃ;

Dviduggamavaro buddho, iti nāmaṃ dvidhā bhave』』ti.

這段巴利文的完整中文翻譯如下: 有些人在這裡可能會這樣說:"牟尼王、沙門王、沙門之主、修行者之主、日親、太陽親屬等,這些在此處所說的稱號沒有特殊含義,存在重複的過失。"這是不對的,因為這些稱號可以分為兩類:一類是經過構造的稱號,另一類是未經構造的稱號。 例如,有些人基於"釋迦獅"這一稱號,構造出"釋迦雄獅、釋迦獸王"等各種不同的稱號。在聖典中也可以看到"二難勝最上獲得者"這樣的經文。同樣,有些人基於"法王"這一稱號,構造出"法域之主"等稱號。基於"一切智者"這一稱號,構造出"一切見者、普見者"等稱號。基於"千眼"這一稱號,構造出"十百眼者"等稱號。基於"日親"這一稱號,構造出"紅蓮友親"等稱號。基於"蓮生"這一稱號,構造出"水生、林生"等稱號。在聖典中,已證得無礙解的聖者們認為所謂蓮花即是水生,基於說法的優美風格,在應該說"蓮華第一名者"的地方,出現了"水生第一名者"的經文。這些都是經過構造的稱號的例子。 而"佛陀、世尊"這樣的稱號則是未經構造的稱號。正如法將舍利弗尊者所說:"'佛陀'這個名號不是母親所取,不是父親所取,不是姐妹所取,不是親屬所取,不是諸天所取,這是諸佛世尊在菩提樹下證得一切智智時的真實施設,即所謂'佛陀'"。同樣,"'世尊'這個名號不是母親所取⋯⋯這是真實施設,即所謂'世尊'"。這樣,"佛陀、世尊"這些稱號是未經構造的稱號。 因為這些稱號以及"導師、善逝、勝者"等稱號,既不是基於其他任何稱號而構造的,也看不到其他稱號是基於這些稱號而構造的。比如,人們不會基於"佛陀"這一稱號而構造"覺悟者、使覺悟者、覺悟化導者"等名號。同樣,也不會基於"世尊、導師、善逝"等名號而構造"具足祥瑞者、教誡者、善語者"等名號。因此,應當理解我們以"牟尼王、沙門王、沙門之主、修行者之主、日親、太陽親屬"等方式的重複是爲了顯示這種區分。其他地方也應當如此理解。這裡說偈: "已構造的名號,及未構造名號, 二難勝最上佛,名號分兩種。"

Pabhūti paraṃ pasayha bhavatīti pabhū, issaro. 『『Araññassa pabhū ayaṃ luddako』』ti idametassatthassa sādhakaṃ vacanaṃ. Abhibhūti abhibhavatīti abhibhū, asaññasatto. Kiṃ so abhibhavi? Cattāro khandhe arūpino. Iti cattāro khandhe arūpino abhibhavīti abhibhū. So ca kho niccetanattā abhibhavanakriyāyāsati pubbevā』saññuppattito jhānalābhikāle attanā adhigatapañcamajjhānaṃ saññāvirāgavasena bhāvetvā cattāro arūpakkhandhe asaññibhave appavattikaraṇena abhibhavitumārabhi, tadabhibhavanakiccaṃ idāni siddhanti abhibhavīti abhibhūti vuccati. Apica niccetanabhāvena abhibhavanabyāpāre asatipi pubbe sacetanakāle sabyāpārattā sacetanassa viya niccetanassāpi sato tassa upacārena sabyāpāratāvacanaṃ yujjateva. Dissati hi loke sāsane ca sacetanassa viya acetanassapi upacārena sabyāpāratāvacanaṃ. Taṃ yathā? Kūlaṃ patitukāmaṃ, evaṃ loke. Sāsane pana –

『『Rodante dārake disvā, ubbiggā vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake』』ti ca

『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāyā』』ti ca 『『phalaṃ toseti kassaka』』nti ca ādi. Abhibhūsaddassa asaññasattābhidhānatte 『『abhibhuṃ abhibhuto maññatī』』ti idamettha sādhakaṃ vacanaṃ. Atha vā abhibhavatīti abhibhū, paresamabhibhavitā yo koci. Visesato pana tathāgatoyeva abhibhū. Vuttañhetaṃ bhagavatā 『『tathāgato bhikkhave abhibhū anabhibhūto aññadatthudaso vasavattī』』ti. Keci pana 『『abhibhū nāma sahasso brahmā』』ti vadanti.

Vibhūti visesabhūtoti vibhū, 『『bhavasotaṃ sace buddho, tiṇṇo lokantagū vibhū』』ti idametassatthassa sādhakaṃ vacanaṃ. Vibhūti hettha rūpakāyadhammakāyasampattiyā visesabhūtoti attho. Āha ca –

『『Dissamānopi tāvassa, rūpakāyo acintiyo;

Asādhāraṇañāṇaṭṭhe, dhammakāye kathāva kā』』ti.

Adhibhūti adhibhavatīti adhibhū, issaro.

這是完整的中文直譯: 主宰他人而強盛者稱為主宰,即君主。"這個獵人是森林的主宰",這句話證明了這個含義。超越者即超越一切者為超越,即無想有情。他超越了什麼?超越了四種無色蘊。因此,超越四種無色蘊故稱為超越者。由於他無心識,沒有超越的行為,而是在以前獲得禪那時,以厭離想為基礎修習已證得的第五禪,開始以使四無色蘊在無想有情界中不生起的方式來超越,現在這種超越的作用已經完成,所以稱為超越者。而且,雖然因無心識性而沒有超越的活動,但在以前有心識時是有活動的,就像有心識者一樣,對於無心識者來說,用比喻的方式說他有活動是恰當的。在世間和教法中都可見到,用比喻的方式說無心識物如同有心識者的例子。比如什麼?"河岸想要倒塌",這是世間的例子。在教法中則有: "看見孩童哭泣,巨樹驚慌, 自行彎下枝條,靠近孩童" 以及"尊者啊,現在這些樹木長滿花蕾,捨棄了樹葉",還有"果實令農夫歡喜"等等。關於超越者一詞指無想有情,"認為超越者被超越"這句話是其證明。或者,超越即征服他人者,泛指任何征服他者的人。但特別是如來才是真正的超越者。這是世尊所說:"比丘們,如來是超越者,不被超越,真實見者,自在者。"有些人說:"超越者是指千梵天。" 殊勝者即特別殊勝的人,"若佛陀是殊勝者,已度生死暴流,達世間之極",這句話證明了這個含義。這裡的殊勝是指在色身和法身圓滿上特別殊勝的意思。如說: "即便他可見的色身也不可思議, 更何況在不共智慧境界的法身。" 最勝者即最為殊勝者為最勝,即君主。

『『Tadā maṃ tapatejena, santatto tidivādhibhū;

Dhārento brāhmaṇaṃ vaṇṇaṃ, bhikkhāya maṃ upāgamī』』ti –

Idametassatthassa sādhakaṃ vacanaṃ. Patibhūti patibhūtoti patibhū, 『『goṇassa patibhū』』ti idametassatthassa sādhakaṃ vacanaṃ. Gotrabhūti gottasaṅkhātaṃ amatamahānibbānaṃ ārammaṇaṃ katvā bhūtoti gotrabhū, sotāpattimaggassa anantarapaccayena sikhāppattabalavavipassanācittena samannāgato puggalo. Vuttañhetaṃ bhagavatā 『『katamo ca puggalo gotrabhū? Yesaṃ dhammānaṃ samanantarā ariyadhammassa avakkanti hoti, tehi dhammehi samannāgato puggalo gotrabhū』』ti, idamevettha atthasādhakaṃ vacanaṃ. Apica samaṇoti gottamattamanubhavamāno kāsāvakaṇṭhasamaṇopi gotrabhū. So hi 『『samaṇo』』ti gottamattaṃ anubhavati vindati, na samaṇadhamme attani avijjamānattāti 『『gotrabhū』』ti vuccati, 『『bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā』』ti idametassatthassa sādhakaṃ vacanaṃ. Vatrabhūti sakko. So hi mātāpitibharaṇādīhi sattahi vattehi sakkattaṃ labhitvā aññe deve vattena abhibhavatīti vatrabhū. Āgamaṭṭhakathāyaṃ pana bhūdhātumhi labbhamānaṃ pattiatthampi gahetvā 『『vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū』』ti vuttaṃ, 『『vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū』』ti ca, 『『vatrabhū jayataṃpitā』』ti idametassatthassa sādhakaṃ vacanaṃ. Ettha hi vatrabhūti vatranāmakassa asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ pitā. 『『Sakko indo purindado』』 iccādi pariyāyavacanaṃ. Idaṃ tu dhātādhikāre pakāsessāma. Parābhibhūti paramabhibhavatīti parābhibhū. Evaṃ rūpābhibhūtiādīsupi. Sabbābhibhūti sabbamabhibhavitabbaṃ abhibhavatīti sabbābhibhū. Sabbābhibhūti ca idaṃ nāmaṃ tathāgatasseva yujjati. Vuttañhetaṃ bhagavatā –

『『Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhakkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyya』』nti.

Ūkārantapulliṅganiddeso. Niyatapulliṅganiddesoyaṃ.

這是完整的中文直譯: "那時三十三天主因我苦行威力所感動, 化現婆羅門形相,前來向我乞食。" 這句話證明了這個含義。保證人即作為保證者為保證人,"牛的保證人"這句話證明了這個含義。種姓者即以稱為種姓的無死大涅槃為所緣而存在者為種姓者,即具有作為須陀洹道無間緣的已達頂點的強力觀智心的人。這是世尊所說:"什麼是種姓者?凡是具備那些緊接著會進入聖法的諸法的人,即是種姓者",這就是證明這個含義的話。而且,僅僅享有沙門之名,披著袈裟的沙門也是種姓者。因為他只是享有"沙門"這個名號,由於自身沒有沙門法,所以稱為"種姓者","阿難啊,在未來世將會有一些僅有種姓的袈裟纏頸者,破戒惡法",這句話證明了這個含義。主勝者即帝釋天。他因以孝養父母等七種責任獲得帝釋天位,以責任超越其他諸天,故稱主勝者。在阿含註釋書中,取得"獲得"之義,說:"以責任超越他人而獲得天主權位,故為主勝者",或說"因為征服名為瓦特拉的阿修羅,故稱主勝者","主勝者是勝利者之父",這句話證明了這個含義。這裡的主勝者是指徵服名為瓦特拉的阿修羅者。勝利者之父即諸勝利者的父親。"帝釋天、因陀羅、城主"等是同義語。這個我們將在詞根章節中說明。勝他者即勝過他人者為勝他者。如是在勝色等詞中也是如此。勝一切者即勝過一切應被勝者為勝一切者。勝一切者這個名稱只適合如來。這是世尊所說: "我是勝一切者,一切智者, 於一切法中無所染著, 舍一切,于愛盡中解脫, 自證知已,還需指示誰?" 這是以ū結尾的陽性詞說明。這是確定陽性詞的說明。

Idāni aniyataliṅgānaṃ niyataliṅgesu pakkhittānaṃ bhūtaparābhūta sambhūtasaddādīnaṃ niddeso vuccati. Tatra bhūtoti attano paccayehi abhavīti bhūto, bhūtoti jāto sañjāto nibbatto abhinibbatto pātubhūto, bhūtoti vā laddhasarūpo yo koci saviññāṇako vā aviññāṇako vā. Atha vā tathākārena bhavatīti bhūto, bhūtoti sacco tatho avitatho aviparīto yo koci, ettha yo bhūtasaddo saccattho, tassa 『『bhūtaṭṭho』』ti idamettha sādhakaṃ vacanaṃ. Parābhūtoti parābhavīti parābhūto. Suṭṭhu bhūtoti sambhūto. Visesena bhūtoti vibhūto. Vissuto bhūtoti vā vibhūto, 『『vibhūtārammaṇa』』nti idametassatthassa sādhakaṃ vacanaṃ. Vibhavīti vā vibhūto, vinaṭṭhoti attho, 『『rūpe vibhūte na phusanti phassā』』ti idametassatthassa sādhakaṃ vacanaṃ. Pākaṭo bhūtoti pātubhūto. Āvi bhavatīti āvibhūto. Evaṃ tirobhūto. Vinābhūto. Bhavitumanucchavikoti bhabbo. Paribhaviyate soti paribhūto. Yena kenaci yo pīḷito hīḷito vā, so paribhūto. Gamyamānattho yathākāmacārī. Abhibhaviyyate soti abhibhūto. Adhibhaviyate soti adhibhūto. Evaṃ addhabhūto. Ettha adhisaddena samānattho addhasaddo, 『『cakkhu bhikkhave addhabhūtaṃ, rūpā addhabhūtā, cakkhuviññāṇaṃ addhabhūta』』nti idametassatthassa sādhakaṃ vacanaṃ, tathā 『『idha bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ na addhabhāvetī』』ti padampi. Tattha anaddhabhūtanti dukkhena anadhibhūtaṃ. Dukkhena anadhibhūto nāma manussattabhāvo vuccati, taṃ na addhabhāveti nābhibhavatīti suttapadattho.

Anubhaviyate soti anubhūto. Evaṃ samanubhūto. Paccanubhūto. Bhāvito. Ettha bhāvitoti iminā samānādhikaraṇaṃ 『『satisambojjhaṅgo kho kassapa mayā sammadakkhāto bhāvito』』tiādīsu guṇīvācakaṃ padhānapadaṃ sāsane daṭṭhabbaṃ. Titthiyasamaye pana bhāvitoti kāmaguṇo vuccati. Vuttañhetaṃ pāḷiyaṃ 『『na bhāvitamāsīsatī』』ti. Tatra bhāvitā nāma pañca kāmaguṇā, te na āsīsati na sevatīti suttapadattho. Sambhāviyate soti sambhāvito. Evaṃ vibhāvito. Paribhāvito. Anuparibhūto. Manaṃparibhūtoti manaṃ paribhaviyittha soti manaṃparibhūto. Ettha manaṃparibhūtoti īsakaṃ appattaparibhavano vuccati. Mananti hi nipātapadaṃ. 『『Atipaṇḍitena puttena, manamhi upakūlito, devadattena attano abuddhabhāvena ceva khantimettādīnañca abhāvena kumārakassapatthero ca therī ca manaṃ nāsito, manaṃ vuḷho ahosī』』tiādīsu cassa payogo veditabbo. Atra manaṃsaddassa kiñci yuttiṃ vadāma.

Manaṃsaddo dvidhā bhinno, nāmaṃ nepātikañciti;

Santaṃ tassa manaṃ hoti, manamhi upakūlitoti.

這是完整的中文直譯: 現在要說明那些被放入確定性別詞中的不確定性別詞,如"已生"、"被勝"、"已生起"等詞的解釋。其中,"已生"即由自身諸緣而存在為已生,已生即已產生、已生起、已出現、已顯現,或"已生"即獲得自性的任何有識或無識之物。或者,以如是方式存在為已生,已生即真實、如實、不虛、不顛倒的任何事物,這裡"已生"一詞若表示真實義,則"真實義"這句話是其證明。"被勝"即被征服為被勝。"善生"即善妙生起為善生。"殊生"即特別生起為殊生。或"殊生"即廣聞而生,"殊生所緣"這句話證明了這個含義。或"殊生"即消失,意為滅亡,"色滅時諸觸不觸"這句話證明了這個含義。"顯生"即明顯生起為顯生。"現起"即顯現為現起。如是"隱起"。"離起"。"應生"即適宜生起。"被輕"即被輕賤者為被輕,任何被壓迫或輕視的人,即是被輕,其義為隨欲而行。"被勝"即被征服者為被勝。"被制"即被支配者為被制。如是"已制"。這裡"已制"詞與"制"詞同義,"諸比丘,眼是已制,色是已制,眼識是已制"這句話證明了這個含義,同樣"在此諸比丘,比丘不使非已制的自己成為已制"這句話也是。其中"非已制"即未被苦所制服。未被苦所制服即指人的狀態,不使之成為已制即不征服之,這是經文的含義。 "被受"即被經驗為被受。如是"共受"。"對受"。"已修"。這裡的"已修",在教法中應當理解為與"念覺支,迦葉,已被我正確宣說、修習"等句中表示功德的主要詞同位語。但在外道教義中,"已修"指欲樂。這在聖典中說:"不希求已修"。其中已修即是五種欲樂,不希求即不追求,這是經文的含義。"被尊"即被尊重為被尊。如是"已顯"。"已熟"。"隨遍受"。"輕侮"即輕微侮辱為輕侮。這裡"輕侮"指稍微達到侮辱。因為"輕"是不變詞。應當知道它在"因過分聰明的兒子而稍受輕視","提婆達多因自己非佛性以及缺乏忍辱慈悲等而輕侮了童壽長老和長老尼,曾經輕慢"等句中的用法。這裡我們要說明"輕"字的一些合理性: "輕字分兩種,名詞與不變詞; 他有安靜心,心中受輕視。"

Paribhavitabboti aññena paribhavituṃ sakkuṇeyyoti paribhavitabbo. Evaṃ paribhottabbo paribhavanīyo. Tabbapaccayaṭṭhāne hi sakkuṇeyyapadayojanā dissati 『『aladdhaṃ ārammaṇaṃ laddhabbaṃ labhanīyaṃ laddhuṃ vā sakkuṇeyya』』nti. Atha vā paribhavanamarahatīti paribhavitabbo. Evaṃ paribhottabbo paribhavanīyo. Tathā hi tabbapaccayaṭṭhāne arahatipadayojanā dissati 『『parisakkuṇeyyaṃ lābhamarahatīti laddhabba』』nti. Ettha pana paribhottabboti padassa atthibhāve 『『khattiyo kho mahārāja daharoti na uññātabbo na paribhottabbo』』ti pāḷi nidassanaṃ. Abhiadhipubbā bhūdhātuyo samānatthā. Sesāni dukāni nayānusārena ñeyyāni. Bhamānoti bhavatīti bhamāno, majjhe vakāralopo daṭṭhabbo. Atridaṃ vattabbaṃ –

『『Kiṃ so bhamāno saccako』』, iccatra pāḷiyaṃ pana;

Rūpaṃ bhavatidhātussa, valopeneva dissati.

Atrāyaṃ pāḷi 『『kiṃ so bhamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatī』』ti. Vibhavamānoti vibhavatīti vibhavamāno. Evaṃ paribhavamānotiādīsu. Tattha 『『abhisambhonto』』timassa karonto nipphādento iccevattho. 『『Sabbāni abhisambhonto, sa rājavasatiṃ vase』』ti idametassatthassa sādhakaṃ vacanaṃ. Yasmā panimāni 『『bhavamāno』』tiādīni vippakatapaccattavacanāni, tasmā saramāno rodati, gacchanto gaṇhāti, 『『gacchanto so bhāradvājo, addasa accutaṃ isi』』ntiādīni viya paripuṇṇuttarakriyāpadāni katvā rājā bhavamāno sampattimanubhavatītiādinā yojetabbāni. 『『Saramāno gacchanto』』tiādīni hi 『『yāto gato patto』』tiādīhi sadisāni na honti, uttarakriyāpadāpekkhakāni honti tvāpaccayantapadāni viyāti.

Paribhaviyamānoti paribhaviyate soti paribhaviyamāno. Evaṃ paribhuyyamānotiādīsupi. Imānipi vippakatapaccattavacanāni, tasmā 『『rājapurisehi nīyamāno coro evaṃ cintesī』』tiādīni viya paripuṇṇuttarakriyāpadāni katvā aññehi paribhaviyamāno tāṇaṃ gavesati. Bhogo puggalenānubhaviyamāno parikkhayaṃ gacchatītiādinā yojetabbāni. Evaṃ sabbatra īdisesu vippakatavacanesu yojetabbāni. Ayaṃ aniyataliṅgānaṃ niyataliṅgesu pakkhittānaṃ bhūta parābhūta sambhūtasaddānaṃ niddeso. Iccevaṃ pulliṅgānaṃ bhūdhātumayānaṃ yathārahaṃ nibbacanādivasena niddeso vibhāvito.

Idāni itthiliṅganiddeso vuccati – tatra bhāvikāti bhāvetīti bhāvikā. Yā bhāvanaṃ karoti, sā bhāvikā. Bhāvanāti vaḍḍhanā brūhanā phātikaraṇaṃ āsevanā bahulīkāro. Vibhāvanāti pakāsanā sandassanā. Atha vā vibhāvanāti abhāvanā antaradhāpanā. Sambhāvanāti ukkaṃsanā thomanā. Paribhāvanāti vāsanā, samantato vā vaḍḍhanā. Ākārantitthiliṅganiddeso.

Bhūmīti sattāyamānā bhavatīti bhūmi, atha vā bhavanti jāyanti vaḍḍhanti cettha thāvarā ca jaṅgamā cāti bhūmi. Bhūmi vuccati pathavī. 『『Paṭhamāya bhūmiyā pattiyā』』tiādīsu pana lokuttaramaggo bhūmīti vuccati. Yā panandhabālamahājanena viññātā pathavī, tassimāni abhidhānāni –

『『Pathavī medanī bhūmi, bhūrī bhū puthuvī mahī;

Chamā vasumatī ubbī, avanī ku vasundharā;

Jagatī khiti vasudhā, dharaṇī go dharā』』iti.

Atra bhū ku gosaddā pathavīpadatthe vattantīti kutra diṭṭhapubbāti ce?

Vidvā bhūpāla kumuda-gorakkhādipadesu ve;

Bhū ku goiti pathavī, vuccatīti vibhāvaye.

這是完整的中文直譯: 應被輕視即能被他人輕視為應被輕視。如是應被享用、應被輕視。因為在"應"字詞尾的位置可見"能"字的詞組,如"未得的所緣是應得的、可得的或能得的"。或者,值得輕視為應被輕視。如是應被享用、應被輕視。因此在"應"字詞尾的位置可見"值得"字的詞組,如"值得獲得利益為應得"。這裡關於"應被享用"一詞的存在,"大王啊,剎帝利年幼時不應輕視不應輕慢"這段經文是例證。帶有"勝"、"制"等字首的"有"詞根具有相同的含義。其餘的配對詞應依理類推而知。"正有"即正在存在為正有,應當看到中間省略"瓦"音。這裡應當說: "他是正有的散若,"在這段經文中; "有"詞根的形式,只見省略"瓦"音。 這裡的經文是:"散若尼乾子子正有什麼,他將能對世尊提出詰難?"。"正滅"即正在滅去為正滅。如是在"正輕視"等詞中也是如此。其中"正成就"的意思就是正在作、正在完成。"正成就一切,他住王宮中"這句話證明了這個含義。因為這些"正有"等詞是未完成的主格詞,所以應當像"憶念而哭泣"、"行走而拿取"、"婆羅豆婆遮行走時,見到不死的仙人"等一樣,作為完整的後續動詞來構造,如"國王正在成為時享受著財富"等。因為"正憶念"、"正行走"等詞與"已去"、"已到達"等詞不同,它們需要後續動詞,如同帶有"已經"詞尾的詞一樣。 "正被輕視"即正被輕視者為正被輕視。如是在"正被享用"等詞中也是如此。這些也是未完成的主格詞,因此應當像"被王臣帶走的盜賊如此想"等一樣,作為完整的後續動詞來構造,如"被他人輕視時尋求庇護。財富被人享用時趨向滅盡"等。如是在一切類似的未完成詞中都應當這樣構造。這是被放入確定性別詞中的不確定性別詞如"已生"、"被勝"、"已生起"等詞的解釋。如是已經通過適當的詞源學等方式說明了陽性的"有"詞根衍生詞的解釋。 現在說明陰性詞的解釋 - 其中,"修習者"即正在修習為修習者。凡是作修習者,她是修習者。修習即增長、擴大、繁榮、習行、多作。顯示即明示、開示。或者,顯示即非有、消失。尊重即讚揚、稱讚。熏習即薰染,或者從各方面增長。這是以"ā"結尾的陰性詞解釋。 "地"即維持存在為地,或者在此生起、出生、增長的不動與動者為地。地即指大地。但在"獲得第一地"等句中,地指出世間道。而為愚人大眾所知的大地,有這些同義詞: "大地、濕地、土地、廣地、地、廣闊地、大地; 地面、富地、大地、地界、大地、大地; 世界、地、富地、持地、牛、持者"。 這裡的"地"、"大"、"牛"等詞表示大地義,在哪裡見過呢? 智者當知"地"、"大"、"牛"等字, 在地主、蓮花、護牛等詞中, 確實是用來表示大地之義。

Bhūtīti bhavanaṃ bhūti. Vibhūtīti vināso, visesato bhavanaṃ vā, atha vā visesato bhavanti sattā etāyāti vibhūti, sampattiyeva, 『『rañño vibhūti. Pihanīyā vibhūtiyo』』ti ca idametassatthassa sādhakaṃ vacanaṃ. Ikārantitthiliṅganiddeso.

Bhūrīti pathavī. Sā hi bhavanti etthāti bhūrīti vuccati, bhavati vā paññāyati vaḍḍhati cāti bhūrī, atha vā bhūtābhūtā tannissitā sattā ramanti etthāti bhūrī. Pathavīnissitā hi sattā pathaviyaṃyeva ramanti, tasmā sā imināpi atthena bhūrīti vuccati. Bhūrīsaddassa pathavīvacane 『『bhūripañño』』ti atthasādhakaṃ vacanaṃ. Apica bhūrī viyāti bhūrī, paññā, bhūrīti pathavīsamāya vitthatāya paññāya nāmaṃ, 『『yogā ve jāyatī bhūrī, ayogā bhūrisaṅkhayo』』ti ettha aṭṭhakathāvacanaṃ imassatthassa sādhakaṃ. Atha vā bhūte atthe ramatīti bhūrī, paññāyetaṃ nāmaṃ, 『『bhūrī medhā pariṇāyikā』』ti ettha aṭṭhakathāvacanaṃ imassatthassa sādhakaṃ. Atha vā paññāyeva rāgādayo dhamme abhibhavatīti bhūrī, rāgādiarayo abhibhavatītipi bhūrī. Tathā hi paṭisambhidāmagge āyasmatā sāriputtena vuttaṃ 『『rāgaṃ abhibhūyatīti bhūrī, paññā. Dosaṃ mohaṃ…pe… rāgo ari, taṃ ariṃ maddatīti bhūrī, paññā. Doso. Moho…pe… sabbe bhavagāmino kammā ari, taṃ ariṃ maddatīti bhūrī, paññā』』. Ettha pana 『『gotrabhū』』ti padamiva 『『aribhū』』ti vattabbepi bhūsaddaṃ pubbanipātaṃ katvā sandhivasena bhūrīti padamuccāritanti daṭṭhabbaṃ. Apica īdisesu nāmikapadesu vināpi upasaggena abhibhavanādiatthā labbhantiyeva, nākhyātikapadesūti daṭṭhabbaṃ. Idaṃ pana paññāya pariyāyavacanaṃ –

Paññā pajānanā cintā, vicayo upalakkhaṇā;

Pavicayo ca paṇḍiccaṃ, dhammavicayameva ca.

Sallakkhaṇā ca kosallaṃ, bhūrī paccupalakkhaṇā;

Nepuññañceva vebhabyā, medhā cupaparikkhakā.

Sampajaññañca pariṇā-yikā ceva vipassanā;

Paññindriyaṃ paññābalaṃ, amoho sammādiṭṭhi ca;

Patodo cābhidhammasmā, imāni gahitāni me.

Ñāṇaṃ paññāṇamummaṅgo, sattho soto ca diṭṭhi ca;

Mantā bodho buddhi buddhaṃ, paṭibhānañca bodhiti.

Dhammo vijjā gati monaṃ, nepakkaṃ go matī muti;

Vīmaṃsā yoni dhonā ca, paṇḍā paṇḍiccayampi ca;

Vedo paṇḍitiyañceva, cikicchā miriyāpi ca.

『『Soto bodhī』』ti yaṃ vuttaṃ, ñāṇanāmadvayaṃ idaṃ;

Buddhapaccekasambuddha-sāvakānampi rūhati.

『『Abhisambodhi sambodhi』』, iti nāmadvayaṃ pana;

Paccekabuddhasabbaññu-buddhānaṃyeva rūhati.

Abhisambodhisaṅkhātā, paramopapadā pana;

Ñāṇapaṇṇatti sabbaññu-sambuddhasseva rūhati.

Sammāsambodhisaṅkhātā, anuttarapadādikā;

Buddhā vā ñāṇapaṇṇatti, sabbaññusseva rūhati.

『『Sabbaññutā』』ti yaṃ vuttaṃ, ñāṇaṃ sabbaññunova taṃ;

Yujjate avasesā tu, ñāṇapaññatti sabbagā.

Ñāṇabhāvamhi santepi, dhammacakkhādikaṃ pana;

Payojanantarābhāvā, nātra sandassitaṃ mayāti.

這是完整的中文直譯: 有即存在為有。壞即消失,或特別存在,或者由此眾生特別存在為壞,即財富,"國王的財富。令人羨慕的財富"等,這句話證明了這個含義。這是以"i"結尾的陰性詞解釋。 大地即大地。因為眾生在此存在故稱為大地,或者顯現、增長為大地,或者已生未生依此的眾生在此歡喜為大地。因為依地而住的眾生只在大地上歡喜,所以也以這個意義稱為大地。大地一詞表示大地義,"廣慧"是證明其意義的詞。而且如大地為大地,即智慧,大地是如大地般廣大的智慧的名稱,"從修習生智慧,不修習智慧滅",這裡註釋書的話是證明這個含義。或者在真實義中歡喜為大地,這是智慧的名稱,"廣慧、智慧、引導",這裡註釋書的話是證明這個含義。或者智慧征服貪等法為大地,征服貪等敵為大地。因此在無礙解道中舍利弗尊者說:"因征服貪慾為大地,即智慧。征服嗔癡...貪是敵,擊敗那敵為大地,即智慧。嗔、癡...一切導向有的業是敵,擊敗那敵為大地,即智慧。"這裡應當理解,如同"種姓者"一詞,雖然應說"敵勝",但將"勝"字放在前面,依音便法說為"大地"。而且應當理解,在這樣的名詞中即使沒有字首也能獲得征服等義,但在動詞中則不然。這是智慧的同義詞: 智慧、了知、思考、考察、觀察, 審察及賢明,以及擇法, 認識及善巧,大地及觀察, 熟練以及分別,智慧及觀察。 正知及引導,以及觀察, 慧根及慧力,無癡正見, 刺及阿毗達摩,這些是我所取。 智、覺悟、升起、利劍、流、見, 思、覺悟、覺性、覺悟、辯才及覺悟。 法、明、道、默然、審慎、牛、意、領悟, 思擇、因、智者、賢明及賢明性, 智、賢明性及醫術、思慮。 所說"流、覺悟"這兩個智慧名稱, 適用於佛、辟支佛、聲聞。 但"證覺、正覺"這兩個名稱, 只適用於辟支佛和一切知佛。 稱為證覺的最上稱號, 智慧名稱只適用於一切知正覺者。 稱為正等覺的無上稱號等, 或佛的智慧名稱,只適用於一切知者。 所說"一切知性"的智慧, 只適合於一切知者, 其餘智慧名稱則普遍適用。 雖有智慧性質,但法眼等, 因無其他目的,此處我未顯示。

Bhūtīti bhūtassa bhariyā. Yathā hi petassa bhariyā 『『petī』』ti vuccati, evameva bhūtassa bhariyā 『『bhūtī』』ti vuccati. Bhotīti yāya saddhiṃ kathentena sā itthī 『『bhotī』』 iti vattabbā, tasmā iminā padena itthī vohariyatīti ca daṭṭhabbaṃ. Yathā hi purisena saddhiṃ kathentena puriso 『『bhavaṃ』』 iti vohariyati, evameva itthiyā saddhiṃ kathentena itthī 『『bhotī』』iti vohariyati. 『『Kuto nu bhavaṃ bhāradvājo, ime ānesi dārake』』ti, 『『ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhotī kupitā ahū』』ti cettha nidassanaṃ. Atha vā idhekacco satto itthiliṅgavasena laddhanāmo, so 『『bhotī』』iti vattabbo, tasmā iminā padena itthīpi itthiliṅgena laddhanāmā anitthīpi vohariyatīti ca daṭṭhabbā. Tathā hi devaputtopi 『『devatā』』ti itthiliṅgavasena voharitabbattā devatāsaddamapekkhitvā 『『bhotī』』iti voharito, pageva devadhītā. Tathā hi 『『bhotī carahi jānāti, taṃ me akkhāhi pucchitā』』ti ettha pana devatāsaddamapekkhitvā 『『bhotī』』iti itthi liṅgavohāro kato. Atrāyaṃ suttapadattho 『『yadi so kuhako dhanatthiko tāpaso na jānāti, bhotī devatā pana jānāti ki』』nti. Apica –

『『Atthakāmosi me yakkha, hitakāmāsi devate;

Karomi te taṃ vacanaṃ, tvaṃsi ācariyo mamā』』ti –

Maṭṭhakuṇḍalīvatthusmiṃ pulliṅgayakkhasaddamapekkhitvā 『『atthakāmo』』ti pulliṅgavasena itthiliṅgañca devatāsaddamapekkhitvā 『『hitakāmā』』ti itthiliṅgavasena purisabhūto maṭṭhakuṇḍalī voharito. Aññatrāpi devatāsaddamapekkhitvā devaputto itthiliṅgavasena voharito –

『『Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco』』ti;

『『Atthakāmāsi me amma, hitakāmāsi devate』』ti.

Ettha pana 『『ehi bāle khamāpehi, kusarājaṃ mahabbala』』nti ettha ca itthīyeva itthiliṅgavasena voharitā, tasmā katthaci itthipurisapadatthasaṅkhātaṃ atthaṃ anapekkhitvā liṅgamattamevāpekkhitvā bhotī devatā, bhotī silā, bhotī jambū, bhotiṃ devatantiādīhi saddhiṃ paccattavacanādīni yojetabbāni. Katthaci pana liṅgañca atthañca apekkhitvā 『『bhotī itthī, bhotiṃ deva』』ntiādinā yojetabbāni. Vibhāvinīti vibhāvetīti vibhāvinī. Evaṃ paribhāvinītiādīsupi. Īkārantitthiliṅganiddeso.

Bhūti sattāyamānā bhavatīti bhū. Atha vā bhavanti jāyanti vaḍḍhanti cettha sattasaṅkhārāti bhū. Bhū vuccati pathavī. Abhūti vaḍḍhivirahitā kathā, na bhūtapubbāti vā abhū, abhūtapubbā kathā. Na bhūtāti vā abhū, abhūtā kathā. 『『Abhuṃ me kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasī』』ti idametesamatthānaṃ sādhakaṃ vacanaṃ. Ūkārantitthiliṅganiddeso. Niyatitthiliṅganiddesoyaṃ.

Aniyataliṅgānaṃ pana niyatitthiliṅgesu pakkhittānaṃ bhūtaparābhūtasambhūtasaddādīnaṃ niddeso nayānusārena suviññeyyova. Iccevaṃ itthiliṅgānaṃ bhūdhātumayānaṃ yathārahaṃ nibbacanādivasena niddeso vibhāvito.

這是完整的中文直譯: "妻"即鬼者的妻子。就如鬼的妻子稱為"鬼妻",同樣鬼者的妻子稱為"鬼妻"。"貴婦"即與之談話時應稱該女子為"貴婦",因此應當理解這個詞用來稱呼女子。就如與男人談話時稱男人為"尊者",同樣與女人談話時稱女人為"貴婦"。"尊者婆羅豆婆遮從何處帶來這些童子?","我將侍奉貴婦,愿貴婦不要生氣",這裡是例證。或者,在此某些眾生以陰性詞獲得名稱,他應稱為"貴婦",因此應當理解這個詞用來稱呼女子和以陰性詞獲得名稱的非女子。因此即使是天子,因為要以陰性詞稱為"天神",依據天神一詞而稱為"貴婦",更不用說天女了。因此"貴婦確實知道,請被問者告訴我",這裡依據天神一詞而用陰性詞"貴婦"。這裡經文的意思是"如果那個為求財而欺騙的苦行者不知道,貴婦天神卻知道嗎?"而且: "夜叉啊,你是為我利益者,天神啊,你是為我謀福者; 我遵從你的話語,你是我的導師。" 在摩德軍荼梨故事中,依據陽性的夜叉一詞而以陽性說"為利益者",依據陰性的天神一詞而以陰性說"為謀福者",來稱呼作為男性的摩德軍荼梨。在其他地方也依據天神一詞而以陰性稱呼天子: "愚者啊,你不瞭解,如阿羅漢之言" "母親啊,你是為我利益者,天神啊,你是為我謀福者" 這裡以及"來吧,愚者,向大力的俱娑王請求原諒"中,確實是以陰性稱呼女子,因此有時不考慮表示女人男人意義的詞義,只考慮性別,應當與"貴婦天神、貴婦石頭、貴婦閻浮樹、貴婦天神"等詞配合主格等語尾。有時則考慮性別和意義,應當說"貴婦女子、貴婦天神"等。"顯示者"即顯示為顯示者。如是在"熏習者"等詞中也是如此。這是以"ī"結尾的陰性詞解釋。 "地"即維持存在為地。或者在此眾生和諸行生起、出生、增長為地。地即指大地。"非有"即缺乏增長的言論,或者是從未有過為非有,即前所未有的言論。或者非真實為非有,即非真實的言論。"你說非真實的話,你說惡言",這句話證明了這些含義。這是以"ū"結尾的陰性詞解釋。這是確定陰性詞的解釋。 而被放入確定陰性詞中的不確定性別詞如"已生"、"被勝"、"已生起"等詞的解釋,依理類推容易理解。如是已經通過適當的詞源學等方式說明了陰性的"有"詞根衍生詞的解釋。

Idāni napuṃsakaliṅganiddeso vuccati – tatra bhūtanti catubbidhaṃ pathavīdhātuādikaṃ mahābhūtarūpaṃ. Tañhi aññesaṃ nissayabhāvena bhavatīti bhūtaṃ, bhavati vā tasmiṃ tadadhīnavuttitāya upādārūpanti bhūtaṃ. Atha vā bhūtanti satto bhūtanāmako vā. Bhūtanti hi napuṃsakavasena sakalo satto evaṃnāmako ca yakkhādiko vuccati. 『『Kālo ghasati bhūtāni, sabbāneva sahattanā. Yānīdha bhūtāni samāgatāni, ujjhāpetvāna bhūtāni, tamhā ṭhānā apakkamī』』ti evamādīsu napuṃsakappayogo veditabbo. Gātābandhasukhatthaṃ liṅgavipallāsoti ce? Tanna, 『『yakkhādīni mahābhūtāni yaṃ gaṇhanti, neva tesaṃ tassa anto, na bahi ṭhānaṃ upalabbhatī』』ti cuṇṇiyapadaracanāyampi bhūtasaddassa napuṃsakaliṅgattadassanatoti avagantabbaṃ. Mahābhūtanti vuttappakāraṃ catubbidhaṃ mahābhūtarūpaṃ. Tassa mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Kathaṃ? Mahantaṃ bhūtanti mahābhūtaṃ, māyākārasaṅkhātena mahābhūtena samantipi mahābhūtaṃ, yakkhādīhi mahābhūtehi samantipi mahābhūtaṃ, mahantehi ghāsacchādanādipaccayehi bhūtaṃ pavattantipi mahābhūtaṃ, mahāvikārabhūtantipi mahābhūtaṃ. Evaṃ mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Atridaṃ suṭṭhupalakkhitabbaṃ –

Punnapuṃsakaliṅgo ca, bhūtasaddo pavattati;

Paṇṇattiyaṃ guṇe ceva, guṇeyevitthiliṅgako.

Bhūta sambhūtasaddādi-naye paṇṇattivācakā;

Yojetabbā tiliṅge te, iti ñe yyaṃ visesato.

『『Bhūto tiṭṭhati, bhūtāni, tiṭṭhanti, samaṇo ayaṃ;

Idāni bhūto, cittāni, bhūtāni vimalāni tu.

Vañjhā bhūtā vadhū esā』』, iccudāharaṇānime;

Vuttāni suṭṭhu lakkheyya, sāsanatthagavesako.

Bhavittanti vaḍḍhitaṭṭhānaṃ. Tañhi bhavanti vaḍḍhanti etthāti bhavittanti vuccati, 『『janittaṃ me bhavittaṃ me, iti paṅke avassayi』』nti idametassatthassa sādhakaṃ vacanaṃ.

『『Bhavittaṃ』』 iti 『『bhāvitta』』-nti ca pāṭho dvidhā mayā;

Rassattadīghabhāvena, diṭṭho bhaggavajātake.

Bhūnanti bhavanaṃ bhūnaṃ vaddhi. 『『Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassā』』ti, 『『bhūnahaccaṃ kataṃ mayā』』ti ca idametassatthassa sādhakaṃ vacanaṃ.

Bhavananti bhavanakriyā. Atha vā bhavanti vaḍḍhanti ettha sattā puttadhītāhi nānāsampattīhi cāti bhavanaṃ vuccati geho, 『『pettikaṃ bhavanaṃ mamā』』ti idametassatthassa sādhakaṃ vacanaṃ. 『『Geho gharañca āvāso, bhavanañca niketana』』nti idaṃ pariyāyavacanaṃ. Parābhavananti avaddhimāpajjanaṃ. Sambhavananti suṭṭhu bhavanaṃ. Vibhavananti ucchedo vināso vā. Pātubhavananti pākaṭatā sarūpalābho iccevattho. Āvibhavananti paccakkhabhāvo. Tirobhavananti paṭicchannabhāvo. Vinābhavananti vinābhāvo. Sotthibhavananti suvatthitā. Paribhavananti pīḷanā hīḷanā vā. Abhibhavananti vidhamanaṃ. Adhibhavananti ajjhottharaṇaṃ . Anubhavananti paribhuñjanaṃ. Samanubhavananti suṭṭhu paribhuñjanaṃ. Paccanubhavananti adhipatibhāvenapi suṭṭhu paribhuñjanaṃ. Niggahītantanapuṃsakaliṅganiddeso.

Atthavibhāvīti atthassa vibhāvanasīlaṃ cittaṃ vā ñāṇaṃ vā kulaṃ vā atthavibhāvi. Evaṃ dhammavibhāvi. Ikārantanapuṃsakaliṅganiddeso.

這是完整的中文直譯: 現在說明中性詞的解釋 - 其中,"存在"即四種地界等大種色。因為它作為其他的所依而存在為存在,或者因為所造色依它而住故為存在。或者,存在即眾生或名為存在者。因為以中性詞"存在"稱呼一切眾生和名為夜叉等的眾生。"時間吞噬眾生,連同自身一切。在此聚集的眾生,使眾生不滿,從那處離開"等句中應知是中性詞的使用。若問是否爲了詩偈押韻而改變性別?不是,應當理解在"夜叉等大存在所抓取的,既不在其內也不在其外"這樣的散文造句中也可見到存在詞是中性的。大存在即如前所說的四種大種色。應當理解它因為大顯現等原因而成為大存在。如何?大的存在為大存在,與稱為幻師的大存在相同為大存在,與夜叉等大存在相同也為大存在,由食物衣服等大因緣而存在運作也為大存在,成為大變化也為大存在。如是應當理解由大顯現等原因而成為大存在。這裡應當好好觀察: 存在詞以陽性和中性運用, 在概念和功德中,而陰性只用于功德。 存在、生起等詞表達概念, 應當配合三性使用,應當特別了知。 "存在者住立,眾生住立,這是沙門; 現在已生,諸心,清凈的眾生。 這新娘成為不育",這些例子; 求解教義者應當善加觀察。 居處即增長之處。因為在此生起增長故稱為居處,"我的生處我的居處,如是陷於泥中"這句話證明了這個含義。 "居處"和"住處"這兩種讀法, 我在破伽婆本生經中見到, 有短音和長音兩種形式。 生長即存在為生長增長。"我因罪惡而毀壞生長,對大苦行王","我作了毀壞生長之事",這句話證明了這個含義。 存在即存在的行為。或者眾生以子女和各種財富在此生起增長為存在,稱為房屋,"我父親的房屋"這句話證明了這個含義。"住所、家、住處、居所、住宅"這是同義詞。衰落即趨向不增長。善生即善妙生起。壞滅即斷絕或毀滅。顯現即明顯或獲得自性的意思。顯露即明顯狀態。隱沒即隱藏狀態。離去即分離狀態。安樂即安穩。輕賤即壓迫或輕視。征服即摧毀。支配即壓制。享受即受用。共同享受即善加受用。對受即以主權善加受用。這是以鼻音結尾的中性詞解釋。 義顯即顯示義理的習性,心或智或家族為義顯。如是法顯。這是以"i"結尾的中性詞解釋。

Gotrabhūti paññattārammaṇaṃ mahaggatārammaṇaṃ vā gotrabhucittaṃ. Tañhi kāmāvacaragottamabhibhavati, mahaggatagottañca bhāveti nibbattetīti 『『gotrabhū』』ti vuccati. Apica gotrabhūti nibbānārammaṇaṃ maggavīthiyaṃ pavattaṃ gotrabhuñāṇaṃ vā saṅkhārārammaṇaṃ vā phalasamāpattivīthiyaṃ pavattaṃ gotrabhuñāṇaṃ. Tesu hi paṭhamaṃ puthujjanagottamabhibhavati, ariyagottañca bhāveti, gottābhidhānā ca nibbānato ārammaṇakaraṇavasena bhavatīti 『『gotrabhū』』ti vuccati, dutiyaṃ pana saṅkhārārammaṇampi samānaṃ āsevanapaccayabhāvena sasampayuttāni phalacittāni gottābhidhāne nibbānamhi bhāvetīti 『『gotrabhū』』ti vuccati. Idaṃ pāḷivavatthānaṃ –

『『Gotrabhu』』iti rassatta-vasena kathitaṃ padaṃ;

Napuṃsakanti viññeyyaṃ, ñāṇacittādipekkhakaṃ.

『『Gotrabhū』』iti dīghatta-vasena kathitaṃ pana;

Pulliṅgamiti viññeyyaṃ, puggalādikapekkhakaṃ.

Dīghabhāvena vuttaṃ tu, napuṃsakanti no vade;

Binduvantī』tare bhedā, tayo iti hi bhāsitā.

Īkārantā ca ūdantā, rassattaṃ yanti sāsane;

Napuṃsakattaṃ patvāna, sahabhu sīghayāyiti.

Cittena saha bhavatīti cittasahabhu, cittena saha na bhavatīti nacittasahabhu, rūpaṃ. Ukārantanapuṃsakaliṅganiddeso. Niyatanapuṃsakaliṅganiddesoyaṃ.

Aniyataliṅgānaṃ niyatanapuṃsakaliṅgesu pakkhittānaṃ bhūtaparābhūtasaddādīnaṃ niddeso nayānusārena suviññeyyova. Iccevaṃ napuṃsakaliṅgānaṃ bhūdhātumayānaṃ yathārahaṃ nibbacanādivasena niddeso vibhāvito. Iccevaṃ sabbathāpi liṅgattayaniddeso samatto.

Ulliṅganena vividhena nayena vuttaṃ,

Bhūdhātusaddamayaliṅgatikaṃ yadetaṃ;

Āliṅgiyaṃ piyatarañca sutaṃ suliṅgaṃ,

Poso kare manasi liṅgaviduttamicchaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Bhūdhātumayānaṃ tividhaliṅgikānaṃ nāmikarūpānaṃ vibhāgo

Catuttho paricchedo.

這是完整的中文直譯: 種姓為概念所緣或廣大所緣的種姓心。因為它超越欲界種姓,且生起、產生廣大種姓,故稱為"種姓"。而且,種姓即以涅槃為所緣在道路中執行的種姓智,或以諸行為所緣在果定路中執行的種姓智。在這些中,第一種超越凡夫種姓,且生起聖者種姓,且因以涅槃為所緣而有種姓之名,故稱為"種姓";第二種雖然也以諸行為所緣,但因為以習行緣的方式使相應的果心在名為涅槃的種姓中修習,故稱為"種姓"。這是聖典的確立: "種姓"以短音說的詞, 應知是中性,指智慧、心等。 "種姓"以長音說的, 應知是陽性,指人等。 以長音說的,不說是中性; 帶點和其他差別,說有三種。 以ī結尾和以ū結尾,在教法中, 成為中性時,變成短音,如"俱"和"疾"。 與心俱生為心俱,不與心俱生為非心俱,即色法。這是以"u"結尾的中性詞解釋。這是確定中性詞的解釋。 被放入確定中性詞中的不確定性別詞如"已生"、"被勝"等詞的解釋,依理類推容易理解。如是已經通過適當的詞源學等方式說明了中性的"有"詞根衍生詞的解釋。如是一切三性詞的解釋完畢。 以多種方式說明的, 這由"有"詞根構成的三性詞; 為可愛的善性別聽聞所擁抱, 愿求最上性別知識的人銘記於心。 如是在九分教法及其義釋和三藏中為通達詞義的 智者們的善巧而造的聲明論中 有詞根衍生的三性名詞的分別 第四章。

  1. Okārantapulliṅganāmikapadamālā

Bhū dhātuto pavattānaṃ, nāmikānamito paraṃ;

Nāmamālaṃ pakāsissaṃ, nāmamālantarampi ca.

Vippakiṇṇakathā ettha, evaṃ vutte na hessati;

Pabhedo nāmamālānaṃ, paripuṇṇova hehiti.

Pubbācariyasīhānaṃ, tasmā idha mataṃ sutaṃ;

Purecaraṃ karitvāna, vakkhāmi savinicchayaṃ.

Puriso, purisā. Purisaṃ, purise. Purisena, purisehi, purisebhi. Purisassa, purisānaṃ. Purisā, purisasmā, purisamhā, purisehi, purisebhi. Purisassa, purisānaṃ. Purise, purisasmiṃ, purisamhi, purisesu. Bho purisa, bhavanto purisā.

Ayamāyasmatā mahākaccānena pabhinnapaṭisambhidena katasmā niruttipiṭakato uddharito purisaiccetassa pakatirūpassa nāmikapadamālānayo. Tatra purisavacanaekavacanaputhuvacanesu paccattavacanādīni bhavanti. Taṃ yathā? Puriso tiṭṭhati, purisā tiṭṭhanti. Tatra purisoti purisavacane ekavacane paccattavacanaṃ bhavati, purisāti purisavacane puthuvacane paccattavacanaṃ bhavati.

Purisaṃ passati, purise passati. Tatra purisanti purisavacane ekavacane upayogavacanaṃ bhavati, puriseti purisavacane puthuvacane upayogavacanaṃ bhavati.

Purisena kataṃ, purisehi kataṃ, purisebhi kataṃ. Tatra purisenāti purisavacane ekavacane karaṇavacanaṃ bhavati, purisehi, purisebhīti purisavacane puthuvacane karaṇavacanaṃ bhavati.

Purisassa dīyate, purisānaṃ dīyate. Tatra purisassāti purisavacane ekavacane sampadānavacanaṃ bhavati, purisānanti purisavacane puthuvacane sampadānavacanaṃ bhavati.

Purisā nissaṭaṃ, purisasmā nissaṭaṃ, purisamhā nissaṭaṃ, purisehi nissaṭaṃ, purisebhi nissaṭaṃ. Tatra purisāti purisavacane ekavacane nissakkavacanaṃ bhavati. Purisasmāti…pe… purisamhāti purisavacane ekavacane nissakkavacanaṃ bhavati, purisehi, purisebhīti purisavacane puthuvacane nissakkavacanaṃ bhavati.

Purisassa pariggaho, purisānaṃ pariggaho. Tatra purisassāti purisavacane ekavacane sāmivacanaṃ bhavati, purisānanti purisavacane puthuvacane sāmivacanaṃ bhavati.

Purise patiṭṭhitaṃ, purisasmiṃ patiṭṭhitaṃ, purisamhi patiṭṭhitaṃ, purisesu patiṭṭhitaṃ. Tatra puriseti purisavacane ekavacane bhummavacanaṃ bhavati, purisasminti…pe… purisamhīti…pe… purisesūti purisavacane puthuvacane bhummavacanaṃ bhavati.

Bho purisa tiṭṭha, bhavanto purisā tiṭṭhatha. Tatra bho purisaiti purisavacane ekavacane ālapanaṃ bhavati, bhavanto purisāiti purisavacane puthuvacane ālapanaṃ bhavatīti iminā nayena sabbattha nayo vitthāretabbo.

Yamakamahātherena katāya pana cūḷaniruttiyaṃ 『『bho purisa』』iti rassavasena ālapanekavacanaṃ vatvā 『『bho purisā』』iti dīghavasena ālapanabahuvacanaṃ vuttaṃ. Kiñcāpi tādiso nayo niruttipiṭake natthi, tathāpi bahūnamālapanavisaye 『『bho yakkhā』』itiādīnaṃ ālapanabahuvacanānaṃ jātakaṭṭhakathādīsu dissanato pasatthatarova hoti viññūnaṃ pamāṇañca, tasmā iminā yamakamahātheramatenapi 『『puriso purisā purisa』』ntiādīni vatvā āmantane 『『bho purisa, bho purisā, bhavanto purisā』』ti nāmikapadamālā yojetabbā.

  1. 陽性阿詞尾變格表 從"bhū"這個詞根開始, 我將宣說名詞變格, 以及其他的變格表, 這裡不會有零散的說明, 名詞變格的型別, 將會完整地呈現。 因此我聽從了, 先前諸師獅子的觀點, 以此為先導, 我將作出明確的解說。 purisa(人)變格如下: 主格:puriso(單數),purisā(複數) 賓格:purisaṃ(單數),purise(複數) 工具格:purisena(單數),purisehi.purisebhi(複數) 與格:purisassa(單數),purisānaṃ(複數) 從格:purisā.purisasmā.purisamhā(單數),purisehi.purisebhi(複數) 屬格:purisassa(單數),purisānaṃ(複數) 處格:purise.purisasmiṃ.purisamhi(單數),purisesu(複數) 呼格:bho purisa(單數),bhavanto purisā(複數) 這是具有無礙解智的大迦旃延尊者從《語言藏》中摘錄的關於"purisa"這一基本詞形的變格表規則。在這裡,"purisa"一詞在單數和複數形式中有主格等各種格。例如:puriso tiṭṭhati(一個人站立),purisā tiṭṭhanti(眾人站立)。其中,"puriso"是"purisa"的單數主格形式,"purisā"是"purisa"的複數主格形式。 purisaṃ passati(看見一個人),purise passati(看見眾人)。其中,"purisaṃ"是"purisa"的單數賓格形式,"purise"是"purisa"的複數賓格形式。 purisena kataṃ(由一個人做),purisehi.purisebhi kataṃ(由眾人做)。其中,"purisena"是"purisa"的單數工具格形式,"purisehi.purisebhi"是"purisa"的複數工具格形式。 purisassa dīyate(給予一個人),purisānaṃ dīyate(給予眾人)。其中,"purisassa"是"purisa"的單數與格形式,"purisānaṃ"是"purisa"的複數與格形式。 purisā.purisasmā.purisamhā nissaṭaṃ(從一個人離開),purisehi.purisebhi nissaṭaṃ(從眾人離開)。其中,"purisā.purisasmā.purisamhā"是"purisa"的單數從格形式,"purisehi.purisebhi"是"purisa"的複數從格形式。 purisassa pariggaho(一個人的所有物),purisānaṃ pariggaho(眾人的所有物)。其中,"purisassa"是"purisa"的單數屬格形式,"purisānaṃ"是"purisa"的複數屬格形式。 purise.purisasmiṃ.purisamhi patiṭṭhitaṃ(住立於一個人),purisesu patiṭṭhitaṃ(住立於眾人)。其中,"purise.purisasmiṃ.purisamhi"是"purisa"的單數處格形式,"purisesu"是"purisa"的複數處格形式。 bho purisa tiṭṭha(喂,人啊,請站立),bhavanto purisā tiṭṭhatha(諸位,請站立)。其中,"bho purisa"是"purisa"的單數呼格形式,"bhavanto purisā"是"purisa"的複數呼格形式。應當按此方式推廣至所有情況。 然而,在耶摩迦大長老所著的《小語言學》中,呼格單數寫作"bho purisa"(短音),呼格複數寫作"bho purisā"(長音)。雖然《語言藏》中沒有這樣的用法,但是在《本生經注》等典籍中,複數呼格如"bho yakkhā"(諸夜叉)等用例確實可見,而且這種用法更受智者認可並作為標準。因此,按照耶摩迦大長老的觀點,在寫出"puriso purisā purisa"等變格形式后,呼格應當寫作"bho purisa, bho purisā, bhavanto purisā"。

Tattha purisoti paṭhamāya ekavacanaṃ. Purisāti bahuvacanaṃ. Purisanti dutiyāya ekavacanaṃ. Puriseti bahuvacanaṃ. Purisenāti tatiyāya ekavacanaṃ. Purisehi, purisebhīti dve bahuvacanāni. Purisassāti catutthiyā ekavacanaṃ. Purisānanti bahuvacanaṃ. Purisā, purisasmā, purisamhāti tīṇi pañcamiyā ekavacanāni. Purisehi, purisebhīti dve bahuvacanāni. Purisassāti chaṭṭhiyā ekavacanaṃ. Purisānanti bahuvacanaṃ. Purise, purisasmiṃ, purisamhīti tīṇi sattamiyā ekavacanāni. Purisesūti bahuvacanaṃ. Bho purisāti aṭṭhamiyā ekavacanaṃ. Bho purisā, bhavanto purisāti dve bahuvacanāni.

Kiñcāpetesu 『『purisā』』ti idaṃ paṭhamāpañcamīaṭṭhamīnaṃ, 『『purise』』ti idaṃ dutiyāsattamīnaṃ, 『『purisehi, purisebhī』』ti tatiyāpañcamīnaṃ, 『『purisāna』』nti catutthīchaṭṭhīnaṃ ekasadisaṃ, tathāpi atthavasena asaṅkarabhāvo veditabbo. Kathaṃ? 『『Puriso tiṭṭhati, purisā tiṭṭhanti. Purisaṃ passati, purise passatī』』tiādinā.

Tattha ca bhoti āmantanatthe nipāto. So na kevalaṃ ekavacanaṃyeva hoti, atha kho bahuvacanampi hotīti 『『bho purisā』』iti bahuvacanappayogopi gahito. 『『Bhavanto』』tidaṃ pana bahuvacanameva hotīti 『『purisā』』ti puna vuttanti daṭṭhabbaṃ. Iti yamakamahātherena 『『bho purisa』』iti rassavasena ālapanekavacanaṃ vatvā 『『bho purisā』』iti dīghavasena ālapanabahuvacanaṃ vuttaṃ. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca nipātabhūto bhosaddo ekavacanabahuvacanavasena dvidhā bhijjati. Atrimāni nidassanapadāni – 『『api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametīti, no hidaṃ bho gotama. Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, ehi bho samaṇa, bho pabbajita』』iccādipāḷito aṭṭhakathāto ca bhosaddassa ekavacanappayoge pavattinidassanaṃ, 『『tena hi bho mamapi suṇātha. Yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi, passatha bho imaṃ kulaputtaṃ. Bho yakkhā ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ. Aparisuddho panamhi, bho dhuttā tumhākaṃ kriyā mayhaṃ na ruccati. So te purise āha bho tumhe maṃ mārentā rañño dassetvāva mārethā』』ti iccādi pana pāḷito aṭṭhakathāto ca bhosaddassa bahuvacanappayoge pavattinidassanaṃ. Kaccāyanappakaraṇe pana 『『bho purisa, bho purisā』』ti padadvayaṃ ālapanekavacanavasena vuttaṃ. Taṃ yathā āgamehi na virujjhati, tathā gahetabbaṃ.

其中,"puriso"是第一格(主格)單數形式。"purisā"是複數形式。"purisaṃ"是第二格(賓格)單數形式。"purise"是複數形式。"purisena"是第三格(工具格)單數形式。"purisehi"和"purisebhi"是兩個複數形式。"purisassa"是第四格(與格)單數形式。"purisānaṃ"是複數形式。"purisā"、"purisasmā"和"purisamhā"是第五格(從格)的三個單數形式。"purisehi"和"purisebhi"是兩個複數形式。"purisassa"是第六格(屬格)單數形式。"purisānaṃ"是複數形式。"purise"、"purisasmiṃ"和"purisamhi"是第七格(處格)的三個單數形式。"purisesu"是複數形式。"bho purisa"是第八格(呼格)單數形式。"bho purisā"和"bhavanto purisā"是兩個複數形式。 雖然在這些形式中,"purisā"是第一格(主格)、第五格(從格)和第八格(呼格)的形式,"purise"是第二格(賓格)和第七格(處格)的形式,"purisehi"和"purisebhi"是第三格(工具格)和第五格(從格)的形式,"purisānaṃ"是第四格(與格)和第六格(屬格)的形式看起來相同,但是通過語境可以理解它們的不同含義。如何理解?通過"puriso tiṭṭhati(一個人站立),purisā tiṭṭhanti(眾人站立)。purisaṃ passati(看見一個人),purise passati(看見眾人)"等例子。 其中,"bho"是用於稱呼的不變詞。它不僅可用於單數,也可用於複數,因此"bho purisā"這樣的複數用法也被接受。而"bhavanto"只用于複數,所以又說"purisā"。因此,應當注意耶摩迦大長老使用短音的"bho purisa"作為呼格單數形式,用長音的"bho purisā"作為呼格複數形式。實際上,在聖典和註釋書中,作為不變詞的"bho"根據單數和複數的用法可分為兩類。這裡有一些例證:"api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametīti, no hidaṃ bho gotama(具有三明的婆羅門們的有所有與無所有的梵天相符合嗎?不是的,喬達摩先生)。Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda(真是奇妙啊,阿難先生,真是稀有啊,阿難先生),ehi bho samaṇa(來吧,沙門先生),bho pabbajita(出家人先生)"等聖典和註釋書中的例子顯示"bho"的單數用法。而"tena hi bho mamapi suṇātha(那麼,諸位先生,也請聽我說)。Yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ(就像我們應當前去拜見那位尊敬的喬達摩),nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi(諸位先生,我不否認沙門喬達摩所說的好話是好話),passatha bho imaṃ kulaputtaṃ(諸位先生,請看這個善男子)。Bho yakkhā ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ(諸夜叉先生們,我可以把這個分給你們)。Aparisuddho panamhi, bho dhuttā tumhākaṃ kriyā mayhaṃ na ruccati(我是清白的,諸賭徒先生們,你們的行為我不喜歡)。So te purise āha bho tumhe maṃ mārentā rañño dassetvāva māretha(他對那些人說:諸位先生,你們要殺我的話,請在向國王表明后再殺)"等聖典和註釋書中的例子則顯示"bho"的複數用法。而在《迦旃延文法書》中,"bho purisa"和"bho purisā"這兩個詞形是作為呼格單數形式說明的。應當以不違背傳統典籍的方式來理解這一點。

Keci pana adūraṭṭhassālapane 『『bho purisa』』iti rassavasena ālapanekavacanaṃ icchanti, dūraṭṭhassālapane pana 『『bho purisā』』iti dīghavasena ālapanekavacanaṃ icchanti. Adūraṭṭhānaṃ dūraṭṭhānañca purisānaṃ itthīnañca ālapane na kiñci vadanti. Tathā adūraṭṭhāya dūraṭṭhāya ca itthiyā ālapane te pucchitabbā 『『adūraṭṭhānaṃ dūraṭṭhānañca purisānamālapane kathaṃ vattabba』』nti. Addhā te evaṃ puṭṭhā uttari kiñci vattuṃ na sakkhissanti. Evampi te ce vadeyyuṃ 『『bhavanto purisāti imināva adūraṭṭhānaṃ dūraṭṭhānañca purisānamālapanaṃ bhavatī』』ti. Tadā te vattabbā 『『yadi bhavanto purisā』』ti iminā advejjhena vacanena adūraṭṭhānaṃ dūraṭṭhānañca purisānamālapanaṃ bhavati, evaṃ sante 『『bho purisa』』iti rassapadenapi dūraṭṭhassa ca purisassālapanaṃ vattabbaṃ, evaṃ avatvā kimatthaṃ adūraṭṭhassālapane 『『bho purisa』』iti rassavasena ālapanekavacanaṃ icchatha, kimatthañca dūraṭṭhassālapane 『『bho purisā』』iti dīghavasena ālapanekavacanaṃ icchatha.

Nanu 『『taggha bhagavā bojjhaṅgā, taggha sugata bojjhaṅgā』』tiādīsu ālapanapadabhūtaṃ 『『bhagavā』』iti dīghapadaṃ samīpe ṭhitakālepi dūre ṭhitakālepi buddhassālapanapadaṃ bhavitumarahateva, tathā ālapanapadabhūtaṃ 『『sugata』』iti rassapadampi. Yasmā panetesu 『『bhagavā』』ti ālapanapadassa na katthacipi rassattaṃ dissati, 『『sugatā』』ti ālapanapadassa ca na katthacipi dīghattaṃ dissati, tasmā dīgharassamattābhedaṃ acintetvā 『『purisa』』iti rassavasena vuttapadaṃ pakatissaravasena samīpe ṭhitassa purisassa āmantanakāle adūraṭṭhassālapanapadaṃ bhavati, āyatassaravasena dūre ṭhitapurisassa āmantanakāle dūraṭṭhassālapanapadaṃ bhavatīti gahetabbaṃ. Tathā 『『bhavanto purisā, bho yakkhā, bho dhuttā』』tiādīni dīghavasena vuttāni ālapanabahuvacanapadānipi pakatissaravasena samīpe ṭhitapurisānaṃ āmantanakāle adūraṭṭhānamālapanapadāni bhavanti, āyatassaravasena dūre ṭhitapurisādīnaṃ āmantanakāle dūraṭṭhānamālapanapadāni bhavantīti gahetabbāni. Tathā hi brāhmaṇā katthaci katthaci rassaṭṭhānepi dīghaṭṭhānepi āyatena sarena majjhimāyatena sarena accāyatena ca sarena vedaṃ paṭhanti likhitumasakkuṇeyyena gītassarena viya. Iti sabbakkharesupi āyatena sarenuccāraṇaṃ labbhateva likhitumasakkuṇeyyaṃ, tasmā asampathamanotaritvā 『『bho purisa』』iti vacanena dūraṭṭhassa ca adūraṭṭhassa ca purisassālapanaṃ bhavati, 『『bho purisā, bhavanto purisā』』ti imehi vacanehipi dūraṭṭhānañca adūraṭṭhānañca purisānamālapanaṃ bhavatīti daṭṭhabbaṃ. Iti dūraṭṭhassa adūraṭṭhānañca āyatena sarena āmantanameva pamāṇaṃ, na dīgharassamattāviseso, tasmā 『『bho sattha, bho rāja, bho gaccha, bho muni, bho daṇḍi, bho bhikkhu, bho sayambhu, bhoti kaññe, bhoti patti, bhoti itthi, bhoti yāgu, bhoti vadhu, bho kula, bho aṭṭhi, bho cakkhu』』iccevamādīhi padehi adūraṭṭhassālapanañca dūraṭṭhassālapanañca bhavati. 『『Bhavanto satthā, satthāro, bhotiyo kaññā, kaññāyo』』ti evamādīhipi padehi adūraṭṭhānañcālapanaṃ bhavatīti daṭṭhabbaṃ.

Idaṃ panettha sanniṭṭhānaṃ –

Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

有些人認為,在稱呼近處的人時,應使用短音的"bho purisa"作為呼格單數形式;而在稱呼遠處的人時,應使用長音的"bho purisā"作為呼格單數形式。但是對於稱呼遠處和近處的多個人或女性時,他們沒有任何說明。同樣,對於稱呼遠處和近處的女性時,應當詢問他們"如何稱呼遠處和近處的多個人?"確實,當他們被這樣問到時,將無法給出進一步的解釋。如果他們這樣回答說:"用'bhavanto purisā'來稱呼遠處和近處的多個人。"這時應當對他們說:"如果用'bhavanto purisā'這一個形式來稱呼遠處和近處的多個人,那麼同樣地,用短音的'bho purisa'也應該可以用來稱呼遠處的人,為什麼你們不這樣說,反而要在稱呼近處的人時用短音的'bho purisa',在稱呼遠處的人時用長音的'bho purisā'呢?" 在"taggha bhagavā bojjhaṅgā, taggha sugata bojjhaṅgā"(確實,世尊,這些是覺支;確實,善逝,這些是覺支)等句子中,作為稱呼詞的長音"bhagavā",無論是在近處還是遠處稱呼佛陀時都可以使用,短音的"sugata"也是如此。因為在這些用例中,從未見到稱呼詞"bhagavā"變成短音,也從未見到稱呼詞"sugata"變成長音,所以不必考慮長短音的區別,應當理解為:短音的"purisa"用正常語調稱呼時是稱呼近處的人,用拉長的語調稱呼時是稱呼遠處的人。同樣地,長音的"bhavanto purisā"、"bho yakkhā"、"bho dhuttā"等複數稱呼詞,用正常語調稱呼時是稱呼近處的人們,用拉長的語調稱呼時是稱呼遠處的人們。就像婆羅門們在某些場合,無論是短音處還是長音處,都用拉長的語調、中等拉長的語調或極度拉長的語調來誦讀吠陀,就像無法寫下的歌聲一樣。因此,對所有音節都可以用拉長的語調發音而無法寫下,所以不必陷入歧途,應當理解:用"bho purisa"可以稱呼遠處和近處的人,用"bho purisā"和"bhavanto purisā"也可以稱呼遠處和近處的多人。所以,用拉長語調稱呼遠處和近處才是重點,而不是長短音的區別。因此,"bho sattha(導師)、bho rāja(國王)、bho gaccha(去者)、bho muni(牟尼)、bho daṇḍi(持杖者)、bho bhikkhu(比丘)、bho sayambhu(自在者)、bhoti kaññe(少女)、bhoti patti(步行者)、bhoti itthi(女人)、bhoti yāgu(粥)、bhoti vadhu(新娘)、bho kula(家族)、bho aṭṭhi(骨頭)、bho cakkhu(眼睛)"等詞都可以用來稱呼遠處和近處的對象。"bhavanto satthā, satthāro(諸導師)、bhotiyo kaññā, kaññāyo(諸少女)"等詞也可以用來稱呼遠處和近處的多個對象。 這裡是總結: 聽到他的話后, 他們讓國王看到王子; 王子看到父親時, 從遠處就開始說話。

Āgacchu dovārikā khaggabandhā,

Kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ,

Aparādho ko nvidha mamajja atthi.

Evaṃ saddhammarājena, vohārakusalena ve;

Sudesite somanassa-jātake sabbadassinā.

Dūraṭṭhānepi rassattaṃ, 『『janinda』』iti dissati;

Na katthacipi dīghattaṃ, iti nīti mayā matā.

Idampettha vattabbaṃ 『『kuto nu bho idamāyātaṃ 『dūraṭṭhassālapanaṃ adūraṭṭhassālapanami』ti』』? Saddasatthato. Saddasatthaṃ nāma na sabbaso buddhavacanassopakārakaṃ, ekadesena pana hoti.

Imasmiṃ pakaraṇe 『『bahuvacana』』nti vā 『『puthuvacana』』nti vā 『『anekavacana』』nti vā atthato ekaṃ, byañjanameva nānaṃ, tasmā sabbattha 『『bahuvacana』』nti vā 『『puthuvacana』』nti vā 『『anekavacana』』nti vā vohāro kātabbo, puthuvacanaṃ anekavacananti ca idaṃ sāsane niruttaññūnaṃ vohāro, itaraṃ saddasatthavidūnaṃ.

Kasmā pana imasmiṃ pakaraṇe dvivacanaṃ na vuttanti? Yasmā buddhavacane dvivacanaṃ nāma natthi, tasmā na vuttanti. Nanu buddhavacane vacanattayaṃ atthi, tathā hi 『『āyasmā』』ti idaṃ ekavacanaṃ, 『『āyasmantā』』ti idaṃ dvivacanaṃ, 『『āyasmanto』』ti idaṃ bahuvacananti? Tanna, yadi 『『āyasmantā』』ti idaṃ vacanaṃ dvivacanaṃ bhaveyya, 『『puriso purisā』』tiādīsu kataraṃ dvivacananti vadeyyātha, tasmā buddhavacane dvivacanaṃ nāma natthi. Teneva hi si yo aṃ yo nā hītiādinā ekavacanabahuvacanāneva dassitānīti.

Nanu ca bho 『『suṇantu me āyasmantā, ajja uposatho pannaraso. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā』』ti pāḷiyaṃ dve sandhāya 『『āyasmantā』』ti vuttaṃ, 『『uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā』』tiādīsu pana pāḷīsu bahavo sandhāya 『『āyasmanto』』ti vuttaṃ, na ca sakkā vattuṃ 『『yathā tathā vutta』』nti , parivāsādiārocanepi aṭṭhakathācariyehi viññātasugatādhippāyehi 『『dvinnaṃ ārocentena 『āyasmantā dhārentū』ti, tiṇṇaṃ ārocentena 『āyasmanto dhārentū』ti vattabba』』nti vuttattāti? Saccaṃ vuttaṃ, taṃ pana vinayavohāravasena vuttanti. Nanu vinayo buddhavacanaṃ, kasmā 『『buddhavacane dvivacanaṃ nāma natthī』』ti vadathāti? Saccaṃ vinayo buddhavacanaṃ, tathāpi vinayakammavasena vuttattā upalakkhaṇamattaṃ, na sabbasādhāraṇabahuvacanapariyāpannaṃ. Yadi hi 『『āyasmantā』』ti idaṃ dvivacanaṃ siyā, tappayogānipi kriyāpadāni dvivacanāneva siyuṃ, tathārūpānipi kriyāpadāni na santi. Na hi akkharasamayakovido jhānalābhīpi dibbacakkhunā vassasatampi vassasahassampi samavekkhanto buddhavacane ekampi kriyāpadaṃ dvivacananti passeyya, evaṃ kriyāpadesu dvivacanassābhāvā nāmikapadesu dvivacanaṃ natthi. Nāmikapadesu tadabhāvāpi kriyāpadesu tadabhāvo veditabbo. Sakkaṭabhāsāyaṃ dvīsupi dvivacanāni santi, māgadhabhāsāyaṃ pana natthi.

Āgacchu dovārikā khaggabandhā,

Kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ,

Aparādho ko nvidha mamajja atthi.

Evaṃ saddhammarājena, vohārakusalena ve;

Sudesite somanassa-jātake sabbadassinā.

Dūraṭṭhānepi rassattaṃ, 『『janinda』』iti dissati;

Na katthacipi dīghattaṃ, iti nīti mayā matā.

Idampettha vattabbaṃ 『『kuto nu bho idamāyātaṃ 『dūraṭṭhassālapanaṃ adūraṭṭhassālapanami』ti』』? Saddasatthato. Saddasatthaṃ nāma na sabbaso buddhavacanassopakārakaṃ, ekadesena pana hoti.

Imasmiṃ pakaraṇe 『『bahuvacana』』nti vā 『『puthuvacana』』nti vā 『『anekavacana』』nti vā atthato ekaṃ, byañjanameva nānaṃ, tasmā sabbattha 『『bahuvacana』』nti vā 『『puthuvacana』』nti vā 『『anekavacana』』nti vā vohāro kātabbo, puthuvacanaṃ anekavacananti ca idaṃ sāsane niruttaññūnaṃ vohāro, itaraṃ saddasatthavidūnaṃ.

Kasmā pana imasmiṃ pakaraṇe dvivacanaṃ na vuttanti? Yasmā buddhavacane dvivacanaṃ nāma natthi, tasmā na vuttanti. Nanu buddhavacane vacanattayaṃ atthi, tathā hi 『『āyasmā』』ti idaṃ ekavacanaṃ, 『『āyasmantā』』ti idaṃ dvivacanaṃ, 『『āyasmanto』』ti idaṃ bahuvacananti? Tanna, yadi 『『āyasmantā』』ti idaṃ vacanaṃ dvivacanaṃ bhaveyya, 『『puriso purisā』』tiādīsu kataraṃ dvivacananti vadeyyātha, tasmā buddhavacane dvivacanaṃ nāma natthi. Teneva hi si yo aṃ yo nā hītiādinā ekavacanabahuvacanāneva dassitānīti.

Nanu ca bho 『『suṇantu me āyasmantā, ajja uposatho pannaraso. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā』』ti pāḷiyaṃ dve sandhāya 『『āyasmantā』』ti vuttaṃ, 『『uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā』』tiādīsu pana pāḷīsu bahavo sandhāya 『『āyasmanto』』ti vuttaṃ, na ca sakkā vattuṃ 『『yathā tathā vutta』』nti , parivāsādiārocanepi aṭṭhakathācariyehi viññātasugatādhippāyehi 『『dvinnaṃ ārocentena 『āyasmantā dhārentū』ti, tiṇṇaṃ ārocentena 『āyasmanto dhārentū』ti vattabba』』nti vuttattāti? Saccaṃ vuttaṃ, taṃ pana vinayavohāravasena vuttanti. Nanu vinayo buddhavacanaṃ, kasmā 『『buddhavacane dvivacanaṃ nāma natthī』』ti vadathāti? Saccaṃ vinayo buddhavacanaṃ, tathāpi vinayakammavasena vuttattā upalakkhaṇamattaṃ, na sabbasādhāraṇabahuvacanapariyāpannaṃ. Yadi hi 『『āyasmantā』』ti idaṃ dvivacanaṃ siyā, tappayogānipi kriyāpadāni dvivacanāneva siyuṃ, tathārūpānipi kriyāpadāni na santi. Na hi akkharasamayakovido jhānalābhīpi dibbacakkhunā vassasatampi vassasahassampi samavekkhanto buddhavacane ekampi kriyāpadaṃ dvivacananti passeyya, evaṃ kriyāpadesu dvivacanassābhāvā nāmikapadesu dvivacanaṃ natthi. Nāmikapadesu tadabhāvāpi kriyāpadesu tadabhāvo veditabbo. Sakkaṭabhāsāyaṃ dvīsupi dvivacanāni santi, māgadhabhāsāyaṃ pana natthi.

我將為您完整翻譯這段巴利文: 來吧,持劍的守門人們, 身著袈裟者要殺我,國王啊; 請告訴我,我問這件事, 今日在此我有何過錯。 如此,正法之王,善巧言辭者, 在喜生本生經中,一切知者善為開示。 即使在遠處也顯現短音,"國王啊"如是可見; 在任何地方都不見長音,這是我所知的規則。 這裡還要說明"尊者,這'遠處稱呼'和'非遠處稱呼'是從何而來?"是從文法學而來。所謂文法學並非完全有助於佛語,而是部分有用。 在此論中,"複數"或"多數"或"非單數",就意義而言是相同的,只是文字表述不同。因此,無論在何處,都可使用"複數"或"多數"或"非單數"這些用語。其中"多數"和"非單數"是佛教語言學者的用語,而另一個是文法學者的用語。 為什麼在此論中不說雙數呢?因為在佛語中沒有所謂的雙數,所以不說。難道佛語中不是有三種數嗎?如"āyasmā"(具壽)是單數,"āyasmantā"是雙數,"āyasmanto"是複數?這是不對的。如果"āyasmantā"這個詞是雙數,那麼在"puriso purisā"(人、諸人)等詞中,哪個是雙數呢?因此佛語中實無雙數。正因如此,通過"si yo aṃ yo nā hi"等語法規則只顯示單數和複數。 有人問:"尊者們請聽,今天是十五日布薩。若尊者們認為適時,我們應當彼此行清凈布薩。"在這段經文中,"āyasmantā"(尊者們)是指兩人而說;"已為尊者們說明四波羅夷法"等經文中的"āyasmanto"是指多人而說。不能說這只是隨意說說,因為在別住等告白時,瞭解善逝意趣的註釋師們說:"向兩人告白時應說'āyasmantā dhārentu'(愿兩位尊者憶持),向三人告白時應說'āyasmanto dhārentu'(愿諸位尊者憶持)"。這是事實,但這是根據律制用語而說的。難道律藏不是佛語嗎?為什麼說"佛語中沒有雙數"?確實,律藏是佛語,但因為是根據律制羯磨而說的,只是一種標識,不屬於普遍通用的複數範疇。如果"āyasmantā"是雙數,那麼與之相應的動詞也應該是雙數,但這樣的動詞形式並不存在。即使是精通文字學、得禪定、具天眼,觀察百年千年,也看不到佛語中有任何一個雙數動詞。因此,由於動詞中沒有雙數,名詞中也就沒有雙數。由於名詞中沒有雙數,動詞中也應理解為沒有雙數。在梵語中,兩者都有雙數,但在摩揭陀語(巴利語)中則沒有。

Apica 『『puthuvacana』』nti niruttivohāropi 『『buddhavacane dvivacanaṃ natthī』』ti etamatthaṃ dīpeti. Tañhi sakkaṭabhāsāyaṃ vuttā dvivacanato bahuvacanato ca visuṃbhūtaṃ vacanaṃ, tattha vā vuttehi atthehi visuṃbhūtassa atthassa vacanaṃ 『『puthuvacana』』nti vuccati. Kathamidaṃ sakkaṭabhāsāyaṃ vuttā dvivacanato bahuvacanato ca visuṃbhūtaṃ vacananti ce? Yasmā sakkaṭabhāsāyaṃ 『『puthuvacana』』nti vohāro natthi, tasmā idaṃ tehi sakkaṭabhāsāyaṃ vuttehi dvivacanabahuvacanehi visuṃbhūtaatthassa vacananti vuccati. Kathañca pana sakkaṭabhāsāyaṃ vuttehi visuṃbhūtassa atthassa vacananti puthuvacananti ce? Yasmā sakkaṭabhāsāyaṃ dve upādāya dvivacanaṃ vuttaṃ, na ticatupañcādike bahavo upādāya, bahavo pana upādāya bahuvacanaṃ vuttaṃ, na dve upādāya, ayaṃ sakkaṭabhāsāya viseso. Māgadhabhāsāyaṃ pana dviticatupañcādike bahavo upādāya puthuvacanaṃ vuttaṃ, tasmā sakkaṭabhāsāyaṃ vuttehi atthehi visuṃbhūtassa atthassa vacananti puthuvacananti vuccati. Ayaṃ māgadhabhāsāya viseso. Tasmātra puthubhūtassa, puthuno vā atthassa vacanaṃ 『『puthuvacana』』nti attho samadhigantabbo.

Idāni 『『puriso, purisā, purisa』』nti niruttipiṭakato uddharitanayaṃ nissāya pakatirūpabhūtassa bhūtasaddassa nāmikapadamālā vuccate –

Bhūto, bhūtā. Bhūtaṃ, bhūte. Bhūtena, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūtā, bhūtasmā, bhūtamhā, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūte, bhūtasmiṃ, bhūtamhi, bhūtesu. Bho bhūta, bhavanto bhūtā.

Atha vā 『『bho bhūtā』』iti bahuvacanaṃ viññeyyaṃ. Yathā panettha bhūtaiccetassa pakatirūpassa nāmikapadamālā purisanayena yojitā, evaṃ bhāvakādīnañca aññesañca taṃsadisānaṃ nāmikapadamālā purisanayena yojetabbā. Etthaññāni taṃsadisāni nāma 『『buddho』』tiādīnaṃ padānaṃ buddhaiccādīni pakatirūpāni.

Buddho dhammo saṅgho maggo,

Khandho kāyo kāmo kappo;

Māso pakkho yakkho bhakkho,

Nāgo megho bhogo yāgo.

Rāgo doso moho māno,

Makkho thambho kodho lobho;

Hāso vero dāho tejo,

Chando kāso sāso rogo.

Asso sasso isso sisso,

Sīho byaggho rukkho selo;

Indo sakko devo gāmo,

Cando sūro ogho dīpo.

Passo yañño cāgo vādo,

Hattho patto soso gedho;

Somo yodho gaccho accho,

Geho māḷo aṭṭo sālo.

Naro nago migo saso,

Suṇo bako ajo dijo;

Hayo gajo kharo saro,

Dumo talo paṭo dhajo.

Urago paṭago vihago bhujago,

Kharabho sarabho pasado gavajo;

Mahiso vasabho asuro garuḷo,

Taruṇo varuṇo baliso paligho.

Sālo dhavo ca khadiro,

Godhumo saṭṭhiko yavo;

Kaḷāyo ca kulattho ca,

Tilo muggo ca taṇḍulo.

Khattiyo brāhmaṇo vesso,

Suddo dhutto ca pukkuso;

Caṇḍālo patiko paṭṭho,

Manusso rathiko ratho.

Pabbajito gahaṭṭho ca,

Goṇo oṭṭho ca gadrabho;

Mātugāmo ca orodho,

Iccādīni vibhāvaye.

我來為您完整翻譯這段巴利文: 此外,"多數"這個語言學用語也說明了"佛語中沒有雙數"這個道理。因為在梵語中,它是區別于雙數和複數的數。或者說,"多數"是指與梵語中所說的意義不同的意義的表述。如何理解它是區別于梵語中所說的雙數和複數的數呢?因為在梵語中沒有"多數"這個用語,所以這是指與梵語中所說的雙數和複數不同意義的表述。那麼,為什麼說"多數"是指與梵語中所說的意義不同的表述呢?因為在梵語中,雙數是用來表示兩個,不是用來表示三、四、五等多數,而複數是用來表示多數,不是用來表示兩個,這是梵語的特點。但在摩揭陀語(巴利語)中,"多數"是用來表示兩個、三個、四個、五個等多數,因此說它是與梵語中所說的意義不同的表述。這是摩揭陀語的特點。因此在此應理解"多數"意為眾多之義或分散之義的表述。 現在依據語言學藏所舉"puriso、purisā、purisa"(人)的方式,說明作為基本形式的"bhūta"(有情)這個詞的名詞變化表—— bhūto(單數主格), bhūtā(複數主格)。bhūtaṃ(單數賓格), bhūte(複數賓格)。bhūtena(單數工具格), bhūtehi.bhūtebhi(複數工具格)。bhūtassa(單數屬格), bhūtānaṃ(複數屬格)。bhūtā.bhūtasmā.bhūtamhā(單數從格), bhūtehi.bhūtebhi(複數從格)。bhūtassa(單數為格), bhūtānaṃ(複數為格)。bhūte.bhūtasmiṃ.bhūtamhi(單數處格), bhūtesu(複數處格)。bho bhūta(單數呼格), bhavanto bhūtā(複數呼格)。 或者應理解"bho bhūtā"為複數。如同這裡bhūta這個基本形式的名詞變化表是按照purisa(人)的方式配置的,同樣地,bhāvaka等及其他類似詞的名詞變化表也應按照purisa的方式配置。這裡的其他類似詞是指buddha(佛)等詞的buddha等基本形式。 佛陀、法、僧、道, 蘊、身、欲、劫; 月、半月、夜叉、食, 龍、云、受用、祭祀。 貪、瞋、癡、慢, 覆、僵、忿、貪; 喜、怨、熱、火, 欲、咳、息、病。 馬、谷、箭、弟子, 獅、虎、樹、山; 帝釋、釋迦、天、村, 月亮、太陽、暴流、洲。 見、祭、舍、論, 手、缽、枯、貪求; 月神、戰士、叢、熊, 房、殿、高處、沙羅樹。 人、象、鹿、兔, 犬、鷺鷥、山羊、鳥; 馬、象、驢、箭, 樹、多羅樹、布、旗。 蛇、蜥蜴、鳥、龍, 小驢、羚羊、瞪羚、野牛; 水牛、公牛、阿修羅、金翅鳥, 年輕人、水神、鉤、門閂。 沙羅樹與白花樹、鐵木樹, 小麥、六十日稻、大麥; 豆、馬錢子, 芝麻、綠豆與稻米。 剎帝利、婆羅門、吠舍, 首陀羅、賭徒與補羯娑; 旃陀羅、夫、仆, 人、車伕、車。 出家者與在家者, 牛、駱駝與驢; 婦女與後宮女, 如是等應當了知。

Kecettha vadeyyuṃ 『『nanu bho 『orodhā ca kumārā cā』ti pāṭhassa dassanato orodhasaddo itthiliṅgo』』ti? Tanna, tattha hi 『『orodhā』』ti idaṃ okārantapulliṅgameva, nā』kārantitthiliṅgaṃ, tumhe pana 『『ākārantitthiliṅga』』nti maññamānā evaṃ vadatha, na panidaṃ ākārantitthiliṅgaṃ, atha kho 『『mātugāmā』』tipadaṃ viya bahuvacanavasena vuttamākārantapadanti. Nanu ca bho sammohavinodaniyādīsu orodhasaddassa itthiliṅgatā pākaṭā, kathanti ce? 『『Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva manaṃ palobhetvā 『ito te sattadivasamatthake upaṭṭhāko rājā marissatī』ti supine ārocesi. Thero taṃ kathaṃ sutvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsū』』ti. Ettha hi 『『rājorodhāna』』nti vatvā 『『tā』』ti vuttattāva orodhasaddassa itthiliṅgatā pākaṭāti? Tanna, atthassa duggahaṇato. Duggahito hi ettha tumhehi attho, ettha pana orodhasaddena itthipadatthassa kathanato itthipadatthaṃ sandhāya 『『tā』』ti vuttattā 『『tā itthiyo』』ti ayamevattho. Tumhe pana amātāpitarasaṃvaddhattā ācariyakule ca anivuṭṭhattā etaṃ sukhumatthamajānantā yaṃ vā taṃ vā mukhārūḷhaṃ vadatha.

Bhuñjanatthaṃ kathanatthaṃ, mukhaṃ hotīti no vade;

Yaṃ vā taṃ vā mukhārūḷhaṃ, vacanaṃ paṇḍito naroti.

Na mayaṃbho yaṃ vā taṃ vā mukhārūḷhaṃ vadāma, aṭṭhakathācariyānaññeva vacanaṃ gahetvā vadāma, aṭṭhakathāyeva amhākaṃ paṭisaraṇaṃ , na mayaṃ tumhākaṃ saddahāmāti. Amhākaṃ saddahatha vā mā vā, mā tumhe 『『aṭṭhakathācariyānaññeva vacanaṃ gahetvā vadāmā』』ti aṭṭhakathācariye abbhācikkhatha. Na hi aṭṭhakathācariyehi 『『orodhasaddo itthiliṅgo』』ti vuttaṭṭhānamatthi, tasmāpi aṭṭhakathācariye abbhācikkhatha, na yuttaṃ buddhādīnaṃ garūnamabbhācikkhanaṃ mahato anatthassa lābhāya saṃvattanato. Vuttañhetaṃ bhagavatā 『『attanā duggahitena amhe ceva abbhācikkhati, bahuñca apuññaṃ pasavati, tato attānañca khaṇatī』』ti.

Evaṃ abbhācikkhanassa ayuttataṃ sāvajjatañca dassetvā punapi te idaṃ vattabbā – jātakaṭṭhakathāyampi tumhehi āhaṭaudāharaṇasadisaṃ udāharaṇamatthi, taṃ suṇātha. Kosiyajātakaṭṭhakathāyañhi 『『satthā jetavane viharanto ekaṃ sāvatthiyaṃ mātugāmaṃ ārabbha kathesi. Sā kirekassa saddhassa pasannassa upāsakabrāhmaṇassa brāhmaṇī dussīlā pāpadhammā』』ti pāṭho dissati. Ettha hi 『『mātugāmaṃ ārabbha kathesī』』ti vatvā 『『sā』』ti vuttattā tumhākaṃ matena mātugāmasaddo itthiliṅgoyeva siyā, na pulliṅgo, kimidaṃ aṭṭhakathāvacanampi na passatha, tadeva pana aṭṭhakathāvacanaṃ passatha, kiṃ sā eva aṭṭhakathā tumhākaṃ paṭisaraṇaṃ, na tadaññāti.

我來為您完整翻譯這段巴利文: 有些人在這裡可能會說:"尊者,難道不是因為見到'orodhā ca kumārā ca'(後宮女與王子們)這樣的經文,所以orodha詞是陰性的嗎?"這是不對的。因為在那裡,"orodhā"這個詞就是以o結尾的陽性詞,不是以ā結尾的陰性詞。你們認為是"以ā結尾的陰性詞"而這樣說,但這不是以ā結尾的陰性詞,而是像"mātugāmā"(婦女們)這個詞一樣,是以複數形式說的以ā結尾的詞。 有人說:"尊者,在《斷除愚癡》等著作中,orodha詞的陰性性質是明顯的,為什麼呢?因為經文說:'住在樹中的天神對長老生氣,首先迷惑了他的心,在夢中告訴他說:"從今天起第七天,你的護持者國王將會死去。"長老聽到這話后告訴了王宮的婦女們。她們一齊發出大聲哭喊。'在這裡,說了'rājorodhānaṃ'(王宮的婦女們)之後又說'tā'(她們),所以orodha詞的陰性性質是明顯的。"這是不對的,因為是對意義的誤解。你們在這裡誤解了意義,這裡是因為用orodha詞說明女性的意義,所以針對女性的意義而說"tā",意思就是"那些女人"。你們因為不是由父母養育,也沒有在師長處學習,所以不知道這個微妙的意義,而說著隨口而出的話。 爲了吃飯爲了說話, 有口不該亂說話; 隨口說出的言語, 智者不該如此說。 "尊者,我們不是隨口說話,我們是依據註釋師們的話而說,註釋書就是我們的依據,我們不相信你們。"無論你們相信不相信我們,不要你們說"我們是依據註釋師們的話而說"而誹謗註釋師們。因為註釋師們沒有任何地方說"orodha詞是陰性的",因此你們也在誹謗註釋師們,誹謗佛陀等尊師是不適當的,會導致獲得大的不利。世尊曾說過:"由於自己的誤解而誹謗我們,造作許多不善業,因此也在毀壞自己。" 如此顯示了誹謗的不適當性和過失之後,還要對他們這樣說——在本生經註釋中也有類似你們所引用的例子,請聽。在《拘私耶本生經注》中有這樣的經文:"世尊住在祇園時,針對一個舍衛城的婦女而說。據說她是一個有信仰、虔誠的優婆塞婆羅門的妻子,但品行不端,行為邪惡。"在這裡,說了"針對婦女而說"之後又說"她",按照你們的觀點,mātugāma(婦女)詞應該就是陰性,而不是陽性。你們連這個註釋文也看不到嗎?你們只看到那個註釋文,是不是隻有那個註釋書才是你們的依據,其他的就不是呢?

Yadi tāsaddaṃ apekkhitvā orodhasaddassa itthiliṅgattamicchatha, etthāpi sāsaddamapekkhitvā mātugāmasaddassa itthiliṅgattamicchathāti. Evaṃ vuttā te niruttarā appaṭibhānā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyeyyuṃ. Etthāpi mātugāmasaddena itthipadatthassa kathanato itthipadatthaṃ sandhāya 『『sā』』ti vuttattā 『『sā itthī』』ti ayamevattho. Katthaci hi padhānavācakena pulliṅgena napuṃsakaliṅgena vā samānādhikaraṇassa guṇasaddassa abhidheyyaliṅgānuvattittāpulliṅgavasena vā napuṃsakaliṅgavasena vā niddisitabbattepi liṅgamanapekkhitvā itthipadatthamevāpekkhitvā itthiliṅganiddeso dissati. Taṃ yathā? 『『Idha visākhe mātugāmo susaṃvihitakammantā hoti saṅgahitaparijanā bhattumanāpaṃ carati, sambhataṃ anurakkhatī』』ti ca, 『『ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daliddā ca hoti appassakā appabhogā appesakkhā ca. Idha mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā, appampi vuttā samānā abhisajjati kuppati byāpajjati patitthiyati kopañca dosañca appaccayañca pātukarotī』』ti ca, 『『taṃ kho pana bhikkhave itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī pacchānipātinī kiṃkārapaṭissāvinī』』ti ca ime payogā.

Katthaci pana padhānavācakena napuṃsakaliṅgena samānādhikaraṇassa guṇasaddassa abhidheyyaliṅgānuvattittā napuṃsakaliṅgavasena niddisitabbattepi liṅgamanapekkhitvā purisapadatthamevāpekkhitvā pulliṅganiddeso dissati. Taṃ yathā? 『『Pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciranivāsino ahesuṃ. Taṃ kho pana rañño cakkavattissa pariṇāyakaratanaṃ ñātānaṃ pavesetā aññātānaṃ nivāretā』』ti. Katthaci padhānavācakena liṅgattayena samānādhikaraṇassa guṇasaddassa abhidheyyaliṅgānurūpaṃ niddeso dissati. Taṃ yathā? Sā itthī 『『sīlavatī kalyāṇadhammā. Aṭṭhahi kho nakulamāte dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Saddho purisapuggalo, saddhaṃ kulaṃ, cittaṃ dantaṃ sukhāvaha』』nti.

Seyyaiti saddo pana yebhuyyena okārantabhāve ṭhatvā liṅgattayānukūlo bhavati ekākāreneva tiṭṭhanato. Kathaṃ? Seyyo amitto matiyā upeto. Esāva pūjanā seyyo, ekāhaṃ jīvitaṃ seyyo.

『『Dhammena ca alābho yo,

Yo ca lābho adhammiko;

Alābho dhammiko seyyo,

Yañce lābho adhammiko.

Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;

Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.

Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yañce bālappasaṃsanā.

Sukhañca kāmamayikaṃ, dukkhañca pavivekikaṃ;

Pavivekaṃ dukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.

Jīvitañca adhammena, dhammena maraṇañca yaṃ;

Maraṇaṃ dhammikaṃ seyyo, yañce jīve adhammika』』nti.

Evamayaṃ seyya iti saddo okārantabhāve ṭhatvā liṅgattayānukūlo bhavati. Katthaci pana ākārantabhāve ṭhatvā itthiliṅgānukūlo dissati 『『itthīpi hi ekacciyā, seyyā posa janādhipā』』ti. Niggahītanto pana hutvā napuṃsakaliṅgānukūlo apasiddho. Evaṃpakāre payoge kiṃ tumhe na passathāti. Evaṃ vuttā ca te niruttarāva bhavissanti.

我來為您完整翻譯這段巴利文: 如果你們因為看到"tā"(她們)這個詞而主張orodha詞是陰性的,那麼在這裡也應該因為看到"sā"(她)這個詞而主張mātugāma(婦女)詞是陰性的。當這樣說時,他們無言以對,失去辯才,羞愧,低頭,垂首沉思。在這裡也是因為用mātugāma詞說明女性的意義,所以針對女性的意義而說"sā",意思就是"那個女人"。 有時雖然按照主要表述詞是陽性或中性,同格的形容詞應該隨所指事物的性別而以陽性或中性表示,但是不考慮性別,只是考慮女性的意義而用陰性表示。例如:"此處,毗舍佉,婦女善於處理事務,照顧眷屬,做丈夫喜歡的事,保護積累的財物。"又如:"世尊,什麼是因,什麼是緣,使得此處某些婦女丑陋,形貌不端,極不悅目,又貧窮,少財少受用,地位低下。摩利迦,此處某些婦女易怒,多憂惱,即使稍受責備也生氣,發怒,激憤,顯露忿怒、瞋恨與不滿。"又如:"比丘們,那轉輪王的女寶早起晚睡,順從命令。"這些都是例子。 有時雖然按照主要表述詞是中性,同格的形容詞應該隨所指事物的性別而用中性表示,但是不考慮性別,只是考慮男性的意義而用陽性表示。例如:"五百位辟支佛長期居住在這仙人山中。那轉輪王的主藏臣寶能讓應進入的進入,應阻止的阻止。"有時主要表述詞與同格的形容詞按照三種性別所指事物的性別而表示。例如:"那個持戒具德的女人。母親那古羅,具足八法的婦女身壞命終后往生可意天眾中。有信的男人,有信的家族,調伏的心能帶來安樂。" 而"seyya"(更好)這個詞,通常以o結尾時適合三種性別,因為它保持同一形式。如何呢?"有智慧的敵人更好。這樣的供養更好。活一天更好。" "依法而無所得, 以及非法所得; 依法無所得好, 勝過非法得。 愚者的名聲,及智者的無名; 智者無名更好,非愚者名聲。 愚者的讚歎,及智者的呵責; 智者呵責更好,勝過愚者贊。 欲樂所生樂,及遠離所生苦; 遠離之苦更好,勝過欲樂樂。 非法而活命,及依法而死亡; 如法死亡更好,勝過非法生。" 如是這個"seyya"詞以o結尾時適合三種性別。有時以ā結尾時見到適合陰性,如"某些女人更勝於統治者"。而以ṃ結尾時適合中性卻是罕見的。這樣的用例你們難道沒看到嗎?這樣說時,他們將無言以對。

Sacepi te ettha evaṃ vadeyyuṃ 『『tattha tattha suttappadese aṭṭhakathādīsu ca 『mātugāmo』ti vā 『mātugāmenā』ti vā okārantapulliṅgabhāvena mātugāmasaddassa dassanato pulliṅgabhūtaṃ mātugāmasaddaṃ anapekkhitvā itthipadatthameva apekkhitvā 『『sā itthī』』ti itthīsaddena sāsaddassa sambandhaggahaṇaṃ mayaṃ sampaṭicchāma, 『orodho』ti vā 『orodhenā』ti vā okārantapulliṅgabhāvena ṭhitassa orodhasaddassa adassanato pana tumhehi vuttaṃ purimatthaṃ na sampaṭicchāmā』』ti. Tadā tesaṃ imāni vinayapāḷiyaṃ āgatapadāni dassetabbāni 『『tena kho pana samayena rājā udeno uyyāne paricāresi saddhiṃ orodhena, atha kho rañño udenassa orodho rājānaṃ udenaṃ etadavocā』』ti. Evaṃ imāni suttapadāni dassetvā suttanipātaṭṭhakathāyaṃ 『『rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchamāno』』ti vacanañca dassetvā 『『gacchatha tumhe garukulamupagantvā bhagavato saddhammassa ciraṭṭhitatthaṃ sādhukaṃ padabyañjanāni uggaṇhathā』』ti uyyojetabbā.

Idāni mātugāmasaddādīsu kiñci vinicchayaṃ vadāma – mātugāmasaddo ca orodhasaddo ca dārasaddo cāti ime itthipadatthavācakāpi samānā ekantena pulliṅgā bhavanti. Tesu dārasaddassa ekasmiṃ atthe vattamānassāpi bahuvacanakattameva saddasatthavidū icchanti, na ekavacanakattaṃ. Mayaṃ pana dārasaddassa ekasmiṃ atthe ekavacanakattaṃ, yebhuyyena pana bahuvacanakattaṃ anujānāma, bavhatthe vattabbameva natthi. Pāḷiyañhi dārasaddo yebhuyyena bahuvacanako bhavati, ekavacanako appo. Tatrime payogā –

『『Dāsā ca dāsyo anujīvino ca,

Puttā ca dārā ca mayañca sabbe;

Dhammañcarāmapparalokahetu,

Tasmā hi amhaṃ daharā na miyyare』』ti ca,

『『Yo ñātīnaṃ sakhīnaṃ vā, dāresu paṭidissati;

Sahasā sampiyāyena, taṃ jaññāvasalo itī』』ti ca,

『『Sehi dārehi』santuṭṭho, vesiyāsu padissati;

Dissati paradāresu, taṃ parābhavato mukha』』nti ca,

『『Puttesu dāresu ca yā apekkhā』』ti ca byāse, samāse pana 『『puttadārā disā pacchā, puttadārehi mattano』』ti ca evamādayo bahuvacanappayogā bahavo bhavanti.

Ekavacanappayogā pana appā. Seyyathidaṃ? 『『Garūnaṃ dāre, dhammaṃ care yopi samuñjakaṃ care, dārañca posaṃ dadamappakasmi』』nti ca,

『『Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

Dhammena dāraṃ posenti, te namassāmi mātalī』』ti ca,

『『Paradāraṃ na gaccheyyaṃ, sadārapasuto siya』』nti ca,

『『Yo icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddama』』nti ca

Evamādayo ekavacanappayogā appā.

Samāhāralakkhaṇavasena panesa dārasaddo napuṃsakaliṅgekavacanopi katthaci bhavati. 『『Ādāya puttadāraṃ. Puttadārassa saṅgaho』』iti evaṃ idha vuttappakārena liṅgañca atthañca sallakkhetvā 『『puriso purisā』』ti pavattaṃ purisasaddanayaṃ nissāya sabbesaṃ 『『bhūto bhāvako bhavo』』tiādīnaṃ bhūdhātumayānaṃ aññesañcokārantapadānaṃ nāmikapadamālāsu saddhāsampannehi kulaputtehi saddhammaṭṭhitiyā kosallamuppādetabbaṃ.

我來為您完整翻譯這段巴利文: 如果他們在這裡這樣說:"我們承認在各處經文和註釋等中見到'mātugāmo'或'mātugāmena'等以o結尾的陽性形式的mātugāma詞,而不考慮作為陽性的mātugāma詞,只考慮女性的意義而用'sā itthī'(那個女人)這個女性詞與sā詞相連。但是因為沒有見到'orodho'或'orodhena'等以o結尾的陽性形式的orodha詞,所以我們不接受你們前面所說的意思。"那時應該向他們展示這些出現在律藏的詞:"當時優填王在園中與後宮女一起遊樂,那時優填王的後宮女對優填王如是說。"這樣展示了這些經文之後,還要展示《經集註》中"有一個名叫羅摩的國王患有麻風病,被後宮女們和舞女們厭惡"這句話,然後應該勸告他們說:"你們去親近師長,爲了世尊正法的久住而好好學習詞句吧。" 現在我們來說明關於mātugāma詞等的一些判定——mātugāma詞、orodha詞和dāra詞,這些雖然都表示女性的意義,但一定是陽性。其中,文法學者認為dāra詞即使表示單一意義時也只用複數,不用單數。但我們允許dāra詞在表示單一意義時用單數,但通常用複數,在表示多數意義時就不用說了。因為在聖典中dāra詞通常是複數,單數較少。這裡是這些用例: "奴僕和婢女及隨從, 兒子和妻子和我們大家; 爲了來世而行法, 因此我們的孩子們不死。" "若對親屬或朋友,的妻子們顯示, 突然親密,當知此是卑賤者。" "不滿足於自己的妻子們,而看妓女; 看別人的妻子們,這是衰敗之門。" "對兒子妻子們的期待"等,在複合詞中則有"兒女妻子是後方,對自己的兒女妻子"等,這樣的複數用例很多。 而單數用例較少。例如:"師長的妻子、即使行乞也應行法、供養妻子雖微少"等, "在家修福德者,持戒的優婆塞; 如法養護妻子,摩多利,我禮敬他們。" "我不去他人妻,專一于自己妻。" "若人慾為男子,生生世世輪迴, 應避他人妻,如洗足避泥。" 這樣的單數用例較少。 但這個dāra詞有時依集合義的特徵而成為中性單數。如"帶著兒女妻子。照顧兒女妻子。"如是在此以所說的方式考察性別和意義,依據如"puriso purisā"(人、諸人)的人詞變化方式,有信心的善男子們應當爲了正法的久住而培養對所有"bhūto bhāvako bhavo"等由bhū詞根所造及其他以o結尾詞的名詞變化的熟練。

Kiṃ pana sabbāni okārantapadāni purisanaye sabbappakārena ekasadisāneva hutvā paviṭṭhānīti? Na paviṭṭhāni. Kānici hi okārantapadāni purisanaye sabbathā paviṭṭhāni ca honti, ekadesena paviṭṭhāni ca, kānici okārantapadāni purisanaye ekadesena paviṭṭhāni ca honti, ekadesena na paviṭṭhāni ca, kānici okārantapadāni purisanaye sabbathā appaviṭṭhāneva. Tatra katamāni kānici okārantapadāni purisanaye sabbathā paviṭṭhāni ca honti, ekadesena paviṭṭhāni ca? 『『Saro vayo ceto』』tiādīni. Saroiti hi ayaṃsaddo ususaddasaravanaakārādisaravācako ce, purisanaye sabbathā paviṭṭho. Rahadavācako ce, manogaṇapakkhikattā purisanaye ekadesena paviṭṭho. Vayoiti saddo parihānivācako ce, purisanaye sabbathā paviṭṭho. Āyukoṭṭhāsavācako ce, manogaṇapakkhikattā purisanaye ekadesena paviṭṭho. Ceto iti saddo yadi paṇṇattivācako, purisanaye sabbathā paviṭṭho. Yadi pana cittavācako, manogaṇapakkhikattā purisanaye ekadesena paviṭṭho. Manogaṇo ca nāma –

Mano vaco vayo tejo,

Tapo ceto tamo yaso;

Ayo payo siro chando,

Saro uro raho aho –

Ime soḷasa.

Idāni yathāvuttassa pākaṭīkaraṇatthaṃ manasaddādīnaṃ nāmikapadamālaṃ kathayāma –

Mano , manā. Manaṃ, mano, mane. Manasā, manena, manehi, manebhi. Manaso, manassa, manānaṃ. Manā, manasmā, manamhā, manehi, manebhi. Manaso, manassa, manānaṃ. Manasi, mane, manasmiṃ, manamhi, manesu. Bho mana, bhavanto manā.

Atha vā 『『bho manā』』iti bahuvacanampi ñeyyaṃ. Evaṃ vaco, vacā. Vacaṃ, vaco, vace. Vacasātiādinā nāmikapadamālā yojetabbā. Ahasaddassa pana bhummekavacanaṭṭhāne ahasi, ahe, ahasmiṃ, ahamhi, ahu, ahanīti yojetabbā.

Idāni rūpantaravisesadassanatthaṃ napuṃsakaliṅgassa manasaddassapi nāmikapadamālaṃ vadāma, aṭṭhāne ayaṃ kathitāti na codetabbaṃ.

Manaṃ, manāni, manā. Manaṃ, manāni, mane. Manena, manehi, manebhi. Manassa, manaso, manānaṃ. Manā, manasmā, manamhā, manehi, manebhi. Manassa, manaso, manānaṃ. Mane, manasmiṃ, manamhi, manesu. Bho mana, bhavanto manā. Atha vā 『『bho manāni, bho manā』』evampi bahuvacanaṃ veditabbaṃ. Evamuttaratrāpi nayo.

Ettha ca pulliṅgassa manasaddassa paccattakaraṇasampadānasāmibhummavacanāni mano manasā manaso manasīti rūpāni ṭhapetvā yāni sesāni, napuṃsakaliṅgassa ca manasaddassa paccattavacanāni 『『manaṃ manānī』』ti rūpāni ca, aṭṭhamyopayogavacanānaṃ 『『manaṃ manānī』』ti rūpadvayañca ṭhapetvā yāni sesāni, tāni sabbāni kamato samasamāni.

我來為您完整翻譯這段巴利文: 那麼是否所有以o結尾的詞都完全按照purisa(人)詞的方式變化呢?不是的。因為有些以o結尾的詞完全按照purisa詞變化,也有部分按照它變化;有些以o結尾的詞部分按照purisa詞變化,也有部分不按照它變化;有些以o結尾的詞完全不按照purisa詞變化。其中,哪些以o結尾的詞既完全按照purisa詞變化,也部分按照它變化呢?如"saro vayo ceto"等詞。因為這個saro詞,如果表示箭、聲音、元音等義,則完全按照purisa詞變化。如果表示湖泊義,因屬於mano(意)類詞,則部分按照purisa詞變化。vayo詞如果表示衰敗義,則完全按照purisa詞變化。如果表示年齡階段義,因屬於mano類詞,則部分按照purisa詞變化。ceto詞如果是概念表述,則完全按照purisa詞變化。但如果表示心義,因屬於mano類詞,則部分按照purisa詞變化。所謂mano類詞是: 意、語、年、火、 苦行、心、暗、名聲; 鐵、水、頭、欲、 音、胸、秘密、日—— 這十六個。 現在爲了說明上述內容,我們說明mano等詞的名詞變化表—— mano(單數主格), manā(複數主格)。manaṃ.mano.mane(賓格)。manasā.manena(單數工具格), manehi.manebhi(複數工具格)。manaso.manassa(單數屬格), manānaṃ(複數屬格)。manā.manasmā.manamhā(單數離格), manehi.manebhi(複數離格)。manaso.manassa(單數為格), manānaṃ(複數為格)。manasi.mane.manasmiṃ.manamhi(單數處格), manesu(複數處格)。bho mana(單數呼格), bhavanto manā(複數呼格)。 或者應知"bho manā"也可作複數呼格。同樣,"vaco, vacā。vacaṃ, vaco, vace。vacasā"等詞的變化表也應這樣配置。而aha(日)詞在處格單數時應配置為"ahasi, ahe, ahasmiṃ, ahamhi, ahu, ahani"。 現在爲了顯示其他形式的特點,我們也說明中性的mano詞的變化表,不應指責這是在不當之處說的。 manaṃ(單數主格), manāni.manā(複數主格)。manaṃ(單數賓格), manāni.mane(複數賓格)。manena(單數工具格), manehi.manebhi(複數工具格)。manassa.manaso(單數屬格), manānaṃ(複數屬格)。manā.manasmā.manamhā(單數離格), manehi.manebhi(複數離格)。manassa.manaso(單數為格), manānaṃ(複數為格)。mane.manasmiṃ.manamhi(單數處格), manesu(複數處格)。bho mana(單數呼格), bhavanto manā(複數呼格)。或者也應知"bho manāni, bho manā"這樣的複數形式。以下也應如是理解。 在這裡,陽性mano詞的主格、工具格、為格、處格形式"mano manasā manaso manasi"以及其餘形式,中性mano詞的主格形式"manaṃ manāni"和第八格賓格形式"manaṃ manāni"這兩個形式以及其餘形式,這些都是依次相同的。

Keci okāranto manoiti saddo napuṃsakaliṅgoti vadanti, te vattabbā – yadi so napuṃsakaliṅgo siyā, tassadisehi vaco vayotiādisaddehipi napuṃsakaliṅgeheva bhavitabbaṃ, na 『『te napuṃsakaliṅgā』』ti garū vadanti, 『『pulliṅgā』』icceva vadanti. Yasmā ca pāḷiyaṃ 『『kāyo anicco; mano anicco』』ti ca 『『kāyo dukkho, mano dukkho』』ti ca 『『nicco vā anicco vāti anicco bhante』』ti ca evamādayo pulliṅgappayogā bahavo diṭṭhā. Tena ñāyati manosaddo ekantena pulliṅgoti. Yadi pana napuṃsakaliṅgosiyā, 『『anicco dukkho』』ti evamādīni taṃsamānādhikaraṇāni anekapadasatānipi napuṃsakaliṅgāneva siyuṃ. Na hi tāni napuṃsakaliṅgāni, atha kho abhidheyyaliṅgānuvattakāni vāccaliṅgāni. Evaṃ manosaddassa pulliṅgatā paccetabbāti, sace manosaddo napuṃsakaliṅgo na hoti, kathaṃ 『『manānī』』ti napuṃsakarūpaṃ dissatīti? Saccaṃ 『『manānī』』ti napuṃsakaliṅgameva, tathāpi manogaṇe pamukhabhāvena gahitassokārantassa manasaddassa rūpaṃ na hoti. Atha kiñcarahīti ce? Cittasaddena samānaliṅgassa samānasutittepi manogaṇe apariyāpannassa niggahītantasseva manasaddassa rūpaṃ. Manasaddo hi punnapuṃsakavasena dvidhā bhijjati 『『mano manaṃ』』iti yathā 『『ajjavoajjava』』nti. 『『Mano ce nappadussati. Santaṃ tassa manaṃ hotī』』ti hi pāḷi. Yadi ca so manosaddo napuṃsakaliṅgo na hoti.

我來為您完整翻譯這段巴利文: 有些人說以o結尾的mano詞是中性的,對他們應該這樣說——如果它是中性的,那麼與它類似的vaco(語)、vayo(年)等詞也應該是中性的,但師長們不說"它們是中性的",而只說"是陽性的"。又因為在聖典中見到很多陽性用例,如"身無常;意無常"、"身是苦,意是苦"、"常還是無常呢?世尊,是無常"等。由此可知mano詞一定是陽性。如果它是中性的話,那麼"無常、苦"等作為它的同格語的數百個詞也都應該是中性的。但是這些詞不是中性的,而是隨所表示的性別而變化的詞性。這樣應該承認mano詞是陽性的。 如果mano詞不是中性的,那為什麼會看到"manāni"這樣的中性形式呢?確實,"manāni"是中性的,但這不是在mano類詞中作為首要詞而取的以o結尾的mano詞的形式。那麼是什麼呢?是雖然與citta(心)詞同性同音但不屬於mano類詞的以niggahīta(鼻音)結尾的mana詞的形式。因為mana詞依據陽性和中性而分為兩種:"mano manaṃ",就像"ajjavo ajjavaṃ"(正直)一樣。如經文說:"如果意不污染。他的意是寂靜的。"如果這個mano詞不是中性的。

『『Garu cetiyapabbatavattaniyā,

Pamadā pamadā pamadā vimadaṃ;

Samaṇaṃ sunisamma akā hasitaṃ,

Patitaṃ asubhesu munissa mano』』ti

Ettha manosaddena samānādhikaraṇo 『『patita』』nti saddo napuṃsakaliṅgabhāvena kasmā sannihito. Yasmā ca samānādhikaraṇapadaṃ napuṃsakaliṅgabhāvena sannihitaṃ, tasmā saddantarasannidhānavasena manosaddo napuṃsakaliṅgoti ñāyatīti? Tanna, samānādhikaraṇapadassa sabbattha liṅgavisesājotanato. Yadi hi samānādhikaraṇapadaṃ sabbattha liṅgavisesaṃ joteyya, 『『cattāro indriyānī』』ti etthāpi 『『cattāro』』ti padaṃ indriyasaddassa pulliṅgattaṃ kareyya, na ca kātuṃ sakkoti. Indriyasaddo hi ekantena napuṃsakaliṅgo. Yadi tumhe 『『patita』』nti samānādhikaraṇapadaṃ nissāya manosaddassa napuṃsakaliṅgattamicchatha, 『『cattāro indriyānī』』ti etthapi 『『cattāro』』ti samānādhikaraṇapadaṃ nissāya indriyasaddassa pulliṅgattaṃ icchathāti. Na mayaṃ bho indriyasaddassa pulliṅgattaṃ icchāma, atha kho napuṃsakaliṅgattaṃyeva icchāma, 『『cattāro』』ti padaṃ liṅgavipallāsavasena ṭhitattā 『『cattārī』』ti gaṇhāma, tasmā 『『cattāri indriyānī』』ti atthaṃ dhāremāti. Yadi evaṃ 『『patitaṃ asubhesu munissa mano』』ti etthāpi 『『patita』』nti padaṃ liṅgavipallāsavasena ṭhitanti mantvā 『『patito』』ti atthaṃ dhārethāti. Na dhārema ettha liṅgavipallāsassa anicchitabbato. Yadi hi manosaddo pulliṅgo siyā, taṃsamānādhikaraṇapadaṃ 『『patito』』ti vattabbaṃ siyā. Kimācariyo evaṃ vattuṃ na jāni, jānamāno eva so 『『patito』』ti nāvoca, 『『patita』』nti panāvoca, tena ñāyati 『『manosaddo napuṃsakaliṅgo』』ti. Mā tumhe evaṃ vadetha, samānādhikaraṇapadaṃ nāma katthaci padhānaliṅgamanuvattati, katthaci nānuvattati, tasmā na taṃ liṅgavisesajotane ekantato pamāṇaṃ. 『『Mātugāmo, orodho, āvuso visākha, ehi visākhe, cittāni aṭṭhīnī』』ti evamādirūpavisesoyeva pamāṇaṃ. Yadi samānādhikaraṇapadeyeva liṅgaviseso adhigantabbo siyā, 『『cattāro ca mahābhūtā』』tiādīsu liṅgavavatthānaṃ na siyā. Yasmā evamādīsupi ṭhānesu liṅgavavatthānaṃ hotiyeva. Kathaṃ? 『『Cattāro』』ti pulliṅgaṃ 『『mahābhūtā』』ti napuṃsakanti, tasmā 『『patitaṃ asubhesu munissa mano』』ti etthāpi 『『patita』』nti napuṃsakaliṅgaṃ 『『mano』』ti pulliṅganti vavatthānaṃ bhavatīti. Idaṃ sutvā te tuṇhī bhavissanti. Tato tesaṃ tuṇhībhūtānaṃ idaṃ vattabbaṃ – yasmā manogaṇe pavattānaṃ padānaṃ samānādhikaraṇapadāni katthaci napuṃsakavasena yojetabbāni, tasmā manogaṇe pamukhassa manosaddassapi samānādhikaraṇapadāni katthaci napuṃsakavasena yojitāni. Tathā hi pubbācariyā 『『saddhammatejavihataṃ vilayaṃ khaṇena, veneyyasattahadayesu tamo』payāti. Dukkhaṃ vaco etasminti dubbaco. Avanataṃ siro yassa soyaṃ avaṃsiro, appakaṃ rāgādi rajo yesaṃ paññāmaye akkhimhi te apparajakkhā』』tiādinā saddaracanaṃ kubbiṃsu, na pana tehi vaco siro rajosaddādīnaṃ napuṃsakaliṅgattaṃ vibhāvetuṃ īdisī saddaracanā katā, atha kho siromanosaddānaṃ manogaṇe pavattānaṃ pulliṅgasaddānaṃ katthacipi īdisānipi liṅgavipallāsavasena ṭhitāni samānādhikaraṇapadāni hontīti paresaṃ jānāpanādhippāyavatiyā anukampāya viracitā.

『『Garu cetiyapabbatavattaniyā,

Pamadā pamadā pamadā vimadaṃ;

Samaṇaṃ sunisamma akā hasitaṃ,

Patitaṃ asubhesu munissa mano』』ti

Ettha manosaddena samānādhikaraṇo 『『patita』』nti saddo napuṃsakaliṅgabhāvena kasmā sannihito. Yasmā ca samānādhikaraṇapadaṃ napuṃsakaliṅgabhāvena sannihitaṃ, tasmā saddantarasannidhānavasena manosaddo napuṃsakaliṅgoti ñāyatīti? Tanna, samānādhikaraṇapadassa sabbattha liṅgavisesājotanato. Yadi hi samānādhikaraṇapadaṃ sabbattha liṅgavisesaṃ joteyya, 『『cattāro indriyānī』』ti etthāpi 『『cattāro』』ti padaṃ indriyasaddassa pulliṅgattaṃ kareyya, na ca kātuṃ sakkoti. Indriyasaddo hi ekantena napuṃsakaliṅgo. Yadi tumhe 『『patita』』nti samānādhikaraṇapadaṃ nissāya manosaddassa napuṃsakaliṅgattamicchatha, 『『cattāro indriyānī』』ti etthapi 『『cattāro』』ti samānādhikaraṇapadaṃ nissāya indriyasaddassa pulliṅgattaṃ icchathāti. Na mayaṃ bho indriyasaddassa pulliṅgattaṃ icchāma, atha kho napuṃsakaliṅgattaṃyeva icchāma, 『『cattāro』』ti padaṃ liṅgavipallāsavasena ṭhitattā 『『cattārī』』ti gaṇhāma, tasmā 『『cattāri indriyānī』』ti atthaṃ dhāremāti. Yadi evaṃ 『『patitaṃ asubhesu munissa mano』』ti etthāpi 『『patita』』nti padaṃ liṅgavipallāsavasena ṭhitanti mantvā 『『patito』』ti atthaṃ dhārethāti. Na dhārema ettha liṅgavipallāsassa anicchitabbato. Yadi hi manosaddo pulliṅgo siyā, taṃsamānādhikaraṇapadaṃ 『『patito』』ti vattabbaṃ siyā. Kimācariyo evaṃ vattuṃ na jāni, jānamāno eva so 『『patito』』ti nāvoca, 『『patita』』nti panāvoca, tena ñāyati 『『manosaddo napuṃsakaliṅgo』』ti. Mā tumhe evaṃ vadetha, samānādhikaraṇapadaṃ nāma katthaci padhānaliṅgamanuvattati, katthaci nānuvattati, tasmā na taṃ liṅgavisesajotane ekantato pamāṇaṃ. 『『Mātugāmo, orodho, āvuso visākha, ehi visākhe, cittāni aṭṭhīnī』』ti evamādirūpavisesoyeva pamāṇaṃ. Yadi samānādhikaraṇapadeyeva liṅgaviseso adhigantabbo siyā, 『『cattāro ca mahābhūtā』』tiādīsu liṅgavavatthānaṃ na siyā. Yasmā evamādīsupi ṭhānesu liṅgavavatthānaṃ hotiyeva. Kathaṃ? 『『Cattāro』』ti pulliṅgaṃ 『『mahābhūtā』』ti napuṃsakanti, tasmā 『『patitaṃ asubhesu munissa mano』』ti etthāpi 『『patita』』nti napuṃsakaliṅgaṃ 『『mano』』ti pulliṅganti vavatthānaṃ bhavatīti. Idaṃ sutvā te tuṇhī bhavissanti. Tato tesaṃ tuṇhībhūtānaṃ idaṃ vattabbaṃ – yasmā manogaṇe pavattānaṃ padānaṃ samānādhikaraṇapadāni katthaci napuṃsakavasena yojetabbāni, tasmā manogaṇe pamukhassa manosaddassapi samānādhikaraṇapadāni katthaci napuṃsakavasena yojitāni. Tathā hi pubbācariyā 『『saddhammatejavihataṃ vilayaṃ khaṇena, veneyyasattahadayesu tamo』payāti. Dukkhaṃ vaco etasminti dubbaco. Avanataṃ siro yassa soyaṃ avaṃsiro, appakaṃ rāgādi rajo yesaṃ paññāmaye akkhimhi te apparajakkhā』』tiādinā saddaracanaṃ kubbiṃsu, na pana tehi vaco siro rajosaddādīnaṃ napuṃsakaliṅgattaṃ vibhāvetuṃ īdisī saddaracanā katā, atha kho siromanosaddānaṃ manogaṇe pavattānaṃ pulliṅgasaddānaṃ katthacipi īdisānipi liṅgavipallāsavasena ṭhitāni samānādhikaraṇapadāni hontīti paresaṃ jānāpanādhippāyavatiyā anukampāya viracitā.

以下是巴利文的完整中文直譯: 在塞提亞山寺(Cetiyapabbata)的師長啊, 放逸的少女、放逸的少女、放逸的少女產生了不放逸; 仔細觀察沙門后露出了微笑, 聖者的心落入了不凈(觀)中。 在這裡,為什麼與"mano"(心)一詞同格的"patita"(落入)一詞用中性形式出現?由於同格詞用中性形式出現,所以是否可以通過其他詞的臨近關係而得知"mano"一詞是中性的呢?這是不正確的,因為同格詞並非在所有場合都表示性別特徵。如果同格詞在所有場合都表示性別特徵的話,那麼在"cattāro indriyānī"(四根)這樣的例子中,"cattāro"(四)一詞就會使"indriya"(根)成為陽性,但實際上並不能這樣。因為"indriya"一詞必定是中性的。 如果你們依據同格詞"patita"而主張"mano"一詞是中性的話,那麼在"cattāro indriyānī"中,你們也應該依據同格詞"cattāro"而主張"indriya"一詞是陽性的。 "先生,我們並不主張'indriya'一詞是陽性,而是主張它就是中性。由於'cattāro'一詞是通過性別變化而成立的,所以我們取'cattārī',因此我們理解為'cattāri indriyānī'的意思。" "如果是這樣的話,那麼在'patitaṃ asubhesu munissa mano'中,你們也應該認為'patita'一詞是通過性別變化而成立的,並且理解為'patito'的意思。" "我們不這樣理解,因為在這裡不應該有性別變化。如果'mano'一詞是陽性的話,它的同格詞就應該說成'patito'。老師為什麼不知道這樣說呢?他明明知道卻沒有說'patito',而是說了'patita',由此可知'mano'一詞是中性的。" "你們不要這樣說。同格詞有時遵循主要詞的性別,有時不遵循,因此它在表示性別特徵時並不是絕對的標準。像'mātugāmo'(女人)、'orodho'(後宮)、'āvuso visākha'(朋友毗舍佉)、'ehi visākhe'(來吧,毗舍佉)、'cittāni aṭṭhīnī'(心與骨)等這樣的特殊形式才是標準。如果僅從同格詞就能確定性別的話,那麼在'cattāro ca mahābhūtā'(四大元素)等例子中就不會有性別區分。但是在這樣的場合中確實存在性別區分。怎麼區分呢?'cattāro'是陽性,'mahābhūtā'是中性。因此在'patitaṃ asubhesu munissa mano'中,'patita'是中性,'mano'是陽性,這樣的區分是成立的。" 聽到這些,他們就會保持沉默。然後對這些保持沉默的人應該這樣說:由於在mano詞組中出現的詞的同格詞有時要用中性形式連線,所以mano詞組中最主要的mano一詞的同格詞有時也用中性形式連線。確實如此,古代論師們造作了這樣的詞形變化:"saddhammatejavihataṃ vilayaṃ khaṇena"(正法之光碟機散剎那間的消失)、"veneyyasattahadayesu tamo'payāti"(在應當教化眾生的心中黑暗消失)、"dukkhaṃ vaco etasminti dubbaco"(難以言說故稱為難說)、"avanataṃ siro yassa soyaṃ avaṃsiro"(其頭低垂者即是低頭者)、"appakaṃ rāgādi rajo yesaṃ paññāmaye akkhimhi te apparajakkhā"(在慧眼中貪等塵垢微少的人稱為微塵者)等等。他們創作這樣的詞形變化,並不是爲了顯示vaco(言語)、siro(頭)、rajo(塵垢)等詞是中性的,而是出於憐憫,爲了讓他人知道屬於mano詞組的siro、mano等陽性詞在某些場合也可以有這樣的性別變化形式的同格詞。

Etthāpi tumhākaṃ matena manosaddassa napuṃsakaliṅgatte sati vaco siro iccādayopi napuṃsakaliṅgattamāpajjanti napuṃsakaliṅgavasena samānādhikaraṇapadānaṃ niddiṭṭhattā. Kiṃ panetesampi napuṃsakaliṅgattaṃ icchathāti. Addhā te idampi sutvā nibbeṭhetumasakkontā tuṇhī bhavissanti. Kiñcāpi te aññaṃ gahetabbakāraṇaṃ apassantā evaṃ vadeyyuṃ 『『yadi bho mano saddo napuṃsakaliṅgona hoti, kasmā veyyākaraṇā 『manosaddo napuṃsakaliṅgo』ti vadantī』』ti? Te vattabbā – yadi tumhe veyyākaraṇamataṃ gahetvā manosaddassa napuṃsakaliṅgattaṃ rocetha, nanu bhagavāyeva loke asadiso mahāveyyākaraṇo mahāpuriso visārado parappavādamaddano. Bhagavantañhi padakā veyyākaraṇā ambaṭṭhamāṇavapokkharasātisoṇadaṇḍādayo ca brāhmaṇā saccakanigaṇṭhādayo ca paribbājakā vādena na sampāpuṇiṃsu, aññadatthu bhagavāyeva mattavāraṇagaṇamajjhe kesarasīho viya asambhīto nesaṃ nesaṃ vādaṃ maddesi, mahante ca ne atthe patiṭṭhāpesi, evaṃvidhena bhagavatā vohārakusalena yasmā 『『kāyo anicco』』ti ca 『『kāyo dukkho, mano anicco, mano dukkho』』ti ca evamādinā vuttā manosaddassa pulliṅgabhāvasūcanikā bahū pāḷiyo dissanti, tasmā manosaddo pulliṅgoyevāti sārato paccetabboti. Evaṃ vuttā te niruttarā appaṭibhānā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyissanti.

Idāni sarasaddādīnaṃ nāmikapadamālā visesato vuccate –

Saro, sarā. Saraṃ, sare. Sarena, sarehi, sarebhi. Sarassa, sarānaṃ. Sarā, sarasmā, saramhā, sarehi, sarebhi. Sarassa, sarānaṃ. Sare, sarasmiṃ, saramhi, saresu. Bho sara, bhavanto sarā.

Ayaṃ purisanaye sabbathā paviṭṭhassa ususaddasaravanaakārādisaravācakassa sarasaddassa nāmikapadamālā.

Ayaṃ pana purisanaye ekadesena paviṭṭhassa manogaṇapakkhikassa rahadavācakassa sarasaddassa nāmikapadamālā –

Saro, sarā. Saraṃ, saro, sare. Sarasā, sarena, sarehi, sarebhi. Saraso, sarassa, sarānaṃ. Sarā, sarasmā, saramhā, sarehi, sarebhi. Saraso, sarassa, sarānaṃ. Sarasi, sare, sarasmiṃ, saramhi, saresu. Bho sara, bhavanto sarā, bho sarā iti vā.

Vayo, vayā. Vayaṃ, vaye. Vayena, vayehi, vayebhīti purisanayena ñe yyo. Ayaṃ purisanaye sabbathā paviṭṭhassa parihānivācakassa vayasaddassa nāmikapadamālā.

Ayaṃ pana purisanaye ekadesena paviṭṭhassa manogaṇapakkhikassa āyukoṭṭhāsavācakassa vayasaddassa nāmikapadamālā – vayo, vayā. Vayaṃ, vayo, vaye. Vayasā, vayena, vayehi, vayebhīti mananayena ñeyyo. Tassa ceto paṭissosi, araññe luddagocaro. Cetā haniṃsu vedabbaṃ.

Ceto, cetā. Cetaṃ, cete. Cetena, cetehi, cetebhīti purisanayena ñeyyo. Ayaṃ purisanaye sabbathā paviṭṭhassa paṇṇattivācakassa cetasaddassa nāmikapadamālā.

這是完整的中文直譯: 按照你們的觀點,如果"mano"一詞是中性的話,那麼"vaco"(言語)、"siro"(頭)等詞也會因為它們的同格詞是以中性形式表示的而成為中性詞。你們是否也認為這些詞是中性的呢?確實,他們聽到這個后將無法解釋而保持沉默。 雖然他們看不到其他可取的理由,可能會這樣說:"先生,如果'mano'一詞不是中性的,為什麼語法學家們說'mano一詞是中性的'呢?"應該對他們說:如果你們接受語法學家的觀點而贊同"mano"一詞是中性的,那麼世尊難道不是世間無與倫比的大語法學家、大丈夫、善辯者、能摧毀他論者嗎?因為精通詞句的語法學家們、安巴德學童、波卡拉沙提、蘇那丹德等婆羅門以及薩遮迦尼乾子等遊行者都無法在辯論中勝過世尊,相反地,世尊就像在發情象群中的獅子一樣無所畏懼地摧毀了他們各自的論點,並使他們確立在重大的義理上。由如此善巧于言說的世尊所說的許多經典中,可以看到像"身是無常的"、"身是苦的,心是無常的,心是苦的"等表明"mano"一詞是陽性的用例,因此應當確信"mano"一詞就是陽性的。當這樣說時,他們將無言以對,失去辯才,羞愧難當,垂頭喪氣,低頭沉思。 現在特別說明"sara"等詞的名詞變化範式: sara(箭.音),sara們。sara,sara們。以sara,以sara們。屬於sara,屬於sara們。從sara,從sara們。屬於sara,屬於sara們。在sara,在sara們。噢sara,噢sara們。 這是完全按照陽性規則變化的、表示箭或元音的"sara"一詞的名詞變化範式。 這是部分按照陽性規則變化的、屬於mano詞組的、表示池塘的"sara"一詞的名詞變化範式: sara,sara們。sara,sara們。以sara,以sara們。屬於sara,屬於sara們。從sara,從sara們。屬於sara,屬於sara們。在sara,在sara們。噢sara,噢sara們,或者說噢sara們。 vaya(衰退),vaya們。vaya,vaya們。以vaya,以vaya們,應當按照陽性規則理解。這是完全按照陽性規則變化的、表示衰退的"vaya"一詞的名詞變化範式。 這是部分按照陽性規則變化的、屬於mano詞組的、表示年齡階段的"vaya"一詞的名詞變化範式:vaya,vaya們。vaya,vaya們。以vaya,以vaya們,應當按照mano的規則理解。他迴應了那個心,在林中的獵人行境。心們殺害了吠陀婆。 ceta(名號),ceta們。ceta,ceta們。以ceta,以ceta們,應當按照陽性規則理解。這是完全按照陽性規則變化的、表示名號的"ceta"一詞的名詞變化範式。

Ayaṃ pana purisanaye ekadesena paviṭṭhassa cittavācakassa cetasaddassa nāmikapadamālā – ceto, cetā. Cetaṃ, ceto, cete. Cetasā, cetena, cetehi, cetebhīti mananayena ñeyyo. Yaso kulaputto, yasaṃ kulaputtaṃ, yasena kulaputtenāti ekavacanavasena purisanayena yojetabbā, ekavacanaputhuvacanavasena vā. Evaṃ kānici okārantapadāni purisanaye sabbathā paviṭṭhāni ca honti, ekadesena paviṭṭhāni cāti iminā nayena sabbapadāni paññācakkhunā upaparikkhitvā viseso veditabbo. Avisesaññuno hi evamādivibhāgaṃ ajānantā yaṃ vā taṃ vā byañjanaṃ ropentā yathādhippetaṃ atthaṃ virādhenti, tasmā yo ettha amhehi pakāsito vibhāgo, so saddhāsampannehi kulaputtehi sakkaccamuggahetabbo. Katamāni kānici okārantapadāni purisanaye ekadesena paviṭṭhāni ca ekadesena na paviṭṭhāni ca? Mano vaco tejosaddādayo ceva ayyasaddo ca, tatra manasaddādīnaṃ nāmikapadamālā heṭṭhā vibhāvitā.

Ayyasaddassa pana nāmikapadamālāyaṃ 『『ayyo, ayyā. Ayyaṃ, ayye』』ti purisanayena vatvā ālapanaṭṭhāne 『『bho ayya, bho ayyo』』ti dve ekavacanāni, 『『bhavanto ayyā, bhavanto ayyo』』ti dve bahuvacanāni ca vattabbāni. Ettha ayyo iti saddo paccattavacanabhāve ekavacanaṃ, ālapanavacanabhāve ekavacanañceva bahuvacanañca. Tatrime payogā 『『ayyo kira sāgato ambatitthikena nāgena saṅgāmesi, pivatu bhante ayyo sāgato kāpotikaṃ pasanna』』nti evamādīni ayyosaddassa paccattekavacanappayogāni, 『『atha kho sā itthī taṃ purisaṃ etadavoca 『nāyyo so bhikkhu maṃ nippāṭesi, apica ahameva tena bhikkhunā gacchāmi, akārako so bhikkhu, gaccha khamāpehī』ti』』 evamādīni ayyosaddassa ālapanekavacanappayogāni, 『『etha』yyo rājavasatiṃ, nisīditvā suṇātha me. Etha mayaṃ ayyo samaṇesu sakyaputtiyesu pabbajissāmā』』ti evamādīni ayyosaddassa ālapanabahuvacanappayogāni. Bhavati catra –

Ayyo iti ayaṃ saddo, paccattekavaco bhave;

Ālapane bahuvaco, bhave ekavacopi ca –

Evaṃ kānici okārantapadāni purisanaye ekadesena paviṭṭhāni ca honti ekadesena na paviṭṭhāni ca.

Katamāni kānici okārantapadāni purisanaye sabbathā appaviṭṭhāni? Gosaddoyeva. Gosaddassa hi ayaṃ nāmikapadamālā –

Go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo. Gāvena, gavena, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāvā, gāvasmā, gāvamhā, gavā, gavasmā, gavamhā, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāve, gāvasmiṃ, gāvamhi, gave, gavasmiṃ , gavamhi, gāvesu, gavesu, gosu. Bho go, bhavanto gāvo, gavo. Ayaṃ purisanaye sabbathā appaviṭṭhassa gosaddassa nāmikapadamālā.

Nanu ca bho gosaddo attanā sambhūtagoṇasaddamālāvasena purisanaye ekadesena paviṭṭho ceva ekadesena na paviṭṭho cāti? Saccaṃ. Goṇasaddo gosaddavasena sambhūtopi 『『vatticchānupubbikā saddapaṭipattī』』ti vacanato gosaddato visuṃ amhehi gahetvā purisanaye pakkhitto. Tassa hi visuṃ gahaṇe yutti dissati syādīsu ekākāreneva tiṭṭhanato, tasmā gosaddato sambhūtampi goṇasaddaṃ anapekkhitvā suddhaṃ gosaddameva gahetvā purisanaye sabbathā gosaddassa appaviṭṭhatā vuttā.

這是完整的中文直譯: 這是部分按照陽性規則變化的、表示心的"ceta"一詞的名詞變化範式:ceta,ceta們。ceta,ceta們。以ceta,以ceta們,應當按照mano的規則理解。耶舍善男子,耶舍善男子,以耶舍善男子,應當按照陽性規則用單數形式連線,或者用單數和複數形式連線。 這樣,有些以o結尾的詞完全按照陽性規則變化,有些部分按照陽性規則變化,應當以這種方式用慧眼觀察所有詞的特殊情況。因為不懂得特殊性的人不知道這樣的區分,隨意新增輔音字母,就會違背所要表達的意思,所以我們在這裡闡明的區分應當被具有信心的善男子們恭敬地學習。 哪些以o結尾的詞是部分按照陽性規則變化和部分不按陽性規則變化的呢?mano(心)、vaco(語)、tejo(火)等詞以及ayya(尊者)一詞,其中mano等詞的名詞變化範式已在前面說明。 關於ayya一詞的名詞變化範式,在說完"ayyo,ayyā。ayyaṃ,ayye"這樣的陽性規則后,在呼格位置應當說"bho ayya,bho ayyo"這兩個單數形式,以及"bhavanto ayyā,bhavanto ayyo"這兩個複數形式。在這裡,ayyo這個詞在主格時是單數,在呼格時既是單數也是複數。這些是相關的用例:"據說尊者娑竭多與安巴提提卡龍戰鬥,請尊者娑竭多飲用清澈的迦波提迦酒"等是ayyo一詞的主格單數用例,"然後那個女人對那個男人這樣說:'尊者,那個比丘沒有侵犯我,而是我要跟隨那個比丘,那個比丘沒有做錯什麼,去向他請求原諒吧'"等是ayyo一詞的呼格單數用例,"來吧,諸位尊者到王宮,坐下聽我說。來吧,我們諸位尊者要在釋迦子沙門中出家"等是ayyo一詞的呼格複數用例。在這裡有: ayyo這個詞,在主格時是單數; 在呼格時是複數,也可以是單數。 這樣,有些以o結尾的詞是部分按照陽性規則變化和部分不按陽性規則變化的。 哪些以o結尾的詞完全不按照陽性規則變化呢?只有go(牛)一詞。go一詞的名詞變化範式是這樣的: go,gāvo,gavo。gāvuṃ,gāvaṃ,gavaṃ,gāvo,gavo。以gāvena,以gavena,以gohi,以gobhi。屬於gāvassa,屬於gavassa,屬於gavaṃ,屬於gunnaṃ,屬於gonaṃ。從gāvā,從gāvasmā,從gāvamhā,從gavā,從gavasmā,從gavamhā,從gohi,從gobhi。屬於gāvassa,屬於gavassa,屬於gavaṃ,屬於gunnaṃ,屬於gonaṃ。在gāve,在gāvasmiṃ,在gāvamhi,在gave,在gavasmiṃ,在gavamhi,在gāvesu,在gavesu,在gosu。噢go,噢gāvo們,噢gavo們。這是完全不按照陽性規則變化的go一詞的名詞變化範式。 "先生,難道go一詞不是通過由它產生的goṇa一詞的變化範式而部分按照陽性規則變化和部分不按陽性規則變化的嗎?"確實如此。雖然goṇa一詞是由go一詞產生的,但根據"詞的確立遵循意願和順序"這一說法,我們把它從go一詞分開,放入陽性規則中。因為在分開處理時可以看到合理性,因為它在語尾變化時只採用一種形式,所以雖然goṇa一詞是從go一詞產生的,我們不考慮它,只取純粹的go一詞,說go一詞完全不按照陽性規則變化。

Nanu ca bho paccattavacanabhūto goiti saddo purisoti saddena sadisattā purisanaye ekadesena paviṭṭhoti? Tanna, gosaddo hi niccamokāranto, na purisasaddādayo viya paṭhamaṃ akārantabhāve ṭhatvā pacchā paṭiladdhokārantaṭṭho. Teneva hi paccattavacanaṭṭhānepi ālapanavacanaṭṭhānepi goicceva tiṭṭhati. Yadi paccattavacanattaṃ paṭicca gosaddassa purisanaye ekadesena paviṭṭhatā icchitabbā, 『『kānici okārantapadānī』』ti evaṃ vuttā okārantakathā kamatthaṃ dīpeyya, nipphalāva sā kathā siyā, tasmā amhehi yathāvutto nayoyeva āyasmantehi manasi kātabbo. Evaṃ gosaddassa purisanaye sabbathā appaviṭṭhatā daṭṭhabbā.

Kecettha evaṃ puccheyyuṃ 『『gosaddassa tāva 『go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ』 iccādinā nayena purisanaye sabbathā appaviṭṭhatā amhehi ñātā, jaraggava puṅgavādisaddā pana kutra naye paviṭṭhā』』ti? Tesaṃ evaṃ byākātabbaṃ 『『jaraggava puṅgavādisaddā sabbathāpi purisanaye paviṭṭhā』』ti. Tathā hi tesaṃ gosaddato ayaṃ viseso, jaranto ca so go cāti jaraggavo. Ettha nakāralopo takārassa ca gakārattaṃ bhavati samāsapadattā, samāse ca simhi pare gosaddassokārassa avādeso labbhati, tasmā pāḷiyaṃ 『『visāṇena jaraggavo』』ti ekavacanarūpaṃ dissati. Tathā hi aññattha anupapadattā gavoiti bahuvacanapadaṃyeva dissati. Idha pana sopapadattā samāsapadabhāvamāgamma 『『jaraggavo』』ti ekavacanapadaṃyeva dissati. Tathā hi jaraggavoti ettha jarantā ca te gavo cāti evaṃ bahuvacanavasena nibbacanīyatā na labbhati lokasaṅketavasena ekasmiṃ atthe nirūḷhattāti. 『『Jaraggavo, jaraggavā. Jaraggavaṃ, jaraggave. Jaraggavenā』』ti purisanayena nāmikapadamālā yojetabbā. Esa nayo puṅgavo sakyapuṅgavotiādīsupi.

Tatra puṅgavoti gunnaṃ yūthapati nisabhasaṅkhāto usabho. Yo pāḷiyaṃ 『『muhuttajātova yathā gavaṃpati, samehi pādehi phusī vasundhara』』nti ca 『『gavañce taramānānaṃ, ujuṃ gacchati puṅgavo』』ti ca āgato. Īdisesu pana ṭhānesu keci 『『pumā ca so go cāti puṅgavo』』ti vacanatthaṃ bhaṇanti. Mayaṃ pana padhāne nirūḷho ayaṃ saddoti vacanatthaṃ na bhaṇāma. Na hi puṅkokilotiādisaddānaṃ kokilādīnaṃ pumbhāvappakāsanamatte samatthatā viya imassa pumbhāvappakāsanamatte samatthatā sambhavati, atha kho padhānabhāvappakāsane ca samatthatā sambhavati. Tena 『『sakyapuṅgavo』』tiādīsu nisabhasaṅkhāto puṅgavo viyāti puṅgavo, sakyānaṃ, sakyesu vā puṅgavo sakyapuṅgavotiādinā samāsapadattho gahetabbo. Atha vā uttarapadatte ṭhitānaṃ sīhabyagghanāgādisaddānaṃ seṭṭhavācakattā 『『sakyapuṅgavo』』tiādīnaṃ 『『sakyaseṭṭho』』tiādinā attho gahetabbo. Iti sabbathāpi purisanaye pavattanato jaraggava puṅgavādisaddānaṃ gosaddassa padamālato visadisapadamālatā vavatthapetabbā. Gosaddassa pana purisanaye sabbathā appaviṭṭhatā ca vavatthapetabbā.

Nanu ca bho paccattavacanabhūto goiti saddo purisoti saddena sadisattā purisanaye ekadesena paviṭṭhoti? Tanna, gosaddo hi niccamokāranto, na purisasaddādayo viya paṭhamaṃ akārantabhāve ṭhatvā pacchā paṭiladdhokārantaṭṭho. Teneva hi paccattavacanaṭṭhānepi ālapanavacanaṭṭhānepi goicceva tiṭṭhati. Yadi paccattavacanattaṃ paṭicca gosaddassa purisanaye ekadesena paviṭṭhatā icchitabbā, 『『kānici okārantapadānī』』ti evaṃ vuttā okārantakathā kamatthaṃ dīpeyya, nipphalāva sā kathā siyā, tasmā amhehi yathāvutto nayoyeva āyasmantehi manasi kātabbo. Evaṃ gosaddassa purisanaye sabbathā appaviṭṭhatā daṭṭhabbā.

Kecettha evaṃ puccheyyuṃ 『『gosaddassa tāva 『go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ』 iccādinā nayena purisanaye sabbathā appaviṭṭhatā amhehi ñātā, jaraggava puṅgavādisaddā pana kutra naye paviṭṭhā』』ti? Tesaṃ evaṃ byākātabbaṃ 『『jaraggava puṅgavādisaddā sabbathāpi purisanaye paviṭṭhā』』ti. Tathā hi tesaṃ gosaddato ayaṃ viseso, jaranto ca so go cāti jaraggavo. Ettha nakāralopo takārassa ca gakārattaṃ bhavati samāsapadattā, samāse ca simhi pare gosaddassokārassa avādeso labbhati, tasmā pāḷiyaṃ 『『visāṇena jaraggavo』』ti ekavacanarūpaṃ dissati. Tathā hi aññattha anupapadattā gavoiti bahuvacanapadaṃyeva dissati. Idha pana sopapadattā samāsapadabhāvamāgamma 『『jaraggavo』』ti ekavacanapadaṃyeva dissati. Tathā hi jaraggavoti ettha jarantā ca te gavo cāti evaṃ bahuvacanavasena nibbacanīyatā na labbhati lokasaṅketavasena ekasmiṃ atthe nirūḷhattāti. 『『Jaraggavo, jaraggavā. Jaraggavaṃ, jaraggave. Jaraggavenā』』ti purisanayena nāmikapadamālā yojetabbā. Esa nayo puṅgavo sakyapuṅgavotiādīsupi.

Tatra puṅgavoti gunnaṃ yūthapati nisabhasaṅkhāto usabho. Yo pāḷiyaṃ 『『muhuttajātova yathā gavaṃpati, samehi pādehi phusī vasundhara』』nti ca 『『gavañce taramānānaṃ, ujuṃ gacchati puṅgavo』』ti ca āgato. Īdisesu pana ṭhānesu keci 『『pumā ca so go cāti puṅgavo』』ti vacanatthaṃ bhaṇanti. Mayaṃ pana padhāne nirūḷho ayaṃ saddoti vacanatthaṃ na bhaṇāma. Na hi puṅkokilotiādisaddānaṃ kokilādīnaṃ pumbhāvappakāsanamatte samatthatā viya imassa pumbhāvappakāsanamatte samatthatā sambhavati, atha kho padhānabhāvappakāsane ca samatthatā sambhavati. Tena 『『sakyapuṅgavo』』tiādīsu nisabhasaṅkhāto puṅgavo viyāti puṅgavo, sakyānaṃ, sakyesu vā puṅgavo sakyapuṅgavotiādinā samāsapadattho gahetabbo. Atha vā uttarapadatte ṭhitānaṃ sīhabyagghanāgādisaddānaṃ seṭṭhavācakattā 『『sakyapuṅgavo』』tiādīnaṃ 『『sakyaseṭṭho』』tiādinā attho gahetabbo. Iti sabbathāpi purisanaye pavattanato jaraggava puṅgavādisaddānaṃ gosaddassa padamālato visadisapadamālatā vavatthapetabbā. Gosaddassa pana purisanaye sabbathā appaviṭṭhatā ca vavatthapetabbā.

以下是完整的簡體中文直譯: 難道"牛"這個詞作為主格詞形與"人"這個詞相似,所以在某種程度上歸入人稱變化規則嗎?不是這樣的。因為"牛"這個詞永遠以"o"結尾,不像"人"等詞那樣先是以"a"結尾,後來才獲得以"o"結尾的形態。正因如此,無論是在主格還是在呼格位置,都只能保持"go"這樣的形式。如果因為主格詞形而認為"牛"這個詞在某種程度上歸入人稱變化規則,那麼所謂"某些以o結尾的詞"這樣表述的以o結尾的說明有什麼用呢?這種說明將毫無意義。因此,尊者們應當按照我們所說的規則來理解。如此應當看出"牛"這個詞完全不歸入人稱變化規則。 有些人在這裡會這樣問:"我們已經知道'牛'這個詞通過'go、gāvo、gavo、gāvuṃ、gāvaṃ、gavaṃ'等變化形式完全不歸入人稱變化規則,但是'老牛'、'公牛'等詞歸入哪種變化規則呢?"對他們應當這樣回答:"'老牛'、'公牛'等詞完全歸入人稱變化規則。"確實,這些詞與"牛"這個詞有這樣的區別:老而且是牛叫做"老牛"。這裡,由於是複合詞,省略n音,t音變成g音,而且在複合詞中,當後面有主格詞尾時,"牛"這個詞的o音可以變成a音,因此在聖典中可以看到"以角的老牛"這樣的單數形式。同樣,在其他地方因為沒有字首詞,所以只見到"gavo"這樣的複數形式。但在這裡因為有字首詞,形成複合詞,所以只見到"jaraggavo"這樣的單數形式。因此,對於"jaraggavo"這個詞,不能用"老且是牛們"這樣的複數形式來解釋,因為按照世間的約定俗成,這個詞已經固定表示單一的意思。應當按照人稱變化規則組成"jaraggavo、jaraggavā、jaraggavaṃ、jaraggave、jaraggavenā"等名詞變化形式。這個規則也適用於"公牛"、"釋迦族中的公牛"等詞。 其中,"公牛"是指牛群中的領袖,即被稱為最優秀的公牛。這在聖典中出現過:"如剛出生的牛王,以平穩的腳步觸地"以及"當牛群奔跑時,公牛筆直向前行"等。在這樣的場合,有些人解釋說"公牛"的詞義是"雄性且是牛"。但我們不說這個詞的意思是表示最優秀的。因為不像"雄性杜鵑"等詞僅僅能表示杜鵑等的雄性一樣,這個詞不僅能表示雄性,還能表示最優秀的地位。因此,在"釋迦族中的公牛"等詞中,應當理解複合詞的意思是:如同被稱為最優秀的公牛一樣是公牛,是釋迦族中的,或者在釋迦族中的公牛。或者,因為處於后詞位的"獅子"、"虎"、"龍象"等詞具有表示最勝的含義,所以"釋迦族中的公牛"等詞應當理解為"釋迦族中最勝者"等意思。如此,由於"老牛"、"公牛"等詞在任何情況下都按照人稱變化規則變化,應當確定它們的變化形式與"牛"這個詞的變化形式不同。而且應當確定"牛"這個詞完全不歸入人稱變化規則。

Āpasadde ācariyānaṃ liṅgavacanavasena matibhedo vijjati, tasmā taṃmatena tassa purisanaye sabbathā appaviṭṭhatā bhavati. 『『Aṅguttarāpesū』』ti pāḷiyā aṭṭhakathāyaṃ 『『mahiyā pana nadiyā uttarena āpo』』ti vuttaṃ, ṭīkāyaṃ pana taṃ ulliṅgitvā 『『mahiyā nadiyā āpo tassa janapadassa uttarena honti, tāsaṃ avidūrattā so janapado uttarāpo』』ti vuttaṃ. Evaṃ āpasaddassa ekantena itthiliṅgatā bahuvacanatā ca ācariyehi icchitā, tesaṃ mate āpoiti itthiliṅge paṭhamābahuvacanarūpe honte dutiyātatiyāpañcamīsattamīnaṃ bahuvacanarūpāni kīdisāni siyuṃ. Tathā hi 『『purise, purisehi purisebhi purisesū』』ti rūpavato pulliṅgassa viya okārantitthiliṅgassa ekāraehi kārādiyuttāni rūpāni katthacipi na dissanti. Ato tesaṃ mate padamālānayo atīva dukkaro.

Āpasaddassa garavo, saddasatthanayaṃ pati;

Bahuvacanatañcitthi-liṅgabhāvañca abravuṃ.

Iccāpasaddassa itthiliṅgabahuvacanantatā veyyākaraṇānaṃ mataṃ nissāya anumatāti veditabbā. Aṭṭhasāliniyaṃ pana āpo iti saddassa napuṃsakaliṅgekavacanavasena vutto payogo diṭṭho 『『omattaṃ pana āpo adhimattapathavīgatikaṃ jāta』』nti. Jātakapāḷiyaṃ tu tassekavacanantatā diṭṭhā. Tathā hi 『『suciṃ sugandhaṃ salilaṃ, āpo tatthābhisandatī』』ti. Imasmiṃ padese āpo iti saddo ekavacanaṭṭhāne ṭhito diṭṭho. Kecettha vadeyyuṃ 『『āpoti saṅkhaṃ gataṃ salilaṃ suci sugandhaṃ hutvā tattha abhisandatīti salilaṃsaddavasena ekavacanappayogo kato, na nāmasaddavasena. Āpasaddo hi ekantenitthiliṅgo ceva bahuvacananto ca. Tathā hi 『āpo tatthābhisandantī』ti bahuvacanavasena tappayogo vattabbopi chandānurakkhaṇatthaṃ vacanavipallāsavasena niddiṭṭho』』ti. Tanna, 『『āpo tatthābhisandare』』ti vattuṃ sakkuṇeyyattā 『『tāni ajja padissare』』ti bahuvacanappayogā viya. Yasmā evaṃ na vuttaṃ, yasmā ca pana pāḷiyaṃ 『『āpo labbhati, tejo labbhati, vāyo labbhatī』』ti ekavacanappayogo dissati, tasmā 『『āpo』』ti saddassa ekavacanantatā paccakkhato diṭṭhāti.

這是一段關於巴利語語法的論述,我將為您完整翻譯: 對於"水"(āpa)這個詞,諸位論師在性別和數的問題上有不同見解,因此按照他們的觀點,這個詞在陽性變化中完全沒有立足之地。在"Aṅguttarāpa"(現今印度比哈爾邦北部)這個詞中,註釋書中說"在摩醯河的北方有水",而復注則對此作了詳細解釋說"在摩醯河北方有水域,因為靠近這些水域,所以這地方叫做北水區"。這樣,論師們認為"水"這個詞一定是陰性複數,按照他們的觀點,如果"āpo"是陰性第一格複數形式,那麼第二格、第三格、第五格和第七格的複數形式會是什麼樣呢?因為像陽性詞"purisa"(人)有"purise, purisehi purisebhi purisesū"等變化形式那樣,陰性詞尾為o的詞,在任何地方都看不到帶有e、ehi等詞尾的變化形式。因此按照他們的觀點,詞形變化表就非常難以確立。 諸位論師對"水"這個詞非常尊重, 依照語法規則的道理; 他們說它是複數形, 且屬於陰性詞的類別。 因此應當知道,"水"這個詞作為陰性複數的用法是依據語法學家們的觀點而認可的。但是在《殊勝義注》中,可以看到"āpo"這個詞用作中性單數的用例:"少量的水變得極具地性"。在《本生經》中也可以看到它的單數用法。如"清凈芳香的水,流向那裡"。在這個地方可以看到"āpo"這個詞用在單數位置上。 有些人在這裡會說:"'水'被稱為清凈芳香的液體在那裡流動,這是根據'液體'這個詞而用單數,不是根據名詞本身。因為'水'這個詞一定是陰性也一定是複數。所以雖然應該說'āpo tatthābhisandantī'(用複數形式),但是爲了維持韻律而變換了數的形式。"這種說法不對,因為完全可以說"āpo tatthābhisandare",就像"tāni ajja padissare"這樣的複數用法。既然沒有這樣說,而且在聖典中可以看到"得到水、得到火、得到風"這樣的單數用法,因此"āpo"這個詞作為單數的用法是明顯可見的。

Athāpi ce vadeyyuṃ – nanu pāḷiyaṃyeva tassa bahuvacanantatā paccakkhato diṭṭhā 『『āpo ca devā pathavī ca, tejo vāyo tadāgamu』』nti? Tampi na. Ettha hi 『『devā』』ti saddaṃ apekkhitvā 『『āgamu』』nti bahuvacanappayogo kato, na 『『āpo』』ti saddaṃ. Yadi 『『āpo』』ti saddaṃ sandhāya bahuvacanappayogo kato siyā, 『『pathavī』』ti 『『tejo』』ti 『『vāyo』』ti ca saddampi sandhāya bahuvacanappayogo kato siyā . Evaṃ sante pathavī tejo vāyosaddāpi bahuvacanakabhāvamāpajjeyyuṃ, na pana āpajjanti. Na hete bahuvacanakā, atha kho ekavacanakā eva. Rūḷhīvasena te pavattā pakatiāpādīsu atthesu appavattanato. Tathā hi āpokasiṇādīsu parikammaṃ katvā nibbattā devā ārammaṇavasena 『『āpo』』tiādināmaṃ labhantīti. Evaṃ vuttāpi te evaṃ vadeyyuṃ 『『nanu ca bho 『aṅguttarāpesū』ti bahuvacanapāḷi dissatī』』ti? Te vattabbā – asampathamavatiṇṇā tumhe, na hi tumhe saddappavattiṃ jānātha, 『『aṅguttarāpesū』』ti bahuvacanaṃ pana 『『kurūsu aṅgesu aṅgānaṃ magadhāna』』ntiādīni bahuvacanāni viya rūḷhīvasena ekassāpi janapadassa vuttaṃ, na āpasaṅkhātaṃ atthaṃ sandhāya. 『『Aṅguttarāpesū』』ti ettha hi āpasaṅkhāto attho upasajjanībhūto, pulliṅgabahuvacanena pana vutto janapadasaṅkhāto atthoyeva padhāno 『『āgatasamaṇo saṅghārāmo』』ti ettha samaṇasaṅkhātaṃ atthaṃ upasajjanakaṃ katvā pavattassa āgatasamaṇasaddassa saṅghārāmasaṅkhāto attho viya, tasmā āpasaṅkhātaṃ atthaṃ gahetvā yo aṅguttarāpo nāma janapado, tasmiṃ aṅguttarāpesu janapadeti attho veditabbo. Tathā hi 『『aṅguttarāpesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo』』ti pāḷi dissati. Tattha uttarena mahāmahiyā nadiyā āpo yesaṃ te uttarāpā, aṅgā ca te uttarāpā cāti aṅguttarāpā, tesu aṅguttarāpesu. Evaṃ ekasmiṃ janapadeyeva bahuvacanaṃ na āpasaṅkhāte atthe, tena aṭṭhakathāyaṃ vuttaṃ 『『tasmiṃ aṅguttarāpesu janapade』』ti. Evaṃ vuttā te niruttarā bhavissanti.

Tathāpi ye evaṃ vadanti 『『āpasaddo itthiliṅgo ceva bahuvacanakocā』』ti. Te pucchitabbā 『『kiṃ paṭicca tumhe āyasmanto 『āpasaddo itthiliṅgo ceva bahuvacanako cā』ti vadathā』』ti ? Te evaṃ puṭṭhā evaṃ vadeyyuṃ – 『『aṅgāyeva so janapado, mahiyā pana nadiyā uttarena āpo, tāsaṃ avidūrattā uttarāpoti vuccatī』』ti ca 『『mahiyā pana nadiyā āpo tassa janapadassa uttarena honti, tāsaṃ avidūrattā so janapado uttarāpoti vuccatī』』ti ca evaṃ pubbācariyehi abhisaṅkhato saddaracanāviseso dissati, tasmā itthiliṅgo ceva bahuvacanako cā』』ti vadāmāti. Saccaṃ dissati, so pana saddasatthe veyyākaraṇānaṃ mataṃ gahetvā abhisaṅkhato, saddasatthañca nāma na sabbathā buddhavacanassopakārakaṃ, ekadesena pana hoti, tasmā kaccāyanappakaraṇe icchitānicchitasaṅgahavivajjanaṃ kātuṃ 『『jinavacanayuttañhi, liṅgañca nippajjate』』ti lakkhaṇāni vuttāni.

我來為您翻譯這段巴利文: 如果他們還要說 - "難道在巴利聖典中不是明顯可見其複數詞尾,如'水神和地神,火與風也隨之而來'這樣的說法嗎?"這也不對。因為在這裡,"來"這個複數形式是針對"神"這個詞的,而不是針對"水"這個詞。如果複數形式是針對"水"這個詞,那麼也應該針對"地"、"火"和"風"這些詞。如果是這樣的話,地、火、風這些詞也應該成為複數形式,但實際上並非如此。這些詞不是複數,而是單數。因為這些詞是依據習慣用法而來,不用於表示自然界的水等元素。就像在修習水遍等禪定后所生起的諸天,因所緣而得"水"等名稱。 即便這樣說了,他們可能還會說:"可是尊者,我們看到'在央掘多羅阿波'中用的是複數形式。"應該對他們說 - 你們理解錯了,你們不懂詞的用法。"在央掘多羅阿波"中的複數形式,就像"在俱盧國"、"在央伽國"、"在摩揭陀國"等複數形式一樣,是依習慣用法對單一國土的稱呼,並非指稱"水"的含義。在"央掘多羅阿波"中,"水"的含義是次要的,而以陽性複數形式表達的國土之義才是主要的,就像"來的沙門僧園"中,把"沙門"的含義作為修飾語,而"來的沙門"一詞所表達的是"僧園"的含義。因此,應當理解為:以"水"為修飾語的那個名為"央掘多羅阿波"的國土,即"在央掘多羅阿波國"的意思。正如經文所說:"住在央掘多羅阿波,在央伽人的市鎮阿波那。"其中,在大摩醯河北方有水的地方稱為北方水域,央伽的北方水域就是央掘多羅阿波,即"在央掘多羅阿波"。這樣,複數形式只用于指稱單一國土,而不是指"水"的含義,因此註釋書中說"在那央掘多羅阿波國"。這樣解釋后,他們就無話可說了。 即便如此,那些說"水這個詞是陰性且為複數"的人。應當問他們:"尊者們,你們根據什麼說'水這個詞是陰性且為複數'?"他們被這樣問到時會這樣回答:"那就是央伽國,因為在摩醯河北方有諸水,由於接近這些水而稱為北方水域"以及"在那國土的北方有摩醯河的諸水,因為接近這些水,所以那國土被稱為北方水域",我們看到古代老師們這樣特別解釋詞的構造,因此我們說它是陰性且為複數。"確實如此,但那是依據文法學家的觀點而作的特別解釋,而文法並非在一切方面都有助於理解佛陀的教言,只是部分有用而已,因此在迦旃延文法書中爲了避免採用和捨棄[不當的用法],說明了"符合佛陀教言的性別才能成立"這樣的規則。

Yadi ca āpasaddo itthiliṅgabahuvacanako, kathaṃ āpoti padaṃ sijjhatīti? Āpasaddato paṭhamāyovacanaṃ katvā tassokārādesañca katvā āpoti padaṃ sijjhati 『『gāvo』』ti padamivāti. Visamamidaṃ nidassanaṃ, 『『gāvo』』ti padañhi niccokārantena gosaddena sambhūtaṃ. Tathā hi yomhi pare gosaddantassāvādesaṃ katvā tato yonamokārādesaṃ katvā 『『gāvo』』ti nipphajjati, āpasadde pana dve ādesā na santi. Buddhavacanañhi patvā āpasaddo akārantatāpakatiko jāto, na aññathāpakatikoti.

Evaṃ vuttāpi te 『『idameva saccaṃ, nāñña』』nti cetasi sannidhāya ādhānaggāhiduppaṭinissaggibhāve, 『『na vacanapaccanīkasātena suvijānaṃ subhāsita』』nti evaṃ vuttapaccanīkasātabhāve ca ṭhatvā evaṃ vadeyyuṃ 『『yatheva gāvosaddo, tatheva āposaddo kiṃ itthiliṅgo na bhavissati bahuvacanako cā』』ti? Tato tesaṃ imāni suttapadāni dassetabbāni. Seyyathidaṃ? 『『Āpaṃ āpato sañjānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpaṃ meti maññati, āpaṃ abhinandatī』』ti evaṃ suttapadāni dassetvā 『『āpanti idaṃ kataravacana』』nti pucchitabbā. Addhā te āpasaddassa bahuvacanantabhāvameva icchamānā vakkhanti 『『dutiyābahuvacana』』nti. Te vattabbā 『『nanu yovacanaṃ na suyyatī』』ti? Te vadeyyuṃ 『『yovacanaṃ kataamādesattā na suyyatī』』ti. Yaṃ yaṃ bhonto icchanti, taṃ taṃ mukhārūḷhaṃ vadanti.

『『Āpato』』ti idaṃ pana kiṃ bhonto vadantīti? 『『Āpato』』ti idampi 『『bahuvacanakaṃ topaccayanta』』nti vadāma topaccayassa ekatthe ca bavhatthe ca pavattanato. Iti tumhe bahuvacanakattaṃyeva icchamānā 『『āposaddo ca yovacananto』』ti bhaṇatha, 『『āpato』』ti idampi 『『bahuvacanakaṃ topaccayanta』』nti bhaṇatha, 『『āpasmiṃ maññatī』』ti ettha pana 『『āpasmi』』ntidaṃ kataravacanantaṃ katarādesena sambhūtanti? Addhā te evaṃ puṭṭhā niruttarā bhavissanti. Tathā yesaṃ evaṃ hoti 『『āpasaddo itthiliṅgo ceva bahuvacanako cā』』ti, te pucchitabbā 『『yaṃ ācariyehi veyyākaraṇamataṃ gahetvā 『yā āpo』ti ca 『tāsa』nti ca vuttaṃ, tattha 『kiṃ tāsa』nti vacane 『āpāna』nti padaṃ ānetvā attho vattabbo, udāhu āpassā』』ti? 『『Āpāna』nti padamānetvā attho vattabbo』』ti ce, evañca sati 『『yā āpā』』ti vattabbaṃ 『『yā kaññā tiṭṭhantī』』ti padamiva. Atha 『『āpā』』ti padaṃ nāma natthi, 『『āpo』』ti padaṃyeva bahuvacanakanti ce, evaṃ sati 『『tāsa』』nti etthāpi 『『āpassā』』ti padaṃ ānetvā attho veditabbo. Kasmāti ce? Yasmā 『『āpo』』ti paccattekavacanassa tumhākaṃ matena bahuvacanatte sati 『『āpassā』』ti padampi bahuvacananti katvā tāsaṃsaddena yojetvā vattuṃ yuttitoti. Evaṃ sati 『『āpāna』』nti padassa abhāveneva bhavitabbaṃ. Yathā pana 『『puriso, purisā. Purisaṃ, purise』』ti ca, 『『go, gāvo, gavo. Gāvu』』nti ca ekavacanabahuvacanāni bhavanti, evaṃ 『『āpo, āpā. Āpaṃ, āpe』』ti ekavacanabahuvacanehi bhavitabbaṃ. Evañca sati 『『āpasaddo bahuvacanakoyeva hotī』』ti na vattabbaṃ.

我來翻譯這段巴利文: 如果"水"這個詞是陰性複數,那麼"āpo"這個詞形如何成立呢?[他們說]通過在"āpa"詞根上加第一格詞尾,然後將其變為"o"音,就形成了"āpo"這個詞形,就像"gāvo"(牛群)這個詞一樣。這是個不恰當的比喻,因為"gāvo"這個詞是由永遠以"o"結尾的"go"詞根形成的。因此,當"yo"詞尾出現時,"go"詞根尾音變成"āva",然後"yo"變成"o",就形成了"gāvo"。但在"āpa"這個詞中並沒有這兩種音變。因為在佛陀教言中,"āpa"這個詞是以"a"結尾的原形,而不是其他形式。 即便這樣解釋,如果他們固執己見,認為"只有這才是真實,別無他法",並且處於難以放棄執著的狀態,或者如所說的"不喜歡反對意見的人難以理解善說"這樣的抗拒狀態,他們可能會這樣說:"就像'gāvo'這個詞一樣,'āpo'這個詞為什麼不能是陰性和複數呢?"這時應該給他們展示這些經文。即:"他認知水為水,認知水為水之後執著於水,執著於水中,認為'水是我的',歡喜於水。"展示這些經文后,應該問他們:"'āpaṃ'這是什麼數?"他們一定會堅持"āpa"詞是複數詞尾,說這是"第二格複數"。應該對他們說:"但是我們並沒有聽到'yo'詞尾啊?"他們會說:"因為'yo'詞尾已經變化了所以聽不到。"尊者們想說什麼就說什麼。 "那麼尊者們如何解釋'āpato'這個詞呢?""我們說'āpato'也是複數,帶有'to'詞尾,因為'to'詞尾可以用於單數也可以用於複數。"這樣你們執著于複數性,說"āpo這個詞有'yo'詞尾",又說"āpato是帶有'to'詞尾的複數",那麼在"執著於水中"這句話里的"āpasmiṃ"是什麼數的詞尾,是通過什麼音變形成的呢?他們被這樣問到一定會無言以對。同樣,對那些認為"水這個詞是陰性且為複數"的人,應該問他們:"關於古師們採用文法學家的觀點說'yā āpo'(陰性指示詞+水)和'tāsaṃ'(她們的)時,在'tāsaṃ'這個詞中,應該帶入'āpānaṃ'(諸水)這個詞來解釋意思,還是用'āpassā'(水的)?"如果說"應該帶入'āpānaṃ'來解釋",那麼就應該說"yā āpā",就像"站立的少女們"那樣。如果說"沒有'āpā'這個詞形,只有'āpo'這個詞是複數",那麼在"tāsaṃ"這裡也應該帶入"āpassā"這個詞來理解。為什麼呢?因為如果按照你們的觀點,"āpo"作為主格單數實際上是複數的話,那麼"āpassā"這個詞也應該是複數,所以應該與"tāsaṃ"配合使用才合理。這樣的話,就必然不存在"āpānaṃ"這個詞形了。就像"puriso, purisā(人,諸人). purisaṃ, purise"和"go, gāvo, gavo. gāvu(牛,諸牛)"有單數複數形式一樣,"āpo, āpā. āpaṃ, āpe"也應該有單數複數形式。如果是這樣,就不能說"āpa這個詞只能是複數"。

Ye evaṃ vadanti, tesaṃ vacanaṃ sadosaṃ duppariharaṇīyaṃ mūlapariyāyasutte 『『āpaṃ maññati āpasmi』』nti ekavacanapāḷīnaṃ dassanato, visuddhimaggādīsu ca 『『vissandanabhāvena taṃ taṃ ṭhānaṃ āpoti appotīti āpo』』tiādikassa ekavacanavasena vuttanibbacanassa dassanato. Yathā pana pāḷiyaṃ itthiliṅgepi pariyāpanno gosaddo 『『tā gāvo tato tato daṇḍena ākoṭeyyā』』ti ca 『『annadā baladā cetā』』ti ca ādinā bavhatthadīpakehi itthiliṅgabhūtehi sabbanāmikapadehi ca asabbanāmikapadehi ca samānādhikaraṇabhāvena vutto dissati, na tathā pāḷiyaṃ bavhatthadīpakehi itthiliṅgabhūtehi sabbanāmikapadehi vā asabbanāmikapadehi vā samānādhikaraṇabhāvena vutto āpasaddo dissati. Yadi hi āpasaddo itthiliṅgo siyā, kaññasaddato āpaccayo viya āpasaddato āpaccayo vā siyā, nadasaddato viya ca īpaccayo vā siyā, ubhayampi natthi, ubhayābhāvato itthiliṅge vuttaṃ sabbampi vidhānaṃ tattha na labbhati, tena ñāyati 『『āpasaddo anitthiliṅgo』』ti. Nanu ca bho gosaddatopi āpaccayo natthi, tadabhāvato itthiliṅge vuttavidhānaṃ na labbhati, evaṃ sante kasmā soyeva itthiliṅgo hoti, na panāyaṃ āpasaddoti?

Ettha vuccate – gosaddo na niyogā itthiliṅgo, atha kho pulliṅgova. Itthiliṅgabhāve pana tamhā āpaccaye ahontepi īpaccayo vikappena hoti, aññampi itthiliṅge vuttavidhānaṃ labbhati. So hi niccamokārantatāpakatiyaṃ ṭhatvā 『『go, gāvī』』tiādinā attano itthiliṅgarūpānaṃ nibbattikāraṇabhūto, tena so itthiliṅgo bhavati. Āpasadde pana īpaccayādi na labbhati. Tena so itthiliṅgoti na vattabbo. Yathā vā gosaddassa avisadākāravohārataṃ paṭicca itthiliṅgabhāvo upapajjati, na tathā āpasaddassa. Āpasaddassa hi anākularūpakkamattā avisadākāravohāratā na dissati, yāya eso itthiliṅgo siyā. Evaṃ vuttā te niruttarā bhavissanti.

Tathā yesaṃ evaṃ hoti 『『āpasaddo sabbadā itthiliṅgo ceva bahuvacanako cā』』ti, te vattabbā – yathā itthiliṅgabhūtassa kaññāsaddassa paṭhamaṃ kaññaiti rassavasena ṭhapitassa āpaccayato paraṃ smiṃvacanaṃ sarūpato na tiṭṭhati, yaṃbhāvena ca yābhāvena ca tiṭṭhati 『『kaññāyaṃ, kaññāyā』』ti, na tathā 『『itthiliṅga』』nti tumhehi gahitassa āposaddassa paṭhamaṃ āpaiti rassavasena ṭhapitassa paraṃ smiṃvacanaṃ yaṃbhāvena ca yābhāvena ca tiṭṭhati, atha kho sarūpatoyeva tiṭṭhati 『『āpasmiṃ maññatī』』ti. Yadi pana āpasaddo itthiliṅgo siyā, smiṃvacanaṃ sarūpato na tiṭṭheyya. Yasmā ca smiṃvacanaṃ sarūpato tiṭṭhati, tasmā āpasaddo na itthiliṅgo. Na hi caturāsītidhammakkhandhasahassasaṅgahesu anekakoṭisatasahassesu pāḷippadesesu ekasmimpi pāḷippadese paṭhamaṃ akārantabhāvena ṭhapetabbānaṃ itthiliṅgasaddānaṃ parato ṭhitaṃ smiṃvacanaṃ sarūpato tiṭṭhatīti. Evaṃ vuttā te niruttarā bhavissanti.

我來翻譯這段巴利文: 對於那些這樣說的人,他們的說法有過失且難以成立,因為在《根本法門經》中可以看到"執著於水,在水中"這樣的單數用法,在《清凈道論》等中也可以看到"因為流向各處,滲透各處,所以稱為水"這樣用單數形式作詞源解釋。雖然在經典中屬於陰性的"牛"字,可以看到與表示多數的陰性代詞和非代詞性詞保持一致的用法,如"應當用棒驅趕那些牛"和"這些牛能給予食物和力量"等,但在經典中卻看不到"水"字與表示多數的陰性代詞或非代詞性詞保持一致的用法。如果"水"字是陰性的話,就應該像"少女"詞根加"ā"詞尾,或者像"河"詞根加"ī"詞尾那樣,從"水"詞根派生,但這兩種形式都不存在。由於兩種形式都不存在,所以不能應用陰性詞的所有語法規則,由此可知"水"字不是陰性詞。但是尊者們可能會說:"牛"字也沒有"ā"詞尾,因為沒有這個詞尾就不能應用陰性詞的語法規則,這樣的話為什麼它可以是陰性詞,而這個"水"字卻不行呢? 對此回答:""牛"字並非必然是陰性,而是陽性。雖然在其陰性形式中沒有"ā"詞尾,但可以選擇性地加"ī"詞尾,也可以應用其他陰性詞的語法規則。它通常以"o"音結尾,如"go, gāvī"等,是形成其陰性形式的原因,因此它可以是陰性。但在"水"字中卻找不到"ī"詞尾等。因此不能說它是陰性。或者說,正如"牛"字因其語言表達的不明確性而可以成為陰性,但"水"字卻不是這樣。因為"水"字具有清晰的詞形變化,看不出有什麼不明確的語言表達,而這種不明確性本應是使它成為陰性的原因。這樣解釋后,他們就無話可說了。 同樣,對那些認為"水字永遠是陰性且為複數"的人,應該這樣說:就像作為陰性的"少女"一詞,首先變短音為"kaññ"后,在加了"ā"詞尾之後,位格詞尾不能保持原形,而是要變成"yaṃ"形或"yā"形如"kaññāyaṃ, kaññāyā",但你們認為是"陰性"的"āpo"一詞,首先變短音為"āp"后,其後的位格詞尾並不變成"yaṃ"形或"yā"形,而是保持原形如"執著於水中"。如果"水"字是陰性的話,位格詞尾就不會保持原形。正因為位格詞尾保持原形,所以"水"字不是陰性。因為在包含八萬四千法蘊的數以百千萬計的經文段落中,在任何一處經文中都找不到先變成以"a"結尾然後再加位格詞尾的陰性詞保持位格詞尾原形的例子。這樣解釋后,他們就無話可說了。

Keci panettha evaṃ vadeyyuṃ 『『āpasaddo napuṃsakaliṅgo, tathā hi aṭṭhasāliniyaṃ 『omattaṃ pana āpo adhimattapathavīgatikaṃ jāta』nti napuṃsakaliṅgabhāvena taṃsamānādhikaraṇapadāni niddiṭṭhānī』』ti? Tanna, manogaṇe pavattehi tama vaca sirasaddādīhi viya āpasaddenapi samānādhikaraṇapadānaṃ katthaci napuṃsakaliṅgabhāvena niddisitabbattā. Pubbācariyānañhi saddaracanāsu 『『saddhammatejavihataṃ vilayaṃ khaṇena, veneyyasattahadayesu tamo payātī』』ti ettha 『『tamo』』tipadena samānādhikaraṇaṃ 『『vihata』』nti napuṃsakaliṅgaṃ dissati, tathā 『『dukkhaṃ vaco etasmiṃ vipaccanīkasāte puggaleti dubbaco』』ti ettha 『『vaco』』ti padena samānādhikaraṇaṃ 『『dukkha』』nti napuṃsakaliṅgaṃ, 『『avanataṃ siro yassa so avanatasiro』』ti ettha 『『siro』』ti padena samānādhikaraṇaṃ 『『avanata』』nti napuṃsakaliṅgaṃ, 『『appaṃ rāgādirajo yesaṃ paññāmaye akkhimhi te apparajakkhā』』ti ettha 『『rajo』』ti padena samānādhikaraṇaṃ 『『appa』』nti napuṃsakaliṅgaṃ dissati. Na te ācariyā tehi samānādhikaraṇapadehi tamavacasirasaddādīnaṃ napuṃsakaliṅgattaviññāpanatthaṃ tathāvidhaṃ saddaracanaṃ kubbiṃsu, atha kho 『『sobhanaṃ mano tassāti sumano』』ti ettha viya manogaṇe pavattapulliṅgānaṃ payoge napuṃsakaliṅgabhāvenapi samānādhikaraṇapadāni katthaci hontīti dassanatthaṃ kubbiṃsu. Yathā ca 『『vihata』』ntiādikā saddaracanā tamavacasirasaddādīnaṃ napuṃsakaliṅgattaviññāpanatthaṃ na katā, tathā 『『omatta』』nti ca 『『adhimattapathavīgatikaṃ jāta』』nti ca saddaracanāpi āpasaddassa napuṃsakaliṅgattaviññāpanatthaṃ na katā. Yasmā pana manogaṇe pavattehi manasaddādīhi ekadesena samānagatikattā āpasaddenapi napuṃsakaliṅgassa samānādhikaraṇatā yujjati, tasmā aṭṭhasāliniyaṃ 『『omattaṃ pana āpo adhimattapathavīgatikaṃ jāta』』nti napuṃsakaliṅgassa āpasaddena samānādhikaraṇatā katā. Tathāpi āpasaddo manasaddādīhi ekadesena samānagatiko samāsapadatte majjhokārassa 『『āpokasiṇaṃ, āpogata』』ntiādippayogassa dassanato, tasmā 『『omatta』』ntiādivacanaṃ āpasaddassa napuṃsakaliṅgattaviññāpanatthaṃ vuttanti na gahetabbaṃ, liṅgavipariyayavasena pana katthaci evampi saddagati hotīti ñāpanatthaṃ vuttanti gahetabbaṃ. 『『Omatto』』ti ca 『『adhimattapathavīgatiko jāto』』ti ca liṅgaṃ parivattetabbaṃ. Yadi hi āpasaddo napuṃsakaliṅgo siyā, sanikārāni』ssa paccattopayogarūpāni buddhavacanādīsu vijjeyyuṃ, na tādisāni santi. Kiñci bhiyyo – okārantaṃ nāma napuṃsakaliṅgaṃ katthacipi natthi, niggahītantaikāranta ukārantavasena hi tividhāniyeva napuṃsakaliṅgāni. Tena āpasaddassa napuṃsakaliṅgatā nupapajjatīti. Evaṃ vuttā te niruttarā bhavissanti. Iccokārantavasena gahitassa āpasaddassa itthiliṅgatā ca napuṃsakaliṅgatā ca ekantato natthi, niggahītantavasena pana gahitassa katthaci napuṃsakaliṅgatā siyā 『『bhante nāgasena samuddo samuddoti vuccati, kena kāraṇena āpaṃ udakaṃ samuddoti vuccatī』』ti payogadassanato. Ettha paneke vadeyyuṃ 『『yadi bho okārantavasena gahitassa āpasaddassa itthinapuṃsakaliṅgavasena dviliṅgatā natthi, okāranto āpasaddo kataraliṅgo』』ti? Pulliṅgoti mayaṃ vadāmāti.

我來翻譯這段巴利文: 有些人可能會這樣說:"'水'字是中性詞,因為在《殊勝義注》中'少量的水變得具有過多地性質'這句話中,與之相關的詞是以中性形式表示的。"這是不對的,因為就像"意"類中的"暗"、"語"、"頭"等詞一樣,"水"字有時也可以與中性詞保持一致。在古師們的詞形變化中,如"正法之光瞬間消除,黑暗從眾生心中離去"這句中,"暗"字與中性的"消除"保持一致;同樣在"語言困難的人因為對抗[教導],所以稱為難教導者"中,"語"字與中性的"困難"保持一致;在"頭低垂的人稱為低頭者"中,"頭"字與中性的"低垂"保持一致;在"在慧眼中貪等塵垢少的人稱為少塵者"中,"塵"字與中性的"少"保持一致。那些老師們制定這樣的詞形變化規則,並非爲了表明"暗"、"語"、"頭"等詞是中性,而是爲了顯示像"具有善意的人稱為善意者"這樣的例子中,屬於"意"類的陽性詞在某些用法中也可以與中性詞保持一致。 正如"消除"等詞形變化不是爲了表明"暗"、"語"、"頭"等詞是中性,同樣"少量"和"變得具有過多地性質"這樣的詞形變化也不是爲了表明"水"字是中性。因為"水"字在某些方面與"意"類中的"意"等詞有相似的用法,所以可以與中性詞保持一致,因此在《殊勝義注》中"少量的水變得具有過多地性質"這句話中,中性詞與"水"字保持一致。即便如此,"水"字在某些方面與"意"等詞用法相似,在複合詞中中間的"o"音保持不變,如在"水遍"、"入水"等用法中可以看到。因此,不應理解"少量"等說法是爲了表明"水"字是中性,而應理解為是爲了說明在某些情況下詞性可以互換。應該將"少量"和"變得具有過多地性質"改變詞性[成為陽性]。如果"水"字是中性的話,在佛陀的教言等中應該可以找到帶有"ṃ"的主格賓格形式,但沒有這樣的形式。更進一步說-根本就沒有以"o"結尾的中性詞,因為中性詞只有三種:以"ṃ"結尾、以"i"結尾和以"u"結尾。因此"水"字不可能是中性。這樣解釋后,他們就無話可說了。因此,作為以"o"結尾的"水"字絕對不是陰性也不是中性,但作為以"ṃ"結尾的形式在某些場合可能是中性,如在"尊敬的那伽斯那,大海被稱為大海,為什麼水被稱為大海?"這樣的用例中可以看到。在這裡有些人可能會說:"尊者,如果以'o'結尾的'水'字不是陰性也不是中性的雙性詞,那麼以'o'結尾的'水'字是什麼性?"我們說是陽性。

Yadi ca bho āpasaddo pulliṅgo. Yathā āpasaddassa pulliṅgatā paññāyeyya, nijjhānakkhamatā ca bhaveyya, tathā suttaṃ āharathāti. 『『Āharissāmisuttaṃ, na no suttāharaṇe bhāro atthī』』ti evañca pana vatvā tesaṃ imāni suttapadāni dassetabbāni. Seyyathidaṃ? 『『Āpo upalabbhatīti? Āmantā. Āpassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe. Atīto āpo atthīti? Āmantā. Tena āpena āpakaraṇīyaṃ karotīti? Na hevaṃ vattabbe. Āpaṃ maññati āpasmiṃ maññatī』』ti imāni suttapadāni.

Ettha ca 『『upalabbhatī』』tiādinā āpasaddassa ekavacanatā siddhā, tāya siddhāya bahuvacanatāpi siddhāyeva. Ekavacanatāyeva hi saddasatthe paṭisiddhā, na bahuvacanatā, tena 『『āpenā』』ti iminā pana āpasaddassa itthiliṅgabhāvavigamo siddho itthiliṅge enādesābhāvato. 『『Āpassa, āpasmi』』nti imināpi itthiliṅgabhāvavigamoyeva itthiliṅge sarūpato nā smā smiṃ vacanānamabhāvā. 『『Atīto』』ti iminā itthiliṅganapuṃsakaliṅgabhāvavigamo okārantanapuṃsakaliṅgassa abhāvato, okārantassa guṇanāmabhūtassa itthiliṅgassa ca abhāvato.

Apica buddhavacanādīsu 『『cittāni, rūpānī』』tiādīni viya sanikārānaṃ rūpānaṃ adassanato okārantabhāvena gahitassa napuṃsakaliṅgabhāvavigamo atīva pākaṭo. Aparampettha vattabbaṃ – 『『atīto āpo atthīti? Āmantā』』ti ettha 『『atīto』』ti iminā āpasaddassa visadākāravohāratāsūcakena okārantapadena tassa avisadākāravohāratāya ca ubhayamuttākāravohāratāya ca abhāvo siddho. Tassa ca avisadākāravohāratāya abhāve siddhe itthiliṅgabhāvo dūrataro. Ubhayamuttākāravohāratāya ca abhāve siddhe napuṃsakaliṅgabhāvopi dūrataroyeva. Iti na katthacipi okārantabhāvena gahito āpasaddo itthiliṅgo vā napuṃsakaliṅgo vā bhavati. Milindapañhe pana niggahītantavasena āgato napuṃsakaliṅgoti veditabbo, na cettha vattabbaṃ 『『atīto』』ti 『『tenā』』ti ca imāni liṅgavipallāsavasena vuttānīti vāccaliṅgānamanuvattāpakassa abhidheyyaliṅgabhūtassa āpasaddassa 『『kaññāya cittānī』』tiādīnaṃ viya itthinapuṃsakaliṅgarūpānaṃ abhāvato. Apica vohārakusalā tathāgatā tathāgatasāvakā ca, tehiyeva uttamapurisehi vohārakusalehi 『『atīto āpo』』tiādinā vuttattāpi 『『atīto』』ti 『『tenā』』ti ca imāni liṅgavipallāsavasena vuttānīti na cintetabbāni, tasmā taṃsamānādhikaraṇo okārantabhāvena gahito āpasaddo ekavacananto pulliṅgo ceva yathāpayogaṃ ekavacanabahuvacanako cāti veditabbo 『『āpo, āpā. Āpaṃ, āpe』』tiādinā yojetabbattā. Evaṃ vuttāni suttapadāni savinicchayāni sutvā addhā te āpasaddassa itthiliṅgabahuvacanatāvādino niruttarā bhavissanti.

我來 譯這段巴利文: 如果尊者說"水"字是陽性的話,請引用能顯示"水"字是陽性並且令人信服的經文。[他們說]"我們會引用經文,引用經文對我們來說不是負擔",這樣說后,應該給他們展示這些經文。即:"水是可以被覺知的嗎?是的。水的創造者和使役者是可以被覺知的嗎?不能這樣說。過去的水存在嗎?是的。用那水做水所應做的事嗎?不能這樣說。他執著於水,他執著於水中"這些經文。 在這裡,通過"可以被覺知"等用語確立了"水"字的單數性,單數性確立后複數性也就確立了。因為在語法中只否定單數性,而不否定複數性。通過"āpena"(以水)這個詞確立了"水"字不是陰性,因為陰性詞沒有"ena"這樣的變化。通過"āpassa"(水的)和"āpasmi"(在水中)也確立了不是陰性,因為陰性詞不會保持原形的"smā"和"smiṃ"詞尾。通過"atīto"(過去的)確立了既不是陰性也不是中性,因為沒有以"o"結尾的中性詞,也沒有以"o"結尾且作為形容詞的陰性詞。 而且,因為在佛陀的教言等中沒有看到像"cittāni, rūpāni"(諸心、諸色)等帶有"ṃ"的形式,所以作為以"o"結尾的詞不是中性這一點非常明顯。這裡還可以進一步說:在"過去的水存在嗎?是的"這句中,通過"atīto"這個以"o"結尾且表示明確語言表達的詞,確立了它既不具有不明確的語言表達也不具有兩性兼具的語言表達。當確立了它不具有不明確的語言表達時,它是陰性的可能性就更遠了。當確立了它不具有兩性兼具的語言表達時,它是中性的可能性也更遠了。因此,作為以"o"結尾的"水"字在任何情況下都不是陰性或中性。而在《彌蘭陀王問經》中出現的是以"ṃ"結尾的中性形式。這裡不能說"atīto"和"tena"這些詞是通過詞性變換而說的,因為作為決定其他詞性且作為所詮表示詞性的"水"字,不像"少女的諸心"等那樣有陰性和中性的形式。而且,善於語言表達的如來和如來的弟子們,正是這些最上等的善於語言表達的人們用"過去的水"等方式說的,所以不應認為"atīto"和"tena"這些詞是通過詞性變換而說的。因此,應當理解與之保持一致的、以"o"結尾的"水"字是單數陽性的,並且根據用法可以是單數或複數,應當按照"āpo, āpā. āpaṃ, āpe"(水,諸水。水,諸水)等方式變化。聽到這些經文及其解釋后,那些主張"水"字是陰性複數的人一定會無話可說。

Ettha koci vadeyya – pāḷiyaṃ pulliṅganayo ekavacananayo ca kiṃ aṭṭhakathāṭīkācariyehi na diṭṭho, ye āpasaddassa itthiliṅgabahuvacanattaṃ vaṇṇesunti? No na diṭṭho, diṭṭhoyeva so nayo tehi. Yasmā pana te na kevalaṃ sāṭṭhakathe tepiṭake buddhavacaneyeva visāradā, atha kho sakalepi saddasatthe visāradā, tasmā saddasatthe attano paṇḍiccaṃ pakāsetuṃ, 『『saddasatthe ca īdiso nayo vutto』』ti viññāpetuñca saddasatthanayaṃ gahetvā āpasaddassa itthiliṅgabahuvacanakattaṃ vaṇṇesunti natthi tesaṃ doso. Tathā hi mūlapariyāyasuttantaṭṭhakathāyaṃ tehiyeva vuttaṃ āpasaddassa pulliṅgekavacanakattasūcanakaṃ 『『lakkhaṇasasambhārārammaṇasammutivasena catubbidho āpo, tesū』』tiādi, tasmā natthi tesaṃ doso. Pūjārahā hi te āyasmanto, namoyeva tesaṃ karoma, na tesaṃ vacanaṃ codanābhājanaṃ. Ye pana ujuvipaccanīkavādā daḷhameva āpasaddassa itthiliṅgabahuvacanattaṃ mamāyanti, tesaṃyeva vacanaṃ codanābhājanaṃ. Yasmā pana mayaṃ pāḷinayānusārena antadvayavato āpasaddassa pulliṅgattaṃ napuṃsakaliṅgattañca vidadhāma, tasmā yo koci idaṃ vādaṃ madditvā aññaṃ vādaṃ patiṭṭhāpetuṃ sakkhissatīti netaṃ ṭhānaṃ vijjati, idañca pana ṭhānaṃ mahāgahanaṃ duppaṭivijjhanaṭṭhena, paramasukhumañca katañāṇasambhārehi paramasukhumañāṇehi paṇḍitehi vedanīyattā. Sabbamidañhi vacanaṃ tesu tesu ṭhānesu atthabyañjanapariggahaṇe sotūnaṃ paramakosallajananatthañceva sāsane ādaraṃ akatvā saddasatthamatena kālaṃ vītināmentānaṃ sāthalikānaṃ pamādavihāranisedhanatthañca sāsanassātimahantabhāvadīpanatthañca vuttaṃ, na attukkaṃsanaparavambhanatthanti imissaṃ nītiyaṃ saddhāsampannehi kulaputtehi yogo karaṇīyo bhagavato sāsanassa ciraṭṭhitatthaṃ.

Yasmā pana pāḷito aṭṭhakathā balavatī nāma natthi, tasmā pāḷinayānurūpeneva āpasaddassa nāmikapadamālaṃ yojessāma sotūnamasammohatthaṃ, kimettha saddasatthanayo karissati. Atrāyaṃ udānapāḷi 『『kiṃ kayirā udapānena, āpā ce sabbadā siyu』』nti.

Āpo, āpā. Āpaṃ, āpe. Āpena, āpehi, āpebhi. Āpassa, āpānaṃ. Āpā, āpasmā, āpamhā, āpehi, āpebhi. Āpassa, āpānaṃ. Āpe, āpasmiṃ, āpamhi, āpesu. Bho āpa, bhavanto āpā.

Sabbanāmādīhipi yojessāma – yo āpo, ye āpā. Yaṃ āpaṃ, ye āpe. Yena āpena, sesaṃ neyyaṃ , so āpo, te āpā. Atīto āpo, atītā āpā. Sesaṃ neyyaṃ. Iccevaṃ –

Purisena samā āpa-saddādī sabbathā matā;

Na sabbathāva gosaddo, purisena samo mato.

Manādī ekadesena, purisena samā matā;

Sarādī ekadesena, sabbathā vā samā matā.

Ye panettha saddā 『『manogaṇo』』ti vuttā, kathaṃ tesaṃ manogaṇabhāvo sallakkhetabboti? Vuccate tesaṃ manogaṇabhāvasallakkhaṇakāraṇaṃ –

Manogaṇo manogaṇā-

Dikā cevā』manogaṇo;

Iti saddā tidhā ñeyyā,

Manogaṇavibhāvane.

Ye te nā sa smiṃvisaye,

Sā so syantā bhavanti ca;

Samāsataddhitantatte,

Majjhokārā ca honti hi.

Sokārantapayogā ca, kriyāyogamhi dissare;

Evaṃvidhā ca te saddā, ñeyyā 『『manogaṇo』』iti.

我來 譯這段巴利文: 在此有人可能會說:"在經典中的陽性和單數用法難道沒有被註釋書和復注的作者們看到嗎?他們卻贊成'水'字是陰性複數。"不是沒有看到,他們確實看到了這種用法。但是因為他們不僅精通包含註釋書在內的三藏佛語,而且也精通整個語法學,所以爲了顯示他們在語法學上的學識,爲了說明"在語法學中也有這樣的用法",他們採用語法學的方法贊成"水"字是陰性複數,這並不是他們的過失。因此在《根本法門經注》中他們自己說了表示"水"字是陽性單數的話:"水有四種:特相、資具、所緣和世俗,在這些中..."等等,所以他們沒有過失。那些尊者們值得供養,我們只對他們致敬,他們的話不應該成為批評的對象。但是那些持直接對立觀點、堅持"水"字是陰性複數的人們的話才是應該批評的對象。因為我們依據經典用法規定有兩種詞尾的"水"字是陽性和中性,所以任何人能夠推翻這個論點而建立另一個論點,這是不可能的。這個問題非常深奧難解,只有具備殊勝智慧資糧的最精微智慧的智者們才能理解。所有這些說明都是爲了在各處理解義理和文句時產生聽眾的最高善巧,也是爲了阻止那些不尊重教法而把時間浪費在語法學觀點上的懈怠者們的放逸行為,也是爲了顯示教法的極其廣大,而不是爲了自讚毀他。具有信心的善男子們應當爲了世尊教法的長久住世而修習這個原則。 因為沒有任何註釋書能比經典更有力,所以我們將依照經典用法來變化"水"字的名詞詞尾變化表,以免聽眾混淆,語法學的方法在這裡有什麼用呢?這裡有優陀那經文:"如果隨時都有水,為何要造井呢?" āpo(水), āpā(諸水). āpaṃ(水), āpe(諸水). āpena(以水), āpehi.āpebhi(以諸水). āpassa(水的), āpānaṃ(諸水的). āpā.āpasmā.āpamhā(從水), āpehi.āpebhi(從諸水). āpassa(為水), āpānaṃ(為諸水). āpe.āpasmiṃ.āpamhi(於水), āpesu(于諸水). bho āpa(噢水), bhavanto āpā(噢諸水)。 我們也用代詞等來變化:yo āpo(哪個水), ye āpā(哪些水). yaṃ āpaṃ(哪個水), ye āpe(哪些水). yena āpena(以哪個水),餘者類推。so āpo(那個水), te āpā(那些水). atīto āpo(過去的水), atītā āpā(過去的諸水)。餘者類推。如此: 水字等詞在一切方面,都被認為與"人"字相同; 牛字不是在一切方面,都被認為與"人"字相同。 意等詞在某些方面,被認為與"人"字相同; 薩等詞在某些方面,或一切方面被認為相同。 那麼這裡被稱為"意類"的詞,應該如何理解它們屬於"意類"呢?我們來說明理解它們屬於"意類"的原因: 在理解意類時,應知詞有三種: 意類、以意類為首的詞、非意類。 在"nā sa smiṃ"位置上, 有"sā so"詞尾的詞, 在複合詞和派生詞中, 中間保持"o"音的詞。 在動詞構造中可見, 以"o"結尾的用法, 具有這樣特徵的詞, 應知它們是"意類"。

Atra tassatthassa sādhakāni payogāni sāsanato ca lokato ca yathārahamāharitvā dassessāma – manasā ce pasannena, bhāsati vā karoti vā. Na mayhaṃ manaso piyo. Sādhukaṃ manasi karotha. Manopubbaṅgamā dhammā. Manoramaṃ, manodhātu, manomayena kāyena, iddhiyā upasaṅkami. Yo ve 『『dassa』』nti vatvāna, adāne kurute mano. Vacasā paricitā. Vacaso vacasi.

Vacorasmīhi bodhesi, veneyyakumudañcidaṃ;

Rāgo sārāgarahito, visuddho buddhacandimā.

Kassapassa vaco sutvā, alāto etadabravi;

Esa bhiyyo pasīdāmi, sutvāna munino vaco.

Sakhā ca mitto ca mamāsi sīvika, susikkhito sādhu karohi me vaco. Ekūnatiṃso vayasā subhadda. Vayaso, vayasi, vayovuddho, vayoguṇā anupubbaṃ jahanti. Jalantamiva tejasā. Tejaso, tejasi, tejodhātukusalo. Tejokasiṇaṃ. Tapasā uttamo, tapaso, tapasi, tapodhano, tapojigucchā. Kasmā bhavaṃ vijanamaraññanissito, tapo idha krubbasi brahmapattiyā. Cetasā aññāsi, evaṃ cetaso parivitakko udapādi, etamatthaṃ cetasi sannidhāya, cetoparivitakkamaññāya. Cetopariyañāṇaṃ, ceto paricchindati, so parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti. Tamasā, tamaso, tamasi, tamonudo, tamoharo. Navāhametaṃ yasasā dadāmi. Yasaso, yasasi, yaso bhogasamappito. Yasoladdhākho panasmākaṃ bhogā. Yasodharā devī, yaso laddhā na majjeyya. Ayasāva malaṃ samuṭṭhitaṃ. Ayaso, ayasi, ayopākārapariyantaṃ, ayasā paṭikujjitaṃ. Seyyo ayoguḷo bhutto, ayopatto , ayomayaṃ, ayo kantatīti ayokanto. Ghatena vā bhuñjassu payasā vā, sādhu khalu payaso pānaṃ yaññadattena, payasi ojā, payodharā, payonidhi. Sahassanetto sirasā paṭiggahi. Siraso, sirasi añjaliṃ katvā, vanditabbaṃ isiddhajaṃ. Siroruhā, siro chindati. Yo kāme parivajjeti, sappasseva padāsiro. Siro te vajjhayitvāna. Sarasā, saraso, tīṇi uppalajātāni, tasmiṃ sarasi brāhmaṇa. Saroruhaṃ. Yaṃ etā upasevanti, chandasāvā dhanenavā. Sāvittī chandaso mukhaṃ. Chandasi, chandoviciti, chandobhaṅgo, urasā panudahissāmi, uraso, urasi jāyati, urasilomo, uromajjhe vijjhi. Rahasā, rahaso, rahasi, rahogato nisīditvā, evaṃ cintesahaṃ tadā. Ahasā, ahasi. Jāyanti tattha pārohā, ahorattānamaccayeti imāni payogāni. Ettha ca 『『manena, manassa, mane, manasmiṃ, manamhī』』tiādīni ca 『『manaāyatanaṃ tamaparāyano ayapatto chandahānī』』tiādīni ca 『『na manaṃ aññāsi. Yasaṃ laddhāna dummedho. 『『Siraṃ chindatī』』tiādīni ca rūpāni manogaṇabhāvappakāsakāni na hontīti na dassitāni, na alabbhamānavasena, tasmātra imā ādito paṭṭhāya manogaṇabhāvavibhāvinī gāthāyo bhavanti –

『『Manasā manaso manasi』』,

Itiādivasā ṭhitā;

Sā so syantā saddarūpā,

Vuttā 『『manogaṇo』』iti.

Manodhātu vacorasmi,

Vayovuddho tapoguṇo;

Tejodhātu tamonāso,

Yasobhogasamappito.

Cetoparivitakko ca, ayopatto payodharā;

Siroruhā saroruhaṃ, uromajjhe rahogato.

Chandobhaṅgo ahorattaṃ, manomaya』mayomayaṃ;

Evaṃvidho viseso yo, lakkhaṇantaṃ manogaṇe.

『『Vaco sutvā, siro chindi, ayo kantati』』 iccapi;

Upayogassa saṃsiddhi, lakkhaṇantaṃ manogaṇe.

Manogaṇe vuttanayo, itthiliṅge na labbhati;

Punnapuṃsakaliṅgesu, labbhateva yathārahaṃ.

這是此義的論證,我們將從教法和世間適當地引用例證來說明: 如果以清凈之心,說或做。不是我心所喜。要好好用心。諸法以心為先導。可意的,意界,以意生身,以神通力前往。若人說"我要給",卻生起不與之心。以語言熟習。語于語中。 以語光照耀,開啟應度的睡蓮; 離貪染清凈,宛如佛陀明月。 聽聞迦葉所說,阿拉托如是說; 我更加凈信,聽聞牟尼之語。 希瓦卡,你是我的朋友和同伴,你訓練有素請遵從我的話。須跋陀,年齡二十九。年齡的,在年齡中,年長的,年齡的功德逐漸消失。如火焰般閃耀。威力的,在威力中,善巧於火界。火遍。以苦行為最上,苦行的,在苦行中,具足苦行,厭惡苦行。尊者為何獨居林野,在此修苦行以證梵天?以心了知,如是心中生起尋思,將此義置於心中,知曉心之尋思。他心通,心所決定,他以心辨知其他眾生之心。黑暗的,在黑暗中,驅除黑暗,除去黑暗。我不以名聲給予此物。名聲的,在名聲中,具足名聲財富。我們獲得名聲與財富。耶輸陀羅夫人,獲得名聲不應驕慢。如鐵生鏽。鐵的,在鐵中,鐵墻環繞,以鐵覆蓋。寧可吞食鐵丸,鐵缽,鐵製的,鐵吸引即磁石。以酥油或乳汁食用,善哉乳汁之飲被耶若達多,乳中之精,乳房,海洋。千眼天主(帝釋)以頭接受。頭的,在頭上合掌,應禮敬仙人幢相。頭髮,斬首。如避蛇頭。斬斷你的頭。池的,在池中,三種蓮花,在那池中婆羅門。蓮花。她們依靠慾望或財富親近。娑毗底(吠陀)是詩韻之首。在韻律中,韻律分析,破壞韻律,以胸驅除,胸的,生於胸中,胸毛,刺穿胸中。秘密地,秘密的,在秘密中,獨處靜坐,我當時如是思惟。笑的,笑中。那裡生長新芽,日夜流逝,這些是用例。 這裡"以意、意的、在意中、于意、于意中"等,以及"意處、趣向黑暗、鐵缽、韻律缺損"等,還有"不知意、愚者得名聲、斬首"等形式,都不顯示屬於意群,而非因為找不到,因此從開始就有這些顯示意群的偈頌: "以意、意的、在意中", 如是等安立; 以sa so si結尾的語形, 稱為"意群"。 意界、語光, 年長、苦行德; 火界、除暗, 具足名聲財。 心之尋思與,鐵缽及乳房; 頭髮與蓮花,胸中獨處坐。 韻律破壞與晝夜,意生與鐵製; 如是種種差別,是意群之相。 "聞語、斷頭、鐵吸引"等, 賓格之成就,是意群之相。 意群所說方法,在陰性中不得; 在陽性中性中,隨宜而可得。

Iccevaṃ sabbathāpi –

Sā so syantāni rūpāni, sandissanti manogaṇe;

Majjhokārantarūpā ca, sokārantūpayogatā.

Idaṃ manogaṇalakkhaṇaṃ. Evaṃ manogaṇalakkhaṇaṃ anākulaṃ niggumbaṃ nijjaṭaṃ samuddiṭṭhaṃ.

Atha manogaṇādilakkhaṇaṃ kathayāma –

Ye te nā sasmiṃvisaye,

Sā so syantā yathārahaṃ;

Samāsataddhitantatte,

Majjhokāro na honti tu.

Sokārantūpayogā ca,

Kriyāyoge na honti te;

Saddā evaṃvidhā sabbe;

Manogaṇādikā matā.

Seyyathidaṃ? 『『Bilaṃ padaṃ mukha』』miccādayo. Tesaṃ rūpāni bhavanti – bilasā, bilaso, bilasi, bilagato, bilaṃ pāvisi. Padasāva agamāsi, tīṇi padavārāni, mākāsi mukhasā pāpaṃ, mukhagataṃ bhojanaṃ chaḍḍāpeti. Saccena danto damasā upeto. Rasavaraṃ rasamayaṃ rasaṃ pivīti. Idaṃ manogaṇādikalakkhaṇaṃ.

Aparampi bhavati –

Ye samāsādibhāvamhi, majjhokārāva honti tu;

Nā sa smiṃvisaye sāso-syantā pana na hontihi.

Sokārantūpayogā ca,

Kriyāyoge na honti te;

Saddā evaṃvidhā cāpi,

Manogaṇādikā matā.

Seyyathidaṃ? 『『Āpo vāyo sarado』』iccevamādayo. Tesaṃ rūpāni bhavanti – āpodhātu, vāyodhātu, āpokasiṇaṃ, vāyokasiṇaṃ, āpomayaṃ, vāyomayaṃ, jīva tvaṃ saradosataṃ, saradakālo. Āpena, āpassa, āpe, āpasmiṃ, āpamhi. Vāyena, vāyassa, vāye, vāyasmiṃ, vāyamhi. Saradena, saradassa, sarade, saradasmiṃ, saradamhi. Āpaṃ āpato sañjānāti. Vāyaṃ vāyato sañjānāti. Saradaṃ pattheti, saradaṃ ramaṇīyā nadī.

Keci panettha vadeyyuṃ 『『nanu sāsane vāyasaddo viya vāyusaddopi manogaṇādīsu icchitabbo』』ti? Ettha vuccate –

『『Vāyu vāyo』』ti etesu, pacchimoyeva icchito;

Manogaṇādīsu nādi, ādiggahavasenidha.

『『Manodhātu vāyodhātu』』, iccādīni padāni hi;

Akārantavaseneva, majjhokārāni sijjhare.

Vāyusaddamhi gahite, ādiggahavasenidha;

『『Vāyodhātū』』ti omajjhaṃ, rūpameva na hessati.

Yathā hi āyusaddassa, rūpaṃ dissati sāgamaṃ;

『『Āyusā ekaputta』』nti, manasādipadaṃ viya.

Na tathā vāyusaddassa, rūpaṃ dissati sāgamaṃ;

Tasmā manogaṇādimhi, tasso』kāso na vijjati.

Tathā hi 『『vāyati iti, vāyo』』 iti garū vaduṃ;

『『Vāyodhātū』』ti etassa, padassatthaṃ tahiṃ tahiṃ.

Yattha pathavī ca āpo ca, tejo vāyo na gādhati;

Ettha āpādikaṃ sadda-ttikaṃ manogaṇādike.

Idampi manogaṇādikalakkhaṇaṃ. Ettha manogaṇādikā dvidhā bhijjanti bila padādito āpādito ca. Evaṃ manogaṇādikalakkhaṇaṃ anākulaṃ niggumbaṃ nijjaṭaṃ samuddiṭṭhaṃ.

Atha amanogaṇalakkhaṇaṃ kathayāma –

Ye ca nāvisaye sontā, ye ca smāvisaye siyuṃ;

Saddā evaṃpakārā te, amanogaṇasaññitā.

Ke te? Atthabyañjanakkharasaddādayo ceva dīghorasaddā ca. Etesu hi atthasaddādīnaṃ nāvacanaṭṭhāne 『『atthaso byañjanaso akkharaso suttaso upāyaso sabbaso ṭhānaso』』tiādīni sontāni rūpāni bhavanti. Dīghorasaddānaṃ pana smāvacanaṭṭhāne 『『dīghaso oraso』』ti sontāni rūpāni bhavanti. Idaṃ amanogaṇalakkhaṇaṃ.

Aparampi bhavati –

Sabbathā vinimuttā ye, sā so syantādibhāvato;

Evaṃvidhāpi te saddā, amanogaṇasaññitā.

Ke te? 『『Puriso kaññā citta』』miccādayo. Idampi amanogaṇalakkhaṇaṃ. Evaṃ amanogaṇalakkhaṇaṃ anākulaṃ niggumbaṃ nijjaṭaṃ samuddiṭṭhaṃ.

這樣所有的情況都是: 凡是具有sā、so、syanta等這些形式,都顯現在mano詞組中; 中間帶有o音節的形式,以及以so結尾的連用形式。 這就是mano詞組的特徵。如此這般,mano詞組的特徵已經清晰、明確、毫無糾結地闡述完畢。 現在我們來講述mano詞組等的特徵: 在nā、sa、smiṃ等語境中, 應當有sā、so、syanta等形式; 在複合詞和派生詞中, 但不帶有中間的o音。 帶有so結尾的連用形式, 在動詞連用時不出現; 所有這樣的詞語, 都被認為是mano詞組等類。 例如什麼呢?如"bila(洞)、pada(足)、mukha(口)"等。它們的形式是:bilasā、bilaso、bilasi、bilagato、bilaṃ pāvisi(入洞)。padasāva agamāsi(徒步而去)、tīṇi padavārāni(三次步行)、mākāsi mukhasā pāpaṃ(勿以口造惡)、mukhagataṃ bhojanaṃ chaḍḍāpeti(吐出口中的食物)。saccena danto damasā upeto(以真實調御、以調伏具足)。rasavaraṃ rasamayaṃ rasaṃ pivi(飲用最上美味的甘露)。這是mano詞組等的特徵。 另外還有: 在複合詞等形式中,只有中間帶o音的, 在nā、sa、smiṃ等語境中,不帶有sā、so、syanta等形式。 帶有so結尾的連用形式, 在動詞連用時不出現; 這樣的詞語也都, 被認為是mano詞組等類。 例如什麼呢?如"āpo(水)、vāyo(風)、sarado(秋)"等等。它們的形式是:āpodhātu(水界)、vāyodhātu(風界)、āpokasiṇaṃ(水遍)、vāyokasiṇaṃ(風遍)、āpomayaṃ(水做的)、vāyomayaṃ(風做的)、jīva tvaṃ saradosataṃ(愿你活到百秋)、saradakālo(秋季)。āpena、āpassa、āpe、āpasmiṃ、āpamhi。vāyena、vāyassa、vāye、vāyasmiṃ、vāyamhi。saradena、saradassa、sarade、saradasmiṃ、saradamhi。āpaṃ āpato sañjānāti(了知水為水)。vāyaṃ vāyato sañjānāti(了知風為風)。saradaṃ pattheti(期望秋天)、saradaṃ ramaṇīyā nadī(秋天的河流宜人)。 有些人在這裡會說:"難道在佛教聖典中,像vāya詞一樣,vāyu詞也不應該被列入mano詞組等類嗎?"對此我們說: 在"vāyu、vāyo"這兩個詞中,只取後者; 在mano詞組等類中,以首字ādi為準。 "manodhātu、vāyodhātu"等這些詞, 只以末尾為a音的形式,得到中間的o音。 如果取vāyu詞,以首字為準, "vāyodhātu"這樣帶中間o音的形式就不會有。 就像āyu這個詞,可以看到帶有āgama的形式; 如"āyusā ekaputtaṃ",如同manasā等詞。 但vāyu詞卻看不到帶有āgama的形式; 因此在mano詞組等類中,它沒有地位。 因此大德們說:"vāyati是vāyo"; 解釋"vāyodhātu"這個詞的含義。 哪裡有地、水、火、風不能立足; 在那裡āpo等詞組屬於mano詞組等類。 這也是mano詞組等的特徵。這裡mano詞組等類分為兩種:一種從bila、pada等詞開始,另一種從āpo等詞開始。如此這般,mano詞組等的特徵已經清晰、明確、毫無糾結地闡述完畢。 現在我們來講述非mano詞組的特徵: 凡是在nā語境中有sonta詞尾的,以及在smā語境中可能出現的, 這些這樣型別的詞,被稱為非mano詞組。 是哪些呢?attha(義)、byañjana(文)、akkhara(字)等詞,以及dīgha(長)、ora(近)等詞。因為在這些詞中,attha等詞在nā語位時有"atthaso、byañjanaso、akkharaso、suttaso、upāyaso、sabbaso、ṭhānaso"等帶sonta詞尾的形式。而dīgha和ora等詞在smā語位時有"dīghaso、oraso"等帶sonta詞尾的形式。這是非mano詞組的特徵。 另外還有: 完全不具有sā、so、syanta等形式的, 這樣的詞語也被稱為非mano詞組。 是哪些呢?如"purisa(人)、kaññā(少女)、citta(心)"等。這也是非mano詞組的特徵。如此這般,非mano詞組的特徵已經清晰、明確、毫無糾結地闡述完畢。

Evaṃ dassitesu manogaṇalakkhaṇādīsu koci vadeyya 『『yadidaṃ tumhehi vuttaṃ 『ye samāsādibhāvamhi, majjhokārāva honti tū』tiādinā manogaṇādikalakkhaṇaṃ, tena 『『parosataṃ gomayaṃ godhano』』iccādīsu goparasaddādayopi manogaṇādikabhāvaṃ āpajjantīti? Nāpajjanti. Kasmāti ce? Yasmā –

Ettha manogaṇādīnaṃ, antassottaṃ paṭiccidaṃ;

『『Majjhokārā』』ti vacanaṃ, vuttaṃ na tvāgamādikaṃ.

『『Parosataṃ gomaya』』nti-ādīsu amanogaṇo;

Pubbabhūtaṃ padaṃ ossā-gamattā』niccatāya ca.

Tasmā nāpajjanti. Iti sabbathāpi amanogaṇalakkhaṇaṃ nissesato dassitaṃ. Iccevaṃ manogaṇavibhāvanāyaṃ manogaṇo manogaṇādiko amanogaṇo cāti tidhā bhedo veditabbo.

Tattha manogaṇe pariyāpannasaddānaṃ samāsaṃ patvā 『『abyaggamanaso naro, thiracetasaṃ kulaṃ, saddheyyavacasā upāsikātiādinā liṅgattayavasena aññathāpi rūpāni bhavanti. Ettha pana keci evaṃ vadanti 『『yadā manasaddo sakatthe avattitvā 『abyaggo mano yassa soyaṃ abyaggamanaso, alīno mano yassa soyaṃ alīnamanaso』ti evaṃ aññatthe vattati, tadā purisanayeneva nāmikapadamālā labbhati, na manogaṇanayenā』』ti. Taṃ na gahetabbaṃ ubhinnampi yathārahaṃ labbhanato. Tathā hi visuddhimagge puggalāpekkhanavasena 『『khantisoraccamettādi-guṇabhūsitacetaso. Ajjhesanaṃ gahetvānā』』ti ettha manogaṇanayo dissati. Taṭṭīkāyampi 『『ajjhesito dāṭhānāga-ttherena thiracetasā』』ti manogaṇanayo dissati, tasmā tesaṃ vacanaṃ na gahetabbaṃ. Evaṃ vadantā ca te abyaggamanasaddādīnaṃ abyaggamanasaiccādinā sakārantapakatibhāvena ṭhapetabbabhāvaṃ vibbhantamativasena cintetvā sabbāsu vibhattīsu, dvīsu ca vacanesu purisanayena yojetabbataṃ maññanti. Evañca sati 『『guṇabhūsitacetaso, thiracetasā』』ti chaṭṭhīcatutthītatiyārūpāni nasiyuṃ, aññāniyeva anabhimatāni rūpāni siyuṃ. Yasmā siyuṃ, tasmā evaṃ aggahetvā ayaṃ viseso gahetabbo.

Yattha hi samāsavasena manasaddo cetasaddādayo ca sakatthe avattitvā aññatthe vattanti, tattha sakārāgamānaṃ padānaṃ nāmikapadamālā purisanayena ca manogaṇe mananayena ca yathārahaṃ labbhati. Nissakārāgamānaṃ pana purisanayeneva labbhati. Yattha pana samāsavisayeyeva manādisaddā sakatthe vattanti, tattha nissakārāgamānaṃ nāmikapadamālā purisanayena ca manogaṇe mananayena ca labbhati.

Idāni imassatthassa āvibhāvatthaṃ, saddagatīsu ca viññūnaṃ kosalluppādanatthaṃ yathāvuttānaṃ padānaṃ padamālā tidhā katvā dassayissāma – 『『byāsatto mano yassa soyaṃ byāsattamanaso naro』』ti evamaccantaṃ puggalāpekkhakassa imassa padassa –

Byāsattamanaso naro, byāsattamanasā narā. Byāsattamanasaṃ naraṃ, byāsattamanase nare. Byāsattamanasā, byāsattamanena narena, byāsattamanehi, byāsattamanebhi narehi. Byāsattamanaso, byāsattamanassa narassa, byāsattamanānaṃ narānaṃ. Byāsattamanā, byāsattamanasmā, byāsattamanamhā narā, byāsattamanehi, byāsattamanebhi narehi. Byāsattamanaso, byāsattamanassa narassa, byāsattamanānaṃ narānaṃ. Byāsattamanasi, byāsattamane, byāsattamanasmiṃ, byāsattamanamhi nare, byāsattamanesu naresu. Bho byāsattamanasa nara, bhavanto byāsattamanasā narāti nāmikapadamālā bhavati.

在已經展示的mano詞組特徵等中,有人可能會說:"你們所說的'在複合詞等形式中,只有中間帶o音'等這些mano詞組等的特徵,按照這個標準,'parosataṃ(百以上)、gomayaṃ(牛糞)、godhano(牛群)'等詞中的go和para等詞也應該歸入mano詞組等類嗎?"答案是不歸入。為什麼呢?因為: 這裡關於mano詞組等類,是指詞尾變化而言; 所說的"中間帶o音",不是指詞頭或詞綴。 在"parosataṃ、gomaya"等詞中屬非mano詞組; 因為前面的詞帶有o音詞綴,且性質不定。 因此不歸入。這樣在各方面都完整地展示了非mano詞組的特徵。如此,在mano詞組的分析中應當知道有三種區分:mano詞組、mano詞組等類和非mano詞組。 其中,屬於mano詞組的詞在形成複合詞時,如"abyaggamanaso naro(專注之人)、thiracetasaṃ kulaṃ(堅定心智的家族)、saddheyyavacasā upāsikā(可信之語的女居士)"等,依據三種性別也有其他形式。這裡有些人這樣說:"當manas詞不表示自身含義,而是表示其他含義時,如'abyaggo mano yassa soyaṃ abyaggamanaso(其心不散亂者即是專注者)、alīno mano yassa soyaṃ alīnamanaso(其心不怯懦者即是無畏者)',這時只依據purisa(陽性)變化規則獲得變格詞形,而不依據mano詞組規則。"這種說法不應接受,因為兩種規則都可適用。例如在《清凈道論》中,從人稱的角度來看,"khantisoraccamettādi-guṇabhūsitacetaso(以忍辱、柔和、慈愛等功德莊嚴其心者)。ajjhesanaṃ gahetvānā(接受請求)"這裡可以看到使用了mano詞組規則。在其註釋書中也有"ajjhesito dāṭhānāga-ttherena thiracetasā(被具堅定心的長老dāṭhānāga請求)",這裡也使用了mano詞組規則,所以不應接受他們的說法。 持這種觀點的人是因為心迷惑,認為abyaggamanas等詞應當以abyaggamana等形式保持以s音結尾的原形,並且認為在所有格位和兩種數中都應按purisa規則變化。如果這樣的話,"guṇabhūsitacetaso(以功德莊嚴其心者)、thiracetasā(以堅定心)"這樣的屬格、與格、工具格形式就不會存在,反而會出現一些不合適的形式。因為會出現這種情況,所以不應這樣理解,而應當掌握以下區別: 當在複合詞中manas詞和cetas等詞不表示自身含義而表示其他含義時,帶有s音詞綴的詞的變格詞形既可以按purisa規則也可以按mano詞組的mana規則適當獲得。而不帶s音詞綴的詞只能按purisa規則獲得。當這些詞在複合詞中表示自身含義時,不帶s音詞綴的詞的變格詞形既可以按purisa規則也可以按mano詞組的mana規則獲得。 現在爲了闡明這個意思,也爲了讓智者在詞的運用上獲得熟練,我們將上述詞的變格詞形分三種展示——"byāsatto mano yassa soyaṃ byāsattamanaso naro(其心執著者即是執著之人)",這個完全從人稱角度來看的詞的變格詞形是: 【主格】byāsattamanaso naro(執著之人),byāsattamanasā narā(諸執著之人) 【賓格】byāsattamanasaṃ naraṃ,byāsattamanase nare 【工具格】byāsattamanasā,byāsattamanena narena,byāsattamanehi,byāsattamanebhi narehi 【屬格】byāsattamanaso,byāsattamanassa narassa,byāsattamanānaṃ narānaṃ 【離格】byāsattamanā,byāsattamanasmā,byāsattamanamhā narā,byāsattamanehi,byāsattamanebhi narehi 【與格】byāsattamanaso,byāsattamanassa narassa,byāsattamanānaṃ narānaṃ 【處格】byāsattamanasi,byāsattamane,byāsattamanasmiṃ,byāsattamanamhi nare,byāsattamanesu naresu 【呼格】bho byāsattamanasa nara,bhavanto byāsattamanasā narā 這就是變格詞形。

Evaṃ sakārāgamassa labbhamānālabbhamānatā vavatthapetabbā. Ettha hi paṭhamādutiyāvibhattīnaṃ ekavacanabahuvacanaṭṭhāne ca tatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāne ca yathārahaṃ sāgamo bhavati ādesasaravibhattisaraparattā. Ayañca nayo sukhumo sādhukaṃ manasi kātabbo.

Aparo nayo – 『『byāsatto mano yassa soyaṃ byāsattamano』』ti evampi puggalāpekkhakassa imassa padassa 『『byāsattamano naro, byāsattamanā narā. Byāsattamanaṃ nara』』ntiādinā purisanayeneva nāmikapadamālā bhavati. Ettha pana sabbathāpi sāgamo natthi. Aparopi nayo – 『『byāsatto ca so mano cāti byāsattamano』』ti evaṃ cittāpekkhakassapi imassa padassa 『『byāsattamano, byāsattamanā. Byāsattamanaṃ, byāsattamane. Byāsattamanasā, byāsattamanenā』』tiādinā manogaṇe mananayena nāmikapadamālā bhavati, ettha pana tatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāneyeva sāgamo bhavati ādesasaraparattā. Yathā ca ettha, evaṃ 『『alīnamanaso naro』』tiādīsupi ayaṃ tividho nayo veditabbo.

Napuṃsakaliṅge pana vattabbe 『『byāsattamanasaṃ kulaṃ, byāsattamanāni kulāni. Byāsattamanasaṃ kulaṃ, byāsattamanāni kulāni. Byāsattamanasā kulenā』』tiādinā nāmikapadamālā yojetabbā. Ettha pana paṭhamādutiyātatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāneyeva yathārahaṃ sāgamo bhavati ādesasaravibhattisaraparattā, ayampi nayo sukhumo sādhukaṃ manasi kātabbo.

Itthiliṅge pana vattabbe 『『byāsattamanasā itthī』』ti evaṃ paṭhamekavacanaṭṭhāneyeva sāgamaṃ vatvā tato 『『byāsattamanā, byāsattamanāyo itthiyo. Byāsattamanaṃ itthi』』nti kaññānayena yojetabbā. 『『Evaṃ saddheyyavacasā upāsikā, saddheyyavacāyo upāsikāyo. Saddheyyavacaṃ upāsika』』ntiādināpi. 『『Byāsattamanaṃ kulaṃ, byāsattamanā itthī』』tiādinā pana cittakaññānayena yojetabbā. Ettha pana sabbathāpi sāgamo natthi.

Sotūnaṃ ñāṇappabhedajananatthaṃ aparāpi nāmikapadamālāyo dassayissāma sahanibbacanena – mano eva mānasaṃ, samussāhitaṃ mānasaṃ yassa soyaṃ samussāhitamānaso. 『『Samussāhitamānaso, samussāhitamānasā. Samussāhitamānasaṃ, samussāhitamānase. Samussāhitamānasenā』』ti purisanayena yojetabbā. Sundarā medhā assa atthīti sumedhaso. 『『Sumedhaso, sumedhasā. Sumedhasaṃ, sumedhase. Sumedhasenā』』ti purisanayena, evaṃ 『『bhūrimedhaso』』tiādīnampi. Tatrime payogā –

『『Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Kiṃ nu tamhā vippavasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā』』ti.

Itthiliṅge vattabbe 『『samussāhitamānasā sumedhasā』』ti rūpāni, napuṃsake vattabbe 『『samussāhitamānasaṃ sumedhasa』』nti rūpāni, kaññā cittanayena etesaṃ padamālā yojetabbā. Okārantapulliṅgaṭṭhāne itthiliṅgādivinicchayo nayappakāsanatthaṃ kato. Visesato hi okārantakathāyeva idhādhippetā. Apica loke nīti nāma nānappakārehi kathitā eva sobhati, ayañca sāsane nīti, tasmā nānappakārehi kathitāti.

Sabbāni nayato evaṃ, okārantapadānime;

Pulliṅgāni pavuttāni, sāsanatthaṃ mahesino.

Viseso tesu kesañci, pāḷiyaṃ yo padissati;

Paccattavacanaṭṭhāne, pakāsessāmi taṃ』dhunā.

Evaṃ sakārāgamassa labbhamānālabbhamānatā vavatthapetabbā. Ettha hi paṭhamādutiyāvibhattīnaṃ ekavacanabahuvacanaṭṭhāne ca tatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāne ca yathārahaṃ sāgamo bhavati ādesasaravibhattisaraparattā. Ayañca nayo sukhumo sādhukaṃ manasi kātabbo.

Aparo nayo – 『『byāsatto mano yassa soyaṃ byāsattamano』』ti evampi puggalāpekkhakassa imassa padassa 『『byāsattamano naro, byāsattamanā narā. Byāsattamanaṃ nara』』ntiādinā purisanayeneva nāmikapadamālā bhavati. Ettha pana sabbathāpi sāgamo natthi. Aparopi nayo – 『『byāsatto ca so mano cāti byāsattamano』』ti evaṃ cittāpekkhakassapi imassa padassa 『『byāsattamano, byāsattamanā. Byāsattamanaṃ, byāsattamane. Byāsattamanasā, byāsattamanenā』』tiādinā manogaṇe mananayena nāmikapadamālā bhavati, ettha pana tatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāneyeva sāgamo bhavati ādesasaraparattā. Yathā ca ettha, evaṃ 『『alīnamanaso naro』』tiādīsupi ayaṃ tividho nayo veditabbo.

Napuṃsakaliṅge pana vattabbe 『『byāsattamanasaṃ kulaṃ, byāsattamanāni kulāni. Byāsattamanasaṃ kulaṃ, byāsattamanāni kulāni. Byāsattamanasā kulenā』』tiādinā nāmikapadamālā yojetabbā. Ettha pana paṭhamādutiyātatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāneyeva yathārahaṃ sāgamo bhavati ādesasaravibhattisaraparattā, ayampi nayo sukhumo sādhukaṃ manasi kātabbo.

Itthiliṅge pana vattabbe 『『byāsattamanasā itthī』』ti evaṃ paṭhamekavacanaṭṭhāneyeva sāgamaṃ vatvā tato 『『byāsattamanā, byāsattamanāyo itthiyo. Byāsattamanaṃ itthi』』nti kaññānayena yojetabbā. 『『Evaṃ saddheyyavacasā upāsikā, saddheyyavacāyo upāsikāyo. Saddheyyavacaṃ upāsika』』ntiādināpi. 『『Byāsattamanaṃ kulaṃ, byāsattamanā itthī』』tiādinā pana cittakaññānayena yojetabbā. Ettha pana sabbathāpi sāgamo natthi.

Sotūnaṃ ñāṇappabhedajananatthaṃ aparāpi nāmikapadamālāyo dassayissāma sahanibbacanena – mano eva mānasaṃ, samussāhitaṃ mānasaṃ yassa soyaṃ samussāhitamānaso. 『『Samussāhitamānaso, samussāhitamānasā. Samussāhitamānasaṃ, samussāhitamānase. Samussāhitamānasenā』』ti purisanayena yojetabbā. Sundarā medhā assa atthīti sumedhaso. 『『Sumedhaso, sumedhasā. Sumedhasaṃ, sumedhase. Sumedhasenā』』ti purisanayena, evaṃ 『『bhūrimedhaso』』tiādīnampi. Tatrime payogā –

『『Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Kiṃ nu tamhā vippavasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā』』ti.

Itthiliṅge vattabbe 『『samussāhitamānasā sumedhasā』』ti rūpāni, napuṃsake vattabbe 『『samussāhitamānasaṃ sumedhasa』』nti rūpāni, kaññā cittanayena etesaṃ padamālā yojetabbā. Okārantapulliṅgaṭṭhāne itthiliṅgādivinicchayo nayappakāsanatthaṃ kato. Visesato hi okārantakathāyeva idhādhippetā. Apica loke nīti nāma nānappakārehi kathitā eva sobhati, ayañca sāsane nīti, tasmā nānappakārehi kathitāti.

Sabbāni nayato evaṃ, okārantapadānime;

Pulliṅgāni pavuttāni, sāsanatthaṃ mahesino.

Viseso tesu kesañci, pāḷiyaṃ yo padissati;

Paccattavacanaṭṭhāne, pakāsessāmi taṃ』dhunā.

以下是巴利文的完整中文直譯: 如是應當確定"sa"音的可得與不可得。在此,于第一和第二變格的單數和複數位置,以及於第三、第四、第六、第七變格的單數位置,依據情況,當有替代元音和變格元音相隨時,會有"sa"音。這個規則很精細,應當好好記住。 另一規則是:"心繫縛著的人即是具縛著心者",如是依人來理解此詞,"具縛著心的人,具縛著心的眾人,具縛著心的人啊"等等,應按照男性詞的變化方式來變格。在這裡,所有情況下都沒有"sa"音。又有另一規則:"既是縛著又是心即是縛著心",如是依心來理解此詞,"縛著心,諸縛著心,縛著心,諸縛著心,以縛著心,以縛著心"等等,應按照"mano(心)"詞組的變化方式來變格。在這裡,只有在第三、第四、第六、第七變格的單數位置,當有替代元音相隨時,才有"sa"音。如同在此處,在"不退縮心的人"等詞中也應當理解這三種規則。 在需要中性詞時,應當這樣組織變格:"具縛著心的家族,具縛著心的諸家族,具縛著心的家族,具縛著心的諸家族,以具縛著心的家族"等等。在這裡,只有在第一、第二、第三、第四、第六、第七變格的單數位置,當有替代元音和變格元音相隨時,依據情況才有"sa"音。這個規則也很精細,應當好好記住。 在需要陰性詞時,應當說"具縛著心的女人",如是隻在第一變格單數位置說"sa"音,然後"具縛著心的,具縛著心的諸女人,具縛著心的女人啊",應按照"kaññā(少女)"的變化方式來變格。也如"值得信賴言語的優婆夷,值得信賴言語的諸優婆夷,值得信賴言語的優婆夷啊"等等。而"具縛著心的家族,具縛著心的女人"等則應按照"citta(心)"和"kaññā(少女)"的變化方式來變格。在這裡,所有情況下都沒有"sa"音。 爲了使聽眾產生智慧的差別,我們還要連同詞義解釋顯示其他的名詞變化格:心即是意,具有振奮意的人即是具振奮意者。"具振奮意者,具振奮意的諸人,具振奮意的人啊,具振奮意的諸人,以具振奮意者",應按照男性詞的方式來變格。具有美好智慧即是具美慧者。"具美慧者,具美慧的諸人,具美慧的人啊,具美慧的諸人,以具美慧者",按照男性詞的方式來變格,如是"具廣慧者"等詞也是如此。這裡有如下用例: "他們稱讚具美慧者,具廣慧的具美慧者; 品祇耶啊!你為何須臾離開他; 離開具廣慧的喬達摩,具廣慧的喬達摩。 婆羅門啊!我不會須臾離開, 離開具廣慧的喬達摩,具廣慧的喬達摩。" 在需要陰性詞時,詞形為"具振奮意的,具美慧的",在需要中性詞時,詞形為"具振奮意的,具美慧的",應按照"kaññā(少女)"和"citta(心)"的方式來變格這些詞。在以o結尾的陽性詞位置,陰性詞等的判定是爲了說明規則而作。因為這裡特別要說明的是以o結尾的詞。而且,在世間,所謂規則以種種方式說明才顯得美好,這是在教法中的規則,所以以種種方式來說明。 如是從規則而言,這些以o結尾的詞, 都是陽性詞,已為大仙的教法而說。 其中一些詞的特殊用法,在聖典中可見, 在主格位置的情況,我現在將解說。

『『Vanappagumbe yatha phussitagge』』, itiādinayena hi;

Katthacodantapulliṅga-rūpāni aññathā siyuṃ.

Paccattavacanicceva, tañca rūpaṃ pakāsaye;

『『Paccatte bhummaniddeso』』, iti bhāsanti kecana.

Tatra kānici suttapadāni dassessāma – natthi attakāre, natthi parakāre, natthi purisakāre, pariyantakate saṃsāre, jīve sattame, na hevaṃ vattabbe, bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti. Imāni ekavacanabahuvacanavasena dvidhā gahetabbāni. Paccattekavacanabahuvacanānañca ekārādeso veditabbo.

Ye pana 『『vanappagumbeti paccattavacanassa bhummavacananiddeso』』ti vadanti, te vattabbā 『『yadi vanappagumbeti paccattavacanassa bhummavacananiddeso, evañca sati 『thāliyaṃ odanaṃ pacatī』ti ettha viya ādhārasutisambhavato 『gimhāna māse paṭhamasmiṃ gimhe』ti idaṃ kataratthaṃ jotetī』』ti? Te vadeyyuṃ 『『na mayaṃ bho 『vanappagumbeti idaṃ bhummavacana』nti vadāma, atha kho 『paccattavacanassa bhummavacananiddeso』ti vadāmā』』ti. Evampi dosoyeva tumhākaṃ, nanu 『『saṅghe gotami dehī』』ti etthāpi sampadānavacanassa bhummavacananiddesoti vuttepi saṅghassa dānakriyāya ādhārabhāvato 『『saṅghe』』ti vacanaṃ suṇantānaṃ ādhārasuti ca ādhāraparikappo ca hotiyeva. Na hi sakkā evaṃ pavattaṃ cittaṃ nivāretuṃ, tasmā ettha evaṃ pana viseso gahetabbo 『『paccattavacanassapi katthaci bhummavacanassa viya rūpaṃ hotī』』ti. Evañhi gahite na koci virodho. Īdisesu hi ṭhānesu niruttippabhedakusalo lokānukampako bhagavā paccattavacanavasena niddisitabbe sati evaṃ aniddisitvā lokassa sammohamuppādayanto viya kathaṃ bhummavacananiddesaṃ karissati, tasmā saddasāmaññalesamattaṃ gahetvā 『『bhummavacananiddeso』』ti na vattabbaṃ. Yadi saddasāmaññaṃ gahetvā bhummavacananiddesaṃ icchatha, 『『paccattekavacanassa upayogabahuvacananiddeso』』tipi icchitabbaṃ siyā.

以下是巴利文的完整中文直譯: "如同林中灌木叢頂端"等這樣的詞例中; 某些以輔音結尾的陽性詞形,會有不同的變化。 應當只解說為主格,這樣的詞形; 有些人說:"這是主格的處格表示"。 在此我們將展示一些經文用例:無有自作,無有他作,無有人作,在輪迴已作邊際時,于第七生中,不應如是說,愚者與智者流轉輪迴后將作苦的終結。這些詞應當依單數和複數兩種方式來理解。應當瞭解主格單數和複數的"e"音替代。 而那些說"vanappagumbe(在灌木叢中)是主格的處格表示"的人,應當這樣問他們:"如果'vanappagumbe'是主格的處格表示,那麼既然如此,如同在'在鍋中煮飯'這句中可以理解到處所關係的意思,那麼'在熱季第一個月中'這句話表達什麼意思呢?"他們可能會回答:"尊者,我們不是說'vanappagumbe'這個詞是處格,而是說'這是主格的處格表示'"。即使這樣說,你們仍有過失,難道在"喬達彌啊!請佈施給僧團"這句中,即使說是與格的處格表示,由於僧團是佈施行為的所依處,聽到"僧團中"這個詞的人們必然會產生處所的理解和處所的設想。因為無法阻止這樣生起的心念,所以在這裡應當這樣理解其特殊性:"有時主格也會有如同處格一樣的形式"。如果這樣理解就沒有任何矛盾。因為在這樣的場合中,精通語法差別且悲憫世間的世尊,在應當以主格方式表示時,怎麼會不這樣表示而似乎引起世人的迷惑,而作處格的表示呢?因此,不應僅僅抓住語言的共通性而說"這是處格表示"。如果因為抓住語言的共通性而主張這是處格表示,那麼也應當接受"這是主格單數的賓格複數表示"的說法。

Apica tatheva 『『attakāre』』ti paccattavacanassa bhummavacananiddese sati ādhārasutisambhavato 『『attakārasmiṃ kiñci vatthu natthī』』ti anadhippeto attho siyā, na pana 『『attakāro natthī』』ti adhippeto attho. 『『Upayogabahuvacananiddeso』』ti gahaṇepi upayogatthassa natthisaddena avattabbattā dosoyeva siyā, atthisaddādīnaṃ viya pana natthisaddassapi paṭhamāya yogato 『『attakāre』』ti idaṃ paccattavacanamevāti viññāyati. 『『Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī』』ti etthāpi paccattavacanassa 『『bhummavacananiddeso』』ti vā 『『upayogavacananiddeso』』ti vā gahaṇe sati 『『bālā ca paṇḍitā cā』』ti ettakampi vattuṃ ajānanadoso siyā, 『『karissantī』』ti padayogato pana 『『bāle cā』』tiādi paccattavacanamevāti viññāyati. Yathā pana niggahītāgamavasenuccārite 『『cakkhuṃ udapādī』』ti pade paccattavacanassa 『『cakkhuṃ me dehi yācito』』ti ettha upayogavacanena sutivasena samānattepi paccattavacanatthoyeva sotāre paṭibhāti 『『udapādī』』tiākhyātena kathitattā, na pana vibhattivipallāsatthabhūto upayogavacanattho 『『udapādī』』tiākhyātena avacanīyattā, 『『cakkhuṃ udapādī』』ti hi bhagavatā vuttakāle ko 『『cakkhuṃ udapādī』』ti padaṃ parivattitvā atthamācikkhati, tathā 『『bāle paṇḍite』』tiādīnampi paccattavacanānaṃ aparehi 『『bāle paṇḍite』』tiādīhi bhummopayogavacanehi sutivasena samānattepi paccattavacanatthoyeva sotāre paṭibhāti, na itaravacanattho yathāpayogaṃ atthassa gahetabbattā. Iti 『『vanappagumbe, bāle, paṇḍite』』tiādīnaṃ suddhapaccattavacanattaññeva sārato paccetabbaṃ, na sutisāmaññena bhummopayogavacanattaṃ.

以下是巴利文的完整中文直譯: 而且同樣地,如果"attakāre(自作)"這個詞被認為是主格的處格表示,由於可以理解到處所關係的意思,就會產生"在自作中沒有任何事物"這樣的非本意含義,而不是本意的"沒有自作"之義。如果理解為"賓格複數的表示",由於"natthi(沒有)"這個詞不能與賓格連用,就會產生過失。但是因為"natthi"這個詞如同"atthi(有)"等詞一樣是與主格連用,所以可以理解"attakāre"這個詞就是主格。 在"愚者與智者流轉輪迴后將作苦的終結"這句中,如果接受"這是主格的處格表示"或"這是賓格的表示"的說法,就會產生連"愚者們和智者們"這樣基本的說法都不知道的過失。但是由於與"將作"這個詞的連用關係,可以理解"愚者和"等詞就是主格。 就如在帶有鼻音(niggahīta)的"眼生起"這個詞中,雖然主格在發音上與"請給我眼睛"這句中的賓格相同,但是由於有"生起"這個動詞的說明,聽者能理解到這是主格的意思,而不是詞形變化顛倒的賓格的意思,因為"生起"這個動詞不能用來表達賓格的意思。當世尊說"眼生起"時,誰會把"眼生起"這個詞轉換成其他意思來解釋呢? 同樣地,"愚者,智者"等主格詞,雖然在發音上與其他處格或賓格的"愚者,智者"等詞相同,但聽者能理解到這是主格的意思,而不是其他格的意思,因為應當根據具體用法來理解其意思。因此,對於"林中灌木叢,愚者,智者"等詞,應當確信其本質就是純粹的主格意思,而不應因為發音的共通性就認為是處格或賓格的意思。

Yaṃ panācariyena jātakaṭṭhakathāyaṃ –

『『Tayo giriṃ tiantaraṃ kāmayāmi,

Pañcālā kuruyo kekake ca;

Tatuttariṃ brāhmaṇa kāmayāmi,

Tikiccha maṃ brāhmaṇa kāmanīta』』nti –

Imassa kāmanītajātakassa saṃvaṇṇanāyaṃ 『『kekake cāti paccatte upayogavacanaṃ, tena kekakassa raṭṭhaṃ dassetī』』ti vuttaṃ. Evaṃ vadanto ca so 『『purise passati, purise patiṭṭhita』』nti, 『『passāmi loke sadhane manusse』』ti ca ādīsu yebhuyyena 『『purise, loke, sadhane, manusse』』tiādīnaṃ upayogabahuvacanabhummekavacanabhāvena āgatattā paccattekavacanabahuvacanabhāvassa pana apākaṭattā yebhuyyappavattiṃ sandhāya 『『idampi tādisamevā』』ti maññamāno vadati maññe. Ācariyā hi katthaci attano ruciyāpi visuṃ visuṃ kathenti. Ayaṃ pana amhākaṃ ruci – 『『kekake』』ti idaṃ paccattavacanameva 『『pañcālā, kuruyo』』ti sahajātapadāni viya, raṭṭhavācakattā pana 『『kuruyo』』ti padamiva bahuvacanavasena vuttaṃ. Na hi bhagavā 『『khattiyo, brāhmaṇo, vesso』』tiādīsu viya samānavibhattīhi niddisitabbesu sahajātapadesu pacchimaṃ upayogavacanavasena niddiseyya, yutti ca na dissati 『『pañcālā』』ti, 『『kuruyo』』ti paccattavacanaṃ vatvā 『『kekake』』ti upayogavacanassa vacane, tasmā 『『kekake』』ti idaṃ paccattavacanameva. Tathā hi sandhivisodhanavidhāyako ācariyo tādisānaṃ padānaṃ paccattavacanattaññeva vibhāvento sāmaṃ kate pakaraṇe 『『vanappagumbo vanappagumbe, sukhaṃ dukkhaṃ jīvo, sukhe dukkhe jīve』』ti āha, ṭīkāyampi ca tesaṃ paccattavacanabhāvameva vibhāvento 『『vanappagumbo, sukhaṃ, dukkhaṃ, jīvo』』ti sādhanīyaṃ rūpaṃ patiṭṭhapetvā niggahītalopavasena akārokārānañca ekārādesavasena 『『vanappagumbe, sukhe, dukkhe, jīve』』ti rūpanipphattimāha. Sā pāḷinayānu kūlā. Kaccāyanācariyenapi pāḷinayaṃ nissāya 『『dvipade tulyādhikaraṇe』』ti paccattabahuvacanapadaṃ vuttaṃ. Tenāha vuttiyaṃ 『『dve padāni tulyādhikaraṇānī』』ti. 『『Dvipade tulyādhikaraṇe』』ti ca idaṃ 『『aṭṭha nāgāvāsasatānī』』ti vattabbe 『『aṭṭha nāgāvāsasate』』ti padamiva vuccatīti daṭṭhabbaṃ.

Keci pana tesaṃ bhummekavacanattaṃ icchanti. Tattha yadi 『『vanappagumbe』』ti paccatte bhummavacanaṃ, 『『kekake』』ti ca paccatte upayogavacanaṃ, 『『esese eke ekaṭṭhe』』ti ettha 『『esese』』ti imānipi paccatte bhummavacanāni vā siyuṃ, upayogavacanāni vā. Yathetāni evaṃvidhāni na honti, suddhapaccattavacanāniyeva honti, tathā 『『vanappagumbe, kekake』』tiādīnipi tathāvidhāni na honti, suddhapaccattavacanāniyeva honti. Iccevaṃ sabbathāpi 『『vanappagumbe, bāle, paṇḍite, kekake』』ti, 『『viratte kosiyāyane, aṭṭha nāgāvāsasate, ke purise, esese』』ti evamādīnaṃ anekesaṃ purisaliṅgaitthiliṅganapuṃsakaliṅgasabbanāmaekavacanaanekavacanavasena sāsanavare ṭhitānaṃ padānaṃ nipphatti paccattekavacanaputhuvacanānamekārādesavaseneva bhavatīti avassamidaṃ sampaṭicchitabbaṃ. Evaṃ 『『vanappagumbe, bāle, paṇḍite』』tiādīnaṃ suddhapaccattavacanatā atīva sukhumā dubbiññeyyā, saddhena kulaputtena ācariye payirupāsitvā tadupadesaṃ sakkaccaṃ gahetvā jānitabbā. Buddhavacanasmiñhi saddato ca atthato ca adhippāyato ca akkharacintakānaṃ ñāṇacakkhusammuyhanaṭṭhānabhūtā pāḷinayā vividhā dissanti.

以下是巴利文的完整中文直譯: 而論師在《本生經注》中對於: "我愛慕三山之間, 般遮羅、俱盧與基卡客; 婆羅門啊!我更進一步愛慕, 被愛慾所引的婆羅門啊!請醫治我。" 這個《愛慾引導本生》的解釋中說:"'基卡客等'是主格的賓格表示,由此表示基卡客的國土。"而他這樣說,似乎是考慮到在"他看見諸人,住立於諸人","我見世間有財的人們"等句中,大多數"諸人、世間、有財、人們"等詞是以賓格複數和處格單數的形式出現,而主格單數和複數的形式不明顯,所以根據多數用例認為"這也是同樣的情況"。因為論師們有時也會根據自己的理解分別作不同的解釋。 但這是我們的理解:"基卡客"這個詞就是主格,如同"般遮羅、俱盧"等同類詞一樣,而由於表示國土,所以像"俱盧"這個詞一樣用複數形式來表示。因為世尊在應當用相同變格來表示的同類詞中,如"剎帝利、婆羅門、吠舍"等,不會把最後一個詞用賓格的形式來表示,而且在說了"般遮羅"和"俱盧"是主格之後,再說"基卡客"是賓格也看不出有什麼合理性,所以"基卡客"這個詞就是主格。 正是如此,教導連聲規則的論師在自造的論著中解釋這類詞就是主格時說:"灌木叢,灌木叢們,樂、苦、生命,樂們、苦們、生命們"。在註釋書中也是爲了說明這些詞是主格,先確立"灌木叢、樂、苦、生命"這樣的基本形式,然後通過省略鼻音和把a音、o音替換成e音的方式,說明"灌木叢們、樂們、苦們、生命們"這樣的詞形變化。這是符合聖典用法的。迦旃延論師也依據聖典用法說"在兩個同格位語中"這個主格複數詞。因此在註釋中說"兩個詞是同格位語"。而"在兩個同格位語中"這句話,應當理解為如同在應該說"八百龍居處"時說成"八百龍居處們"一樣。 有些人主張這些詞是處格單數。關於這點,如果"灌木叢們"是主格的處格表示,"基卡客"是主格的賓格表示,那麼在"這些這些某些同義"中的"這些這些"也應該是主格的處格表示或賓格表示。正如這些詞不是那樣,而是純粹的主格一樣,"灌木叢們、基卡客"等詞也不是那樣,而是純粹的主格。 因此,在一切情況下,"灌木叢們、愚者們、智者們、基卡客","離欲的憍尸耶種、八百龍居處、某些人、這些這些"等這樣許多在教法中存在的、依據男性詞、女性詞、中性詞、代詞、單數、複數等方式的詞,其詞形變化完全是通過主格單數和複數的e音替換來實現的,這一點必須接受。如此,"灌木叢們、愚者們、智者們"等詞是純粹的主格這一點極其精細難解,虔誠的善男子應當親近師長,恭敬地接受其教導后才能了知。因為在佛語中,從語言、意義和意圖等方面來看,存在著使純粹研究文字的人之智慧之眼迷惑的各種聖典用法。

Tattha saddato tāva idaṃ sammuyhanaṭṭhānaṃ – 『『virattā kosiyāyanī』』ti vattabbe 『『viratte kosiyāyane』』ti itthiliṅgapaccattavacanaṃ dissati, 『『ko puriso』』ti vattabbe 『『ke purise』』ti sabbanāmikapaccattavacanaṃ dissati, 『『kinnāmo te upajjhāyo』』ti vattabbe 『『konāmo te upajjhāyo』』ti samāsapadaṃ pulliṅgavisayaṃ dissati. Kiṃ nāmaṃ etassāti konāmoti hi samāso. Tena 『『konāmā itthī, konāmaṃ kula』』nti ayampi nayo gahetabbo. 『『Kva te balaṃ mahārājā』』ti vattabbe 『『ko te balaṃ mahārājā』』ti ettha kvasaddena īsakaṃ samānasutiko sattamiyanto kosaddo dissati, kva kosaddā hi aññamaññamīsakasamānasutikā. Tathā 『『idha hemantagimhesu, idha hemantagimhisu, na tenatthaṃ abandhi so, na tenatthaṃ abandhisū』』ti aññānipi yojetabbāni.

Atthato pana idaṃ sammuyhanaṭṭhānaṃ – 『『yaṃ na kañcanadvepiñcha, andhena tamasā gata』』nti ettha nakāro 『『kata』』nti iminā sambandhitabbo. Na katanti kataṃ viyāti attho. Ettha hi nakāro upamāne vattati, na paṭisedhe.

『『Assaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso』』ti

Evamādīnipi aññāni yojetabbāni.

Adhippāyato idaṃ sammuyhanaṭṭhānaṃ – 『『taṇhaṃ asmimānaṃ sassatucchedadiṭṭhiyo dvādasāyatananissitaṃ nandirāgañca hantvā brāhmaṇo anīgho yātī』』ti vattabbepi tathā avatvā tamevatthaṃ gahetvā aññena pariyāyena

『『Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;

Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo』』ti

Vuttaṃ.

『『Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathaṃ, nibbanā hotha bhikkhavo』』ti

Evamādīnipi aññāni yojetabbāni. Evaṃ buddhavacane saddato ca atthato ca adhippāyato ca akkharacintakānaṃ ñāṇacakkhusammuyhanaṭṭhānabhūtā pāḷinayā vividhā dissanti. Yathāha –

『『Jānantā api saddasatthamakhilaṃ muyhanti pāṭhakkame,

Yebhuyyena hi lokanītividhurā pāṭhe nayā vijjare;

Paṇḍiccampi pahāya bāhiragataṃ ettheva tasmā budho,

Sikkheyyāmaladhammasāgaratare nibbānatitthūpage』』ti.

Evaṃ pāḷinayānaṃ dubbiññeyyattā 『『vanappagumbe, bāle ca, paṇḍite cā』』tiādīnaṃ suddhapaccattavacanattaññeva sārato paccetabbaṃ, na sutisāmaññena bhummopayogavacanattaṃ bhummopayogavacanehi tesaṃ samānasutikattepi paccattajotakattā. Samānasutikāpi hi saddā atthappakaraṇaliṅgasaddantarābhisambandhādivasena atthavisesajotakā bhavanti. Taṃ yathā? 『『Sīho gāyatī』』ti vutte 『『evaṃnāmako puriso』』ti attho viññāyati. 『『Sīho naṅguṭṭhaṃ cāletī』』ti vutte pana 『『migarājā』』ti viññāyati. Evaṃ atthavasena samānasutikānaṃ atthavisesajotanaṃ bhavati. Saṅgāme ṭhatvā 『『sindhavamānehī』』ti vutte 『『asso』』ti viññāyati. Rogisālāyaṃ pana 『『sindhavamānehī』』ti vutte 『『lavaṇa』』nti viññāyati. Evaṃ pakaraṇavasena samānasutikānaṃ atthavisesajotanaṃ bhavati. 『『Issā』』ti vutte 『『evaṃnāmikā dhammajātī』』ti viññāyati. 『『Isso』』ti vutte pana 『『acchamigo』』ti viññāyati. Evaṃ liṅgavasena ekadesasamānasutikānaṃ atthavisesajotanaṃ bhavati. Ettha pana kiñcāpi 『『devadattaṃ pakkosa ghaṭadhārakaṃ daṇḍadhāraka』』ntiādīsupi ghaṭadaṇḍādīni liṅgaṃ, tathāpi samānasutikādhikārattā na taṃ idhādhippetaṃ.

以下是巴利文的完整中文直譯: 其中,首先從語言方面的迷惑處是:在應該說"離欲的憍尸耶女"時,出現"離欲的憍尸耶們"這樣的陰性主格;在應該說"何人"時,出現"何人們"這樣的代詞主格;在應該說"你的和尚叫什麼名字"時,出現"你的和尚名何"這樣的陽性複合詞。因為"名何"是"此人的名字是什麼"的複合詞。由此也應當理解"名何女人,名何家族"這樣的用法。在應該說"大王啊!你的軍隊在哪裡"時,出現"大王啊!你的軍隊何",這裡的"何"字與處格的"哪裡"有相似的發音,因為"何"和"哪裡"這兩個詞的發音略微相似。同樣地,還可以組織"在這裡的冬季和夏季,在這裡的冬季和夏季中,他不以此係縛義,他們不以此係縛義"等其他例子。 從意義方面的迷惑處是:在"不如金翅鳥,被黑暗所覆"這句中,"不"字應當與"作"字相連。意思是"非所作如同所作"。這裡的"不"字表示比喻,不是表示否定。 "無信且忘恩, 斷人連結者; 失去機會棄希望, 此實最上人。" 像這樣的其他例子也可以組織。 從意圖方面的迷惑處是:在應該說"婆羅門殺除了渴愛、我慢、常見斷見等十二處所依的喜貪后無憂而行"時,不這樣說而取其意義用另一種方式說: "殺母亦殺父,殺二剎帝利王; 滅國及其從,婆羅門無憂行。" "伐林莫伐樹,從林生怖畏; 伐林及林藪,比丘們!應無林。" 像這樣的其他例子也可以組織。如此在佛語中,從語言、意義和意圖方面,存在著使純粹研究文字的人之智慧之眼迷惑的各種聖典用法。如說: "縱然通曉一切語言學,在經文次第中也會迷惑, 因為大多數用法都異於世間常規; 因此智者應捨棄外道的學識, 而在趣向涅槃彼岸的清凈法海中學習。" 由於如此聖典用法難以了知,應當確信"灌木叢們,愚者們和智者們"等詞就是純粹的主格,不應因為發音的共通性就認為是處格或賓格的意思,即使它們與處格賓格發音相同,也是表示主格的。因為即使發音相同的詞,通過意義、語境、性數、其他相關詞等的關係也能表示特殊的含義。比如怎樣呢?當說"獅子在歌唱"時,理解為"某個名叫獅子的人"的意思。但當說"獅子搖動尾巴"時,則理解為"獸王"。如此通過意義,發音相同的詞能表示特殊的含義。在戰場上說"帶來信度"時,理解為"馬"。但在病房裡說"帶來信度"時,理解為"鹽"。如此通過語境,發音相同的詞能表示特殊的含義。當說"issā(嫉妒)"時,理解為"如此名的法性"。但當說"isso(熊)"時,則理解為"熊"。如此通過性數,部分發音相同的詞能表示特殊的含義。雖然在這裡,在"叫提婆達多來,拿水罐的,拿棍子的"等例子中,水罐、棍子等也是性數詞,但是因為這裡討論的是發音相同的詞,所以這不是這裡所要說明的。

『『Issā uppajjatī』』ti ca 『『issā purisamanubandhiṃsū』』ti ca vutte pana sabbathā samānasutikānaṃ saddantarābhisambandhavasena yathāvuttaatthavisesajotanaṃ bhavati. Tathā 『『sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamatī』』ti vutte 『『migādhipo kesarasīho』』ti viññāyati. 『『Sīho samaṇuddeso, sīho senāpatī』』ti ca vutte pana 『『sīho nāma sāmaṇero, sīho nāma senāpatī』』ti viññāyati. Evampi saddantarābhisambandhavasena samānasutikānaṃ atthavisesajotanaṃ bhavati. 『『Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte』』ti evampi saddantarābhisambandhavasena samānasutikānaṃ paccattopayogatthasaṅkhātaatthavisesajotanaṃ bhavati. Tathā 『『siñca bhikkhu imaṃ nāvaṃ, aññataro bhikkhu bhagavantaṃ etadavocā』』ti evampi saddantarābhisambandhavasena samānasutikānaṃ ālapanatthapaccattatthasaṅkhātaatthavisesajotanaṃ bhavati, tasmā 『『vanappagumbe yatha phussitagge』』tiādīni bhummopayogavacanehi sadisattepisaddantarābhisambandhavasena suddhapaccattavacanānīti gahetabbāni. Paccattekavacanabahuvacanānaṃ eva hi ekārādesavasena evaṃvidhāni rūpāni bhavanti bhummopayogavacanāni viyāti. Nanu ca bho evaṃvidhānaṃ rūpānaṃ pāḷiyaṃ dissanato 『ekārantampi pulliṅgaṃ atthī』ti vattabbanti? Na vattabbaṃ, okārantabhāvogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantapulliṅgaṃ nāma natthi, tasmā pulliṅgānaṃ yathāvuttasattavidhatāyeva gahetabbāti.

以下是巴利文的完整中文直譯: 但當說"嫉妒生起"和"母熊們追隨男人"時,完全同音的詞通過與其他詞的關聯,能表示如前所述的特殊含義。同樣地,當說"諸比丘!獅子獸王在傍晚時分從住處出來"時,理解為"獸主鬃毛獅"。而當說"獅子沙彌,獅子將軍"時,則理解為"名叫獅子的沙彌,名叫獅子的將軍"。如此也是通過與其他詞的關聯,同音的詞能表示特殊的含義。 "六群比丘看見十七群比丘正在修繕精舍",這樣也是通過與其他詞的關聯,同音的詞能表示主格和賓格這樣的特殊含義。同樣地,"比丘!請注水入此船,有一位比丘對世尊如是說",這樣也是通過與其他詞的關聯,同音的詞能表示呼格和主格這樣的特殊含義。因此,"如同林中灌木叢頂端"等詞雖然與處格和賓格相似,但通過與其他詞的關聯,應當理解為純粹的主格。因為只有主格單數和複數通過e音替換才會有這樣的形式,看起來像是處格和賓格。 然而先生,由於這樣的詞形在聖典中可見,是否應該說"也有以e結尾的陽性詞"呢?不應這樣說,因為這些詞形本質上屬於以o結尾的特殊形式。因為是通過替換而成立的,所以沒有獨立的以e結尾的陽性詞這種說法,因此應當理解陽性詞就是如前所述的七種而已。

Keci pana vadeyyuṃ 『『yāyaṃ purisasaddanayaṃ gahetvā 『bhūto, bhūtā. Bhūta』ntiādinā sabbesamokārantapadānaṃ nāmikapadamālā vibhattā, tattha catutthekavacanassa āyādesasahitāni rūpāni kimatthaṃ na vuttānī』』ti? Visesadassanatthaṃ. Tādisāni hi catutthekavacanarūpāni pāḷinaye porāṇaṭṭhakathānaye ca upaparikkhiyamāne 『『gatyatthakammani, nayanatthakammani, vibhattivipariṇāme, tadatthe cā』』ti saṅkhepato imesu catūsuyeva ṭhānesu, pabhedato pana sattasu ṭhānesu dissanti. Dānarocanadhāraṇanamoyogādibhede pana yattha katthaci sampadānavisaye na dissanti, iti imaṃ visesaṃ dassetuṃ na vuttānīti. Nanu dānakriyāyoge 『『abhirūpāya kaññā deyyā』』ti catutthekavacanassa āyādesasahitarūpadassanato imasmimpi saddanītippakaraṇe 『『purisāya, bhūtāyā』』tiādīni vattabbāni, evaṃ sante kasmā 『『dānarocanadhāraṇanamoyogādibhede pana yattha katthaci sampadānavisaye na dissantī』』ti vuttanti? Apāḷinayattā. 『『Abhirūpāya kaññā deyyā』』ti ayañhi saddasatthato āgato nayo, na buddhavacanato. Buddhavacanañhi patvā 『『abhirūpassa kaññā deyyā』』ti padarūpaṃ bhavissatīti. Nanu ca bho namoyogādīsupi catutthekavacanassa āyādeso dissatīti. Sāsanāvacarāpi hi nipuṇā paṇḍitā 『『namo buddhāyā』』tiādīni vatvā ratanattayaṃ vandanti. Keci pana –

『『Namo buddhāya buddhassa,

Namo dhammāya dhammino;

Namo saṅghāya saṅghassa,

Namokārena sotthi me』』ti ca,

『『Mukhe sarasi samphulle, nayanuppalapaṅkaje;

Pādapaṅkajapūjāya, buddhāya satataṃ dade』』ti ca,

『『Naro naraṃ yācati kiñci vatthuṃ, narena dūto pahito narāyā』』ti ca gāthāracanampi kubbantīti? Saccaṃ, sāsanāvacarāpi nipuṇā paṇḍitā 『『namo buddhāyā』』tiādīnivatvā ratanattayaṃ vandanti, gāthāracanampi kubbanti, evaṃ santepi te saddasatthe kataparicayavasena saddasatthato nayaṃ gahetvā tathārūpā gāthāpi cuṇṇiyapadānipi abhisaṅkharonti, 『『namo buddhāyā』』tiādīni vatvā ratanattayaṃ vandanti. Ye pana saddasatthe akataparicayā antamaso bāladārakā, tepi aññesaṃ vacanaṃ sutvā kataparicayavasena 『『namo buddhāyā』』tiādīni vatvā ratanattayaṃ vandanti, 『『namo buddhassā』』ti vadantā pana appakatarā. Katthaci hi padese kumārake akkharasamayaṃ uggaṇhāpentā garū akkharānamādimhi 『『namo buddhāyā』』ti sikkhāpenti, na pana 『『namo buddhassā』』ti, evaṃ santepi pāḷinaye porāṇaṭṭhakathānaye ca upaparikkhiyamāne ṭhapetvā gatyatthakammādiṭṭhānacatukkaṃ, pabhedato sattaṭṭhānaṃ vā dānarocanadhāraṇanamoyogādibhede yattha katthaci sampadānavisaye catutthekavacanassa āyādesasahitāni rūpāni na dissanti, tasmā kehici abhisaṅkhatāni 『『namo buddhāya, buddhāya dānaṃ dentī』』ti padāni pāḷiṃ patvā 『『namo buddhassa, buddhassa dānaṃ dentī』』ti aññarūpāni bhavantīti daṭṭhabbaṃ.

以下是巴利文的完整中文直譯: 有些人可能會說:"在取用'人'字變化規則時,以'存在者,存在者們,存在者啊'等方式分析了所有以o結尾詞的名詞變化,為什麼在其中沒有說明與第四格單數āya替換相關的詞形呢?"這是爲了顯示特殊性。因為在仔細考察聖典用法和古註釋書用法時,這樣的第四格單數詞形簡要來說只在"表示趣向的對象、表示引導的對象、變格轉換和表示目的"這四種情況下,分別來說則在七種情況下可見。但在佈施、告知、保持、致敬等的區別中,在任何與與格相關的場合都不見到,爲了顯示這個特殊性所以沒有說明。 難道不是在與佈施行為相關時,由於見到"應給美女"這樣的第四格單數與āya替換相關的詞形,在這個《語法論》中也應該說"對人,對存在者"等詞形嗎?如果是這樣,為什麼說"但在佈施、告知、保持、致敬等的區別中,在任何與與格相關的場合都不見到"呢?因為這不是聖典用法。因為"應給美女"這是從語法書來的用法,不是從佛語來的。到了佛語中,詞形將會是"應給美男子女兒"。 然而先生,在致敬等用法中不是也見到第四格單數的āya替換嗎?因為精通教法的智者們也說"禮敬佛陀"等來禮敬三寶。有些人還作這樣的偈頌: "禮敬佛陀佛, 禮敬法法主; 禮敬僧團僧, 以此禮敬愿我安樂。" 還有: "在臉如盛開的蓮池,眼如青蓮蓮池中; 以足蓮供養,常常獻給佛陀。" 還有: "人向人乞求某物,使者被人派向人。" 這是真的,精通教法的智者們也說"禮敬佛陀"等來禮敬三寶,也作偈頌,即使如此,他們是由於熟習語法書而從語法書取用規則,來創作這樣的偈頌和散文詞句,說"禮敬佛陀"等來禮敬三寶。而那些沒有熟習語法書的人,乃至小孩子們,也是聽了他人的話而由於熟習的緣故說"禮敬佛陀"等來禮敬三寶,而說"禮敬佛"的則較少。因為在某些地方,老師們教導孩子們字母時,在字母的開始就教導"禮敬佛陀",而不是教導"禮敬佛"。即使如此,在仔細考察聖典用法和古註釋書用法時,除了表示趣向的對象等四種情況,或分別來說七種情況外,在佈施、告知、保持、致敬等的區別中,在任何與與格相關的場合都不見到第四格單數與āya替換相關的詞形,因此應當瞭解某些人創作的"禮敬佛陀,佈施給佛陀"等詞,到了聖典中就變成"禮敬佛,佈施給佛"等其他詞形。

Ayaṃ pana pāḷinayaaṭṭhakathānayānurūpena āyādesassa payogaracanā – 『『buddhāya saraṇaṃ gacchati, buddhaṃ saraṇaṃ gacchatī』』ti vā, 『『buddhāya nagaraṃ nenti, buddhaṃ nagaraṃ nentī』』ti vā, 『『buddhāya sakkato dhammo, buddhena sakkato dhammo』』ti vā, 『『buddhāya jīvitaṃ pariccajati, buddhassa atthāya jīvitaṃ pariccajatī』』ti vā, 『『buddhāya apenti aññatitthiyā, buddhasmā apenti aññatitthiyā』』ti vā , 『『buddhāya dhammatā, buddhassa dhammatā』』ti vā, 『『buddhāya pasanno, buddhe pasanno』』ti vā iti pabhedato imaṃ sattaṭhānaṃ vivajjetvā aññattha āyādeso na dissati. Tathā hi –

Pāṭhe mahānamakkāra-saṅkhāte sādhunandane;

Sampadāne namoyoge, āyādeso na dissati.

Ettha mahānamakkārapāṭho nāma 『『namo tassa bhagavato arahato sammāsambuddhassā』』ti pāṭho. Atrāpi āyādeso na dissati. Vammikasuttepi 『『namo karohi nāgassā』』ti evaṃ āyādeso na dissati. Ambaṭṭhasuttepi 『『sotthi bhadante hotu rañño, sotthi janapadassa』』. Evaṃ āyādeso na dissati.

『『Suppabuddha』』nti pāṭhassa, atthasaṃvaṇṇanāyapi;

Sampadāne namoyoge, āyādeso na dissati.

Tathā hi

『『Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ buddhagatā satī』』ti

Imissā pāḷiyā aṭṭhakathāyaṃ 『『sammādiṭṭhikassa putto guḷaṃ khipamāno buddhānussatiṃ āvajjetvā 『namo buddhassā』ti vatvā guḷaṃ khipatī』』ti āyādesavajjito saddaracanāviseso dissati. Sagāthāvaggavaṇṇanāyampi dhanañjānīsuttaṭṭhakathāyaṃ 『『tvaṃ ṭhitāpi nisinnāpi khipitvāpi kāsetvāpi 『namo buddhassā』ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosī』』ti āyādesavajjito saddaracanāviseso dissati. Tathā tattha tattha 『『buddhappamukhassa bhikkhusaṅghassa dānaṃ deti. Tassa purisassa bhattaṃ na ruccati. Samaṇassa rocate saccaṃ, buddhassa chattaṃ dhāreti, buddhassa silāghate』』tiādinā āyādesavivajjito saddaracanāviseso dissati. Evaṃ dānarocanādīsu bahūsu sampadānavisayesu catutthekavacanassa āyādesasahitaṃ rūpaṃ na dissati.

以下是巴利文的完整中文直譯: 這是按照聖典用法和註釋書用法的āya替換的用法構造:"歸依佛陀,歸依佛",或"引導佛陀到城市,引導佛到城市",或"法被佛陀尊重,法被佛尊重",或"為佛陀捨棄生命,為佛的利益捨棄生命",或"外道遠離佛陀,外道遠離佛",或"佛陀的法性,佛的法性",或"信樂佛陀,信樂佛",如此分別來說,除了這七種情況外,在其他地方不見到āya替換。正是如此: 在偈頌大禮敬,賢善子中; 在與格禮敬連用時,不見āya替換。 這裡大禮敬偈頌是指"禮敬彼世尊、阿羅漢、正等正覺者"這個偈頌。在這裡也不見āya替換。在蟻垤經中也是"禮敬龍",如此不見āya替換。在阿摩晝經中也是"愿王平安,愿國土平安"。如此不見āya替換。 在"善覺"偈頌,意義解釋中; 在與格禮敬連用時,不見āya替換。 正是如此: "瞿曇的弟子們常善覺, 日夜恒常念于佛。" 在這個聖典的註釋中說"正見者的兒子投球時憶念佛隨念后說'禮敬佛'而投球",可見沒有āya替換的特殊語言構造。在有偈頌品註釋中的曇任奢尼經註釋中也說"你站著也好,坐著也好,打噴嚏也好,咳嗽也好,都對那個剃頭的小沙門作'禮敬佛'的禮敬",可見沒有āya替換的特殊語言構造。同樣地,在各處可見"佈施給以佛為首的比丘僧團。那個人不喜歡飯食。沙門喜歡真實,為佛撐傘,讚歎佛"等沒有āya替換的特殊語言構造。如此在佈施、喜歡等許多與與格相關的場合中,不見到第四格單數與āya替換相關的詞形。

Gatyatthakammādīsu pana catūsu ṭhānesu dissati. Tathā hi 『『mūlāya paṭikasseyya, appo saggāya gacchatī』』ti cettha gatyatthakammani dissati. Ettha hi 『『mūlaṃ paṭikasseyya, appo saggaṃ gacchatī』』ti ca attho. 『『Paṭikasseyyā』』ti cettha kasa gatiyanti dhātussa patiupasaggena visesitattā 『『ākaḍḍheyyā』』ti attho bhavati. 『『Ayaṃ puriso mama atthakāmo, yo maṃ gahetvāna dakāya netī』』ti ettha nayanatthakammani dissati. Ettha hi maṃ udakaṃ neti, attano vasanakasobbhaṃ pāpetīti attho. 『『Viramathāyasmanto mama vacanāyā』』ti ettha vibhattivipariṇāme dissati. Mama vacanato viramathāti hi nissakkavacanavasena attho. 『『Mahāgaṇāya bhattā me』』ti etthāpi vibhattivipariṇāme dissati. Mama mahato haṃsagaṇassa bhattāti hi sāmivacanavasena attho. Mama haṃsarājāti cettha adhippāyo. 『『Asakkatā casma dhanañcayāyā』』ti etthāpi vibhattivipariṇāme dissati. Mayaṃ dhanañcayassa rañño asakkatā ca bhavāmāti hi kattutthe sāmivacanaṃ. Tathā hi 『『dhanañcayassā』』ti vā 『『dhanañcayenā』』ti vā vattabbe evaṃ avatvā 『『dhanañcayāyā』』ti sampadānavacanaṃ dānakriyādikassa sampadānavisayassa abhāvato vibhattivipariṇāmeyeva yujjati, tasmā dhanañcayarājena mayaṃ asakkatā ca bhavāmāti attho gahetabbo. Aññampi vibhattivipariṇāmaṭṭhānaṃ maggitabbaṃ.

『『Virāgāya upasamāya nirodhāyā』』tiādīni pana anekasahassāni āyādesasahitāni saddarūpāni tadatthe pavattanti. Aṭṭhakathācariyāpi hi dhammavinayasaddatthaṃ vaṇṇentā 『『dhammānaṃ vinayāya. Anavajjadhammatthañhesa vinayo, na bhavabhogādiattha』』nti tadatthavaseneva āyādesasahitaṃ saddarūpaṃ payuñjiṃsu, evaṃ catutthekavacanassa āyādesasahitāni rūpāni gatyatthakammani nayanatthakammani vibhattivipariṇāme tadatthe cāti imesu catūsuyeva ṭhānesu dissanti, na pana dānarocanādibhede yattha katthaci sampadānavisaye. Tathā hi niruttipiṭake 『『atthāyāti sampadānavacana』』nti āyādesasahitaṃ saddarūpaṃ vuttaṃ, purisasaddādivasena pana tādisāni rūpāni na vuttāni tādisānaṃ saddarūpānaṃ yattha katthaci appavattanato. Kaccāyanappakaraṇepi hi 『『āya catutthekavacanassa tū』』ti lakkhaṇassa vuttiyaṃ 『『atthāya hitāya sukhāya devamanussāna』』nti vuttaṃ. 『『Purisāyā』』ti vā 『『samaṇāyā』』ti vā 『『brāhmaṇāyā』』ti vā na vuttanti.

以下是巴利文的完整中文直譯: 但在表示趣向的對象等四種情況中是可見的。正是如此,在"應迴歸根本,少數人往生天界"中,可見表示趣向的對象。因為這裡的意思是"應迴歸根本,少數人往生天界"。這裡的"應迴歸",由於"kasa(行走)"這個詞根被"pati(回)"這個字首修飾,所以意思是"應拉回"。"這個人對我有利,他帶我去水邊"這裡可見表示引導的對象。因為這裡的意思是"帶我去水邊,引導到自己居住的水池"。 "諸尊者請停止我的話"這裡可見變格轉換。因為意思是"請停止我的話",是以離格的方式表達。"他是我大群的主人"這裡也可見變格轉換。因為意思是"我的大群鵝的主人",是以屬格的方式表達。這裡的意思是"我的鵝王"。"我們不受打那札耶的尊重"這裡也可見變格轉換。因為意思是"我們不受打那札耶王的尊重",這是在施動意義中用屬格。正是如此,在應該說"打那札耶的"或"被打那札耶"時,不這樣說而說"對打那札耶"這個與格,由於沒有佈施行為等與與格相關的場合,只適合於變格轉換,因此應當理解為"我們不受打那札耶王的尊重"這個意思。其他變格轉換的場合也應當尋找。 但"為離貪,為寂止,為滅"等數以千計帶有āya替換的詞形是在表示目的時使用。因為註釋書的論師們在解釋法與律的意思時說"為諸法的調伏。因為這個調伏是爲了無過失的法,不是爲了生存享樂等",就是以表示目的的方式使用帶有āya替換的詞形。如此,第四格單數帶有āya替換的詞形只在表示趣向的對象、表示引導的對象、變格轉換和表示目的這四種情況中可見,而不在佈施、喜歡等的區別中任何與與格相關的場合可見。 正是如此,在詞源藏中說"'爲了利益'是與格"這樣帶有āya替換的詞形,但沒有說"為人"等這樣的詞形,因為這樣的詞形在任何地方都不使用。因為在迦旃延論中也對"第四格單數用āya"這個規則在註釋中說"爲了利益,爲了福祉,爲了快樂,爲了天人"。而沒有說"為人"或"為沙門"或"為婆羅門"。

Ettha siyā – nanu bho tasseva vuttiyaṃ 『『catutthīti kimatthaṃ purisassa mukhaṃ. Ekavacanassāti kimatthaṃ purisānaṃ dadāti. Vāti kimatthaṃ dātā hoti samaṇassa vā brāhmaṇassa vā』』ti vuttattā 『『purisāya samaṇāya brāhmaṇāyā』』tiādīni padarūpāni nayato dassitāni, kevalaṃ pana mukhasaddayogato bahuvacanabhāvato vikappanato ca 『『purisāyā』』tiādīni na sijjhanti, mukhasaddayogādivirahite pana ṭhāne avassaṃ sijjhantīti? Ettha vuccate – 『『catutthīti kimatthaṃ purisassa mukha』』nti vadanto 『『sace āyādeso bhaveyya , catutthiyā eva bhavati, na chaṭṭhiyā』』ti dassento 『『mukha』』nti padaṃ dassesi, na ca tena 『『mukhasaddaṭṭhāne detītiādike sampadānavisayabhūte kriyāpade ṭhite āyādeso hotī』』ti dasseti. 『『Ekavacanassāti kimatthaṃ purisānaṃ dadātī』』ti vadantopi 『『ekavacanasseva āyādeso hoti, na bahuvacanassā』』ti dasseti. 『『Dadātī』』ti idaṃ padaṃ 『『purisāna』』nti padassa sampadānavacanattaṃ ñāpetuṃ avoca, na ca 『『detītiādike sampadānavisayabhūte kriyāpade sati catutthekavacanassa āyādeso hotī』』ti imamatthaṃ viññāpeti. 『『Vāti kimatthaṃ dātā hoti samaṇassa vā brāhmaṇassa vā』』ti ca vadantopi 『『sampadāneyeva vikappena āyādeso hotī』』ti viññāpeti, na dānādikriyaṃ paṭicca āyādesavidhānaṃ ñāpeti.

Yadi pana dānādikriyaṃ paṭicca āyādesavidhānaṃ siyā, vuttikārakena lakkhaṇassa vuttiyaṃ mūlodāharaṇeyeva 『『atthāya hitāyā』』ti tadatthapayogāni viya 『『purisāya dīyate』』tiādi vattabbaṃ siyā, na ca vuttaṃ. Kasmāti ce? Buddhavacane porāṇaṭṭhakathāsu ca tādisassa payogassa abhāvā. Niruttipiṭake hi pabhinnapaṭisambhido so āyasmā mahākaccāno 『『purisassa dīyate』』ti āyādesarahitāniyeva rūpāni dasseti, 『『atthāyāti sampadānavacana』』nti bhaṇantopi ca thero dānādikriyāpekkhaṃ akatvā catutthekavacanassa āyādesasahitaṃ rūpameva niddisi. Tena so payogo tadatthappayogoti viññāyati. Iti imehi kāraṇehi jānitabbaṃ 『『dānādikriyaṃ paṭicca āyādesavidhānaṃ na kata』』nti. Yajjevaṃ 『『atthāya hitāyā』』tiādīniyeva tadatthappayogāni 『『āya catutthekavacanassa tū』』ti lakkhaṇassa visayā bhaveyyuṃ, nāññānīti? Tanna, aññānipi visayāyeva tassa. Katamāni? 『『Mūlāya paṭikasseyya, appo saggāya gacchati, dakāya neti, viramathāyasmanto mamavacanāya, gaṇāya bhattā』』tiādīni. 『『Saggassa gamanena vā』』tiādīni pana vādhikārattā avisayāvāti.

以下是巴利文的完整中文直譯: 這裡可能有疑問:先生,在那同一註釋中說"'第四格'是為什麼?人的面。'單數'是為什麼?給諸人。'或'是為什麼?成為沙門或婆羅門的施予者",因此從規則上顯示了"為人、為沙門、為婆羅門"等詞形,但僅由於與"面"字相連、由於是複數和由於選擇所以"為人"等詞不成立,而在沒有與"面"字相連等的場合則必定成立,不是嗎? 對此回答:當說"'第四格'是為什麼?人的面"時,是在顯示"如果有āya替換,只在第四格有,不在第六格",所以顯示"面"這個詞,並不是以此顯示"在有'給'等作為與格對象的動詞時有āya替換"。當說"'單數'是為什麼?給諸人"時,也是顯示"āya替換隻在單數有,不在複數"。說"給"這個詞是爲了使人知道"諸人"這個詞是與格,並不是告知"在有'給'等作為與格對象的動詞時,第四格單數有āya替換"這個意思。當說"'或'是為什麼?成為沙門或婆羅門的施予者"時,也是告知"只在與格中有選擇性的āya替換",不是告知關於佈施等行為的āya替換規則。 如果是關於佈施等行為的āya替換規則,註釋作者在規則註釋的基本例子中就應該像"爲了利益,爲了福祉"等表示目的的用例那樣說"給予人"等,但沒有說。為什麼呢?因為在佛語和古註釋書中沒有這樣的用例。因為在詞源藏中,已獲得無礙解的大迦旃延尊者只顯示"給予人"這樣沒有āya替換的形式,而且當長老說"'爲了利益'是與格"時,也不考慮佈施等行為而只指出第四格單數帶有āya替換的形式。由此可知那個用例是表示目的的用例。因此由這些原因應當知道"沒有制定關於佈施等行為的āya替換規則"。 如果是這樣,只有"爲了利益,爲了福祉"等表示目的的用例是"第四格單數用āya"這個規則的範圍,其他不是嗎?不是的,其他的也是它的範圍。哪些呢?"應迴歸根本,少數人往生天界,帶去水邊,諸尊者請停止我的話,群的主人"等。但"以往生天界"等由於有"或"字的規定,都不是範圍。

Nanu ca bho evaṃ sante vuttikārakena mūlodāharaṇesu 『『atthāya hitāya sukhāya devamanussāna』』nti vatvā 『『mūlāya paṭikasseyyā』』tiādīnipi vattabbāni, kimudāharaṇe pana 『『vāti kimatthaṃ saggassa gamanena vā』』ti vattabbanti? Saccaṃ, avacane kāraṇamatthi, taṃ suṇātha – 『『mūlāya paṭikasseyya, appo saggāya gacchatī』』ti ettha hi 『『mūlāya, saggāyā』』ti padāni suddhasampadānavacanāni na honti gatyatthakammani vattanato, tasmā mūlodāharaṇesu na vuttāni. Tathā 『『dakāya netī』』ti ettha 『『dakāyā』』ti padaṃ nayanatthakammani vattanato suddhasampadānavacanaṃ na hotīti na vuttaṃ. 『『Viramathāyasmanto mama vacanāyā』』ti ettha pana 『『vacanāyā』』ti padaṃ nissakkavacanatthe vattanato, 『『gaṇāya bhattā』』ti ettha 『『gaṇāyā』』ti padaṃ sāmivacanatthe vattanato, 『『asakkatā casma dhanañcayāyā』』ti ettha 『『dhanañcayāyā』』ti padaṃ kattuvasena sāmiatthe vattanato suddhasampadānavacanaṃ na hotīti na vuttaṃ. Kimudāharaṇepi 『『saggassā』』ti padaṃ gamanasaddasannidhānato gatyatthakammani vattanato suddhasampadānavacanaṃ na hotīti 『『vāti kimatthaṃ saggassa gamanena vā』』ti na vuttaṃ. Evañhettha vuttanayena buddhavacanaṃ porāṇaṭṭhakathānayañca patvā catutthekavacanassa āyādesasahitāni rūpāni gatyatthakammādīsu catūsuyeva ṭhānesu dissanti, na pana dānarocanādibhede yattha katthaci sampadānavisayeti daṭṭhabbaṃ.

Nanu ca bho 『『candanasāraṃ jeṭṭhikāya adāsi suvaṇṇamālaṃ kaniṭṭhāyā』』ti dānappayoge catutthekavacanassa āyādesasahitarūpadassanato 『『rājakaññāya dīyate, rājakaññāya ruccati alaṅkāro, rājakaññāya chattaṃ dhāreti, rājakaññāya namo karohi, rājakaññāya sotthi bhavatu, rājakaññāya silāghate』』tiādīhipi payogehi bhavitabbaṃ, atha kasmā 『『buddhavacanaṃ porāṇaṭṭhakathānayañca patvā catutthekavacanassa āyādesasahitāni rūpāni gatyatthakammādīsu catūsuyeva ṭhānesu dissanti, na pana dānarocanādibhede yattha katthaci sampadānavisaye』』ti vadathāti? Uppathamavatiṇṇo bhavaṃ, na hi bhavaṃ amhākaṃ vacanatthaṃ jānāti. Ayañhettha amhākaṃ vacanattho – sabbānipi itthiliṅgāni ekavacanavasena tatiyācatutthīpañcamīchaṭṭhīsattamīṭhānesu samasamāni honti, appāni asamāni, tasmā tāni ṭhapetvā pulliṅganapuṃsakaliṅgesu purisādi cittādisaddānaṃ akārantapakatibhāve ṭhitānaṃ catutthekavacanassa āyādesasahitāni rūpāni buddhavacanādīsu dānarocanādibhede yattha katthaci sampadānavisaye na dissanti. Teneva hi 『『mūlāya, saggāya, dakāya, vacanāya, gaṇāyā』』tiādīni gatyatthakammādīsu tīsu 『『abhiññāya, sambodhāya, nibbānāyā』』ti evamādīni pana anekasatāni tiliṅgapadāni tadattheyevāti imesu catūsu ṭhānesu dissanti. 『『Deti, rocati, dhāretī』』tiādīsu pana suddhasampadānavisayesu na dissanti. Bhavanti catra –

Catutthekavacanassa, āyādesena saṃyutaṃ;

Rūpaṃ anitthiliṅgānaṃ, ṭhānesu catusuṭṭhitaṃ.

Gatyatthakammani ceva, nayanatthassa kammani;

Vibhattiyā vipallāse, tadatthe cāti niddise.

『『Mūlāya paṭikasseyya, appo saggāya gacchati』』;

Evaṃ gatyatthakammasmiṃ, diṭṭhamamhehi sāsane.

『『Dakāya neti』』 iccevaṃ, nayanatthassa kammani;

『『Vacanāyā』』ti nissakke, viramaṇappayogato.

以下是巴利文的完整中文直譯: 然而先生,如果是這樣,註釋作者在基本例子中說了"爲了利益,爲了福祉,爲了快樂,爲了天人"之後,也應該說"應迴歸根本"等,而在反例中應該說"'或'是為什麼?以往生天界",不是嗎?這是真的,不說有原因,請聽:因為在"應迴歸根本,少數人往生天界"中,"根本,天界"這些詞不是純粹的與格,因為用在表示趣向的對象中,所以在基本例子中沒有說。同樣地,在"帶去水邊"中,"水"這個詞因為用在表示引導的對象中,不是純粹的與格,所以沒有說。 在"諸尊者請停止我的話"中,"話"這個詞因為用在表示離格的意思中;在"群的主人"中,"群"這個詞因為用在表示屬格的意思中;在"我們不受打那札耶的尊重"中,"打那札耶"這個詞因為用在表示施動的屬格意思中,不是純粹的與格,所以沒有說。在反例中也是,"天界"這個詞因為與"往生"字相鄰,用在表示趣向的對象中,不是純粹的與格,所以沒有說"'或'是為什麼?以往生天界"。因此在這裡應當瞭解,按照所說的方式,到了佛語和古註釋書的用法時,第四格單數帶有āya替換的詞形只在表示趣向的對象等四種情況中可見,而不在佈施、喜歡等的區別中任何與與格相關的場合可見。 然而先生,由於在"給長女檀香精,給次女金鬘"這個佈施用例中可見第四格單數帶有āya替換的詞形,所以也應該有"給予王女,王女喜歡裝飾,為王女撐傘,向王女禮敬,愿王女平安,讚歎王女"等用例,那為什麼你們說"到了佛語和古註釋書的用法時,第四格單數帶有āya替換的詞形只在表示趣向的對象等四種情況中可見,而不在佈施、喜歡等的區別中任何與與格相關的場合可見"呢?你偏離正道了,你不知道我們話的意思。因為這裡我們話的意思是:所有陰性詞在單數形式的第三、四、五、六、七格都是相同的,少數不同,因此除了這些以外,在陽性和中性詞中,對於以人等和心等為詞根、保持以a結尾的原形的詞,其第四格單數帶有āya替換的詞形在佛語等中的佈施、喜歡等的區別中任何與與格相關的場合都不可見。正因為如此,"根本、天界、水、話、群"等詞在表示趣向的對象等三種情況中,而"爲了證知、爲了正覺、爲了涅槃"等數百個三性詞則只在表示目的中,這樣在這四種情況中可見。但在"給予、喜歡、持有"等純粹的與格對像中不可見。這裡有偈頌: 非陰性詞的形式, 與āya替換結合, 存在於四種場合。 應當指出是在: 表示趣向的對象, 及表示引導的對象, 變格轉換, 和表示目的。 "應迴歸根本, 少數人往生天界", 如此在表示趣向的對象中, 為我們在教法中所見。 "帶去水邊"如是, 在表示引導的對象中; "為話"在離格中, 從停止的用法。

『『Gaṇāya』』iti sāmismiṃ, 『『bhattā』』ti saddayogato;

『『Dhanañcayāyā』』ti padaṃ, kattutthe sāmisūcakaṃ.

『『Asakkatā』』ti saddassa, yogatoti viniddise;

Añño cāpi vipallāso, maggitabbo vibhāvinā.

『『Abhiññāya sambodhāya, nibbānāyā』』timāni tu;

Liṅgattayavaseneva, tadatthasmiṃ viniddise.

Evaṃ pāṭhānulomena, kathito āyasambhavo;

Idantu sukhumaṃ ṭhānaṃ, cintetabbaṃ punappunaṃ.

Okārantavaseneva, nānānayasumaṇḍitā;

Padamālā mahesissa, sāsanatthaṃ pakāsitā.

Imamatimadhurañce cittikatvā suṇeyyuṃ,

Vividhanayavicittaṃ sādhavo saddanītiṃ;

Jinavaravacanete saddato jātakaṅkhaṃ,

Kumudamiva』sinā ve suṭṭhu chindeyyumettha.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo okārantapulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo nāma

Pañcamo paricchedo.

Akārantokārantatāpakatikaokārantapulliṅgaṃ niṭṭhitaṃ.

以下是巴利文的完整中文直譯: "為群"是在屬格中, 因與"主人"字相連; "為打那札耶"這詞, 在施動意義中表示屬格。 因與"不受尊重"這詞, 相連而應當指明; 其他的轉換, 智者也應當尋求。 但"為證知,為正覺, 為涅槃"這些詞, 應當依三性, 指明是在表示目的中。 如此依文順序, 已說明āya的生起; 這是微妙之處, 應當反覆思維。 依以o結尾的方式, 以種種方法莊嚴; 大仙的詞形變化, 為顯明教法義理。 若善人恭敬聽聞, 此甚美妙語法論; 種種方法莊嚴者, 必能如刀斬水蓮, 善斷對勝者語言, 從語法生起疑惑。 這是在爲了智者們通達九支分、具註釋的三藏中的語言運用, 所作的《語法論》中, 帶有抉擇的以o結尾陽性詞原形的 名詞詞形變化分析 名為第五章。 以a結尾、以o結尾為原形和以o結尾的陽性詞已結束。

  1. Ākārantapulliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā ākārantapulliṅgānaṃ pakatirūpesu abhibhavitu iccetassa pakatirūpassa nāmikapadamālaṃ vakkhāma – satthā, satthā, satthāro. Satthāraṃ, satthāro. Satthārā, satthārehi, satthārebhi. Satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ. Satthārā, satthārehi, satthārebhi. Satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ. Satthari, satthāresu. Bho sattha, bho satthā, bhavanto satthāro.

Ayaṃ yamakamahātherena katāya cūḷaniruttiyā āgato nayo. Ettha ca niruttipiṭake ca kaccāyane ca 『『satthunā』』ti padaṃ anāgatampi gahetabbameva 『『dhammarājena satthunā』』ti dassanato. 『『Satthārā, satthunā, satthārehi, satthārebhī』』ti kamo ca veditabbo. Ettha ca asatipi atthavisese byañjanavisesavasena, byañjanavisesābhāvepi atthanānatthatāvasena saddantarasandassanaṃ niruttikkamoti 『『satthā』』ti padaṃ ekavacanabahuvacanavasena dvikkhattuṃ vuttanti veditabbaṃ. Niruttipiṭakādīsu pana 『『satthā』』ti paṭhamābahuvacanaṃ na āgataṃ. Kiñcāpi na āgataṃ, tathāpi 『『avitakkitā maccumupabbajantī』』ti pāḷiyaṃ 『『avitakkitā』』ti paṭhamābahuvacanassa dassanato 『『satthā』』ti padassa paṭhamābahuvacanattaṃ avassamicchitabbaṃ. Tathā vattā, dhātā, gantādīnampi taggatikattā. Tathā niruttipiṭake 『『satthāre』』ti dutiyābahuvacanañca 『『satthussa, satthāna』』nti catutthīchaṭṭhekavacanabahuvacanāni ca āgatāni, cūḷaniruttiyaṃ pana na āgatāni. Tattha 『『mātāpitaro poseti. Bhātaro atikkamatī』』ti dassanato 『『satthāre』』ti dutiyābahuvacanarūpaṃ ayuttaṃ viya dissati. Kaccāyanādīsu 『『bho sattha, bho satthā』』 iti rassadīghavasena ālapanekavacanadvayaṃ vuttaṃ. Niruttipiṭake 『『bho sattha』』 itirassavasena ālapanekavacanaṃ vatvā 『『bhavanto satthāro』』ti ārādesavasena ālapanabahuvacanaṃ vuttaṃ. Cūḷaniruttiyaṃ 『『bho sattha』』 iti rassavasena ālapanekavacanaṃ vatvā 『『bho satthā』』 iti dīghavasena ālapanabahuvacanaṃ lapitaṃ. Sabbametaṃ āgame upaparikkhitvā yathā na virujjhati, tathā gahetabbaṃ.

Idāni satthusaddassa yaṃ rūpantaraṃ amhehi diṭṭhaṃ, taṃ dassessāma – tathā hi 『『imesaṃ mahānāma tiṇṇaṃ satthūnaṃ ekā niṭṭhā udāhu puthu niṭṭhā』』ti pāḷiyaṃ 『『satthūna』』nti padaṃ diṭṭhaṃ, tasmā ayampi kamo veditabbo 『『satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ, satthūna』』nti. Abhibhavitā, abhibhavitā, abhibhavitāro. Abhibhavitāraṃ, abhibhavitāro. Abhibhavitārā, abhibhavitunā, abhibhavitārehi, abhibhavitārebhi. Abhibhavitu, abhibhavitussa, abhibhavituno, abhibhavitānaṃ, abhibhavitārānaṃ, abhibhavitūnaṃ. Abhibhavitārā, abhibhavitārehi, abhibhavitārebhi. Abhibhavitu, abhibhavitussa, abhibhavituno, abhibhavitānaṃ, abhibhavitārānaṃ. Abhibhavitari, abhibhavitāresu. Bho abhibhavita, bho abhibhavitā, bhavanto abhibhavitāro. Yathā panettha abhibhavitu iccetassa pakatirūpassa nāmikapadamālā satthunayena yojitā, evaṃ paribhavituādīnañca aññesañca taṃsadisānaṃ nāmikapadamālā satthunayena yojetabbā. Etthaññāni taṃsadisāni nāma 『『vattā, dhātā』』iccādīnaṃ padānaṃ vattudhātu iccādīni pakatirūpāni.

以下是巴利文的完整中文直譯: 6. 以ā結尾的陽性名詞詞形變化 現在我們以前論師的觀點為先導,來說明以ā結尾的陽性詞中,以"想勝過"為原形的名詞詞形變化:師、師、諸師。師、諸師。以師、以諸師、以諸師。師的、師的、師的、諸師的、諸師的。以師、以諸師、以諸師。師的、師的、師的、諸師的、諸師的。在師中、在諸師中。喂師、喂師、諸位師。 這是來自耶摩迦長老所作的小詞源論的用法。在這裡以及在詞源藏和迦旃延論中,雖然"以師"這個詞沒有出現,但因為見到"以法王師"而應當採用。應當瞭解"以師、以師、以諸師、以諸師"這個次序。這裡雖然沒有意義的差別,由於語音的區別,或雖然沒有語音的區別,由於意義的不同,顯示不同的詞是詞源的次序,所以應當瞭解"師"這個詞依單數複數而說兩次。但在詞源藏等中,"師"這個第一格複數沒有出現。雖然沒有出現,然而因為在聖典"不經思維者們前往死亡"中可見"不經思維者們"這個第一格複數,"師"這個詞的第一格複數必須承認。同樣地,"說者、持者、去者"等也因為屬於同類。 同樣地,在詞源藏中出現了"諸師"這個第二格複數和"師的、諸師的"這些第四格和第六格的單數複數,但在小詞源論中沒有出現。在那裡,因為見到"養育父母。超越兄弟","諸師"這個第二格複數的形式似乎不合適。在迦旃延論等中說"喂師、喂師"這樣依短音長音的兩個呼格單數。在詞源藏中說"喂師"這樣依短音的呼格單數后,說"諸位師"這樣依āra替換的呼格複數。在小詞源論中說"喂師"這樣依短音的呼格單數后,說"喂師"這樣依長音的呼格複數。所有這些都應當在傳統中考察后,以不相違的方式採用。 現在我們將顯示我們所見到的"師"字的其他形式:正是如此,在"摩訶男啊,這三位師是有同一究竟還是不同究竟"這個聖典中,見到"諸師的"這個詞,因此也應當瞭解這個次序:"師的、師的、師的、諸師的、諸師的、諸師的"。勝過者、勝過者、諸勝過者。勝過者、諸勝過者。以勝過者、以勝過者、以諸勝過者、以諸勝過者。勝過者的、勝過者的、勝過者的、諸勝過者的、諸勝過者的、諸勝過者的。以勝過者、以諸勝過者、以諸勝過者。勝過者的、勝過者的、勝過者的、諸勝過者的、諸勝過者的。在勝過者中、在諸勝過者中。喂勝過者、喂勝過者、諸位勝過者。正如在這裡"想勝過"這個原形的名詞詞形變化是按照師的方式配合的,同樣地"想輕視"等和其他類似詞的名詞詞形變化也應當按照師的方式配合。這裡其他類似詞是指"說者、持者"等詞的"想說、想持"等原形。

Vattā dhātā gantā netā,

Dātā kattā cetā tātā;

Chettā bhettā hantā metā,

Jetā boddhā ñātā sotā.

Gajjitā vassitā bhattā, mucchitā paṭisedhitā;

Bhāsitā pucchitā khantā, uṭṭhātokkamitā tatā.

Nattā panattā akkhātā, sahitā paṭisevitā;

Netā vinetā iccādī, vattare suddhakattari.

Uppādetā viññāpetā, sandassetā pabrūhetā;

Bodhetādī caññe saddā, ñeyyā hetusmiṃ atthasmiṃ.

Kattā khattā nettā bhattā, pitā bhātātime pana;

Kiñci bhijjanti suttasmiṃ, taṃ pabhedaṃ kathessahaṃ.

Satthātiādīsu keci, upayogena sāminā;

Saheva niccaṃ vattanti, neva vattanti keci tu.

Tatra kattusaddādayo rūpantaravasena satthusaddato kiñci bhijjanti. Tathā hi 『『uṭṭhehi katte taramāno, gantvā vessantaraṃvadā』』ti ettha 『『katte』』ti idaṃ ālapanekavacanarūpaṃ, evañhi 『『bho kattā』』ti rūpato rūpantaraṃ nāma. 『『Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkamā』』ti ettha 『『khatte』』ti idañcālapanekavacanarūpaṃ. Evampi 『『bho khattā』』ti rūpato rūpantaraṃ nāma. 『『Nette ujuṃ gate satī』』ti ettha 『『nette』』ti idaṃ sattamiyā ekavacanarūpaṃ, etampi 『『nettarī』』ti rūpato rūpantaraṃ. 『『Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū』』ti ettha 『『bhattūsū』』ti idaṃ sattamiyā bahuvacanarūpaṃ. 『『Bhattāresū』』ti rūpato rūpantaraṃ, atra 『『bhattūsū』』ti dassanato, 『『mātāpitūsu paṇḍitā』』ti ettha 『『pitūsū』』ti dassanato ca 『『vattūsu dhātūsu gantūsu netūsu dātūsu kattūsū』』ti evamādinayopi gahetabbo. Ayaṃ nayo satthusaddepi icchitabbo viya amhe paṭibhāti.

Pitā, pitā, pitaro. Pitaraṃ, pitaro. Pitarā, pitunā, petyā, pitarehi, pitarebhi, pitūhi, pitūbhi. Pitu, pitussa, pituno , pitānaṃ, pitarānaṃ, pitūnaṃ. Pitarā, petyā, pitarehi, pitarebhi, pitūhi, pitūbhi. Pitu, pitussa, pituno, pitānaṃ, pitarānaṃ, pitūnaṃ. Pitari, pitaresu, pitūsu. Bho pita, bho pitā, bhavanto pitaro. Ettha pana 『『petyā, pitūna』』nti imaṃ nayadvayaṃ vajjetvā bhātusaddassa ca padamālā yojetabbā. Tattha 『『matyā ca petyā ca kataṃ susādhu, anuññātosi mātāpitūhi, mātāpitūnaṃ accayenā』』ti ca dassanato pitusaddassa 『『petyā, pitūhi, pitūbhi. Pitūna』』nti rūpabhedo ca, 『『pitaro』』 iccādīsu rassattañca satthusaddato viseso. Tattha ca 『『petyā』』ti idaṃ 『『jantuyo, hetuyo, hetuyā, adhipatiyā』』ti padāni viya acinteyyaṃ pulliṅgarūpanti daṭṭhabbaṃ.

以下是巴利文的完整中文直譯: 說者持者去者導者, 施者作者思者父者; 斷者破者殺者量者, 勝者覺者知者聽者。 雷鳴者下雨者主人者,暈倒者禁止者; 說者問者忍者,起身者退卻者延伸者。 孫子者曾孫者說者,具足者親近者; 導者調伏者等,在純粹能作中說。 使生起者使了知者,使顯示者使增長者; 使覺悟者等其他詞,應知在使動義中。 作者田地者導者主人者,父親者兄弟者這些; 在聖典中有些變化,我將說明這些區別。 在師等詞中有些, 與第二格和屬格; 一起常用,有些則不。 在這裡,以作者等詞由於其他形式而與師字有所不同。正是如此,在"起來吧作者快點,去對韋山達羅說"中,這個"作者"是呼格單數形式,因為這與"喂作者"這個形式是不同的形式。在"那麼田地者啊,請你去往瞻波的婆羅門居士們那裡"中,這個"田地者"也是呼格單數形式。這樣也與"喂田地者"這個形式是不同的形式。在"導者正直而去時"中,這個"導者"是處格單數形式,這也與"在導者中"這個形式是不同的形式。在"使國王歡喜,在主人們中得到供養"中,這個"在主人們中"是處格複數形式。與"在主人們中"這個形式是不同的形式,因為在這裡見到"在主人們中",又因為在"在父母中智者"中見到"在父們中",所以"在說者們中在持者們中在去者們中在導者們中在施者們中在作者們中"等這樣的用法也應當採用。這個用法在師字中也似乎應當承認,這是我們的理解。 父、父、諸父。父、諸父。以父、以父、以父、以諸父、以諸父、以諸父、以諸父。父的、父的、父的、諸父的、諸父的、諸父的。以父、以父、以諸父、以諸父、以諸父、以諸父。父的、父的、父的、諸父的、諸父的、諸父的。在父中、在諸父中、在諸父中。喂父、喂父、諸位父。這裡除去"以父、諸父的"這兩種用法外,兄弟字的詞形變化也應當配合。在那裡,因為見到"由母和父所作甚善,你被父母允許,在父母逝去後",所以父字有"以父、以諸父、以諸父、諸父的"這些形式的區別,和在"諸父"等中有短音,這是與師字的區別。在那裡,這個"以父"應當視為如"眾生們、因們、以因、以主"這樣的不可思議的陽性形式。

Codanā sodhanā cātra bhavati – satthā pitā iccevamādīni nipphannattamupādāya ākārantānīti ca, paṭhamaṃ ṭhapetabbaṃ pakatirūpamupādāya ukārantānīti ca tumhe bhaṇatha, 『『hetu satthāradassanaṃ. Amātāpitarasaṃvaḍḍho. Kattāraniddeso』』tiādīsu pana satthāra iccādīni kathaṃ tumhe bhaṇathāti? Etānipi mayaṃ pakatirūpamupādāya ukārantānīti bhaṇāmāti. Nanu ca bho etāni akārantānīti? Na, ukārantāniyeva tāni. Nanu ca bho yo aṃ nādīni parabhūtāni vacanāni na dissanti yehi ukārantasaddānamantassa ārādeso siyā, tasmā akārantānīti? Na, īdise ṭhāne parabhūtānaṃ yo aṃ nādīnaṃ vacanānamanokāsattā. Tathā hi samāsavisayo eso. Samāsavisayasmiñhi acinteyyānipi rūpāni dissantīti. Evaṃ santepi bho 『『gāmato nikkhamatī』』ti payogassa viya asamāsavisaye 『『satthārato satthāraṃ gacchatī』』ti niddesapāḷidassanato 『『hetu satthāradassana』』ntiādīsu satthāra iccādīni akārantānīti cintetabbānīti? Na cintetabbāni 『『satthārato satthāraṃ gacchatī』』ti etthāpi ukārantattā. Ettha hi asamāsattepi topaccayaṃ paṭicca satthusaddassa ukāro ārādesaṃ labhati. Yāni pana tumhe ukārassa ārādesanimittāni yo aṃnādīni vacanāni icchatha, tāni īdise ṭhāne viññūnaṃ pamāṇaṃ na honti. Kāni pana hontīti ce? Asamāsavisaye topaccayo ca samāsavisaye parapadāni ca parapadābhāve syādivibhattiyo cāti imāneva īdise ṭhāne ekantena pamāṇaṃ honti. Tathā hi dhammapadaṭṭhakathāyaṃ 『『yāvadeva anatthāya, ñattaṃ bālassa jāyatī』』ti imissā pāḷiyā atthasaṃvaṇṇanāyaṃ 『『ayaṃ nimmātāpitaroti imasmiṃ pahaṭe daṇḍo natthī』』ti ettha nimmātāpitaroti imassa samāsavisayattā simhi pare ukāro ārādesaṃ labhati, tato sissa okārādeso, iccetaṃ padaṃ pakatirūpavasena ukārantaṃ bhavati. Nipphannattamupādāya 『『puriso, urago』』ti padāni viya okārantañca bhavati. Ayaṃ panettha samāsaviggaho 『『mātā ca pitā ca mātāpitaro, natthi mātāpitaro etassāti nimmātāpitaro』』ti. Pakatirūpavasena hi 『『nimmātāpitu』』 iti ṭhite sivacanasmiṃ pare ukārassa ārādeso hoti. Katthaci pana dhammapadaṭṭhakathāpotthake 『『ayaṃ nimmātāpitiko』』ti pāṭho dissati, eso pana 『『ayaṃ nimmātāpitaro』』ti padassa ayuttataṃ maññamānehi ṭhapitoti maññāma, na so ayutto aṭṭhakathāpāṭho. So hi umaṅgajātakaṭṭhakathāyaṃ ekapitaroti simhi ārādesapayogena sameti. Tathā hi –

『『Yathāpi niyako bhātā,

Saudariyo ekamātuko;

Evaṃ pañcālacando te,

Dayitabbo rathesabhā』』ti

Imissā pāḷiyā atthaṃ saṃvaṇṇentehi pāḷinayaññūhi garūhi 『『niyakoti ajjhattiko ekapitaro ekamātuyā jāto』』ti simhi ārādesapayogaracanā katā. Na kevalañca simhi ārādese pulliṅgappayogoyevamhehi diṭṭho, atha kho itthiliṅgappayogopi sāsane diṭṭho. Tathā hi vinayapiṭake cūḷavagge 『『assamaṇī hoti asakyadhītarā』』ti padaṃ dissati. Ayaṃ panettha samāsaviggaho 『『sakyakule uppannattā sakyassa bhagavato dhītā sakyadhītarā, na sakyadhītarā asakyadhītarā』』ti. Idhāpi simhi pare ukārassa ārādeso kato, itthiliṅgabhāvassa icchitattā āpaccayo, tato silopo ca daṭṭhabbo. Evaṃ samāsapadatte satthu pitu kattusaddānaṃ nāmikapadamālāyaṃ vuttarūpato koci koci rūpaviseso dissati. Aññesampi rūpaviseso nayaññunā maggitabbo suttantesu.

以下是巴利文的完整中文直譯: 這裡有質問和解答:你們說"師、父"等詞以成就形態而言是以ā結尾的,以原形而言是以u結尾的,但在"因見師、無父母長大、作者說明"等處,你們如何說明"師"等詞呢?我們說這些也是以原形而言是以u結尾的。難道這些不是以a結尾的嗎?不,它們確實是以u結尾的。難道不是因為沒有看到作為後分的yo、aṃ、na等詞尾,所以不能有u結尾詞的末尾變為āra,因此是以a結尾的嗎?不,因為在這種情況下,作為後分的yo、aṃ、na等詞尾沒有機會。正是如此,這是複合詞的範圍。因為在複合詞的範圍內,甚至可以看到不可思議的形式。 即使如此,先生,由於在非複合詞的範圍內看到如同"從村子出來"這樣的用法,在註釋聖典中看到"從師到師去",所以在"因見師"等中的"師"等詞應當被認為是以a結尾的,不是嗎?不應當這樣認為,因為在"從師到師去"中也是以u結尾的。因為在這裡雖然不是複合詞,但因為有to後綴,師字的u獲得āra替換。而你們所希望的作為u變為āra的條件的yo、aṃ、na等詞尾,在這種情況下對智者來說不是標準。那麼什麼是標準呢?在非複合詞範圍內是to後綴,在複合詞範圍內是後續詞,在沒有後續詞時是si等語尾變化,只有這些在這種情況下必定是標準。 正是如此,在法句經註釋書中對"只是爲了無義,愚者的智慧生起"這句經文的解釋中說"這個無父母者被打時沒有罰金",這裡"無父母者"因為是在複合詞範圍內,在後面有si時,u獲得āra替換,然後si變為o,因此這個詞依原形是以u結尾。依成就形態而言,如"人、蛇"等詞是以o結尾。這裡的複合詞分析是:"母親和父親是父母,沒有父母的他是無父母者"。因為依原形而言,當處於"無父母"這種形式時,在後面有si語尾時,u變為āra。但在某些法句經註釋書的抄本中可以看到"這個無父母的"這樣的讀法,但我們認為這是由那些認為"這個無父母者"這個詞不合適的人所放置的,那個註釋書的讀法不是不合適的。因為它與優曼伽本生經註釋書中"一父的"在si語尾時用āra替換的用法相符合。正是如此: "如同親生兄弟, 同母腹所生; 如是般遮羅月, 應愛護車王。" 對這段經文作解釋的通曉聖典用法的尊師們造作了"親生的意思是內在的一父的、由一母所生的"這樣在si語尾時用āra替換的結構。不僅是在si語尾時用āra替換我們只見到陽性用法,而且在教法中也見到陰性用法。正是如此,在律藏小品中可以看到"成為非沙門尼、非釋迦女"這個詞。這裡的複合詞分析是:"因為生於釋迦族所以是釋迦世尊的女兒是釋迦女,非釋迦女是非釋迦女"。這裡也在後面有si語尾時u變為āra,因為要表示陰性所以加ā後綴,然後應當看到si的脫落。如此在複合詞中,師、父、作者等詞在名詞詞形變化中可以看到與所說形式有某些形式上的區別。其他的形式區別通曉用法的人應當在經典中尋找。

Ko hi nāma samattho nissesato buddhavacanasāgare saṃkiṇṇāni vicitrāni paṇḍitajanānaṃ hadayavimhāpanakarāni padarūparatanāni samuddharitvā dassetuṃ, tasmā amhehi appamattakāniyeva dassitāni.

Adandhajātiko viññu-jātiko satataṃ idha;

Yogaṃ karoti ce satthu, pāḷiyaṃ so na kaṅkhati.

Ye panidha amhehi 『『satthā, abhibhavitā, vattā, kattā』』dayo saddā pakāsitā, tesu keci upayogavacanena saddhiṃ niccaṃ vattanti 『『pucchitā, okkamitā』』iccādayo. Tathā hi 『『abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā. Niddaṃ okkamitā』』tiādipayogā bahū dissanti. Keci sāmivacanena saddhiṃ niccaṃ vattanti 『『abhibhavitā, vattā』』iccādayo. Tathā hi 『『paccāmittānaṃ abhibhavitā, tassa bhavanti vattāro. Amatassa dātā. Parissayānaṃ sahitā. Anuppannassa maggassa, uppādetā naruttamo』』tiādipayogā bahū dissanti. Keci pana upayogavacanenapi saddhiṃ neva vattanti niyogā paññattiyaṃ pavattanato. Taṃ yathā? 『『Satthā, pitā, bhātā, nattā』』iccādayo. Ettha pana 『『upayogavacanena saddhiṃ niccaṃ vattantī』』tiādivacanaṃ kammabhūtaṃ atthaṃ sandhāya katanti veditabbaṃ.

Evaṃ ukārantatāpakatikānaṃ ākārantapadānaṃ pavattiṃ viditvā saddesu atthesu ca kosallamicchantehi puna liṅgaantavasena 『『satthā, sattho, sattha』』nti tikaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā. Tatra hi 『『satthā』』ti idaṃ paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ, 『『sattho』』ti idaṃ paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā okārantabhūtaṃ pulliṅgaṃ, 『『sattha』』ntidaṃ pana paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā niggahītantabhūtaṃ napuṃsakaliṅgaṃ. Tatra satthāti sadevakaṃ lokaṃ sāsati anusāsatīti satthā, ko so? Bhagavā. Satthoti saha atthenāti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjāya desantaraṃ gato janasamūho. Satthanti sāsati ācikkhati atthe etenāti satthaṃ, byākaraṇādigantho, atha vā sasati hiṃsati satte etenāti satthaṃ, asiādi. 『『Satthā, satthā, satthāro. Satthāraṃ, satthāro』』ti pure viya padamālā. 『『Sattho, satthā. Satthaṃ, satthe』』ti purisanayena padamālā. 『『Satthaṃ, satthāni, satthā. Satthaṃ, satthāni, satthe』』ti napuṃsake vattamāna cittanayena padamālā yojetabbā. Evaṃ tidhā bhinnāsu nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā.

Satthā tiṭṭhati sabbaññū, satthā yanti dhanatthikā;

Satthā apeti puriso, bhonto satthā dadātha saṃ.

Evaṃ sutisāmaññavasena sadisatā bhavati.

Satthaṃ yaṃ tikhiṇaṃ tena, sattho katvāna kappiyaṃ;

Phalaṃ satthussa pādāsi, satthā taṃ paribhuñjati.

Evaṃ asutisāmaññavasena asadisatā bhavati, tathā liṅgaantavasena. 『『Cetā ceto』』ti ca 『『tātā tāto』』ti ca dukaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

以下是巴利文的完整中文直譯: 誰能夠完全地從佛語之海中提取出散佈的、多彩的、令智者心驚歎的詞形寶藏來顯示呢?因此我們只顯示了很少的部分。 若此處聰慧者, 生來具智慧, 常常修習師法, 于聖典不疑惑。 在這裡我們所說明的"師、勝過者、說者、作者"等詞中,有些詞與第二格詞尾一起常常使用,如"被問者、入睡者"等。正是如此,可以看到許多"大王,你承認曾問過這個問題給其他沙門婆羅門嗎?入于睡眠"等用例。有些詞與屬格詞尾一起常常使用,如"勝過者、說者"等。正是如此,可以看到許多"敵人的征服者、他們有說者、不死的施與者、危險的忍受者、最上人是未生起道路的創造者"等用例。但有些詞甚至與第二格詞尾也不一起使用,因為在規定中使用。怎樣呢?如"師、父、兄弟、孫子"等。這裡應當瞭解"與第二格詞尾一起常常使用"等說法是針對作為對象的意義而說的。 如此瞭解以u結尾為原形的以ā結尾詞的運用后,希望精通詞和義的人應當再依詞性結尾作"師(陽性ā結尾)、商隊(陽性o結尾)、武器(中性aṃ結尾)"這樣的三組,確定詞的意義、原形的名詞詞形變化和詞的相同不同。在那裡,"師"這個詞首先處於以u結尾的原形,後來成為以ā結尾的陽性詞,"商隊"這個詞首先處於以a結尾的原形,後來成為以o結尾的陽性詞,而"武器"這個詞則首先處於以a結尾的原形,後來成為以ṃ結尾的中性詞。在那裡,"師"是因為教導指示包括天界的世界而稱為師,是誰?是世尊。"商隊"是因為帶著財物而稱為商隊,是拿著商品去往他國做買賣的人群。"武器"是因為用它教導說明意義而稱為武器,是文法等書籍,或者是因為用它傷害眾生而稱為武器,是劍等。"師、師、諸師、師、諸師"如前面那樣變化。"商隊、諸商隊、商隊、諸商隊"依人的方式變化。"武器、諸武器、諸武器、武器、諸武器、諸武器"在中性中依心的方式變化。如此在三種不同的名詞詞形變化中應當確定詞的相同不同。 遍知師站立,求財者商隊行進; 人武器離去,諸位商隊請給財。 如此依共同聽聞而有相同性。 用那鋒利武器,商隊作適當事; 將果實給與師,師享用之。 如此依非共同聽聞而有不同性,同樣也依詞性結尾。應當作"思者思"和"父者父"這樣的兩組,確定詞的意義、原形的名詞詞形變化和詞的相同不同。

Tatra hi 『『cetā』』ti paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ, tathā 『『tātā』』ti padampi. 『『Ceto』』ti idaṃ pana paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā okārantabhūtaṃ pulliṅgaṃ, tathā 『『tāto』』ti padampi. Tatra cetāti cinoti rāsiṃ karotīti cetā, pākāracinanako puggalo, iṭṭhakavaḍḍhakīti attho. Cetoti cittaṃ, evaṃnāmako vā luddo. Ettha ca cittaṃ 『『cetayati cintetī』』ti atthavasena ceto, luddo pana paṇṇattivasena. Tātāti tāyatīti tātā. 『『Aghassa tātā hitassa vidhātā』』tissa payogo. 『『Tāto』』ti etthāpi tāyatīti tāto, puttānaṃ pitūsu, pitarānaṃ puttesu, aññesañca aññesu piyapuggalesu vattabbavohāro eso. 『『So nūna kapaṇo tāto, ciraṃ ruccati assame. Kicchenādhigatā bhogā, te tāto vidhamaṃ dhamaṃ. Ehi tātā』』tiādīsu cassa payogo veditabbo. 『『Cetā, cetā, cetāro. Cetāraṃ, cetāro』』ti satthunayena padamālā. 『『Ceto, cetā. Cetaṃ, cete. Cetasā, cetenā』』ti manogaṇanayena ñeyyā. Ayaṃ cittavācakassa cetasaddassa nāmikapadamālā. 『『Ceto, cetā. Cetaṃ, cete. Cetenā』』ti purisanayena ñeyyā. Ayaṃ paṇṇattivācakassa cetasaddassa nāmikapadamālā. 『『Tātā, tātā, tātāro. Tātāra』』nti satthunayena ñeyyā. 『『Tāto, tātā, tāta』』nti purisanayena ñeyyā. Evamimāsupi nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā, tathā liṅgaantavasena 『『ñātā, ñāto, ñātaṃ, ñātā』』ti catukkaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi 『『ñātā』』ti idaṃ paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ. 『『Ñāto ñāta』』nti imāni yathākkamaṃ paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchokārantaniggahītantabhūtāni vāccaliṅgesu punnapuṃsakaliṅgāni. Tathā hi 『『ñāto attho sukhāvaho. Ñātametaṃ kuraṅgassā』』ti nesaṃ payogā dissanti. 『『Ñātā』』ti idaṃ pana paṭhamaṃ ākārantatāpakatiyaṃ ṭhatvā pacchāpi ākārantabhūtaṃ vāccaliṅgesu itthiliṅgaṃ. Tathā hi 『『esā itthimayā ñātā』』ti payogo. Tatra pulliṅgapakkhe 『『jānātīti ñātā』』ti kattukārakavattamānakālavasena attho gahetabbo. Itthiliṅgādipakkhe 『『ñāyitthāti ñātā ñāto ñāta』』nti kammakārakātītakālavasena attho gahetabbo. Esa nayo aññatthāpi yathāsambhavaṃ daṭṭhabbo. 『『Ñātā, ñātā, ñātāro. Ñātāra』』nti satthunayena ñeyyā. 『『Ñāto, ñātā. Ñāta』』nti purisanayena ñeyyā. 『『Ñātaṃ, ñātāni, ñātā. Ñātaṃ, ñātāni, ñāte』』ti vakkhamānacittanayena ñeyyā. 『『Ñātā, ñātā, ñātāyo. Ñātaṃ, ñātā, ñātāyo』』ti vakkhamānakaññānayena ñeyyā. Evamimāsupi nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā. Aññesupi ṭhānesu yathārahaṃ iminā nayena sadisāsadisatā upaparikkhitabbā. Vattā dhātā gantādīnampi 『『vadatīti vattā, dhāretīti dhātā, gacchatīti gantā』』tiādinā yathāsambhavaṃ nibbacanāni ñeyyāni.

我來將這段巴利文直譯成簡體中文: 在此,"cetā"這個詞最初是以'u'結尾的原形,後來變成以'ā'結尾的陽性詞,"tātā"這個詞也是如此。而"ceto"這個詞最初是以'a'結尾的原形,後來變成以'o'結尾的陽性詞,"tāto"這個詞也是如此。其中"cetā"是指"堆積、製造"的意思,即砌墻的人,是磚匠的意思。"ceto"是指心意,或者是這個名字的獵人。這裡的"心意"是由於"思考、意念"的意義而稱為"ceto",而獵人則是根據約定俗成而稱呼。"tātā"是指"保護者"的意思。如"痛苦的保護者,利益的創造者"就是其用例。至於"tāto"也是指"保護者",這是用於兒子對父親、父親對兒子,以及其他親密之人之間的稱呼用語。應當瞭解其用例如"那可憐的父親必定長期喜歡待在精舍。辛苦獲得的財富,父親正在揮霍。來吧,親愛的"等等。 "cetā, cetā, cetāro. cetāraṃ, cetāro"按照師長變化法則變化。"ceto, cetā. cetaṃ, cete. cetasā, cetenā"按照意根變化法則理解。這是表示"心意"的ceta詞的名詞變化表。"ceto, cetā. cetaṃ, cete. cetenā"按照男性變化法則理解。這是表示約定俗成的ceta詞的名詞變化表。"tātā, tātā, tātāro. tātāraṃ"按照師長變化法則理解。"tāto, tātā, tāta"按照男性變化法則理解。同樣在這些名詞變化表中也要確定詞形的異同,如此根據性別詞尾將"ñātā, ñāto, ñātaṃ, ñātā"作為四組,要確定詞義、原形的名詞變化表以及詞形的異同。 在此,"ñātā"這個詞最初是以'u'結尾的原形,後來變成以'ā'結尾的陽性詞。"ñāto ñāta"這兩個詞分別最初是以'a'結尾的原形,後來變成以'o'結尾和以鼻音結尾的陽性詞和中性詞。因此可見其用例如"已知之義帶來安樂。羚羊已知此事"。而"ñātā"這個詞最初是以'ā'結尾的原形,後來仍以'ā'結尾,在表達性別時是陰性詞。因此有"這女人為我所知"的用例。其中在陽性詞的場合,"知者為ñātā"應當從作者格和現在時的角度理解其意義。在陰性詞等的場合,"被知者為ñātā ñāto ñāta"應當從受格和過去時的角度理解其意義。這個規則在其他相關情況下也應當如實理解。"ñātā, ñātā, ñātāro. ñātāra"按照師長變化法則理解。"ñāto, ñātā. ñāta"按照男性變化法則理解。"ñātaṃ, ñātāni, ñātā. ñātaṃ, ñātāni, ñāte"按照將要說明的意根變化法則理解。"ñātā, ñātā, ñātāyo. ñātaṃ, ñātā, ñātāyo"按照將要說明的少女變化法則理解。同樣在這些名詞變化表中也要確定詞形的異同。在其他場合也應當按照這個方法適當地考察詞形的異同。對於vattā(說者)、dhātā(持者)、gantā(行者)等詞,應當理解其詞源解釋如"說故為說者,持故為持者,行故為行者"等。

Yaṃ panettha amhehi pakiṇṇakavacanaṃ kathitaṃ, taṃ 『『aṭṭhāne idaṃ kathita』』nti na vattabbaṃ. Yasmā ayaṃ saddanīti nāma saddānamatthānañca yuttāyuttipakāsanatthaṃ katārambhattā nānappakārena sabbaṃ māgadhavohāraṃ saṅkhobhetvā kathitāyeva sobhati, na itarathā, tasmā nānappabhedena vattumicchāya sambhavato 『『aṭṭhāne idaṃ kathita』』nti na vattabbaṃ. Nānāupāyehi viññūnaṃ ñāpanatthaṃ katārambhattā ca pana punaruttidosopettha na cintetabbo, aññadatthu saddhāsampannehi kulaputtehi ayaṃ saddanīti piṭakattayopakārāya sakkaccaṃ pariyāpuṇitabbā.

Iti abhibhavitāpadasadisāni vattā, dhātā, gantādīni padāni dassitāni. Idāni ataṃsadisāni dassessāma. Seyyathidaṃ –

Guṇavā gaṇavā ceva, balavā yasavā tathā;

Dhanavā sutavā vidvā, dhutavā katavāpi ca.

Hitavā bhagavā ceva, dhitavā thāmavā tathā;

Yatavā cāgavā cātha, himaviccādayo ravā.

Punnapuṃsakaliṅgehi, akārantehi pāyato;

Vantusaddo paro hoti, tadantā guṇavādayo.

Saññāvā rasmivā ceva, massuvā ca yasassivā;

Iccādidassanāpeso, ākārivaṇṇukārato;

Itthiliṅgādīsu hoti, katthacīti pakāsaye.

Satimā gatimā attha-dassimā dhitimā tathā;

Mutimā matimā ceva, jutimā hirimāpi ca.

Thutimā ratimā ceva, yatimā balimā tathā;

Kasimā sucimā dhīmā, rucimā cakkhumāpi ca.

Bandhumā hetumā』yasmā, ketumā rāhumā tathā;

Khāṇumā bhāṇumā gomā, vijjumā vasumādayo.

Pāpimā puttimā ceva, candimiccādayopi ca;

Ataṃsadisasaddāti, viññātabbā vibhāvinā.

Ivaṇṇukārokārehi, mantusaddo paro bhave;

Ākārantā cikārantā, imantūti vibhāvaye.

Guṇavā, guṇavā, guṇavanto. Guṇavantaṃ, guṇavante. Guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavatā, guṇavantā, guṇavantasmā, guṇavantamhā, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavati, guṇavante, guṇavantasmiṃ, guṇavantamhi, guṇavantesu. Bho guṇavā, bhavanto guṇavā, bhonto guṇavanto.

我來將這段巴利文直譯成簡體中文: 關於我們在此所說的零散語詞,不應說"這是在不恰當的地方所說"。因為這個語法規則是爲了闡明語詞和意義的適當與不適當而開始編寫的,通過各種方式詳細闡述一切摩揭陀語的用法才顯得優美,而不是其他方式。因此,由於想要以各種差別來說明,從可能性來看,不應說"這是在不恰當的地方所說"。又由於是爲了用各種方法使智者理解而開始編寫的,在此也不應考慮重複的過失,相反,具有信心的善男子們應當恭敬地學習這個語法規則以助於理解三藏。 如是已經顯示了與"abhibhavitāpada"相似的vattā(說者)、dhātā(持者)、gantā(行者)等詞。現在我們將顯示與"ataṃ"相似的詞。即是: 具德者與具眾者,具力者與具名者; 具財者具聞者智者,具凈行者與作者。 具利者與世尊者,具智者具力者; 具制者具舍者,以及喜馬拉雅等聲者。 多從陽性與中性,以a結尾的詞根后; 加上vantu詞尾,如是成為具德等詞。 具名者與具光者,具須者與具名聲者; 從這些例子可以說明,從長音a和短音i、u; 在某些情況下可以,構成陰性等詞。 具念者具趣者,具見者具堅者; 具覺者具慧者,具光者具慚者。 具贊者具樂者,具制者具供者; 具耕者具凈者具慧者,具喜者具眼者。 具親者具因者具壽者,具相者具羅睺者; 具樹者具日者具牛者,具電者具財者等。 具惡者具子者,以及具月等詞; 應當被智者了知,為與ataṃ相似之詞。 從i音和u音與o音,後加mantu詞尾; 長音a結尾與短音i結尾,應知成為imanta詞。 具德者,具德者,具德者們。具德者(賓格),具德者們(賓格)。以具德者,以具德者,以諸具德者,以諸具德者。屬於具德者,屬於具德者,屬於諸具德者,屬於諸具德者。從具德者,從具德者,從具德者,從具德者,從諸具德者,從諸具德者。屬於具德者,屬於具德者,屬於諸具德者,屬於諸具德者。在具德者,在具德者,在具德者,在具德者,在諸具德者。噢具德者,諸具德者們,諸具德者們。

Ettha pana 『『etha tumhe āvuso sīlavāhothā』』ti ca,

『『Balavanto dubbalā honti, thāmavantopi hāyare;

Cakkhumā andhikā honti, mātugāmavasaṃ gatā』』ti ca

Pāḷiyaṃ 『『sīlavā, cakkhumā』』ti paṭhamābahuvacanassa dassanato 『『guṇavā』』ti paccattālapanaṭṭhāne bahuvacanaṃ vuttaṃ. 『『Guṇavā satimā』』tiādīsupi eseva nayo. Cūḷaniruttiyampi hi 『『guṇavā』』ti paccattālapanabahuvacanāni āgatāni, niruttipiṭake paccattekavacanabhāveneva āgataṃ, cūḷaniruttiyaṃ pana niruttipiṭake ca 『『bho guṇava』』iti rassavasena ālapanekavacanaṃ āgataṃ. Mayaṃ pana 『『taggha bhagavā bojjhaṅgā. Kathaṃ nu bhagavā tuyhaṃ sāvako sāsane rato』』tievamādīsu anekasatesu pāṭhesu 『『bhagavā』』iti ālapanekavacanassa dīghabhāvadassanato vantupaccayaṭṭhāne 『『bho guṇavā』』iccādi dīghavasena vacanaṃ yuttataraṃ viya maññāma, mantupaccayaṭṭhāne pana imantupaccayaṭṭhāne ca 『『sabbaverabhayātīta, pāde vandāmi cakkhuma. Evaṃ jānāhi pāpima』』iccādīsu pāḷipadesesu 『『cakkhuma』』iccādiālapanekavacanassa rassabhāvadassanato 『『bho satima, bho gatima』』iccādi rassavasena vacanaṃ yuttataraṃ viya maññāma, atha vā mahāparinibbānasuttaṭṭhakathāyaṃ 『『āyasmā tissa』』 itidīghavasena vuttālapanekavacanassa dassanato 『『bhagavā, āyasmā』』 itidīghavasena vuttapadamattaṃ ṭhapetvā vantupaccayaṭṭhānepi mantupaccayanayo netabbo, mantupaccayaṭṭhānepi vantupaccayanayo netabbo. Tathā hi kaccāyanādīsu 『『bho guṇavaṃ, bho guṇava, bho guṇavā』』iti niggahītarassadīghavasena tīṇi ālapanekavacanāni vuttāni, iminā 『『bho satimaṃ, bho satima, bho satimā』』ti evamādinayopi dassito . Paṭhamābahuvacanaṭṭhāne pana 『『guṇavanto, guṇavantā, guṇavantī』』ti tīṇi padāni vuttāni, imināpi 『『satimanto, satimantā, satimantī』』ti evamādinayopi dassito. Tesu 『『bho guṇavaṃ bho satimaṃ, guṇavantā, guṇavantī』』ti imāni padāni evaṃgatikāni ca aññāni padāni pāḷiyaṃ appasiddhāni yathā 『『āyasmantā』』ti padaṃ pasiddhaṃ, tasmā yaṃ cūḷaniruttiyaṃ vuttaṃ, yañca niruttipiṭake, yañca kaccāyanādīsu, taṃ sabbaṃ pāḷiyā aṭṭhakathāhi ca saddhiṃ yathā na virujjhati, gaṅgodakena yamunodakaṃ viya aññadatthu saṃsandati sameti, tathā gahetabbaṃ.

Apicettha ayampi viseso gahetabbo. Taṃ yathā? 『『Tuyhaṃ dhītā mahāvīra, paññavanta jutindharā』』ti pāḷiyaṃ 『『paññavanta』』iti ālapanekavacanassa dassanato.

『『Sabbā kirevaṃ pariniṭṭhitāni,

Yasassi naṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ,

Nappajjahe vaṇṇabalaṃ purāṇa』』nti.

我來將這段巴利文直譯成簡體中文: 在此,由於在聖典中看到"來吧,諸位賢友,要成為具戒者",以及 "有力者變成弱者,具力者也會衰退; 具眼者變成盲者,當落入女人掌控" 等句中"具戒者,具眼者"作為主格複數的用例,因此在"具德者"的主格和呼格處說了複數形式。在"具德者具念者"等詞中也是這個規則。因為在小詞源書中"具德者"也是作為主格和呼格複數出現的,而在詞源藏中則是以主格單數形式出現的,但在小詞源書和詞源藏中"噢具德者"是以短音形式作為呼格單數出現的。然而我們看到在"實在是,世尊,覺支。世尊啊,你的弟子如何喜樂於教法"等數百處經文中"世尊"作為呼格單數時是長音,因此我們認為在vantu詞尾處說"噢具德者"等以長音形式較為恰當,但在mantu詞尾處和imanta詞尾處,因為在"超越一切怨畏者,我禮敬具眼者足。如是了知,惡者"等聖典文句中看到"具眼者"等呼格單數是短音,所以我們認為說"噢具念者,噢具趣者"等以短音形式較為恰當。或者,因為在大般涅槃經註釋書中看到"具壽的帝須"是以長音形式說呼格單數的,所以除了"世尊,具壽"等以長音形式說的詞外,在vantu詞尾處也可以應用mantu詞尾的規則,在mantu詞尾處也可以應用vantu詞尾的規則。因此在迦旃延等論中說"噢具德者,噢具德者,噢具德者"三種呼格單數形式,分別以鼻音、短音和長音形式,由此也顯示了"噢具念者,噢具念者,噢具念者"等這樣的規則。而在主格複數處則說"具德者們,具德者們,具德者們"三種形式,由此也顯示了"具念者們,具念者們,具念者們"等這樣的規則。在這些形式中,"噢具德者噢具念者,具德者們,具德者們"這些詞和其他類似的詞在聖典中不如"具壽者們"這個詞常見,因此對於小詞源書所說的,詞源藏所說的,以及迦旃延等論所說的,都應當以不違背聖典和註釋書的方式來理解,就像恒河水與瞻部河水一樣自然交融匯合。 而且在此還應當理解這個特殊情況。即如何?因為在聖典中看到"大雄者啊,你的女兒,具慧者光明持者"中"具慧者"作為呼格單數。 "一切如是皆已成, 具名者啊具慧者克勝; 已得殊勝往昔名, 不捨古老色力者。"

Imissā jātakapāḷiyā aṭṭhakathāyaṃ 『『paññavanta』』iti ālapanekavacanassa dassanato ca 『『bho guṇavanta, bho guṇavantā, bho satimanta, bho satimantā』』tiādīnipi ālapanekavacanāni avassamicchitabbāni. Tathā hi tissaṃ pāḷiyaṃ 『『yasassi paññavanta』』 iccālapanavacanaṃ aṭṭhakathācariyā icchanti. Nanti hi padapūraṇe nipātamattaṃ. Paññavantanti pana chandānurakkhaṇatthaṃ anusārāgamaṃ katvā vuttaṃ. Evaṃ pāvacane vantupaccayādisahitānaṃ saddānaṃ 『『bhagavā, āyasmā, paññavanta, cakkhuma, pāpima』』itidassitanayena ālapanappavatti veditabbā. Ettha ca 『『gaṅgābhāgīrathī nāma, himavantā pabhāvitā』』ti ca 『『kuto āgatattha bhanteti, himavantā mahārājā』』ti ca dassanato 『『guṇavantā』』ti pañcamiyā ekavacanaṃ kathitaṃ. Yathā guṇavantu saddassa nāmikapadamālā yojitā, evaṃ dhanavantubalavantādīnaṃ satimantu gatimantādīnañca nāmikapadamālā yojetabbā.

我來將這段巴利文直譯成簡體中文: 因為在本生經聖典的註釋書中看到"具慧者"作為呼格單數的用例,所以"噢具德者,噢具德者,噢具念者,噢具念者"等呼格單數形式也必須要接受。因此,在那部聖典中,註釋書作者們認為"具名者具慧者"是呼格語。其中"na"只是填補音節的不變詞。而"具慧者"是爲了保持韻律而加入後續音所說的。如是在聖教中,應當理解帶有vantu等詞尾的詞,其呼格的運用是按照已經顯示的"世尊,具壽,具慧者,具眼者,惡者"等方式。在此,由於看到"恒河婆給羅他河,從喜馬拉雅山發源"以及"尊者從何處來?從喜馬拉雅山來,大王"等用例,所以說"具德者"作為離格單數。如同組織具德者詞的名詞變化表一樣,也應當組織具財者、具力者等詞和具念者、具趣者等詞的名詞變化表。

Idāni vidvādipadānaṃ guṇavāpadena samānagatikattampi sotūnaṃ payogesu sammohāpagamatthaṃ ekadesato nibbacanādīhi saddhiṃ vidvantuiccādipakatirūpassa nāmikapadamālā vuccate – ñāṇasaṅkhāto vedo assa atthīti vidvā, paṇḍito. Ettha ca vidvāsaddassa atthibhāve 『『iti vidvā samaṃ care』』tiādi āhaccapāṭho nidassanaṃ. Atrāyaṃ padamālā – vidvā, vidvā, vidvanto. Vidvantaṃ, vidvante. Vidvatā, vidvantena. Sesaṃ sabbaṃ neyyaṃ. Vedanāvā, vedanāvā, vedanāvanto. Vedanāvantaṃ, vedanāvante. Vedanāvatā, vedanāvantena. Sesaṃ sabbaṃ neyyaṃ. Evaṃ 『『saññāvācetanāvā saddhāvā paññavā sabbāvā』』iccādīsupi. Ettha ca 『『vedanāvantaṃ vā attānaṃ sabbāvantaṃ loka』』ntiādīni nidassanapadāni. Tattha sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Majjhedīghañhi idaṃ padaṃ. Yebhuyyena pana 『『paññavāpaññavanto』』tiādīni majjherassānipi bhavanti. Yasassino parivārabhūtā janā assa atthīti yasassivā, atha vā yasassī ca yasassivā cāti yasassivā. Ekadesasarūpekasesoyaṃ. 『『Yasassivā』』ti padassa pana atthibhāve –

『『Khattiyo jātisampanno, abhijāto yasassivā;

Dhammarājā videhānaṃ, putto uppajjate tavā』』ti

Idaṃ nidassanaṃ. 『『Yasassivā, yasassivā, yasassivanto. Yasassivantaṃ』』 iccādi netabbaṃ. Atthe dassanasīlaṃ atthadassi, kiṃ taṃ? Ñāṇaṃ. Atthadassi assa atthīti atthadassimā, ettha ca –

『『Taṃ tattha gatimā dhitimā, mutimā atthadassimā;

Saṅkhātā sabbadhammānaṃ, vidhuro etadabravī』』ti

Idametassatthassa sādhakaṃ vacanaṃ. 『『Atthadassimā, atthadassimā, atthadassimanto. Atthadassimantaṃ』』 iccādi netabbaṃ. Pāpaṃ assa atthīti pāpimā, akusalarāsisamannāgato māro. Puttā assa atthīti puttimā, bahuputto. 『『Socati puttehi puttimā』』ti ettha hi bahuputto 『『puttimā』』ti vuccati. Cando assa atthīti candimā. Candoti cettha candavimānamadhippetaṃ, candavimānavāsī pana devaputto 『『candimā』』ti. Tathā hi 『『cando uggato, pamāṇato cando āyāmavitthārato ubbedhato ca ekūnapaññāsayojano, parikkhepato tīhi yojanehi ūnadiyaḍḍhasatayojano』』tiādīsu candavimānaṃ 『『cando』』ti vuttaṃ. 『『Tathāgataṃ arahantaṃ, candimā saraṇaṃ gato』』tiādīsu pana candadevaputto 『『candimā』』ti. Aparo nayo – cando assa atthīti candimā. Candoti cettha candadevaputto adhippeto, tannivāsaṭṭhānabhūtaṃ pana candavimānaṃ 『『candimā』』ti. Tathā hi 『『rāhu candaṃ pamuñcassu, cando maṇimayavimāne vasatī』』tiādīsu candadevaputto 『『cando』』ti vutto.

『『Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃlokaṃpabhāseti, abbhā muttova candimā』』ti

Ādīsu pana tannivāsaṭṭhānabhūtaṃ candavimānaṃ 『『candimā』』ti vuttaṃ. Iti 『『cando』』ti ca 『『candimā』』ti ca candadevaputtassapi candavimānassapi nāmanti veditabbaṃ. Tatra 『『pāpimā puttimā candimā』』ti imāni pāpasaddādito 『『tadassatthi』』 iccetasmiṃ atthe pavattassa imantupaccayassa vasena siddhimupāgatānīti gahetabbāni.

我來將這段巴利文直譯成簡體中文: 現在爲了使聽眾在運用時避免混淆,要說明智慧者等詞與具德者詞有相同變化的情況,並且要通過部分詞源解釋等來說明含有vidvantu等原形的名詞變化表。具有被稱為智的明瞭者為智者,即賢者。在此,關於智者一詞的存在,"如是智者應平等而行"等直接用例可作為例證。在此,這是詞形變化表:智者,智者,智者們。智者(賓格),智者們(賓格)。以智者,以智者。其餘一切應當類推。具受者,具受者,具受者們。具受者(賓格),具受者們(賓格)。以具受者,以具受者。其餘一切應當類推。如是在"具想者具思者具信者具慧者具一切者"等詞中也是如此。在此,"或具受者之我,具一切者之世界"等可作為例證用語。其中"具一切者"意為具有一切眾生,即與一切眾生相應的意思。這個詞是中間長音。但是通常"具慧者具慧者們"等詞也有中間短音的形式。具有作為隨從的名聲之人者為具名聲者,或者具名聲者和具名聲者即是具名聲者。這是部分相同的省略。關於"具名聲者"一詞的存在,以下可作為例證: "剎帝利種姓圓滿,高貴具有名聲者; 毗提訶法王的,兒子生於你處。" 應當類推"具名聲者,具名聲者,具名聲者們。具名聲者(賓格)"等。習慣於見義者為見義者,是什麼?是智慧。具有見義者為具見義者,在此: "於此具趣者具堅者,具覺者具見義者; 了知一切法者,毗頭羅如是說。" 這是證明此義的語句。應當類推"具見義者,具見義者,具見義者們。具見義者(賓格)"等。具有惡者為具惡者,即具有不善蘊的魔羅。具有子者為具子者,即多子者。因為在"具子者因諸子而憂"中,多子者被稱為"具子者"。具有月者為具月者。這裡的"月"是指月宮,而住在月宮的天子稱為"具月者"。因此在"月已升起,月的長寬高度各為四十九由旬,周長為一百四十七由旬"等處,月宮被稱為"月"。而在"歸依如來應供,具月者"等處,月天子被稱為"具月者"。另一種解釋:具有月者為具月者。這裡的"月"是指月天子,而作為他住處的月宮稱為"具月者"。因此在"羅睺,釋放月,月住在寶玉宮殿中"等處,月天子被稱為"月"。 "若有年少比丘,精進于佛教中; 彼照耀此世間,如月離陰雲。" 等處,作為他住處的月宮被稱為"具月者"。如是應當瞭解"月"和"具月者"都是月天子和月宮的名稱。其中"具惡者具子者具月者"這些詞應當理解是通過從惡等詞在"他有此"的意義上運用imanta詞尾而成就的。

Nanu ca bho mantupaccayavaseneva sādhetabbānīti? Na, katthacipi akārantato mantuno abhāvā. Nanu ca bho evaṃ santepi pāpa putta candato paṭhamaṃ ikārāgamaṃ katvā tato mantupaccayaṃ katvā sakkā sādhetunti? Sakkā rūpamattasijjhanato, nayo pana sobhano na hoti. Tathā hi pāpa puttādito akārantato ikārāgamaṃ katvā mantupaccaye vidhiyamāne aññehi guṇayasādīhi akārantehi ikārāgamaṃ katvā mantupaccayassa kātabbatāpasaṅgo siyā. Na hi anekesu pāḷisatasahassesu katthacipi akārantato guṇa yasādito ikārāgamena saddhiṃ mantupaccayo dissati, aṭṭhānattā pana pāpa puttādito akārantato ikārāgamaṃ akatvā imantupaccaye kateyeva 『『pāpimā puttimā』』tiādīni sijjhantīti.

Evaṃ santepi bho kasmā kaccāyanappakaraṇe mantupaccayova vutto, na imantupaccayoti? Dvayampi vuttameva. Kathaṃ ñāyatīti ce? Yasmā tattha 『『tapādito sī, daṇḍādito ika ī, madhvādito ro, guṇādito vantū』』ti imāni cattāri suttāni sannihitatodantasaddabhāvena vatvā majjhe 『『satyādīhi mantū』』ti aññathā suttaṃ vatvā tato sannihitatodantavasena 『『saddhādito ṇā』』ti suttaṃ vuttaṃ, tasmā tattha 『『satyādīhimantū』』ti visadisaṃ katvā vuttassa suttassa vasena imantu paccayo ca vuttoti viññāyati. Pakati hesācariyānaṃ yena kenaci ākārena attano adhippāyaviññāpanaṃ. Ettha ca dutiyo attho sarasandhivasena gahetabbo. Tathā hissa 『『satyādīhi mantū』』ti paṭhamo attho, 『『satyādīhi imantū』』ti dutiyo attho. Iti 『『seto dhāvatī』』ti payoge viya 『『satyādīhi mantū』』ti sutte bhinnasattisamavetavasena atthadvayapaṭipatti bhavati, tasmā paramasukhumasugambhīratthavatā anena suttena katthaci sati gati setu goiccādito mantupaccayo icchito. Katthaci sati pāpa puttaiccādito imantupaccayo icchitoti daṭṭhabbaṃ.

Yasmā pana satisaddo mantuvasena gatidhīsethugo iccādīhi, imantuvasena pāpaputtādīhi ca samānagatikattā tesaṃ pakārabhāvena gahito, tasmā evaṃ suttattho bhavati 『『satyādīhi mantu satippakārehi saddehi mantupaccayo hoti imantupaccayo ca yathārahaṃ 『tadassatthi』 iccetasmiṃ atthe』』ti. Ayaṃ panettha adhippāyo – yathā 『『satimā』』ti ettha satīti ikārantato mantupaccayo hoti, tathā 『『gatimā, dhīmā, setumā, gomā』』tiādīsu ikāranta īkāranta ukārantaniccokārantato mantupaccayo hoti. Yathā ca 『『satimā』』ti ettha 『『satī』』ti ikārantato imantupaccayo hoti, tathā 『『gatimā, pāpimā, puttimā』』tiādīsu ikāranta akārantato imantupaccayo hoti. Evaṃ satippakārehi saddehi yathāsambhavaṃ mantu imantupaccayā hontīti.

我來將這段巴利文直譯成簡體中文: 難道不應當只通過mantu詞尾來構成嗎?不是的,因為從來沒有從以a結尾的詞根加mantu詞尾的情況。難道即使如此,也可以先在惡、子、月等詞前加i音,然後再加mantu詞尾來構成嗎?雖然在形式上可以構成,但這種方法並不優美。因為如果在惡、子等以a結尾的詞前加i音后再加mantu詞尾,就會導致在其他德、名等以a結尾的詞前也要加i音再加mantu詞尾的過失。因為在數十萬部聖典中從未見過從以a結尾的德、名等詞加i音后再加mantu詞尾的用例,而是因為不適合在惡、子等以a結尾的詞前加i音,只是加了imanta詞尾,所以才構成了"具惡者具子者"等詞。 即使如此,為什麼在迦旃延論中只說到mantu詞尾,而沒有說到imanta詞尾呢?其實兩者都已經說到了。如何得知呢?因為在那裡說"從tapa等詞加sī,從daṇḍa等詞加ika和ī,從madhu等詞加ro,從guṇa等詞加vantu"這四條規則時是依照已確立的以o結尾的詞的形式,而在中間"從sati等詞加mantu"時用了不同的規則形式,然後又依照已確立的以o結尾的形式說"從saddhā等詞加ṇā"的規則,因此可以理解在那裡通過"從sati等詞加mantu"這個不同形式的規則也說明了imanta詞尾。這是論師們的慣例,以某種形式表明自己的意思。在此,第二個意義應當從音節連線的角度來理解。即它的第一個意思是"從sati等詞加mantu",第二個意思是"從sati等詞加imanta"。如此,就像在"白色奔跑"這個用例中一樣,在"從sati等詞加mantu"這條規則中,通過區分和結合的能力產生兩種意義的理解,因此應當看到通過這個含有極其微妙深奧意義的規則,在某些情況下,從sati、gati、setu、go等詞要求mantu詞尾,在某些情況下,從sati、惡、子等詞要求imanta詞尾。 又因為sati詞通過mantu詞尾與gati、dhī、setu、go等詞有相同變化,通過imanta詞尾與惡、子等詞有相同變化,所以作為這些詞的代表而被採用,因此規則的意思是:"從sati等詞,即從與sati相類似的詞,在'他有此'的意義上根據適當情況加mantu詞尾或imanta詞尾"。這裡的意思是:就像在"具念者"中從以i結尾的"念"加mantu詞尾一樣,在"具趣者、具慧者、具橋者、具牛者"等詞中從以i結尾、以ī結尾、以u結尾和必然以o結尾的詞加mantu詞尾。又像在"具念者"中從以i結尾的"念"加imanta詞尾一樣,在"具趣者、具惡者、具子者"等詞中從以i結尾和以a結尾的詞加imanta詞尾。如是從與sati相類似的詞根據適當情況加mantu和imanta詞尾。

Yajjevaṃ paccayadvayavidhāyakaṃ 『『daṇḍādito ika ī』』ti suttaṃ viya 『『satyādito imantu mantū』』ti vattabbaṃ, kasmā nāvocāti? Tathā avacane kāraṇamatthi. Yadi hi 『『daṇḍādito ika ī』』ti suttaṃ viya 『『satyādito imantu mantū』』ti suttaṃ vuttaṃ siyā, ekakkhaṇeyeva imantu mantūnaṃ vacanena daṇḍasaddato sambhūtaṃ 『『daṇḍiko daṇḍī』』ti rūpadvayamiva satigatiāditopi visadisarūpadvayamicchitabbaṃ siyā, tañca natthi, tasmā 『『satyādito imantu mantū』』ti na vuttaṃ. Apica tathā vutte bavhakkharatāya ganthagarutā siyā. Yasmā ca suttena nāma appakkharena asandiddhena sāravantena gūḷhaninnayena sabbatomukhena anavajjena bhavitabbaṃ. Kaccāyane ca yebhuyyena tādisāni gambhīratthāni suvisadañāṇavisayabhūtāni suttāni dissanti 『『upājhadhikissaravacane, sarā sare lopa』』ntiādīni, idampi tesamaññataraṃ, tasmā 『『satyādito imantu mantū』』ti na vuttaṃ. Evaṃ suttopadese akatepi imantunopi gahaṇatthaṃ bhinnasattisamavetavasena 『『satyādīhi mantū』』ti vuttanti daṭṭhabbaṃ.

Aparo nayo – 『『tapādito sī』』tiādīsu todantasaddassa bahuvacanantatā na suṭṭhu pākaṭā topaccayassa ekatthabavhatthesu vattanato, 『『satyādīhi mantū』』ti ettha pana hisaddassa bahuvacanatthatā atīva pākaṭā, tasmā bahuvacanaggahaṇena imantu paccayo hotītipi daṭṭhabbaṃ. Nanu ca bho vināpi imantupaccayena pāpamassatthīti pāpī, pāpī eva pāpimāti sakatthe māpaccaye kateyeva 『『pāpimā puttimā』』tiādīni sijjhanti 『『chaṭṭhamo so parābhavo』』ti ettha mapaccayena 『『chaṭṭhamo』』ti padaṃ viyāti? Atinayaññū bhavaṃ, atinayaññū nāmāti bhavaṃ vattabbo, na pana bhavaṃ saddagatiṃ jānāti, saddagatiyo ca nāma bahuvidhā. Tathā hi chaṭṭhoyeva chaṭṭhamo, 『『suttameva suttanto』』tiādīsu purisanayena yojetabbā saddagati, 『『devoyeva devatā』』tiādīsu kaññānayena yojetabbā saddagati, 『『diṭṭhi eva diṭṭhigata』』ntiādīsu cittanayena yojetabbā saddagati. Evaṃvidhāsu saddagatīsu 『『pāpī eva pāpimā』』tiādikaṃ kataraṃ saddagatiṃ vadesi? 『『Satthā rājā brahmā sakhā attā sā pumā』』tiādīsu ca kataraṃ saddagatiṃ vadesi? Katarasaddantogadhaṃ katarāya ca nāmikapadamālāyaṃ yojetabbaṃ maññasīti? So evaṃ puṭṭho addhā uttari kiñci adisvā tuṇhī bhavissati, tasmā tādiso nayo na gahetabbo. Tādisasmiñhi naye 『『pāpimatā pāpimato』』tiādīni rūpāni na sijjhanti, imantupaccayanayena pana sijjhanti, tasmā ayameva nayo pasatthataro āyasmantehi sammā citte ṭhapetabbo. Atridaṃ nidassanaṃ –

『『Jayo hi buddhassa sirīmato ayaṃ,

Mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā,

Jayaṃ tadā devagaṇā mahesino』』ti ca,

『『Sākhāpattaphalūpeto, khandhimāvamahādumo』』ti ca.

Pāpimā, pāpimā, pāpimanto. Pāpimantaṃ. Sesaṃ neyyaṃ, esa nayo 『『khandhimā, puttimā』』tiādīsupi.

我來將這段巴利文直譯成簡體中文: 如果是這樣,為什麼不像規定兩個詞尾的"從daṇḍa等詞加ika和ī"這條規則那樣說"從sati等詞加imanta和mantu"呢?在不這樣說的情況下是有原因的。因為如果像"從daṇḍa等詞加ika和ī"這條規則那樣說"從sati等詞加imanta和mantu"的規則,由於在同一時刻說imanta和mantu,就會像從daṇḍa詞產生"daṇḍiko daṇḍī"這兩種形式一樣,要求從sati、gati等詞也產生兩種不同形式,但這是不存在的,所以沒有說"從sati等詞加imanta和mantu"。而且那樣說的話,由於音節太多會導致文句沉重。因為規則應當以少音節、無歧義、有實質、含隱密判斷、面面俱到、無過失為特徵。在迦旃延論中大多可以看到這樣具有深奧意義、為清凈智慧所行境的規則,如"在師長、主、尊者的語言中"、"元音遇元音脫落"等,這也是其中之一,所以沒有說"從sati等詞加imanta和mantu"。即使在規則教導中沒有這樣說,也應當看到爲了包含imanta詞尾,通過區分和結合的能力而說"從sati等詞加mantu"。 另一種解釋:在"從tapa等詞加sī"等規則中,以to結尾的詞是複數形式並不十分明顯,因為to詞尾可以用於單數和複數,但在"從sati等詞加mantu"中,hi這個詞表示覆數的意義非常明顯,所以應當看到通過複數的表示而加imanta詞尾。難道不是即使沒有imanta詞尾,通過"他有惡"的意思構成pāpī,pāpī本身加mā詞尾就可以構成"具惡者具子者"等詞,就像在"這是第六種衰敗"中通過ma詞尾構成"第六"這個詞一樣嗎?您太過於精通規則了,應當說您是過於精通規則的人,但您並不瞭解詞的運用,詞的運用是多種多樣的。即如第六就是第六,在"經就是經典"等詞中應當按照男性變化法則運用詞形,在"天就是天神"等詞中應當按照少女變化法則運用詞形,在"見就是見解"等詞中應當按照意根變化法則運用詞形。在這樣的詞的運用中,您說"惡者本身就是具惡者"等屬於哪種詞的運用?在"師長、王、梵天、朋友、自我、他、人"等詞中又是哪種詞的運用?您認為應當包含在哪個詞中,應當用哪種名詞變化表來變化呢?他被這樣問到時,確實看不到更多的說法就會保持沉默,所以不應採用這樣的規則。因為在這樣的規則中"以具惡者,屬於具惡者"等形式不能成立,而通過imanta詞尾的規則則可以成立,所以具壽者們應當正確地把這個規則放在心中,認為這個規則更值得讚歎。這裡有例證: "這是具吉祥者佛陀的勝利, 是具惡者魔羅的失敗; 諸天眾在菩提道場歡喜, 那時宣說大仙人的勝利。" 以及"具枝葉果實,具干如大樹。" 具惡者,具惡者,具惡者們。具惡者(賓格)。其餘應當類推,這個規則在"具干者,具子者"等詞中也是如此。

Idāni yathāpāvacanaṃ kiñcideva himavantu satimantādīnaṃ visesaṃ brūma. Himavantova pabbato. Satimaṃ bhikkhuṃ. Bandhumaṃ rājānaṃ. Candimaṃ devaputtaṃ. Satimassa bhikkhuno. Bandhumassa rañño. Iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjati. Iccādi viseso veditabbo. Apicettha 『『āyasmantā』』ti dvinnaṃ vattabbavacanaṃ, 『『āyasmanto』』ti bahūnaṃ vattabbavacananti ayampi viseso veditabbo. Tathā hi 『『dvinnaṃ ārocentena 『āyasmantā dhārentū』ti, tiṇṇaṃ ārocentena 『āyasmanto dhārentū』ti vattabba』』nti vuttaṃ. 『『Tiṇṇa』』nti cettha kathāsīsamattaṃ, tena catunnampi pañcannampi atirekasatānampīti dassitaṃ hoti. Bahavohi upādāya 『『uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā』』tiādikā pāḷiyo ṭhapitā. Tattha 『『āyasmantā』』tidaṃ vinayavohāravasena dveyeva sandhāya vuttattā na sabbasādhāraṇaṃ. Vinayavohārañhi vajjetvā aññasmiṃ vohāre na pavattati. 『『Āyasmanto』』tidaṃ pana sabbattha pavattatīti dvinnaṃ viseso veditabbo.

Tatra 『『himavanto』』ti idaṃ yebhuyyenekavacanaṃ bhavati, katthaci bahuvacanampi, tenāha niruttipiṭake thero 『『himavā tiṭṭhati, himavanto tiṭṭhantī』』ti. 『『Himavantova pabbato』』ti ayaṃ ekavacananayo yathārutapāḷivasena gahetabbo. Yathārutapāḷi ca nāma –

『『Dūre santo pakāsanti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

Gatimanto satimanto, dhitimanto ca so isi;

Saddhammadhārako thero, ānando ratanākaro』』

Iccādi. Ettha 『『puññavanto』』tiādīni anekesu ṭhānesu bahuvacanabhāvena punappunaṃ vadantānipi katthaci ekavacanāni honti, ekavacanabhāvo ca nesaṃ gāthāvisaye dissati, tasmā tāni yathāpāvacanaṃ gahetabbāni.

Evaṃ himavantusatimantusaddādīnaṃ visesaṃ ñatvā puna liṅgantavasena dviliṅgakapadānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi 『『sirimā』』ti padaṃ sutisāmaññavasena liṅgadvaye vattanato dvidhā bhijjati. 『『Sirimā puriso』』ti hi atthe ākārantaṃ pulliṅgaṃ, 『『sirimā nāma devī』』ti atthe ākārantaṃ itthiliṅgaṃ, ubhayampetaṃ ukārantatāpakatikā. Atha vā pana pacchimaṃ ākārantatāpakatikaṃ, sirī yassa atthi so sirimāti pulliṅgavasena nibbacanaṃ, sirī yassā atthi sā sirimāti itthiliṅgavasena nibbacanaṃ. Atrimāni kiñcāpi sutivasena nibbacanatthavasena ca aññamaññaṃ samānatthāni, tathāpi purisapadatthaitthipadatthavācakattā bhinnatthānīti veditabbāni. Esa nayo aññesupi īdisesu ṭhānesu netabbo. Sirimā, sirimā, sirimanto. Sirimantaṃ, sirimante. Sirimatā, sirimantena. Guṇavantusaddasseva nāmikapadamālā. Sirimā, sirimā, sirimāyo. Sirimaṃ, sirimā, sirimāyo. Sirimāya. Vakkhamānakaññānayena ñeyyā. Evaṃ dvidhā bhinnānaṃ samānasutikasaddānaṃ nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā. Samānanibbacanatthassapi hi asamānasutikassa 『『sirimā』』ti saddassa nāmikapadamālāyaṃ padānaṃ imehi padehi kācipi samānatā na labbhati. Atridaṃ vuccati –

『『Sirimā』』ti padaṃ dvedhā, pumitthīsu pavattito;

Bhijjatīti vibhāveyya, ettha pulliṅgamicchitaṃ.

我來將這段巴利文直譯成簡體中文: 現在我們根據聖典來說明一些喜馬拉雅、具念等詞的特殊用法。喜馬拉雅山就是山。具唸的比丘。具親的國王。具月的天子。屬於具唸的比丘。屬於具親的國王。具神通者和他者的心在同一剎那生起。應當瞭解這樣的特殊用法。而且在此還應當瞭解"具壽者們"是對兩個人說的語詞,"具壽者們"是對多人說的語詞這樣的特殊用法。因此說"向兩個人報告時應說'愿具壽者們持守',向三個人報告時應說'愿具壽者們持守'"。這裡"三個"只是話題的開頭,由此表示四個、五個乃至超過百個。因為考慮到眾多的情況而設立了"諸具壽者,已說四波羅夷法"等聖典用語。其中"具壽者們"這個詞因為是依律語用法只針對兩個人而說的,所以不是普遍通用的。因為除了律語用法外,在其他用法中不使用。但"具壽者們"這個詞則在一切處都使用,應當瞭解這兩者的區別。 其中"喜馬拉雅"這個詞通常是單數,有時也用複數,因此詞源藏中長老說"喜馬拉雅山矗立,喜馬拉雅山們矗立"。"喜馬拉雅山就是山"這個單數用法應當根據如是說的聖典來理解。如是說的聖典即是: "遠處者顯現,如喜馬拉雅山; 不在此處者不見,如夜射之箭。 我在那個時候,是大神力龍王; 名叫無比者,具福具光明。 具趣具正念,具堅固彼仙; 持正法長老,阿難寶藏者。" 等等。這裡"具福"等詞雖然在許多處反覆以複數形式說,但在某些處是單數,它們的單數性在偈頌領域中可見,因此應當根據聖典來理解。 如是瞭解喜馬拉雅、具念等詞的特殊用法后,還應當根據性的不同確定兩性詞的意義、原形的名詞變化表以及詞的相同與不同之處。 其中"具吉祥"這個詞因為根據通常用法在兩種性中使用而分為兩種。因為在"具吉祥的人"這個意義中是以ā結尾的陽性,在"名叫具吉祥的天女"這個意義中是以ā結尾的陰性,這兩者都是以u結尾為原形。或者後者是以ā結尾為原形,"他有吉祥故為具吉祥"是依陽性的詞源解釋,"她有吉祥故為具吉祥"是依陰性的詞源解釋。雖然這些依用法和詞源解釋的意義相互相同,但因為表示男人意義和女人意義而應當瞭解是不同意義。這個規則應當類推到其他類似的情況。具吉祥者,具吉祥者,具吉祥者們。具吉祥者(賓格),具吉祥者們(賓格)。以具吉祥者,以具吉祥者。變化如具德者詞的名詞變化表。具吉祥者,具吉祥者,具吉祥者們。具吉祥者(賓格),具吉祥者們(賓格),具吉祥者們(賓格)。以具吉祥者。應當依將要說的少女變化法則了知。如是應當確定這樣分為兩種的同音詞在名詞變化表中詞的相同與不同之處。因為即使是詞源解釋意義相同但音不同的"具吉祥"這個詞,在名詞變化表中的詞與這些詞沒有任何相同之處。這裡說: "具吉祥"此詞分兩種,用於男性與女性中; 應當了知如是分,此中陽性為所欲。

Iti abhibhavitā padena visadisāni guṇavāsatimādīni padāni dassitāni saddhiṃ nāmikapadamālāhi. Idāni aparānipi tabbisadisāni padāni dassessāma saddhiṃ nāmikapadamālāhi. Seyyathidaṃ?

Rājā brahmā sakhā attā, ātumā sā pumā rahā;

Daḷhadhammā ca paccakkha-dhammā ca vivaṭacchadā.

Vattahā ca tathā vutta-sirā ceva yuvāpi ca;

Maghava addha muddhādi, viññātabbā vibhāvinā.

Ettha 『『sā』』ti padameva ākārantatāpakatikamākārantaṃ, sesāni pana akārantatāpakatikāni ākārantāni.

Rājā, rājā, rājāno. Rājānaṃ, rājaṃ, rājāno. Raññā, rājinā, rājūhi, rājūbhi. Rañño, rājino, raññaṃ, rājūnaṃ, rājānaṃ. Raññā, rājūhi, rājūbhi. Rañño, rājino, raññaṃ, rājūnaṃ, rājānaṃ. Raññe, rājini, rājūsu. Bho rāja, bhavanto rājāno, bhavanto rājā iti vā, ayamamhākaṃ ruci.

Niruttipiṭakādīsu 『『rājā』』ti bahuvacanaṃ na āgataṃ, cūḷaniruttiyaṃ pana āgataṃ. Kiñcāpi niruttipiṭakādīsu na āgataṃ, tathāpi 『『netādisā sakhā honti, labbhā me jīvato sakhā』』ti pāḷiyaṃ bahuvacanekavacanavasena 『『sakhā』』ti padassa dassanato 『『rājā』』ti bahuvacanaṃ icchitabbameva. Tathā 『『brahmā, attā』』iccādīnipi bahuvacanāni taggatikattā vinā kenaci rūpavisesena.

Ettha ca 『『gahapatiko nāma ṭhapetvā rājaṃ rājabhogaṃ brāhmaṇaṃ avaseso gahapatiko nāmā』』ti dassanato rājanti vuttaṃ, idaṃ pana niruttipiṭake na āgataṃ. 『『Sabbadattena rājinā』』ti dassanato 『『rājinā』』ti vuttaṃ. 『『Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū』』ti dassanato catutthīchaṭṭhīvasena 『『rājāna』』nti vuttaṃ. Kaccāyanarūpasiddhiganthesu pana 『『rājena, rājehi, rājebhi. Rājesū』』ti padāni vuttāni. Cūḷaniruttiniruttipiṭakesu tāni nāgatāni, anāgatabhāvoyeva tesaṃ yuttataro pāḷiyaṃ adassanato, tasmā etthetāni amhehi na vuttāni. Pāḷinaye hi upaparikkhiyamāne īdisāni padāni samāseyeva passāma, na panāññatra, atrime payogā – 『『āvutthaṃ dhammarājenā』』ti ca, 『『sivirājena pesito』』ti ca, 『『pajāpatissa devarājassa dhajagga』』nti ca, 『『nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane』』ti ca, evaṃ pāḷinaye upaparikkhiyamāne 『『rājenā』』tiādīni samāseyeva passāma, na kevalaṃ pāḷinaye porāṇaṭṭhakathānayepi upaparikkhiyamāne samāseyeva passāma, na panāññatra, evaṃ santepi suṭṭhu upaparikkhitabbamidaṃ ṭhānaṃ. Ko hi nāma sāṭṭhakathe tepiṭake buddhavacane sabbaso nayaṃ sallakkhetuṃ samattho aññatra pabhinnapaṭisambhidehi khīṇāsavehi.

我來將這段巴利文直譯成簡體中文: 如是已經解說了與"具德者具念者"等詞不同的詞及其名詞變化表。現在我們將顯示其他與此不同的詞及其名詞變化表。是哪些呢? 王梵天友自我,自己他人男隱者; 堅法與現見法,併除覆蓋者。 及斷者如是說,具頭者與青年; 帝釋半頭等詞,智者應當了知。 這裡只有"他"這個詞是以ā結尾為原形且以ā結尾,其餘則是以a結尾為原形而以ā結尾。 王,王,諸王。王(賓格),王(賓格),諸王(賓格)。以王,以王,以諸王,以諸王。屬於王,屬於王,屬於諸王,屬於諸王,屬於諸王。以王,以諸王,以諸王。屬於王,屬於王,屬於諸王,屬於諸王,屬於諸王。于王,于王,于諸王。噢王,諸位王,或說諸位王,這是我們的主張。 在詞源藏等中沒有出現"王"作為複數,但在小詞源書中出現了。雖然在詞源藏等中沒有出現,但因為在聖典中看到"不會有這樣的朋友們,我活著可得朋友"中"朋友"一詞用作複數和單數,所以"王"作為複數也應當接受。同樣,"梵天,自我"等詞作為複數也是如此,因為它們有相同的用法,沒有任何形式上的區別。 在此,因為看到"所謂居士,除了王、享受王權者、婆羅門外,其餘的稱為居士",所以說"王"(賓格),但這在詞源藏中沒有出現。因為看到"以一切施予的王",所以說"以王"。因為看到"取悅王,在主人們中得到供養",所以依四格六格說"王"(賓格)。但在迦旃延和語形成就論書中說了"以王,以諸王,以諸王。于諸王"等詞。這些詞在小詞源書和詞源藏中沒有出現,它們不出現更為恰當,因為在聖典中看不到,所以在此我們沒有說這些詞。因為在檢查聖典用法時,我們只在複合詞中看到這樣的詞,而不在其他地方,這些是用例:"以法王所住"和"被尸毗王派遣"和"帝釋天王的幢頂"和"大王離去時,增長尸毗國",如是在檢查聖典用法時,我們只在複合詞中看到"以王"等詞,不僅在聖典用法中,在檢查古註釋書用法時也只在複合詞中看到,而不在其他地方,即使如此,這個地方也應當很好地檢查。因為除了已獲得無礙解智的漏盡者外,誰能夠完全瞭解帶有註釋的三藏佛語中的一切用法呢?

Ettha ca samāsantagatarāja-saddassa nāmikapadamālāyo dvidhā vuccante okārantākārantavasena. Tatrokārantā 『『mahārājo yuvarājo sivirājo dhammarājo』』iccevamādayo bhavanti. Ākārantā pana 『『mahārājā yuvarājā sivirājā dhammarājā』』iccevamādayo. Ettha kiñcāpi pāḷiyaṃ porāṇaṭṭhakathāsu ca 『『mahārājo』』tiādīni na santi, tathāpi 『『sabbamitto sabbasakho, sabbabhūtānukampako』』ti pāḷiyaṃ 『『sabbasakho』』ti dassanato 『『mahārājo』』tiādīnipi avassamicchitabbāni. Tathā hi samāsesu 『『dhammarājena, dhammarājassā』』tiādīni dissanti. Etāni okārantarūpāni eva, nākārantarūpāni. Mahārājo, mahārājā. Mahārājaṃ, mahārāje. Mahārājena, mahārājehi, mahārājebhi. Mahārājassa, mahārājānaṃ. Mahārājā, mahārājasmā, mahārājamhā, mahārājehi, mahārājebhi. Mahārājassa, mahārājānaṃ. Mahārāje, mahārājasmiṃ, mahārājamhi, mahārājesu. Bho mahārāja, bhavanto mahārājā . Kaccāyanacūḷaniruttinayehi pana 『『bho mahārājā』』iti ekavacanabahuvacanānipi daṭṭhabbāni. Yathā 『『mahārājo』』ti okārantapadassa vasena, evaṃ 『『sivirājo dhammarājo devarājo』』tiādīnampi okārantapadānaṃ vasena pakatirūpassa nāmikapadamālā yojetabbā.

Ayaṃ panākārantavasena nāmikapadamālā –

Mahārājā, mahārājā, mahārājāno. Mahārājānaṃ, mahārājaṃ, mahārājāno. Mahāraññā, mahārājinā, mahārājūhi, mahārājūbhi. Mahārañño, mahārājino, mahāraññaṃ, mahārājūnaṃ. Mahāraññā, mahārājūhi, mahārājūbhi. Mahārañño, mahārājino, mahāraññaṃ, mahārājūnaṃ. Mahāraññe, mahārājini, mahārājūsu. Bho mahārāja, bhavanto mahārājāno.

Idhāpi pakaraṇadvayanayena 『『bho mahārājā』』 iti ekavacanabahuvacanānipi daṭṭhabbāni. Yathā ca 『『mahārājā』』ti ākārantapadassa vasena, evaṃ 『『sivirājā, dhammarājā, devarājā』』tiādīnampi ākārantapadānaṃ vasena pakatirūpassa nāmikapadamālā yojetabbā.

Idha aparāpi atthassa pākaṭīkaraṇatthaṃ kriyāpadehi saddhiṃ yojetvā ākārantokārantānaṃ missakavasena nāmikapadamālā vuccate –

Mahārājā, mahārājo tiṭṭhati, mahārājāno, mahārājā tiṭṭhanti. Mahārājānaṃ, mahārājaṃ passati, mahārājāno, mahārāje passati. Mahāraññā, mahārājinā, mahārājena kataṃ, mahārājūhi, mahārājūbhi, mahārājehi, mahārājebhi kataṃ. Mahārañño, mahārājino, mahārājassa dīyate, mahāraññā, mahārājā, mahārājasmā, mahārājamhā nissaṭaṃ, mahārājūhi, mahārājūbhi, mahārājehi , mahārājebhi nissaṭaṃ. Mahārañño, mahārājino, mahārājassa pariggaho, mahāraññaṃ, mahārājūnaṃ, mahārājānaṃ pariggaho. Mahāraññe, mahārājini, mahārāje, mahārājasmiṃ, mahārājamhi patiṭṭhitaṃ, mahārājūsu, mahārājesu patiṭṭhitaṃ. Bho mahārāja tvaṃ tiṭṭha, bhonto mahārājāno, mahārājā tumhe tiṭṭhathāti. Evaṃ 『『yuvarājā, yuvarājo』』tiādīsupi.

我來將這段巴利文直譯成簡體中文: 在此,複合詞末尾的"王"字的名詞變化表依以o結尾和以ā結尾分兩種說。其中以o結尾的是"大王、副王、尸毗王、法王"等等。而以ā結尾的是"大王、副王、尸毗王、法王"等等。在此,雖然在聖典和古註釋書中沒有"大王"等詞,但因為在聖典中看到"一切友、一切伴、憐憫一切眾生者"中有"一切伴",所以"大王"等詞也必須接受。因此在複合詞中可以看到"以法王、屬於法王"等詞。這些只是以o結尾的形式,不是以ā結尾的形式。大王,大王。大王(賓格),大王們(賓格)。以大王,以諸大王,以諸大王。屬於大王,屬於諸大王。從大王,從大王,從大王,以諸大王,以諸大王。屬於大王,屬於諸大王。在大王,在大王,在大王,在諸大王。噢大王,諸位大王。但依迦旃延和小詞源書的用法,也應當看到"噢大王"作為單數和複數。如同依"大王"這個以o結尾的詞一樣,也應當依"尸毗王、法王、天王"等以o結尾的詞組織原形的名詞變化表。 這是依以ā結尾的名詞變化表: 大王,大王,諸大王。大王(賓格),大王(賓格),諸大王(賓格)。以大王,以大王,以諸大王,以諸大王。屬於大王,屬於大王,屬於諸大王,屬於諸大王。以大王,以諸大王,以諸大王。屬於大王,屬於大王,屬於諸大王,屬於諸大王。在大王,在大王,在諸大王。噢大王,諸位大王。 在這裡也應當依兩種論書的用法看到"噢大王"作為單數和複數。如同依"大王"這個以ā結尾的詞一樣,也應當依"尸毗王、法王、天王"等以ā結尾的詞組織原形的名詞變化表。 這裡爲了使意義更加明顯,還要說明與動詞連用時以ā結尾和以o結尾混合的名詞變化表: 大王、大王站立,諸大王、諸大王站立。大王(賓格)、大王(賓格)看見,諸大王(賓格)、諸大王(賓格)看見。以大王、以大王、以大王所作,以諸大王、以諸大王、以諸大王、以諸大王所作。給予大王、大王、大王,從大王、從大王、從大王、從大王離開,從諸大王、從諸大王、從諸大王、從諸大王離開。大王、大王、大王的所有物,諸大王、諸大王、諸大王的所有物。住立於大王、大王、大王、大王、大王中,住立於諸大王、諸大王中。噢大王你站立,諸位大王、諸大王你們站立。在"副王、副王"等詞中也是如此。

Kecettha vadeyyuṃ 『『kasmā pakaraṇakattunā imasmiṃ ṭhāne mahanto vāyāmo ca mahanto ca parakkamo kato, nanvetesupi padesu kānici buddhavacane vijjanti, kānici na vijjantīti? Viññūhi te evaṃ vattabbā 『『pakaraṇakattārenettha so ca mahanto vāyāmo so ca mahanto parakkamo sāṭṭhakathe navaṅge satthusāsane saddesu ca atthesu ca sotārānaṃ suṭṭhu kosalluppādanena sāsanassopakāratthaṃ kato, yāni cetāni tena padāni dassitāni, etesu kānici buddhavacane vijjanti, kānici na vijjanti. Ettha yāni buddhavacane vijjanti, tāni vijjamānavasena gahitāni. Yāni na vijjanti, tāni porāṇaṭṭhakathādīsu vijjamānavasena pāḷinayavasena ca gahitānī』』ti. Atrāyaṃ saṅkhepato adhippāyavibhāvanā –

『『Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ tūṇiñca nikkhippa, saṃyamaṃ ajjhupāgamī』』ti

Idaṃ ākārantassa mahārājasaddassa nidassanaṃ. Yasmā 『『sabbasakho』』ti pāḷi vijjati, tasmā tena nayena 『『mahārājo』』tipi okāranto diṭṭho nāma hoti purisanayena yojetabbo ca. Teneva ca 『『tamabravi mahārājā. Nikkhamante mahārāje』』tiādīni dissanti.

Evaṃ mahārājasaddassa okārantatte siddhe 『『mahārājā, mahārājasmā, mahārājamhā』』ti pañcamiyā ekavacanañca 『『mahārāje, mahārājasmiṃ, mahārājamhī』』ti sattamiyā ekavacanañca siddhāni eva honti pāḷiyaṃ avijjamānānampi nayavasena gahetabbattā. 『『Rājena, rājassā』』tiādīni pana nayavasena gahetabbāni na honti. Kasmāti ce? Yasmā 『『rājā brahmā sakhā attā』』iccevamādīni 『『puriso urago』』tiādīni viya aññamaññaṃ sabbathā sadisāni na honti. Tathā hi nesaṃ 『『raññā brahmunā sakhinā attanā attena sānā pumunā』』tiādīni visadisānipi rūpāni bhavanti, tasmā tāni na sakkā nayavasena jānituṃ. Evaṃ dujjānattā pana pāḷiyaṃ porāṇaṭṭhakathāsu ca yathārutapadāneva gahetabbāni. Mahārājasaddādīnaṃ pana okārantabhāve siddheyeva 『『purisanayogadhā ime saddā』』ti nayaggahaṇaṃ dissati, tasmā amhehi nayavasena 『『mahārājā, mahārājasmā』』tiādīni vuttāni. Yathā hi –

『『Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍona muccatī』』ti

Ettha 『『hatthā』』ti, 『『attadaṇḍā bhayaṃ jāta』』nti ettha pana 『『daṇḍā』』ti ca okārantassa pañcamiyekavacanassa dassanato 『『uragā, paṭaṅgā, vihagā』』tiādīnipi okārantāni pañcamiyekavacanāni gahetabbāni honti. Yathā ca 『『dāṭhini mātimaññavho, siṅgālo mama pāṇado』』ti ettha 『『maññavho』』ti, 『『suddhā suddhehi saṃvāsaṃ, kappayavho patissatā』』ti ettha pana 『『kappayavho』』ti ca kriyāpadassa dassanato 『『gacchavho, bhuñjavho, sayavho』』tiādīnipi gahetabbāni honti. Gaṇhanti ca tādisāni padarūpāni sāsane sukusalā kusalā, tasmā amhehipi nayaggāhavasena 『『mahārājā , mahārājasmā』』tiādīni vuttāni. Nayaggāhavasena pana gahaṇe asati kathaṃ nāmikapadamālā paripuṇṇā bhavissanti, satiyeva tasmiṃ paripuṇṇā bhavanti.

我來將這段巴利文直譯成簡體中文: 在此有些人可能會說:"為什麼論書作者在這個地方作了這麼大的努力和奮鬥,難道在這些詞中,有些存在於佛語中,有些不存在嗎?"智者們應當這樣對他們說:"論書作者在此所作的那個大努力和那個大奮鬥,是爲了在帶有註釋的九分教法中,通過使聽眾在詞和義上很好地生起熟練而有益於教法,而他所顯示的這些詞中,有些存在於佛語中,有些不存在。在此,那些存在於佛語中的詞,是依存在而採用的。那些不存在的詞,是依存在於古註釋書等中和依聖典用法而採用的。"這裡簡要地解釋意趣: "說了這個后大王,掌控波羅奈的甘薩; 放下弓與箭筒,進入自我約束。" 這是以ā結尾的大王詞的例證。因為存在"一切伴"的聖典用語,所以依那個用法,"大王"也被看作是以o結尾的,而且應當依男性變化法則組織。因此可以看到"大王對他說。大王離去時"等用例。 如是在確立大王詞是以o結尾的情況下,第五格單數"從大王,從大王,從大王"和第七格單數"在大王,在大王,在大王"也都已經確立,即使在聖典中不存在也應當依用法採用。但"以王,屬於王"等詞不應當依用法採用。為什麼呢?因為"王、梵天、友、自我"等詞不像"人、蛇"等詞那樣在一切方面相互相同。因為它們也有"以王,以梵天,以友,以自我,以自我,以他,以男"等不同的形式,所以那些不能依用法了知。又因為難以了知,所以應當只採用聖典和古註釋書中如是說的詞。但在確立大王等詞是以o結尾的情況下,可以看到依"這些詞包含在男性變化中"這樣的用法採用,所以我們依用法說了"從大王,從大王"等詞。因為就像: "這實對你難知,你睡如死人臥; 當人拉你時,手不放開棒杖。" 在此"從手",又如在"執自己棒杖生怖畏"中"從棒杖",因為可以看到以o結尾的第五格單數,所以"從蛇,從蚱蜢,從鳥"等以o結尾的第五格單數也應當採用。又如在"有牙者勿輕視我,狐貍是我的生命佈施者"中"你們輕視",又如在"清凈者與清凈者共住,你們具念而作"中"你們作",因為可以看到這樣的動詞,所以"你們去,你們食,你們臥"等詞也應當採用。在教法中善巧和熟練的人也採用這樣的詞形,所以我們也依用法的採用而說了"從大王,從大王"等詞。如果沒有依用法的採用,名詞變化表怎麼會完整呢?只有在有依用法的採用時才會完整。

Tathā hi buddhavacane anekasatasahassāni nāmikapadāni kriyāpadāni ca pāṭiekkaṃ pāṭiekkaṃ ekavacanabahuvacanakāhi sattahi aṭṭhahi vā nāmavibhattīhi channavutiyā ca ākhyātikavacanehi yojitāni na santi, nayavasena pana santiyeva, iti nayavasena 『『mahārājā, mahārājasmā』』tiādīni amhehi ṭhapitāni. 『『Mahārājā tiṭṭhanti, mahārājā tumhe tiṭṭhathā』』ti imāni pana 『『atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca kumbhaṇḍasenāyā』』ti dassanato,

『『Cattāro te mahārājā, samantā caturo disā;

Daddaḷhamānā aṭṭhaṃsu, vane kāpilavatthave』』ti

Dassanato ca vuttāni. 『『Mahārāja』』ntiādīnipi pāḷiñca pāḷinayañca disvā eva vuttāni. Asamāse 『『rājaṃ, rājenā』』tiādīni na passāma, tasmā suṭṭhu vicāretabbamidaṃ ṭhānaṃ. Idañhi duddasaṃ vīrajātinā jānitabbaṭṭhānaṃ. Sace panāyasmanto buddhavacane vā porāṇikāsu vā aṭṭhakathāsu asamāse 『『rājaṃ, rājenā』』tiādīni passeyyātha, tadā sādhukaṃ manasi karotha. Ko hi nāma sabbappakārena buddhavacane vohārappabhedaṃ jānituṃ samattho aññatra pabhinnapaṭisambhidehi mahākhīṇāsavehi.

Vuttañhetaṃ bhagavatā –

『『Vītataṇho anādāno, niruttipadakovido;

Akkharānaṃ sannipātaṃ, jaññā pubbāparāni cā』』ti.

Brahmā , brahmā, brahmāno. Brahmānaṃ, brahmaṃ, brahmāno. Brahmunā, brahmehi, brahmebhi, brahmūhi, brahmūbhi. Brahmassa, brahmuno, brahmānaṃ, brahmūnaṃ. Brahmunā, brahmehi, brahmebhi, brahmūhi, brahmūbhi. Brahmassa, brahmuno, brahmānaṃ, brahmūnaṃ. Brahmani, brahmesu, bho brahma, bho brahme, bhavanto brahmāno.

Yamakamahātheraruciyā 『『bho brahmā』』iti bahuvacanaṃ vā. Ettha pana 『『paṇḍitapurisehi devehi brahmūhī』』ti ṭīkāvacanassa dassanato, 『『brahmūnaṃ vacīghoso hotī』』ti ca 『『brahmūnaṃ vimānādīsu chandarāgo kāmāsavo na hotī』』ti ca aṭṭhakathāvacanassa dassanato, 『『vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme』』ti āhaccabhāsitassa ca dassanato 『『brahmūhi, brahmūbhi, brahmūnaṃ, brahme』』ti padāni vuttāni, etāni cūḷaniruttiniruttipiṭakakaccāyanesu na āgatāni.

Sakhā, sakhā, sakhino, sakhāno, sakhāyo. Sakhaṃ, sakhāraṃ, sakhānaṃ, sakhino, sakhāno, sakhāyo. Sakhinā, sakhārehi, sakhārebhi, sakhehi, sakhebhi. Sakhissa, sakhino, sakhīnaṃ, sakhārānaṃ, sakhānaṃ. Sakhārasmā, sakhinā, sakhārehi, sakhārebhi, sakhehi, sakhebhi. Sakhissa, sakhino, sakhīnaṃ, sakhārānaṃ, sakhānaṃ. Sakhe, sakhesu, sakhāresu. Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe, bhavanto sakhino, sakhāno, sakhāyo.

我來將這段巴利文直譯成簡體中文: 因為在佛語中沒有成百上千的名詞和動詞分別地用七或八個單數複數的名詞格位和九十六個動詞變化形式組合,但依用法而言是存在的,所以我們依用法設立了"從大王,從大王"等詞。而"諸大王站立,諸大王你們站立"這些詞是因為看到"於是四大天王帶著大夜叉軍和大鳩槃荼軍", "四位大天王,四方各一方; 光芒耀眼立,迦毗羅衛林。" 而說的。"噢大王"等詞也是看到了聖典和聖典用法才說的。在非複合詞中我們看不到"王(賓格),以王"等詞,所以這個地方應當很好地考察。這實在是難見的、應當由英雄種性了知的地方。但是如果諸具壽在佛語或古註釋書中看到非複合詞中有"王(賓格),以王"等詞,那時請好好注意。因為除了已獲得無礙解智的大漏盡者外,誰能夠完全了知佛語中一切方面的用語差別呢? 因為世尊這樣說: "離渴無執取,善巧于詞源; 當知字組合,及前後關聯。" 梵天,梵天,諸梵天。梵天(賓格),梵天(賓格),諸梵天(賓格)。以梵天,以諸梵天,以諸梵天,以諸梵天,以諸梵天。屬於梵天,屬於梵天,屬於諸梵天,屬於諸梵天。以梵天,以諸梵天,以諸梵天,以諸梵天,以諸梵天。屬於梵天,屬於梵天,屬於諸梵天,屬於諸梵天。在梵天,在諸梵天。噢梵天,噢梵天,諸位梵天。 依耶摩迦大長老的主張,或說"噢梵天"作複數。在此,因為看到註釋書的話"以智者、天人、梵天們",又因為看到"有諸梵天的語聲"和"在諸梵天的宮殿等處沒有欲漏的欲樂貪愛"這樣的註釋書的話,又因為看到直接說"我不以傷害想說熟練之法,噢梵天,在人中殊勝之法",所以說了"以諸梵天,以諸梵天,屬於諸梵天,噢梵天"等詞,這些在小詞源書、詞源藏和迦旃延論中沒有出現。 友,友,諸友,諸友,諸友。友(賓格),友(賓格),友(賓格),諸友(賓格),諸友(賓格),諸友(賓格)。以友,以諸友,以諸友,以諸友,以諸友。屬於友,屬於友,屬於諸友,屬於諸友,屬於諸友。從友,以友,以諸友,以諸友,以諸友,以諸友。屬於友,屬於友,屬於諸友,屬於諸友,屬於諸友。噢友,在諸友,在諸友。噢友,噢友,噢友,噢友,噢友,諸位友,諸位友,諸位友。

Yamakamahātheramatena 『『bho sakhā』』iti bahuvacanaṃ vā. Pāḷiyaṃ pana suvaṇṇakakkaṭajātake 『『hare sakhā kissa nu maṃ jahāsī』』ti dīghavasena vutto sakhāsaddo ālapanekavacanaṃ, tasmā yamakamahātheranayo na yujjatīti ce ? No na yujjati. Yasmā 『『netādisā sakhā honti, labbhā me jīvato sakhā』』ti manojajātake sakhāsaddo ekavacanampi hoti bahuvacanampi. Tathā hi tattha paṭhamapāde bahuvacanaṃ, dutiyapāde panekavacanaṃ, tasmā yamakamahātherena paccattālapanabahuvacanaṭṭhāne sakhāsaddo vutto. Ettha ca 『『sabbamitto sabbasakho, sabbabhūtānukampako』』ti pāṭhānulomena samāse labbhamānassa sakhasaddassa nāmikapadamālā bhavati 『『sabbasakho, sabbasakhā, sabbasakhaṃ, sabbasakhe』』tiādinā purisanayena. Tatrāyaṃ samāsaviggaho – sabbesaṃ janānaṃ sakhā, sabbe vā janā sakhino etassāti sabbasakho, yathā sabbaverīti.

Attā, attā, attāno. Attānaṃ, attaṃ, attāno. Attanā, attena, attanehi, attanebhi. Attano, attānaṃ. Attanā, attanehi, attanebhi. Attano, attānaṃ. Attani, attanesu. Bho atta, bhavanto attā, bhonto attāno.

Ettha pana attaṃ niraṅkatvāna piyāni sevati.

『『Sace gacchasi pañcālaṃ, khippa』mattaṃ jahissasi;

Migaṃ panthānupannaṃva, mahantaṃ bhayamessatī』』ti

Pāḷīsu 『『atta』』nti dassanato 『『atta』』nti idha vuttaṃ, 『『attena vā attaniyena vā』』ti pāḷidassanato pana 『『attenā』』ti. Cūḷaniruttiyaṃ pana 『『attassā』』ti catutthīchaṭṭhīnamekavacanaṃ āgataṃ, etaṃ kaccāyane niruttipiṭake ca na dissati. Katthaci pana 『『attesū』』ti āgataṃ. Sabbānetāni sāṭṭhakathaṃ jinatantiṃ oloketvā gahetabbāni.

『『Ātumā , ātumā, ātumāno. Ātumānaṃ, ātumaṃ, ātumāno. Ātumena, ātumehi, ātumebhī』』tiādinā purisanayena vatvā 『『bho ātuma, bhavanto ātumā, ātumāno』』ti vattabbaṃ.

Tatra attasaddassa samāse 『『bhāvitatto, bhāvitattā. Bhāvitattaṃ, bhāvitatte. Bhāvitattena, bhāvitattehi, bhāvitattebhī』』ti purisanayeneva nāmikapadamālā yojetabbā.

Sā, sā, sāno. Sānaṃ, sāne. Sānā, sānehi, sānebhi. Sāssa, sānaṃ. Sānā, sānehi, sānebhi. Sāssa, sānaṃ. Sāne, sānesu. Bho sā, bhavanto sāno. Sā vuccati sunakho.

Ettha ca 『『na yattha sā upaṭṭhito hoti. Sāva vārenti sūkara』』nti nidassanapadāni. Keci pana sāsaddassa dutiyātatiyādīsu 『『saṃ, se. Senā』』tiādīni rūpāni vadanti, taṃ na yuttaṃ. Na hi tāni 『『saṃ, se. Senā』』tiādīni rūpāni buddhavacane ceva aṭṭhakathādīsu ca niruttipiṭake ca dissanti. Evaṃ pana niruttipiṭake vuttaṃ 『『sā tiṭṭhati, sāno tiṭṭhanti. Sānaṃ passati, sāne passati. Sānā kataṃ, sānehi kataṃ, sānebhi kataṃ. Sāssa dīyate, sānaṃ dīyate. Sānā nissaṭaṃ, sānehi nissaṭaṃ, sānebhi nissaṭaṃ. Sāssa pariggaho, sānaṃ pariggaho. Sāne patiṭṭhitaṃ, sānesu patiṭṭhitaṃ. Bho sā, bhavanto sāno』』ti, tasmā niruttipiṭake vuttanayeneva nāmikapadamālā gahetabbā.

我來將這段巴利文直譯成簡體中文: 依耶摩迦大長老的意見,或說"噢友"作複數。但在聖典的金蟹本生經中"唉朋友,為什麼你拋棄我",這裡的"友"字用長音作為單數呼格,所以耶摩迦大長老的用法不合適嗎?不,並非不合適。因為在摩諾阇本生經中"不會有這樣的朋友們,我活著可得朋友","友"字既可以是單數也可以是複數。因此在那裡第一句是複數,第二句則是單數,所以耶摩迦大長老在主格呼格複數處說了"友"字。在此,依"一切友、一切伴、憐憫一切眾生者"的讀法順序,在複合詞中可得的"伴"字的名詞變化表依男性變化法則為"一切伴,一切伴,一切伴(賓格),一切伴(與格)"等。在那裡這樣分析複合詞:一切人的朋友,或一切人是他的朋友們,故為一切伴,如同一切敵。 自我,自我,諸自我。自我(賓格),自我(賓格),諸自我(賓格)。以自我,以自我,以諸自我,以諸自我。屬於自我,屬於諸自我。以自我,以諸自我,以諸自我。屬於自我,屬於諸自我。在自我,在諸自我。噢自我,諸位自我,諸位自我。 在此,放棄自我而親近可愛的事物。 "如果你去般遮羅(國),很快將舍自我; 如同道路上的鹿,將遇大恐怖。" 因為在諸聖典中看到"自我",所以在此說"自我",又因為看到聖典"以自我或以屬於自我者",所以說"以自我"。但在小詞源書中出現"屬於自我"作為第四格和第六格單數,這在迦旃延論和詞源藏中看不到。但在某些地方出現"在諸自我"。所有這些都應當參考帶有註釋的勝者教法來採用。 "自己,自己,諸自己。自己(賓格),自己(賓格),諸自己(賓格)。以自己,以諸自己,以諸自己"等依男性變化法則說后,應當說"噢自己,諸位自己,諸位自己"。 在那裡,"自我"字在複合詞中應當依男性變化法則組織名詞變化表:"修習自我者,修習自我者。修習自我者(賓格),修習自我者(與格)。以修習自我者,以諸修習自我者,以諸修習自我者"。 他,他,諸他。他(賓格),他們(賓格)。以他,以諸他,以諸他。屬於他,屬於諸他。從他,以諸他,以諸他。屬於他,屬於諸他。在他,在諸他。噢他,諸位他。他是指狗。 在此,"不在那裡他現前。狗們阻止豬"是例證。但有些人說"他"字在第二格第三格等處有"他(賓格),以他,以他"等形式,這是不合適的。因為那些"他(賓格),以他,以他"等形式在佛語和註釋書等及詞源藏中都看不到。但在詞源藏中這樣說:"他站立,他們站立。看見他(賓格),看見他們(賓格)。以他所作,以諸他所作,以諸他所作。給予他,給予他們。從他離開,從諸他離開,從諸他離開。他的所有物,他們的所有物。住立在他,住立在他們。噢他,諸位他。"所以應當依詞源藏所說的用法採用名詞變化表。

Atridaṃ vattabbaṃ – yathā 『『sehi dārehi asantuṭṭho』』tiādīsu pulliṅge vattamānassa 『『sako』』iti atthavācakassa sasaddassa 『『attano ayanti so』』ti etasmiṃ atthe 『『so, sā. Saṃ, se. Sena, sehi, sebhi. Sassa, sānaṃ. Sā, sasmā, samhā, sehi, sebhi. Sassa, sānaṃ. Se, sasmiṃ, samhi, sesū』』ti purisanayena rūpāni bhavanti, na tathā sunakhavācakassa sāsaddassa rūpāni bhavanti. Yathā vā 『『hiṃsanti attasambhūtā, tacasāraṃva saṃ phalaṃ. Sāni kammāni tappenti, kosalaṃ sena』santuṭṭhaṃ, jīvaggāhaṃ agāhayī』』tiādīsu napuṃsakaliṅge vattamānassa sakamiccatthavācakassa sasaddassa 『『saṃ, sāni, sā. Saṃ, sāni, se. Sena, sehi, sebhi. Sassa, sānaṃ. Sā, sasmā, samhā, sehi, sebhi. Sassa, sānaṃ. Se, sasmiṃ, samhi, sesū』』ti cittanayena rūpāni bhavanti, na tathā sunakhavācakassa sāsaddassa rūpāni bhavanti. Evaṃ sante kasmā tehi ācariyehi dutiyātatiyāṭhāne 『『saṃ, se. Senā』』ti vuttaṃ, kasmā ca pañcamīṭhāne 『『sā, sasmā, samhā』』ti vuttaṃ, sattamīṭhāne ca 『『se, sasmiṃ, samhī』』ti ca vuttaṃ? Sabbametaṃ akāraṇaṃ, takkagāhamattena gahitaṃ akāraṇaṃ. Sunakhavācako hi sāsaddo ākārantatāpakatiko, na purisa cittasaddādayo viya akārantatāpakatiko. Yāya imassa īdisāni rūpāni siyuṃ, sā ca pakati natthi. Na ceso 『『rājā, brahmā, sakhā, attā』』 iccevamādayo viya paṭhamaṃ akārantabhāve ṭhatvā pacchā paṭiladdhaākārantatā, atha kho niccamokārantatāpakatiko gosaddo viya niccamākārantatāpakatiko. Niccamākārantatāpakatikassa ca evarūpāni rūpāni na bhavanti, tasmā niruttipiṭake pabhinnapaṭisambhidena āyasmatā mahākaccāyanena na vuttāni. Sacepi maññeyyuṃ 『『attaṃ, attenā』ti ca dassanato 『saṃ, senā』ti imāni pana gahetabbānī』』ti. Na gahetabbāni 『『rājā, brahmā, sakhā, attā, sā, pumā』』iccevamādīnaṃ aññamaññaṃ padamālāvasena visadisattā nayavasena gahetabbākārassa asambhavato. Īdise hi ṭhāne nayaggāhavasena gahaṇaṃ nāma sadosaṃyeva siyā, tasmā nayaggāhavasenapi na gahetabbāni.

我來將這段巴利文直譯成簡體中文: 在此應當說明:就像在"不滿足於自己的妻子們"等語句中,用於陽性的表示"自己的"義的"sa"字在"屬於自己的"這個意義中依男性變化法則有"他,他。他(賓格),他們(賓格)。以他,以諸他,以諸他。屬於他,屬於諸他。從他,從他,從他,以諸他,以諸他。屬於他,屬於諸他。在他,在他,在他,在諸他"這樣的形式,表示狗的"sa"字的形式不是這樣。或者就像在"自生者傷害,如同皮中果實。那些業使煩熱,憎惡自己的拘薩羅,活捉了"等語句中,用於中性的表示"自己的"義的"sa"字依心變化法則有"它,它們,從它。它(賓格),它們(賓格),它們(賓格)。以它,以諸它,以諸它。屬於它,屬於諸它。從它,從它,從它,以諸它,以諸它。屬於它,屬於諸它。在它,在它,在它,在諸它"這樣的形式,表示狗的"sa"字的形式不是這樣。如此,為什麼那些阿阇黎們在第二格第三格處說"他(賓格),以他,以他",為什麼在第五格處說"從他,從他,從他",在第七格處說"在他,在他,在他"?這一切都沒有根據,只是依推理而採用的無根據的說法。因為表示狗的"sa"字是以a結尾為原形,不像男性、心等詞是以a結尾為原形。沒有那種能夠使這個詞有這樣形式的原形。這個詞也不像"王、梵天、友、自我"等詞那樣先是以a結尾而後獲得以ā結尾的性質,而是如同"牛"字一樣永遠是以o結尾為原形,是永遠以ā結尾為原形。永遠以ā結尾為原形的詞沒有這樣的形式,所以在詞源藏中已獲得無礙解智的具壽大迦旃延沒有說這些。即使他們認為"因為看到'自我(賓格),以自我',所以應當採用'他(賓格),以他'這些詞"。不應當採用,因為"王、梵天、友、自我、他、男"等詞在變化表方面相互不同,依用法無法採用。因為在這樣的地方,依用法的採用必定有過失,所以依用法也不應當採用。

Aparampi atra vattabbaṃ – yathā hi 『『sāhi nārīhi te yantī』』ti vutte 『『attano nārī』』ti, 『『sā nārī』』ti evaṃ atthavato itthiliṅgassa kaññāsaddena sadisassa sāsaddassa 『『sā, sā, sāyo. Saṃ, sā, sāyo. Sāya, sāhi, sābhi. Sāya, sānaṃ. Sāya, sāhi, sābhi. Sāya, sānaṃ. Sāya, sāyaṃ, sāsū』』ti kaññānayena rūpāni bhavanti, na tathā imassa sunakhavācakassa sāsaddassa rūpāni bhavanti. Evaṃ sante kasmā te ācariyā tatiyābahuvacanaṭṭhāne ca 『『sāhi, sābhī』』ti rūpāni icchanti, kasmā ca sattamībahuvacanaṭṭhāne 『『sāsū』』ti? Idampi akāraṇaṃ ākārantapulliṅgattā. Kasmā ca pana catutthīchaṭṭhekavacanaṭṭhāne pubbakkharassa rassavasena 『『sassa』』iti rūpaṃ icchanti? Idampi akāraṇaṃ sunakhavācakassa sāsaddassa ākārantatāpakatikattā. Ākārantatāpakatikassa ca sāsaddassa yathā akārantatāpakatikassa purisasaddassa 『『purisassā』』ti catutthīchaṭṭhekavacanarūpaṃ bhavati evarūpassa rūpassa abhāvato. Teneva āyasmā kaccāno niruttipiṭake sunakhavācakassa sāsaddassa rūpaṃ dassento catutthīchaṭṭhekavacanaṭṭhāne pubbakkharassa dīghavasena 『『sāssa』』iti rūpamāha. Kasmā ca pana te ācariyā catutthekavacanaṭṭhāne 『『sāya』』iti rūpaṃ icchanti? Idampi akāraṇaṃ, ṭhapetvā hi ākārantitthiliṅge ghasaññato ākārato paresaṃ nādīnaṃ āyādesañca akārantato punnapuṃsakaliṅgato parassa catutthekavacanassa āyādesañca ākārantapulliṅge aghato ākārantato parassa catutthekavacanassa katthacipi āyādeso na dissati. Niruttipiṭake ca tādisaṃ rūpaṃ na vuttaṃ, avacanaṃyeva yuttataraṃ buddhavacane aṭṭhakathādīsu ca anāgamanato. Yā panamhehi niruttipiṭakaṃ nissāya buddhavacanañca sunakhavācakassa sāsaddassa nāmikapadamālā vuttā, sāyeva sārato paccetabbā. Etthāpi nānāatthesu vattamānānaṃ liṅgattayapariyāpannānaṃ sā so saṃiccetesaṃ tiṇṇaṃ padānaṃ pakatirūpassa nāmikapadamālāsu padānaṃ sadisāsadisatā daṭṭhabbā.

Ettha siyā – yo tumhehi sāsaddo 『『taṃsaddatthe ca sunakhe ca sakamiccatthe ca vattatī』』ti icchito, kathaṃ taṃ 『『sā』』ti vutteyeva 『『imassa atthassa vācako』』ti jānantīti? Na jānanti, payogavasena pana jānanti lokiyajanā ceva paṇḍitā ca. Payogavasena hi 『『sā maddī nāgamāruhi, nātibaddhaṃva kuñjara』』ntiādīsu sāsaddassa taṃsaddatthatā viññāyati, evaṃ sāsaddo taṃsaddatthe ca vattati. 『『Na yattha sā upaṭṭhito hoti. Bhagavato sājātimpi sutvā sattā amatarasabhāgino bhavantī』』tiādīsu sāsaddassa sunakhavācakatā viññāyati.

我來將這段巴利文直譯成簡體中文: 在此還應當說明另一點:就像說"以那些女人他們去"時"自己的女人","那女人",這樣有意義的陰性的與"少女"字相似的"sa"字依少女變化法則有"她,她,她們。她(賓格),她,她們。以她,以諸她,以諸她。屬於她,屬於諸她。以她,以諸她,以諸她。屬於她,屬於諸她。在她,在她,在諸她"這樣的形式,這個表示狗的"sa"字的形式不是這樣。如此,為什麼那些阿阇黎們在第三格複數處希望有"以諸她,以諸她"的形式,為什麼在第七格複數處希望有"在諸她"的形式?這也是沒有根據的,因為是以ā結尾的陽性。又為什麼在第四格第六格單數處依前音短化而希望有"屬於他"這樣的形式?這也是沒有根據的,因為表示狗的"sa"字是以ā結尾為原形。而且以ā結尾為原形的"sa"字沒有如同以a結尾為原形的"人"字有"屬於人"這樣的第四格第六格單數形式。因此具壽迦旃延在詞源藏中顯示錶示狗的"sa"字的形式時,在第四格第六格單數處依前音長化而說"屬於他"這樣的形式。又為什麼那些阿阇黎們在第四格單數處希望有"屬於她"這樣的形式?這也是沒有根據的,因為除了以ā結尾的陰性由於稱為"gha"而從ā後面的na等變成āya,和從以a結尾的陽性中性後面的第四格單數變成āya外,從以ā結尾的陽性非"gha"的後面的第四格單數在任何地方都看不到變成āya。在詞源藏中也沒有說這樣的形式,不說更為恰當,因為在佛語和註釋書等中沒有出現。而我們依詞源藏和佛語所說的表示狗的"sa"字的名詞變化表,那才應當作為要義接受。在此也應當看到用於不同意義的屬於三性的"sa, so, saṃ"這三個詞的原形在名詞變化表中的詞的相似與不相似。 在此可能有問題:你們所認為的表示"那個"義和表示"狗"和表示"自己的"義的"sa"字,怎麼一說"sa"就知道"這是表示這個意義的"?(答:)不能知道,但世俗人和智者依用法而知道。因為依用法在"那瑪帝登上象,如同未緊繫的象"等句中知道"sa"字表示"那個"的意義,如是"sa"字用於表示"那個"的意義。在"不在那裡他現前。眾生聽了世尊的同種性后成為甘露味的分享者"等句中知道"sa"字表示狗的意義。

『『Annaṃ tavedaṃ pakataṃ yasassi,

Taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ,

Uttiṭṭhapiṇḍaṃ labhataṃ sapāko』』ti

Ettha pana sāsaddassa rassabhāvakaraṇena 『『sapāko』』ti pāḷi ṭhitāti atthaṃ aggahetvā 『『sānaṃ sunakhānaṃ idaṃ maṃsanti sa』』miti atthaṃ gahetvā 『『saṃ pacatīti sapāko』』ti vuttanti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana 『『sapākoti sapākacaṇḍālo』』 icceva vuttaṃ. Tampi etadevatthaṃ dīpeti. Evaṃ sāsaddo sunakhe ca vattati. 『『Sā dārā jantūnaṃ piyā』』ti vutte pana 『『sakā dārā sattānaṃ piyā』』ti atthadīpanavasena sāsaddassa sakavācakatā paññāyati. Evaṃ sāsaddo sakamiccatthe ca vattati. Iti sāsaddaṃ payogavasena īdisatthassa vācakoti jānanti. Atridaṃ vuccati –

Taṃsaddatthe ca sunakhe,

Sakasmimpi ca vattati;

Sāsaddo so ca kho ñeyyo,

Payogānaṃ vasena ve.

Ettha ca pāḷiyaṃ 『『na yattha sā upaṭṭhito hotī』』ti ekavacanappayogadassanato ca,

『『Asantā kira maṃ jammā, tāta tātāti bhāsare;

Rakkhasā puttarūpena, sāva vārenti sūkara』』nti

Bahuvacanappayogadassanato ca, niruttipiṭake 『『sāno』』iccādidassanato ca 『『sā, sā, sāno. Sānaṃ, sāne. Sānā』』tiādinā sunakhavācakassa sāsaddassa nāmikapadamālā kathitā.

Idāni pumasaddassa nāmikapadamālā vuccate –

Pumā, pumā, pumāno. Pumānaṃ, pumāne. Pumānā, pumunā, pumena, pumānehi, pumānebhi. Pumassa, pumuno, pumānaṃ. Pumānā, pumunā, pumānehi, pumānebhi. Pumassa, pumuno, pumānaṃ. Pumāne, pumānesu. Bho puma, bhavanto pumā, pumāno. 『『Bho pumā』』iti bahuvacane nayopi ñeyyo.

Ettha pana –

『『Thiyo tassa pajāyanti, na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare』』ti

Ayaṃ pāḷi pumasaddassa bahuvacanabhāvasādhikā, kaccāyane 『『he pumaṃ』』iti sānusāraṃ ālapanekavacanaṃ dissati. Tadanekesu pāḷippadesesu ca aṭṭhakathāsu ca sānusārānaṃ ālapanavacanānaṃ adassanato idha na vadāmi. Upaparikkhitvā yuttaṃ ce, gahetabbaṃ. 『『Yasassi naṃ paññavantaṃ visayhā』』ti ettha pana chandānurakkhaṇatthaṃ āgamavasenevānusāro hoti, na sabhāvatoti daṭṭhabbaṃ. Ayamākārantavasena nāmikapadamālā.

『『Soḷasitthisahassānaṃ,

Na vijjati pumo tadā;

Ahorattānamaccayena,

Nibbatto ahamekako』』ti ca,

『『Yathā balākayonimhi, na vijjati pumo sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā tadā』』ti ca

Pāḷidassanato pana okārantavasenapi nāmikapadamālā veditabbā.

Pumo, pumā. Pumaṃ, pume. Pumena, pumehi, pumebhi. Pumassa, pumānaṃ. Pumā, pumasmā, pumamhā, pumehi, pumebhi. Pumassa, pumānaṃ. Pume, pumasmiṃ, pumamhi, pumesu. Bho puma, bhavanto pumā. 『『Bho pumā』』iti vā, evaṃ pumasaddassa dvidhā nāmikapadamālā bhavati.

Idāni missakanayo vuccate –

Pumā , pumo, pumā, pumāno. Pumānaṃ, pumaṃ, pumāne, pume. Pumānā, pumunā, pumena, pumānehi, pumānebhi, pumehi, pumebhi. Pumassa, pumuno, pumānaṃ. Pumānā, pumunā, pumā, pumasmā, pumamhā, pumānehi, pumānebhi, pumehi, pumebhi. Pumassa, pumuno, pumānaṃ. Pumāne, pume, pumasmiṃ, pumamhi, pumānesu, pumesu. Bho puma, bhavanto pumāno, bhavanto pumā. 『『Bho pumāno, bho pumā』』iti vā.

我來將這段巴利文直譯成簡體中文: "有名望者這是為你備好的食物, 那被咀嚼、被食用、被飲用; 你知道我靠他人施食而活, 愿吃殘食的賤民獲得。" 在此不應取"sa"字短化而作"吃殘食者"這個聖典用語的意義,應當取"這肉是屬於狗的"的意義而說"煮狗的肉故為吃狗肉者"。但在註釋書中只說"吃殘食者即吃殘食的旃陀羅"。那也闡明這同樣的意義。如是"sa"字用於表示狗。又當說"自己的妻子們對眾生可愛"時,依"自己的妻子對眾生可愛"這樣的義釋而顯現"sa"字表示"自己的"的意義。如是"sa"字也用於表示"自己的"義。如是依用法而知道"sa"字是表示這樣意義的。在此說: 在"那個"義和狗, 以及"自己的"中使用; 應知那"sa"字, 實依諸用法。 在此,因為在聖典中看到"不在那裡他現前"這樣的單數用例,又因為 "不存在的卑賤者,父啊稱我為父; 羅剎以子的形相,如狗阻止豬。" 這樣的複數用例,又因為在詞源藏中看到"諸狗"等,所以說了表示狗的"sa"字的名詞變化表為"他,他,諸他。他(賓格),他們(賓格)。以他"等。 現在說"男"字的名詞變化表: 男人,男人,諸男人。男人(賓格),諸男人(賓格)。以男人,以男人,以男人,以諸男人,以諸男人。屬於男人,屬於男人,屬於諸男人。以男人,以男人,以諸男人,以諸男人。屬於男人,屬於男人,屬於諸男人。在諸男人,在諸男人。噢男人,諸位男人,諸位男人。也應知"噢男人們"在複數中的用法。 在此: "女人們生於他家,男人不生於家族; 若知而被問問題,卻以其他方式解答。" 這個聖典用語證明"男人"字的複數性,在迦旃延論中可以看到"噢男人"這樣帶鼻音的呼格單數。因為在許多聖典處和註釋書中看不到帶鼻音的呼格,所以在此我不說。如果檢查后認為合適,可以採用。但在"有名望的智慧者能夠勝任"這句中,爲了保護韻律依規則而有鼻音,不是本性,應當如是看待。這是依以ā結尾的名詞變化表。 "一萬六千女中, 當時沒有一男人; 經過晝夜后, 唯我一人生。" 又如: "如在白鶴種族中,永遠沒有男性; 當云雷鳴時,她們那時懷胎。" 因為看到這樣的聖典用語,所以也應當知道依以o結尾的名詞變化表。 男人,男人。男人(賓格),男人們(賓格)。以男人,以諸男人,以諸男人。屬於男人,屬於諸男人。從男人,從男人,從男人,以諸男人,以諸男人。屬於男人,屬於諸男人。在男人,在男人,在男人,在諸男人。噢男人,諸位男人。或說"噢男人們",如是"男人"字有兩種名詞變化表。 現在說混合用法: 男人,男人,男人們,諸男人。男人(賓格),男人(賓格),男人們(賓格),男人們(賓格)。以男人,以男人,以男人,以諸男人,以諸男人,以諸男人,以諸男人。屬於男人,屬於男人,屬於諸男人。以男人,以男人,從男人,從男人,從男人,以諸男人,以諸男人,以諸男人,以諸男人。屬於男人,屬於男人,屬於諸男人。在男人們,在男人,在男人,在男人,在諸男人,在諸男人。噢男人,諸位男人,諸位男人。或說"噢諸男人,噢男人們"。

Idāni rahasaddassa nāmikapadamālā vuccate –

Rahā vuccati pāpadhammo. Rahā, rahā, rahino. Rahānaṃ, rahāne. Rahinā, rahinehi, rahinebhi. Rahassa, rahānaṃ. Rahā, rahānehi, rahānebhi. Rahassa, rahānaṃ. Rahāne, rahānesu. Bho raha, bhavanto rahino, bhavanto rahā.

Idāni daḷhadhammasaddassa nāmikapadamālā vuccate –

Daḷhadhammā, daḷhadhammā, daḷhadhammāno. Daḷhadhammānaṃ, daḷhadhammāne. Daḷhadhamminā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamminā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamme daḷhadhammesu. Bho daḷhadhamma, bhavanto daḷhadhammāno, bhavanto daḷhadhammā. 『『Bho daḷhadhammāno, bho daḷhadhammā』』iti puthuvacanampi ñeyyaṃ, evaṃ paccakkhadhammasaddassa nāmikapadamālā yojetabbā.

Ettha ca 『『seyyathāpi bhikkhave cattāro dhanuggahā daḷhadhammā』』ti idaṃ nidassanaṃ. Imissaṃ pana pāḷiyaṃ 『『daḷhadhammā』』 iti bahuvacanavasena āgatattā daḷhadhammasaddo ākārantotipi okārantotipi appasiddho tadantānaṃ bahuvacanabhāve tulyarūpattā. Tathāpi amhehi padamālā ākārantavaseneva yojitā. Īdisesu hi ṭhānesu daḷhadhammasaddo ākārantotipi okārantotipi vattuṃ yujjateva aparibyattarūpattā. Aññasmiṃ pana pāḷippadese atīva paribyatto hutvā okāranta daḷhadhammasaddo dvidhā dissati guṇasaddapaṇṇattivācakasaddavasena. Tattha 『『issatte casmi kusalo, daḷhadhammoti vissuto』』ti ettha daḷhadhammasaddo okāranto guṇasaddo. 『『Bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresī』』ti ettha pana paṇṇattivācakasaddo. Evaṃ okāranto daḷhadhammasaddo dvidhā diṭṭho. Tassa pana 『『daḷhadhammo, daḷhadhammā. Daḷhadhammaṃ, daḷhadhamme』』ti purisanayena nāmikapadamālā ñeyyā, ākārantokārantānaṃ vasena missakapadamālā ca. Kathaṃ?

Daḷhadhammā, daḷhadhammo, daḷhadhammāno, daḷhadhammā. Daḷhadhammānaṃ, daḷhadhammaṃ, daḷhadhammāne, daḷhadhamme. Daḷhadhamminā, daḷhadhammena, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷadhamminā, daḷhadhammā, daḷhadhammasmā, daḷhadhammamhā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamme, daḷhadhammasmiṃ, daḷhadhammamhi, daḷhadhammesu. Bho daḷhadhamma, bhavanto daḷhadhammāno, bhavanto daḷhadhammāti. Evaṃ paccakkhadhammā, paccakkhadhammoti missakapadamālā ca yojetabbā.

Idāni vivaṭacchadasaddassa nāmikapadamālā vuccate –

Vivaṭacchadā, vivaṭacchadā, vivaṭacchadāno. Vivaṭacchadānaṃ, vivaṭacchadāne. Vivaṭacchadena, vivaṭacchadehi, vivaṭacchadebhi. Vivaṭacchadassa, vivaṭacchadānaṃ. Vivaṭacchadā, vivaṭacchadehi, vivaṭacchadebhi. Vivaṭacchadassa, vivaṭacchadānaṃ. Vivaṭacchade, vivaṭacchadesu. Bho vivaṭacchada, bhavanto vivaṭacchadā, bhavanto vivaṭacchadāno.

現在宣說"raha"(惡法)這個詞的名詞變格形式 - 惡法是指罪惡的法。(變格形式如下:)惡法、諸惡法、諸惡法。諸惡法、諸惡法。以惡法、以諸惡法、以諸惡法。屬於惡法、屬於諸惡法。從惡法、從諸惡法、從諸惡法。屬於惡法、屬於諸惡法。在惡法中、在諸惡法中。噢惡法、諸位惡法、諸位惡法。 現在宣說"daḷhadhamma"(堅固法)這個詞的名詞變格形式 - 堅固法、諸堅固法、諸堅固法。諸堅固法、諸堅固法。以堅固法、以諸堅固法、以諸堅固法。屬於堅固法、屬於諸堅固法。以堅固法、以諸堅固法、以諸堅固法。屬於堅固法、屬於諸堅固法。在堅固法中、在諸堅固法中。噢堅固法、諸位堅固法、諸位堅固法。"噢諸位堅固法、噢諸位堅固法"也應知道是複數稱呼語,如是應當組合"現前法"這個詞的名詞變格形式。 此中,如"諸比丘,譬如四位弓箭手堅固",這是例證。但在這段經文中,因為"堅固"是以複數形式出現的,所以堅固法這個詞到底是以ā結尾還是以o結尾尚未確定,因為這兩種詞尾在複數形式中都是相同的。然而我們仍然按照ā結尾來組合變格形式。因為在這類情況下,由於形式不明確,可以說堅固法這個詞是以ā結尾或以o結尾。但在其他經文段落中,堅固法這個詞明確地以o結尾出現在兩種情況下:表示品質的詞和表示概念的詞。其中在"我善於射箭,以堅固著稱"中,堅固法是以o結尾表示品質的詞。而在"在波羅奈(今印度瓦拉納西)有一位名叫堅固的國王統治王國"中,則是表示概念的詞。如是以o結尾的堅固法這個詞有兩種用法。它的變格形式應當按照"男性詞"的方式來理解,也可以根據ā結尾和o結尾混合的方式來變格。怎樣呢? 堅固法、堅固法、諸堅固法、諸堅固法。諸堅固法、堅固法、諸堅固法、諸堅固法。以堅固法、以堅固法、以諸堅固法、以諸堅固法。屬於堅固法、屬於諸堅固法。以堅固法、從堅固法、從堅固法、從堅固法、以諸堅固法、以諸堅固法。屬於堅固法、屬於諸堅固法。在堅固法中、在堅固法中、在堅固法中、在諸堅固法中。噢堅固法、諸位堅固法、諸位堅固法。如是應當組合"現前法、現前法"的混合變格形式。 現在宣說"vivaṭacchada"(揭開遮蔽)這個詞的名詞變格形式 - 揭開遮蔽、諸揭開遮蔽、諸揭開遮蔽。諸揭開遮蔽、諸揭開遮蔽。以揭開遮蔽、以諸揭開遮蔽、以諸揭開遮蔽。屬於揭開遮蔽、屬於諸揭開遮蔽。從揭開遮蔽、以諸揭開遮蔽、以諸揭開遮蔽。屬於揭開遮蔽、屬於諸揭開遮蔽。在揭開遮蔽中、在諸揭開遮蔽中。噢揭開遮蔽、諸位揭開遮蔽、諸位揭開遮蔽。

Ayaṃ nāmikapadamālā 『『sace pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchadā』』ti pāḷidassanato ākārantavasena kathitā. 『『Loke vivaṭacchado』』tipi pāḷidassanato pana okārantavasenapi kathetabbā 『『vivaṭacchado, vivaṭacchadā, vivaṭacchadaṃ, vivaṭacchade』』ti. Missakavasenapi kathetabbā 『『vivaṭacchadā, vivaṭacchado, vivaṭacchadāno, vivaṭacchadā. Vivaṭacchadānaṃ, vivaṭacchadaṃ, vivaṭacchadāne, vivaṭacchade』』iti.

Idāni vattahasaddassa nāmikapadamālā vuccate – vattahāti sakko.

Vattahā, vattahāno. Vattahānaṃ, vattahāne. Vattahānā, vattahānehi, vattahānebhi. Vattahino, vattahānaṃ. Vattahānā, vattahānehi, vattahānebhi. Vattahino, vattahānaṃ. Vattahāne, vattahānesu. Bho vattaha, bhavanto vattahāno. Atha vā 『『bho vattahā, bho vattahāno』』iccapi.

Idāni vuttasirasaddassa nāmikapadamālā vuccate –

Vuttasirā, vuttasirā, vuttasirāno. Vuttasirānaṃ, vuttasirāne. Vuttasirānā, vuttasirānehi, vuttasirānebhi. Vuttasirassa, vuttasirānaṃ, vuttasirā, vuttasirehi, vuttasirebhi. Vuttasirassa, vuttasirānaṃ. Vuttasire, vuttasiresu. Bho vuttasira, bhānto vuttasirānoti. 『『Vuttasiro』』ti okārantapāṭhopi dissati.

Idāni yuvasaddassa nāmikapadamālā vuccate –

Yuvā, yuvā, yuvāno, yuvānā. Yuvānaṃ, yuvaṃ, yuvāne, yuve. Yuvānā, yuvena, yuvānena, yuvānehi, yuvānebhi, yuvehi, yuvebhi. Yuvānassa, yuvassa, yuvānānaṃ, yuvānaṃ. Yuvānā , yuvānasmā, yuvānamhā, yuvānehi, yuvānebhi, yuvehi, yuvebhi. Yuvānassa, yuvassa, yuvānānaṃ, yuvānaṃ. Yuvāne, yuvānasmiṃ, yuvānamhi, yuve, yuvasmiṃ, yuvamhi, yuvānesu, yuvāsu, yuvesu. Bho yuva, yuvāna, bhavanto yuvānā.

Imasmiṃ ṭhāne ekadesena ākārantanayo ca sabbathā okārantanayo ca ekadesena ca okārantanayoti tayo nayā dissanti.

Maghavasaddassapi 『『maghavā, maghavā, maghavāno, maghavānā』』tiādinā yuvasaddasseva nāmikapadamālāyojanaṃ kubbanti garū. Niruttipiṭake pana 『『maghavā tiṭṭhati, maghavanto tiṭṭhanti. Maghavantaṃ passati, maghavante passati. Maghavatā kataṃ, maghavantehi kataṃ, maghavantebhi kataṃ. Maghavato dīyate, maghavantānaṃ dīyate. Maghavatā nissaṭaṃ, maghavantehi nissaṭaṃ, maghavantebhi nissaṭaṃ. Maghavato pariggaho, maghavantānaṃ pariggaho. Maghavati patiṭṭhitaṃ, maghavantesu patiṭṭhitaṃ. Bho maghavā, bhavanto maghavanto』』ti guṇavāpadanayena vuttaṃ, tathā cūḷaniruttiyampi. Taṃ pāḷiyā saṃsandati sameti. Pāḷiyañhi 『『sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccatī』』ti vuttaṃ. Etena 『『maghoti nāmaṃ assa atthīti maghavā』』ti atthi atthavācakavantupaccayavasena padasiddhi dassitā hoti, tasmāssa guṇavantusaddassa viya ca nāmikapadamālā yojetabbā.

Idāni addhasaddassa nāmikapadamālā vuccate – addhasaddassa hi yaṃ kāle magge ca vattamānassa 『『atīto addhā. Dīgho addhā suduggamo』』tiādīsu 『『addhā』』ti paṭhamantaṃ rūpaṃ dissati, taṃ 『『addhā idaṃ mantapadaṃ sududdasa』』ntiādīsu ekaṃsatthe vattamānena 『『addhā』』ti nipātapadena samānaṃ. Nipātānaṃ pana padamālā na rūhati, nāmikānaṃyeva rūhati.

這個名詞變格形式是根據經文"如果從家出家成為阿羅漢、正等正覺者、世間揭開遮蔽者"而以ā結尾的方式說明的。但根據"世間揭開遮蔽者"的經文,也可以以o結尾的方式說明:"揭開遮蔽者、諸揭開遮蔽者、揭開遮蔽者、諸揭開遮蔽者"。也可以用混合方式說明:"揭開遮蔽者、揭開遮蔽者、諸揭開遮蔽者、諸揭開遮蔽者。諸揭開遮蔽者、揭開遮蔽者、諸揭開遮蔽者、諸揭開遮蔽者"。 現在宣說"vattaha"(帝釋)這個詞的名詞變格形式 - vattaha是指帝釋天。 帝釋、諸帝釋。諸帝釋、諸帝釋。以帝釋、以諸帝釋、以諸帝釋。屬於帝釋、屬於諸帝釋。從帝釋、以諸帝釋、以諸帝釋。屬於帝釋、屬於諸帝釋。在帝釋中、在諸帝釋中。噢帝釋、諸位帝釋。或者說"噢帝釋、噢諸位帝釋"也可以。 現在宣說"vuttasira"(已說頭)這個詞的名詞變格形式 - 已說頭、諸已說頭、諸已說頭。諸已說頭、諸已說頭。以已說頭、以諸已說頭、以諸已說頭。屬於已說頭、屬於諸已說頭、從已說頭、以諸已說頭、以諸已說頭。屬於已說頭、屬於諸已說頭。在已說頭中、在諸已說頭中。噢已說頭、諸位已說頭。也可見到以o結尾的"已說頭"的讀法。 現在宣說"yuva"(青年)這個詞的名詞變格形式 - 青年、諸青年、諸青年、諸青年。諸青年、青年、諸青年、諸青年。以青年、以青年、以青年、以諸青年、以諸青年、以諸青年、以諸青年。屬於青年、屬於青年、屬於諸青年、屬於諸青年。從青年、從青年、從青年、以諸青年、以諸青年、以諸青年、以諸青年。屬於青年、屬於青年、屬於諸青年、屬於諸青年。在青年中、在青年中、在青年中、在青年中、在青年中、在青年中、在諸青年中、在諸青年中、在諸青年中。噢青年、青年、諸位青年。 在這個地方可以看到三種變化方式:部分以ā結尾的方式、完全以o結尾的方式和部分以o結尾的方式。 對於"maghava"(帝釋)這個詞,諸大師也按照青年詞的方式組合名詞變格形式:"帝釋、帝釋、諸帝釋、諸帝釋"等等。但在《語源藏》中是這樣說的:"帝釋住、諸帝釋住。見到帝釋、見到諸帝釋。帝釋所作、諸帝釋所作、諸帝釋所作。給予帝釋、給予諸帝釋。從帝釋出、從諸帝釋出、從諸帝釋出。帝釋的所有物、諸帝釋的所有物。安住于帝釋中、安住于諸帝釋中。噢帝釋、諸位帝釋",是按照具德詞的方式說的,小語源書中也是如此。這與經文相符合一致。因為在經中說:"摩訶利,帝釋天王以前作為人時是一個名叫摩伽的青年,因此被稱為摩伽瓦(帝釋)。"由此顯示"因為他有摩伽這個名字,所以叫摩伽瓦",這是以表示有某物的vant詞尾的方式構詞,因此它的名詞變格形式應當像具德詞一樣組合。 現在宣說"addha"(路、時間)這個詞的名詞變格形式 - 因為addha這個詞用於表示時間和道路時,如"過去的時間。漫長艱難的路程"等處,可見主格詞尾形式"addhā",這與在"確實這句咒語難見"等處表示確定義的不變詞"addhā"相同。但不變詞沒有變格形式,只有名詞才有變格形式。

Addhā, addhā, addhāno. Addhānaṃ, addhāne. Addhunā, addhānehi, addhānebhi. Addhuno, addhānaṃ. Addhunā, addhānehi, addhānebhi. Addhuno, addhānaṃ. Addhani, addhāne, addhānesu. Bho addha, bhavanto addhā, addhāno.

Ettha kiñci payogaṃ dassessāma – tayo addhā. Addhānaṃ vītivatto. Iminā dīghena addhunā. Dīghassa addhuno accayena. Pathaddhuno pannaraseva cando. Ahū atītamaddhāne, samaṇo khantidīpano. Addhāne gacchante paññāyissati. Iccādayo ñeyyā. Ayampi panettha nīti veditabbā 『『addhānanti dutiyekavacanantavasena catutthīchaṭṭhībahuvacanavasena ca vuttaṃ rūpaṃ. 『『Addhānamaggapaṭippanno hotī』』tiādīsu dīghamaggavācakena 『『addhāna』』nti napuṃsakena sadisaṃ sutisāmaññavasenāti.

Idāni muddhasaddassa nāmikapadamālā vuccate –

Muddhā, muddhā, muddhāno. Muddhaṃ, muddhe, muddhāne. Muddhānā, muddhehi, muddhebhi. Muddhassa, muddhānaṃ. Muddhānā, muddhehi, muddhebhi. Muddhassa, muddhānaṃ. Muddhani, muddhanesu. Bho muddha, bhavanto muddhā, muddhāno.

Evaṃ abhibhavitāpadena visadisapadāni bhavanti. Iti nānānayehi abhibhavitāpadena sadisāni vattādīni visadisāni guṇavādīni rājasāiccādīni ca ākārantapadāni dassitāni saddhiṃ nāmikapadamālāhi.

Ettha yogaṃ sace poso, kare paṇḍitajātiko;

Tassa vohārabhedesu, vijambhe ñāṇamuttamaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo ākārantapulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo nāma

Chaṭṭho paricchedo.

Ukāranta avaṇṇantatāpakatikaṃ

Ākārantapulliṅgaṃ niṭṭhitaṃ.

時間、諸時間、諸時間。諸時間、諸時間。以時間、以諸時間、以諸時間。屬於時間、屬於諸時間。以時間、以諸時間、以諸時間。屬於時間、屬於諸時間。在時間中、在時間中、在諸時間中。噢時間、諸位時間、諸位時間。 這裡我們將展示一些用例 - 三個時期。超越諸時期。經過這麼長的時間。經過長時間之後。月亮過了半程。在過去的時期中,有一位名叫忍辱的沙門。隨著時間流逝將會了知。等等應當了知。這裡還應當瞭解這個規則:"addhānaṃ"這個詞形是以第二格單數詞尾和第四、第六格複數詞尾的方式說的。在"走在長途道路上"等處,與表示長路的中性詞"addhāna"在讀音上相同。 現在宣說"muddha"(頭)這個詞的名詞變格形式 - 頭、諸頭、諸頭。頭、諸頭、諸頭。以頭、以諸頭、以諸頭。屬於頭、屬於諸頭。以頭、以諸頭、以諸頭。屬於頭、屬於諸頭。在頭中、在諸頭中。噢頭、諸位頭、諸位頭。 如是與統治詞不同的詞形成。這樣以不同方式顯示了與統治詞相似的vatta等詞、不相似的guṇava等詞、以及rājasā等以ā結尾的詞及其名詞變格形式。 此中若是智者,應當做此修習; 于其語言差別,最高智慧顯現。 以上是爲了通曉三藏及其註疏九分教法中詞的用法的智者們, 而造的《語法指南論》中, 詳細解說陽性ā結尾詞原形的 名詞變格分別說明的 第六章。 以u結尾和以a結尾為原型的 陽性ā結尾詞 已終。

  1. Niggahītantapulliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā niggahītantapulliṅgānaṃ bhavanta karontaiccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma –

Gacchaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Jayaṃ jaraṃ cavaṃ mīyaṃ, saraṃ kubbaṃ japaṃ vajaṃ.

Gacchaṃ, gacchanto, gacchantā. Gacchantaṃ, gacchante. Gacchatā, gacchantehi, gacchanteti. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchatā, gacchantehi, gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchati, gacchantesu. Bho gacchaṃ, bho gacchā, bhavanto gacchanto.

Gacchādīni aññāni ca taṃsadisānaṃ evaṃ ñeyyānīti yamakamahātheramataṃ. Kiñcāpettha tatiyekavacanaṭṭhānādīsu 『『gacchantena, gacchantā, gacchantasmā, gacchantamhā, gacchantasmiṃ, gacchantamhī』』ti imāni padāni nāgatāni, tathāpi tattha tattha payogadassanato gahetabbāni.

Tatra yamakamahātherena ālapanavacanaṭṭhāneyeva 『『gacchanto, mahanto, caranto』』tiādīnaṃ bahuvacanattaṃ kathitaṃ, paccattavacanaṭṭhāne ekavacanattaṃ. Kehici pana paccattavacanaṭṭhāne ekavacanabahuvacanattaṃ, ālapanavacanaṭṭhāne bahuvacanattaṃyeva kathitaṃ. 『『Gacchaṃ, mahaṃ, cara』』ntiādīnaṃ pana ālapanaṭṭhāne ekavacanattaṃ. Mayaṃ pana buddhavacane anekāsu cāṭṭhakathāsu 『『gacchanto, mahanto』』tiādīnaṃ bahuvacanappayogānaṃ 『『gacchaṃ, mahaṃ』』iccādīnañca sānusārālapanekavacanappayogānaṃ adassanato 『『gacchanto bhāradvājo. Sa gacchaṃ na nivattati. Mahanto lokasannivāso』』tiādīnaṃ pana paccattekavacanappayogānaññeva dassanato tādisāni rūpāni anijjhānakkhamāni viya maññāma. Niruttipiṭake paccattālapanaṭṭhāne 『『mahanto, bhavanto, caranto』』tiādīnaṃ bahuvacanattameva kathitaṃ, na ekavacanattaṃ. Tathā hi tattha 『『mahaṃ bhavaṃ caraṃ tiṭṭha』』nti gāthaṃ vatvā 『『mahaṃ tiṭṭhati, mahanto tiṭṭhantī』』ti ca, 『『bho mahā, bhavanto mahanto』』ti ca, 『『bhavaṃ tiṭṭhati, bhavanto tiṭṭhantī』』ti ca ādi vuttaṃ.

Ettha pana 『『bhavaṃ, bhavanto』』ti padāni yattha 『『honto hontā』』ti kriyatthaṃ na vadanti, tattha 『『bhavaṃ kaccāno. Mā bhavanto evaṃ avacutthā』』tiādīsu viya aññasmiṃ atthe patanato ekavacanabahuvacanāni bhavanti, tasmā 『『santo sappurisā loke』』ti ettha 『『santo』』ti padassa viya 『『arahanto sammāsambuddhā』』ti ettha 『『arahanto』』ti padassa viya ca 『『bhavanto』』ti padassa bahuvacanattaṃ nijjhānakkhamaṃ. 『『Mahanto, caranto, tiṭṭhanto』』tiādīnaṃ pana bahuvacanattaṃ na nijjhānakkhamaṃ viya amhe paṭibhāti. Na hi katthacipi 『『santo, arahanto, bhavanto』』ti padavajjitānaṃ 『『gacchanto, mahanto, caranto』』tiādīnaṃ anekapadasatānaṃ bahuvacanantatāpayoge passāma. Tathā hi –

Bavhatte katthaci ṭhāne, 『『jāna』』miccādayo yathā;

Dissanti nevaṃ bavhatte, 『『gacchanto』』 itiādayo.

Bavhatte katthaci ṭhāne, 『『santo』』 iccādayopi ca;

Dissanti nevaṃ bavhatte, 『『gacchanto』』 itiādayo.

『『Arahanto』』ti bavhatte, ekanteneva dissati;

Nevaṃ dissanti bavhatte, 『『gacchanto』』 itiādayo.

Anekasatapāṭhesu, 『『viharanto』』tiādīsu;

Ekassapi bahukatte, pavatti na tu dissati.

Bahuvacananayena, 『『gacchanto』』ti padassa hi;

Gahaṇe sati bahavo, dosā dissanti saccato.

7.數名詞變格形式 現在依照古代大師的觀點,我們將說明以數結尾的陽性詞如bhavanta、karonta等原形的名詞變格形式 - 走著、大著、行著、立著, 施著、食著、聞著、煮著, 勝著、老著、死著、亡著, 憶著、作著、誦著、去著。 走著、諸走著、諸走著。走著、諸走著。以走著、以諸走著、以諸走著。屬於走著、屬於走著、屬於諸走著、屬於諸走著。以走著、以諸走著、以諸走著。屬於走著、屬於走著、屬於諸走著、屬於諸走著。在走著中、在諸走著中。噢走著、噢走著、諸位走著。 根據耶摩迦大長老的觀點,走等其他類似的詞也應當如此理解。雖然在此第三格單數等處沒有出現"以走著、從走著、從走著、從走著、在走著中、在走著中"等這些詞形,但根據在不同處的用例也應當接受。 其中耶摩迦大長老只在稱呼語處說"走著、大著、行著"等為複數,在主格處為單數。但有些人在主格處說是單數和複數,在稱呼語處只說是複數。而"走著、大著、行著"等在稱呼語處是單數。但我們認為,由於在佛語和眾多註釋書中看不到"走著、大著"等的複數用例,也看不到"走著、大著"等帶有詞尾的稱呼語單數用例,只看到"婆羅豆婆遮走著。他走著不回頭。大眾居處"等主格單數的用例,所以這樣的詞形似乎是不可接受的。在語源藏中在主格和稱呼語處只說"大著、諸位、行著"等為複數,不說為單數。因此在那裡說了"大著、存在著、行著、立著"這個偈頌之後,又說"大著住、諸大著住"等,"噢大著、諸位大著"等,"存在著住、諸存在著住"等。 這裡,"存在著、諸存在著"這些詞在不表示"正在、正在"等動作意義時,如在"尊者迦旃延。諸位不要這樣說"等處表示其他意義,所以有單數和複數。因此像"世間有諸善人"中的"諸"字,和"諸阿羅漢正等正覺者"中的"諸阿羅漢"一樣,"諸位"這個詞的複數性是可以接受的。但"諸大著、諸行著、諸立著"等的複數性對我們來說似乎不可接受。因為我們在任何地方都看不到除了"諸、諸阿羅漢、諸位"等詞之外,"諸走著、諸大著、諸行著"等數百詞的複數詞尾用例。因此: 正如"知"等詞,在某些地方, 見到複數意義;不如是見到, "走著"等複數義。 正如"諸"等詞,在某些地方, 見到複數意義;不如是見到, "走著"等複數義。 "諸阿羅漢"一定,見到是複數; 不如是見到,"走著"等複數義。 在數百讀法中,如"住著"等詞, 即使一個詞的,複數用也不見。 若以複數方式,接受"走著"詞, 實則可見到,許多過失生。

Yathekamhi ghare daḍḍhe, daḍḍhā sāmīpikā gharā;

Tathā bavhattavācitte, 『『gacchanto』』ti padassa tu.

『『Viharanto』』tiādīnaṃ, bavhattavācitā siyā;

Rūpanayo aniṭṭho ca, gahetabbo anekadhā.

Evaṃ santepi yasmā 『『niruttipiṭakaṃ nāma pabhinnapaṭisambhidena mahākhīṇāsavena mahākaccāyanena kata』』nti loke pasiddhaṃ, tasmā idaṃ ṭhānaṃ punappunaṃ upaparikkhitabbaṃ. Kiñcāpettha there gāravena evaṃ vuttaṃ, tathāpi pāḷinayaṃ garuṃ katvā diṭṭhenekavacananayena adiṭṭho bahuvacananayo chaḍḍetabbo. Evaṃ sati niggahītantesu nayo sobhano bhavati. Ayaṃ pana amhākaṃ ruci –

『『Bhavaṃ karaṃ arahaṃ saṃ, mahaṃ』』 iti padāni tu;

Visadisāni sambhonti, aññamaññanti lakkhaye.

『『Gacchaṃ caraṃ dadaṃ tiṭṭhaṃ, cintayaṃ bhāvayaṃ vadaṃ;

Jānaṃ passa』』ntiādīni, sadisāni bhavanti hi.

Tatra 『『jāna』』ntiādīni, katthaci parivattare;

Vibhattiliṅgavacana-vasenāti vibhāvaye.

Tatra tāva bhavantasaddassa nāmikapadamālā vuccati – bhavaṃsaddo hi 『『vaḍḍhanto, honto』』ti atthepi vadati. Tesaṃ vasena ayaṃ nāmikapadamālā.

Bhavaṃ, bhavanto, bhavantā. Bhavantaṃ, bhavante. Bhavantena, bhavantehi, bhavantebhi. Bhavantassa, bhavantānaṃ. Bhavantā, bhavantasmā, bhavantamhā, bhavantehi, bhavantebhi. Bhavantassa, bhavantānaṃ. Bhavante, bhavantasmiṃ, bhavantamhi, bhavantesu. He bhavanta, he bhavantā.

Tattha 『『bhavaṃ, bhavanto』』tiādīnaṃ 『『vaḍḍhantohonto』』tiādinā attho daṭṭhabbo. Tathā hi 『『suvijāno bhavaṃ hoti. Dhammakāmo bhavaṃ hoti. Rājā bhavanto nānāsampattīhi modati. Kuḷīradaho gaṅgāya ekābaddho, gaṅgāya pūraṇakāle gaṅgodakena pūrati, udake mandī bhavante dahato udakaṃ gaṅgāya otaratī』』ti payogā bhavanti, tasmā ayaṃ nāmikapadamālā sārato paccetabbā. Ettha bhavaṃsaddamattaṃ vajjetvā gacchamānacaramānasaddādīsu viya bhavantasadde 『『bhavanto, bhavantā』』ti purisanayopi labbhati, napuṃsakaliṅge vattabbe 『『bhavantaṃ, bhavantānī』』ti cittanayopi labbhati. Evaṃ vaḍḍhanabhavanatthavācakassa bhavantasaddassa nāmikapadamālā veditabbā.

Ayañca viseso 『『bhavanto』』ti padaṃ vaḍḍhanabhavanatthato aññatthe vattamānaṃ bahuvacanameva hoti, yathā 『『bhavanto āgacchantī』』ti. Vaḍḍhanabhavanatthesu vattamānaṃ ekavacanameva. Atrime payogā 『『anupubbena bhavanto viññutaṃ pāpuṇāti. Samaṇena nāma īdisesu kammesu abyāvaṭena bhavitabbaṃ, evaṃ bhavanto hi samaṇo susamaṇo assā』』ti. 『『Bhavaṃ』』 iti padaṃ pana ubhayatthāpi ekavacanameva, tasmā idāni 『『bhavaṃ ānando. Bhavanto āgacchanti, appasaddā bhavanto hontu, mā bhonto saddamakatthā』』ti evamādipayogadassanavasena vohāravisese pavattaṃ aññaṃ atthaṃ paṭicca aparāpi nāmikapadamālā vuccate –

Bhavaṃ, bhavanto, bhonto. Bhavantaṃ, bhavante. Bhavatā, bhotā, bhavantena, bhavantehi, bhavantebhi. Bhavato, bhoto, bhavantassa, bhavantānaṃ, bhavataṃ. Bhavatā, bhotā, bhavantehi, bhavantebhi. Bhavato, bhoto, bhavantassa, bhavantānaṃ, bhavataṃ. Bhavati, bhavante, bhavantasmiṃ, bhavantamhi, bhavantesu. Bho, bhavanto, bhonto iti.

如一間房屋燒,鄰近房屋燒; 如是複數意思,"走著"這詞中。 "住著"等諸詞中,複數意義生; 詞形方式不成,應多方理解。 雖然如此,但因為世間普遍認為"語源藏是已得無礙解的大阿羅漢迦旃延所造",所以這個部分應當反覆考察。雖然這裡是出於對長老的尊重而如此說的,但還是應當以經典的方式為重,根據已見到的單數用法,捨棄未見到的複數用法。如此則在以數結尾的詞中,這個方式是合適的。這是我們的見解 - "存在著、作著、應供著、有著、大著"等詞, 彼此之間成為不相似,應當了知。 "走著、行著、施著、立著, 思著、修著、說著、 知著、見著"等詞,都是相似的。 其中"知"等詞,在某些處, 轉變詞尾性數,應當瞭解。 其中首先說bhavanta(存在著)這個詞的名詞變格形式 - bhavanta這個詞也表示"增長著、正在"的意思。根據這些意思,這是它的名詞變格形式。 存在著、諸存在著、諸存在著。存在著、諸存在著。以存在著、以諸存在著、以諸存在著。屬於存在著、屬於諸存在著。從存在著、從存在著、從存在著、以諸存在著、以諸存在著。屬於存在著、屬於諸存在著。在存在著中、在存在著中、在存在著中、在諸存在著中。噢存在著、噢諸存在著。 其中"存在著、諸存在著"等的意思應當理解為"增長著、正在"等。因此有這樣的用例:"他變得容易了知。他變得樂法。諸王以種種成就歡喜。蟹池與恒河相連,在恒河漲水時被恒河水充滿,當水減少時池水流入恒河。"所以這個名詞變格形式應當作為要點接受。這裡除了單獨的bhavanta詞之外,像在"正在走、正在行"等詞中一樣,在bhavanta詞中也可以得到"諸存在著、諸存在著"的男性用法,在應當用中性時也可以得到"存在著、諸存在著"的心法用法。如是應當瞭解表示增長和存在義的bhavanta詞的名詞變格形式。 這裡有個特點:bhavanto這個詞當用于增長存在義以外的意思時只是複數,如"諸位來"。當用于增長存在義時只是單數。這些是用例:"漸次地他達到智者的狀態。沙門應當不介入這樣的事務中,因為這樣存在的沙門才是好沙門。"而bhavaṃ這個詞在兩種意義中都只是單數,所以現在根據"尊者阿難。諸位來,請諸位保持安靜,諸位不要發出聲音"等用例,依照語言使用的差別而用於其他意義,再說另一個名詞變格形式 - 存在著、諸存在著、諸位。存在著、諸存在著。以存在著、以尊者、以存在著、以諸存在著、以諸存在著。屬於存在著、屬於尊者、屬於存在著、屬於諸存在著、屬於諸存在著。以存在著、以尊者、以諸存在著、以諸存在著。屬於存在著、屬於尊者、屬於存在著、屬於諸存在著、屬於諸存在著。在存在著中、在存在著中、在存在著中、在存在著中、在諸存在著中。噢、諸存在著、諸位。

Ettha pana 『『bho』』iccādīni tīṇi padāni yasmā vohāravisesapavattāni ālapanapadāni honti, tasmā 『『āvuso, bhante』』ti padāni viya bhosaddādiupapadavantāni na bhavanti, 『『bho purisa, bhavanto brāhmaṇā, bhonto samaṇā, bho rāja』』iccādīsu hi purisasaddādayoyeva bhosaddādi upapadavanto bhavanti. Idha ca 『『bhavaṃ ānando』』ti ettha bhavaṃsaddena samānatthāni 『『bho, bhavanto, bhonto』』ti padāni vuttāni, na pana 『『dhammakāmo bhavaṃ hotī』』ti ettha bhavaṃsaddena samānatthāni. Paṭhamasmiñhi naye vaḍḍhanatthavasena 『『bho bhavanta, bhavanto bhavantā, bhonto bhavantā』』ti bhosaddādayo ālapanapadānaṃ upapadāni bhavanti, na dutiyasmiṃ naye. Āmeḍitavasena pana 『『bho bho, bhavanto bhavanto, bhonto bhonto』』ti padāni bhavanti yathā 『『bhante bhante』』ti.

Atridaṃ bhūdhātuvasena saṅkhepato pāḷinidassanaṃ – kasmā bhavaṃ vijjanamaraññanissito. Kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi. Evaṃ bhoti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā. Mā bhavanto evaṃ avacuttha. Imaṃ bhonto nisāmetha. Evaṃ bho purisa jānāhi, pāpadhammā asaññatā iccevamādi. Ettha 『『bhavaṃ』』iccādīni bhūdhātumayāni nāmapadānīti veditabbāni.

Apica tesu 『『bho, bhavanto, bhonto』』ti imāni nipātapadānipi hontīti vavatthapetabbaṃ. 『『Bho purisā』』tiādīsu tesaṃ nipātānipātabhāve vivādo na karaṇīyo. Kaccāyanasmiñhi 『『bho ge tū』』ti vuttaṃ. Aññattha pana 『『āmantanatthe nipāto』』tiādi vuttaṃ. Tathā hi niruttimañjūsāyaṃ vuttaṃ 『『bhotidaṃ āmantanatthe nipāto. So na kevalaṃ ekavacanameva hoti, atha kho bahuvacanampi hotīti 『bho purisā』ti bahuvacanappayogopi gahito. 『Bhavanto』ti padaṃ pana bahuvacanameva hotīti 『purisā』ti puna vutta』』nti. Pāḷiyañhi aṭṭhakathāsu ca nipātabhūto bhosaddo ekavacanabahuvacanavasena dvidhā dissati, itare pana bahuvacanavaseneva dissanti. Tesaṃ tu nipātapadatte rūpanipphādanakiccaṃ natthi. Tesu bhosaddassa nipātapadattā āhaccabhāsite nijjīvālapane itthiliṅgavisayo 『『ummujja bho puthusile, pariplava bho puthusile』』ti payogopi dissati. Atrimā bhosaddassa pavattiparidīpanī gāthāyo –

『『Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ』』;

Evamādīsu bhosaddo, ekavacanako mato.

『『Passatha bho imaṃ kula-putta』』miccevamādisu;

Bahuvacanako eso, bhosaddoti vibhāvaye.

Puggalālapane ceva, dhammassālapanepi ca;

Nijjīvālapane cāti, bhosaddo tīsu dissati.

Tatra dhammālapanamhi, ekavacova labbhati;

Itaresu siyā deka-vaco bahuvacopi ca.

Nicchitabbaṃ guṇīpadaṃ, dhammassālapane dhuvaṃ;

『『Acchariyaṃ vata bho』』ti, idamettha nidassanaṃ.

Icchitabbaṃ guṇīpadaṃ, puggalālapane pana;

『『Evaṃ bho purisa jānāhi』』, idamettha nidassanaṃ.

Guṇīpadaṃ asantampi, puggalālapanamhi tu;

Ajjhāharitvā pāvade, atthaṃ 『『bho ehi』』ādisu.

Ghaṭādīnaṃ ālapanaṃ, nijjīvālapanaṃ bhave;

Jīvaṃva lokiyā loke, ālapanti kadāci tu.

Nijjīvālapanaṃ appaṃ, atthaviññāpane siyā;

『『Ummujja bho puthusile』』, iti pāḷi nidassanaṃ.

Ettha liṅgavipallāsaṃ, keci icchanti paṇḍitā;

Tesaṃ matena bhotīti, liṅgaṃ vipariṇāmaye.

Atha vā pana bhosaddo, nipāto sopadaṃ viya;

Tasmā virodhatā nāssa, tiliṅge vacanadvaye.

我來將這段巴利文直譯成簡體中文: 在此,"bho"等三個詞是用於稱呼時的特殊用語,因此與"āvuso"、"bhante"等詞不同,不能作為bhosadda等的修飾語,因為在"尊敬的人啊"、"尊敬的婆羅門們啊"、"尊敬的沙門們啊"、"尊敬的國王啊"等詞中,只有"人"等詞才能作為"bho"等詞的修飾語。這裡"尊者阿難"中的"bhavaṃ"一詞與"bho"、"bhavanto"、"bhonto"等詞義相同,但與"他是法的愛好者"中的"bhavaṃ"意義不同。因為在第一種用法中,"bho bhavanta"、"bhavanto bhavantā"、"bhonto bhavantā"等"bho"系詞是以尊敬意義作為稱呼詞的修飾語,而在第二種用法中則不是。但在重複使用時,可以說"bho bho"、"bhavanto bhavanto"、"bhonto bhonto",就像說"bhante bhante"一樣。 關於這點,以下是關於"bhū"(有、存在)詞根的簡要經典例證:為何尊者居住在荒野?我怎麼能夠認識這位尊者喬達摩呢?安跋德年輕婆羅門如此應諾婆羅門波卡拉沙提說:"是的"。諸位尊者請勿如此說。諸位請聽此言。如是知道,善人啊,惡法者不能自制,如是等等。這裡應當瞭解"bhavaṃ"等詞是由"bhū"詞根構成的名詞。 此外,應當確定在這些詞中,"bho"、"bhavanto"、"bhonto"也可以是不變詞。在"善人們啊"等用例中,對於它們是否為不變詞的問題不應爭論。因為在迦旃延論中說:"bho是詞尾"。而在其他論著中則說:"在稱呼義上是不變詞"等。正如在《語義寶箱》中所說:"'bho'這個詞在稱呼義上是不變詞。它不僅可用作單數,也可用作複數,因此'善人們啊'這樣的複數用法也被接受。而'bhavanto'一詞則只用作複數,所以又說'諸人'"。在聖典和註釋書中,作為不變詞的"bho"可見於單數和複數兩種用法,而其他詞則只見于複數用法。這些作為不變詞時沒有詞形變化的功能。其中,由於"bho"是不變詞,在指稱無生命物的稱呼中也可見到如"升起吧,大石啊;漂浮吧,大石啊"這樣的用法。以下偈頌說明"bho"的各種用法: "善人啊,從此往生善趣,與人同在"; 此等用例中的"bho",應知為單數用法。 "諸位且看這族姓子"等用例中; 這"bho"字應理解為,複數用法無疑。 用於稱呼人時,以及稱呼法時; 還有無生稱呼,"bho"字見三處。 其中稱呼法時,唯得單數用法; 其餘情況可用,單數或複數式。 稱呼法時必須,配合功德語; "希有啊"即是,此中之示例。 稱呼人時則須,配合功德語; "如是知,善人",即是其示例。 稱呼人時縱使,無有功德語; "來此"等句中,須補充說明。 稱呼瓶等物時,即無生稱呼; 世人有時亦以,有生方式呼。 無生稱呼較少,為表達意義; "升起吧,大石"即,經典之示例。 此中某些智者,主張性別轉換; 依其說則應改,為陰性"bhotī"形。 或者說"bho"本是,如"sa"的不變詞; 因此於三性中,兩數皆無違。

Evaṃ santepi bhosaddo, dviliṅgeyeva pāyato;

Yasmā diṭṭho tato viññū, dviliṅgeyeva taṃ vade.

Itthiliṅgamhi sampatte, 『『bho』』ti iti payojaye;

Evaṃvidhaṃ payogañhi, suppayogaṃ budhābravuṃ.

Yajjevaṃ duppayogaṃva, siyā tumhehi dassitaṃ;

『『Ummujja bho puthusile』』, iccāhaccapadanti ce.

Duppayogaṃ na taṃ yasmā, vohārakusalena ve;

Jinena bhāsite dhamme, duppayogā na vijjare.

Itthiliṅgassa visaye, bhotisaddappayojanaṃ;

Kavīnaṃ pemanīyanti, mayā evamudīritaṃ.

Evaṃ bhavantasaddassa nāmikapadamālā pāḷinayānurūpaṃ dvidhā vibhattā vaḍḍhanabhavanatthatadaññatthavasena.

Karontasaddassa pana –

Karaṃ, karonto, karontā. Karontaṃ, karonte. Karotā, karontena, karontehi, karontebhi. Karoto, karontassa, karontānaṃ, karotaṃ. Karotā, karontā, karontasmā, karontamhā, karontehi, karontebhi. Karoto, karontassa, karontānaṃ, karotaṃ. Karonte, karontasmiṃ, karontamhi, karontesu. Bho karonta, bhavanto karontāti rūpāni bhavanti.

『『Karoto na kariyati pāpa』』nti idamettha karotosaddassa atthitānidassanaṃ. Itthiliṅge vattabbe 『『karontī, karontiyo』』tiādinā yojetabbāni, napuṃsakaliṅge vattabbe 『『karontaṃ, karontānī』』tiādinā yojetabbāni.

Arahantasaddassa –

Arahaṃ, arahanto. Arahantaṃ, arahante. Arahatā, arahantena, arahantehi, arahantebhi. Arahato, arahantassa, arahantānaṃ, arahataṃ. Arahatā, arahantā, arahantasmā, arahantamhā, arahantehi, arahantebhi. Arahato, arahantassa, arahantānaṃ, arahataṃ. Arahante, arahantasmiṃ , arahantamhi, arahantesu. Bho arahanta, bhavanto arahanto iti rūpāni bhavanti.

Ayaṃ guṇavācakassa arahantasaddassa nāmikapadamālā. 『『Arahā, arahanto, arahantā』』iti ca. Etañhi rūpaṃ samantapāsādikāyaṃ manussaviggahaṭṭhāne dissati. Uttarimanussadhammapāḷiyaṃ pana 『『mayañcamhā anarahanto』』ti padaṃ dissati. Arahantaṃ, arahante. Arahatā, sesaṃ vitthāretabbaṃ. Ayaṃ paṇṇattivācakassa arahantasaddassa nāmikapadamālā.

Tathā hi 『『arahaṃ sammāsambuddho. Arahaṃ sugato loke. Arahanto sammāsambuddhā』』tiādīsu arahaṃsaddādayo guṇavācakā. 『『Arahā ahosi. Ahañhi arahā loke. Eko arahā, ekasaṭṭhi arahanto loke ahesuṃ.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

Mayañcamhā anarahanto』』tiādīsu arahāsaddādayo paṇṇattivācakāti daṭṭhabbā. Idha itthinapuṃsakaliṅgavasena visuṃ vattabbanayo appasiddho. Yadi evaṃ āsavakkhayaṃ pattā itthī kathaṃ vattabbā, āsavakkhayaṃ pattaṃ cittaṃ kathaṃ vattabbanti? Itthī tāva 『『yaṃ itthī arahaṃ assa sammāsambuddho』』ti vacanato 『『araha』』nti vattabbā guṇavasena, paṇṇattivasena pana 『『itthī arahā ahosī』』ti vattabbā. Cittaṃ pana guṇavaseneva 『『arahaṃ citta』』nti vattabbanti.

Santasaddassa –

Saṃ, santo, santo, santā. Saṃ, santaṃ, sante. Satā, santena, santehi, santebhi, sabbhi. Sato, santassa, santānaṃ, sataṃ, satānaṃ. Satā, santā, santasmā, santamhā, santehi, santebhi, sabbhi. Sato, santassa, santānaṃ, sataṃ, satānaṃ. Sati, sante, santasmiṃ, santamhi, santesu. Bho santa, bhavanto santoti rūpāni bhavanti.

我來將這段巴利文直譯成簡體中文: 即便如此,"bho"詞通常; 只用于陽中兩性中; 因智者多見此用法, 故應說它屬兩性。 若遇陰性詞時候, 仍可使用"bho"稱呼; 此種用法諸智者, 皆認為是善妙用。 若說你們所指出, "升起吧,大石"等句; 是為不當用法者, 此說實不應理也。 因為精通語言者, 佛陀所說妙法中; 從來不見有絲毫, 不當用法之處也。 在陰性詞語範圍, 使用"bhoti"稱呼詞; 詩人所喜愛用法, 我如是作此宣說。 如是,"bhavanta"詞的名詞變化表依據聖典傳統分兩類:一是尊敬義,二是存在及其他義。 而"karonta"(作)詞的變化如下: 主格:karaṃ、karonto、karontā。賓格:karontaṃ、karonte。具格:karotā、karontena、karontehi、karontebhi。屬格:karoto、karontassa、karontānaṃ、karotaṃ。離格:karotā、karontā、karontasmā、karontamhā、karontehi、karontebhi。屬格:karoto、karontassa、karontānaṃ、karotaṃ。處格:karonte、karontasmiṃ、karontamhi、karontesu。呼格:bho karonta、bhavanto karontā。 "作惡者不造惡",此例證明karoto詞的存在。若要用陰性,則應變化為"karontī、karontiyo"等;若要用中性,則應變化為"karontaṃ、karontānī"等。 "arahanta"(阿羅漢)詞的變化如下: 主格:arahaṃ、arahanto。賓格:arahantaṃ、arahante。具格:arahatā、arahantena、arahantehi、arahantebhi。屬格:arahato、arahantassa、arahantānaṃ、arahataṃ。離格:arahatā、arahantā、arahantasmā、arahantamhā、arahantehi、arahantebhi。屬格:arahato、arahantassa、arahantānaṃ、arahataṃ。處格:arahante、arahantasmiṃ、arahantamhi、arahantesu。呼格:bho arahanta、bhavanto arahanto。 這是表示功德的"arahanta"詞的名詞變化表。還有"arahā、arahanto、arahantā"等形式。這種形式見於《一切善見律注》中人形天神一節。而在《上人法經》中可見"我們是非阿羅漢"這樣的用法。賓格:arahantaṃ、arahante。具格:arahatā,其餘類推。這是表示概念的"arahanta"詞的名詞變化表。 例如在"arahaṃ sammāsambuddho(阿羅漢、正等正覺者)"、"arahaṃ sugato loke(世間阿羅漢、善逝)"、"arahanto sammāsambuddhā(諸阿羅漢、正等正覺者)"等處,arahaṃ等詞是表示功德的。而在"成為阿羅漢"、"我是世間阿羅漢"、"一位阿羅漢,世間有六十一位阿羅漢"、 "無論村落或林野,低地或高原; 阿羅漢所住處,其地必莊嚴。 我們是非阿羅漢"等處,arahā等詞應視為表示概念的。這裡關於陰性和中性的用法規則不太明確。那麼,獲得漏盡的女性和獲得漏盡的心該如何稱呼呢?首先,關於女性,根據"若女人成為阿羅漢、正等正覺者"之說,從功德角度應稱"araha",而從概念角度則應說"女人成為阿羅漢"。至於心,則只從功德角度稱"arahaṃ citta(阿羅漢心)"。 "santa"(善、寂靜)詞的變化如下: 主格:saṃ、santo、santo、santā。賓格:saṃ、santaṃ、sante。具格:satā、santena、santehi、santebhi、sabbhi。屬格:sato、santassa、santānaṃ、sataṃ、satānaṃ。離格:satā、santā、santasmā、santamhā、santehi、santebhi、sabbhi。屬格:sato、santassa、santānaṃ、sataṃ、satānaṃ。處格:sati、sante、santasmiṃ、santamhi、santesu。呼格:bho santa、bhavanto santo。

Ettha pana 『『addhā hi tāta satanesa dhammo』』ti jayaddisajātakapāḷidassanato 『『satāna』』nti vuttaṃ. Tattha hi satanesāti satānaṃ esāti chedo, rassattaniggahītasaralopavasena ca rūpaniṭṭhānaṃ veditabbaṃ. Tathā hi tadaṭṭhakathāyaṃ 『『addhā ekaṃsena esa tāta satānaṃ paṇḍitānaṃ dhammo sabhāvo』』ti attho vutto. Ayaṃ ye loke 『『sappurisā』』ti ca 『『ariyā』』ti ca 『『paṇḍitā』』ti ca vuccanti, tesaṃ vācakassa santasaddassa nāmikapadamālā. Tappaṭisedhassa pana asaṃ, asanto, katthaci asantā iccapi. Tathā hi 『『asantā kira maṃ jammā, tāta tātāti bhāsare』』ti pāḷi dissati. 『『Asaṃ, asantaṃ, asante. Asatā』』tiādinā yojetabbā. Imasmiṃ atthe 『『santo, asanto』』timāni bahuvacanakāniyeva bhavanti, na katthacipi ekavacanakāni. Kasmā? Paṇṇattivācakattā. Aññatra pana 『『santo, danto』』tiādīsu ekavacanāniyeva ṭhapetvā vijjamānatthavācakasantosaddaṃ, kasmā? Apaṇṇattivācakattāti daṭṭhabbaṃ.

Idāni paṇṇattivācakānaṃ tesaṃ kānici payogāni kathayāma –

Sameti asatā asaṃ. Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ. Na sā sabhā yattha na santi santo. Asanto nirayaṃ yanti, santo saggaparāyaṇā. Asante nopaseveyya, sante seveyya paṇḍito. Sabbhireva samāsetha. Sataṃ dhammo iccevamādīni bhavanti.

Yo panamhehi padamālāyaṃ 『『sabbhī』』ti ayaṃ saddo tatiyāpañcamībahuvacanavasena yojito, so ca kho santaiti akārantapakativasena, aññattha pana 『『sabbhī』』ti ikārantapakativasena yojetabbo. Tathā hi sabbhīti sappuriso nibbānañca, sundarādhivacanaṃ vā etaṃ sabbhīti. Sabbo cāyamattho sāṭṭhakathāya 『『bahumpetaṃ asabbhi jātavedā』』ti imāya pāḷiyā 『『santo have sabbhi pavedayantī』』ti imāya ca dīpetabbo.

Ālapane ca paccatte, tatiyāpañcamīsu ca;

Samāsamhi ca yojeyya, sabbhisaddaṃ sumedhaso.

這段巴利文的完整中文翻譯如下: 在這裡,由於《生帝沙本生經》中"確實啊,孩子,這是善者之法"這句話,所以說"善者們的"。在那裡,"sata-nesa"被分解為"satānaṃ esa"(善者們的這個),應當理解其字形的確定是通過短音、鼻音和元音省略而成。因此,在其註釋書中解釋說:"確實,毫無疑問,孩子啊,這是善者們、智者們的本性"。這是對於世間所謂"善人"、"聖者"和"智者"的表述詞"sant"(善)的名詞變化表。而其否定形式則有"asaṃ"、"asanto",有時也作"asantā"。因此可見經文:"不善者們,這些卑劣者,竟稱呼我為'父親啊,父親'"。應當這樣變化:"asaṃ、asantaṃ、asante、asatā"等等。在這個意義上,"santo"(善者)和"asanto"(非善者)這些詞只用作複數,從不用作單數。為什麼?因為它們是概念表述詞。但在其他場合,除了表示"存在"意義的"santo"之外,"santo"(寂靜的)、"danto"(調伏的)等詞只用作單數。為什麼?因為它們不是概念表述詞,應當如此理解。 現在我們來說一些這些概念表述詞的用例: 非善者與非善者相合。國王啊,無論親近善者還是非善者。沒有善人的集會不是真正的集會。非善者下地獄,善者趣向天界。智者不應親近非善者,應當親近善者。應當只與善人交往。這是善人之法,等等諸如此類。 而我們在變化表中作為工具格和從格複數使用的"sabbhī"這個詞,是按照以"a"結尾的詞根來變化的,但在其他地方,"sabbhī"應當按照以"i"結尾的詞根來變化。因此,"sabbhī"是指善人和涅槃,或者說這個"sabbhī"是美善的同義詞。這整個含義都應當用註釋書中"火神啊,這對非善者來說太多了"和"善者們確實向善者們開示"這兩句經文來說明。 呼格與主格中, 工具格與從格里, 複合詞中都應當, 智者用善人語。

Atrāyaṃ yojanā – bho sabbhi tiṭṭha, sabbhi tiṭṭhati, sabbhi saha gacchati, sabbhi apehi, asabbhirūpo puriso. Yasmā panāyaṃ sāsanānukūlā, tasmā imissā tadanukūlattaṃ dassetuṃ idha sāsanato payoge dassessāma atakkāvacare vicitte sugatapāḷinaye sotūnaṃ visāradamatipaṭilābhatthaṃ. Taṃ yathā? Bahumpetaṃ asabbhi jātaveda, yaṃ taṃ vāladhinā』bhipūjayāma. Sabbhi kubbetha santhavaṃ. Yaṃ sālavanasmiṃ senako, pāpakammamakari asabbhirūpaṃ. Ābādhoyaṃ asabbhirūpo. Asammodako thaddho asabbhirūpo』』ti . Tattha ālapanavacane diṭṭheyeva paccattavacanaṃ pāḷiyaṃ sarūpato anāgatampi diṭṭhameva hoti. Tathā karaṇavacane diṭṭheyeva nissakkavacanampi diṭṭhameva hoti. Samāse saddarūpe diṭṭheyeva byāse saddarūpaṃ yathāsambhavaṃ diṭṭhameva hoti ṭhapetvā 『『hetusatthāradassana』』ntiādīni. Tattha ca nibbānavācako ce, sabbhisaddo itthiliṅgo santivisuddhi nibbutisaddā viya, so ca yamakamahātheramate rattinayena yojetabbo. Sabbesamikārantitthiliṅgānaṃ sādhāraṇo hi so nayo. Sundaratthavācako ce, aggi ratti aṭṭhinayehi yojetabbo vāccaliṅgattā. 『『Sabbhidhammabhūtaṃ nibbāna』』nti ettha hi sundaradhammabhūtaṃ nibbānanti attho. Evaṃ pāḷinayavasena ālapanādīsu pañcasu ṭhānesu sabbhisaddassa pavattiṃ ñatvā puna aṭṭhakathānayavasenapi tappavatti veditabbā. Kathaṃ? Yasmā sagāthāvaggassa aṭṭhakathāyaṃ 『『santo 『sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetī』ti pavedayantī』』ti imasmiṃ padese 『『sabbhīhī』』ti hivacanavasena saddaracanāviseso aṭṭhakathācariyehi dassito, tasmā sabbhisaddo sabbesupi vibhattivacanesu yojetabbo. Atridaṃ vadāma –

Garū 『『sabbhīhi saddhi』』nti, atthaṃ bhāsiṃsu pāḷiyā;

Yato tato sabbhisaddaṃ, dhīro sabbattha yojaye.

『『Asabbhirūpo』』itipi, samāsavisaye sutaṃ;

Yasmā tasmā sabbhisaddaṃ, viññū sabbadhi yojaye.

『『Ovadeyyānusāseyya , asabbhā ca nivāraye』』ti ettha pana 『『asabbhā』』tipadaṃ vicitravuttīsu taddhitapaccayesu ṇyapaccayavasena nipphattimupāgatanti veditabbaṃ. Kathaṃ? Yebhuyyena asabbhīsu bhavaṃ asabbhaṃ. Kiṃ taṃ? Akusalaṃ, tato asabbhā akusaladhammā nivāraye ca, kusaladhamme patiṭṭhapeyyāti attho. 『『Amhe asabbhāhi vācāhi vikkosamānā tibbāhi sattīhi hanissantī』』ti ettha tu asabbhīnaṃ etāti asabbhā, na vā sabbhīnaṃ etātipi asabbhāti nibbacanaṃ, ṇyapaccayavasena ca padasiddhi veditabbā. Yā ca panettha amhehi santasaddassa 『『saṃ, santo. Saṃ, santaṃ, sante』』tiādinā padamālā dassitā, tattha 『『sameti asatā asa』』nti pāḷiyaṃ 『『asa』』nti pade diṭṭheyeva 『『sa』』nti padaṃ pāḷiyaṃ anāgatampi diṭṭhameva hoti yugaḷabhāvena vijjamānatārahattā. Evaṃ diṭṭhena adiṭṭhassa gahaṇaṃ veditabbaṃ. Atha vā 『『asa』』nti ettha na saṃ asanti samāsaviggahavasenādhigantabbattā 『『sa』』miti padaṃ diṭṭhameva hoti. Evamaññatrāpi nayo. Tatra santi sappuriso. Asanti asappuriso. Itthiliṅgevattabbe 『『asatī, asā』』ti rūpāni bhavanti. 『『Asatī, asatī, asatiyo, asā. Asatiṃ, asatī, asatiyo. Asāya, asatiyā, asatīhi, asatībhi. Asatiyā, asatīna』』nti vakkhamāna itthinayena nāmikapadamālā yojetabbā.

這段巴利文的完整中文翻譯如下: 這裡的語法組織如下 - "善者啊請站住"、"與善者站立"、"與善者同行"、"從善者離開"、"非善者形態的人"。由於這些與教法相順,爲了顯示它們與教法的相順性,我們將在這裡展示教法中的用例,爲了使聽眾在不可思議、殊勝的善逝聖教法則中獲得清晰的理解。如何呢?"火神啊,我們用尾毛供養你的這個對非善者來說太多了"、"應與善人建立友誼"、"在娑羅林中,斯那迦做了非善形態的惡業"、"這是非善形態的病痛"、"不友善、頑固是非善形態"。在這些例子中,當見到呼格語時,主格語雖然在聖典中沒有明確出現也可視為已見。同樣,當見到工具格語時,從格語也可視為已見。當在複合詞中見到詞形時,在分解中的詞形也可視為已適當地見到,除了"因善師見"等情況。 其中,如果"sabbhi"(善者)是表示涅槃的詞,它就像"寂靜"、"清凈"、"寂滅"等詞一樣是陰性詞,它應當按照雙論大長老見解中的"夜"的方式來變化。因為這種變化方式是所有以"i"結尾的陰性詞共有的。如果是表示"美好"的意思,則因為是隨詞性而定,應當按照"火"、"夜"、"骨"的方式來變化。因為在"善法所成的涅槃"這裡的意思是"美好法所成的涅槃"。 這樣按照聖典法則在呼格等五處瞭解了"善者"一詞的用法之後,還應當按照註釋書的方式瞭解其用法。怎麼樣呢?因為在相應部註釋書"善者們向具有善者的善法不衰老"這段中,註釋書論師們展示了帶有"hi"(確實)詞的特殊語言結構,所以"善者"一詞應當在所有的格和數中使用。這裡我們說: 論師解說聖典義,"與善者同"此言真; 是故智者當普遍,善者之詞處處用。 "非善形態"如是言,複合詞域中所聞; 是故智者當遍用,善者之詞于諸處。 但在"應當教導勸誡,並且遠離非善"這句中,"非善"一詞應當理解為是在多樣的接尾詞中通過"ṇya"接尾詞而形成的。如何呢?大多發生于非善者中的是非善。那是什麼?不善。因此意思是應當遠離不善法,確立善法。而在"他們以非善語辱罵我們,將用利劍殺我們"這句中,"非善的"是指"屬於非善者的",或者說"不屬於善者的",這樣詞源解釋和通過"ṇya"接尾詞的詞形成立應當得到理解。 我們在這裡展示的"善"字的變化表"saṃ, santo. saṃ, santaṃ, sante"等,其中在"非善者與非善相合"的聖典句中,見到"asa"(非善)詞時,雖然"sa"(善)詞在聖典中未出現,也可視為已見,因為它們是作為一對而存在的。應當這樣理解以所見知未見。或者說,因為"asa"可以通過複合詞分解理解為"不是善",所以"sa"詞可視為已見。其他地方也是這樣的規則。 在這裡,"善"指善人。"非善"指不善人。在要說陰性時,有"asatī, asā"等詞形。應當按照將要說明的陰性法則變化名詞:"asatī, asatī, asatiyo, asā. asatiṃ, asatī, asatiyo. asāya, asatiyā, asatīhi, asatībhi. asatiyā, asatīna"。

Ettha pana 『『asā lokitthiyo nāma, velā tāsaṃ na vijjati. Mā ca vasaṃ asatīnaṃ nigacche』』tiādīni dassetabbāni. Asāti cettha asatīti ca samānatthā, asantajātikāti hi tesaṃ attho. Yasmā pana jātakaṭṭhakathāyaṃ 『『asāti asatiyo lāmikā, atha vā sātaṃ vuccati sukhaṃ, taṃ tāsu natthi, attani paṭibaddhacittānaṃ asātameva dentītipi asā , dukkhā, dukkhavatthubhūtāti attho』』ti atthaṃ saṃvaṇṇesuṃ, tasmā sātaṃ natthi etissanti asāti atthe 『『asā』』ti padassa yathā ritto assādo etthāti rittassantipadassa luttuttarakkharassa 『『rittassaṃ, rittassāni. Rittassa』』nti cittanayena nāmikapadamālā yojetabbā, tathā 『『asā, asā, asāyo. Asaṃ, asā, asāyo. Asāyā』』ti kaññānayena yojetabbā.

Ettha ca yo amhehi 『『santo』』iti saddo dassito. So katthaci ekavacanabahuvacanabhāvena saṃvijjamānasaddassatthampi vadati, tassa vasena ayaṃ nāmikapadamālā –

Santo, santo, santā. Santaṃ, sante. Satā, santena, santehi, santebhi. Sato, santassa, sataṃ, santānaṃ. Satā, santā, santasmā, santamhā, santehi, santebhi. Sato, santassa, sataṃ, santānaṃ. Sati, sante, santasmiṃ, santamhi, santesu. Bho santa, bhavanto santo, bhavanto santā.

Ettha pana 『『ayaṃ kho bhikkhave aṭṭhamo bhaddo assājānīyo santo saṃvijjamāno lokasmiṃ. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Asatā tucchā musā abhūtena abbhācikkhanti. Bhave kho sati jāti hoti』』iccevamādīni payogāni bhavanti. 『『Saṅkhāresu kho sati viññāṇaṃ hotī』』tiādīsu pana satisaddo vacanavipallāsavasena ṭhitoti gahetabbo.

Tatra ekavacanabahuvacanavasena dvidhā ṭhitesu santosaddesu bahuvacanasantosaddaṃ ṭhapetvā sesā samānasaddassatthampi vadanti, tasmā 『『santoti samāno, santāti samānā』』tiādinā attho kathetabbo. Samānoti imassa ca 『『honto』』ti attho 『『pahu samāno vipulatthacintī, kiṃ kāraṇā me na karosi dukkha』』ntiādīsu viya. Payogāni pana –

『『Yo mātaraṃ pitaraṃ vā, jiṇṇakaṃ gatayobbanaṃ;

Pahu santo na bharati, taṃ parābhavato mukhaṃ.

Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti

Evamādīni bhavanti.

這段巴利文的完整中文翻譯如下: 在這裡應當舉例說明:"世間女人確實是非善的,她們沒有節制。不要落入非善女人的控制"等等。這裡的"asā"(非善)和"asatī"(非善女)是同義詞,因為它們的意思是"本性不善的"。又因為在《本生經注》中解釋說:"asā指低劣的非善女人,或者說'sāta'是指快樂,她們沒有這個,因為她們只給予執著于自己者不快,所以稱為'asā',意思是痛苦的,是痛苦之因",所以"asā"的意思是"她無有樂",就像"rittassa"(空的)一詞失去後面音節,按照"citta"(心)的方式變化為"rittassaṃ, rittassāni. rittassa"那樣,應當按照"kaññā"(少女)的方式變化為"asā, asā, asāyo. asaṃ, asā, asāyo. asāyā"。 在這裡,我們所說的"santo"(善、存在)這個詞,有時也表示單數和複數意義上的"存在"的意思,按照這個意思的變化表如下: Santo, santo, santā. Santaṃ, sante. Satā, santena, santehi, santebhi. Sato, santassa, sataṃ, santānaṃ. Satā, santā, santasmā, santamhā, santehi, santebhi. Sato, santassa, sataṃ, santānaṃ. Sati, sante, santasmiṃ, santamhi, santesu. Bho santa, bhavanto santo, bhavanto santā. 這裡有如下用例:"比丘們,這確實是世間存在的第八種良馬。比丘們,這四種人確實存在於世間。他們以虛妄、虛無、不實誹謗。當有生存時就有出生"等等。但在"當有諸行時就有識"等句中,"sati"一詞應理解為是由於語言變化而如此安立的。 在這裡,在依單數和複數而有兩種的"santo"詞中,除了複數的"santo"詞外,其餘的也表示"相同"的意思,所以應當解釋為"santo是相同的(單數陽性)","santā是相同的(複數陽性)"等。而"相同"的意思是"能夠",如在"能夠且思維廣大,為何你不使我痛苦"等句中那樣。用例如下: "誰有能力不贍養,衰老失青春, 父母二尊者,是敗壞之因。 我是天神之身,安住於此處, 復得壽命增,賢者當知此。" 等等諸如此類。

Apica santosaddo yasmā 『『kilanto』』ti ca 『『upasanto』』ti ca 『『niruddho』』ti ca atthaṃ vadati, tasmā tesaṃ vasena santasaddassa 『『santo, santā. Santaṃ, sante. Santenā』』ti purisanayena nāmikapadamālā veditabbā. Ettha ca 『『santo tasito. Dīghaṃ santassa yojanaṃ. Santo danto niyato brahmacārī. Santo niruddho atthaṅgato abbhatthaṅgato』』tiādīni payogāni. Napuṃsakaliṅge vattabbe 『『santaṃ, santānī』』ti cittanayena nāmikapadamālā. Sā ca 『『saṃvijjamānaṃ samānaṃ kilantaṃ upasantaṃ niruddha』』miti atthadīpakāpadavatīti veditabbā. Atha vā 『『upādāne kho sati bhavo hotī』』tiādīsu napuṃsakappayogadassanato santasaddassa saṃvijjamānasaddatthavācakatte tatiyāpañcamīcatutthīchaṭṭhīsattamīṭhāne 『『satā, sato, sataṃ, satī』』ti padāni adhikāni vattabbāni, sesāni cittanayena ñeyyāni. Itthiliṅge pana vattabbe 『『santā, santā, santāyo. Santaṃ, santā, santāyo. Santāyā』』ti kaññānayena ca, santī, santī, santiyo . Santiṃ, santī, santiyo. Santiyā』』ti itthinayena ca nāmikapadamālā yojetabbā. Etāsu paṭhamā 『『saṃvijjamānā kilantā upasantā niruddhā』』ti atthadīpakāpadavatī, ettha payogā suviññeyyāva. Dutiyā pana 『『saṃvijjamānā samānā』』ti atthadīpakāpadavatī. Tathā hi 『『santī āpatti āvikātabbā』』ti ettha saṃvijjamānā 『『santī』』ti vuccati.

『『Yāya mātu bhato poso,

Imaṃ lokaṃ avekkhati;

Tampi pāṇadadiṃ santiṃ,

Hanti kuddho puthujjano』』ti

Ettha pana samānā 『『santī』』ti vuccati. Aparāpi itthiliṅge vattabbe padamālā veditabbā. Santīsaddassa hi saṃvijjamānasaddatthavācakatte 『『jātiyā kho sati jarāmaraṇaṃ hotī』』tiādinā itthiliṅgappayogadassanato sattamīṭhāne 『『sati, satiyā, satiyaṃ, santiyā, santiyaṃ, santīsū』』ti rūpāni vattabbāni. Sesāni itthinayena ñeyyāni. Ayaṃ tatiyā, ettha ca 『『asantiyā āpattiyā tuṇhī bhavitabba』』nti pāḷi 『『santiyā』』iccādīnaṃ atthibhāve nidassanaṃ. Aparo nayo – satīsaddassa 『『samānā』』ti imasmiṃ atthe 『『yā tvaṃ vasasi jiṇṇassa, evaṃ dahariyā satī』』ti ca 『『ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ sati』』nti ca pāḷidassanato 『『satī, satī, satiyo. Satiṃ, satī, satiyo. Satiyā』』tiādīnipi rūpāni yojetabbāni, saṃyoge nakāralopavasena vā.

這段巴利文的完整中文翻譯如下: 而且,因為"santo"(善)一詞也表示"疲倦的"、"寂靜的"和"滅盡的"等意思,所以按照這些意思,應當知道"santo"一詞按照"purisa"(男子)的方式變化為"santo, santā. Santaṃ, sante. Santenā"等。這裡有如下用例:"疲倦的渴者"、"寂靜者的長距離"、"寂靜的、調伏的、確定的、修梵行者"、"寂靜的、滅盡的、消失的、完全消失的"等。 在要用中性時,按照"citta"(心)的方式變化為"santaṃ, santānī"等。這些應當理解為表示"存在的、相同的、疲倦的、寂靜的、滅盡的"等意思的詞。或者,因為在"取存在時有有"等句中可見中性用法,當"santo"詞表示"存在"的意思時,在工具格、從格、與格、屬格、處格位置應當另外說"satā, sato, sataṃ, satī"等詞形,其餘的按照"citta"的方式可知。 而在要用陰性時,應當按照"kaññā"(少女)的方式變化為"santā, santā, santāyo. Santaṃ, santā, santāyo. Santāyā",或者按照"itthī"(女)的方式變化為"santī, santī, santiyo. Santiṃ, santī, santiyo. Santiyā"。在這些中,第一種表示"存在的、疲倦的、寂靜的、滅盡的"等意思,這些用例很容易理解。第二種則表示"存在的、相同的"等意思。因此在"存在的罪應當告白"這句中,"存在的"被稱為"santī"。 "被母親養育的人, 觀察這個世界; 憤怒的凡夫殺害, 給予生命的母親。" 在這裡,"相同的"被稱為"santī"。在用陰性時還應當知道另一種變化表。因為當"santī"詞表示"存在"的意思時,由於在"生存在時有老死"等句中可見陰性用法,在處格位置應當說"sati, satiyā, satiyaṃ, santiyā, santiyaṃ, santīsū"等詞形。其餘的按照陰性法則可知。這是第三種變化,這裡"對於不存在的罪應當保持沉默"這句經文是"santiyā"等詞形存在的例證。 另一種方式是:當"satī"詞表示"相同的"意思時,由於在"你這樣年輕的女子住在老人處"和"他們將你這樣年輕的給予老人"等經文中可見,也應當變化"satī, satī, satiyo. Satiṃ, satī, satiyo. Satiyā"等詞形,或者在複合時省略"n"音。

Idāni 『『santo, santā』』ti padadvayassa payoganicchayaṃ kathayāma payogesu sotūnaṃ asammūḷhabhāvāya. Tathā hi 『『sappurisā』』ti vā 『『paṇḍitā』』ti vā bahuvacanavasena atthaṃ vattukāmena 『『santo danto』』ti evaṃ vuttaekavacanasadisaṃ 『『santo』』ti bahuvacanaṃ vattabbaṃ. 『『Saṃvijjamāno』』ti ekavacanavasena atthaṃ vattukāmena 『『santo』』ti ekavacanaṃ vattabbaṃ. 『『Saṃvijjamānā』』ti bahuvacanavasena atthaṃ vattukāmena 『『santo sappurisā』』ti, 『『santo saṃvijjamānā』』ti ca evaṃ vuttabahuvacanasadisaṃ 『『santo』』ti vā 『『santā』』ti vā bahuvacanaṃ vattabbaṃ, 『『kilanto』』ti vā 『『samāno』』ti vā 『『upasanto』』ti vā 『『niruddho』』ti vā ekavacanavasena atthaṃ vattukāmena 『『santo sappurisā』』ti evaṃ vuttabahuvacanasadisaṃ 『『santo』』ti ekavacanaṃ vattabbaṃ. Teyevatthe bahuvacanavasena vattukāmena pana 『『santā sūnehi pādehi, ko ne hatthe gahessatī』』ti ettha viya 『『santā』』ti bahuvacanaṃ vattabbaṃ. Ayaṃ nīti sādhukaṃ manasi kātabbā. Idañhi mandabuddhīnaṃ sammohaṭṭhānaṃ. Ayampi panettha saṅgaho veditabbo –

『『Tiliṅgatthe ca ekatthe, bavhatthepi ca dissati;

Sattamyanto satisaddo, vipallāse bahumhi so』』ti.

Idāni mahantasaddassa nāmikapadamālā vuccate –

Mahaṃ, mahā, mahanto, mahantā. Mahantaṃ, mahante. Mahatā, mahantena, mahantehi, mahantebhi. Mahato, mahantassa, mahantānaṃ, mahataṃ. Mahatā, mahantā, mahantasmā, mahantamhā, mahantehi, mahantebhi. Mahato, mahantassa, mahantānaṃ, mahataṃ. Mahati, mahante, mahantasmiṃ, mahantamhi, mahantesu. Bho maha, bho mahā, bhavanto mahantoti ayamamhākaṃ ruci.

Ettha 『『mahanto, mahantā. Mahantaṃ, mahante. Mahantenā』』ti purisanayopi labbhati, tasmā 『『bho mahanta, bhavanto mahantā』』ti ālapanapadāni yojetabbāni. Napuṃsakaliṅge vattabbe 『『mahantaṃ, mahantānī』』ti cittanayopi labbhati. Itthiliṅge vattabbe 『『mahatī, mahatī, mahatiyo. Mahatiṃ, mahatī, mahatiyo. Mahatiyā, mahatīhi mahatībhī』』ti itthinayopi labbhati. 『『Mahatiyā ca yakkhasenāyā』』tiādīnettha nidassanapadāni. Aparopi 『『mahantā, mahantā, mahantāyo. Mahanta』』nti kaññānayopi labbhati, 『『mahantā nidhikumbhiyo』』tiādīnettha nidassanapadāni. Kaccāyane pana 『『mahantī』』iti padaṃ diṭṭhaṃ. Taṃ 『『guṇavantī, kulavantī』』iccādīni viya pāḷiyaṃ appasiddhattā vīmaṃsitabbaṃ.

Nanu bho yasmā sāsanepi 『『gacchantī, carantī』』tiādīni ca 『『iddhimantī』』ti ca padaṃ dissati, tasmā 『『mahantī, guṇavantī』』tiādīnipi bhavitabbanti? Na bhavitabbaṃ tathārūpassa nayassa vasena aggahetabbattā, 『『mahatī, guṇavatī』』iccādinayasseva dassanato ca. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca 『『seyyathāpi nāma mahatī naṅgalasīsā, itthī siyā rūpavatī, sā ca sīlavatī siyā. Satimatī cakkhumatī. Iddhimatī pattimatī』』ti ca 『『mahatiṃ senaṃ disvā mahosadhasenā mandā, ayaṃ ativiya mahatī senā dissatī』』ti ca ādīni payogāni dissanti, na 『『mahantī, rūpavantī』』iccādīni.

這段巴利文的完整中文翻譯如下: 現在我們爲了使聽眾在用例中不生混淆,來說明"santo, santā"這兩個詞的用法確定。即是說,當想要以複數形式表達"善人們"或"智者們"的意思時,應當使用與"santo danto"(寂靜調伏)這樣單數形式相似的複數形式"santo"。當想要以單數形式表達"存在的"意思時,應當使用單數形式"santo"。當想要以複數形式表達"存在的"意思時,應當使用如"santo sappurisā"(善人們)、"santo saṃvijjamānā"(存在的)這樣的複數形式"santo"或"santā"。當想要以單數形式表達"疲倦的"或"相同的"或"寂靜的"或"滅盡的"意思時,應當使用如"santo sappurisā"這樣複數形式相似的單數形式"santo"。而當想要以複數形式表達同樣的意思時,應當如"傷足的人們,誰將抓住他們的手"這句中那樣使用複數形式"santā"。這個規則應當很好地記住。因為這是愚鈍者容易混淆的地方。這裡還應當知道這個總結: "處格詞尾sati字,見於三性單複數; 語言變化多數時,此詞使用需謹慎。" 現在說明"mahanta"(大)一詞的名詞變化表: Mahaṃ, mahā, mahanto, mahantā. Mahantaṃ, mahante. Mahatā, mahantena, mahantehi, mahantebhi. Mahato, mahantassa, mahantānaṃ, mahataṃ. Mahatā, mahantā, mahantasmā, mahantamhā, mahantehi, mahantebhi. Mahato, mahantassa, mahantānaṃ, mahataṃ. Mahati, mahante, mahantasmiṃ, mahantamhi, mahantesu. Bho maha, bho mahā, bhavanto mahanto - 這是我們的意見。 這裡也可以按照"purisa"(男子)的方式得到"mahanto, mahantā. Mahantaṃ, mahante. Mahantena"等形式,所以應當組織呼格形式"bho mahanta, bhavanto mahantā"。在要用中性時,也可以按照"citta"(心)的方式得到"mahantaṃ, mahantānī"等形式。在要用陰性時,也可以按照"itthī"(女)的方式得到"mahatī, mahatī, mahatiyo. Mahatiṃ, mahatī, mahatiyo. Mahatiyā, mahatīhi mahatībhī"等形式。這裡的例證是"以及大夜叉軍"等句。另外也可以按照"kaññā"(少女)的方式得到"mahantā, mahantā, mahantāyo. Mahanta"等形式,這裡的例證是"大寶瓶們"等句。但在《迦旃延論》中見到"mahantī"這個詞。這個詞因為在聖典中很少見,如同"guṇavantī, kulavantī"(具德的、有家世的)等詞一樣,應當仔細考察。 難道不是因為在教法中也見到"gacchantī, carantī"(去的、行的)等詞和"iddhimantī"(具神通的)這個詞,所以"mahantī, guṇavantī"等詞也應當存在嗎?不應當存在,因為不應當按照那樣的規則來理解,而且只見到"mahatī, guṇavatī"等這樣的規則。因此在聖典和註釋書中見到"就像大犁頭"、"女人若有美貌,她應當有戒德。具念具眼。具神通具證"和"見到大軍隊后小慧軍弱,這個極大的軍隊可見"等用例,而不見"mahantī, rūpavantī"等用例。

Keci pana 『『mahāiti saddo byāse na labbhati, samāseyeva labbhati 『mahāpuriso』ti ettha viyā』』ti vadanti, taṃ na gahetabbaṃ. 『『Mahā te upāsaka pariccāgo. Mahā vatāyaṃ bhante bhūmicālo. Ghoso ca vipulo mahā. Bārāṇasirajjaṃ nāma mahā. Senā sādissate mahā』』ti payogadassanato. Evaṃ byāsepi labbhatīti veditabbaṃ, tasmā 『『mahaṃ, mahā, mahanto, mahantā. Bho mahanta, bhavanto mahantā』』ti pulliṅge, 『『mahantaṃ, mahā, mahantāni. Bho mahanta, bhavanto mahantānī』』ti napuṃsakaliṅge, 『『mahantā, mahā, mahantā, mahantāyo. Bhoti mahante, bhotiyo mahantā, mahantāyo』』ti itthiliṅge sabbaṃ sampuṇṇaṃ yojetabbaṃ. Samāse pana 『『mahāsatto mahāupāsako mahāupāsikā mahabbalo mahāvanaṃ mahaggataṃ mahapphalaṃ mahabbhaya』』ntiādīni rūpāni bhavanti, taddhite 『『mahattano mahattaṃ mahantattaṃ mahantatā』』ti rūpāni bhavanti. Gacchantasaddassa pana 『『gacchanto gacchantā』』ti rūpāni vatvā sesāni mahantasadde vuttanayena vitthāretvā nāmikapadamālā veditabbā. Tathā 『『gacchanto, gacchantā』』ti purisanayo ca 『『gacchantaṃ, gacchantānī』』ti cittanayo ca 『『gacchantī, gacchantī, gacchantiyo』』ti itthinayo ca gahetabbo. Evaṃ liṅgattayavasena 『『caraṃ caranto carantaṃ carantī, dadaṃ dadanto dadantaṃ dadantī』』tiādīnaṃ anekapadasahassānaṃ nāmikapadamālā vitthāretabbā.

Ye panācariyā 『『gacchanto』』tiādīnaṃ paccattālapanabahuvacanattañca 『『gacchaṃ』』iccādīnaṃ ālapanekavacanattañca icchanti, te samamhehi payogo sāsane na diṭṭho nayavasenāgahetabbattā. Tasmā tāni ettha na vadāma. Ayaṃ pana viseso diṭṭho. Seyyathidaṃ?

『『Gacchaṃ vidhama』』miccādi-padāni munisāsane;

Katthacākhyātikā honti, katthaci pana nāmikā.

『『Tassāhaṃ santike gacchaṃ,

So me satthā bhavissati;

Vidhamaṃ deva te raṭṭhaṃ,

Putto vessantaro tava.

Adhammaṃ sārathi kayirā, mañce tvaṃ nikkhanaṃ vane』』;

Iccevamādayo ñeyyā, payogā ettha dhīmatā.

『『Gacchissāmi vidhamī』』ti-ādinā jinasāsane;

Nānākālapurisānaṃ, vasenatthaṃ vade vidū.

Nāmatte pana 『『gacchanto, vidhamanto』』tiādinā;

『『Gaccha』』miccevamādīna-matthamatthavidū vade.

這段巴利文的完整中文翻譯如下: 有些人說"mahā(大)這個詞在獨立使用時不可得,只能在複合詞中得到,如'mahāpuriso'(大人)中那樣",這個說法不應接受。因為見到"優婆塞啊,你的舍離是大的"、"大德啊,這確實是大地震"、"聲音宏大"、"波羅奈王國確實是大的"、"軍隊顯現為大的"等用例。應當知道這樣在獨立使用時也可得到,所以在陽性中應當完整地組織"mahaṃ, mahā, mahanto, mahantā. Bho mahanta, bhavanto mahantā",在中性中"mahantaṃ, mahā, mahantāni. Bho mahanta, bhavanto mahantānī",在陰性中"mahantā, mahā, mahantā, mahantāyo. Bhoti mahante, bhotiyo mahantā, mahantāyo"。而在複合詞中有"mahāsatto(大士)、mahāupāsako(大優婆塞)、mahāupāsikā(大優婆夷)、mahabbalo(大力)、mahāvanaṃ(大林)、mahaggataṃ(廣大)、mahapphalaṃ(大果)、mahabbhaya(大怖)"等形式,在接尾詞中有"mahattano、mahattaṃ、mahantattaṃ、mahantatā"(偉大性)等形式。 而"gacchanta"(去)這個詞,說了"gacchanto gacchantā"等形式后,其餘的應當按照在"mahanta"詞中所說的方式展開而知道名詞變化表。同樣地,應當接受"gacchanto, gacchantā"這樣的男性變化方式、"gacchantaṃ, gacchantānī"這樣的中性變化方式、"gacchantī, gacchantī, gacchantiyo"這樣的陰性變化方式。這樣按照三性應當展開"caraṃ caranto carantaṃ carantī(行), dadaṃ dadanto dadantaṃ dadantī(給)"等數千詞的名詞變化表。 而那些論師主張"gacchanto"等詞有主格和呼格複數的意思,"gacchaṃ"等詞有呼格單數的意思,我們沒有在教法中見到這樣的用例,所以不應按照這個規則接受。因此我們這裡不說這些。但是見到這樣的區別。即是: "去"、"毀滅"等詞,在牟尼教法中, 有時作動詞用,有時作名詞用。 "我去到他的面前, 他將成為我的導師; 天神啊,你的國土毀滅, 你的兒子韋山達羅。 車伕會做非法事,你在林中挖掘床榻"; 智者應當知道,這裡諸如此類用例。 智者說在佛教中,"我將去"、"他毀滅"等, 是按照不同時態、人稱的意思來說的。 而在名詞意義中,智者說"去著的"、"毀滅著的"等, 是按照"去"等詞的意思來說的。

Idāni samagatikattepi 『『jānaṃ, passa』』ntiādīnaṃ liṅgavibhattivacanantaravasena yo viseso dissati, taṃ vadāma. Tathā hi 『『sā jānaṃyeva āha na jānāmīti, passaṃyeva āha na passāmī』』ti evamādīsu jānaṃ passaṃ saddānaṃ 『『jānantī passantī』』ti liṅgantaravasena parivattanaṃ bhavatīti daṭṭhabbaṃ. Iminā 『『gacchaṃ』』iti saddassapi yathāpayogaṃ 『『gacchantī』』ti itthiyā kathanattho labbhati tehi samānagatikattā, na 『『gacchanto』』ti saddassa 『『gacchantī』』ti itthiyā kathanattho labbhati tehi asamānagatikattāti kāraṇaṃ dassitaṃ hoti. 『『Api nu tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā』』ti ettha 『『jānantā passantā』』ti vacanantaravasena parivattanaṃ bhavatīti daṭṭhabbaṃ. Iminā pana 『『gacchaṃ』』iti saddassapi yathāpayogaṃ 『『gacchantā』』ti bahuvacanattho labbhati tehi samānagatikattā, na 『『gacchante』』ti saddassa 『『gacchantā』』ti bahuvacanattho labbhati tehi asamānagatikattāti kāraṇaṃ dassitaṃ hoti. Esa nayo uttaratrāpi. 『『Bharanti mātāpitaro, pubbe katamanussara』』nti ettha anussaraṃsaddassa 『『anussarantā』』ti vacanantaravasena parivattanaṃ bhavati. 『『Saddhammo garukātabbo, saraṃ buddhāna sāsana』』nti ettha saraṃsaddassa sarantenāti vibhattantaravasena parivattanaṃ bhavati. 『『Phusaṃ bhūtāni saṇṭhānaṃ, manasā gaṇhato yathā』』ti ettha phusaṃsaddassapi 『『phusantassā』』ti vibhattantaravasena parivattanaṃ bhavati. Tathā 『『yācaṃ adadamappiyo』』ti etthāpi yācaṃsaddassa 『『yācantassā』』ti vibhattantaravasena parivattanaṃ bhavati. Yācanti vā yācitabbaṃ dhanaṃ, iminā nayena nānappakārato parivattanaṃ veditabbaṃ. Iti 『『bhavaṃkara』』ntiādīnaṃ visadisapadamālā ca 『『gacchaṃ, cara』』ntiādīnaṃ sadisapadamālā ca 『『jānaṃ, passa』』ntiādīnaṃ liṅgavibhattivacanantaravasena katthaci parivattananti ayaṃ tividhopi ākāro ākhyātikapadatthavibhāvanāya saddhiṃ kathito pāvacanavare sotūnaṃ saddesvatthesu ca visāradabuddhipaṭilābhatthaṃ. Sabbametañhi sandhāya imā gāthā vuttā –

『『Bhavaṃ karaṃ arahaṃ saṃ, mahaṃ』』iti padāni tu;

Visadisāni sambhonti, aññamaññanti lakkhaye.

『『Gacchaṃ caraṃ dadaṃ tiṭṭhaṃ, cintayaṃ bhāvayaṃ vadaṃ;

Jānaṃ passa』』ntiādīni, samānāni bhavanti hi.

Tatra 『『jāna』』ntiādīnaṃ, katthaci parivattanaṃ;

Liṅgavibhattivacana-ntarato pana dissatīti.

Apica ayaṃ sabbesampi niggahītantapulliṅgānaṃ pakati, yadidaṃ dvīsu liṅgesu chasu vibhattīsu terasasu vacanesu aññataraliṅgavibhattivacanavasena parivattanaṃ. Ayampi panettha nīti veditabbā.

『『Gacchaṃ cara』』ntiādīni, vippakatavaco siyuṃ;

『『Gacchamāno caramāno』』, iccādīni padāni ca.

『『Mahaṃ bhava』』nti etāni, vippakatavacopi ca;

Avippakatavaco ca, siyuṃ atthānurūpato.

『『Arahaṃ sa』』nti etāni, vinimuttāni sabbathā;

Ākāraṃ tividhampetaṃ, kare citte sumedhasoti.

Savinicchayoyaṃ niggahītantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ākārantatāpakatikaṃ niggahītantapulliṅgaṃ niṭṭhitaṃ.

Idāni dhanabhūtiiccetassa pakatirūpassa aññesañca taṃsadisānaṃ nāmikapadamālāvibhāgaṃ vakkhāmi pubbācariyamataṃ purecaraṃ katvā.

這段巴利文的完整中文翻譯如下: 現在雖然處於相同類別,我們來說明"jānaṃ(知道), passa(看)"等詞在性、格、數變化方面所見的區別。即是說,在"她明知卻說'我不知道',明見卻說'我不見'"等句中,應當理解"jānaṃ passaṃ"這些詞按照性的變化轉變為"jānantī passantī"。由此顯示了理由:因為與這些詞屬於相同類別,所以"gacchaṃ"這個詞也可以根據用法得到表示女性說話的"gacchantī"的意思,而"gacchanto"這個詞因為與這些詞不屬於相同類別,所以不能得到表示女性說話的"gacchantī"的意思。在"具壽們,你們是否知見而住于絕對快樂的世界?"這句中,應當理解"jānaṃ passaṃ"按照數的變化轉變為"jānantā passantā"。由此顯示了理由:因為與這些詞屬於相同類別,所以"gacchaṃ"這個詞也可以根據用法得到複數"gacchantā"的意思,而"gacchante"這個詞因為與這些詞不屬於相同類別,所以不能得到複數"gacchantā"的意思。這個規則在後文也是如此。 在"贍養父母,憶念往昔所作"這句中,"anussaraṃ"(憶念)這個詞按照數的變化轉變為"anussarantā"。在"應尊重正法,憶念佛陀教法"這句中,"saraṃ"(憶念)這個詞按照格的變化轉變為"sarantena"。在"當意識把握時,觸及諸存在的形態"這句中,"phusaṃ"(觸)這個詞也按照格的變化轉變為"phusantassa"。同樣在"不給予乞求者則不可愛"這句中,"yācaṃ"(乞求)這個詞也按照格的變化轉變為"yācantassa"。或者"yācaṃ"是指應當乞求的財物,應當按照這個方式理解各種變化。 這樣,"bhavaṃkara"(有作者)等詞的不同變化表、"gacchaṃ, cara"(去、行)等詞的相同變化表、"jānaṃ, passa"(知、見)等詞在性、格、數方面的某些變化,這三種形式都是與動詞意義的解說一起在殊勝教法中爲了使聽眾在聲音和意義上獲得清晰理解而說的。這一切都是針對這些而說的偈頌: "有"、"作"、"應"、"自"、"大"等詞, 互異各不同,應如此標記。 "去"、"行"、"給"、"立"、"思"、"修"、"說", "知"、"見"等諸詞,實為相同類。 其中"知"等詞,某處有變化, 從性格數等,方面可見之。 而且這是所有以鼻音結尾的陽性詞的基本形式,即是在兩種性、六種格、十三種數中,按照某一種性、格、數而變化。這裡還應當知道這個規則: "去"、"行"等諸詞,應是未完成語, "正在去"、"正在行",等詞亦如是。 "大"、"有"等詞類,或為未完成語, 或非未完成語,隨義而安立。 "應"、"自"等詞類,完全得解脫, 智者於心中,應作三分別。 這是對以鼻音結尾的陽性詞的基本形式的名詞變化分類的確定說明。 以"ā"結尾為基本形式的以鼻音結尾的陽性詞完畢。 現在我將依循前代論師的見解,說明"dhanabhūti"(財富生起)等詞的基本形式和其他類似詞的名詞變化分類。

Aggi, aggī, aggayo. Aggiṃ, aggī, aggayo. Agginā, aggīhi, aggībhi. Aggissa, aggino, aggīnaṃ. Agginā, aggīhi, aggībhi. Aggissa, aggino, aggīnaṃ. Aggismiṃ, aggimhi, aggīsu. Bho aggi, bho aggī, bhavanto aggayo. Yamakamahātheramataṃ.

Ettha kiñcāpi nissakkavacanaṭṭhāne 『『aggismā, aggimhā』』ti imāni nāgatāni, tathāpi tattha tattha taṃsadisappayogadassanato gahetabbāni. 『『Agginā, aggismā, aggimhā』』ti kamo ca veditabbo.

Dhanabhūti, dhanabhūtī, dhanabhūtayo. Dhanabhūtiṃ, dhanabhūtī, dhanabhūtayo. Dhanabhūtinā, dhanabhūtīhi, dhanabhūtībhi. Dhanabhūtissa, dhanabhūtino, dhanabhūtīnaṃ. Dhanabhūtinā, dhanabhūtismā, dhanabhūtimhā, dhanabhūtīhi, dhanabhūtībhi. Dhanabhūtissa, dhanabhūtino, dhanabhūtīnaṃ. Dhanabhūtismiṃ, dhanabhūtimhi, dhanabhūtīsu. Bho dhanabhūti, bho dhanabhūtī, bhavanto dhanabhūtayo.

Siribhūti sotthibhūti, suvatthibhūti aggini;

Gini joti dadhi pāṇi, isi sandhi muni maṇi.

Byādhi gaṇṭhi ravi muṭṭhi, kavi giri kapi nidhi;

Kucchi vatthi vidhi sāli, vīhi rāsi ahi masi.

Sāti kesi kimi bondi, bodhi dīpi pati hari;

Ari dhani timi kali, sārathyudadhi añjali,

Adhipati narapati, asi ñāti nirūpadhi;

Samādhi jaladhiccādī, dhanabhūtisamā matā.

Atha vā etesu adhipatisaddassa 『『adhipatiyā sattā』』ti pāḷidassanato 『『adhipatiyā』』ti sattamīrūpampi icchitabbaṃ. Apica 『『asāre sāramatino』』ti pāḷiyaṃ ikārantasamāsapadato yovacanassa noādesadassanato kvaci adhipatiiccādīnaṃ ikārantasamāsapadānaṃ 『『adhipatino』』tiādināpi paccattopayogarūpāni icchitabbāni īkārantānaṃ daṇḍīsaddādīnaṃ 『『daṇḍino』』tiādīni paccattopayogasampadānasāmivacanarūpāni viya. Gahapatijānipatisaddādīnaṃ pana samāsapadānampi evarūpāni paccattopayogarūpāni na icchitabbāni 『『gahapatayo jānipatayo』』tiādinā nayena yathāpāvacanaṃ gahetabbarūpattā. Isi munisaddānaṃ panālapanaṭṭhāne 『『ise, muse』』ti rūpantarampi gahetabbaṃ 『『putto uppajjataṃ ise. Paṭiggaṇha mahāmune』』ti dassanato.

Ye panettha amhehi aggini ginisaddā vuttā, tatreke evaṃ vadanti 『『agginisaddo paccattekavacanabhāveyeva labbhati, na paccattabahuvacanabhāve upayogabhāvādīsu vā』』ti. Keci pana 『『pāḷiyaṃ agginisaddo nāma natthi, ginisaddoyeva atthī』』ti vadanti. Keci 『『ginisaddo nāma natthi, agginisaddoyevatthī』』ti vadanti. Sabbametaṃ na yujjati aggini ginisaddānamupalabbhanato, sabbāsupi vibhattīsu dvīsu vacanesu yojetabbatādassanato ca. Tathā hi suttanipāte kokālikasutte –

『『Na hi vaggu vadanti vadantā,

Nābhijavanti na tāṇamupenti;

Aṅgāre santhate senti,

Agginiṃ sampajjalitaṃ pavisantī』』ti

Imasmiṃ padese 『『aggini』』nti upayogavacanaṃ dissati. Tenāha aṭṭhakathācariyo 『『agginiṃ sampajjalitanti samantatojālaṃ sabbadisāsu ca sampajjalitamaggi』』nti. Tatreva ca suttanipāte kokālikasutte –

『『Atha lohamayaṃ pana kumbhiṃ,

Agginisañjalitaṃ pavisanti;

Paccanti hi tāsu cirarattaṃ,

Agginisamāsu samuplavāte』』ti

Imasmiṃ padese samāsavisayattā agginisañjalitanti agginīhi sañjalitanti attho labbhati, tathā agginisamāsūti agginīhi sadisāsūti atthopi. Evaṃ samāsavidhānamukhena 『『agginīhī』』ti karaṇavacanampi dissati.

這段巴利文的完整中文翻譯如下: 火,兩火,諸火。火(賓格),兩火,諸火。以火,以諸火,以諸火。火的,火的,諸火的。從火,從諸火,從諸火。火的,火的,諸火的。在火中,在火中,在諸火中。火啊,兩火啊,諸火啊。這是雙論大長老的見解。 雖然在從格語位置沒有出現"aggismā, aggimhā"這些詞形,但是因為在各處見到類似的用例,所以應當接受。並且應當知道"agginā, aggismā, aggimhā"這樣的次序。 財富生起,兩財富生起,諸財富生起。財富生起(賓格),兩財富生起,諸財富生起。以財富生起,以諸財富生起,以諸財富生起。財富生起的,財富生起的,諸財富生起的。從財富生起,從財富生起,從財富生起,從諸財富生起,從諸財富生起。財富生起的,財富生起的,諸財富生起的。在財富生起中,在財富生起中,在諸財富生起中。財富生起啊,兩財富生起啊,諸財富生起啊。 吉祥生起、安樂生起、安穩生起、火、 火、光、酪、手、仙人、連結、牟尼、寶石、 病、結、太陽、拳、詩人、山、猿猴、寶藏、 腹、陰、規則、稻、谷、堆、蛇、墨、 善慧、發、蟲、奴僕、菩提、豹、主、天神、 敵人、富者、鯨魚、兇暴、車伕、海、合掌、 主宰、人主、劍、親屬、無依、 定、大海等,認為與財富生起相同。 或者在這些詞中,因為見到經文"依主宰而存在的",所以"adhipatiyā"這個處格形式也應當接受。而且因為在"于無實質中認為有實質"這句經文中,見到以"i"結尾的複合詞的主格複數變為"no",所以有時"adhipati"等以"i"結尾的複合詞的主格和賓格形式也應當接受"adhipatino"等形式,就像以"ī"結尾的"daṇḍī"(持杖者)等詞有"daṇḍino"等主格、賓格、與格、屬格形式那樣。但是"gahapati"(居士)、"jānipati"(妻子之主)等複合詞即使是複合詞也不應當接受這樣的主格賓格形式,因為應當按照"gahapatayo jānipatayo"等方式依照教法接受詞形。而"isi"(仙人)和"muni"(牟尼)這兩個詞在呼格處也應當接受"ise, mune"這樣的另一種形式,因為見到"愿子生起,仙人啊"、"請接受,大牟尼啊"等用例。 關於我們在這裡說的"aggini, gini"(火)這兩個詞,有些人這樣說:"aggini這個詞只在主格單數形式中得到,不在主格複數形式或賓格等形式中得到。"有些人說:"在聖典中沒有aggini這個詞,只有gini這個詞。"有些人說:"沒有gini這個詞,只有aggini這個詞。"這一切都不合理,因為可以發現"aggini, gini"這兩個詞,而且顯示在所有格位和兩種數中都可以使用。即是說在《經集》的《俱迦利經》中: "說話者說不悅耳, 不得勝利不得護; 躺臥散佈的炭上, 進入燃燒的火中。" 在這段中見到"aggini"的賓格形式。因此註釋師說:"進入燃燒的火,即是四面八方都在燃燒的火。"同樣在《經集》的《俱迦利經》中: "然後他們進入, 被火燃燒的銅鍋; 在其中長夜煮, 被火一樣的浪捲。" 在這段中因為是在複合詞範圍內,"agginisañjalitaṃ"(被火燃燒的)的意思是"被諸火燃燒的",同樣"agginisamāsu"(如火的)的意思是"與諸火相似的"。這樣通過複合詞規則也可見"agginīhi"這樣的工具格形式。

Ginisaddopi ca pāḷiyaṃ dissati. Tathā hi 『『tameva kaṭṭhaṃ dahati, yasmā so jāyate ginī』』ti cūḷabodhicariyāyaṃ ginisaddo diṭṭho. Keci panettha sandhivasena akāralopaṃ saññogādissa ca gakārassa lopaṃ vadanti, tampi na yujjati tassā pāḷiyā aṭṭhakathāyaṃ 『『yasmāti yato kaṭṭhā. Ginīti aggī』』ti evaṃ ginisaddassa ulliṅgetvā vacanato. Tathā 『『channā kuṭi āhito ginī』』ti imassa dhaniyasuttassa aṭṭhakathāyaṃ 『『āhitoti ābhato jālito vā. Ginīti aggī』』ti vacanato, tatheva ca 『『mahāgini pajjalito, anāhāropasammatī』』ti imissā theragāthāya saṃvaṇṇanāyaṃ 『『ginīti aggī』』ti vacanato. Yadi hi ginisaddo visuṃ na siyā, aṭṭhakathācariyā 『『jāyate ginī』』tiādīni 『『jāyate agginī』』tiādinā padacchedavasena atthaṃ vadeyyuṃ. Yasmā evaṃ na vadiṃsu, 『『ginīti aggī』』ti pana vadiṃsu, tena ñāyati 『『ginisaddopi visuṃ atthī』』ti. Ye 『『ginisaddo natthī』』ti vadanti, tesaṃ vacanaṃ na gahetabbameva sāsane ginisaddassupalabbhanato. Suttanipātaṭṭhakathāyañhi 『『channā kuṭi āhito ginī』』ti pāṭhassa saṃvaṇṇanāyameva 『『tesu ṭhānesu aggini 『ginī』ti vohariyatī』』ti tassa abhidhānantaraṃ vuttaṃ, tasmā mayamettha gāthāracanaṃ karissāma –

Videharaṭṭhamajjhamhi, yaṃ taṃ nāmena vissutaṃ;

Raṭṭhaṃ pabbataraṭṭhanti, dassaneyyaṃ manoramaṃ.

Dhammakoṇḍavhayaṃ tattha, nagaraṃ atthi sobhanaṃ;

Tamhi ṭhāne manussānaṃ, bhāsā eva giniccayaṃ.

『『Gini ginī ginayo』』ti-ādinā pavade vidū;

Padamālaṃ yathā aggi-saddasseva sumedhaso.

Iti alābu lābusaddā viya aggini ginisaddāpi bhagavato pācane dissantīti veditabbā. Yathā pana agginisaddassa sabbāsu vibhattīsu dvīsu vacanesu yojetabbatā siddhā, tathā ginisaddassapi siddhāva hoti. Tasmātra –

Aggini , agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā, agginīhi, agginībhi. Agginissa, agginīnaṃ. Aggininā, agginismā, agginimhā, agginīhi, agginībhi. Agginissa, agginīnaṃ. Agginismiṃ, agginimhi, agginīsu. Bho aggini, bhavanto agginī, bhavanto agginayo.

『『Gini, ginī, ginayo. Giniṃ, ginī, ginayo, gininā』』ti sabbaṃ yojetabbaṃ. Iti pāḷinayānusārena aggini ginisaddānaṃ nāmikapadamālā yojitā. Atha vā yathā sakkaṭabhāsāyaṃ satva paddhasvāminīti saññogavasena vuttānaṃ saddānaṃ māgadhabhāsaṃ patvā sattavapadumasuvāminīti nissaññogavasena uccāritā pāḷi dissati 『『tvañca uttamasattavo』』tiādinā, tathā sakkaṭabhāsāyaṃ agnīti saññogavasena vuttassa māgadhabhāsaṃ patvā 『『agginī』』ti saññoganakāravasena uccāritā pāḷi dissati 『『agginiṃ sampajjalitaṃ pavisantī』』tiādikā. Yathā ca veyyākaraṇehi sakkaṭabhāsābhūto agnisaddo sabbāsu vibhattīsu tīsu vacanesu yojiyati, tathā māgadhabhāsābhūto agginisaddopi sabbāsu vibhattīsu dvīsu vacanesu yojetabbova hoti, tasmā so idhamhehi yojiyati, ginisaddopi agginisaddena samānatthattā, īsakañca sarūpattā tatheva yojiyatīti daṭṭhabbaṃ.

這段巴利文的完整中文翻譯如下: "gini"(火)這個詞也在聖典中可見。即是說在《小菩提行》中見到"它燒那同一塊木頭,從那裡火生起"這句中的"gini"詞。有些人在這裡說是由於連音而脫落"a"音,複合詞開頭的"g"音也脫落,但這也不合理,因為在那段經文的註釋中說"'yasmā'是'從木頭','ginī'是'火'",這樣列舉了"gini"詞。同樣因為在《陀尼耶經》"茅屋已覆蓋,火已生起"這句的註釋中說"'āhito'是'帶來的'或'燃燒的','ginī'是'火'",同樣在《長老偈》"大火已燃燒,無食則寂滅"這句的解釋中說"'ginī'是'火'"。因為如果"gini"詞不是獨立存在的,註釋師們就會按照詞的分析說"jāyate agginī"等來解釋"jāyate ginī"等句。因為他們沒有這樣說,而是說"'ginī'是'火'",由此可知"gini"詞也是獨立存在的。那些說"沒有gini詞"的人的話不應接受,因為在教法中可以發現"gini"詞。因為在《經集註》中對"茅屋已覆蓋,火已生起"這句的解釋中就說"在那些地方'火'被稱為'ginī'",這樣說了它的另一種稱呼,所以我們在這裡要作偈頌: 毗提訶國中央(現今比哈爾邦),以其名聲聞; 山國美麗好,值得人觀賞。 其中有美城,名為法孔荼; 在那地方人,語言即說火。 智者如火詞,應說"火火火"; 依此變化表,如是當宣說。 這樣應當知道,就像"alābu, lābu"(葫蘆)這兩個詞一樣,"aggini, gini"(火)這兩個詞也見於世尊的教法中。而且就像"aggini"詞在所有格位和兩種數中使用的合理性已經成立那樣,"gini"詞的合理性也同樣成立。所以在這裡: 火,兩火,諸火。火(賓格),兩火,諸火。以火,以諸火,以諸火。火的,諸火的。從火,從火,從火,以諸火,以諸火。火的,諸火的。在火中,在火中,在諸火中。火啊,兩火啊,諸火啊。 "火,兩火,諸火。火(賓格),兩火,諸火,以火"等一切都應當這樣變化。這樣按照聖典的規則組織了"aggini, gini"這兩個詞的名詞變化表。或者,就像在梵語中以複合音說的"satva, paddhasvāminī"等詞,到了摩揭陀語就見到以非複合音發音的"sattava, padumasuvāminī"等經文,如"你是最上眾生"等,同樣在梵語中以複合音說的"agnī",到了摩揭陀語就見到以複合音和"n"音發音的"agginī"等經文,如"進入燃燒的火"等。而且就像文法學家們把梵語的"agni"詞在所有格位和三種數中變化那樣,摩揭陀語的"aggini"詞也應當在所有格位和兩種數中變化,所以我們在這裡這樣變化它,而"gini"詞因為與"aggini"詞同義,且形式略有相似,也應當如此變化,應當這樣理解。

Ettha siyā – yadi agginisaddo sabbesu vibhattivacanesu yojetabbo, atha kasmā kaccāyane 『『aggissinī』』ti lakkhaṇena simhi pare aggisaddantassa iniādeso dassitoti? Saccaṃ, yathā navakkhattuṃ ṭhapetvā katekasesassa dasasaddassa yovacanamhi navādesaṃ katvā yovacanassa utiādesaṃ kasmā 『『navutī』』ti rūpe nipphanne puna 『『navutī』』ti pakatiṃ ṭhapetvā tato naṃvacanaṃ katvā 『『navutīna』』nti rūpaṃ nipphāditaṃ . Itthiliṅge pana nādiekavacanāni katvā tesaṃ yāādesaṃ katvā 『『navutiyā』』ti rūpaṃ nipphāditaṃ. Tathā hi 『『channavutīnaṃ pāsaṇḍānaṃ dhammānaṃ pavaraṃ yadidaṃ sugatavinayaṃ navutiyā haṃsasahassehi parivuto』』tiādīni payogāni dissanti. Tathā simhi aggisaddantassa iniādesakaraṇavasena 『『agginī』』ti rūpe nipphannepi puna 『『agginī』』ti pakatiṃ ṭhapetvā tato yoaṃnādayo vibhattiyo katvā 『『aggini, agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā』』tiādīni kathaṃ na nipphajjissantīti sanniṭṭhānaṃ kātabbaṃ.

Savinicchayoyaṃ ikārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ikārantatāpakatikaṃ ikārantapulliṅgaṃ niṭṭhitaṃ.

Idāni bhāvī iccetassa pakatirūpassa aññesañca taṃsadisānaṃ nāmikapadamālāvibhāgaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā.

Daṇḍī, daṇḍī, daṇḍino. Daṇḍiṃ, daṇḍī, daṇḍino. Daṇḍinā, daṇḍīhi, daṇḍībhi. Daṇḍissa, daṇḍino, daṇḍīnaṃ. Daṇḍinā, daṇḍīhi, daṇḍībhi. Daṇḍissa, daṇḍino, daṇḍīnaṃ. Daṇḍismiṃ, daṇḍimhi, daṇḍīsu. Bho daṇḍi, bho daṇḍī, bhavanto daṇḍino. Yamakamahātheramataṃ.

Ettha kiñcāpi 『『daṇḍina』』nti upayogekavacanañca 『『daṇḍismā, daṇḍimhā』』ti nissakkavacanañca 『『daṇḍinī』』ti bhummekavacanañca nāgataṃ, tathāpi tattha tattha taṃsadisassa payogassa dassanato gahetabbameva.

『『Bhaṇa samma anuññāto, atthaṃ dhammañca kevalaṃ;

Santi hi daharā pakkhī, paññavanto jutindharā』』ti

Pāḷiyaṃ 『『pakkhī』』iti paccattabahuvacanassa dassanato pana 『『daṇḍī』』iti paccattopayogabahuvacanāni vuttānīti daṭṭhabbaṃ.

Bhāvī, bhāvī, bhāvino. Bhāviṃ, bhāvinaṃ, bhāvī, bhāvino. Bhāvinā, bhāvīhi, bhāvībhi. Bhāvissa, bhāvino, bhāvīnaṃ. Bhāvinā, bhāvismā, bhāvimhā, bhāvīhi, bhāvībhi. Bhāvissa, bhāvino, bhāvīnaṃ. (Bhāvini) bhāvismiṃ, bhāvimhi, bhāvīsu. Bho bhāvi, bho bhāvī, bhavanto bhāvino.

Evaṃ vibhāvī sambhāvī, paribhāvī dhajī gaṇī;

Sukhī rogī sasī kuṭṭhī, makuṭī kusalī balī.

Jaṭī yogī karī yānī, tomarī musalī phalī;

Dantī mantī sudhī medhī, bhāgī bhogī nakhī sikhī.

Dhammī saṅghī ñāṇī atthī, hatthī cakkhī pakkhī dāṭhī;

Raṭṭhī chattī mālī cammī, cārī cāgī kāmī sāmī.

Mallakārī pāpakārī, sattughātī dīghajīvī;

Dhammavādī sīhanādī, bhūmisāyī sīghayāyī.

Vajjadassī ca pāṇī ca, yasassiccādayopi ca;

Etesaṃ koci bhedo tu, ekadesena vuccate.

Īkārantapulliṅgapadesu hi 『『vajjadassī, pāṇī』』iccevamādīnaṃ upayogabhummavacanaṭṭhāne 『『vajjadassinaṃ, pāṇine』』tiādīnipi rūpāni bhavanti. Ettha ca –

『『Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Evaṃ jarā ca maccu ca, adhivattanti pāṇine.

Samupagacchati sasini gaganatalaṃ.

Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Ucchinno saha raṭṭhena, majjhāraññaṃ tadā ahu.

這段巴利文的完整中文翻譯如下: 這裡可能有疑問:如果"aggini"(火)這個詞在所有格位和數中都應當變化,那麼為什麼在《迦旃延論》中通過"aggissinī"這個規則,在主格後面顯示"aggi"詞尾變為"ini"等呢?確實如此,就像把"dasa"(十)這個詞省略九次後作詞尾複數,變"yo"為"u",為什麼在形成"navutī"(九十)這個形式后,再把"navutī"作為基本形式,從它形成屬格,產生"navutīnaṃ"這個形式。而在陰性中則形成"nā"等單數,把它們變為"yā",產生"navutiyā"這個形式。因為見到"在九十六種外道法中,佛陀調伏法最殊勝"和"被九萬隻天鵝圍繞"等用例。同樣,雖然通過在主格中把"aggi"詞尾變為"ini"而形成"agginī"這個形式,但是再把"agginī"作為基本形式,從它形成"yo, aṃ"等格位,怎麼不能產生"aggini, agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā"等形式呢?應當這樣確定。 這是對以"i"結尾的陽性詞的基本形式的名詞變化分類的確定說明。 以"i"結尾為基本形式的以"i"結尾的陽性詞完畢。 現在我們依循前代論師的見解,說明"bhāvī"(存在的)等詞的基本形式和其他類似詞的名詞變化分類。 持杖者,兩持杖者,諸持杖者。持杖者(賓格),兩持杖者,諸持杖者。以持杖者,以諸持杖者,以諸持杖者。持杖者的,持杖者的,諸持杖者的。從持杖者,從諸持杖者,從諸持杖者。持杖者的,持杖者的,諸持杖者的。在持杖者中,在持杖者中,在諸持杖者中。持杖者啊,兩持杖者啊,諸持杖者啊。這是雙論大長老的見解。 這裡雖然沒有出現"daṇḍinaṃ"這樣的賓格單數、"daṇḍismā, daṇḍimhā"這樣的從格和"daṇḍini"這樣的處格單數,但是因為在各處見到類似的用例,所以也應當接受。 "朋友,請說被允許的, 一切義理與法則; 因為有少年鳥類, 具慧且具光明。" 因為在經文中見到"pakkhī"這樣的主格複數,所以應當理解也說了"daṇḍī"這樣的主格賓格複數。 存在的,兩存在的,諸存在的。存在的(賓格),存在的,兩存在的,諸存在的。以存在的,以諸存在的,以諸存在的。存在的,存在的的,諸存在的的。從存在的,從存在的,從存在的,以諸存在的,以諸存在的。存在的的,存在的的,諸存在的的。(在存在的中)在存在的中,在存在的中,在諸存在的中。存在的啊,兩存在的啊,諸存在的啊。 如是消除的、生起的、遍思的、持旗的、群主的、 樂的、病的、月的、麻瘋的、冠的、善的、力的、 髮髻的、瑜伽的、象的、車的、矛的、杵的、果的、 牙的、咒的、智的、慧的、有份的、享受的、爪的、頂的、 法的、僧的、智的、有的、象的、眼的、翼的、牙的、 國的、傘的、鬘的、皮的、行的、舍的、欲的、主的、 力作的、惡作的、殺生的、長壽的、 說法的、師子吼的、臥地的、疾行的、 見過失的和有命的,以及有名聲的等, 這些詞的某些差別,現在部分來說明。 因為在以"ī"結尾的陽性詞中,"vajjadassī, pāṇī"(見過失的、有命的)等詞在賓格和處格位置也有"vajjadassinaṃ, pāṇine"等形式。這裡: "若見指出過失者,如指示寶藏者; 如是老與死亡,壓迫著有命者。 月亮升到天空。 傷害心意后,對有名聲的象, 連同國土被斷絕,那時成為深林。"

Susukhaṃ vata jīvāma, verinesu averino』』ti

Evamādayo payogā veditabbā, ayaṃ nayo daṇḍīpadādīsupi labbhateva samānagatikattā daṇḍīpadādīnaṃ vajjadassīpadādīhi. Tasmā upayogaṭṭhāne 『『daṇḍiṃ, daṇḍinaṃ, daṇḍino, daṇḍine』』ti yojetabbaṃ. Bhummaṭṭhāne 『『daṇḍismiṃ, daṇḍimhi, daṇḍini, daṇḍine, daṇḍīsu, daṇḍinesū』』ti yojetabbaṃ. Esa nayo gāmaṇī senānīiccādīni vajjetvā yathārahaṃ īkārantapulliṅgesu netabbo.

Savinicchayoyaṃ īkārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Īkārantatāpakatikaṃ īkārantapulliṅgaṃ niṭṭhitaṃ.

Idāni bhūdhātumayānaṃ ukārantapulliṅgānaṃ appasiddhattā aññesaṃ ukārantapulliṅgānaṃ vasena pakatirūpassa nāmikapadamālaṃ pūressāma. Katamāni tāni? 『『Bhikkhu hetu setu ketu rāhu bhāṇu khāṇu saṅku ucchu veḷu maccu jantu sindhu bandhu ruru neru sattu babbu paṭu bindu garu』』iccādīni.

Bhikkhu, bhikkhū, bhikkhavo. Bhikkhuṃ, bhikkhū, bhikkhavo. Bhikkhunā, bhikkhūhi, bhikkhūbhi. Bhikkhussa, bhikkhuno, bhikkhūnaṃ. Bhikkhunā, bhikkhusmā, bhikkhumhā, bhikkhūhi, bhikkhūbhi. Bhikkhussa, bhikkhuno, bhikkhūnaṃ. Bhikkhusmiṃ, bhikkhumhi, bhikkhūsu. Bho bhikkhu, bhavanto bhikkhū, bhikkhave, bhikkhavo. Bhikkhuādīni aññāni ca taṃsadisāni evaṃ ñeyyāni.

Ayampi panettha viseso ñeyyo – hetu, hetū, hetuyo, hetavo. Hetuṃ, hetū, hetuyo, hetavo. Bho hetu, bhavanto hetū, hetave, hetavo. Sesaṃ bhikkhusamaṃ.

Atha vā 『『hetuyā』』tiādīnaṃ dassanato 『『dhenuyā』』ti itthiliṅgarūpena sadisaṃ 『『hetuyā』』ti pulliṅgarūpampi sattamīṭhāne icchitabbaṃ. Kānici hi pulliṅgarūpāni kehici itthiliṅgarūpehi sadisāni bhavanti. Taṃ yathā? 『『Uṭṭhehi katte taramāno. Ehi bālekhamāpehi, kusarājaṃ mahabbalaṃ. Bhātarā mātarā adhipatiyā rattiyā hetuyo dhenuyo matyā petyā』』ti evaṃ nayadassanena 『『hetuyā tīṇi. Adhipatiyā satta. Uṭṭhehi katte』』tiādīsu liṅgavipallāsacintā na uppādetabbā.

Jantu, jantū, jantuyo, jantuno, jantavo. Jantuṃ, jantū, jantuyo, jantuno, jantavo. Bho jantu, bhavanto jantū, jantave jantavo. Sesaṃ bhikkhusamaṃ.

我來為您完整翻譯這段巴利文: 我們生活得多麼快樂,在仇敵中我們沒有仇恨。 這樣的用法都應當瞭解,由於持杖等詞與見過失等詞有相同的用法,這個規則也適用於持杖等詞。因此,在賓格處應當變化為"持杖者、持杖者們"。在處格處應當變化為"在持杖者中、在持杖者們中"。除了村長、將軍等詞外,這個規則應當根據適當情況應用於以ī結尾的陽性詞。 這是帶有詳細解釋的以ī結尾陽性詞基本形式的名詞變化分類。 以ī結尾的陽性詞基本形式的部分完畢。 現在,因為由bhū詞根構成的以u結尾的陽性詞較少見,我們將根據其他以u結尾的陽性詞來填補基本形式的名詞變化表。這些詞有哪些?比如"比丘、因、橋、旗、羅睺、太陽、樹樁、木樁、甘蔗、竹、死神、生物、河流、親屬、鹿、須彌山、敵人、貓、聰明者、水滴、老師"等等。 比丘(單數主格)、比丘們(複數主格)、比丘們。比丘(賓格)、比丘們、比丘們。以比丘(具格)、以諸比丘、以諸比丘。比丘的(屬格)、比丘的、諸比丘的。從比丘(離格)、從比丘、從比丘、由諸比丘、由諸比丘。比丘的(與格)、比丘的、諸比丘的。在比丘中(處格)、在比丘中、在諸比丘中。噢比丘(呼格)、諸位比丘們、比丘們、比丘們。比丘等其他類似的詞也應這樣理解。 在這裡還應當瞭解這個特殊情況:因(主格)、諸因、諸因、諸因。因(賓格)、諸因、諸因、諸因。噢因(呼格)、諸位因、諸因、諸因。其餘變化與比丘相同。 或者,由於有"以因"等用法的存在,陽性詞"以因"的第七格形式也可以與陰性詞"以母牛"的形式相似。因為有些陽性詞形與某些陰性詞形是相似的。例如什麼呢?如"起來,編織者快些。來吧愚人,讓我們去見強大的吉祥王。以兄弟、以母親、以主、以夜、諸因、諸母牛、以智慧、以祖先"等這樣的用例表明,在"以因三種、以主七種、起來編織者"等處不應產生性別混淆的想法。 生物(主格)、諸生物、諸生物、諸生物、諸生物。生物(賓格)、諸生物、諸生物、諸生物、諸生物。噢生物(呼格)、諸位生物、諸生物、諸生物。其餘變化與比丘相同。

Garu, garū, garavo, garuno. Garuṃ, garū, garavo, garuno. Bho garu, bhavanto garū, garavo, garuno. Sesaṃ bhikkhusamaṃ. Ettha pana 『『bhattu ca garuno sabbe, paṭipūjeti paṇḍitā』』tipāḷinidassanaṃ. Tatra 『『bhikkhave』』ti āmantanapadaṃ cuṇṇiyapadesveva dissati, na gāthāsu. 『『Bhikkhavo』』ti paccattapadaṃ gāthāsuyeva dissati, na cuṇṇiyapadesu, apica 『『bhikkhave』』ti āmantanapadaṃ sāvakassa bhikkhūnaṃ āmantanapāḷiyaṃ sandhivisayeyeva dissati, na asandhivisaye, buddhassa pana bhikkhūnaṃ āmantanapāḷiyaṃ sandhivisayepi asandhivisayepi dissati. 『『Bhikkhavo』』ti āmantanapadaṃ buddhassa bhikkhūnaṃ āmantanapāḷiyaṃ gāthāsu ca dissati , cuṇṇiyapadesu ca sandhivisayeyeva dissati. Sāvakassa pana bhikkhūnaṃ āmantanapāḷiyaṃ na dissatīti ayaṃ dvinnaṃ viseso daṭṭhabbo. Tathā hi 『『evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyāthā』』tiādīsu 『『bhikkhave』』ti padaṃ cuṇṇiyapadesveva diṭṭhaṃ. 『『Bhikkhavo tisatā ime, yācanti pañjalīkatā』』tiādīsu 『『bhikkhavo』』ti paccattapadaṃ gāthāsuyeva diṭṭhaṃ. 『『Āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhave』』ti evamādīsu sāvakassa bhikkhūnaṃ āmantanapāḷīsu sandhivisayeyeva 『『bhikkhave』』ti padaṃ diṭṭhaṃ. 『『Bhikkhū āmantesi sotukāmattha bhikkhave』』ti 『『idha bhikkhave bhikkhū』』tiādīsu pana buddhassa bhikkhūnaṃ āmantanapāḷīsu sandhivisayāvisayesu 『『bhikkhave』』ti padaṃ diṭṭhaṃ. 『『Araññe rukkhamūle vā, suññāgāreva bhikkhavo』』ti 『『tatra kho bhagavā bhikkhū āmantesi bhikkhavo』』ti evamādīsu buddhassa bhikkhūnaṃ āmantanapāḷīsu 『『bhikkhavo』』ti āmantanapadaṃ gāthāsu ca diṭṭhaṃ, cuṇṇiyapadesu ca sandhivisayeyeva diṭṭhaṃ. Iccevaṃ –

Cuṇṇiyeva pade diṭṭhaṃ, 『『bhikkhave』』ti padaṃ dvidhā;

Yato pavattate sandhi-visayāvisayesu taṃ.

『『Bhikkhavo』』ti padaṃ diṭṭhaṃ, gāthāyañceva cuṇṇiye;

Padasmimpi ca sandhissa, visayevāti niddiseti.

Savinicchayoyaṃ ukārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ukārantatāpakatikaṃ ukārantapulliṅgaṃ niṭṭhitaṃ.

Idāni pana sayambhūiccetassa pakatirūpassa taṃsadisānañca nāmikapadamālaṃ kathayāma –

Sayambhū , sayambhū, sayambhuvo. Sayambhuṃ, sayambhū, sayambhuvo. Sayambhunā, sayambhūhi, sayambhūbhi. Sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhunā, sayambhusmā, sayambhumhā, sayambhūhi, sayambhūbhi. Sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhusmiṃ, sayambhumhi, sayambhūsu. Bho sayambhu, bho sayambhū, bhavanto sayambhū, sayambhuvo. Evaṃ pabhū abhibhūvibhū iccādīnipi.

Sabbaññū, sabbaññū, sabbaññuno. Sabbaññuṃ, sabbaññū, sabbaññuno. Bho sabbaññu, bhavanto sabbaññū, sabbaññuno, sesāsu vibhattīsu padāni bhikkhusadisāni bhavanti, evaṃ vidū viññū kataññū maggaññū dhammaññū atthaññū kālaññū rattaññū mattaññū vadaññū avadaññū iccādīni.

我來將這段巴利文直譯成簡體中文: 導師、諸導師、可敬者、應受尊敬者。導師、諸導師、可敬者、應受尊敬者。尊敬的導師、尊敬的諸導師、可敬者、應受尊敬者。其餘變化與比丘詞同。在此,"對於主人和導師們,智者都應恭敬"是經文示例。其中,"諸比丘"作為呼格詞只出現在散文中,不見於偈頌。"比丘們"作為主格詞只見于偈頌中,不見於散文。而且,"諸比丘"作為呼格詞在聲聞對比丘們說話的經文中只出現在連音處,不出現在非連音處,但在佛陀對比丘們說話的經文中,連音處和非連音處都可見到。"比丘們"作為呼格詞在佛陀對比丘們說話的經文中既見於偈頌,也見於散文的連音處。但在聲聞對比丘們說話的經文中則不見。這就是兩者的區別。比如在"諸比丘,你們應當如是誦說此學處"等句中,"諸比丘"一詞只見于散文。在"此三百比丘,合掌而祈請"等句中,"比丘們"作主格詞只見于偈頌。在"尊者舍利弗告諸比丘言:'賢友諸比丘'"等句中,聲聞對比丘們說話的經文中"諸比丘"一詞只見于連音處。而在"告諸比丘言:'諸比丘,你們欲聽否'"、"諸比丘,於此有比丘"等句中,佛陀對比丘們說話的經文中"諸比丘"一詞在連音處和非連音處都可見到。在"比丘們,或在林中,或在樹下,或在空閑處"、"其時世尊告諸比丘言:'比丘們'"等句中,佛陀對比丘們說話的經文中"比丘們"作呼格詞既見於偈頌,也見於散文的連音處。如是: "諸比丘"一詞有兩種用法, 只見于散文之中; 因此它用在連音處, 也用在非連音之處。 "比丘們"一詞可見於, 偈頌以及散文中; 且只在連音之處, 如是當知此區分。 這就是以詞尾變化為u的陽性詞之基本形態的名詞變化分析及其決定。 以詞尾變化為u的陽性詞基本形態分析完畢。 現在我們來講解"自在者"及類似詞的基本形態之名詞變化- 自在者(單數)、自在者們(複數)、諸自在者。自在者、自在者們、諸自在者。以自在者、以諸自在者、以諸自在者。屬於自在者、屬於自在者、屬於諸自在者。由自在者、從自在者、從自在者、由諸自在者、由諸自在者。為自在者、為自在者、為諸自在者。在自在者中、在自在者中、在諸自在者中。啊自在者、啊諸自在者、諸位自在者、諸自在者。如是"主宰者""勝者""遍主"等詞也同樣。 一切智者(單數)、一切智者們(複數)、諸一切智者。一切智者、一切智者們、諸一切智者。啊一切智者、諸位一切智者、諸一切智者,其餘格位詞形變化與比丘詞相同。如是"智者""明者""知恩者""道智者""法智者""義智者""時智者""夜智者""量智者""慷慨者""吝嗇者"等詞也相同。

Tatra 『『ye ca laddhā manussattaṃ, vadaññū vītamaccharā』』ti ettha 『『vadaññū』』ti paccattabahuvacanassa dassanato sayambhū sabbaññū iccādīnampi paccattopayogabahuvacanattaṃ gahetabbaṃ. Apica 『『vidū, viññū』』tiādīsu 『『paracittavidunī』』ti itthiliṅgadassanato itthiliṅge vattabbe 『『vidunī, vidunī, viduniyo. Viduniṃ, vidunī, viduniyo. Viduniyā』』ti itthinayena padamālā kātabbā. Tathā 『『viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu』』nti ettha 『『viññū』』ti itthiliṅgadassanato 『『kodhanā akataññū ca, pisuṇā mittabhedikā』』ti ettha ca 『『akataññū』』ti itthiliṅgadassanatopi 『『viññū, viññū, viññuyo. Viññuṃ, viññū, viññuyo. Viññuyā』』ti ca 『『kataññū, kataññū, kataññuyo. Kataññuṃ, kataññū, kataññuyo, kataññuyāti ca jambūnayena padamālā kātabbā. Evaṃ 『『maggaññū, dhammaññū』』iccādīsupi. 『『Sayambhū』』ti pade pana 『『sayambhu ñāṇaṃ gotrabhu citta』』nti dassanato napuṃsakaliṅgatte vattabbe 『『sayambhu, sayambhū, sayambhūni. Sayambhuṃ, sayambhū, sayambhūnī』』ti napuṃsake āyunayopi gahetabbo. Esa nayo sesesupi yathārahaṃ gahetabbo.

Savinicchayoyaṃ ūkārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ūkārantatāpakatikaṃ ūkārantapulliṅgaṃ niṭṭhitaṃ.

Iti sabbathāpi pulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo samatto.

Yasmā panāyaṃ samattopi pāvacanādīsu yaṃ yaṃ ṭhānaṃ sotūnaṃ sammuyhanaṭṭhānaṃ dissati, tattha tattha sotūnamanuggahāya codanāsodhanāvasena saṃsayaṃ samugghāṭetvā puna vattabbo hoti, tasmā kiñci padesamettha kathayāma.

Yaṃ kira bho pāḷiyaṃ 『『saññate brahmacārayo, apace brahmacārayo』』ti ca rūpaṃ ikārantassa aggisaddassa 『『aggayo』』ti rūpamiva vuttaṃ, taṃ tathā avatvā īkārantassa daṇḍīsaddassa 『『daṇḍino』』ti rūpamiva 『『brahmacārino』』icceva vattabbanti? Saccaṃ, tattha 『『brahmaṃ caratīti brahmacāri yathā munātīti munī』』ti evaṃ ikārantavasena icchitattā. 『『Munayo aggayo』』ti rūpāni viya 『『brahmacārayo』』ti rūpaṃ bhavati. Aññattha pana 『『brahmaṃ caraṇasīloti brahmacārī, yathā dukkaṭaṃ kammaṃ karaṇasīloti dukkaṭakammakārī』』ti evaṃ tassīlatthaṃ gahetvā īkārantavasena gahaṇe 『『dukkaṭakammakārino』』ti rūpamiva 『『daṇḍo assa atthīti daṇḍī』』ti īkārantassa saddassa 『『daṇḍino』』ti rūpamiva ca 『『brahmacārino』』ti rūpaṃ bhavati. Tathā hi 『『ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissantī』』ti pāḷi dissati. Evaṃ ikārantavasena 『『brahmacārayo』』ti paccattopayogālapanabahuvacanarūpaṃ yujjati, puna īkārantavasena 『『brahmacārino』』ti paccattopayogālapanabahuvacanarūpampi yujjati, tasmā 『『brahmacāri, brahmacārī, brahmacārayo』』ti agginayena, 『『brahmacārī, brahmacārī, brahmacārino』』ti daṇḍīnayena ca padamālā gahetabbā.

我來將這段巴利文直譯成簡體中文: 其中,"凡得人身者,皆慷慨無慳吝"此句中,"慷慨者"一詞作主格複數,由此可知"自在者""一切智者"等詞也可用作主格賓格複數。而且,在"智者""明者"等詞中,因見有"他心智女"等陰性用例,當用陰性時,應作"智女(單數)、智女們(複數)、諸智女。智女、智女們、諸智女。以智女"等,依陰性詞法變化詞形。同樣,在"明智女能辨別善說與惡說、粗重與非粗重"此句中,因見"明智"為陰性,又在"忿怒、忘恩、兩舌、破壞友誼"此句中,因見"忘恩"為陰性,故應依閻浮樹詞法作"明智女、明智女們、諸明智女。明智女、明智女們、諸明智女。以明智女"等,及"知恩女、知恩女們、諸知恩女。知恩女、知恩女們、諸知恩女、以知恩女"等詞形變化。如是"道智""法智"等詞亦然。至於"自在"一詞,因見有"自在智、種姓智、心"等用例,當用中性時,應依壽命詞法取"自在(單數)、自在(雙數)、諸自在。自在、自在(雙數)、諸自在"等中性詞形。此法則于其他詞也應依情況而取。 這就是以詞尾變化為ū的陽性詞之基本形態的名詞變化分析及其決定。 以詞尾變化為ū的陽性詞基本形態分析完畢。 如是一切陽性詞之基本形態的 名詞變化分析圓滿完成。 然而,由於這些已完成的內容在經典等處仍有使聽聞者困惑之處,爲了幫助聽聞者理解,我們需要通過問答方式消除疑惑,再加以解說。因此在此再講解一些部分。 有人問:"聽說在經文中有'自製的梵行者,謙遜的梵行者'等詞形,像詞尾為i的'火'字變成'諸火'一樣,但不應如此說,而應該像詞尾為ī的'持杖者'變成'諸持杖者'那樣說成'諸梵行者',是嗎?"確實如此,因為在那裡"行梵者為梵行者,如寂默者為牟尼"這樣理解為詞尾為i,所以如"諸牟尼、諸火"等詞形一樣,成為"諸梵行者"的詞形。但在其他地方,取"以行梵為性者為梵行者,如以作惡業為性者為作惡業者"這樣的意思,理解為詞尾為ī時,就像"諸作惡業者"的詞形,以及像"有杖者為持杖者"之詞尾為ī的詞的"諸持杖者"詞形一樣,成為"諸梵行者"的詞形。因此可見有"這些自稱為法行者、正行者、梵行者、實語者、持戒者、具善法者"的經文。如是依詞尾為i的變化,"諸梵行者"作主格賓格呼格複數詞形是合理的,又依詞尾為ī的變化,"諸梵行者"作主格賓格呼格複數詞形也是合理的。因此,"梵行者、梵行者們、諸梵行者"應依火字詞法取詞形變化,"梵行者、梵行者們、諸梵行者"應依持杖者詞法取詞形變化。

Yaṃ pana āyasmā buddhaghoso 『『yathā sobhanti yatino, sīlabhūsanabhūsitā』』ti ettha yatisaddassa ikārantassa aggisaddassa 『『aggayo』』ti rūpaṃ viya 『『yatayo』』ti rūpaṃ avatvā kasmā īkārantassa daṇḍīsaddassa 『『daṇḍino』』ti rūpaṃ viya 『『yatino』』ti rūpaṃ dasseti. Nanvesā pamādalekhā viya dissati. Yathā hi 『『kukkuṭā maṇayo daṇḍā sivayo deva te kuddhā』』ti pāḷigatiyā upaparikkhiyamānāya 『『yatayo』』ti rūpeneva bhavitabbaṃ ikārantattāti? Nāyaṃ pamādalekhā. 『『Vadanasīlo vādī』』ti ettha viya tassīlatthaṃ gahetvā īkārantavasena yojane niddosattā, tasmā 『『yatanasīlo yatī』』ti evaṃ tassīlatthaṃ cetasi sannidhāya īkārantavasena 『『yatino』』ti sampadānasāmīnamekavacanasadisaṃ paccattabahuvacanarūpaṃ bhadantena buddhaghosena dassitanti daṭṭhabbaṃ. Upayogālapanabahuvacanarūpampi tādisameva.

Yattha pana tassīlatthaṃ aggahetvā 『『yo munāti ubho loke, muni tena pavuccatī』』ti ettha viya 『『yatati vīriyaṃ karotīti yatī』』ti kattukārakavasena ikārantabhāvo gayhati. Tattha 『『munayo maṇayo sivayo』』ti yokārantarūpāni viya 『『yatayo』』ti yokārantaṃ paccattabahuvacanarūpañca upayogālapanabahuvacanarūpañca bhavati, evaṃ īkārantapulliṅgānaṃ tīsu ṭhānesu yokārantāneva rūpāni bhavantīti daṭṭhabbaṃ.

Yadi evaṃ ikārantapulliṅgānaṃ sāramati suddhadiṭṭhisammādiṭṭhimicchādiṭṭhivajirabuddhi saddādī kathanti? Etesaṃ pana ikārantavasena niddiṭṭhānampi samāsapadattā agginaye aṭṭhatvā yathāsambhavaṃ daṇḍīnaye tiṭṭhanato nokārantāneva rūpāni. Tathā hi 『『asāre sāramatino』』ti nokārantapaccattabahuvacanapāḷi dissati, upayogālapanabahuvacanarūpampi tādisameva daṭṭhabbaṃ. Nanu ca bho kaccāyanappakaraṇe 『『atthe visāradamatayo』』ti ettha samāsapadassa ikārantapulliṅgassa yokārantassa paccattabahuvacanapāṭhassa dassanato sāramatisaddādīnampi 『『visāradamatayo』』ti rūpena viya yokārantehi rūpehi bhavitabbanti? Napi bhavitabbaṃ buddhavacane samāsapadānaṃ ikārantapulliṅgānaṃ 『『visāradamatayo』』ti rūpasadisassa rūpassa adassanatoti.

我來將這段巴利文直譯成簡體中文: 而尊者佛音在"如何修行者莊嚴,以戒飾為裝飾"此句中,為何不像詞尾為i的"火"字成為"諸火"那樣,將"修行者"說成"諸修行",而是像詞尾為ī的"持杖者"成為"諸持杖者"那樣,說成"諸修行者"呢?這豈不是像筆誤一樣?因為像"雞、寶珠、杖、吉祥、天神、忿怒"等經文一樣,經過考察,因為是詞尾為i,應該以"諸修行"的詞形才對,不是嗎? 這不是筆誤。因為像"好說者為說者"那樣,取"以某為性"的意思,用詞尾為ī的變化是無過失的。因此,應知尊者佛音是將"以修行為性者為修行者"這樣的意思存於心中,依詞尾為ī的變化,顯示"諸修行者"這個與與格屬格單數相似的主格複數詞形。賓格呼格複數詞形也是如此。 但在不取"以某為性"的意思,而像"于兩世界寂默者,故稱其為牟尼"這樣,依作者義取"精進努力者為修行者"的詞尾為i的含義時,在那裡就像"諸牟尼、諸寶珠、諸吉祥"等以yo結尾的詞形那樣,"諸修行"成為以yo結尾的主格複數詞形以及賓格呼格複數詞形。如是應知詞尾為ī的陽性詞在這三處都成為以yo結尾的詞形。 如果這樣,那麼詞尾為i的陽性詞如"正見"、"清凈見"、"正見"、"邪見"、"金剛慧"等詞怎麼說呢?這些雖然以詞尾為i的方式說明,但因為是複合詞,不依火字詞法而是依情況依持杖者詞法變化,所以都是以no結尾的詞形。因此可見有"于無實視為有實者"等以no結尾的主格複數經文,賓格呼格複數詞形也應知如是。但是,尊者們,在迦旃延論中"于義通達智者"此句中,因見覆合詞中詞尾為i的陽性詞有以yo結尾的主格複數讀法,所以"正見"等詞不也應該像"通達智者"的詞形那樣,有以yo結尾的詞形嗎?也不應該,因為在佛語中未見覆合詞中詞尾為i的陽性詞有類似"通達智者"的

Nanu ca bho buddhavacane 『『pañcime gahapatayo ānisaṃsā. Te honti jānipatayo, aññamaññaṃ piyaṃvadā』』ti samāsapadānaṃ ikārantapulliṅgānaṃ 『『visāradamatayo』』ti rūpasadisāni yokārantāni rūpāni dissanti. Evaṃ sante kasmā 『『buddhavacane samāsapadānaṃ ikārantapulliṅgānaṃ 『『visāradamatayo』』ti rūpasadisassa yokārantassa rūpassa adassanato』』ti vuttanti? Ettha vuccate – visadisattaṃ paṭicca. Gahapatisaddādīsu hi yasmā patisaddo sabhāveneva pulliṅgo, na tu samāsato pubbe itthiliṅgapakatiko hutvā pacchā pulliṅgabhāvaṃ patto, tasmā īdisesu ṭhānesu 『『gahapatayo, jānipatayo』』ti yokārantāni, 『『senāpatayo, senāpatino』』ti yo nokārantāni ca paccattopayogālapanabahuvacanarūpāni bhavanti. Tathā hi 『『tattakā senāpatino』』ti aṭṭhakathāpāṭho dissati. Yasmā pana sāramati suddhadiṭṭhisammādiṭṭhi micchādiṭṭhi vajirabuddhi saddādīsu matidiṭṭhisaddādayo samāsato pubbe itthiliṅgapakatikā hutvā pacchā bahubbīhisamāsavasena pulliṅgabhāvappattā, tasmā īdisesu ṭhānesu 『『sāramatino suddhadiṭṭhino sammādiṭṭhino micchādiṭṭhino vajirabuddhino』』tiādīni』nokārantāniyeva paccattopayogālapanabahuvacanarūpāni bhavanti, sampadānasāmīnamekavacanehi sadisānīti niṭṭhametthāvagantabbaṃ.

Seṭṭhi sārathicakkavattisāmiiccetesu kathanti? Ettha pana ayaṃ viseso veditabbo – katthaci pāṭhe 『『seṭṭhī sārathī cakkavattī sāmī』』ti antakkharassa dīghattaṃ dissati, katthaci pana 『『seṭṭhi sārathi cakkavatti sāmi』』iti antakkharassa rassattaṃ dissati. Kiñcāpi rassattametesaṃ dissati, tathāpi tattha tattha paccattavacanādibhāvena 『『seṭṭhino sārathino』』tiādipayogadassanato rassaṃ katvā etāni uccāriyantīti ñāyati, tasmā evaṃ nibbacanattho gahetabbo – seṭṭhaṃ dhanasāraṃ, ṭhānantaraṃ vā assa atthīti seṭṭhī. Assadammādayo sāraṇasīloti sārathī. Cakkaṃ pavattanasīloti cakkavattī. Saṃ etassa atthīti sāmīti. Assatthikatassīlatthasaddā hi nokārantarūpavasena samānagatikā bhavanti yathā 『『daṇḍino bhūmisāyino』』ti. Aparopi nibbacanattho īkārantavasena assadammādayo sāretīti sārathī. Tathā hi 『『purisadamme sāretīti purisadammasārathī』』ti vuttaṃ. Cakkaṃ vattetīti cakkavattī. Evaṃ kattukārakavasena īkārantattaṃ gahetvā katthaci labbhamānampi ikārantattaṃ anapekkhitvā buddhavacanānurūpena 『『sārathino cakkavattino』』tiādīni nokārantarūpāni gahetvā daṇḍīnayena yojetabbāni 『『daṇḍinī』』tiādikaṃ vajjitabbaṃ vajjetvā. Evaṃ 『『seṭṭhino sārathino cakkavattino sāmino』』tiādīni nokārantāniyeva rūpāni ñeyyāni.

Atra kiñci payogaṃ nidassanamattaṃ kathayāma. 『『Tāta tayo seṭṭhino amhākaṃ bahūpakārā』』ti ca 『『te katabhattakiccā 『mahāseṭṭhino mayaṃ gamissāmā』ti vadiṃsū』』ti ca 『『sārathino āhaṃsū』』ti ca 『『dve cakkavattino』』ti ca evamādīni. Tattha kiñcāpi katthaci 『『seṭṭhi sārathi』』iccādi rassattapāṭho dissati, tathāpi so sabhāvena rassattabhāvo pāṭho na hoti, dīghassa rassattakaraṇapāṭhoti veditabbo. Padamālā cassa vuttanayena veditabbā.

我來將這段巴利文直譯成簡體中文: 然而,尊者們,在佛語中"居士們,這五種是功德。他們是家主們,互相說愛語"等句中,可見覆合詞中詞尾為i的陽性詞有如"通達智者"般以yo結尾的詞形。既然如此,為何說"因為在佛語中未見覆合詞中詞尾為i的陽性詞有類似'通達智者'的以yo結尾的詞形"呢?對此回答:因為性質不同。在"居士"等詞中,因為"主"字本性即為陽性,不是在複合前為陰性而後成為陽性,所以在這類情況下,主格賓格呼格複數詞形有"諸居士、諸家主"等以yo結尾的形式,也有"諸軍主"等以yo或no結尾的形式。因此可見註釋書中有"如是諸軍主"的讀法。而因為在"正見"、"清凈見"、"正見"、"邪見"、"金剛慧"等詞中,"見""慧"等詞在複合前為陰性,後來依多財釋複合詞而成為陽性,所以在這類情況下,主格賓格呼格複數詞形只有"諸正見者、諸清凈見者、諸正見者、諸邪見者、諸金剛慧者"等以no結尾的形式,與與格屬格單數相似,這一點應當如是了知。 對於"長者、御者、轉輪王、主"等詞如何說呢?在此應知這個區別:在某些讀法中可見"長者、御者、轉輪王、主"末字為長音,在某些讀法中則見末字為短音。雖然見到這些詞的短音,但因為在各處作主格等時見有"諸長者、諸御者"等用例,所以知道這些詞讀短音。因此應如是取其詞義解釋:有最勝財物或地位者為長者。以調御馬等為性者為御者。以轉動輪為性者為轉輪王。有自在者為主。因為有財義和以某為性義的詞與以no結尾的詞形同類,如"諸持杖者、諸臥地者"。另一種解釋是依詞尾為ī:調御馬等者為御者。因此說"調御人者為調御丈夫者"。轉動輪者為轉輪王。如是依作者義取詞尾為ī,雖在某處可得詞尾為i,但不顧及此,應依佛語,取"諸御者、諸轉輪王"等以no結尾的詞形,依持杖者詞法變化,避開應避的"持杖女"等詞形。如是應知"諸長者、諸御者、諸轉輪王、諸主"等只有以no結尾的詞形。 在此我們舉些用例作為示例:"孩子,三位長者對我們多有幫助"及"他們用完餐后說'我們要去見大長者'"及"諸御者說"及"兩位轉輪王"等。其中雖然在某處見到"長者、御者"等短音讀法,但那不是本性的短音讀法,應知是將長音變短的讀法。其詞形變化應依所說方法了知。

Mahesīti ettha kathanti? 『『Mahesī』』ti ettha kiñcāpi mahesīsaddo īkārantavasena niddisiyati, tathāpi isisaddena samānagatikattā isisaddassa aggisaddena samānapadamālattā agginayena padamālā kātabbā. Nanu ca bho ettha tassīlattho dissati 『『mahante sīlakkhandhādayo dhamme esanasīloti mahesī』』ti, tasmā 『『bhūmisāyī』』ti padassa viya daṇḍīnayeneva padamālā kātabbāti? Na kātabbā tassīlatthassa asambhavato. Imassa hi 『『mahante sīlakkhandhādayo dhamme esi gavesi esitvā ṭhitoti mahesī』』ti atassīlattho eva yujjati. Katakaraṇīyesu buddhādīsu ariyesu pavattanāmattā. Isisaddena cāyaṃ saddo īsakaṃ samāno kevalaṃ samāsapariyosāne dīghavasena uccāriyati, rassavasena pana 『『mahā isi mahesī』』ti sandhiviggaho . Yasmā rassattaṃ gahetvā tassa padamālākaraṇaṃ yujjati, tasmā 『『saṅgāyiṃsu mahesayo』』ti ikārantarūpaṃ dissati. Na hi sāṭṭhakathe tepiṭake buddhavacane katthacipi catutthīchaṭṭhekavacanarūpaṃ viya 『『mahesino』』ti paccattopayogālapanabahuvacanarūpaṃ dissati. Tasmā īkārantavasena uccāritassapi sato rassavasena uccāritassa viya 『『mahesi, mahesī, mahesayo. Mahesiṃ, mahesī, mahesayo. Mahesinā』』ti padamālā kātabbā. Apica mahesīsaddo yattha rājaggubbarivācako, tattha itthiliṅgo hoti, tabbasena pana 『『mahesī, mahesī, mahesiyo. Mahesiṃ, mahesī, mahesiyo. Mahesiyā』』ti ca vakkhamānaitthīnayena padamālā kātabbā. Hatthīsadde kathanti? Hatthīsaddassa pana hattho assa atthīti evaṃ īkārantavasena gahaṇe 『『hatthino』』ti rūpaṃ bhavati. Tathā hi 『『vane hatthino』』ti payogo dissati. Tasseva tasmiṃyevatthe rassaṃ katvā gahaṇe 『『hatthayo』』ti rūpaṃ bhavati. Tathā hi –

『『Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.

Evameva manussesu, daharo cepi paññavā;

Sopi tattha mahā hoti, neva bālo sarīravā』』ti

Imasmiṃ keḷisīlajātake 『『hatthayo』』ti āhaccapadaṃ dissati. Evamassa daṇḍīnayena ca agginayena ca dvidhā padamālā, veditabbā. Iminā nayena avuttesupi ṭhānesu pāḷinayānurūpena porāṇaṭṭhakathānurūpena ca padamālā yojetabbā.

Ettāvatā bhūdhātumayānaṃ pulliṅgānaṃ nāmikapadamālā saddhiṃ liṅgantarehi saddantarehi atthantarehi ca nānappakārato dassitā.

Imaṃ saddanītiṃ sunītiṃ vicittaṃ,

Sapaññehi sammā parīpālanīyaṃ;

Sadā suṭṭhu cinteti vāceti yo so,

Naro ñāṇavitthinnataṃ yāti seṭṭhaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo niggahītantādipulliṅgānaṃ

Pakatirūpassa nāmikapadamālāvibhāgo

Sattamo paricchedo.

Sabbathāpi pulliṅgaṃ samattaṃ.

我來將這段巴利文直譯成簡體中文: "大仙"一詞如何說呢?雖然"大仙"一詞以詞尾為ī的方式說明,但因為與"仙"字同類,而"仙"字與"火"字詞形變化相同,所以應依火字詞法作詞形變化。但是,尊者們,這裡不是見到"以尋求大戒蘊等法為性者為大仙"的"以某為性"義嗎?因此不是應該像"臥地者"一詞那樣依持杖者詞法作詞形變化嗎?不應如此,因為"以某為性"義不合適。這裡"尋求大戒蘊等法,已尋求而住者為大仙"的非"以某為性"義才合適,因為用於已完成所作的佛陀等聖者。這個詞與"仙"字稍有相同,只是在複合詞末以長音發音,但以短音則分解為"大仙為大仙"。因為取短音作詞形變化是合適的,所以可見"諸大仙結集"等詞尾為i的詞形。因為在有註釋的三藏佛語中,沒有在任何地方見到像與格屬格單數詞形那樣有"諸大仙"這樣的主格賓格呼格複數詞形。因此雖然以詞尾為ī發音,但應像以短音發音那樣作"大仙、大仙們、諸大仙。大仙、大仙們、諸大仙。以大仙"等詞形變化。而且,"大仙"一詞在表示王后意義時為陰性,因此應依後面要說的陰性詞法作"大仙女、大仙女們、諸大仙女。大仙女、大仙女們、諸大仙女。以大仙女"等詞形變化。 在"象"字如何說呢?"象"字若取"有鼻者為象"這樣詞尾為ī的意義時,成為"諸象"的詞形。因此可見"林中諸象"的用例。若在同一意義下取短音,則成為"諸象"的詞形。因此在《好戲本生》中見到如下獨立詞: "天鵝孔雀鶴,像與鹿豹等, 皆畏於獅子,體力無與倫。 如是諸人中,雖幼具智慧, 于彼為大者,非愚有身者。" 如是應知其詞形變化有依持杖者詞法和火字詞法兩種。依此方法,對於未說到的地方也應依經文和古註釋作詞形變化。 至此已從各種角度顯示了由bhū詞根構成的陽性詞的名詞變化以及其他性別、其他詞形和其他意義。 此語法學精妙善巧, 智者當善護持之; 常好思維誦習者, 其人智慧得增勝。 如是爲了通曉九分教、有註釋的三藏及詞義諸法的智者們而作的《語法學》論中, 關於帶決定的詞尾為ṃ等陽性詞之基本形態的名詞變化分析的 第七章。 一切陽性詞完畢。

  1. Itthiliṅganāmikapadamālā

Atha itthiliṅgesu ākārantassa bhūdhātumayassa pakatirūpabhūtassa bhāvikāsaddassa nāmikapadamālāyaṃ vattabbāyampi pasiddhassa tāva kaññāsaddassa nāmikapadamālaṃ vakkhāma –

Kaññā, kaññā, kaññāyo. Kaññaṃ, kaññā, kaññāyo. Kaññāya, kaññāhi, kaññābhi. Kaññāya, kaññānaṃ. Kaññāya, kaññāhi, kaññābhi. Kaññāya, kaññānaṃ. Kaññāya, kaññāyaṃ, kaññāsu. Bhoti kaññe, bhotiyo kaññā, kaññāyo. Ayamamhākaṃ ruci.

Ettha 『『kaññā』』ti ekavacanabahuvacanavasena vuttaṃ, niruttipiṭake bahuvacanavasena vutto nayo natthi. Tathā hi tattha 『『saddhā tiṭṭhati, saddhāyo tiṭṭhanti. Saddhaṃ passati, saddhāyo passatī』』ti ettakameva vuttaṃ, 『『saddhā』』ti bahuvacanaṃ na āgataṃ. Kiñcāpi nāgataṃ, tathāpi 『『bāhā paggayha pakkanduṃ, sivikaññā samāgatā. Ahetu appaccayā purisassa saññā uppajjantipi nirujjhantipī』』tiādipāḷidassanato bāhākaññā saññāsaddādīnaṃ bahuvacanatā gahetabbā. Cūḷaniruttiyaṃ 『『bhoti kaññe, bhoti kaññā』』ti dve ekavacanāni vatvā 『『bhotiyo kaññāyo』』ti ekaṃ bahuvacanaṃ vuttaṃ. Niruttipiṭake pana 『『bhoti saddhā』』ti ekavacanaṃ vatvā 『『bhotiyo saddhāyo』』ti ekaṃ bahuvacanaṃ vuttaṃ. Mayaṃ panettha 『『ehi bāle khamāpehi, kusarājaṃ mahabbalaṃ. Phussatī varavaṇṇābhe. Ehi godhe nivattassū』』tiādipāḷidassanato 『『bhoti kaññe, bhotiyo kaññā, kaññāyo』』ti evaṃpakārāniyeva ālapanekavacanabahuvacanāni icchāma. Ettha 『『bhoti kaññe』』ti ayaṃ nayo ammādīsu mātādīsu ca na labbhati.

Bhāvikā, bhāvikā, bhāvikāyo. Bhāvikaṃ, bhāvikā, bhāvikāyo. Bhāvikāya, bhāvikāhi, bhāvikābhi. Bhāvikāya, bhāvikānaṃ. Bhāvikāya, bhāvikāhi, bhāvikābhi. Bhāvikāya, bhāvikānaṃ. Bhāvikāya, bhāvikāyaṃ, bhāvikāsu. Bhoti bhāvike, bhotiyo bhāvikā, bhāvikāyo.

Evaṃ heṭṭhuddiṭṭhānaṃ sabbesaṃ bhūdhātumayānaṃ 『『bhāvanā vibhāvanā』』iccevamādīnaṃākārantapadānaṃ aññesañcākārantapadānaṃ nāmikapadamālā yojetabbā. Etthaññāni ākārantapadāni nāma saddhādīni.

Saddhā medhā paññā vijjā, cintā mantā taṇhā』bhijjhā;

Icchā pucchā jāyā māyā, mettā mattā sikkhā saṅkhā.

Jaṅghā bāhā gīvā jivhā, vācā chāyā gaṅgā nāvā;

Niddā kantā sālā mālā, velā vīṇā bhikkhā lākhā.

Gāthā senā lekhā』pekkhā, āsā pūjā esā kaṅkhā;

Aññā muddā khiḍḍā bhassā, bhāsā kīḷā sattā cetā.

Pipāsā vedanā saññā, cetanā tasiṇā pajā;

Devatā vaṭṭakā godhā, balākā vasudhā sabhā.

Ukkā sephālikā sikkā, salākā vālikā sikhā;

Kāraṇā visikhā sākhā, vacā vañjhā jaṭā ghaṭā.

Pīḷā soṇḍā vitaṇḍā ca, karuṇā vanitā latā;

Kathā nindā sudhā rādhā, vāsanā siṃsapā papā.

Pabhā sīmā khamā ejā,

Khattiyā sakkharā surā;

Dolā tulā silā līlā,

Lāle』ḷā mekhalā kalā.

Vaḷavā suṇisā mūsā, mañjūsā sulasā disā;

Nāsā juṇhā guhā īhā, lasikā parisā nisā;

Mātikiccādayo ceva, bhāvikāpadasādisā.

Ammannambā ca tātā ca, kiñcideva samā siyuṃ;

Mātā dhītā panattādī, puthageva ito siyuṃ.

我來將這段巴利文直譯成簡體中文: 8. 陰性名詞變化 現在關於陰性詞中,詞尾為ā的、由bhū詞根構成的、作為基本形態的bhāvikā(存在)一詞的名詞變化,我們先說衆所周知的kaññā(少女)詞的名詞變化- 少女、少女們、諸少女。少女、少女們、諸少女。以少女、以諸少女、以諸少女。為少女、為諸少女。從少女、從諸少女、從諸少女。屬少女、屬諸少女。在少女中、在少女中、在諸少女中。啊少女、啊諸少女、諸少女。這是我們的主張。 這裡"少女"是依單數複數說的,在語法藏中沒有依複數說的方法。因此在那裡只說"信住,諸信住。見信,見諸信。"沒有出現"信"作複數。雖然未出現,但因見有"伸臂而哭泣,諸錫衛少女集會。無因無緣,人的諸想生起也滅盡"等經文,應取"臂""少女""想"等詞的複數性。在小語法書中說"啊少女、啊少女"兩個單數,然後說"啊諸少女"一個複數。但在語法藏中說"啊信"一個單數,然後說"啊諸信"一個複數。我們在此因見"來!愚女,請求庫沙王大力者原諒。噗薩蒂啊!美貌者。來!蜥蜴女,請回去"等經文,所以主張呼格單數複數如"啊少女、啊諸少女、諸少女"。這裡"啊少女"這樣的用法在"母親"等詞中不可得。 存在、存在們、諸存在。存在、存在們、諸存在。以存在、以諸存在、以諸存在。為存在、為諸存在。從存在、從諸存在、從諸存在。屬存在、屬諸存在。在存在中、在存在中、在諸存在中。啊存在、啊諸存在、諸存在。 如是應對前面所說的一切由bhū詞根構成的"修習、明辨"等詞尾為ā的詞及其他詞尾為ā的詞作詞形變化。這裡其他詞尾為ā的詞即是信等詞。 信慧智明,思慮愛貪; 愿問妻幻,慈醉學量。 腿臂頸舌,語影恒船; 睡愛堂鬘,際琴食漆。 偈軍書望,希供此疑; 智印戲語,言戲眾心。 渴受想念,愛慾眾生; 天鶉蜥蜴,白鷺地會。 燈夜合錐,簽沙頂髻; 因街支枝,牛黃髮瓶。 壓象狡辯,悲女藤蔓; 語誹甘祥,習思索茶。 光界忍動,剎利石酒; 鞦韆天平石,游舞珥腰藝。 牝馬兒婦鼠,匣香薄荷方; 鼻月洞勤勉,粘液眾昏夜; 水道等諸詞,如存在詞變。 母親父親等,少許與此同; 母女曾孫等,各異應分開。

Parisāsaddassa pana sattamīṭhāne 『『parisāya, parisāyaṃ, parisati, parisāsū』』ti yojetabbaṃ 『『ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattentī』』ti pāḷidassanato. Ammādīnaṃ pana 『『ammā, ammā, ammāyo』』tiādinā kaññānayena vatvā avasāne 『『bhoti amma, bhoti ammā, bhotiyo ammā, ammāyo』』tiādinā yojetabbaṃ.

Mātā, mātā, mātaro. Mātaraṃ, mātaro. Mātarā, mātuyā, matyā, mātūhi, mātūbhi. Mātu, mātuyā, matyā, mātarānaṃ, mātānaṃ, mātūnaṃ. Mātarā, mātuyā, matyā, mātūhi, mātūbhi. Mātu, mātuyā, matyā, mātarānaṃ, mātānaṃ, mātūnaṃ. Mātari, mātuyā, matyā, mātuyaṃ, matyaṃ, mātūsu. Bhoti mātā, bhotiyo mātā, mātaro.

Ettha pana yasmā pāḷiyaṃ itthiliṅgānaṃ sakārantāni rūpāni ehi ebhi esukārantādīni ca enantādīni ca na dissanti, tasmā kehici vuttānipi 『『mātussa mātarehī』』tiādīni na vuttāni, esa nayo itaresupi. 『『Yaṃkiñcitthikataṃ puññaṃ, mayhañca mātuyā ca te. Anuññāto ahaṃ matyā』』ti pāḷidassanato pana karaṇasampadānanissakkasāmibhummavacanaṭṭhāne 『『mātuyā, matyā』』ti ca vuttaṃ itthiliṅgaṭṭhāne samānagatikattā tesaṃ vacanānaṃ. Tathā hi ummādantijātake 『『matyā』』ti padaṃ pañcamītatiyekavacanavasena āgataṃ, yathā pana 『『khattiyā』』ti padaṃ majjhasaralopavasena 『『khatyā』』ti bhavati, tathā 『『mātuyā mātuya』』nti ca padaṃ 『『matyā, matya』』nti bhavati, ayaṃ nayo dhītusaddādīsu na labbhati.

Dhītā, dhītā, dhītaro. Dhītaṃ, dhītaraṃ, dhītaro. Dhītuyā, dhītūhi, dhītūbhi. Dhītu, dhītuyā, dhītarānaṃ, dhītānaṃ, dhītūnaṃ. Dhītarā, dhītuyā, dhītūhi, dhītūbhi. Dhītu, dhītuyā, dhītarānaṃ, dhītānaṃ, dhītūnaṃ. Dhītari, dhītuyā, dhītuyaṃ, dhītūsu. Bhoti dhītu, bhoti dhītā, bhotiyo dhītā, dhītaro. Ettha pana.

『『Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā』』ti

Pāḷiyaṃ 『『dhīta』』nti dassanato upayogavacanaṭṭhāne 『『dhīta』』nti vuttaṃ, tasmā idaṃ sārato gahetabbaṃ, tathā pāḷiyaṃ 『『assamaṇī hoti asakyadhītarā』』ti samāsapadassa dassanato tatiyekavacanantapadasadisaṃ 『『seṭṭhidhītarā』』tiādikaṃ paṭhamekavacanantampi samāsapadaṃ gahetabbameva, niruttipiṭake pana 『『mātā dhītā』』ti padadvayaṃ saddhānaye pakkhitta, tamamhehi 『『saddhāyā』』ti padassa viya 『『mātāyā』』tiādīnaṃ pāḷiādīsu byāse adassanato visuṃ gahitaṃ samāseyeva hi īdisiṃ saddagatiṃ passāma 『『rājamātāya rājadhītāya seṭṭhidhītāyā』』ti. Evaṃ kaññānayopi ekadesena labbhati, tathā 『『acchariyaṃ nandamāte, abbhutaṃ nandamāte』』ti pāḷiyaṃ 『『nandamāte』』ti dassanato 『『bhoti rājamāte, bhoti rājadhīte』』ti evamādinayopi labbhati, tatra nandamāteti nandassa mātā nandamātā, bhoti nandamāte, evaṃ samāseyeva īdisī saddagati hoti, tasmā samāsapadatte 『『mātu dhītu duhitu』』iccetesaṃ pakatirūpānaṃ dve koṭṭhāsā gahetabbā paṭhamaṃ dassitarūpakoṭṭhāso ca kaññānayo rūpakoṭṭhāso cāti. Nattādīni padāni na kevalaṃ pulliṅgāniyeva honti, atha kho itthiliṅgānipi. Tathā hi 『『visākhāya nattā kālaṅkatā hoti. Catasso mūsikā gādhaṃ kattā, no vasitā』』tiādīni payogāni sāsane dissanti.

我來將這段巴利文直譯成簡體中文: 關於"眾會"一詞,在第七處應變化為"在眾會中、在眾會中、在眾會中、在諸眾會中",因見經文"尊者喬達摩,一時在托提耶婆羅門的眾會中發起諍論"。而"母親"等詞先依"少女"詞法說"母親、母親們、諸母親"等,最後應變化為"啊母親、啊母親、啊諸母親、諸母親"等。 母親、母親們、諸母親。母親、諸母親。以母親、以母親、以母親、以諸母親、以諸母親。為母親、為母親、為母親、為諸母親、為諸母親、為諸母親。從母親、從母親、從母親、從諸母親、從諸母親。屬母親、屬母親、屬母親、屬諸母親、屬諸母親、屬諸母親。在母親中、在母親中、在母親中、在母親中、在母親中、在諸母親中。啊母親、啊諸母親、諸母親。 在此因為在經文中不見陰性詞有詞尾為s的詞形、以ehi ebhi esu結尾的詞形、以及以en結尾的詞形,所以雖有一些人說"屬母親、以諸母親"等詞形,但我們不說,其他詞也如此。但因見經文"凡女人所作功德,為我和你的母親。我得母親允許"故在具格、與格、離格、屬格、處格處說"以母親、以母親",因為這些詞在陰性處同類。因此在《魅惑本生》中,"以母親"一詞是依第五和第三單數來的。如"剎帝利"一詞因中間音消失成為"剎利",如是"以母親、以母親"一詞成為"以母親、以母親"。這個規則在"女兒"等詞中不得。 女兒、女兒們、諸女兒。女兒、女兒、諸女兒。以女兒、以諸女兒、以諸女兒。為女兒、為女兒、為諸女兒、為諸女兒、為諸女兒。從女兒、以女兒、以諸女兒、以諸女兒。屬女兒、屬女兒、屬諸女兒、屬諸女兒、屬諸女兒。在女兒中、在女兒中、在女兒中、在諸女兒中。啊女兒、啊女兒、啊諸女兒、諸女兒。在此: "捨棄阇利兒,黑鹿皮女兒, 瑪笛貞淑女,不生憂愁想, 只為菩提故。" 因在經文中見"女兒",所以在賓格處說"女兒",因此這應作為根本。同樣,因在經文中見"非沙門女非釋迦女兒"複合詞,所以應取與第三單數詞尾相似的"長者女兒"等作主格單數複合詞。但在語法藏中"母親女兒"二詞被置於"信"的方法中,我們因為在經典等處不見"屬母親"等詞的展開形式,所以分開取之。因為我們只在複合詞中見到這樣的詞形變化,如"屬王母、屬王女、屬長者女"。如是"少女"詞法也部分可得,同樣因在經文中見"難陀母啊!稀有,難陀母啊!希奇"中的"難陀母",所以也可得"啊王母、啊王女"等用法。其中"難陀母"即"難陀的母親為難陀母",啊難陀母。如是這樣的詞形變化只在複合詞中有。因此在複合詞中,"母親、女兒、女兒"等基本形態應取兩部分,即前面所示的詞形部分和"少女"詞法的詞形部分。"孫女"等詞不僅是陽性,也是陰性。因此在教法中可見"毗舍佉的孫女去世。四鼠能涉水,非

Nattā, nattā, nattāro. Nattaṃ, nattāraṃ, nattāro. Nattārā, nattuyā, nattūhi, nattūbhi. Nattu, nattuyā, nattārānaṃ nattānaṃ, nattūnaṃ. Nattārā, nattuyā, nattūhi, nattūbhi. Nattu, nattuyā, nattārānaṃ, nattānaṃ, nattūnaṃ. Nattari, nattuyā, nattuyaṃ, nattūsu. Bhoti natta, bhoti nattā, bhotiyo nattā, nattāro.

Evaṃ 『『kattā vasitā bhāsitā』』 iccādīsupi samāsapadatte pana 『『rājamātāya nandamāte』』tiādīni viya 『『rājanattāya, rājanatte』』tiādīni rūpāni bhavanti.

Savinicchayoyaṃ ākārantukārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ākārantukārantatāpakatikaṃ

Ākārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūmipadādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Ratti, rattī, rattiyo. Rattiṃ, rattī, rattiyo. Rattiyā, rattīhi, rattībhi. Rattiyā, rattīnaṃ. Rattiyā, rattīhi, rattībhi. Rattiyā, rattīnaṃ. Rattiyā, rattiyaṃ, rattīsu. Bhoti ratti, bhotiyo rattiyo. Yamakamahātheramataṃ.

『『Bhūmi, bhūmī, bhūmiyo. Bhūmiṃ, bhūmī, bhūmiyo』』ti sabbaṃ neyyaṃ. Evaṃ 『『bhūti satti patti vutti mutti kitti khanti titti siddhi iddhi vuddhi suddhi buddhi bodhi pīti nandi mati asani vasani sati gati vuḍḍhi yuvati aṅguli bondi diṭṭhi tuṭṭhi nābhi』』 iccādīnampi nāmikapadamālā yojetabbā. Apica 『『ratyo amoghā gacchanti. Divā ca ratto ca haranti ye baliṃ. Na bhūmyā caturaṅgulo. Seti bhūmyā anutthunaṃ. Bhūmyā so patitaṃ pāsaṃ. Gīvāya paṭimuñcati. Imā ca nabhyo satarājicittitā. Sateratā vijjurivappabhāsare』』ti evamādīnaṃ payogānaṃ dassanato ratti bhūmi nābhisaddādīnaṃ ayampi nāmikapadamālāviseso veditabbo. Kathaṃ?

Ratti, rattī, rattiyo, ratyo. Rattiṃ, rattī, rattiyo, ratyo. Rattiyā, ratyā, rattīhi, rattībhi. Rattiyā, ratyā, rattīnaṃ. Rattiyā, ratyā, rattīhi, rattībhi. Rattiyā, ratyā, rattīnaṃ. Rattiyā, ratyā, rattiyaṃ ratyaṃ, ratto, rattīsu. Bhoti ratti, bhotiyo rattī, rattiyo, ratyo.

Ettha 『『ratto』』ti rūpanayaṃ vajjetvā 『『bhūmi, bhūmī, bhūmiyo, bhūmyo』』ti sabbaṃ neyyaṃ.

Nābhi, nābhī, nābhiyo, nabhyo. Nābhiṃ, nābhī, nābhiyo, nabhyo. Nābhiyā, nabhyā, nābhīhi, nābhībhi. Nābhiyā, nabhyā, nābhīnaṃ. Nābhiyā, nabhyā, nābhīhi, nābhībhi. Nābhiyā, nabhyā, nābhīnaṃ. Nābhiyā, nabhyā, nābhiyaṃ, nabhyaṃ, nābhīsu. Bhoti nābhi, bhotiyo nābhī, nābhiyo, nabhyo.

Bodhi, bodhī, bodhiyo, bojjho. Bodhiṃ, bodhiyaṃ, bojjhaṃ, bodhī, bodhiyo, bojjho. Bodhiyā, bojjhā, bodhīhi, bodhībhi. Bodhiyā, bojjhā, bodhīnaṃ. Bodhiyā, bojjhā, bodhīhi, bodhībhi. Bodhiyā, bojjhā, bodhīnaṃ. Bodhiyā, bojjhā, bodhiyaṃ, bojjhaṃ, bodhīsu. Bhoti bodhi, bhotiyo bodhī, bodhiyo, bojjho.

Ettha pana 『『bujjhassu jina bodhiyaṃ. Aññatra bojjhā tapasā』』ti vicitrapāḷinayadassanato vicitranayā nāmikapadamālā vuttā. Sabbopi cāyaṃ nayo aññatthāpi yathārahaṃ yojetabbo.

Savinicchayoyaṃ ikārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ikārantatāpakatikaṃ ikārantitthiliṅgaṃ

Niṭṭhitaṃ.

我將按照要求將巴利文直譯成簡體中文: 外孫、外孫們、諸外孫。外孫、外孫、諸外孫。以外孫、以外孫、以諸外孫、以諸外孫。屬於外孫、屬於外孫、屬於諸外孫、屬於諸外孫、屬於諸外孫。以外孫、以外孫、以諸外孫、以諸外孫。屬於外孫、屬於外孫、屬於諸外孫、屬於諸外孫、屬於諸外孫。于外孫、于外孫、于外孫、于諸外孫。尊敬的外孫、尊敬的外孫、尊敬的諸外孫、諸外孫。 如是,在"作者、居住者、說話者"等詞中也是如此。而在複合詞中,如"王母、難陀母"等詞形成"王的外孫、王的外孫"等詞形。 這是帶有決定性的陰性詞尾為長音a和長音i的基本詞形變化表的分類。 長音a和長音i詞尾的基本形式 陰性長音a詞尾結束。 現在我們要說明"地"等詞的詞形變化表,遵循古代導師的見解: 夜、夜、諸夜。夜、夜、諸夜。以夜、以諸夜、以諸夜。屬於夜、屬於諸夜。以夜、以諸夜、以諸夜。屬於夜、屬於諸夜。于夜、于夜、于諸夜。尊敬的夜、尊敬的諸夜。這是雅馬卡大長老的觀點。 "地、地、諸地。地、地、諸地"等一切應當如是理解。如是"祥瑞、能力、步行、運作、解脫、名聲、忍耐、滿足、成就、神通、增長、清凈、智慧、覺悟、喜悅、歡喜、思維、雷電、居住、正念、去處、成長、少女、手指、智者、見解、滿意、臍"等詞的詞形變化表也應當如此安排。而且由於見到"夜晚無空過。日夜帶來供品者。離地不到四指。躺在地上嘆息。他從地上拾起陷阱。繫在頸上。這些天空以百道彩虹裝飾。如閃電般發光照耀"等用例,應當知道"夜、地、臍"等詞還有這樣的詞形變化特點。如何? 夜、夜、諸夜、諸夜。夜、夜、諸夜、諸夜。以夜、以夜、以諸夜、以諸夜。屬於夜、屬於夜、屬於諸夜。以夜、以夜、以諸夜、以諸夜。屬於夜、屬於夜、屬於諸夜。于夜、于夜、于夜于夜、于夜、于諸夜。尊敬的夜、尊敬的夜、諸夜、諸夜。 此中除去"于夜"這一詞形變化外,"地、地、諸地、諸地"等一切應當如是理解。 臍、臍、諸臍、諸臍。臍、臍、諸臍、諸臍。以臍、以臍、以諸臍、以諸臍。屬於臍、屬於臍、屬於諸臍。以臍、以臍、以諸臍、以諸臍。屬於臍、屬於臍、屬於諸臍。于臍、于臍、于臍、于臍、于諸臍。尊敬的臍、尊敬的臍、諸臍、諸臍。 菩提、菩提、諸菩提、諸菩提。菩提、于菩提、于菩提、菩提、諸菩提、諸菩提。以菩提、以菩提、以諸菩提、以諸菩提。屬於菩提、屬於菩提、屬於諸菩提。以菩提、以菩提、以諸菩提、以諸菩提。屬於菩提、屬於菩提、屬於諸菩提。于菩提、于菩提、于菩提、于菩提、于諸菩提。尊敬的菩提、尊敬的菩提、諸菩提、諸菩提。 此中由於見到"勝者,在菩提處覺悟。除菩提外以苦行"等多樣的聖典用例,故說明了多樣的詞形變化表。所有這些變化方式在其他詞中也應當根據情況適當運用。 這是帶有決定性的陰性詞尾為短音i的基本詞形變化表的分類。 短音i詞尾的基本形式陰性詞 結束。

Idāni bhūrīsaddādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Itthī, itthī, itthiyo. Itthiṃ, itthī, itthiyo. Itthiyā, itthīhi, itthībhi. Itthiyā, itthīnaṃ. Itthiyā, itthīhi, itthībhi. Itthiyā, itthīnaṃ. Itthiyā, itthiyaṃ, itthīsu. Bhoti itthi, bhotiyo itthiyo. Yamakamahātheramataṃ.

『『Bhūrī, bhūrī, bhūriyo. Bhūriṃ, bhūrī, bhūri yo』』ti itthiyā samaṃ. Evaṃ bhūtī bhotī vibhāvinī iccādīnaṃ bhūdhātumayānaṃ aññesañca īkārantasaddānaṃ nāmikapadamālā yojetabbā. Etthaññe īkārantasaddā nāma –

『『Mātulānī ca bhaginī, bhikkhunī sāmugī ajī;

Vāpī pokkharaṇī devī, nāgī yakkhinī rājinī.

Dāsī ca brāhmaṇī muṭṭha-ssatinī sīghayāyinī;

Sākiyānī』』ti cādīni, payogāni bhavanti hi.

Tatra 『『pokkharaṇī dāsī, brāhmaṇi』』ccādinaṃ gati;

Aññathāpi siyā gāthā-cuṇṇiyesu yathārahaṃ.

『『Kusāvatī』』tiādīnaṃ, gāthāsveva visesato;

Rūpāni aññathā honti, ekavacanato vade.

『『Kāsī avantī』』iccādī, bahuvacanato vade;

『『Candavatī』』tiādīni, payogassānurūpato.

Tathā hi 『『pokkharañño sumāpitā. Tā ca sattasatā bhariyā, dāsyo sattasatāni ca. Dārake ca ahaṃ nessaṃ , brāhmaṇyā paricārake. Najjo sandanti. Najjā nerañjarāya tīre. Lakkhyā bhava nivesanaṃ.

Bārāṇasyaṃ mahārāja, kākarājā nivāsako;

Asītiyā sahassehi, supatto parivārito.

Rājā yathā vessavaṇo naḷiñña』』nti

Evamādīnaṃ pāḷīnaṃ dassanato pokkharaṇī iccādīnaṃ nāmikapadamālāyo savisesā yojetabbā. Kathaṃ? 『Pokkharaṇī, pokkharaṇī, pokkharaṇiyo, pokkharañño. Pokkharaṇi』』ntiādinā vatvā karaṇasampadānanissakkasāmivacanaṭṭhāne 『『pokkharaṇiyā, pokkharaññā』』ti ekavacanāni vattabbāni. Bhummavacanaṭṭhāne pana 『『pokkharaṇiyā, pokkharaññā, pokkharaṇiyaṃ, pokkharañña』』nti ca ekavacanāni vattabbāni. Sabbattha ca padāni paripuṇṇāni kātabbāni. Tathā 『『dāsī, dāsī, dāsiyo, dāsyo. Dāsiṃ, dāsiyaṃ, dāsī, dāsiyo, dāsyo』』ti vatvā karaṇavacanaṭṭhānādīsu 『『dāsiyā, dāsyā』』ti ekavacanāni vattabbāni. Bhummavacanaṭṭhāne pana 『『dāsiyā, dāsyā, dāsiyaṃ, dāsya』』nti ca ekavacanāni vattabbāni. Sabbattha padāni paripuṇṇāni kātabbāni. Ettha pana 『『yaṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ. Phusissāmi vimuttiya』』nti payogānaṃ dassanato aṃvacanassa yamādesavasena 『『dāsiya』』nti vuttaṃ. Tesu ca 『『ghare jātaṃva dāsiya』』nti ettha aṃvacanassa yamādesato aññopi saddanayo labbhati. Kathaṃ? Yathā daharī eva 『『dahariyā』』ti vuccati, evaṃ dāsī eva 『『dāsiyā』』ti.

Ettha pana 『『passāmi vohaṃ dahariṃ, kumāriṃ cārudassana』』nti ca 『『ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ sati』』nti ca pāḷi nidassanaṃ , upayogavacanicchāya 『『dāsiya』』nti vuttaṃ, imasmiṃ panādhippāye 『『dāsiyā, dāsiyā, dāsiyāyo. Dāsiyaṃ, dāsiyā, dāsiyāyo. Dāsiyāyā』』ti kaññānayeneva nāmikapadamālā bhavati 『『kumāriyā』』ti saddasseva. Tathā hi 『『kumāriye upaseniye』』ti pāḷi dissati. Tathā 『『pupphavatiyā, pupphavatiyaṃ, pupphavatiyāya, pupphavatiyāyaṃ, bhoti pupphavatiye』』ti kaññānayanissitena ekavacananayena nāmikapadamālā bhavati.

現在我將按照古代導師的見解來說明"智慧"等詞的詞形變化表: 女人、女人們、諸女人。女人、女人們、諸女人。以女人、以諸女人、以諸女人。屬於女人、屬於諸女人。以女人、以諸女人、以諸女人。屬於女人、屬於諸女人。于女人、于女人、于諸女人。尊敬的女人、尊敬的諸女人。這是雅馬卡大長老的觀點。 "智慧、智慧們、諸智慧。智慧、智慧們、諸智慧"與女人詞同樣變化。如是"存在者、尊貴者、明智者"等由"有"字根構成的詞以及其他長音i詞尾的詞的詞形變化表也應當如此安排。此中其他長音i詞尾的詞是: "姨母與姐妹,比丘尼及賢婦與母羊; 池塘與蓮池及天女,龍女夜叉女與王后。 女僕與婆羅門女,失念者與疾行者; 釋迦女"等詞,確實有這樣的用例。 其中"蓮池、女僕、婆羅門女"等詞, 在詩偈和散文中根據情況也有其他變化。 "拘舍瓦底"等詞,特別是在詩偈中, 從單數變化說,其詞形也有不同。 "迦尸、阿槃提"等詞,從複數變化說; "月光城"等詞,要隨用例相應。 因此如"精心建造的蓮池。那七百位妻子,和七百位女僕。我將帶走這些孩子,婆羅門女的侍者。諸河流淌。在尼連禪河岸邊。成為目標的住所。 大王啊,在波羅奈城,鴉王居住, 由八萬只,善飛者圍繞。 如毗沙門王在蘆葦地" 由於見到如是等聖典用例,應當特別安排"蓮池"等詞的詞形變化表。如何?應當說"蓮池、蓮池們、諸蓮池、諸蓮池。蓮池"等,在工具格、與格、離格、屬格處應當說單數形式"以蓮池、由蓮池"。而在處格處應當說單數形式"于蓮池、于蓮池、在蓮池、在蓮池"。一切處都應當使詞形完整。同樣地,應當說"女僕、女僕們、諸女僕、諸女僕。女僕、于女僕、女僕們、諸女僕、諸女僕",在工具格等處應當說單數形式"以女僕、由女僕"。而在處格處應當說單數形式"于女僕、于女僕、在女僕、在女僕"。一切處都應當使詞形完整。此中由於見到"以杖抵擋,如家生女僕。我將觸及解脫"等用例,故說對格的"ya"變化形式為"女僕"。其中在"如家生女僕"這一用例中,除了對格的"ya"變化外,還可得到其他語法規則。如何?正如年輕女子稱為"年輕的",如是女僕稱為"女僕的"。 此中又如"我見年輕的,美麗的少女"以及"他們對老人的腳,如是對年輕女子"等聖典為例證,為表示對格的意願而說"女僕的",而在這個意義中,如"少女"這個詞一樣,詞形變化表為"女僕的、女僕的、諸女僕的。女僕的、女僕的、諸女僕的。以女僕的"等。因此可見"少女啊、優婆塞女啊"等聖典用例。同樣地,依據少女變化規則的單數變化方式,有"花城的、于花城、以花城、在花城、尊敬的花城啊"等詞形變化表。

Ettha pana 『『atīte ayaṃ bārāṇasī pupphavatiyā nāma ahosi. Rājāsi luddakammo, ekarājā pupphavatiyāyaṃ. Uyyassu pubbena pupphavatiyāyā』』ti pāḷi ca aṭṭhakathāpāṭho ca nidassanaṃ. Aparo nayo – 『『dāsiyā dahariyā kumāriyā』』tiādīsu kakārassa yakārādesopi daṭṭhabbo. Brāhmaṇīsaddassa tu 『『brāhmaṇī, brāhmaṇī, brāhmaṇiyo, brāhmaṇyo. Brāhmaṇi』』ntiādīni vatvā karaṇavacanaṭṭhānādīsu 『『brāhmaṇiyā, brāhmaṇyā』』ti ekavacanāni vattabbāni, sabbattha ca padāni paripuṇṇāni kātabbāni. Nadīsaddassa 『『nadī, nadī, nadiyo, najjo. Nadi』』ntiādinā vatvā 『『nadiyā, najjā』』ti ca 『『nadiyaṃ, najja』』nti ca vattabbaṃ, sabbattha ca padāni paripuṇṇāni kātabbāni. Itthiliṅgesu hi paccattabahuvacane diṭṭheyeva upayogabahuvacanaṃ anāgatampi diṭṭhameva hoti, tathā upayogabahuvacane diṭṭheyeva paccattabahuvacanaṃ anāgatampi diṭṭhameva hoti, karaṇasampadānanissakkasāmibhummavacanānampi aññatarasmiṃ diṭṭheyeva aññataraṃ diṭṭhameva hoti. Tathā hi 『『dāsā ca dāsyo anujīvino cā』』ti ettha 『『dāsyo』』ti paccattabahuvacane diṭṭheyeva aparampi 『『dāsyo』』ti upayogabahuvacanaṃ taṃsadisattā diṭṭhameva hoti.

『『Sakko ca me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dvirattaṃ vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siya』』nti

Ettha 『『ummādantyā』』ti karaṇavacane diṭṭheyeva taṃsadisāni sampadānanissakkasāmibhummavacanānipi diṭṭhāniyeva honti. 『『Brāhmaṇyā paricārake』』ti ettha 『『brāhmaṇyā』』ti sāmivacane diṭṭheyeva taṃsadisāni karaṇasampadānanissakkabhummavacanānipi diṭṭhāniyeva honti. 『『Seti bhūmyā anutthuna』』nti ettha 『『pathabyā cārupubbaṅgī』』ti ettha ca 『『bhūmyā, pathabyā』』ti sattamiyā ekavacane diṭṭheyeva taṃsadisāni karaṇasampadānanissakkasāmivacanānipi diṭṭhāniyeva honti. 『『Bārāṇasyaṃ mahārājā』』ti ettha 『『bārāṇasya』』nti bhummavacane diṭṭheyeva taṃsadisāni aññānipi 『『brāhmaṇyaṃ ekādasyaṃ pañcamya』』ntiādīni bhummavacanāni diṭṭhāniyeva honti.

Gaṇhanti ca tādisāni rūpāni pubbācariyāsabhāpi gāthābhisaṅkharaṇavasena. Sāsanepi pana etādisāni rūpāni yebhuyyena gāthāsu sandissanti.

Kusāvatī. Kusāvatiṃ. Kusāvatiyā, kusāvatyā. Kusāvatiyaṃ, kusāvatyaṃ. Bhoti kusāvati.

Bārāṇasī. Bārāṇasiṃ. Bārāṇasiyā, bārāṇasyā. Bārāṇasiyaṃ, bārāṇasyaṃ, bārāṇassaṃ iccapi, bhoti bārāṇasi.

Naḷinī. Naḷiniṃ. Naḷiniyā, naḷiññā. Naḷiniyaṃ, naḷiññaṃ. Bhoti naḷini. Aññānipi yojetabbāni.

我來直譯這段巴利文: 此中"在過去這個波羅奈城名為花城。國王是殘暴的,一位國王在花城。請向花城東方出發"等聖典和註釋書文句為例證。另一種方式 - 在"女僕的、年輕的、少女的"等詞中,應當觀察"ka"音變成"ya"音的情況。而婆羅門女這個詞,應當說"婆羅門女、婆羅門女們、諸婆羅門女、諸婆羅門女。婆羅門女"等,在工具格等處應當說單數形式"以婆羅門女、由婆羅門女",一切處都應當使詞形完整。河這個詞,應當說"河、河們、諸河、諸河。河"等,然後說"以河、由河"和"于河、在河",一切處都應當使詞形完整。因為在陰性詞中,若見到主格複數,則未出現的賓格複數也視為已見;同樣地,若見到賓格複數,則未出現的主格複數也視為已見;若見到工具格、與格、離格、屬格、處格中的任一個,其他的也視為已見。因此在"奴僕和女僕及隨從們"這句中,見到"女僕們"這個主格複數時,另一個"女僕們"這個賓格複數因為相似性也視為已見。 "若帝釋賜予我願,而我得此愿; 一夜或兩夜,我願成為守護者; 與烏瑪丹蒂共歡后,即成為尸毗王" 此中見到工具格"以烏瑪丹蒂"時,與之相似的與格、離格、屬格、處格也視為已見。在"婆羅門女的侍者"中,見到屬格"婆羅門女的"時,與之相似的工具格、與格、離格、處格也視為已見。在"躺在地上嘆息"和"美麗莊嚴的大地"這兩句中,見到處格單數"于地、于大地"時,與之相似的工具格、與格、離格、屬格也視為已見。在"波羅奈城中大王"這句中,見到處格"于波羅奈"時,與之相似的其他"于婆羅門女、於十一、于第五"等處格也視為已見。 古代傑出導師們在造詩時也採用這樣的詞形。而在佛教聖典中,這樣的詞形大多見於偈頌中。 拘舍瓦底城。拘舍瓦底城。以拘舍瓦底城、由拘舍瓦底城。于拘舍瓦底城、在拘舍瓦底城。尊敬的拘舍瓦底城。 波羅奈城(今瓦拉納西)。波羅奈城。以波羅奈城、由波羅奈城。于波羅奈城、在波羅奈城、在波羅奈城也作如是,尊敬的波羅奈城。 蓮池。蓮池。以蓮池、由蓮池。于蓮池、在蓮池。尊敬的蓮池。其他詞也應當如此變化。

Gāthāvisayaṃ pana patvā 『『kusāvatimhi, bārāṇasimhi, naḷinimhī』』tiādinā saddarūpānipiyojetabbāni. Tathā hi pāḷiyaṃ 『『kusāvatimhi』』ādīni mhiyantāni itthiliṅgarūpāni gāthāsuyeva paññāyanti, na cuṇṇiyapadaracanāyaṃ. Akkharasamaye pana tādisāni rūpāni anivāritāni 『『nadimhā cā』』tiādidassanato. Yaṃ pana aṭṭhakathāsu cuṇṇiyapadaracanāyaṃ 『『sammādiṭṭhimhī』』tiādikaṃ itthiliṅgarūpaṃ dissati, taṃ akkharavipallāsavasena vuttanti daṭṭhabbaṃ cuṇṇiyapadaṭṭhāne 『『sammādiṭṭhiyaṃ paṭisandhiyaṃ sugatiyaṃ duggatiya』』ntiādidassanato. Ayaṃ panettha niyamo sugatasāsane gāthāyaṃ cuṇṇiyapadaṭṭhāne ca 『『kaññā ratti itthī yāgu vadhū』』ti evaṃ pañcantehi itthiliṅgehi saddhiṃ nā sa smā smiṃ mhā mhiiccete saddā sarūpato parattaṃ na yanti. Mhisaddo pana gāthāyaṃ ivaṇṇantehi itthiliṅgehi saddhiṃ parattaṃ yāti. Tatridaṃ vuccati –

『『Gāthāyaṃ cuṇṇiye cāpi, nā sasmādī sarūpato;

Nākārantaivaṇṇanta-itthīti parataṃ gatā.

Mhisaddo pana gāthāyaṃ, ivaṇṇantitthibhī saha;

Ya』to parattametassa, payogāni bhavanti hi.

Yathā balākayonimhi, na vijjati pumo sadā;

Kusāvabhimhi nagare, rājā āsi mahīpatī』』ti.

Evaṃ kusāvatī iccādīni aññathā bhavanti, nagaranāmattā panekavacanānipi, na janapadanāmāni viya bahuvacanāni. 『『Kāsī, kāsiyo. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīsu. Bhotiyo kāsiyo. Evaṃ avantī avantiyo』』tiādināpi nāmikapadamālā yojetabbā. Aññānipi padāni gahetabbāni. Evaṃ kāsīiccādīni janapadanāmattā rūḷhīvasena bahuvacanāneva bhavanti atthassa ekattepi.

Candavatī, candavatiṃ, candavatiyā, candavatiyaṃ, bhoti candavati, evaṃ ekavacanavasena vā, candavatiyo, candavatiyo, candavatīhi, candavatībhi, candavatīnaṃ, candavatīsu, bhotiyo candavatiyo, evaṃ bahuvacanavasena vā nāmikapadamālā veditabbā, aññānipi padāni yojetabbāni. 『『Candavatī』』iccādīni hi ekissā bahūnañcitthīnaṃ paṇṇattibhāvato payogānurūpena ekavacanavasena vā bahuvacanavasena vā yojetabbāni bhavanti. Esa nayo aññatrāpi.

Savinicchayoyaṃ īkārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Īkārantatāpakatikaṃ īkārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūdhātumayānaṃ ukārantitthiliṅgānaṃ appasiddhattā aññena ukārantitthiliṅgena nāmikapadamālaṃ pūressāma –

Yāgu, yāgū, yāguyo. Yāguṃ, yāgū, yāguyo. Yāguyā, yāgūhi, yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyā, yāgūhi, yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyā, yāguyaṃ, yāgūsu. Bhoti yāgu, bhotiyo yāgū, yāguyo.

Evaṃ 『『dhātu dhenu kāsu daddu kaṇḍu kacchu rajju』』iccādīni. Tatra dhātusaddo rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjasukkasaṅkhātadhātuvācako pulliṅgo, sabhāvavācako pana sugatādīnaṃ sārīrikavācako lokadhātuvācako ca cakkhādivācako ca itthiliṅgo, bhū hū karapacādisaddavācako itthiliṅgoceva pulliṅgo ca. Atra panitthiliṅgo adhippeto.

Savinicchayoyaṃukārantitthiliṅgānaṃ nāmikapadamālāvibhāgo.

Ukārantatāpakatikaṃ ukārantitthiliṅgaṃ niṭṭhitaṃ.

我來直譯這段巴利文: 而在到達詩偈領域時,應當安排"在拘舍瓦底城、在波羅奈城、在蓮池"等詞形。因此在聖典中,以"mhi"結尾的"在拘舍瓦底城"等陰性詞形只在詩偈中出現,不在散文構造中。但在字母規則中,這樣的詞形是不被禁止的,因為見到"從河"等用例。而在註釋書的散文構造中所見到的"在正見"等陰性詞形,應當視為由於字母轉變而說的,因為在散文處見到"于正見、于結生、于善趣、于惡趣"等用例。在此有這樣的規則:在佛陀教法中,在詩偈和散文處,與"少女、夜、女人、粥、妻子"等這樣以五種音結尾的陰性詞,"nā、sa、smā、smiṃ、mhā、mhi"這些詞不以本形連線。但"mhi"詞在詩偈中與以短音i結尾的陰性詞連線。對此說: "在詩偈與散文中,nā等以本形, 不與長音a和短音i結尾陰性詞相連。 而mhi詞在詩偈中,與短音i陰性詞, 因為有連線,所以有這些用例。 如在白鷺的胎中,永遠不見有雄性; 在拘舍瓦底城中,有一位大地之主。" 如是拘舍瓦底等詞有不同變化,因為是城市名稱所以只有單數,不像國名那樣有複數。應當安排"迦尸(今瓦拉納西)、迦尸們。以迦尸們、以迦尸們。屬於迦尸們。于迦尸們。尊敬的迦尸們。如是阿槃提(今烏杰인)、阿槃提們"等詞形變化表。其他詞也應當採用。如是迦尸等詞因為是國名,即使意義是單一的,由於習慣用法也只用複數。 月光城、月光城、以月光城、于月光城、尊敬的月光城,如是以單數方式,或者月光城們、月光城們、以月光城們、以月光城們、屬於月光城們、于月光城們、尊敬的月光城們,如是以複數方式,應當知道詞形變化表,其他詞也應當安排。因為"月光城"等詞是一個或多個女性的假立名稱,所以應當根據用例以單數方式或複數方式安排。這個規則在其他處也是如此。 這是帶有決定性的陰性詞尾為長音ī的基本詞形變化表的分類。 長音ī詞尾的基本形式陰性詞結束。 現在因為由"有"字根構成的陰性詞尾為短音u的詞較少見,我們將用另一個陰性詞尾為短音u的詞來填補詞形變化表: 粥、粥們、諸粥。粥、粥們、諸粥。以粥、以粥們、以粥們。屬於粥、屬於粥們。以粥、以粥們、以粥們。屬於粥、屬於粥們。于粥、于粥、于粥們。尊敬的粥、尊敬的粥們、諸粥。 如是"界、母牛、坑、瘡、癢、疥、繩"等詞。其中界這個詞表示味、血、肉、脂肪、筋、骨、骨髓、精液等界時是陽性,而表示本性、如來等的身體性質、世界以及眼等時是陰性,表示"有、舍、做、煮"等詞時既是陰性也是陽性。此處是指陰性的意思。 這是帶有決定性的陰性詞尾為短音u的詞形變化表的分類。 短音u詞尾的基本形式陰性詞結束。

Idāni bhūsaddādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Jambū, jambū, jambuyo. Jambuṃ, jambū, jambuyo. Jambuyā, jambūhi, jambūbhi. Jambuyā, jambūnaṃ. Jambuyā, jambūhi, jambūbhi. Jambuyā , jambūnaṃ. Jambuyā, jambuyaṃ, jambūsu. Bhoti jambu, bhotiyo jambū, jambuyo. Yamakamahātheramataṃ.

Ettha jambūsaddassa itthiliṅgattaṃ 『『ambā sālā ca jambuyo』』tiādinā pasiddhaṃ. 『『Ime te jambukā rukkhā』』ti ettha pana rukkhasaddaṃ apekkhitvā 『『jambukā』』ti pulliṅganiddeso katoti daṭṭhabbaṃ. Tathā hi jambūti kathetabbāti jambukā. Ke re ge saddeti dhātu. Atha vā itthiliṅgavasena jambū eva jambukā, jambukā ca tā rukkhā cāti jambukārukkhā, yathā laṅkādīpo, pulliṅgapakkhe vā samāsavasena 『『jambukarukkhā』』ti vattabbe gāthāvisayattā chandānurakkhaṇatthaṃ dīghaṃ katvā 『『jambukārukkhā』』ti vuttaṃ 『『saraṇāgamane kañcī』』ti ettha viya.

Bhū, bhū, bhuyo. Bhuṃ, bhū, bhuyo. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhuyaṃ, bhūsu. Bhoti bhu, bhotiyo bhū, bhuyo.

Evaṃ 『『abhū, abhū, abhuyo. Abhuṃ, abhū, abhuyo. Abhuyā』』tiādinā yojetabbā. Atra 『『abhuṃ me kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasī』』ti nidassanapadaṃ.

『『Vadhū ca sarabhū ceva, sarabū sutanū camū;

Vāmūrū nāganāsūrū』』, iccādī jambuyā samā.

Idaṃ pana sukhumaṃ ṭhānaṃ suṭṭhu manasi kātabbaṃ. 『『Vadaññū, vadaññū, vadaññuyo. Vadaññuṃ, vadaññū, vadaññuyo. Vadaññuyā』』ti jambūsamaṃ yojetabbaṃ. Evaṃ 『『maggaññū dhammaññū kataññū』』iccādīsupi.

Nanu ca bho –

『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu』』nti

Evamādippayogadassanato vadaññūsaddādīnaṃ pulliṅgabhāvo pasiddho, evaṃ sante kasmā idha itthiliṅganayo dassitoti? Vadaññūiccādīnaṃ ekantapulliṅgabhāvābhāvato dviliṅgāni tesaṃ vāccaliṅgattā. Tathā hi –

『『Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;

Saṅghe dānāni dassāmi, appamattā punappuna』』nti ca,

『『Kodhanā akataññū cā』』ti ca itthiliṅgapayogikā bahū pāḷiyo dissanti, tasmā evaṃ nīti amhehi ṭhapitā.

Savinicchayoyaṃ ūkārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ūkārantatāpakatikaṃ ūkārantitthiliṅgaṃ niṭṭhitaṃ.

Okārantapadaṃ bhūdhātumayaṃ itthiliṅgamappasiddhaṃ, aññaṃ panokārantaṃ itthiliṅgaṃ pasiddhaṃ.

Okārantaṃ itthiliṅgaṃ, gosaddoti vibhāvaye;

Gosaddasseva pulliṅge, rūpamassāhu kecana;

Tathā hi keci 『『go, gāvo, gavo. Gāvu』』ntiādinā nayena vuttāni pulliṅgassa gosaddassa rūpāni viya itthiliṅgassa gosaddassa rūpāni icchanti, tesaṃ mate majjhe bhinnasuvaṇṇānaṃ vaṇṇavisesābhāvo viya rūpavisesābhāvato gosaddassa itthiliṅgabhāvapaṭipādanaṃ anijjhānakkhamaṃ. Kasmāti ce? Yasmā mātugāmasaddassa 『『mātugāmo, mātugāmā. Mātugāma』』ntiādinā nayena dve padamālā katvā ekā pulliṅgassa padamālā, ekā itthiliṅgapadamālāti vuttavacanaṃ viya idaṃ vacanaṃ amhe paṭibhāti, tasmā anijjhānakkhamaṃ.

現在我將遵循古代導師的見解來說明"地"等詞的詞形變化表: 蒲桃、蒲桃們、諸蒲桃。蒲桃、蒲桃們、諸蒲桃。以蒲桃、以蒲桃們、以蒲桃們。屬於蒲桃、屬於蒲桃們。以蒲桃、以蒲桃們、以蒲桃們。屬於蒲桃、屬於蒲桃們。于蒲桃、于蒲桃、于蒲桃們。尊敬的蒲桃、尊敬的蒲桃們、諸蒲桃。這是雅馬卡大長老的觀點。 此中蒲桃詞是陰性,由"芒果樹、沙羅樹和蒲桃樹"等用例可知。而在"這些是蒲桃樹"中,因為關係到"樹"這個詞,所以作陽性說明。因此蒲桃應當說為蒲桃。"ke re ge"是詞根。或者依陰性變化,蒲桃就是蒲桃,蒲桃和那些樹就是蒲桃樹,如楞伽島;或者在陽性方面,由於複合詞的緣故,應當說"蒲桃樹",因為是詩偈領域,爲了維護韻律而作長音說"蒲桃樹",如在"歸依時的腰帶"這句中一樣。 地、地們、諸地。地、地們、諸地。以地、以地們、以地們。屬於地、屬於地們。以地、以地們、以地們。屬於地、屬於地們。于地、于地、于地們。尊敬的地、尊敬的地們、諸地。 如是應當安排"非有、非有們、諸非有。非有、非有們、諸非有。以非有"等。此中"你為何對我說非有,你實在說了惡語"為例證句。 "新婦與薩拉布,薩拉布和美身及軍隊; 美腿與龍鼻美腿"等詞,與蒲桃同樣變化。 這是應當特別注意的微妙之處。應當安排"知言、知言們、諸知言。知言、知言們、諸知言。以知言"等與蒲桃相同。如是在"知道、知法、知恩"等詞中也是如此。 然而先生們: "我現在從這裡去,得到人的胎生; 知言具足戒行,將作諸多善事" 由於見到如是等用例,知言等詞確實是陽性,如此為何在此顯示陰性變化呢?因為知言等詞不是絕對的陽性詞,它們是有兩種性的詞。因此: "我去得人身,知言離慳吝; 于僧眾佈施,不放逸再三"和 "忿怒不知恩"等,可見許多陰性用例,因此我們這樣確立規則。 這是帶有決定性的陰性詞尾為長音ū的基本詞形變化表的分類。 長音ū詞尾的基本形式陰性詞結束。 由"有"字根構成的陰性詞尾為長音o的詞較少見,但其他陰性詞尾為長音o的詞是常見的。 應當瞭解陰性詞尾為長音o的詞是"牛"字; 有些人說它在陽性中的詞形, 因此有些人以"牛、諸牛、諸牛。諸牛"等方式說明的陽性"牛"字的詞形,也希望作為陰性"牛"字的詞形,在他們的見解中,如同已熔化的金子沒有顏色差別一樣,因為沒有詞形差別,所以確立"牛"字為陰性是不合理的。為什麼呢?因為這種說法使我們想起"女人、諸女人。女人"等方式作兩種詞形變化表,一個是陽性的詞形變化表,一個是陰性的詞形變化表的說法,所以是不合理的。

Apica itthiliṅgassa gosaddassa rūpesu pulliṅgassa gosaddassa rūpehi samesu santesu kathaṃ gosaddassa itthiliṅgabhāvo siyā? Rūpamālāvisesābhāvato. Yathā hi ratti aggi aṭṭhisaddānaṃ ikārantabhāvena samattepi itthiliṅgapumanapuṃsakaliṅgalakkhaṇabhūto rūpamālāviseso dissati. Yathā pana dvinnaṃ dhātusaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāviseso dissati, na tathā tehācariyehi abhimatassa itthiliṅgassa gosaddassa rūpamālāviseso dissati. Yathā pana dvinnaṃ dhātusaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāviseso bhavati, yathā dvinnaṃ gosaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāvisesena bhavitabbaṃ, yathā ca dvinnaṃ āyusaddānaṃ punnapuṃsakaliṅgapariyāpannānaṃ rūpamālāviseso dissati, tathā dvinnaṃ gosaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāvisesena bhavitabbaṃ. Avisesatte sati kathaṃ tesaṃ pumitthiliṅgavavatthānaṃ siyā, kathañca visadāvisadākāravohāratā siyā. Idaṃ ṭhānaṃ atīva saṇhasukhumaṃ paramagambhīraṃ mahāgahanaṃ na sakkā sabbasattānaṃ mūlabhāsābhūtāya sabbaññujineritāya māgadhikāya sabhāvaniruttiyā nayaṃ sammā ajānantena akatañāṇasambhārena kenaci ajjhogāhetuṃ vā vijaṭetuṃ vā, amhākaṃ pana mate dvinnaṃ gosaddānaṃ rūpamālāviseso ceva dissati, pumitthiliṅgavavatthānañca dissati, visadāvisadākāravohāratā ca dissati, napuṃsakaliṅgassa tadubhayamuttākāravohāratā ca dissatīti daṭṭhabbaṃ.

Idāni imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne imaṃ nītiṃ ṭhapessāma. Evañhi sati pariyattisāsane paṭipannakā nikkaṅkhabhāvena na kilamissanti. Ettha tāva atthaggahaṇe viññūnaṃ kosalluppādanatthaṃ tisso nāmikapadamālāyo kathessāma – seyyathidaṃ?

Gāvī, gāvī, gāviyo. Gāviṃ, gāvī, gāviyo. Gāviyā, gāvīhi, gāvībhi. Gāviyā, gāvīnaṃ. Gāviyā, gāvīhi, gāvībhi. Gāviyā , gāvīnaṃ. Gāviyā, gāviyaṃ, gāvīsu. Bhoti gāvi, bhotiyo gāvī, gāviyo.

Ayaṃ gosaddato vihitassa īpaccayassa vasena nipphannassa itthivācakassa īkārantitthiliṅgassa gāvīsaddassa nāmikapadamālā.

Go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo. Gāvena, gavena, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāvā, gāvasmā, gāvamhā, gavā, gavasmā, gavamhā, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāve, gāvasmiṃ, gāvamhi, gave, gavasmiṃ, gavamhi, gāvesu, gavesu, gosu. Bho go, bhavanto gāvo, gavo.

Ayaṃ pumavācakassa okārantapulliṅgassa gosaddassa nāmikapadamālā.

Go, gāvī, gāvo, gāvī, gavo. Gāvaṃ, gavaṃ, gāviṃ, gāvo, gāvī gavo. Gohi, gobhi. Gavaṃ, gunnaṃ, gonaṃ. Gohi, gobhi. Gavaṃ, gunnaṃ, gonaṃ. Gosu. Bhoti go, bhotiyo gāvo, gāvī, gavo. Ayaṃ pumitthivācakassa okārantassitthipulliṅgassa gosaddanāmikapadamālā.

Ettha pana 『『gāvu』』nti padaṃ ekantapumavācakattā na vuttanti daṭṭhabbaṃ, ekantapumavācakattañcassa āhaccapāḷiyā ñāyati 『『idha pana bhikkhave vassūpagataṃ bhikkhuṃ itthī nimantesi 『ehi bhante, hiraññaṃ vā te demi, suvaṇṇaṃ vā te demi, khettaṃ vā te demi, vatthuṃ vā te demi, gāvuṃ vā te demi, gāviṃ vā te demi. Dāsaṃ vā te demi, dāsiṃ vā te demi, dhītaraṃ vā te demi bhariyatthāya, ahaṃ vā te bhariyā homi, aññaṃ vā te bhariyaṃ ānemī』ti』』 evaṃ āhaccapāḷiyā ñāyati.

我來直譯這段巴利文: 而且,如果陰性"牛"字的詞形與陽性"牛"字的詞形相同,那麼"牛"字如何能是陰性呢?因為沒有詞形變化表的差別。因為雖然"夜、火、骨"等詞都以短音i結尾,但仍可見到表示陰性、陽性、中性的詞形變化表的差別。又如兩個"界"字雖都屬於陽性和陰性,但可見其詞形變化表的差別,而那些導師所認為的陰性"牛"字卻看不到詞形變化表的差別。如同兩個"界"字屬於陽性和陰性有詞形變化表的差別,兩個"牛"字屬於陽性和陰性也應當有詞形變化表的差別,又如兩個"壽"字屬於陽性和中性有詞形變化表的差別可見,兩個"牛"字屬於陽性和陰性也應當有詞形變化表的差別。若無差別,如何確立它們的陽性和陰性?如何有清晰和不清晰的表達方式?這個地方極其細微精妙、最為深奧、極難理解,任何人如果不能正確瞭解一切眾生的根本語言、由一切智佛陀所說的摩揭陀國(今比哈爾邦)自然語言的方法,且未積累智慧資糧,就不能深入或解開。但在我們的見解中,應當知道可見兩個"牛"字的詞形變化表的差別,可見陽性和陰性的確立,可見清晰和不清晰的表達方式,也可見中性超越這兩者的表達方式。 現在爲了顯明這個意義,我們要在這個地方確立這個規則。因為這樣,在教法中修學的人就不會因為懷疑而疲倦。在此首先爲了使智者在理解意義時生起善巧,我們要說明三種詞形變化表 - 是哪些呢? 母牛、母牛們、諸母牛。母牛、母牛們、諸母牛。以母牛、以母牛們、以母牛們。屬於母牛、屬於母牛們。以母牛、以母牛們、以母牛們。屬於母牛、屬於母牛們。于母牛、于母牛、于母牛們。尊敬的母牛、尊敬的母牛們、諸母牛。 這是從"牛"字加上表示陰性的ī後綴而形成的、表示雌性的、以長音ī結尾的陰性"母牛"字的詞形變化表。 牛、諸牛、諸牛。牛、牛、牛、諸牛、諸牛。以牛、以牛、以諸牛、以諸牛。屬於牛、屬於牛、屬於諸牛、屬於諸牛、屬於諸牛。從牛、從牛、從牛、從牛、從牛、從牛、以諸牛、以諸牛。屬於牛、屬於牛、屬於諸牛、屬於諸牛、屬於諸牛。于牛、于牛、于牛、于牛、于牛、于牛、于諸牛、于諸牛、于諸牛。尊敬的牛、尊敬的諸牛、諸牛。 這是表示雄性的、以長音o結尾的陽性"牛"字的詞形變化表。 牛、母牛、諸牛、母牛們、諸牛。牛、牛、母牛、諸牛、母牛們、諸牛。以諸牛、以諸牛。屬於諸牛、屬於諸牛、屬於諸牛。以諸牛、以諸牛。屬於諸牛、屬於諸牛、屬於諸牛。于諸牛。尊敬的牛、尊敬的諸牛、母牛們、諸牛。這是表示雄性和雌性的、以長音o結尾的陰陽性"牛"字的詞形變化表。 此中應當知道"gāvu"這個詞因為一定表示雄性而未說,它一定表示雄性可由直接的聖典得知:"諸比丘,在此有女人對入雨安居的比丘說:'來吧,尊者,我給你金子,或給你黃金,或給你田地,或給你基地,或給你公牛,或給你母牛,或給你男僕,或給你女僕,或把女兒給你作妻子,或我做你的妻子,或為你帶來其他妻子'",如此由直接的聖典得知。

Ettha hi 『『gāvu』』nti vacanena pumā vutto, 『『gāvi』』nti vacanena itthī, yaṃ pana imissaṃ okārantitthiliṅgapadamālāyaṃ 『『gāvī』』ti padaṃ catukkhattuṃ vuttaṃ, taṃ 『『kaññā』』ti padaṃ viya itthiliṅgassa avisadākāravohāratāviññāpane samatthaṃ hoti. Na hi itaresu liṅgesu samānasutikabhāvena catukkhattuṃ āgatapadaṃ ekampi atthi, 『『gāvī gāvi』』nti ca imesaṃ saddānaṃ katthaci ṭhāne itthipumesu sāmaññavasena pavattiṃ upari kathayissāma. Yā panamhehi okārantitthiliṅgassa 『『go, gāvī, gāvo, gāvī, gavo. Gāvaṃ, gavaṃ, gāvi』』ntiādinā nayena padamālā katā, tattha gosaddato siyonaṃ īkārādeso aṃvacanassa ca iṃkārādeso bhavati, tena okārantitthiliṅgassa 『『gāvī gāvī gāvi』』nti rūpāni dassitāni. Tathā hi mukhamattadīpaniyaṃ saddasatthavidunā vajirabuddhācariyena niruttinaye kosallavasena gosaddato yonamīkārādeso vutto. Yathā pana gosaddato yonamīkārādeso bhavati, tathā sissīkārādeso aṃvacanassa ca iṃkārādeso bhavati. Atrimā nayaggāhaparidīpaniyo gāthā –

Īpaccayā siddhesvapi, 『『gāvī gāvī』』tiādisu;

Paṭhamekavacanādi-antesu jinasāsane.

Vadatā yonamīkāraṃ, gosaddassitthiyaṃ pana;

Avisadattamakkhātuṃ, nayo dinnoti no ruci.

Kiñca bhiyyo aṭṭhakathāsu ca –

『『Gāvo』』ti vatvā 『『gāvi』』nti-vacanena panitthiyaṃ;

Avisadattamakkhātuṃ, nayo dinnoti no ruci.

Tathā hi samantapāsādikādīsu aṭṭhakathāsu 『『cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighathambhamatthake nisinno dvāraṃ pattaṃ pattaṃ gāviṃ 『eko dve』ti sakkharaṃ khipitvā gaṇetī』』ti imasmiṃ padese 『『gāvo』』ti vatvā 『『gāvi』』nti vacanena itthipumavācakassa okārantitthiliṅgassa gosaddassa avisadākāravohāratā vihitā. 『『Gāvo』』ti hi iminā sāmaññato itthipumabhūtā goṇā gahitā, tathā 『『gāvi』』nti imināpi itthibhūto pumabhūto ca goṇo. Evaṃ 『『gāvo』』ti ca 『『gāvi』』nti ca ime saddā saddasatthavidūhi aṭṭhakathācariyehi niruttinayakusalatāya samānaliṅgavasena ekasmiṃyeva pakaraṇe ekasmiṃyeva vākye piṇḍīkatā. Yadi hi itthiliṅge vattamānassa itthipumavācakassa okārantitthiliṅgassa gosaddassa padamālāyaṃ 『『gāvī gāvi』』miccetāni rūpāni na labbheyyuṃ, aṭṭhakathāyaṃ 『『gāvo』』ti vatvā 『『gāva』』nticceva vattabbaṃ siyā, 『『gāvi』』nti pana na vattabbaṃ. Yathā ca pana aṭṭhakathācariyehi 『『gāvo』』ti itthipumavasena sabbesaṃ gunnaṃ saṅgāhakavacanaṃ vatvā teyeva gāvo sandhāya puna 『『dvāraṃ pattaṃ pattaṃ gāvi』』nti saddaracanaṃ kubbiṃsu, tasmā 『『gāvi』』nti idampi sabbasaṅgāhakavacanamevāti daṭṭhabbaṃ. Asabbasaṅgāhakavacanaṃ idaṃ gāvīsaddena itthiyāyeva gahetabbattāti ce? Na, pakaraṇavasena atthantarassa viditattā. Na hi sabbavajesu 『『itthiyoyeva vasanti, na pumāno』』ti ca, 『『pumānoyeva vasanti, na itthiyo』』ti ca sakkā vattuṃ. Apica 『『gāvimpi disvā palāyanti 『bhikkhū』ti maññamānā』』ti pāḷi dissati, etthāpi 『『gāvi』』nti vacanena itthibhūto pumabhūto ca sabbo go gahitoti daṭṭhabbaṃ. Itarathā 『『itthibhūtoyeva go bhikkhūti maññitabbo』』ti āpajjati. Iti pāḷinayena itthiliṅge vattamānamhā itthipumavācakasmā gosaddato aṃvacanassa iṃkārādeso hotīti viññāyati.

我來直譯這段巴利文: 此中以"公牛"這詞說的是雄性,以"母牛"這詞說的是雌性,而在這個以長音o結尾的陰性詞形變化表中四次說到的"母牛"這個詞,如"少女"這個詞一樣,能夠表示陰性的不清晰表達方式。因為在其他性中沒有一個詞以相同的音四次出現,至於"母牛、母牛"這兩個詞在某些地方以通稱方式用於雌雄,我們將在後面說明。而我們為以長音o結尾的陰性詞以"牛、母牛、諸牛、母牛們、諸牛。牛、牛、母牛"等方式所作的詞形變化表中,從"牛"字後主格和賓格變成長音ī,因此顯示了以長音o結尾的陰性詞有"母牛、母牛、母牛"等詞形。因此在《面貌光明論》中,精通語法的金剛覺導師由於善巧于語源學方法而說"牛"字後主格變成長音ī。如同"牛"字後主格變成長音ī,如是後綴也變成長音ī,賓格也變成長音i。這裡有說明規則把握的偈頌: "即使由ī後綴成就,在'母牛、母牛'等中; 在第一格單數等,末尾處於佛教中。 說主格變成長音ī,在'牛'字陰性中; 為表示不清晰性,給予此規則我們不喜。 而且在註釋書中: 說了'諸牛'后,又以'母牛', 詞說明陰性,為表不清晰, 給予此規則我們不喜。" 因此在《一切歡喜》等註釋書中:"聰明的牧牛人手裡拿著繩子和杖,懷中裝著石子,一大早去牛圈,拍打諸牛的背,坐在門閂柱頂上,對每一頭到達門口的牛投擲石子,數'一二'等",在這段文中說了"諸牛"后,以"母牛"這詞表示表達雌雄的以長音o結尾的陰性"牛"字的不清晰表達方式。因為以"諸牛"這詞總稱地表示雌雄的牛,同樣以"母牛"這詞也表示雌性和雄性的牛。如是"諸牛"和"母牛"這兩個詞被精通語法的註釋書導師們由於善巧于語源學方法而在同一段落、同一句子中以同一性的方式合併。如果在表示陰性的、表達雌雄的、以長音o結尾的陰性"牛"字的詞形變化表中得不到"母牛、母牛"這些詞形,在註釋書中說了"諸牛"后應當只說"牛",而不應當說"母牛"。又如註釋書導師們說了"諸牛"這個以雌雄方式包含一切牛的詞后,指那些牛又說"每一頭到達門口的牛"這樣的詞形,因此應當知道"母牛"這個詞也是包含一切的詞。如果說這個詞不是包含一切的詞,因為"母牛"這個詞只能表示雌性?不是的,因為由上下文可知另一個意思。因為不能說"在所有牛圈中只有雌性居住,沒有雄性",或"只有雄性居住,沒有雌性"。而且可見"見到牛也逃跑,以為是比丘"這樣的聖典,在這裡也應當知道以"母牛"這詞包含了一切雌性和雄性的牛。否則就會導致"只有雌性的牛才會被認為是比丘"的結論。如是由聖典的方法可知,從表示陰性的、表達雌雄的"牛"字后賓格變成長音i。

Vajirabuddhācariyenapigosaddato īpaccaye kātabbepi akatvā yonamīkārādeso kato. Tassādhippāyo evaṃ siyā gosaddato īpaccaye kate sati īpaccayavasena 『『gāvī』』ti nipphannasaddo yattha katthaci visaye 『『migī morī kukkuṭī』』iccādayo viya itthivācakoyeva siyā, na katthacipi itthipumavācako, tasmā sāsanānukūlappayogavasena yonamīkārādeso kātabboti. Iti vajirabuddhācariyamate gosaddato yonaṃ īkārādeso hotīti ñāyati.

Kiñca bhiyyo – yasmā aṭṭhakathācariyehi 『『gāvo piṭṭhiyaṃ paharitvā』』tiādinā nayena racitāya 『『dvāraṃ pattaṃ pattaṃ gāviṃ 『eko dve』ti sakkharaṃ khipitvā gaṇetī』』ti vacanapariyosānāya saddaracanāyaṃ 『『eko gāvī, dve gāvī』』ti atthayojanānayo vattabbo hoti, 『『gāvi』』nti upayogavacanañca dissati. Iti aṭṭhakathācariyānaṃ mate gosaddato siyonamīkārādeso aṃvacanassa iṃkārādeso hotīti ñāyati. Tasmāyevamhehi yā sā okārantatāpakatikassa itthiliṅgassa gosaddassa 『『go, gāvī, gāvo, gāvī, gavo, gāvaṃ, gāvi』』ntiādinā nayena padamālā ṭhapitā, sā pāḷinayānukūlā aṭṭhakathānayānukūlā kaccāyanācariyamataṃ gahetvā padanipphattijanakassa garuno ca matānukūlā, 『『gāvī』』ti padassa catukkhattuṃ āgatattā pana okārantitthiliṅgassa gosaddassa avisadākāravohārattañca sādheti. Iccesā pāḷinayādīsu ñāṇena sammā upaparikkhiyamānesu atīva yujjati, natthettha appamattakopi doso. Ettha pana paccattopayogālapanānaṃ bahuvacanaṭṭhāne 『『gāviyo』』ti padañca karaṇasampadānanissakkasāmīnamekavacanaṭṭhāne 『『gāviyā』』ti padañca karaṇanissakkānaṃ bahuvacanaṭṭhāne 『『gāvīhi gāvībhī』』ti padāni ca sampadānasāmīnaṃ bahuvacanaṭṭhāne 『『gāvīna』』nti padañca bhummavacanaṭṭhāne 『『gāviyā, gāviyaṃ, gāvīsū』』ti padāni cāti imāni vitthārato soḷasa padāni ekantena īpaccayavasena siddhattā ekantitthivācakattā ca na vuttānīti daṭṭhabbaṃ.

我來直譯這段巴利文: 金剛覺導師雖然應當從"牛"字加上ī後綴,但未加而作主格變成長音ī。他的意思應當是這樣:如果從"牛"字加上ī後綴,由於ī後綴而形成的"母牛"這個詞在任何領域都將如"雌鹿、雌孔雀、母雞"等只表示雌性,而不會在任何地方表示雌雄,因此爲了適應佛教用例,應當作主格變成長音ī。如是由金剛覺導師的見解可知從"牛"字後主格變成長音ī。 而且更進一步 - 因為註釋書導師們以"拍打諸牛的背"等方式所作的"對每一頭到達門口的牛投擲石子,數'一二'"這詞序的結尾處,應當說"一頭母牛,兩頭母牛"這樣的意義組合方式,而且可見賓格"母牛"。如是由註釋書導師們的見解可知從"牛"字後主格變成長音ī,賓格變成長音i。正因為如此,我們所確立的那個以長音o結尾為基本形式的陰性"牛"字的"牛、母牛、諸牛、母牛們、諸牛、牛、母牛"等方式的詞形變化表,是符合聖典方法、符合註釋書方法、採用迦旃延導師的見解,也符合產生詞形的尊師的見解,而且因為"母牛"這個詞出現四次,也證明以長音o結尾的陰性"牛"字有不清晰的表達性質。如是這個詞形變化表在用智慧正確考察聖典方法等時極為合適,這裡沒有絲毫過失。此中應當知道在主格、賓格、呼格的複數處"諸母牛"這個詞,在工具格、與格、離格、屬格的單數處"以母牛"這個詞,在工具格、離格的複數處"以諸母牛、以諸母牛"這些詞,在與格、屬格的複數處"屬於諸母牛"這個詞,在處格處"于母牛、于母牛、于諸母牛"這些詞,這十六個詳細的詞因為一定是由ī後綴而成就,且一定只表示雌性,所以未說。

Ayaṃ panettha nicchayo vuccate sotūnaṃ nikkaṅkhabhāvāya – itthiliṅgapadesu hi 『『gāvī gāvi』』nti imāni īpaccayavasena vā īkāriṃkārādesavasena vā sijjhanti. Etesu pacchimanayo idhādhippeto, pubbanayo aññattha. Tathā 『『gāvī gāvi』』nti imāni īpaccayavasenapi siddhattā yebhuyyena itthivācakāni bhavanti īkāriṃkārādesavasenapi siddhattā. Katthaci ekakkhaṇeyeva sabbasaṅgāhakavasena itthipumavācakāni bhavanti. Etesupi pacchimoyeva nayo idhādhippeto, pubbanayo aññattha. 『『Gāviyo. Gāviyā, gāvīhi, gāvībhi. Gāvīnaṃ. Gāviyaṃ, gāvīsū』』ti etāni pana īpaccayavaseneva siddhattā sabbathāpi itthīnaṃyeva vācakāni bhavanti. Itthibhūtesveva godabbesu lokasaṅketavasena visesato pavattattā ekantato itthidabbesu pavattāni 『『migī morī kukkuṭī』』iccādīni padāni viya. Kiñcāpi pana 『『nadī mahī』』iccādīnipi itthiliṅgāni īpaccayavaseneva siddhāni, tathāpi tāni aviññāṇakattā tadatthānaṃ itthidabbesu vattantīti vattuṃ na yujjati. Itthipumanapuṃsakabhāvarahitā hi tadatthā. Yasmā pana itthiliṅge gosadde enayogo esukāro ca na labbhati, tasmā 『『gāvena gavena gāvesu gavesū』』ti padāni na vuttāni. Yasmā ca itthiliṅgena gosaddena saddhiṃ sasmāsmiṃvacanāni sarūpato parattaṃ na yanti, tasmā 『『gāvassa gavassa gāvasmā gavasmā gāvasmiṃ gavasmi』』nti padāni na vuttāni. Yasmā ca tattha smāvacanassa ādesabhūto ākāro ca mhākāro ca na labbhati, tasmā 『『gāvā gavā gāvamhā gavamhā』』ti padāni na vuttāni. Yasmā ca smiṃvacanassa ādesabhūto ekāro ca mhikāro ca na labbhati, tasmā 『『gāve gave gāvamhi gavamhī』』ti padāni na vuttāni. Apica 『『yāya tāyā』』tiādīhi samānādhikaraṇapadehi yojetuṃ ayuttattāpi 『『gāvena gavenā』』tiādīni itthiliṅgaṭṭhāne na vuttāni. Tathā hi 『『yāya tāya』』iccādīhi saddhiṃ 『『gāvena gavenā』』tiādīni na yojetabbāni ekantapulliṅgarūpattā.

Keci panettha vadeyyuṃ – yā tumhehi okārantatāpakatikassa itthiliṅgassa gosaddassa 『『go, gāvī, gāvo, gāvī, gavo』』tiādinā nayena padamālā ṭhapitā, sā 『『mātugāmo itthī mātugāmā itthiyo』』ti vuttasadisā ca hotīti? Tanna. Mātugāmaitthīsaddā hi nānāliṅgā pumitthiliṅgabhāvena, nānādhātukā ca gamu isudhātuvasena, imasmiṃ pana ṭhāne go gāvīsaddā ekaliṅgā itthi liṅgabhāvena, ekadhātukā ca gamudhātuvasenāti. Yajjevaṃ goṇasaddassa gosaddassādesavasena kaccāyanena vuttattā tadādesattaṃ ekadhātukattañcāgamma tenāpi saddhiṃ missetvā padamālā vattabbāti? Na, goṇasaddassa accantapulliṅgattā akārantatāpakatikattā ca. Tathā hi so visuṃ pulliṅgaṭṭhāne uddiṭṭho. Ayaṃ pana 『『go, gāvī, gāvo, gāvī, gavo』』tiādikā padamālā okārīkārantapadāni missetvā katāti na sallakkhetabbā, atha kho vikappena gosaddato paresaṃ si yo aṃvacanānaṃ īkāriṃkārādesavasena vuttapadavantattā okārantitthiliṅgapadamālā icceva sārato paccetabbā.

Idāni gosaddassa itthiliṅgabhāvasādhakāni suttapadāni lokikappayogāni ca kathayāma – 『『seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, tā gāvo tato tato daṇḍena ākoṭeyya.

Annadā baladā cetā, vaṇṇadā sukhadā ca tā;

Etamatthaṃ vasaṃ ñatvā, nāssu gāvo haniṃsu te.

我來直譯這段巴利文: 在此爲了使聽眾無疑,說明這個結論 - 在陰性詞中,"母牛、母牛"這兩個詞或由ī後綴,或由變成長音ī和i而成就。在這兩種方式中,此處意指后一種方式,前一種方式在別處。如是"母牛、母牛"這兩個詞因為也由ī後綴而成就,所以大多表示雌性;因為由變成長音ī和i而成就,所以在某些情況下同時以總括方式表示雌雄。在這兩種方式中也是隻在此處意指后一種方式,前一種方式在別處。而"諸母牛。以母牛、以諸母牛、以諸母牛。屬於諸母牛。于母牛、于諸母牛"這些詞因為只由ī後綴而成就,所以在一切情況下只表示雌性。因為由世間約定,只在雌性牛的實體上特別運用,如"雌鹿、雌孔雀、母雞"等詞一定只用于雌性實體。雖然"河、地"等陰性詞也是由ī後綴而成就,但因為它們的意義是無知覺的,所以不適合說它們用於雌性實體。因為它們的意義沒有雌雄中性的區別。又因為在陰性"牛"字中得不到en連線和esu音,所以未說"以牛、以牛、于諸牛、于諸牛"等詞。又因為與陰性"牛"字一起,sa和smiṃ詞尾不以本形連線,所以未說"屬於牛、屬於牛、從牛、從牛、于牛、于牛"等詞。又因為在那裡得不到作為smā詞尾替代的ā音和mhā音,所以未說"從牛、從牛、從牛、從牛"等詞。又因為得不到作為smiṃ詞尾替代的e音和mhi音,所以未說"于牛、于牛、于牛、于牛"等詞。而且因為不適合與"以此、以彼"等同格限定詞連用,所以"以牛、以牛"等詞在陰性處未說。因此"以牛、以牛"等詞因為一定是陽性形式,所以不應與"以此、以彼"等詞連用。 有些人在此會說 - 你們所確立的以長音o結尾為基本形式的陰性"牛"字的"牛、母牛、諸牛、母牛們、諸牛"等方式的詞形變化表,是否如"女人、女、諸女人、諸女"所說的相似?不是的。因為"女人、女"這兩個詞由於是陽性和陰性而有不同的性,由於是gamu和isu詞根而有不同的詞根,但在此處"牛、母牛"這兩個詞由於是陰性而有相同的性,由於是gamu詞根而有相同的詞根。如果這樣,因為迦旃延說"goṇa"字是"go"字的替代形式,那麼依據它是替代形式和有相同詞根,是否應當與它混合說詞形變化表?不是的,因為"goṇa"字一定是陽性,且以短音a結尾為基本形式。因此它被分別在陽性處說明。而這個"牛、母牛、諸牛、母牛們、諸牛"等的詞形變化表不應被理解為混合以長音o和長音ī結尾的詞而作,而應當作為本質上只是以長音o結尾的陰性詞的詞形變化表來確信,因為它包含由"牛"字后的主格、賓格等詞尾變成長音ī和i的選擇而說的詞。 現在我們說明證明"牛"字是陰性的經文詞句和世間用例 - "諸比丘,譬如在雨季最後一個月秋收時期,在穀物茂密處,牧牛人看護諸牛,他用杖從這裡那裡敲打那些牛。 它們是施食者施力者, 且是施色者施樂者; 知此義和權勢后, 他們不殺害諸牛。

Sabbā gāvo samāharati. Gamissanti bhante gāvo vacchagiddhiniyo』』ti imāni suttapadāni. 『『Gosu duyhamānāsu gato』』tiādīni pana lokikappayogāni. Iti gosaddassa itthiliṅgabhāvopi pulliṅgabhāvo viya sārato paccetabbo.

Tatra 『『go, gāvī, gāvo, gāvī, gavo』』tiādīni kiñcāpi itthiliṅgabhāvena vuttāni, tathāpi yathāpayogaṃ 『『pajā devatā』』tipadāni viya itthipurisavācakāneva bhavanti, tasmā itthiliṅgavasena 『『sā go』』ti vā 『『tā gāvo』』ti vā vutte itthipumabhūtā sabbepi goṇā gahitāti veditabbā. Na hi īdise ṭhāne ekantato liṅgaṃ padhānaṃ, atthoyeva padhāno. 『『Vajegāvo duhantī』』ti vutte kiñcāpi 『『gāvo』』ti ayaṃ saddo pumepi vattati, tathāpi duhanakriyāya pume asambhavato atthavasena itthiyo ñāyante. 『『Gāvī duhantī』』ti vutte pana liṅgavasena atthavasena ca vacanato ko saṃsayamāpajjissati viññū. 『『Tā gāvo carantī』』ti vutte itthiliṅgavasena vacanato kadāci kassaci saṃsayo siyā 『『nanu itthiyo』』ti, pulliṅgavasena pana 『『te gāvo carantī』』ti vutte saṃsayo natthi, itthiyo ca pumāno ca ñāyante pulliṅgabahuvacanena katthaci itthipumassa gahitattā. 『『Athettha sīhā byagghā cā』』tiādīsu viya 『『gāvī caratī』』ti ca 『『gāviṃ passatī』』ti ca vutte itthī viññāyate gāvīsaddena itthiyā gahetabbattā . Lokikappayogesu hi sāsanikappayogesu ca gāvīsaddena itthī gayhati. Ekaccaṃ pana sāsanikappayogaṃ sandhāya 『『gāvī』』ti, 『『gāvi』』nti ca 『『itthipurisasādhāraṇavacanamavocumha. Tathā hi 『『seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assā』』ti pāḷi dissati. Aṭṭhakathāsu ca 『『gāvo』』ti itthipumasādhāraṇaṃ saddaracanaṃ katvā puna tadeva itthipumaṃ sandhāya 『『dvāraṃ pattaṃ pattaṃ gāvi』』nti racitā saddaracanā dissati.

Ettha hi gojātiyaṃ ṭhitā itthīpi pumāpi 『『gāvī』』ti saṅkhaṃ gacchati. Visesato pana 『『gāvī』』ti idaṃ itthiyā adhivacanaṃ. Tathā hi tattha tattha pāḷippadesādīsu 『『acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī』』ti, 『『gāvuṃ vā te demi, gāviṃ vā te demī』』ti ca 『『tiṇasīho kapotavaṇṇagāvīsadiso』』ti ca payogadassanato itthī kathiyatīti vattabbaṃ. Gosaddena pana 『『goduhanaṃ. Gadduhanaṃ. Gokhīraṃ godhano gorūpāni cā』』ti dassanato itthīpi pumāpi kathiyatīti vattabbaṃ.

Idāni okārantassa itthiliṅgassa gosaddassa padamālāyaṃ pāḷinayādinissito atthayuttinayo vuccate viññūnaṃ kosallajananatthaṃ –

Sā go gacchati, sā gāvī gacchati, tā gāvo, gāvī, gavo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ passati, tā gāvo, gāvī, gavo passati. Tāhi gohi, gobhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ deti. Tāhi gohi, gobhi apeti. Tāsaṃ gavaṃ , gunnaṃ, gonaṃ siṅgāni. Tāsu gosu patiṭṭhitaṃ. Bhoti go tvaṃ tiṭṭha, bhotiyo gāvo gāvī, gavā tumhe tiṭṭhatha.

我來直譯這段巴利文: "一切諸牛集合。尊者,諸牛將去,因為它們貪戀小牛",這些是經文。而"當諸牛被擠奶時他去了"等,是世間用例。如是"牛"字的陰性性質如同陽性性質一樣應當作為本質來確信。 此中"牛、母牛、諸牛、母牛們、諸牛"等雖然以陰性方式說,但根據用例,如"眾生、天神"等詞一樣只表示雌性和雄性,因此當以陰性方式說"那頭牛"或"那些牛"時,應當知道包含了一切雌雄的牛。因為在這樣的地方不是一定以性為主,而是以意義為主。當說"在牛圈擠奶"時,雖然"諸牛"這個詞也用於雄性,但因為擠奶這個動作在雄性中不可能,所以由意義可知是雌性。而當說"母牛擠奶"時,因為由性和意義而說,有智慧的人怎會產生疑惑。當說"那些牛在行走"時,因為以陰性方式說,有時某人可能會疑惑"難道是雌性?",但以陽性方式說"那些牛在行走"時沒有疑惑,因為陽性複數在某些地方包含雌雄,所以可知是雌性和雄性。當如"在此有獅子和虎"等中說"母牛在行走"和"見到母牛"時,可知是雌性,因為"母牛"字應當表示雌性。因為在世間用例和佛教用例中,"母牛"字表示雌性。但指某些佛教用例,我們說"母牛"和"母牛"是表示雌雄共通的詞。因此可見"諸比丘,譬如熟練的屠牛者或屠牛者的弟子殺了牛,在四衢大道分肉而坐"這樣的聖典。在註釋書中也可見作了"諸牛"這個表示雌雄共通的詞形后,又指那個雌雄而作"每一頭到達門口的牛"這樣的詞形。 此中處於牛族的雌性和雄性都稱為"母牛"。但特別地,"母牛"這個詞是雌性的代稱。因此由於在這裡那裡的聖典等處見到"世尊離去不久,一頭有小牛的母牛撞倒巴希亞陀盧奇利亞而奪去生命"和"我給你公牛,或給你母牛"和"草獅子如鴿色母牛"等用例,應當說是說雌性。但由"擠牛奶、擠牛奶、牛奶、牛財、牛形"等用例,應當說"牛"字說雌性和雄性。 現在爲了生起智者的善巧,說明在以長音o結尾的陰性"牛"字的詞形變化表中依據聖典方法等的意義合理方式: 那頭牛去,那頭母牛去,那些牛、母牛們、諸牛去。他見到那頭牛、母牛、牛,他見到那些牛、母牛們、諸牛。以那些牛、諸牛所作。給那些牛、諸牛、諸牛。從那些牛、諸牛離開。那些牛、諸牛、諸牛的角。安住于那些牛中。尊敬的牛你站住,尊敬的諸牛、母牛們、諸牛你們站住。

Aparopi vuccate –

Sā go nadiṃ tarantī gacchati, sā gāvī nadiṃ tarantī gacchati, tā gāvo, gāvī, gavo nadiṃ tarantīyo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ nadiṃ tarantiṃ passati, tā gāvo, gāvī, gavo nadiṃ tarantiyo passati. Tāhi gohi, gobhi nadiṃ tarantīhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ deti. Tāhi gohi, gobhi nadiṃ tarantīhi apeti. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ santakaṃ. Tāsu gosu nadiṃ tarantīsu patiṭṭhitanti.

Tatra yā sā 『『go, gāvī, gāvo, gāvī, gavo』』tiādinā okārantassitthiliṅgassa gosaddassa padamālā ṭhapitā, sā 『『go, gāvo gavo』』tiādinā vuttassa okārantapulliṅgassa gosaddassa padamālāto savisesā paccattopayogālapanaṭṭhāne catunnaṃ kaññāsaddānaṃ viya gāvīsaddānaṃ vuttattā. Yasmā panāyaṃ viseso, tasmā imassa okārantitthiliṅgassa gosaddassa aññesamitthiliṅgānaṃ viya avisadākāravohāratā sallakkhetabbā, na pulliṅgānaṃ viya visadākāravohāratā, nāpi napuṃsakaliṅgānaṃ viya ubhayamuttākāravohāratā sallakkhetabbā. Ettha nicchayakaraṇī gāthā vuccati –

Duvinnaṃ dhātusaddānaṃ, yathā dissati nānatā;

Gosaddānaṃ tathā dvinnaṃ, icchitabbāva nānatā.

Tathā hi pumitthiliṅgavasena dvinnaṃ dhātusaddānaṃ viseso dissati. Taṃ yathā?

Dhātu , dhātū, dhātavo. Dhātuṃ, dhātū, dhātavo. Dhātunā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmā, dhātumhā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmiṃ, dhātumhi, dhātūsu. Ayaṃ pulliṅgaviseso.

Dhātu, dhātū, dhātuyo. Dhātuṃ, dhātū, dhātuyo. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātuyaṃ, dhātūsu. Ayaṃ itthiliṅgassa viseso.

Yathā ca dvinnaṃ dhātusaddānaṃ viseso paññāyati, tathā dvinnampi gosaddānaṃ viseso paññāyateva. Yathā ca punnapuṃsakaliṅgānaṃ dvinnaṃ āyusaddānaṃ 『『āyu, āyū, āyavo』』tiādinā, 『『āyu, āyū, āyūnī』』tiādinā ca viseso paññāyati, yathā dvinnampi gosaddānaṃ viseso paññāyateva. Tathā hi visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅgaṃ.

Aparopi vuccate –

Sā go nadiṃ tarantī gacchati, sā gāvī nadiṃ tarantī gacchati, tā gāvo, gāvī, gavo nadiṃ tarantīyo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ nadiṃ tarantiṃ passati, tā gāvo, gāvī, gavo nadiṃ tarantiyo passati. Tāhi gohi, gobhi nadiṃ tarantīhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ deti. Tāhi gohi, gobhi nadiṃ tarantīhi apeti. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ santakaṃ. Tāsu gosu nadiṃ tarantīsu patiṭṭhitanti.

Tatra yā sā 『『go, gāvī, gāvo, gāvī, gavo』』tiādinā okārantassitthiliṅgassa gosaddassa padamālā ṭhapitā, sā 『『go, gāvo gavo』』tiādinā vuttassa okārantapulliṅgassa gosaddassa padamālāto savisesā paccattopayogālapanaṭṭhāne catunnaṃ kaññāsaddānaṃ viya gāvīsaddānaṃ vuttattā. Yasmā panāyaṃ viseso, tasmā imassa okārantitthiliṅgassa gosaddassa aññesamitthiliṅgānaṃ viya avisadākāravohāratā sallakkhetabbā, na pulliṅgānaṃ viya visadākāravohāratā, nāpi napuṃsakaliṅgānaṃ viya ubhayamuttākāravohāratā sallakkhetabbā. Ettha nicchayakaraṇī gāthā vuccati –

Duvinnaṃ dhātusaddānaṃ, yathā dissati nānatā;

Gosaddānaṃ tathā dvinnaṃ, icchitabbāva nānatā.

Tathā hi pumitthiliṅgavasena dvinnaṃ dhātusaddānaṃ viseso dissati. Taṃ yathā?

Dhātu , dhātū, dhātavo. Dhātuṃ, dhātū, dhātavo. Dhātunā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmā, dhātumhā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmiṃ, dhātumhi, dhātūsu. Ayaṃ pulliṅgaviseso.

Dhātu, dhātū, dhātuyo. Dhātuṃ, dhātū, dhātuyo. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātuyaṃ, dhātūsu. Ayaṃ itthiliṅgassa viseso.

Yathā ca dvinnaṃ dhātusaddānaṃ viseso paññāyati, tathā dvinnampi gosaddānaṃ viseso paññāyateva. Yathā ca punnapuṃsakaliṅgānaṃ dvinnaṃ āyusaddānaṃ 『『āyu, āyū, āyavo』』tiādinā, 『『āyu, āyū, āyūnī』』tiādinā ca viseso paññāyati, yathā dvinnampi gosaddānaṃ viseso paññāyateva. Tathā hi visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅgaṃ.

這裡另外說明 - 那頭牛渡河而去,那頭母牛渡河而去,那些母牛們渡河而去。看見那頭母牛渡河,看見那些母牛們渡河。由那些渡河的母牛們所做。給那些渡河的母牛們。離開那些渡河的母牛們。屬於那些渡河的母牛們的。在那些渡河的母牛們中安住。 在此,凡是以"go(牛)、gāvī(母牛)、gāvo(母牛們)、gāvī(母牛)、gavo(牛們)"等方式所設立的以o結尾的陰性"牛"字詞的變化表,它與以"go(牛)、gāvo(牛們)、gavo(牛們)"等所說的以o結尾的陽性"牛"字詞的變化表有所不同,因為在主格、賓格、呼格處,像四個"kaññā(少女)"詞一樣,用了"gāvī(母牛)"詞。由於有這個差別,因此這個以o結尾的陰性"牛"字詞應當被理解為像其他陰性詞一樣具有不明顯的表達方式,而不是像陽性詞那樣具有明顯的表達方式,也不應理解為像中性詞那樣具有兩者皆離的表達方式。在這裡說明決定性的偈頌: 如同兩個"dhātu(界)"詞, 可見其差異性; 如是兩個"牛"字詞, 應當有差異性。 同樣地,依陽性陰性的緣故,兩個"dhātu(界)"詞的差別可見。怎樣呢? 【陽性變化】 dhātu(界)、dhātū(兩界)、dhātavo(諸界)。dhātuṃ(界)、dhātū(兩界)、dhātavo(諸界)。dhātunā(以界)、dhātūhi(以諸界)、dhātūbhi(以諸界)。dhātussa(屬界)、dhātūnaṃ(屬諸界)。dhātusmā(從界)、dhātumhā(從界)、dhātūhi(從諸界)、dhātūbhi(從諸界)。dhātussa(為界)、dhātūnaṃ(為諸界)。dhātusmiṃ(于界)、dhātumhi(于界)、dhātūsu(于諸界)。這是陽性的特徵。 【陰性變化】 dhātu(界)、dhātū(兩界)、dhātuyo(諸界)。dhātuṃ(界)、dhātū(兩界)、dhātuyo(諸界)。dhātuyā(以界)、dhātūhi(以諸界)、dhātūbhi(以諸界)。dhātuyā(屬界)、dhātūnaṃ(屬諸界)。dhātuyā(從界)、dhātūhi(從諸界)、dhātūbhi(從諸界)。dhātuyā(為界)、dhātūnaṃ(為諸界)。dhātuyā(于界)、dhātuyaṃ(于界)、dhātūsu(于諸界)。這是陰性的特徵。 正如兩個"dhātu(界)"詞的差別可知,同樣地兩個"牛"字詞的差別也是可知的。正如陽性和中性的兩個"āyu(壽)"字詞以"āyu(壽)、āyū(兩壽)、āyavo(諸壽)"等和以"āyu(壽)、āyū(兩壽)、āyūnī(諸壽)"等的差別可知,同樣地兩個"牛"字詞的差別也是可知的。因此,明顯的表達方式是陽性,不明顯的表達方式是陰性,兩者皆離的表達方式是中性。

Idāni imamevatthaṃ pākaṭataraṃ katvā saṅkhepato kathayāma – purisoti visadākāravohāro, kaññāti avisadākāravohāro, rūpanti ubhayamuttākāravohāro. Puriso tiṭṭhati, kaññā tiṭṭhati, kaññā tiṭṭhanti, kaññā passati, bhotiyo kaññā tiṭṭhatha, etthekapadamasamaṃ, cattāri samāni. Purisā tiṭṭhanti, purisā nissaṭaṃ, bhavanto purisā gacchatha. Kaññāyo tiṭṭhanti, kaññāyo passati, bhotiyo kaññāyo gacchatha, tīṇi tīṇi samāni. Purisaṃ passati, kaññaṃ passati, dve asamāni. Purise passati, purise patiṭṭhitaṃ, dve samāni. Tena purisena kataṃ, tāya kaññāya kataṃ, tāya kaññāya deti, tāya kaññāya apeti, tāya kaññāya santakaṃ, tāya kaññāya patiṭṭhitaṃ, ekamasamaṃ, pañca samāni. Evaṃ pulliṅgassa visadākāravohāratā dissati, itthiliṅgassa avisadākāravohāratā dissati. Napuṃsakaliṅgassa pana 『『rūpaṃ, rūpāni, rūpā. Rūpaṃ, rūpāni, rūpe. Bho rūpa, bhavanto rūpāni, rūpā』』ti evaṃ tīsu paccattopayogālapanaṭṭhānesu sanikārāya visesāya rūpamālāya vasena ubhayamuttākāravohāratā dissati, pumitthiliṅgānaṃ tīsu ṭhānesu sanikārāni rūpāni sabbadā na santi, iti visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅganti veditabbaṃ.

Ayaṃ nayo 『『saddhā sati hirī, yā itthī saddhā pasannā, te manussā saddhā pasannā, pahūtaṃ saddhaṃ paṭiyattaṃ, saddhaṃ kula』』ntiādīsu samānasutikasaddesupi padamālāvasena labbhateva. Yā ca pana itthiliṅgassa avisadākāravohāratā vuttā, sā ekaccesupi saṅkhyāsaddesu labbhati. Tathā hi vīsatiādayo navutipariyantā saddā ekavacanantā itthiliṅgāti vuttā, ettha 『『vīsatiyā』』ti pañcakkhattuṃ vattabbaṃ, tathā 『『tiṃsāyā』』tiādīnaṃ 『『navutiyā』』ti padapariyantānaṃ, evaṃ vīsatiādīnaṃ kaññāsaddasseva avisadākāravohāratā labbhatīti avagantabbaṃ. Yadi evaṃ ticatusaddesu kathanti? Ticatusaddā pana yasmā 『『tayo tisso tīṇi, cattāro caturo catasso cattārī』』ti attano attano rūpāni abhidheyyaliṅgānugabhattā yathāsakaliṅgavasena 『『purisā kaññāyo cittānī』』tiādīhi visadāvisadobhayarahitākāravohārasaṅkhātehi saddehi yogaṃ gacchanti, tasmā paccekaliṅgavasena visadāvisadobhayarahitākāravohārāti vattumarahanti.

現在我們更清楚地簡要說明這個意義:purisa(男人)是明顯的表達方式,kaññā(少女)是不明顯的表達方式,rūpa(色)是兩者皆離的表達方式。"男人站立","少女站立","少女們站立","看見少女","諸位少女請站立",這裡一個詞不相同,四個相同。"男人們站立","男人們離開","諸位男士請去"。"少女們站立","看見少女們","諸位少女請去",三三相同。"看見男人","看見少女",兩個不相同。"看見諸男人","安住于諸男人",兩個相同。"由那個男人所做","由那個少女所做","給那個少女","離開那個少女","屬於那個少女的","安住于那個少女",一個不相同,五個相同。如此可見陽性的明顯表達方式,可見陰性的不明顯表達方式。 而中性則如"rūpaṃ(色)、rūpāni(諸色)、rūpā(諸色)。rūpaṃ(色)、rūpāni(諸色)、rūpe(諸色)。bho rūpa(嗨色)、bhavanto rūpāni(諸位諸色)、rūpā(諸色)",如此在主格、賓格、呼格三處,通過帶有ni音的特殊詞形變化表而顯現兩者皆離的表達方式。陽性和陰性詞在三處並非總是有帶ni音的詞形,因此應知:明顯的表達方式是陽性,不明顯的表達方式是陰性,兩者皆離的表達方式是中性。 這個規則在"saddhā(信)、sati(念)、hirī(慚)、那個有信的女人、那些有信的人們、準備了大量的信、有信的家庭"等同音詞中也可以通過詞形變化表獲得。而且所說的陰性不明顯表達方式也可在某些數詞中獲得。比如說,從vīsati(二十)到navuti(九十)的詞都說是陰性單數詞,在這裡"vīsatiyā(以二十)"應當說五次,同樣地"tiṃsāya(以三十)"等直到"navutiyā(以九十)"的詞,如此應理解vīsati等詞像kaññā(少女)詞一樣具有不明顯的表達方式。如果這樣,在ti(三)和catu(四)詞中如何?因為ti和catu詞以"tayo(三[陽])、tisso(三[陰])、tīṇi(三[中])、cattāro(四[陽])、caturo(四[陽])、catasso(四[陰])、cattāri(四[中])"這樣,隨所表達的性而有各自的詞形,依各自的性與"purisā(男人們)、kaññāyo(少女們)、cittāni(心們)"等所謂明顯、不明顯、兩者皆離表達方式的詞相應,因此可說依各別性而有明顯、不明

Sabbanāmesupi ayaṃ tividho ākāro labbhati rūpavisesayogato. Kathaṃ? Punnapuṃsakavisaye 『『tassa kassa』』 iccādīni sabbāni sabbanāmikarūpāni catutthīchaṭṭhiyantāni bhavanti, itthiliṅgavisaye 『『tassā kassā』』 iccādīni sabbanāmikarūpāni tatiyācatutthīpañcamīchaṭṭhīsattamiyantāni bhavanti, tasmā sabbanāmattepi itthiliṅgassa avisadākāravohāratā ekantato sampaṭicchitabbā. Ettha pana sulabhāni catutthīchaṭṭhīrūpāni anāharitvā sudullabhabhāvena tatiyāpañcamīsattamīrūpāni sāsanato āharitvā dassessāma bhagavato pāvacane nikkaṅkhabhāvena sotūnaṃ paramasaṇhasukhumañāṇādhigamatthaṃ. Taṃ yathā? 『『Āyasmā udāyī yena sā kumārikā tenupasaṅkami, upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammanīye nisajjaṃ kappesī』』ti. Ettha 『『tassā』』ti tatiyāya rūpaṃ, 『『tassā』』ti tatiyāya rūpe diṭṭheyeva 『『sabbassā katarissā』』tiādīni tatiyārūpāni pāḷiyaṃ anāgatānipidiṭṭhāniyeva nāma tesaṃ aññamaññasamānagatikattā, diṭṭhena ca adiṭṭhassapi yuttassa gahetabbattā. 『『Kassāhaṃ kena hāyāmī』』ti ettha 『『kassā』』ti pañcamiyā rūpaṃ, 『『kassā』』ti pañcamiyā rūpe diṭṭheyeva 『『sabbassā katarissā』』tiādīni pañcamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma. 『『Aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hotī』』ti ca ettha 『『tassā aññatarissā』』ti ca sattamiyā rūpaṃ, tasmiṃ diṭṭheyeva 『『sabbassā katarissā』』tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāmāti.

Nanu ca bho 『『tassā kumārikāya saddhi』』nti ettha 『『tassā』』ti idaṃ vibhattivipallāsena vuttaṃ, 『『tāyā』』ti hissa attho, tathā 『『kassāhaṃ kena hāyāmī』』ti idampi vibhattivipallāsena vuttaṃ. 『『Kāyā』』ti hissa attho. 『『Aññatarissā itthiyā paṭibaddhacitto』』ti etthāpi 『『aññatarissā』』ti idaṃ vibhattivipallāsena vuttaṃ. 『『Aññatarissa』』nti hissa atthoti? Tanna, īdisesu cuṇṇiyapadavisayesu vibhattivipallāsassa anicchitabbattā. Nanu ca bho cuṇṇiyapadavisayepi 『『saṅghe gotami dehī』』tiādīsu 『『saṅghassā』』ti vibhattivipallāsatthaṃ vadanti garūti? Saccaṃ, tathāpi tādisesu ṭhānesu dve adhippāyā bhavanti ādhārapaṭiggāhakabhāvena bhummasampadānānamicchitabbattā. Tathā hi 『『saṅghassa dethā』』ti vattukāmassa sato 『『saṅghe dethā』』ti vacanaṃ na virujjhati, yujjatiyeva. Tathā 『『saṅghe dethā』』ti vattukāmassapi sato 『『saṅghassa dethā』』ti vacanampi na virujjhati, yujjatiyeva, yathā pana alābu lābusaddesu visuṃ visuṃ vijjamānesupi 『『lābūni sīdanti silā plavantī』』ti ettha chandānurakkhaṇatthaṃ akāralopo hotīti akkharalopo buddhiyā kariyati. Tathā 『『saṅghe gotami dehī』』tiādīsupi buddhiyā vibhattivipallāsassa parikappanaṃ katvā 『『saṅghassā』』ti vipallāsatthamicchanti ācariyā. Tasmā 『『saṅghe gotami dehi. Vessantare varaṃ datvā』』tiādīsu vibhattivipallāso yutto 『『tassā kumārikāyā』』tiādīsu pana na yutto, vibhattivipallāso ca nāma yebhuyyena 『『neva dānaṃ viramissa』』ntiādīsu gāthāsu icchitabbo.

我來將這段巴利文直譯成簡體中文: 在所有代詞中,由於形態特徵的結合,可獲得這三種形式。如何呢?在陽性和中性範圍內,"tassa kassa"等所有代詞形式都有第四格和第六格語尾;在陰性範圍內,"tassā kassā"等所有代詞形式都有第三格、第四格、第五格、第六格和第七格語尾。因此,在代詞方面也必須完全接受陰性的不明顯形式表達。在此,我們不列舉容易獲得的第四格和第六格形式,而是因其稀少性從聖教中列舉第三格、第五格和第七格形式,以使聽眾在世尊教法中獲得無疑慮的最精細智慧。其例如下: "具壽優陀夷往詣彼少女處,到已與彼少女二人獨處,在隱蔽處適合行事的座位上坐下。"此中"tassā"是第三格形式。在已見"tassā"這一第三格形式的情況下,"sabbassā katarissā"等第三格形式雖未出現在聖典中,也可視為已見,因為它們相互具有相同的變化規律,且已見者可據以理解未見而合理者。 "我以何遜於誰",此中"kassā"是第五格形式。在已見"kassā"這一第五格形式的情況下,"sabbassā katarissā"等第五格形式雖未出現在聖典中,也可視為已見。 "一位比丘在毗舍離(現今印度比哈爾邦)大林中以食物誘惑母猴,與其行不凈行。一位比丘對某女人生起愛戀之心",此中"tassā aññatarissā"是第七格形式。在已見此形式的情況下,"sabbassā katarissā"等第七格形式雖未出現在聖典中,也可視為已見。 然而,先生,在"與彼少女一起"這句中的"tassā"是以格位轉換而說的,其意思應為"tāyā";同樣,"我以何遜於誰"這句也是以格位轉換而說的,其意思應為"kāyā";在"對某女人生起愛戀之心"這句中的"aññatarissā"也是以格位轉換而說的,其意思應為"aññatarissa",不是嗎?不對,因為在這類散文語句中不應認為有格位轉換。 然而,先生,大師們說即使在散文語句中,如"瞿曇彌,施與僧團"等句中也有"saṅghassa"的格位轉換之意,不是嗎?確實如此。即便如此,在這類情況下會有兩種意圖,因為處所格和與格都可表達處所和接受者的含義。因此,想說"施與僧團"者說"在僧團中施與"並不矛盾,是恰當的。同樣,想說"在僧團中施與"者說"施與僧團"也不矛盾,是恰當的。就像在有"alābu"和"lābu"兩個不同詞的情況下,在"葫蘆沉沒而石頭漂浮"這句中,爲了保持韻律而省略字母一樣,在"瞿曇彌,施與僧團"等句中,諸阿阇梨也主張以理解方式設想格位轉換,認為有"saṅghassa"的轉換意。因此,在"瞿曇彌,施與僧團。授予韋山達羅願望"等句中,格位轉換是合理的,但在"與彼少女"等句中則不合理。格位轉換這種情況主要應在"決不停止佈施"等偈頌中才被接受。

Tathāpi vadeyya yā sā tumhehi 『『tassā methunaṃ dhammaṃ paṭisevatī』』ti pāḷi ābhatā, na sā sattamīpayogā. 『『Tassā』』ti hi idaṃ chaṭṭhiyantapadaṃ 『『tassāmakkaṭiyāaṅgajāte methunaṃ dhammaṃ paṭisevatī』』ti atthasambhavatoti? Tanna, aṭṭhakathāyaṃ 『『tassāti bhummavacana』』nti vuttattā. Kiñca bhiyyo – aṭṭhakathāyaṃyeva 『『tassā ca sikkhāya sikkhaṃ paripūrento sikkhati, tasmiñca sikkhāpade avītikkamanto sikkhatī』』ti imasmiṃ padese 『『tassā』』ti bhummavacanaṃ niddeso katoti. Nanu ca bho tatthāpi 『『tassā』』ti idaṃ vibhattivipallāsavasena bhummatthe sāmivacananti? 『『Ativiya tvaṃ vibhattivipallāsanaye kusalosi, vibhattivipallāsiko nāmā』』ti bhavaṃ vattabbo. Yo tvaṃ dhammasaṅgāhakattherehi vuttapāḷimpi ullaṅghasi, aṭṭhakathāvacanampi ullaṅghasi, aparampi te niddesapāḷiṃ āharissāma. Sace tvaṃ paṇḍitajātiko, saññattiṃ gamissasi. Sace apaṇḍitajātiko, attano gāhaṃ amuñcantoyeva saññattiṃ na gamissati, sāsane cittiṃ katvā suṇohīti. 『『Tasmā hi sikkhetha idheva jantū』』ti imissā pāḷiyā atthaṃ niddisantena pabhinnapaṭisambhidena satthukappena aggasāvakena dhammasenāpatinā āyasmatā sāriputtena 『『idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme』』ti evaṃ 『『imissā』』ti padaṃ bhummavacanavasena vuttaṃ. Tañhi 『『idhā』』ti padassa atthavācakattā sattamiyā rūpanti viññāyati. Iti 『『imissā』』ti sattamiyā rūpe diṭṭheyeva 『『sabbassā katarissā』』tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma.

Aparampi te sabbalokānukampakena sabbaññunā āhaccabhāsitaṃ pāḷiṃ āharissāma, cittiṃ katvā suṇohi, 『『aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā apubbaṃ acarimaṃ dve arahanto sammāsambuddhā uppajjeyyu』』nti ettha 『『ekissā』』ti idaṃ sattamiyā rūpaṃ. Evaṃ 『『ekissā』』ti sattamiyā rūpe diṭṭheyeva 『『sabbassā katarissā』』tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma. Na hi sabbathāpi vohārā sarūpato pāḷiādīsu dissanti, ekacce dissanti, ekacce na dissantiyeva. Atridaṃ vuccati –

『『Tassā』』iccādayo saddā, 『『tāya』』iccādayo viya;

Ñeyyā pañcasu ṭhānesu, tatiyādīsu dhīmatā.

Tiṇṇannaṃ pana nādīnaṃ, hoti sabyapadesato;

『『Tassā kassā』』tiādīni, bhavanti tatiyādisu.

Atra panāyaṃ pāḷinayavibhāvanā aṭṭhakathānayavibhāvanā ca – tassā kaññāya saddhiṃ gacchati, tassā kaññāya kataṃ, tassā kaññāya deti, tassā kaññāya apeti, tassā kaññāya ayaṃ kaññā hīnā, tassā kaññāya ayaṃ kaññā adhikā, tassā kaññāya santakaṃ, tassā kaññāya patiṭṭhitanti. Dullabhāyaṃ nīti sādhukaṃ cittiṃ katvā pariyāpuṇitabbā sāsanassa ciraṭṭhitatthaṃ. Evaṃ sabbathāpi pāḷiaṭṭhakathānayānusārena itthiliṅgassa avisadākāravohāratā ñātabbā.

我來將這段巴利文直譯成簡體中文: 即使有人會說,你們引用的"她從事淫慾法"這句巴利語文,不是第七格用法。因為"她的"這個詞是第六格詞尾,意思是"她這隻母猴的生殖器從事淫慾法"?這是不對的,因為註釋書中說明"她的"是處格語。更進一步說 - 在註釋書中"她學習時完成其學處,她不違犯學處時在學習"這一段中,"她的"被解釋為處格語。然而先生,在那裡"她的"這個詞是否由於格的變化而在處格意義上用作屬格呢?"你真是精通格的變化規則,可稱為格變化專家",這樣說你是恰當的。你既違背長老們結集的聖典文句,也違背註釋書的文句,我們還要給你引述另一段解釋聖典。如果你是有智慧的人,就會接受;如果你是無智慧的人,固守己見就不會接受,請恭敬地聽聞。 對於"所以此世之人應當學習"這句聖典,具足無礙解智、堪比佛陀的首席弟子、法將尊者舍利弗解釋說:"此處即是此見、此忍、此樂、此執取、此法",如是"此"字是以處格形式說的。因為它是解釋"此處"一詞的意思,所以可知是第七格形式。如是在見到"此"的第七格形式時,"一切的、哪一個的"等第七格形式雖未出現在聖典中,也可視為已見到。 我們還要給你引述一段大慈悲的一切知者親口所說的聖典,請恭敬地聽聞:"諸比丘,此是不可能、無機會的,即在一個世界中同時出現兩位阿羅漢正等正覺者",這裡"一個的"是第七格形式。如是在見到"一個的"的第七格形式時,"一切的、哪一個的"等第七格形式雖未出現在聖典中,也可視為已見到。因為並非所有表達方式都以原形出現在聖典等中,有些出現,有些則不出現。這裡說: 如"她的"等詞,如同"以她"等; 應知在五處中,第三等處為智者所用。 對於三個那等音,有相關連用法; "她的、誰的"等詞,用於第三等處。 這裡有聖典用法說明和註釋書用法說明:"與那女子同行、那女子所作、給那女子、離那女子、這女子比那女子低劣、這女子比那女子優勝、那女子的所有物、那女子所住"。這難得的規則應當恭敬地學習,爲了教法的長久住世。如是應當依據聖典和註釋書的方法,了知陰性詞的不明顯形態用法。

Evaṃ pana ñatvā viññujātinā 『『dvinnaṃ gosaddānaṃ rūpamālāvisesena liṅganānattaṃ hotī』』ti niṭṭhametthāvagantabbaṃ. Gosaddo hi 『『puriso mātugāmo orodho āpo satthā』』tiādayo viya na niyogā visadākāravohāro, nāpi 『『kaññā ratti itthī』』tiādayo viya niyogā avisadākāravohāro. Tathā hi ayaṃ pulliṅgabhāve dhātusaddo viya visadākāravohāro, itthiliṅgabhāve avisadākāravohāro . Iti imassa atthassa sotūnaṃ ñāpanena paramasaṇhasukhumañāṇappaṭilābhattaṃ 『『go, gāvī gāvo. Gāviṃ, gavo』』tiādinā okārantassa itthiliṅgassa gosaddassa āveṇikā nāmikapadamālā vuttā. Ettha pana 『『gāvi』』nti ekakkhattumāgataṃ, 『『go gohī』』tiādīni dvikkhattuṃ, 『『gāvo gāvī gāva』』nti tikkhattuṃ, 『『gāviyā』』ti pañcakkhattuṃ, evamettha pañcakkhattuṃ āgatapadānaṃ vasena avisadākāro dissatīti idaṃ itthiliṅganti gahetabbaṃ. Imañhi nayaṃ muñcitvā natthi añño nayo yena gosaddo itthiliṅgo siyā. Tasmā idameva amhākaṃ mataṃ sārato paccetabbaṃ. Pumitthiliṅgasaṅkhātānaṃ dvinnaṃ gosaddānaṃ rūpamālāya nibbisesataṃ vadantānaṃ pana ācariyānaṃ mataṃ pulliṅge vattamānena gosaddeni』tthiliṅge vattamānassa gosaddassa rūpamālāya sadisatte sati mātugāmasaddassa nāmikapadamālāyo samaṃ yojetvā pumitthiliṅgabhāvaparikappanaṃ viya hotīti na sārato paccetabbaṃ.

Ettha pana kiñci liṅgasaṃsandanaṃ kathayāma – heṭṭhā niddiṭṭhassa okārantapulliṅgassa gosaddassa nāmikapadamālāyaṃ 『『gāvuṃ gāvaṃ gāvenā』』tiādīni ekakkhattumāgatāni, 『『go gohī』』tiādīni dvikkhattuṃ, 『『gāvo gavo gava』』nti imāni pana 『『satthā rājā』』tiādīni viya tikkhattuṃ, catukkhattuṃ vā panettha pañcakkhattuṃ vā āgatapadāni na santi. Tadabhāvato visadākāro dissati. Purisasaddassa nāmikapadamālāyampi 『『puriso purisa』』ntiādīni ekakkhattumāgatāni, 『『purise』』tiādīni dvikkhattuṃ, 『『purisā』』ti tikkhattuṃ. Evaṃ visadākāro dissati. Ākārantitthiliṅgassa pana 『『kañña』』ntiādīni ekakkhattumāgatāni, 『『kaññāhī』』tiādīni dvikkhattuṃ, 『『kaññāyo』』tiādīni tikkhattuṃ, 『『kaññā』』ti idaṃ catukkhattuṃ, 『『kaññāyā』』ti idaṃ pana pañcakkhattuṃ. Evaṃ avisadākāro dissati. Ākārantapulliṅgassatu 『『sattharī』』tiādīni ekakkhattumāgatāni, 『『satthū』』tiādīni dvikkhattuṃ, 『『satthā』』tiādīni tikkhattuṃ, evaṃ visadākāro dissati. Iminā nayena sabbāsupi pumitthiliṅgapadamālāsu visadākāro ca avisadākāro ca veditabbo. Napuṃsakaliṅgassa pana nāmikapadamālāyaṃ 『『cittenā』』tiādīni ekakkhattumāgatāni, 『『citta』』ntiādīni dvikkhattuṃ, 『『cittānī』』ti idaṃ tikkhattuṃ āgataṃ. Aṭṭhi āyusaddādīsupi eseva nayo. Ettha ubhayamuttākāro dissati. Kiñcāpettha catukkhattuṃ pañcakkhattuṃ vā āgatapadānaṃ abhāvato visadākāro upalabbhamāno viya dissati, tathāpi yasmā 『『cittaṃ aṭṭhi āyū』』tiādīni napuṃsakāni 『『gacchaṃ aggi bhikkhū』』tiādīnaṃ pulliṅgānaṃ nayena appavattanato visadākārañca, 『『ratti yāgū』』tiādīnaṃ itthiliṅgānaṃ nayena appavattanato avisadākārañca ubhayamanupagamma visesato 『『cittaṃ, cittāni, cittā. Cittaṃ, cittāni, citte』』tiādinā sanikārāya rūpamālāya rūpavantāni bhavanti, tasmā tesamākāro ubhayamuttoti daṭṭhabbo.

我來將這段巴利文直譯成簡體中文: 如是了知后,智者應當在此得出結論:"兩個牛字的語形變化差異導致性別的不同"。因為牛字並非如"男人、女人、後宮、水、導師"等詞一樣必然是明顯形態的表達,也非如"少女、夜晚、女人"等詞一樣必然是不明顯形態的表達。如是,此詞在陽性時如界字一樣是明顯形態的表達,在陰性時是不明顯形態的表達。爲了使聽眾了知此義,為獲得最細微精妙的智慧,以"牛、母牛、諸牛;母牛、諸牛"等方式說明了以o結尾的陰性牛字的特殊名詞變化表。在此,"母牛"出現一次,"牛、以諸牛"等出現二次,"諸牛、母牛、牛"出現三次,"以母牛"出現五次,如是在此依據出現五次的詞的力量,可見其不明顯形態,應當理解這是陰性。除此方法外,沒有其他方法能使牛字成為陰性。因此應當以此為我們的實質性見解。然而那些主張陽性和陰性兩個牛字語形變化無差異的諸師之見,即在陽性使用的牛字與陰性使用的牛字語形變化相同時,如同將女人一詞的名詞變化表對照后推測陽性陰性的情況,不應當視為實質性見解。 在此我們要說明一些性別的比較 - 在上述以o結尾的陽性牛字的名詞變化表中,"牛、牛、以牛"等出現一次,"牛、以諸牛"等出現二次,而"諸牛、諸牛、牛"如同"導師、國王"等出現三次,此中沒有出現四次或五次的詞。因其不存在,故顯現明顯形態。在人字的名詞變化表中也是"人、人"等出現一次,"於人"等出現二次,"諸人"出現三次。如是顯現明顯形態。然而以ā結尾的陰性詞中,"少女"等出現一次,"以諸少女"等出現二次,"諸少女"等出現三次,"少女"出現四次,"少女的"則出現五次。如是顯現不明顯形態。但以ā結尾的陽性詞中,"于導師"等出現一次,"導師"等出現二次,"導師"等出現三次,如是顯現明顯形態。依此方法,應當了知在所有陽性陰性詞形變化表中的明顯形態和不明顯形態。在中性詞的名詞變化表中,"以心"等出現一次,"心"等出現二次,"諸心"出現三次。在骨、壽命等詞中也是此法。此中顯現兩者皆離的形態。雖然此中由於沒有出現四次或五次的詞,似乎可見明顯形態,然而因為"心、骨、壽命"等中性詞既不依"去、火、比丘"等陽性詞的方式運作而有明顯形態,也不依"夜晚、粥"等陰性詞的方式運作而有不明顯形態,擺脫這兩者,特別以"心、諸心、諸心;心、諸心、諸心"等方式具有帶有ni的語形變化,因此應當視其形態為兩者皆離。

Tividhopāyaṃ ākāro sakkaṭabhāsāsu na labbhati. Tenesa sabbesupi byākaraṇasatthesu na vutto. Sabbasattānaṃ pana mūlabhāsābhūtāya jineritāya māgadhikāya sabhāvaniruttiyā labbhati. Tathā hi ayaṃ niruttimañjūsāyaṃ vutto –

Kiṃ panetaṃ liṅgaṃ nāma? Keci tāva vadanti –

『『Thanakesavatī itthī, massuvā puriso siyā. Ubhinnamantaraṃ etaṃ, itaro』bhayamuttako』ti

Vuttattā visiṭṭhā thanakesādayo liṅga』』nti, etaṃ na sabbattha, gaṅgāsālārukkhādīnaṃ thanādinā sambandhābhāvato.

Apare vadanti – 『『na liṅgaṃ nāma paramatthato kiñci atthi, lokasaṅketarūḷho pana vohāro liṅgaṃ nāmā』』ti. Idamettha sanniṭṭhānaṃ. Sabbaliṅgikopi saddo hoti taṭaṃ taṭī taṭoti. Yadi ca paramatthato liṅgaṃ nāma siyā, kathaṃ aññamaññaviruddhānaṃ tesaṃ ekattha samāveso bhavati, tasmā yassa kassaci atthassa avisadākāravohāro itthiliṅgaṃ, visadākāravohāro pulliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅganti veditabbanti.

Ettha pana nāmikapadamālāsaṅkhātapabandhavaseneva avisadākāravohārāditā gahetabbā, na ekekapadavasena. Tathā hi 『『kaññā puriso citta』』nti ca, 『『kaññāyo purisā cittānī』』ti ca evamādikassa ekekapadassa avisadākāravohārāditā na dissati. Yasmā pana pabandhavasena visadākāravohārādibhāve siddheyeva samudāyāvayavattā ekekapadassapi avisadākāravohārāditā sijjhateva.

Keci pana nāmikapadamālāsaṅkhātaṃ pabandhaṃ aparāmasitvā ekekapadavaseneva avisadākāravohārādikaṃ icchanti, te vattabbā 『『yadi ekekapadasseva avisadākāravohārāditā siyā, evaṃ sante 『kaññā purisā satthā guṇavā rājā』tiādīnaṃ padānaṃ ākārasutivasena, 『puriso satthāro kaññāyo』tiādīnaṃ pana okārasutivasena, 『cittaṃ purisaṃ kañña』ntiādīnaṃ anusārasutivasena aññamaññaṃ samānasutisambhavā kathaṃ avisadākāravohārāditā siyā』』ti? Kiñcāpi te evaṃ vadeyyuṃ 『『siyā eva, nānattaṃ pana tesaṃ duppaṭivedha』』nti. Te vattabbā 『『mā tumhe evamavacuttha, dujjānatarampi nibbānaṃ kathanasamatthaṃ puggalaṃ nissāya jānanti, tasmā suṭṭhu upaparikkhitvā vadethā』』ti. Evañca pana vatvā tato uttari te pañhaṃ pucchitabbā 『『bodhisaddo āyusaddo ca kataraliṅgo』』ti. Te jānantā evaṃ vakkhanti 『『bodhisaddo itthiliṅgo ceva pulliṅgo ca, āyusaddo ca pana napuṃsakaliṅgo ca pulliṅgo cāti dviliṅgā ete saddā』』ti. Te vattabbā 『『yadi bodhisaddo ca āyusaddo ca dviliṅgā ete saddā, evaṃ sante dvinnaṃ bodhisaddānaṃ ekapadabhāvena vavatthitānaṃ accantasamānasutikānaṃ kathaṃ avisadākāravohāratā ca visadākāravohāratā ca siyā, kathañca pana dvinnaṃ āyusaddānaṃ ekapadabhāvena vavatthitānaṃ accantasamānasutikānaṃ ubhayamuttākāravohāratā ca visadākāravohāratā ca siyā』』ti? Evaṃ vuttā te addhā kiñci uttari apassantā niruttarā bhavissanti. Saddasatthavidū pana saddasatthato nayaṃ gahetvā vadanti –

『『Ese』sā eta』miti ca,

Pasiddhi atthesu yesu lokassa;

『Thīpumanapuṃsakānī』ti,

Vuccante tāni nāmānī』』ti.

我來將這段巴利文完整翻譯成簡體中文: 三種語法形式在梵語中是找不到的。因此在所有的語法論著中都沒有提到這點。但是在作為一切眾生根本語言、佛陀所說的摩揭陀國自然語言中卻可以找到。正如在《語法寶藏》中所說的那樣: 那麼什麼是性別呢?有些人是這樣說的: "具有乳房和長髮的是女性,有鬍鬚的應該是男性。介於兩者之間的,就是非男非女。" 由於這樣說,有人認為具有特殊的乳房、頭髮等特徵就是性別標誌。但這並不適用於所有情況,因為恒河(今恒河)、娑羅樹等並不具有乳房等特徵。 另有人說:"從究竟意義上來說並不存在什麼性別,所謂的性別只是世俗約定俗成的稱呼。"這就是對此問題的定論。有些詞可以有所有性別,如"taṭaṃ taṭī taṭa"(岸)。如果從究竟意義上來說真的存在性別,那麼彼此矛盾的性別怎麼可能在同一處並存呢?因此應當知道:對任何事物含糊不清的表達方式是陰性,明確清晰的表達方式是陽性,非此非彼的表達方式是中性。 在這裡,含糊不清等表達方式應該從名詞變化系統整體來理解,而不是從單個詞來理解。例如,"少女、男人、心"等,以及"諸少女、諸男人、諸心"等這樣的單個詞並不能顯示出含糊不清等表達方式。但是因為在整體表達中已經確立了明確清晰等表達方式,作為整體的組成部分,單個詞的含糊不清等表達方式也就隨之成立了。 有些人不考慮名詞變化系統這一整體,而只想從單個詞來理解含糊不清等表達方式,對他們應該這樣說:"如果僅僅是單個詞具有含糊不清等表達方式,那麼'少女、諸男人、導師、有德者、國王'等詞以ā音結尾,'男人、諸導師、諸少女'等詞以o音結尾,'心、男人、少女'等詞以輔音結尾,它們之間有相同的語音,如何能顯示出含糊不清等表達方式呢?"雖然他們可能會說:"確實如此,但是它們之間的差異難以理解。"應該對他們說:"你們不要這樣說,即使是更難理解的涅槃,依靠有能力講解的人也能夠了知,所以你們要好好思考後再說。"這樣說完后,還要進一步問他們:"菩提(bodhi)這個詞和壽命(āyu)這個詞是什麼性別?"他們如果知道就會這樣回答:"菩提這個詞既是陰性也是陽性,而壽命這個詞既是中性也是陽性,這些詞都是雙性詞。"應該對他們說:"如果菩提和壽命這兩個詞都是雙性詞,那麼當兩個完全相同發音的菩提詞作為一個詞存在時,怎麼可能既有含糊不清的表達方式又有明確清晰的表達方式呢?同樣,當兩個完全相同發音的壽命詞作為一個詞存在時,怎麼可能既有非此非彼的表達方式又有明確清晰的表達方式呢?"這樣問他們之後,他們必定看不到進一步的答案而無言以對。但精通語法的學者根據語法規則這樣說: "凡是在世間, 對某些意義上, 用ese、esā、etam表示的, 這些名詞就被稱為 陽性、陰性和中性。"

Tesaṃ kira ayamadhippāyo – 『『eso puriso, eso mātugāmo, eso rājā, esā itthī, esā latā, etaṃ napuṃsakaṃ, etaṃ citta』』nti evaṃ purisādīsu yesu atthesu lokassa 『『eso esā eta』』nti ca pasiddhi hoti, tesu atthesu tāni nāmāni 『『pumitthinapuṃsakaliṅgānī』』ti vuccanti, taṃdvārena aññānipīti. Evaṃ vadantehi tehi 『『iminā nāma ākārena 『eso esā eta』nti nāmāni aññāni ca pulliṅgādināmaṃ labhantī』』ti ayaṃ viseso na dassito, saddhammanayaññūhi pana neruttikehi dassito 『『yassa kassaci atthassa avisadākāravohāro itthiliṅga』』ntiādinā.

Keci pana 『『avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅga』』ntiādīni vadanti, taṃ na gahetabbaṃ. Yadi hi avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅgaṃ, evaṃ sante mātugāmakalattakantakaṇṭakagumbādayopi vohārā itthiliṅgāni siyuṃ avisadākārattā tadatthānaṃ. Yadi pana visadākārānaṃ atthānaṃ vācako vohāro pulliṅgaṃ, evaṃ sante 『『devatā saddhā ñāṇa』』miccādayopi vohārā pulliṅgāni siyuṃ visadākārattā tadatthānaṃ. Atha vā yadi avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅgaṃ, visadākārānaṃ panatthānaṃ vācako vohāro pulliṅgaṃ, evaṃ sante ekassevatthassa ekakkhaṇe dvīhi liṅgehi na vattabbatā siyā –

『『Atthakāmosi me yakkha, hitakāmāsi devate;

Karomi te taṃ vacanaṃ, tvaṃsi ācariyo mamā』』ti.

Yadi ca ubhayamuttākārānaṃ atthānaṃ vācako vohāro napuṃsakaliṅgaṃ, evaṃ sante ubhayamuttākārānaṃ atthānaṃ tiṇarukkhādīsu 『『idaṃ nāmā』』ti niyamābhāvato liṅgavacanaṃ viruddhaṃ siyā. Apica 『『paññāratanaṃ. Sāriputtamoggallānaṃ sāvakayuga』』nti ca ādinā napuṃsakaliṅgavacanena tadatthānampi ubhayamuttākāratā vuttā siyā. Apica ekampi tīraṃ 『『taṭaṃ taṭī taṭo』』ti tīhi liṅgehi na vattabbaṃ siyā. Ekampi ca ñāṇaṃ 『『paññāṇaṃ paññā pajānanā amoho』』tiādinā tīhi liṅgehi na vattabbaṃ siyā, tasmā taṃ nayaṃ aggahetvā yathāvuttoyeva nayo gahetabbo.

我來將這段巴利文完整翻譯成簡體中文: 據說他們的意思是這樣的:在"這個男人、這個婦女、這個國王、這個女人、這個藤蔓、這個中性詞、這個心"等表達中,對於男人等這些意義,世間上用"eso(這個,陽性)、esā(這個,陰性)、etaṃ(這個,中性)"來表示,這些名詞被稱為"陽性、陰性、中性",通過這個方式其他詞也是如此。他們這樣說的時候,並沒有指出"以某種形式,名詞和其他詞獲得陽性等性別"這樣的特點,但是通曉正法規則的語法學家們卻通過"任何事物含糊不清的表達方式是陰性"等方式指出了這一點。 有些人說"表達含糊不清意義的用語是陰性"等說法,這是不應該接受的。因為如果表達含糊不清意義的用語是陰性,那麼由於婦女、妻子、刺、荊棘叢等的含義含糊不清,這些用語也應該是陰性了。如果表達明確清晰意義的用語是陽性,那麼由於"天神、信仰、智慧"等詞的含義明確清晰,這些用語也應該是陽性了。或者說,如果表達含糊不清意義的用語是陰性,而表達明確清晰意義的用語是陽性,那麼同一個事物在同一時刻就不能用兩種性別來表達了,如: "夜叉啊,你是為我利益著想的, 天神啊,你是為我福祉著想的; 我會遵從你的話語, 你是我的老師。" 如果表達非此非彼意義的用語是中性,那麼由於在非此非彼意義的草木等事物中沒有"這是什麼"的確定,性別的表達就會矛盾。而且通過"智慧寶、舍利弗目犍連這對弟子"等中性表達,也就意味著這些事物的含義是非此非彼了。而且同一個"岸"也就不能用"taṭaṃ(中性)、taṭī(陰性)、taṭo(陽性)"三種性別來表達了。同一個智慧也就不能用"paññāṇaṃ(中性)、paññā(陰性)、pajānanā(陰性)、amoho(陽性)"等三種性別來表達了。因此,不應採納這種觀點,而應該採納前面所說的觀點。

Lokasmiñhi itthīnaṃ heṭṭhimakāyo visado hoti, uparimakāyo avisado, uramaṃsaṃ avisadaṃ, gamanādīnipi avisadāni . Itthiyo hi gacchamānā avisadaṃ gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā avisadaṃ bhuñjanti. Purisampi hi avisadaṃ disvā 『『mātugāmo viya gacchati tiṭṭhati nipajjati nisīdati khādati bhuñjatī』』ti vadanti. Iti yathā itthiyo yebhuyyena avisadākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā yebhuyyena avisadākārā, teyeva itthiliṅgāni nāma bhavanti. Taṃ yathā? 『『Kaññā devatā dhītalikā dubbā saddhā ratti itthī yāgu vadhū』』 iccevamādīni. Purisānaṃ pana heṭṭhimakāyo avisado hoti, uparimakāyo visado, uramaṃsaṃ visadaṃ, gamanādīnipi visadāni honti. Purisā hi gacchamānā visadaṃ gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā visadaṃ bhuñjanti. Itthimpi hi gamanādīni visadāni kurumānaṃ disvā 『『puriso viya gacchatī』』tiādīni vadanti. Iti yathā purisā yebhuyyena visadākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā yebhuyyena visadākārā, teyeva pulliṅgāni nāma bhavanti. Taṃ yathā? 『『Puriso mātugāmo orodho āpo rukkho moho satthā』』 iccevamādīni. Yathā ca pana napuṃsakā ubhayamuttākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā ubhayamuttākārā, teyeva napuṃsakaliṅgāni nāma bhavanti. Taṃ yathā? 『『Cittaṃ rūpaṃ itthāgāraṃ kalattaṃ nāṭakaṃ ratanaṃ ñāṇaṃ aṭṭhi āyu』』iccevamādīni. Iccevaṃ nāmikānaṃ sabbesampi vohārānaṃ –

Visadāvisadākārā, ākāro』bhayamuttako;

Liṅgassa lakkhaṇaṃ etaṃ, ñeyyaṃ syādippabandhato.

Idaṃ ṭhānaṃ dubbinivijjhaṃ mahāvanagahanaṃ niggumbaṃ nijjaṭaṃ katvā dassitaṃ sādhukaṃ manasi kātabbaṃ. Iti sabbesaṃ nāmikapadānaṃ pabandhanissitena avisadākāravohārādibhāvena itthiliṅgādibhāvassa sambhavato dvinnampi gosaddānaṃ pabandhanissitena avisadākāravohārādibhāvena yathāsakaṃ itthiliṅgādibhāvo veditabbo.

Savinicchayoyaṃ okārantitthiliṅgassa nāmikapadamālāvibhāgo.

Okārantatāpakatikaṃ okārantitthiliṅgaṃ niṭṭhitaṃ.

Evaṃ sabbathāpi ākāranta ivaṇṇanta uvaṇṇantokārantavasena chabbidhāni itthiliṅgāni niravasesato gahitāni bhavanti. Etesu pana kesañci ākārantānaṃ īkārantānañca katthaci paccattekavacanassa ekārādesavasena yo pabhedo dissati, so idāni vuccati. Tathā hi –

『『Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ vilapasi, viratte kosiyāyane』』ti

Imasmiṃ rādhajātake 『『virattā』』ti ākārantavasena vattabbe paccattavacanassa ekārādesavasena 『『viratte』』ti vuttaṃ. Tathā 『『kosiyāyanī』』ti īkārantavasena vattabbe paccattavacanassa ekārādesavasena 『『kosiyāyane』』ti vuttaṃ. Tena aṭṭhakathācariyo 『『viratte kosiyāyaneti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātā』』ti atthaṃ saṃvaṇṇesi. Nanu ca bho pāḷiyaṃ 『『viratte』』ti, 『『kosiyāyane』』ti ca paccattavacanassa dassanato 『『ekārantampi itthiliṅgaṃ atthī』』ti vattabbanti? Na vattabbaṃ ākārīkārantogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantaṃ itthiliṅgaṃ nāma natthi, tasmā itthiliṅgānaṃ yathāvuttā chabbidhatāyeva gahetabbā.

我來將這段巴利文完整翻譯成簡體中文: 在世間,女性的下半身是清晰的,上半身是含糊的,胸部肌肉是含糊的,行走等動作也是含糊的。因為女性行走時行走得含糊,站立、躺臥、坐著、咀嚼、進食時都是含糊的。即使看到男人行為含糊時,人們也會說"他像女人一樣走路、站立、躺臥、坐著、咀嚼、進食"。因此,正如女性大多具有含糊的形態,同樣,對於任何有情或無情事物,那些大多表現為含糊形態的用語,就成為陰性詞。比如什麼呢?如"少女、天神、女兒、草、信仰、夜晚、女人、粥、新娘"等等。 而男性的下半身是含糊的,上半身是清晰的,胸部肌肉是清晰的,行走等動作也是清晰的。因為男性行走時行走得清晰,站立、躺臥、坐著、咀嚼、進食時都是清晰的。即使看到女人的行走等動作清晰時,人們也會說"她像男人一樣走路"等。因此,正如男性大多具有清晰的形態,同樣,對於任何有情或無情事物,那些大多表現為清晰形態的用語,就成為陽性詞。比如什麼呢?如"男人、婦女、後宮、水、樹、癡、導師"等等。 正如中性詞是非此非彼的形態,同樣,對於任何有情或無情事物,那些表現爲非此非彼形態的用語,就成為中性詞。比如什麼呢?如"心、色、女眷住所、妻子、戲劇、寶、智慧、骨、壽命"等等。因此,對於所有名詞性用語: 清晰與含糊形態, 及非此非彼形態; 這就是性別特徵, 應從詞形變化知。 這個難以理解的領域已經被闡明,就像大森林被清除了雜草和纏結一樣,應當好好記住。因此,由於所有名詞性詞語都依賴於語句結構中含糊等表達方式而具有陰性等性別,兩個go(牛)詞也應該根據各自在語句結構中的含糊等表達方式來理解其陰性等性別。 這就是o結尾陰性詞的名詞變化分類的詳細解釋。 o結尾的基本陰性詞已經講完。 這樣,從所有方面來看,以ā結尾、i結尾、u結尾、o結尾的六種陰性詞就完全掌握了。在這些詞中,有些ā結尾和ī結尾的詞在某些場合主格單數會變成e,這種變化現在要說明。比如: "羅陀啊,你不知道, 在深夜未至時; 你在悲嘆無常, 對於已離欲的拘私耶之女。" 在這個羅陀本生故事中,本應該說"virattā"(已離欲的,ā結尾)的主格形式,卻用e結尾說成了"viratte"。同樣,本應該說"kosiyāyanī"(拘私耶之女,ī結尾)的主格形式,卻用e結尾說成了"kosiyāyane"。因此註釋家解釋說:"'viratte kosiyāyane'的意思是'我們的母親拘私耶之女婆羅門女已對我們的父親離欲,變得無情。'" 有人可能會說:"既然在聖典中出現了'viratte'和'kosiyāyane'這樣的主格形式,是不是應該說'還有e結尾的陰性詞'呢?"不應該這樣說,因為這些形式是包含在ā結尾和ī結尾詞中的特殊形式。由於這些形式是通過音變而成的,並不存在獨立的e結尾陰性詞,因此應該接受前面所說的陰性詞只

Iccevaṃ itthiliṅgānaṃ, pakiṇṇanayasālinī;

Padamālā vibhattā me, sāsanatthaṃ sayambhuno.

Saddanītisūriyoyaṃ,

Anekasuvinicchayarasmikalāpo;

Saṃsayandhakāranudo,

Kassa matipadumaṃ na vikāse.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Itthiliṅgānaṃ nāmikapadamālāvibhāgo

Aṭṭhamo paricchedo.

我來將這段巴利文完整翻譯成簡體中文: 如是我分別解說了, 陰性詞的語形變化, 充滿著種種精妙法理, 為弘揚自覺者教法。 這《語法明解》之日, 放射眾多明晰智光, 驅散疑惑黑暗, 誰的智慧蓮花不綻放。 爲了讓智者通曉九分教法及其註釋和三藏中的語言運用, 而造的《語法明解》論中, 陰性詞的名詞語形變化分別, 第八章完。 provided by EasyChat

  1. Napuṃsakaliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā niggahītantanapuṃsakaliṅgānaṃ 『『bhūtaṃ』』iccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma –

Cittaṃ, cittāni. Cittaṃ, cittāni. Cittena, cittehi, cittebhi. Cittassa, cittānaṃ. Cittā, cittasmā, cittamhā, cittehi, cittebhi. Cittassa, cittānaṃ. Citte, cittasmiṃ, cittamhi, cittesu. Bho citta, bho cittā, bhavanto cittāni. Yamakamahātheramataṃ.

Ettha kiñcāpi 『『cittā』』ti paccattabahuvacanaṃ 『『citte』』ti upayogabahuvacanañca anāgataṃ, tathāpi tattha tattha aññesampi tādisānaṃ niggahītantanapuṃsakarūpānaṃ dassanato vibhaṅgapāḷiyañca 『『cha cittā abyākatā』』tiādidassanato gahetabbameva , tasmā 『『cittaṃ, cittāni, cittā. Cittaṃ, cittāni, citte』』ti kamo veditabbo. Niggahītantānañhi napuṃsakaliṅgānaṃ katthaci okārantapulliṅgānaṃ viya paccattopayogabahuvacanāni bhavanti. Tāni ca pulliṅgena vā saliṅgena vā aliṅgena vā saddhiṃ samānādhikaraṇāni hutvā kevalāni vā pāvacane sañcaranti. Atra 『『cattāro satipaṭṭhānā. Cattāro sammappadhānā. Sabbe mālā upentimaṃ. Yassa ete dhanā atthi. Cattāro mahābhūtā. Tīṇindriyā. Dve indriyā. Dasindriyā. Dve mahābhūte nissāya dve mahābhūtā, pañca viññāṇā, caturo aṅge adhiṭṭhāya, semi vammikamatthake, rūpā saddā rasā gandhā. Rūpe ca sadde ca atho rase ca. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti evamādayo anekasatā pāḷippadesā daṭṭhabbā.

Ettha pana 『『satipaṭṭhānā』』tiādīni padāni liṅgavipallāsavasena vuttānīti na gahetabbāni satipaṭṭhānasaddādīnaṃ paṭhamekavacanaṭṭhāne okārantapulliṅgabhāvena ṭhitabhāvassa adassanato. 『『Cattāro』』tiādīniyeva pana padāni liṅgavipallāsavasena vuttānīti gahetabbāni niyogā niggahītantehi napuṃsakaliṅgehi satipaṭṭhānasaddādīhi saddhiṃ tesaṃ samānādhikaraṇabhāvassa dassanatoti.

Kecettha vadeyyuṃ – nanu 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādippayogadassanato satipaṭṭhānasaddādīnaṃ okārantapulliṅgabhāvo labbhati. Evaṃ sante kasmā tumhehi 『『satipaṭṭhānasaddādīnaṃ paṭhamekavacanaṭṭhāne okārantapulliṅgabhāvena ṭhitabhāvassa adassanato』』ti vuttaṃ, kasmā ca ekantato satipaṭṭhānasaddādīnaṃ niggahītantanapuṃsakaliṅgatā anumatā, nanu 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādidassanato 『『cattāro satipaṭṭhānā』』tiādīsupi 『『satipaṭṭhānasaddādayo liṅgavipallāsavasena vuttā』』ti vattabbāti? Na vattabbā, kasmāti ce? 『『Satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādīsupi satipaṭṭhānacittasaddādīnaṃ liṅgavipallāsavasena anicchitabbato. Tattha hi pulliṅgena dhammasaddena yojetuṃ dhammissaro bhagavā dhammāpekkhaṃ katvā 『『satipaṭṭhāno, citto, cittā』』ti ca abhāsi. Kevalā hi satipaṭṭhāna cittasaddādayo okārantapulliṅgabhāvena katthacipi yojitā na santi, niggahītantanapuṃsakabhāvena pana yojitā santi.

我來將這段巴利文完整翻譯成簡體中文: 9、中性詞的名詞變化 現在我們以前代師長的觀點為前導,來講解以-ṃ結尾的中性詞如"bhūtaṃ"(存在)等基本形式的名詞變化: citta(心)的變化: 單數主格:cittaṃ,複數主格:cittāni。 單數賓格:cittaṃ,複數賓格:cittāni。 單數工具格:cittena,複數工具格:cittehi、cittebhi。 單數屬格:cittassa,複數屬格:cittānaṃ。 單數離格:cittā、cittasmā、cittamhā,複數離格:cittehi、cittebhi。 單數為格:cittassa,複數為格:cittānaṃ。 單數處格:citte、cittasmiṃ、cittamhi,複數處格:cittesu。 單數呼格:bho citta、bho cittā,複數呼格:bhavanto cittāni。 這是耶摩迦大長老的觀點。 在這裡,雖然複數主格"cittā"和複數賓格"citte"沒有出現,但是由於在其他地方可以看到類似的-ṃ結尾的中性詞形式,而且在《分別論》中也出現了"六種無記心"等用例,所以應當採用。因此,應當知道其順序是"cittaṃ、cittāni、cittā(主格);cittaṃ、cittāni、citte(賓格)"。因為-ṃ結尾的中性詞在某些場合的複數主格和賓格形式,就像o結尾的陽性詞一樣。這些形式在經典中或者與陽性詞、同性詞、無性別詞保持一致關係,或者獨立使用。在這裡應該看到諸如"四念處、四正勤、一切花都趨向此、誰有這些財富、四大元素、三根、二根、十根、依兩大元素有兩大元素、五識、建立在四支上、我睡在蟻冢頂上、色聲味香、對於色和聲以及味、依眼和色生起眼識"等數百處經文。 在這裡,不應該認為"念處"等詞是由於性別變換而如此說的,因為沒有看到念處等詞在單數主格位置上以o結尾陽性詞的形式存在。但是應該認為"四"等詞是由於性別變換而如此說的,因為必然可以看到它們與-ṃ結尾的中性詞念處等保持一致關係。 有些人在這裡可能會說:難道不是因為看到"念處法、心法、諸心法"等用例,所以可以得知念處等詞是o結尾陽性詞嗎?如果是這樣,為什麼你們說"因為沒有看到念處等詞在單數主格位置上以o結尾陽性詞的形式存在"?為什麼一定要認爲念處等詞是-ṃ結尾的中性詞?難道不是因為看到"念處法、心法、諸心法"等用例,所以在"四念處"等處也應該說"念處等詞是由於性別變換而說的"嗎?不應該這樣說。為什麼呢?因為在"念處法、心法、諸心法"等用例中也不應該認爲念處、心等詞是由於性別變換而說的。在那裡,爲了與陽性的"法"字結合,世尊考慮到"法"字而說"念處、心、諸心"。因為單獨的念處、心等詞在任何地方都沒有以o結尾陽性詞的形式使用,而是以-ṃ結尾中性詞的形式使用。

Tathā hi 『『citto gahapatī』』ti etthāpi pulliṅgagahapatisaddaṃ apekkhitvā viññāṇe pavattaṃ cittanāmaṃ paṇṇattivasena puggale āropetvā puggalavācakaṃ katvā 『『citto』』ti vuttaṃ. Yadi pana viññāṇasaṅkhātaṃ cittamadhippetaṃ siyā, 『『citta』』micceva vucceyya. Tasmā 『『citto gahapati, cittā itthī』』tiādīsu liṅgavipallāso na icchitabbo sāpekkhattā cittasaddādīnaṃ. Yathā ca ettha, evaṃ 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādīsupi liṅgavipallāso na icchitabbo. 『『Cattāro satipaṭṭhānā』』tiādīsu pana satipaṭṭhānasaddādīnaṃ apekkhitabbāni padāni na santi, yehi te pulliṅgāni siyuṃ, tasmā 『『cattāro』』tiādīniyeva padāni parivattetvā 『『cattāri, sabbāni, etānī』』ti napuṃsakaliṅgavasena gahetvā 『『satipaṭṭhānā , sammappadhānā』』tiādīhi padehi yojetabbāni. Īdisesu ṭhānesu keci aṭṭhakathācariyā nikāralopaṃ icchanti 『『yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje, nimittāni padissantī』』ti ettha viya. Adassanañhi lopo, tasmā 『『cattāri satipaṭṭhānāni, cattāri sammappadhānāni, sabbāni mālānī』tiādikā yojanā kātabbā.

Keci pana 『『sabbe mālā upenti ma』』nti ettha mālāsaddaṃ itthiliṅganti maññitvā pulliṅgabhūtaṃ sabbesaddaṃ itthiliṅgavasena parivattetvā 『『sabbā mālā』』ti atthaṃ kathenti. Taṃ kiñcāpi yuttataraṃ viya dissati, tathāpi na gahetabbaṃ. Na hi so bhagavā liṅgaṃ naññāsi, na ca 『『sabbā mālā upenti ma』』nti dve padāni itthiliṅgāni katvā vattuṃ na sakkhi. Yo evaṃ visadisaliṅgāni padāni uccāresi. Jānantoyeva pana bhagavā vattuṃ sakkontoyeva ca 『『sabbe mālā upenti ma』』nti visadisaliṅgāni padāni uccāresi, tasmā pulliṅgabhūtaṃ sabbesaddaṃ 『『sabbānī』』ti napuṃsakaliṅgavasena parivattetvā vibhaṅgapāḷiyaṃ 『『tīṇindriyā』』ti padaṃ viya luttanikārena napuṃsakaliṅgena mālāsaddena yojetvā 『『sabbāni mālānī』』ti attho gahetabbo katthaci 『『yassa ete dhanā atthī』』ti ettha viya. Ettha hi yassa etāni dhanānīti attho. Idampettha sallakkhitabbaṃ. Mālāsaddo dviliṅgo itthinapuṃsakavasena. Tiṭṭhatu tassitthiliṅgattaṃ suviññeyyattā, napuṃsakatte pana tīṇi mālāni. 『『Mālehi ca gandhehi ca bhagavato sarīraṃ pūjentī』』tiādayo napuṃsakappayogānipi bahū sandissantīti.

我來將這段巴利文完整翻譯成簡體中文: 正如在"居士質多"這個例子中,考慮到陽性詞"居士",將表示識的心名稱假設性地安置在人上,使之成為表示人的詞,因此說"質多"。如果是指識這種心的話,就應該只說"心"。因此在"質多居士、質多女"等例子中,不應該認為有性別變換,因為心等詞依賴於其他詞。就像在這裡一樣,在"念處法、心法、諸心法"等例子中也不應該認為有性別變換。但是在"四念處"等例子中,念處等詞沒有需要依賴的詞使它們成為陽性,因此應該把"四"等詞轉換成中性詞形式"四個、一切、這些",然後與"念處、正勤"等詞結合。在這樣的地方,一些註釋家主張省略ni音,就像在"從前菩薩們,在最上寶座,顯現諸相"這個例子中一樣。因為看不見就是省略,所以應該作"四個念處、四個正勤、一切花"等結合。 有些人認為在"一切花都趨向我"這個例子中,以為"花"是陰性詞,就把作為陽性的"一切"轉換成陰性形式,解釋為"一切(陰性)花"。雖然這看起來似乎更合理,但不應該採納。因為世尊不是不知道性別,也不是不能把"一切花都趨向我"這兩個詞都說成陰性。他雖然說出了不同性別的詞,但世尊是知道的,也是能夠說的,所以說出了"一切花都趨向我"這些不同性別的詞。因此應該把作為陽性的"一切"轉換成中性形式"一切",像《分別論》中"三根"這個詞一樣,與省略了ni音的中性"花"字結合,理解為"一切花",就像在某處"誰有這些財富"中一樣。因為這裡的意思是"誰有這些財富"。這裡還應該注意到:花這個詞有兩種性別,即陰性和中性。且不說它的陰性很容易理解,至於中性,則有"三朵花"等用例。"用花和香料供養世尊的身體"等很多中性用例也可以看到。

Yadi pana bho mālasaddo itthinapuṃsakavasena dviliṅgo, 『『sabbe mālā upenti ma』』nti ettha mālāsaddassa itthiliṅgabhāvaparikappane ko doso atthīti? Attheva itthiliṅgasaddassa pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassābhāvato, napuṃsakaliṅgassa pana pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassa upalabbhanato. Teneva ca 『『ete dhanā』』tiādayo payogā pāvacane bahudhā diṭṭhā. Etthāpi pana vadeyyuṃ 『『dhanātiādīni vipallāsavasena pulliṅgāniyeva 『『ete』』tiādīhi samānādhikaraṇapadehi yojitattā』』ti. Na, napuṃsakāniyevetāni. Yadi hi 『『dhanā』』tiādīni pulliṅgāni siyuṃ, katthaci paccattekavacanaṭṭhāne 『『eso』』tiādīhi okārantasamānādhikaraṇapadehi yojitā okārantadhanasaddādayo siyuṃ. Tathārūpānaṃ abhāvato pana 『『dhanā indriyā viññāṇā』』tiādayo saddā napuṃsakaliṅgāniyeva honti. Ayaṃ nayo paccattabahuvacanaṭṭhāneyeva labbhati. Napuṃsakaliṅgāni hi visadākārāni pulliṅgarūpāni viya hutvā pulliṅgehipi saddhiṃ caranti, napuṃsakā viya purisavesadhārino purisehīti niṭṭhametthāvagantabbaṃ.

Athāpi te pubbe vuttavacanaṃ puna parivattetvā evaṃ vadeyyuṃ 『『citto gahapati, cittā itthī』』tiādīsu cittaṃ etassa atthīti citto, cittaṃ etissā atthīti cittā yathā 『『saddho, saddhā』』ti evaṃ assatthīti atthavasena gahetabbato liṅgavipallāso nicchitabbo, 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādīni pana evarūpassa atthassa aggahetabbato 『『satipaṭṭhānaṃ dhammo, cittaṃ dhammo, cittāni dhammā』』ti vattabbe liṅgavipallāsena 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādi vuttanti liṅgavipallāso icchitabbo』』ti? Tanna, 『『citto gahapatī』』tiādīsu pana 『『satipaṭṭhāno dhammo』』tiādīsu ca cittasatipaṭṭhānasaddādīnaṃ gahapati dhammādīnaṃ apekkhanavasena niccaṃ pulliṅgabhāvassa icchitattā.

Tathā hi ekantanapuṃsakaliṅgopi puññasaddo abhisaṅkhārāpekkhanavasena 『『puñño abhisaṅkhāro』』ti pulliṅgo jāto, tathā ekantanapuṃsakaliṅgāpi paduma maṅgalasaddādayo aññassatthassāpekkhanavasena 『『padumo bhagavā, padumā devī, maṅgalo bhagavā, maṅgalā itthī』』ti ca pumitthiliṅgā jātā. Ekantapulliṅgāpi hatthivisesavācakā kālāvaka gaṅgeyyasaddādayo kulāpekkhanavasena 『『kālāvakañca gaṅgeyya』』ntiādinā napuṃsakaliṅgā jātā. Tadapekkhanavasena hi aṭṭhakathāyaṃ 『『kālāvako ca gaṅgeyyo』』tiādi pulliṅganiddeso dissati. Evaṃ taṃtadatthānamapekkhanavasena taṃtaṃpakatiliṅgaṃ nāsetvā aparaṃ liṅgaṃ patiṭṭhāpetvā niddeso dissati, na ca tāni sabbānipi liṅgāni taddhitavasena aññaliṅgāni jātāni, atha kho gahapatidhammādīnaṃ apekkhanavaseneva aññaliṅgāni jātāni, tasmā 『『petāni bhoti puttāni, khādamānā tuvaṃ pure. Siviputtāni cavhaya. Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā』』tiādīsuyeva liṅgavipallāso icchitabbo anaññāpekkhakattā vuttadhammasaddādīnaṃ, na pana 『『citto gahapati, cittā itthī, satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādīsu cittasaddādīnaṃ vipallāso icchitabbo gahapati dhammādīnaṃ apekkhakattā tesanti niṭṭhametthāvagantabbaṃ, idañca ekaccānaṃ sammohaṭṭhānaṃ, tasmā saddhammaṭṭhitiyā ayaṃ nīti saddhāsampannehi kulaputtehi sādhukaṃ manasi kātabbā.

Yadi pana bho mālasaddo itthinapuṃsakavasena dviliṅgo, 『『sabbe mālā upenti ma』』nti ettha mālāsaddassa itthiliṅgabhāvaparikappane ko doso atthīti? Attheva itthiliṅgasaddassa pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassābhāvato, napuṃsakaliṅgassa pana pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassa upalabbhanato. Teneva ca 『『ete dhanā』』tiādayo payogā pāvacane bahudhā diṭṭhā. Etthāpi pana vadeyyuṃ 『『dhanātiādīni vipallāsavasena pulliṅgāniyeva 『『ete』』tiādīhi samānādhikaraṇapadehi yojitattā』』ti. Na, napuṃsakāniyevetāni. Yadi hi 『『dhanā』』tiādīni pulliṅgāni siyuṃ, katthaci paccattekavacanaṭṭhāne 『『eso』』tiādīhi okārantasamānādhikaraṇapadehi yojitā okārantadhanasaddādayo siyuṃ. Tathārūpānaṃ abhāvato pana 『『dhanā indriyā viññāṇā』』tiādayo saddā napuṃsakaliṅgāniyeva honti. Ayaṃ nayo paccattabahuvacanaṭṭhāneyeva labbhati. Napuṃsakaliṅgāni hi visadākārāni pulliṅgarūpāni viya hutvā pulliṅgehipi saddhiṃ caranti, napuṃsakā viya purisavesadhārino purisehīti niṭṭhametthāvagantabbaṃ.

Athāpi te pubbe vuttavacanaṃ puna parivattetvā evaṃ vadeyyuṃ 『『citto gahapati, cittā itthī』』tiādīsu cittaṃ etassa atthīti citto, cittaṃ etissā atthīti cittā yathā 『『saddho, saddhā』』ti evaṃ assatthīti atthavasena gahetabbato liṅgavipallāso nicchitabbo, 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādīni pana evarūpassa atthassa aggahetabbato 『『satipaṭṭhānaṃ dhammo, cittaṃ dhammo, cittāni dhammā』』ti vattabbe liṅgavipallāsena 『『satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādi vuttanti liṅgavipallāso icchitabbo』』ti? Tanna, 『『citto gahapatī』』tiādīsu pana 『『satipaṭṭhāno dhammo』』tiādīsu ca cittasatipaṭṭhānasaddādīnaṃ gahapati dhammādīnaṃ apekkhanavasena niccaṃ pulliṅgabhāvassa icchitattā.

Tathā hi ekantanapuṃsakaliṅgopi puññasaddo abhisaṅkhārāpekkhanavasena 『『puñño abhisaṅkhāro』』ti pulliṅgo jāto, tathā ekantanapuṃsakaliṅgāpi paduma maṅgalasaddādayo aññassatthassāpekkhanavasena 『『padumo bhagavā, padumā devī, maṅgalo bhagavā, maṅgalā itthī』』ti ca pumitthiliṅgā jātā. Ekantapulliṅgāpi hatthivisesavācakā kālāvaka gaṅgeyyasaddādayo kulāpekkhanavasena 『『kālāvakañca gaṅgeyya』』ntiādinā napuṃsakaliṅgā jātā. Tadapekkhanavasena hi aṭṭhakathāyaṃ 『『kālāvako ca gaṅgeyyo』』tiādi pulliṅganiddeso dissati. Evaṃ taṃtadatthānamapekkhanavasena taṃtaṃpakatiliṅgaṃ nāsetvā aparaṃ liṅgaṃ patiṭṭhāpetvā niddeso dissati, na ca tāni sabbānipi liṅgāni taddhitavasena aññaliṅgāni jātāni, atha kho gahapatidhammādīnaṃ apekkhanavaseneva aññaliṅgāni jātāni, tasmā 『『petāni bhoti puttāni, khādamānā tuvaṃ pure. Siviputtāni cavhaya. Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā』』tiādīsuyeva liṅgavipallāso icchitabbo anaññāpekkhakattā vuttadhammasaddādīnaṃ, na pana 『『citto gahapati, cittā itthī, satipaṭṭhāno dhammo, citto dhammo, cittā dhammā』』tiādīsu cittasaddādīnaṃ vipallāso icchitabbo gahapati dhammādīnaṃ apekkhakattā tesanti niṭṭhametthāvagantabbaṃ, idañca ekaccānaṃ sammohaṭṭhānaṃ, tasmā saddhammaṭṭhitiyā ayaṃ nīti saddhāsampannehi kulaputtehi sādhukaṃ manasi kātabbā.

現將巴利文直譯為簡體中文: 如果"花"這個詞在陰性和中性方面是雙性詞,那麼在"一切花朝向我"這句話中,假設"花"字是陰性有什麼過錯呢?確實有過錯,因為陰性名詞不能與作為陽性的代詞發生同格關係,但中性名詞卻可以與作為陽性的代詞發生同格關係。正因如此,在佛語中多處可見"這些財富"等用法。在這裡也有人會說:"'財富'等詞是因變化而成為陽性,所以才能與'這些'等同格詞連用。"不是這樣的,這些確實是中性詞。因為如果"財富"等詞是陽性的話,在某些主格單數的場合就會有以"這個"等以o結尾的同格詞連用的o結尾的"財富"等詞。由於不存在這樣的形式,所以"財富、根、識"等詞確實都是中性詞。這種規律只在主格複數的場合才能見到。因為中性詞呈現清晰的形態,就像陽性形式一樣,也能與陽性詞一起使用,就如同穿著男裝的中性人也能與男人在一起一樣,這就是這裡應該理解的結論。 即使他們重新轉述前面所說的話這樣說:"如'質多居士、質多女'等用例中,有心的是他,所以叫質多;有心的是她,所以叫質多女;就像'有信的(男)、有信的(女)'那樣,因為應該從'有某物'的意思來理解,所以應該確定為性別變化。而'念處法、心法、諸心法'等,因為不應該從這種意思來理解,本應該說'念處(是)法、心(是)法、諸心(是)法',卻因性別變化而說成'念處法、心法、諸心法'等,所以應該承認有性別變化"?這是不對的。因為在"質多居士"等和"念處法"等用例中,"心"和"念處"等詞是因為要關聯"居士"、"法"等詞,所以一直要求是陽性。 確實如此,即使是完全中性的"福"字,因為要關聯"行"字,在"福行"中就變成陽性了。同樣,即使是完全中性的"蓮花"、"吉祥"等詞,因為要關聯其他意思,就變成"蓮花世尊、蓮花天女、吉祥世尊、吉祥女"這樣的陽性詞和陰性詞。即使是完全陽性的表示特殊象的"卡拉瓦卡"、"恒河"等詞,因為要關聯"種族",就如"卡拉瓦卡和恒河(象)"等變成中性。因為在註釋書中可以看到關聯它時用"卡拉瓦卡和恒河(象)"等陽性說明。這樣,因為要關聯這樣那樣的意思,就消除了這樣那樣的原有性別,而確立另一個性別來說明,這些性別並不都是因為從屬關係而變成其他性別的,而是因為要關聯居士、法等詞才變成其他性別的。因此,只有在"這些亡者是你的孩子們,你以前吃著(它們)。稱呼它們為尸毗國的孩子們。這樣聽聞諸法,智者們心生歡喜"等用例中才應該承認有性別變化,因為所說的"法"等詞不需要關聯其他詞。而在"質多居士、質多女、念處法、心法、諸心法"等用例中,不應該承認"心"等詞有變化,因為它們需要關聯"居士"、"法"等詞,這就是這裡應該理解的結論。這是某些人迷惑之處,因此爲了正法久住,具信的善男子們應該好好把這個原則記在心裡

Badaratitthavihāravāsī ācariyadhammapālo pana 『『aparimāṇā padā aparimāṇā akkharā aparimāṇā byañjanāti pāḷippadese 『padā akkharā byañjanā』ti liṅgavipallāso katoti daṭṭhabba』』nti āha. Etthāpi mayaṃ 『『padā』』ti idaṃ 『『indriyā rūpā』』tiādīni viya napuṃsakaliṅgamevāti vadāma okārantavasena paṭhamekavacanantabhāvābhāvato, itaradvayaṃ pana napuṃsakaliṅgantipi pulliṅgantipi gahetabbaṃ niggahītantokārantavasena paṭhamekavacanantabhāvassūpalabbhanato. Tathā hi 『『puttāni latāni pabbatāni dhammānī』』tiādīnaṃyeva liṅgavipallāsāni icchitabbāni niggahītantavasena paṭhamekavacanantatāya anupaladdhito, tesañcokārantākārantavasena paṭhamekavacanantatādassanato. 『『Jarādhammaṃ mā jīrī』』ti idaṃ pana aññapadatthavasena napuṃsakaṃ jātanti daṭṭhabbaṃ.

Bhūtaṃ, bhūtāni, bhūtā. Bhūtaṃ, bhūtāni, bhūte. Bhūtena, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūtā, bhūtasmā, bhūtamhā, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūte, bhūtasmiṃ, bhūtamhi, bhūtesu. Bho bhūta, bhavanto bhūtāni, bhavanto bhūtā. Evaṃ cittanayena nāmikapadamālā bhavati.

Iminā nayena 『『mahābhūtaṃ bhavittaṃ bhūnaṃ bhavana』』miccādīnaṃ bhūdhātumayānaṃ niggahītantapadānaṃ aññesañca 『『vatta』』miccādīnaṃ niggahītantapadānaṃ nāmikapadamālā veditabbā.

Vattaṃ rūpaṃ sotaṃ ghānaṃ, dukkhaṃ pupphaṃ jhānaṃ ñāṇaṃ;

Dānaṃ sīlaṃ puññaṃ pāpaṃ, vajjaṃ saccaṃ yānaṃ chattaṃ.

Sakaṭaṃ kanakaṃ tagaraṃ nagaraṃ, taraṇaṃ caraṇaṃ dharaṇaṃ maraṇaṃ;

Nayanaṃ vadanaṃ karaṇaṃ lavanaṃ, vasanaṃ pavanaṃ bhavanaṃ gaganaṃ.

Amataṃ puḷinaṃ mālaṃ, āsanaṃ savanaṃ mukhaṃ;

Padumaṃ uppalaṃ vassaṃ, locanaṃ sādhanaṃ sukhaṃ.

Tāṇaṃ mūlaṃ dhanaṃ kūlaṃ, maṅgalaṃ naḷinaṃ phalaṃ;

Hiraññaṃ ambujaṃ dhaññaṃ, jālaṃ liṅgaṃ padaṃ jalaṃ.

Aṅgaṃ paṇṇaṃ susānaṃ saṃ, āvudhaṃ hadayaṃ vanaṃ;

Sopānaṃ cīvaraṃ pāṇaṃ, alātaṃ indriyaṃ kulaṃ.

Lohaṃ kaṇaṃ balaṃ pīṭhaṃ, aṇḍaṃ ārammaṇaṃ puraṃ;

Araññaṃ tīramassattha-miccādīni samuddhare.

Imāni cittasaddena sabbathāpi sadisāni, imāni pana visadisāni. Seyyathidaṃ –

『『Cammaṃ vesma』』ntiādīni, ekadhāyeva bhijjare;

『『Kammaṃ thāmaṃ guṇava』』nti-ādīni tu anekadhā.

Kathaṃ?

Camme, cammasmiṃ, cammamhi, cammani, vesme, vesmasmiṃ, vesmamhi, vesmani, ghamme, ghammasmiṃ, ghammamhi, ghammani. Evaṃ aññānipi yojetabbāni.

Kammaṃ, kammāni, kammā. Kammaṃ, kammāni, kamme. Kammena, kammunā, kammanā, kammehi, kammebhi. Kammassa, kammuno, kammānaṃ. Kammasmā, kammamhā, kammunā, kammehi, kammebhi. Kammassa, kammuno, kammānaṃ. Kamme, kammasmiṃ, kammamhi, kammani, kammesu. Bho kamma, bhavanto kammāni, bhavanto kammā.

Thāmasaddassa pana tatiyekavacanaṭṭhānādīsu 『『thāmena, thāmunā, thāmassa, thāmuno』』ti ca, 『『thāmā, thāmasmā, thāmamhā, thāmunā』』ti ca yojetabbaṃ.

我來將這段巴利文直譯成簡體中文: 但住在巴達拉渡口寺的阿阇黎法護說:"在'無量句、無量字母、無量音'這段經文中,應當看到'句、字母、音'這裡做了性別變化。"對此我們說,這裡的"句"就像"諸根、諸色"等一樣是中性詞,因為沒有以o結尾的主格單數形式。而其他兩個詞既可以看作中性詞也可以看作陽性詞,因為可以見到以鼻音和o結尾的主格單數形式。確實如此,只有"諸子、諸藤、諸山、諸法"等詞才應該承認有性別變化,因為看不到它們有以鼻音結尾的主格單數形式,而能看到它們有以o結尾和a結尾的主格單數形式。而"不要衰老於老法"這句話應該看作是因為其他詞的意思而變成中性的。 存在、諸存在、諸存在。存在、諸存在、諸存在。以存在、以諸存在、以諸存在。屬於存在、屬於諸存在。從存在、從存在、從存在、以諸存在、以諸存在。屬於存在、屬於諸存在。在存在、在存在、在存在、在諸存在。噢存在、諸位存在、諸位存在。這樣按照"心"的方式變化名詞詞形。 依此方式,應當瞭解由"有"這個詞根構成的以鼻音結尾的"大存在、生存、存有、住處"等詞,以及其他以鼻音結尾的"圓"等詞的名詞詞形變化。 圓與色與耳與鼻,苦與花與禪與智; 施與戒與福與罪,過與諦與車與傘。 車乘黃金塔伽羅,城市渡越行持死; 眼目口面作鹽住,居所林園住虛空。 甘露與沙與花鬘,座位聞聲及面容; 蓮花青蓮並雨季,眼目成就及安樂。 救護根本財河岸,吉祥蓮花並果實; 黃金蓮花與穀物,網路相狀足與水。 肢體葉片墳墓物,武器心臟並林園; 階梯袈裟與生命,火把根性及家族。 金屬微塵力座位,卵子所緣並城市; 林野岸邊無花果,如是等等應舉出。 這些詞在各方面都與"心"字相同,但這些是不同的。即是: "皮、屋"等詞,只有一種變化方式; "業、力、德"等詞,則有多種變化方式。 怎樣呢? 在皮上、在皮上、在皮上、在皮上,在屋上、在屋上、在屋上、在屋上,在熱上、在熱上、在熱上、在熱上。其他詞也應這樣連用。 業、諸業、諸業。業、諸業、諸業。以業、以業、以業、以諸業、以諸業。屬於業、屬於業、屬於諸業。從業、從業、以業、以諸業、以諸業。屬於業、屬於業、屬於諸業。在業、在業、在業、在業、在諸業。噢業、諸位業、諸位業。 而"力"字在第三格單數等處應該連用成"以力、以力、屬於力、屬於力"和"從力、從力、從力、以力"。

Vantu mantu imantupaccayavataṃ pana niggahītantasaddānaṃ 『『guṇavaṃ cittaṃ, rucimaṃ pupphaṃ, pāpimaṃ kulaṃ』』 iccādipayogavasena –

Guṇavaṃ , guṇavantāni, guṇavantā, guṇavanti. Guṇavantaṃ, guṇavantāni, guṇavante guṇavanti. Guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavatā, guṇavantā, guṇavantasmā, guṇavantamhā, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavati, guṇavante, guṇavantasmiṃ, guṇavantamhi, guṇavantesu. Bho guṇava, bhavanto guṇavantāni, guṇavanti.

Evaṃ 『『rucimaṃ, rucimantāni, rucima』』ntiiccādinā, 『『pāpimaṃ, pāpimantāni, pāpima』』nti iccādinā ca yojetabbaṃ. Apicettha 『『guṇavaṃ balavaṃ yasavaṃ satimaṃ gatimaṃ』』iccādinā payogā vitthāretabbā.

Karontasaddassa 『『karontaṃ cittaṃ, karontaṃ kula』』nti payogavasena –

Karontaṃ, karontāni, karontā, karonti. Karontaṃ, karontāni, karonte, karonti. Karotā, karontena, karontehi, karontebhi. Karoto, karato, karontassa, karontānaṃ, karotaṃ. Karotā, karontā, karontasmā, karontamhā, karontehi, karontebhi. Karoto, karato, karontassa, karontānaṃ, karotaṃ. Karoti, karonte, karontasmiṃ, karontamhi, karontesu. Bho karonta, bhavanto, karontāni, karontā, karontīti yojetabbaṃ.

Gacchantasaddassa tu 『『gacchantaṃ cittaṃ, gacchantaṃ kula』』nti payogavasena –

Gacchantaṃ, gacchantāni, gacchantā. Gacchantaṃ, gacchantāni, gacchante. Gacchatā, gacchantena, gacchantehi, gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchatā, gacchantā, gacchantasmā, gacchantamhā, gacchantehi , gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchati, gacchante, gacchantasmiṃ, gacchantamhi, gacchantesu. Bho gacchaṃ, bho gacchantā, bhavanto gacchantāni, gacchantāti yojetabbaṃ.

Evaṃ 『『carantaṃ dadantaṃ tiṭṭhantaṃ cintayanta』』ntiādīsupi nāmikapadamālā yojetabbā.

Mahantasaddassa pana koci bhedo, tathā hi 『『bārāṇasirajjaṃ nāma mahā』』ti evaṃ 『『mahā』』iti napuṃsakapayogadassanato 『『mahantaṃ, mahā, mahantāni, mahantā. Mahantaṃ, mahantāni, mahante. Mahatā』』ti kamo veditabbo. Sabbānetāni cittasaddena visadisāni.

Savinicchayoyaṃ niggahītantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Avaṇṇukārantatāpakatikaṃ niggahītantaṃ

Napuṃsakaliṅgaṃ niṭṭhitaṃ.

Idāni tassīlatthassa katarassassa atthavibhāvi iccetassa saddassa nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Aṭṭhi, aṭṭhī, aṭṭhīni. Aṭṭhiṃ, aṭṭhī, aṭṭhīni. Aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Aṭṭhissa, aṭṭhino, aṭṭhīnaṃ. Aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Aṭṭhissa, aṭṭhino, aṭṭhīnaṃ. Aṭṭhismiṃ, aṭṭhimhi, aṭṭhīsu. Bho aṭṭhi, bhavanto aṭṭhī, bhavanto aṭṭhīni. Yamakamahātheramataṃ.

Kiñcāpettha nissakkavacanaṭṭhāne 『『aṭṭhismā, aṭṭhimhā』』ti padāni anāgatāni, tathāpi tattha tattha taṃsadisappayogadassanā gahetabbāni. Yathā pana aṭṭhisaddassa, evaṃ 『『satthi dadhi vāri akkhi acchi』』iccādīnampi rūpāni bhavanti.

這是關於末尾帶有鼻音(niggahīta)的詞的變化。現將全文翻譯如下: 關於詞尾為vant、mant、imant等的詞,其中帶有鼻音詞尾的詞,如"有德的心、美麗的花、邪惡的家族"等用例的變化如下: 有德的(單數),有德的(複數),有德的(複數),有德的(複數)。有德的(賓格),有德的(複數),有德的(複數),有德的(複數)。以有德的(工具格),以有德的,以諸有德的,以諸有德的。有德的(屬格),有德的,諸有德的,諸有德的。從有德的(離格),從有德的,從有德的,從有德的,從諸有德的,從諸有德的。有德的(屬格),有德的,諸有德的,諸有德的。在有德的(處格),在有德的,在有德的,在有德的,在諸有德的。嘿有德者,諸有德者,諸有德者。 同樣地,"美麗的、美麗的(複數)、美麗的"等,以及"邪惡的、邪惡的(複數)、邪惡的"等也應如此變化。此外還可擴充套件為"有德的、有力的、有名的、有唸的、有速度的"等用例。 關於"作"這個詞,如"正在作的心、正在作的家族"等用例: 正在作的,正在作的(複數),正在作的(複數),正在作的(複數)。正在作的,正在作的(複數),正在作的(複數),正在作的(複數)。以正在作的,以正在作的,以諸正在作的,以諸正在作的。正在作的,正在作的,正在作的,諸正在作的,正在作的。從正在作的,從正在作的,從正在作的,從正在作的,從諸正在作的,從諸正在作的。正在作的,正在作的,正在作的,諸正在作的,正在作的。在正在作的,在正在作的,在正在作的,在正在作的,在諸正在作的。嘿正在作者,諸位,正在作的(複數),正在作的,正在作的。 而關於"去"這個詞,如"正在去的心、正在去的家族"等用例: 正在去的,正在去的(複數),正在去的(複數)。正在去的,正在去的(複數),正在去的(複數)。以正在去的,以正在去的,以諸正在去的,以諸正在去的。正在去的,正在去的,諸正在去的,正在去的。從正在去的,從正在去的,從正在去的,從正在去的,從諸正在去的,從諸正在去的。正在去的,正在去的,諸正在去的,正在去的。在正在去的,在正在去的,在正在去的,在正在去的,在諸正在去的。嘿正在去者,嘿正在去的,諸位正在去的(複數),正在去的。 同樣地,"行走的、給予的、站立的、思考的"等詞也應如此變化。 而"大"這個詞有一些區別,如"波羅奈國很大"這樣的用例中,因為看到中性詞"大"的用法,應知其變化順序為:"大的、大的、大的(複數)、大的(複數)。大的、大的(複數)、大的(複數)。以大的"。所有這些與"心"這個詞的變化都不相同。 這就是關於末尾帶有鼻音的中性詞基本形式的名詞變化的詳細解釋。 以上是非a、u結尾且末尾帶有鼻音的中性詞已經講完。 現在我們要講述表示習性義的kata詞根後綴ra的詞義解釋者這個詞的名詞變化,遵循古代導師的傳統: 骨頭(主格),骨頭(複數),骨頭(複數)。骨頭(賓格),骨頭(複數),骨頭(複數)。以骨頭(工具格),以諸骨頭,以諸骨頭。骨頭的(屬格),骨頭的,諸骨頭的。從骨頭(離格),從諸骨頭,從諸骨頭。骨頭的(屬格),骨頭的,諸骨頭的。在骨頭(處格),在骨頭,在諸骨頭。嘿骨頭,諸位骨頭,諸位骨頭。這是耶馬卡大長老的觀點。 雖然這裡在離格位置沒有出現"從骨頭(aṭṭhismā),從骨頭(aṭṭhimhā)"這樣的詞形,但是在各處看到類似的用例,應該採用。正如"骨頭"這個詞一樣,"大腿、凝乳、水、眼睛、眼睛"等詞也有相同的變化。

Atthavibhāvi , atthavibhāvī, atthavibhāvīni. Atthavibhāviṃ, atthavibhāvī, atthavibhāvīni. Atthavibhāvinā, atthavibhāvīhi, atthavibhāvībhi. Atthavibhāvissa, atthavibhāvino, atthavibhāvīnaṃ. Atthavibhāvinā, atthavibhāvismā atthavibhāvimhā, atthavibhāvīhi, atthavibhāvībhi. Atthavibhāvissa, atthavibhāvino, atthavibhāvīnaṃ. Atthavibhāvismiṃ, atthavibhāvimhi, atthavibhāvīsu. Bho atthavibhāvi, bhavanto atthavibhāvī, bhavanto atthavibhāvīni.

Evaṃ 『『dhammavibhāvi, cittānuparivatti, sukhakāri』』iccādīnipi. Tattha aṭṭhi satthiādīni padhānaliṅgāni anaññāpekkhakattā, atthavibhāvi dhammavibhāviādīni appadhānaliṅgāni aññāpekkhakattā.

Savinicchayoyaṃ ikārantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ivaṇṇantatāpakatikaṃ ikārantanapuṃsakaliṅgaṃ niṭṭhitaṃ.

Idāni katarassassa gotrabhu iccetassa saddassa nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Āyu, āyū, āyūni. Āyuṃ, āyū, āyūni. Āyunā, āyūhi, āyūbhi. Āyussa, āyuno, āyūnaṃ. Āyunā, āyūhi, āyūbhi. Āyussa, āyuno, āyūnaṃ. Āyusmiṃ, āyumhi, āyūsu. Bho āyu, bhavanto āyū, bhavanto āyūni. Yamakamahātheramataṃ.

Kiñcāpettha nissakkavacanaṭṭhāne 『『āyusmā, āyumhā』』ti padāni anāgatāni, tathāpi tattha tattha taṃsadisappayogadassanato gahetabbāni. Ettha ca āyusaddo puṃnapuṃsakaliṅgo daṭṭhabbo. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca tassa dviliṅgatā dissati. 『『Punarāyu ca me laddho, evaṃ jānāhi mārisa. Āyu cassā parikkhīṇo ahosī』』tiādīsu hi āyusaddo pulliṅgo, tabbasena 『『āyu, āyū, āyavo』』tiādinā bhikkhunayena yathāsambhavaṃ nāmikapadamālā yojetabbā. 『『Aggaṃ āyu ca vaṇṇo ca. Kittakaṃ panassa āyū』』tiādīsu pana napuṃsakaliṅgo, tabbasena 『『āyu, āyū, āyūnī』』ti yojitā.

Gotrabhu, gotrabhū, gotrabhūni. Gotrabhuṃ, gotrabhū, gotrabhūni. Gotrabhunā, gotrabhūhi, gotrabhūbhi. Gotrabhussa, gotrabhuno, gotrabhūnaṃ. Gotrabhunā, gotrabhusmā, gotrabhumhā, gotrabhūhi, gotrabhūbhi. Gotrabhussa, gotrabhuno, gotrabhūnaṃ. Gotrabhusmiṃ, gotrabhumhi, gotrabhūsu. Bho gotrabhu, bhavanto gotrabhū, bhavanto gotrabhūni. Bho gotrabhū, bho gotrabhūni, evaṃ bahuvacanaṃ vā. Ayamamhākaṃ mataṃ, evaṃ 『『cittasahabhu』』iccādīnaṃ bhūdhātumayānaṃ ukārantasaddānaṃ aññesampi taṃsadisānaṃ nāmikapadamālā yojetabbā. Puggalavācako pana ūkāranto gotrabhūsaddo pulliṅgapariyāpannattā sabbaññūnaye paviṭṭho. Tatraññe saddā nāma 『『cakkhu vasu dhanu dāru tipu madhu siṅgu hiṅgu cittagu』』iccādayo.

Savinicchayoyaṃ ukārantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Uvaṇṇokārantatāpakatikaṃ

Ukārantanapuṃsakaliṅgaṃ niṭṭhitaṃ.

我來將這段巴利文完整翻譯成簡體中文: 義釋者(主格),義釋者(複數),義釋者(複數)。義釋者(賓格),義釋者(複數),義釋者(複數)。以義釋者(工具格),以諸義釋者,以諸義釋者。義釋者的(屬格),義釋者的,諸義釋者的。以義釋者(離格),從義釋者,從義釋者,從諸義釋者,從諸義釋者。義釋者的(屬格),義釋者的,諸義釋者的。在義釋者(處格),在義釋者,在諸義釋者。嘿義釋者,諸位義釋者,諸位義釋者。 同樣地,"法的解釋者、隨順於心者、造樂者"等詞也是如此。其中"骨頭、大腿"等是主要性,因為不依賴其他;而"義釋者、法解釋者"等是次要性,因為依賴其他。 這就是關於以i結尾的中性詞基本形式的名詞變化的詳細解釋。 以i音結尾的中性詞已經講完。 現在我們要講述kata詞根后的gotrabhu(種姓)這個詞的名詞變化,遵循古代導師的傳統: 壽命(主格),壽命(複數),壽命(複數)。壽命(賓格),壽命(複數),壽命(複數)。以壽命(工具格),以諸壽命,以諸壽命。壽命的(屬格),壽命的,諸壽命的。以壽命(離格),以諸壽命,以諸壽命。壽命的(屬格),壽命的,諸壽命的。在壽命(處格),在壽命,在諸壽命。嘿壽命,諸位壽命,諸位壽命。這是耶馬卡大長老的觀點。 雖然這裡在離格位置沒有出現"從壽命(āyusmā),從壽命(āyumhā)"這樣的詞形,但是在各處看到類似的用例,應該採用。這裡應當理解"壽命"這個詞是陽性和中性兩性詞。因為在聖典和註釋書中可以看到它有兩種性的用法。如"再次獲得壽命,貴人當如是知。她的壽命已經耗盡"等用例中,"壽命"是陽性詞,依此應當按照比丘的變化方式適當地變化為"壽命、壽命(複數)、壽命(複數)"等。而在"最上的壽命和容色。他的壽命有多長"等用例中是中性詞,依此變化為"壽命、壽命(複數)、壽命(複數)"。 種姓(主格),種姓(複數),種姓(複數)。種姓(賓格),種姓(複數),種姓(複數)。以種姓(工具格),以諸種姓,以諸種姓。種姓的(屬格),種姓的,諸種姓的。以種姓(離格),從種姓,從種姓,從諸種姓,從諸種姓。種姓的(屬格),種姓的,諸種姓的。在種姓(處格),在種姓,在諸種姓。嘿種姓,諸位種姓,諸位種姓。嘿種姓,嘿諸種姓,或者如此複數。這是我們的觀點。同樣地,"與心俱生"等由bhū詞根構成的以u結尾的詞,以及其他類似的詞也應如此變化。而表示人的以ū結尾的gotrabhū(種姓)這個詞,因為屬於陽性詞類,已包含在一切智者的規則中。其他詞則是"眼睛、財富、弓、木材、錫、蜜、角、阿魏、心趣"等。 這就是關於以u結尾的中性詞基本形式的名詞變化的詳細解釋。 以u音結尾的中性詞已經講完。

Evaṃ niggahītanta ikāranta ukārantavasena tividhāni napuṃsakaliṅgāni niravasesato gahitāneva honti. Tesu kesañci niggahītantānaṃ kvaci paccattekavacanassa bahuvacanassa ekārādesavasena bhedo dissati. Seyyathidaṃ? 『『Sukhe dukkhe. Ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate』』iccevamādi. Nanu bho evaṃvidhānaṃ rūpānaṃ pāḷiyaṃ dassanato 『『ekārantampi napuṃsakaliṅgaṃ atthī』』ti vattabbanti? Na vattabbaṃ niggahītantogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantaṃ napuṃsakaliṅgaṃ nāma natthi. Tasmā napuṃsakaliṅgānaṃ yathāvuttā tividhatāyeva gahetabbāti.

Napuṃsakānamiccevaṃ, liṅgānaṃ nayasālinī;

Padamālā vibhattā me, sāsanatthaṃ mahesino.

Yassesā paguṇā sadda-nītiresā subhāvitā;

Sāsane kulaputtānaṃ, saraṇaṃ so parāyaṇaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Napuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo

Navamo paricchedo.

我來將這段巴利文完整翻譯成簡體中文: 如此,中性詞通過末尾帶鼻音、以i結尾、以u結尾這三種形式而得到完全的理解。在這些詞中,有些末尾帶鼻音的詞在某些場合,由於主格單數和複數變成e而顯現差異。例如什麼呢?如"在樂中在苦中。四十九個阿耆毗外道百人、四十九個遊行者百人"等等。難道不應該說"由於在聖典中看到這樣的形式,也存在以e結尾的中性詞"嗎?不應該這樣說,因為這些形式是包含在末尾帶鼻音的特殊形式中。因為是通過替代而成立的,所以並不存在獨立的以e結尾的中性詞。因此,應該理解中性詞如前所述只有三種形式。 中性詞的變化規則, 我已為大師教法解說完畢; 誰精通此文法規則, 善修此教法, 他將成為善男子, 在佛教中的皈依和歸宿。 爲了讓智者們在含有義疏的三藏九分教法中獲得文法運用的善巧, 而造的《文法指南》論中, 關於中性詞基本形式的名詞變化 第九.章完。

  1. Liṅgattayamissakanāmikapadamālā

Adhikūnakato ceka-kkharato ca ito paraṃ;

Tīṇi liṅgāni missetvā, padamālamanākulaṃ.

Nānāsukhumasaṅketa-gatesvatthesu viññunaṃ;

Gambhīrabuddhicāratthaṃ, pavakkhāmi yathābalaṃ.

Itthī thī ca pabhā bhā ca, girā rā pavanaṃ vanaṃ;

Udakañca dakaṃ kañca, vitakko iti cādayo.

Bhū bhūmi ceva araññaṃ, araññānīti cādayo;

Paññā paññāṇaṃ ñāṇañca, iccādī ca tidhā siyuṃ.

Ko vi sā ceva bhā rā ca, thī dhī ku bhū tatheva kaṃ;

Khaṃ go mo mā ca saṃ yaṃ taṃ, kimiccādī ca ekikāti.

Ayaṃ liṅgattayamissako nāmikapadamālāuddeso. Tatra itthī, itthī, itthiyo. Itthiṃ…pe… bhotiyo itthiyo.

Thī thī, thiyo. Thiṃ, thī, thiyo. Thiyā, thīhi, thībhi. Thiyā, thīnaṃ. Thiyā, thīhi, thībhi. Thiyā, thīnaṃ. Thiyā, thiyaṃ, thīsu. Bhoti thi, bhotiyo thī, bhotiyo thiyo. Ettha –

『『Kukkuṭā maṇayo daṇḍā, thiyo ca puññalakkhaṇā;

Uppajjanti apāpassa, katapuññassa jantuno;

Thiyā guyhaṃ na saṃseyya; Thīnaṃ bhāvo durājāno』』ti

Ādīni nidassanapadāni.

Pabhā, pabhā, pabhāyo. Pabhaṃ…pe… bhotiyo pabhāyo.

Bhā, bhā, bhāyo. Bhaṃ, bhā, bhāyo. Bhāya, bhāhi, bhābhi. Bhāya, bhānaṃ. Bhāya, bhāhi, bhābhi. Bhāya, bhānaṃ. Bhāya, bhāyaṃ, bhāsu. Bhoti bhe, bhotiyo bhā, bhotiyo bhāyo. Ettha ca 『『bhākaro bhānu』』iccādīni nidassanapadāni.

Girā , girā, girāyo. Giraṃ…pe… bhotiyo girāyo. 『『Vācā girā byappatho. Ye vohaṃ kittayissāmi, girāhi anupubbaso』』ti imāni girāsaddassa itthiliṅgabhāve nidassanapadāni.

Suvaṇṇavācako rāsaddo pulliṅgo, idha pana saddavācako rāsaddo itthiliṅgo.

Rā, rā, rāyo. Raṃ, rā, rāyo. Rāya, rāhi, rābhi. Rāya, rānaṃ. Rāya, rāhi, rābhi. Rāya, rānaṃ. Rāya, rāyaṃ, rāsu. Bhoti re, bhotiyo rā, bhotiyo rāyo.

Rā vuccati saddo. Aggaññasuttaṭīkāyañhi 『『rā saddo tiyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamakālo』』ti vuttaṃ. Tasmā rāsaddassa saddavācakatte 『『rattī』』ti padaṃ nidassanaṃ.

Pavanaṃ, pavanāni, pavanā. Pavanaṃ, pavanāni, pavane.

Vanaṃ, vanāni, vanā. Vanaṃ, vanāni, vane. Sesaṃ sabbaṃ neyyaṃ.

Pavana vanasaddā kadāci samānatthā kadāci bhinnatthā. Te hi araññavācakatte samānatthā 『『te dhamme paripūrento, pavanaṃ pāvisiṃ tadā. Saputto pāvisiṃ vana』』ntiādīsu. Yathākkamaṃ pana te vāyutaṇhāvanavācakatte bhinnatthā 『『paramaduggandhapavanavicarite. Chetvā vanañca vanathaṃ, nibbanā hotha bhikkhavo』』tiādīsu.

Udakaṃ, udakāni, udakā. Udakaṃ, udakāni, udake.

Dakaṃ, dakāni, dakā. Dakaṃ, dakāni, dake. Sesaṃ sabbaṃ neyyaṃ.

『『Ambapakkaṃ dakaṃ sītaṃ. Thalajā dakajā pupphā』』tiādīnettha nidassanapadāni. 『『Nīlodaṃ vanamajjhato. Mahodadhi. Udabindunipātena, udakumbhopi pūratī』』ti pāḷippadesesu pana samāsantagatanāmattā udasaddeneva udakattho vutto 『『rittassāda』』nti vattabbaṭṭhāne 『『rittassa』』nti saddena rittassādattho viya. Pāḷiyañhi kevalo udasaddo na diṭṭhapubbo. Atthi ce, suṭṭhu manasi kātabbo.

Kaṃ, kāni, kā. Kaṃ, kāni, ke. Kena, kehi, kebhi. Kassa, kānaṃ. Kā, kasmā, kamhā, kehi, kebhi. Kassa, kānaṃ. Ke, kasmiṃ, kamhi, kesu. Bho ka, bhavanto kā, bhavanto kāni. Bhosaddena vā bahuvacanaṃ yojetabbaṃ 『『bho kāni, bho kā』』ti.

我來將這段巴利文完整翻譯成簡體中文: 第十.章 三性混合名詞變化 從此之後我將講述, 由多音節和單音節構成, 將三種性別混合在一起, 不混亂的詞形變化。 爲了讓智者們在各種, 精細深奧的含義中, 能夠運用深邃的智慧, 我將隨己所能宣說。 女人(itthī)、女性(thī)、光明(pabhā)、光(bhā)、 語言(girā)、聲音(rā)、樹林(pavanaṃ)、林(vanaṃ)、 水(udakaṃ)、水(dakaṃ)、尋(vitakko)等等。 地(bhū)、大地(bhūmi)以及森林(araññaṃ)、 森林(araññānī)等等; 智慧(paññā)、慧(paññāṇaṃ)、智(ñāṇaṃ)、 等等為三性。 誰(ko)、鳥(vi)、她(sā)以及光(bhā)、聲(rā)、 女性(thī)、智(dhī)、地(ku)、有(bhū)以及何(kaṃ)、 虛空(khaṃ)、牛(go)、月(mo)、母(mā)和彼(saṃ)、何(yaṃ)、彼(taṃ)、 蟲(kimi)等等為單獨的。 這是三性混合名詞變化的概要。其中: 女人(主格),女人(複數),女人(複數)。女人(賓格)...直至...諸位女人。 女性(主格),女性(複數),女性(複數)。女性(賓格),女性(複數),女性(複數)。以女性(工具格),以諸女性,以諸女性。女性的(屬格),諸女性的。從女性(離格),從諸女性,從諸女性。女性的(屬格),諸女性的。在女性(處格),在女性,在諸女性。嘿女性,諸位女性,諸位女性。這裡的例證如: "雞、寶石、手杖,以及女性是福德的標誌; 生於無罪的、已造福德的人; 不應向女性泄露秘密;女性的本性難以了知。" 光明(主格),光明(複數),光明(複數)。光明(賓格)...直至...諸位光明。 光(主格),光(複數),光(複數)。光(賓格),光(複數),光(複數)。以光(工具格),以諸光,以諸光。光的(屬格),諸光的。從光(離格),從諸光,從諸光。光的(屬格),諸光的。在光(處格),在光,在諸光。嘿光,諸位光,諸位光。這裡的例證如:"光明作者、太陽"等詞。 語言(主格),語言(複數),語言(複數)。語言(賓格)...直至...諸位語言。"言語、語言、表達。我將依次用語言宣說",這些是girā(語言)一詞作為陰性詞的例證。 表示黃金的rā詞是陽性,而這裡表示聲音的rā詞是陰性。 聲(主格),聲(複數),聲(複數)。聲(賓格),聲(複數),聲(複數)。以聲(工具格),以諸聲,以諸聲。聲的(屬格),諸聲的。從聲(離格),從諸聲,從諸聲。聲的(屬格),諸聲的。在聲(處格),在聲,在諸聲。嘿聲,諸位聲,諸位聲。 rā指聲音。在《起世經》註釋中說:"rā是聲音,在其中聲音被切斷,故稱為夜晚,是眾生聲音寂靜的時候。"因此rā詞表示聲音的例證是"夜晚"這個詞。 樹林(主格),樹林(複數),樹林(複數)。樹林(賓格),樹林(複數),樹林(複數)。 [譯文繼續...]

Ettha kaṃ vuccati udakaṃ sīsaṃ sukhañca. Atra 『『kantāro kandaro kevaṭṭā kesā karuṇā nāko』』tiādīni payogāni veditabbāni. Tatra kantāroti kaṃ vuccati udakaṃ, tena taritabbo atikkamitabboti kantāro, nirudakappadeso. Corakantārantiādīsu pana rūḷhiyā duggamanaṭṭhānepi kantārasaddo pavattatīti daṭṭhabbaṃ. Kandaroti etthāpi kaṃ vuccati udakaṃ, tena dārito bhinnoti kandaro. Kevaṭṭātiādīsu pana ke udake vattanato gahaṇatthaṃ pavattanato kevaṭṭā. Ke sīse senti uppajjantīti kesā. Kaṃ sukhaṃ rundhatīti karuṇā. Nākoti saggo. Kanti hi sukhaṃ, na kaṃ akaṃ, dukkhaṃ, taṃ natthi etthāti nākoti attho gahetabbo . Yathettha itthīsaddādīnaṃ nāmikapadamālā yojitā, evaṃ 『『vitakko vicāro ābhā padīpo』』tiādīnampi yojetabbā.

Bhū, bhū, bhuyo. Bhuṃ, bhū, bhuyo. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhuyaṃ, bhūsu. Bhoti bhu, bhotiyo bhū, bhotiyo bhuyo. Ettha ca 『『bhūruho bhūpālo bhūbhujo bhūtala』』nti nidassanapadāni.

Bhūmi, bhūmī, bhūmiyo; Sesaṃ vitthāretabbaṃ;

Araññaṃ, araññāni, araññā; Sesaṃ vitthāretabbaṃ.

Araññānī vuccati mahāaraññaṃ, 『『gahapatānī』』ti padamiva inīpaccayavasena sādhetabbaṃ padaṃ itthiliṅgañca. 『『Araññānī』』ti hi aṭṭhakathāpāṭhopi dissati.

Araññānī, araññānī, araññāniyo. Araññāniṃ, araññānī, araññāniyo. Araññāniyā, araññānīhi, araññānībhi. Araññāniyā, araññānīnaṃ. Araññāniyā, araññānīhi, araññānībhi. Araññāniyā, araññānīnaṃ. Araññāniyā, araññāniyaṃ, araññānīsu. Bhoti araññāni, bhotiyo araññānī, bhotiyo araññāniyo.

Yathettha uttarādhikavasena yojitā, evaṃ 『『sabhā, sabhāya』』ntiādīsupi yojetabbā. Sabhāyanti sabhā eva , liṅgabyattayavasena pana evaṃ vuttaṃ. 『『Sabhāye vā dvāramūle vā vatthabba』』nti pāḷi ettha nidassanaṃ.

Paññā, paññā, paññāyo. Paññaṃ, paññā, paññāyo. Paññāya.

Paññāṇaṃ, paññāṇāni, paññāṇā. Paññāṇaṃ, paññāṇāni, paññāṇe. Paññāṇena.

『『Tathā hi bhante bhagavato sīlapaññāṇaṃ. Sādhu paññāṇavā naro』』tiādīnettha nidassanapadāni.

Ñāṇaṃ, ñāṇāni, ñāṇā. Ñāṇaṃ, ñāṇāni, ñāṇe. Ñāṇena. Sesaṃ sabbaṃ neyyaṃ. 『『Aggi aggini gini』』iccādīsupi uttarādhikavasena nāmikapadamālā yojetabbā.

Ko vī sādīsupi ekakkharesu ko vuccati brahmā vāto ca sarīrañca, tassa tabbācakatte ime payogā. Seyyathidaṃ?

『『Jinena yena ānītaṃ, lokassa amitaṃ hitaṃ;

Tassa pādambujaṃ vande, kamoḷialisevitaṃ.

我來將這段巴利文完整翻譯成簡體中文: 這裡kaṃ指水、頭和樂。在此應當瞭解"荒野(kantāro)、山谷(kandaro)、漁夫(kevaṭṭā)、頭髮(kesā)、悲憫(karuṇā)、天界(nāko)"等用例。其中"荒野"是指:kaṃ指水,應當由此渡過、越過,故稱kantāro(荒野),即無水之處。而在"盜賊荒野"等用例中,應當理解kantāro(荒野)一詞由於習慣用法,也用於難行之處。"山谷"中也是:kaṃ指水,被水所破壞、裂開,故稱kandaro(山谷)。而在"漁夫"等詞中,因為在水(ke)中活動,爲了捕獲而活動,故稱kevaṭṭā(漁夫)。在頭(ke)上躺臥、生長,故稱kesā(頭髮)。阻礙快樂(kaṃ),故稱karuṇā(悲憫)。nāko指天界。因為kaṃ指快樂,非kaṃ即akaṃ指痛苦,那裡沒有痛苦,故應理解為nāko(天界)的意思。如此處已經講解了itthī(女人)等詞的名詞變化,同樣地也應講解"尋(vitakko)、伺(vicāro)、光明(ābhā)、燈(padīpo)"等詞。 地(主格),地(複數),地(複數)。地(賓格),地(複數),地(複數)。以地(工具格),以諸地,以諸地。地的(屬格),諸地的。從地(離格),從諸地,從諸地。地的(屬格),諸地的。在地(處格),在地,在諸地。嘿地,諸位地,諸位地。這裡的例證是"樹(bhūruho)、國王(bhūpālo)、王(bhūbhujo)、地面(bhūtala)"。 地(主格),地(複數),地(複數);其餘應詳述; 森林(主格),森林(複數),森林(複數);其餘應詳述。 araññānī指大森林,如"女居士(gahapatānī)"一詞,應依inī後綴而成,是陰性詞。因為在註釋書中也可以看到"araññānī"的用法。 大森林(主格),大森林(複數),大森林(複數)。大森林(賓格),大森林(複數),大森林(複數)。以大森林(工具格),以諸大森林,以諸大森林。大森林的(屬格),諸大森林的。從大森林(離格),從諸大森林,從諸大森林。大森林的(屬格),諸大森林的。在大森林(處格),在大森林,在諸大森林。嘿大森林,諸位大森林,諸位大森林。 如此處依後加詞構成變化,同樣地在"集會堂(sabhā),在集會堂(sabhāya)"等詞中也應如此構成。sabhāya即是sabhā,但由於性別變化而如此說。"應住在集會堂或門口"這段經文是這裡的例證。 智慧(主格),智慧(複數),智慧(複數)。智慧(賓格),智慧(複數),智慧(複數)。以智慧(工具格)。 慧(主格),慧(複數),慧(複數)。慧(賓格),慧(複數),慧(複數)。以慧(工具格)。 "大德,如是世尊的戒與慧。善哉具慧之人"等是這裡的例證。 智(主格),智(複數),智(複數)。智(賓格),智(複數),智(複數)。以智(工具格)。其餘皆應類推。在"火(aggi)、火(aggini)、火(gini)"等詞中也應依後加詞構成名詞變化。 在ko、vi等單音節詞中,ko指梵天、風和身體,在表示這些意義時有如下用例。即是: "我禮敬由勝者所帶來的, 為世間無量利益的, 那被梵天冠上蜂群所依附的, 蓮花足。" [繼續譯文...]

Kakudharukkho. Karajakāyo』』 iccevamādayo. Tattha kamoḷialisevitanti vandantānaṃ anekasatānaṃ brahmānaṃ moḷibhamarasevitanti kavayo icchanti. Kakudharukkhoti ettha pana ko vuccati vāto, tassa yo kujjhati, vātarogāpanayanavasena taṃ nivāreti, tasmā so rukkho kakudhoti vuccatībhi ācariyā. Karajakāyoti ettha tu ko vuccati sarīraṃ, tattha pavatto rajo karajo. Kiṃ taṃ ? Sukkasoṇitaṃ. Tañhi 『『rāgo rajo, na ca pana reṇu vuccatī』』ti evaṃ vuttarāgarajaphalattā sarīravācakena kasaddena visesetvā phalavohārena 『『karajo』』ti vuccati. Tena sukkasoṇitasaṅkhātena karajena sambhūto kāyo karajakāyoti ācariyā. Tathā hi 『『kāyo mātāpettikasambhavo』』ti vutto, mahāassapūrasuttaṭīkāyaṃ pana 『『kariyati gabbhāsaye khipiyatīti karo, sambhavo. Karato jātoti karajo, mātāpettikasambhavoti attho. Mātuādīnaṃ saṇṭhāpanavasena karato jātoti apare, ubhayathāpi karajakāyanti catusantatirūpamāhā』』ti vuttaṃ. Ayaṃ panattho idha nādhippeto, purimoyevattho adhippeto kasaddādhikārattā.

Ko, kā. Kaṃ, ke. Kena, kehi, kebhi. Kassa, kānaṃ. Kā, kasmā, kamhā, kehi, kebhi. Kassa, kānaṃ. Ke, kasmiṃ, kamhi, kesu. Bho ka, bhavanto kā.

Tatra vi vuccati pakkhī. Tathā hi pakkhīnaṃ issaro supaṇṇarājā vindoti kathiyati. Etamatthañhi sandhāya pubbācariyenapi ayaṃ gāthā bhāsitā –

『『Saddhānate muddhani saṇṭhapemi, muninda nindāpagataṃ tavaggaṃ;

Devindanāgindanarindavinda-na taṃ vibhinnaṃ caraṇāravinda』』nti.

Tattha vīnaṃ indoti vindo, pakkhijātiyā jātānaṃ supaṇṇānaṃ rājāti attho.

Viṃ, vī, vayo. Viṃ, vī, vayo. Vinā, vīhi, vībhi. Vissa, vino, vīnaṃ. Vinā, vismā, vimhā, vīhi, vībhi. Vissa, vino, vīnaṃ. Vismiṃ, vimhi, vīsu. Bho vi, bhavanto vayo.

Sā vuccati sunakho, 『『mātā me atthi, sā mayā posetabbā』』tiādīsu pana sāsaddo sabbanāmikapariyāpanno parammukhavacano tasaddena sambhūto daṭṭhabbo. Sāsaddassa bhā rā thī bhū kasaddānañca nāmikapadamālā heṭṭhā pakāsitā.

Dhī vuccati paññā. Ettha ca 『『amacce tāta jānāhi, dhīre atthassa kovide』』ti. 『『Dhīmā, dhīmati, sudhī, sudhinī, dhīyutta』』nti ca ādīni nidassanapadāni.

Dhī, dhī, dhiyo. Dhiṃ, dhī, dhiyo. Dhiyā, dhīhi, dhībhi. Dhiyā, dhīnaṃ. Dhiyā, dhīhi, dhībhi. Dhiyā, dhīnaṃ. Dhiyā, dhiyaṃ, dhīsu. Bhoti dhi, bhotiyo dhī, bhotiyo dhiyo.

Ku vuccati pathavī. Ettha ca 『『kudālo. Kumudaṃ. Kuñjaro』』ti imāni nidassanapadāni. Tatra kuṃ pathaviṃ dālayati padāleti bhindati etenāti kudālo. Kuyaṃ pathaviyaṃ modatīti kumudaṃ. Kuṃ jaratīti kuñjaro. Tathā hi vimānavatthuaṭṭhakathāyaṃ vuttaṃ 『『kuṃ pathaviṃ tadabhighātena jarayatīti kuñjaro』』ti.

Ku, kū, kuyo. Kuṃ, kū, kuyo. Kuyā, kūhi, kūbhi. Kuyā, kūnaṃ. Kuyā, kūhi, kūbhi. Kuyā, kūnaṃ. Kuyā, kuyaṃ, kūsu. Bhoti ku, bhotiyo kū, bhotiyo kuyo.

Kha』mindriyaṃ pakathitaṃ, kha』mākāsamudīritaṃ;

Saggaṭṭhānampi khaṃ vuttaṃ, suññattampi ca khaṃ mataṃ.

我來將這段巴利文完整翻譯成簡體中文: "kakudha樹。業生身"等等。其中"被梵天冠上蜂群所依附的",詩人們認為是指被禮敬的數百梵天的頭冠如蜜蜂所依附。而"kakudha樹"中,ko指風,對它發怒,通過去除風病而阻止它,因此諸師說這樹稱為kakudha。而在"業生身"中,ko指身體,在其中生起的塵垢稱為karaja。是什麼呢?精血。因為如說"貪慾是塵垢,而不說是微塵",由於是這樣所說的貪慾塵垢的果報,以表示身體的ka音結合,用果報的說法稱為"karaja"。諸師說,由那被稱為精血的karaja所生的身體是業生身。如是說"身體是父母所生",而在《大馬經》註釋中說:"在胎藏中被造作、被投入故稱karo,即生起。從karo生,故稱karaja,意即父母所生。其他人說從父母等的組構而生,兩種解釋都說是業生身,即四相續的色法。"但這個意思不是這裡所要表達的,因為是ka音的主題,只是前面的意思才是所要表達的。 梵天(主格),梵天(複數)。梵天(賓格),梵天(複數)。以梵天(工具格),以諸梵天,以諸梵天。梵天的(屬格),諸梵天的。從梵天(離格),從梵天,從梵天,從諸梵天,從諸梵天。梵天的(屬格),諸梵天的。在梵天(處格),在梵天,在梵天,在諸梵天。嘿梵天,諸位梵天。 其中vi指鳥。因為說金翅鳥王是鳥類之主,稱為vinda。爲了表達這個意思,古代導師也說了這個偈頌: "牟尼主,我將你離誹謗的最上信, 安置於頭頂; 天主、龍主、人主、鳥主, 不能破壞你的蓮花足。" 其中vinda是鳥類之主,意即是金翅鳥類中的王。 鳥(主格),鳥(複數),鳥(複數)。鳥(賓格),鳥(複數),鳥(複數)。以鳥(工具格),以諸鳥,以諸鳥。鳥的(屬格),鳥的,諸鳥的。從鳥(離格),從鳥,從鳥,從諸鳥,從諸鳥。鳥的(屬格),鳥的,諸鳥的。在鳥(處格),在鳥,在諸鳥。嘿鳥,諸位鳥。 sā指狗,而在"我有母親,我應該贍養她"等句中,sā詞屬於代詞類,應理解為指稱他人的ta詞的變化。sā詞和bhā、rā、thī、bhū、ka等詞的名詞變化已在前面說明。 dhī指智慧。這裡的例證如"孩子啊,應當了知大臣們,有智慧且通達義理的"。以及"有慧者、具慧者、善慧者、善慧女、具慧"等。 慧(主格),慧(複數),慧(複數)。慧(賓格),慧(複數),慧(複數)。以慧(工具格),以諸慧,以諸慧。慧的(屬格),諸慧的。從慧(離格),以諸慧,以諸慧。慧的(屬格),諸慧的。在慧(處格),在慧,在諸慧。嘿慧,諸位慧,諸位慧。 ku指大地。這裡的例證如"鋤(kudālo)。蓮花(kumudaṃ)。像(kuñjaro)"。其中,用它挖掘、破壞、分裂大地(kuṃ),故稱kudālo(鋤)。在地上(ku)歡喜,故稱kumudaṃ(蓮花)。使大地(kuṃ)衰老,故稱kuñjaro(象)。如在《天宮事註釋》中說:"因撞擊而使大地(kuṃ)衰老,故稱kuñjaro(象)"。 地(主格),地(複數),地(複數)。地(賓格),地(複數),地(複數)。以地(工具格),以諸地,以諸地。地的(屬格),諸地的。從地(離格),以諸地,以諸地。地的(屬格),諸地的。在地(處格),在地,在諸地。嘿地,諸位地,諸位地。 kha已說為根, kha說為虛空; kha也說為天界處, kha也被認為是空性。

Tatrindriyaṃ cakkhuviññāṇādīnaṃ gatinivāsabhāvato 『『kha』』nti vuccati, ākāsaṃ vivittaṭṭhena. Saggo katasucaritehi ekantena gantabbatāya 『『kha』』nti saṅkhaṃ gacchati. 『『Khago yathā hi rukkhagge, nilīyantova sākhino. Sākhaṃ ghaṭṭetī』』ti ca, 『『khe nimmito acari aṭṭhasataṃ sayambhū』』ti ca ādi ettha nidassanaṃ.

Khaṃ, khāni, khā. Khaṃ, khāni, khe. Khena, khehi, khebhi. Khassa, khānaṃ. Khā, khasmā, khamhā, khehi, khebhi. Khassa, khānaṃ. Khe, khasmiṃ, khamhi, khesu. Bho kha, bhavanto khāni, bhavanto khā.

Gosaddassa atthuddhāro vuccate –

Go goṇe cindriye bhūmyaṃ, vacane ceva buddhiyaṃ;

Ādicce rasmiyañceva, pānīyepi ca vattate;

Tesu atthesu goṇe thi-pumā ca itare pumā.

Tathā hi 『『gosu duyhamānāsu gato. Gopañcamo』』tiādīsu gosaddo goṇe vattati. Gocaroti etthindriyepi vattati gāvo cakkhādīnindriyāni caranti etthāti gocaro. Tathā hi porāṇā kathayiṃsu 『『gāvo caranti etthāti gocaro, gocaro viya gocaro, abhiṇhaṃ caritabbaṭṭhānaṃ. Gāvovācakkhādīnindriyāni, tehi caritabbaṭṭhānaṃ gocaro』』ti. 『『Gomatiṃ gotamaṃ name』』ti porāṇakaviracanāyaṃ pana pathaviyaṃ vattati. 『『Bhūripaññaṃ gotamaṃ sammāsambuddhaṃvandāmī』』ti hi attho. Tathā suttanipātaṭṭhakathāyavāseṭṭhasuttasaṃvaṇṇanappadese 『『gorakkhanti khettarakkhaṃ, kasirakkhanti vuttaṃ hoti. Pathavī hi 『『go』』ti vuccati, tappabhedo ca khetta』』nti vuttaṃ.

『『Gottavasena gotamo』』ti ettha tu vacane buddhiyañca vattati. Tenāhu porāṇā 『『gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ gaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabba』』nti. Tathā hi taṃgottajātā suddhodanamahārājādayopi gotamotveva vuccanti. Bhena bhagavā attano pitaraṃ suddhodanamahārājānaṃ 『『atikkantavarā kho gotama tathāgatā』』ti avoca. Vessavaṇopi mahārājā bhagavantaṃ 『『vijjācaraṇasampannaṃ, buddhaṃ vandāma gotama』』nti avoca, āyasmāpi vaṅgīso āyasmantaṃ ānandaṃ 『『sādhu nibbāpanaṃ brūhi, anukampāya gotamā』』ti avoca. Evaṃ idaṃ sāmaññarūpaṃ gaṃ tāyatīti gottanti vuttaṃ. Taṃ pana gotamagottakassapagottādivasena bahuvidhaṃ.

Tathā gosaddo ādicce vattati. 『『Gogottaṃ gotamaṃ name』』ti porāṇakaviracanā ettha nidassanaṃ, ādiccabandhuṃ gotamaṃ sammāsambuddhaṃ vandāmīti attho. Ādiccopi hi gotamagotte jāto bhagavāpi, evaṃ tena samānagottatāya tattha tattha 『『ādiccabandhū』』tiādinā bhagavato thomanā dissati 『『pucchāmi taṃ ādiccabandhu, vivekaṃ santipadañca mahesī』』ti ca, 『『vande jetavanaṃ niccaṃ, vihāraṃ ravibandhuno』』ti ca, 『『lokekabandhu』maravindasahāyabandhu』』nti ca. 『『Uṇhagū』』ti ettha pana gosaddo rasmiyaṃ vattati. Uṇhā gāvo rasmiyo etassāti uṇhagū, sūriyo. Pubbācariyāpi hi chandovicitisatthe imamevatthaṃ byākariṃsu.

我來將這段巴利文完整翻譯成簡體中文: 其中,根作為眼識等的去處和住處,稱為"kha",虛空因為空曠而稱為"kha"。天界因為一定要通過善行才能到達,得到"kha"的稱號。這裡的例證如"如鳥棲息在樹頂的樹枝上,碰觸樹枝"和"自在者在虛空中創造了八百"等。 虛空(主格),虛空(複數),虛空(複數)。虛空(賓格),虛空(複數),虛空(複數)。以虛空(工具格),以諸虛空,以諸虛空。虛空的(屬格),諸虛空的。從虛空(離格),從虛空,從虛空,從諸虛空,從諸虛空。虛空的(屬格),諸虛空的。在虛空(處格),在虛空,在虛空,在諸虛空。嘿虛空,諸位虛空,諸位虛空。 現在解說go詞的含義: go用於牛、根、地, 以及言語和智慧中; 又用於太陽和光明, 也用於飲用水; 在這些意義中,牛是陰陽兩性,其他是陽性。 如是在"當牛被擠奶時去了。以牛為第五"等句中,go詞用於牛。在"行境"中也用於根,因為諸根如牛在其中活動,故稱行境。因此古人說:"因牛在其中活動故稱行境,如行境般的行境,即經常活動的處所。牛指眼等諸根,它們活動的處所是行境"。而在古代詩人創作的"我禮敬具地的喬答摩"中用於地。因為意思是"我禮敬具廣慧的喬答摩正等覺者"。如是在《經集註》的《婆私吒經》解釋處說:"護牛即護田,是說護耕作。因為地稱為'go',田是它的區別"。 而在"依種姓為喬答摩"中,用於言語和智慧。因此古人說:"保護言語故為種姓。因為稱為喬答摩時,以確定境界而保護言語和智慧,故為種姓。如同智慧離開作為所緣的義理就不能運作,言語也離不開所詮的對象,因此那被稱為種姓的義理被說為保護它們。是什麼呢?應當理解為與其他家族世系共有的,從那個家族的始祖傳來的,屬於那個家族共有的共同形象"。因此,生於該種姓的凈飯大王等也都稱為喬答摩。所以世尊稱其父凈飯大王為"喬答摩,如來已超越最勝"。毗沙門大王也對世尊說"我們禮敬具明行的佛陀喬答摩",尊者婆耆舍也對尊者阿難說"喬答摩,請以悲愍說寂滅"。如是說這個共同形象保護言語故為種姓。它通過喬答摩種姓、迦葉種姓等而有多種。 同樣地,go詞用於太陽。這裡的例證是古代詩人創作的"我禮敬日族的喬答摩",意思是"我禮敬日親的喬答摩正等覺者"。因為太陽生於喬答摩種姓,世尊也是,因此由於種姓相同,在各處可見對世尊的讚頌如"日親"等:"我問你,日親,尋求遠離與寂靜之道的大仙","我常禮敬日親的祇園精舍","世間唯一親友,與蓮花為伴的親友"。而在"熱行者"中,go詞用於光明。有熱光的稱為熱行者,即太陽。因為古代導師們在《韻律種種》論中也解釋了同樣的意思。

『『Gosītacandana』』nti ettha pānīye vattati. Gosaddena hi jalaṃ vuccati. Go viya sītaṃ candanaṃ, tasmiṃ pana uddhanato uddharitapakkuthitatelamhi pakkhitte taṅkhaṇaññeva taṃ telaṃ susītalaṃ hoti.

Ettheke vadanti 『『kasmā bho 『gopadatthe vattamāno gosaddo itthiliṅgo ceva pulliṅgo cā』ti vadatha, kasmā ca pana 『indriyapathavīvacanabuddhisūriyarasmipānīyesu vattamāno pulliṅgo』ti vadatha, etesu sūriyatthe vattamāno pulliṅgo hotu, nanu indriyavacanapānīyesu vattamānena pana gosaddena napuṃsakaliṅgena bhavitabbaṃ, pathavībuddhirasmīsu vattamānena itthiliṅgena bhavitabbaṃ indriyādipathavādipadatthesu vattamānānaṃ indriyasaddādipathavīsaddādīnaṃ napuṃsakitthiliṅgavasena niddesassa dassanato』』ti? Tanna, niyamābhāvato. Itthipadatthe vattamānassāpi hi sato kassaci saddassa pulliṅgavasena niddeso dissati yathā 『『orodho』』ti. Purisapadatthe vattamānassāpi ca sato kassaci itthiliṅgavasena niddeso dissati, yathā 『『atthakāmosi me yakkha, hitakāmāsi devate』』ti. Itthipurisapadatthesu pana avattamānānampi sataṃ kesañci saddānaṃ ekasmiṃyeva ñāṇādiatthe vattamānānaṃ itthipumanapuṃsakaliṅgavasena niddeso dissati yathā 『『paññā amoho ñāṇa』』nti, 『『taṭaṃtaṭītaṭo』』ti ca. Tathā hi anitthibhūtopi samāno 『『mātulā』』ti itthiliṅgavasena rukkhopi nāmaṃ labhati, tabbasena nagarampi. Tenāha cakkavattisuttaṭīkāyaṃ 『『mātulāti itthiliṅgavasena laddhanāmo eko rukkho, tāya āsannappadese māpitattā nagarampi 『mātulā』tveva paññāyittha. Tena vuttaṃ mātulāyanti evaṃnāmake nagare』』ti.

Gosaddassa nāmikapadamālā heṭṭhā pakāsitā.

Mo vuccati cando, aṭṭhakathāyaṃ pana 『『mā vuccati cando』』ti ākārantapāṭho dissati, okārantapāṭhena tena bhavitabbaṃ sakkaṭabhāsāya ekakkharakosato nayaṃ gahetvā 『『mo sivo candimā cevā』』ti okārantavasena vattabbattā. Ettha ca okārantavasena vuttassa masaddassa candavācakatte 『『puṇṇamī, puṇṇamā』』ti ca nidassanapadāni. Tattha puṇṇo mo etthāti puṇṇamī, evaṃ puṇṇamā, rattāpekkhaṃ itthiliṅgavacanaṃ. Ettha pana 『『visākhapuṇṇamāya rattiyā paṭhamayāmepubbenivāsaṃ anussarī』』ti idaṃ nidassanaṃ. Ettha siyā – yadi 『『puṇṇamā』』ti ayaṃsaddo rattāpekkho itthiliṅgo.

『『Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

我來將這段巴利文完整翻譯成簡體中文: 在"牛寒旃檀"中,用於水。因為go詞指水。如牛般清涼的旃檀,當它被放入從爐中取出的沸騰油中時,那油立即變得極其清涼。 這裡有些人說:"為什麼你們說'go詞用於牛義時既是陰性又是陽性',又為什麼說'用於根、地、言語、智慧、太陽、光明、水時是陽性'?在這些意義中,用於太陽義時是陽性可以,但用於根、言語、水時的go詞不應該是中性嗎?用於地、智慧、光明時不應該是陰性嗎?因為我們看到用於根等、地等義時的根詞等、地詞等是按中性、陰性來說的。"這是不對的,因為沒有固定規則。即使是用於女性義的某些詞也可見用陽性來說,如"內宮"。即使是用於男性義的某些詞也可見用陰性來說,如"夜叉啊,你是求我義利者,天神啊,你是求我利益者"。而且有些詞雖然不用於女性男性義,但在同一個智等義上可見用陰性、陽性、中性來說,如"智慧、無癡、智",以及"岸、岸、岸"。如是即使不是女性,"姨母樹"也以陰性得名,依此城市也是。因此在《轉輪王經注》中說:"姨母是以陰性得名的一種樹,因為城市建在它附近,也稱為'姨母'。因此說'在姨母這個名字的城市中'"。 go詞的名詞變化已在前面說明。 mo指月亮,但在註釋書中可見以ā結尾的讀法"mā指月亮",應該依據梵語單音節詞典取規則,因為應當按照o結尾說"mo指濕婆和月亮"。這裡按o結尾說的ma詞表示月亮的例證是"滿月(puṇṇamī, puṇṇamā)"。其中,月亮在此圓滿故為puṇṇamī,如是puṇṇamā,依夜而說為陰性。這裡的例證是"在毗舍佉月圓之夜的初夜,憶念宿住"。這裡可能有疑問:如果"puṇṇamā"這個詞依夜而為陰性。 "如月在圓滿時, 清凈而光明; 如是你心圓滿, 在一萬世界中光耀。"

Anvaddhamāse pannarase, puṇṇamāye uposathe;

Paccayaṃ nāgamāruyha, dānaṃ dātumupāgami』』nti

Ādīsu kathaṃ 『『puṇṇamāye』』ti padasiddhīti? Yakārassa yekārādesavasena. Dhammissarena hi bhagavatā 『『puṇṇamāyā』』ti vattabbe 『『puṇṇamāye』』ti vadatā yakārassa ṭhāne yekāro paṭhito itthiliṅgavisaye ttākārassa ṭhāne ttekāro viya, nīkārassa ṭhāne nekāro viya ca. Tathā hi yathā 『『abyayataṃ vilapasi viratte kosiyāyane』』ti imasmiṃ rādhajātake 『『virattā』』ti vattabbe 『『viratte』』ti vadantena ttākārassa ṭhāne ttekāro paṭhito, 『『kosiyāyanī』』ti ca vattabbe 『『kosiyāyane』』ti vadantena nīkārassa ṭhāne nekāro paṭhito. Evaṃ 『『puṇṇamāyā』』ti vattabbe 『『puṇṇamāye』』ti vadatā yakārassa ṭhāne yekāro paṭhito. Yathā ca 『『dakkhitāye aparājitasaṅgha』』nti imasmiṃ mahāsamayasuttappadese 『『dakkhitāyā』』ti vattabbe 『『dakkhitāye』』ti vadatā yakārassa ṭhāne yekāro paṭhito, evamidhāpi. Yathā pana 『『sabhāye vā dvāramūle vā』』ti ettha 『『sabhāya』』nti liṅgabyattayavasena sabhā vuttā, na tathā idha 『『puṇṇamāya』』nti liṅgabyattayena puṇṇamā vuttā, atha kho 『『puṇṇamā』』ti ākārantitthiliṅgavasena vuttā. Tathā hi 『『puṇṇamāyo』』ti padaṃ yakāraṭṭhāne yekāruccāraṇavasena sambhūtaṃ bhummavacananti daṭṭhabbaṃ.

Mā vuccati sirī. Tathā hi vidvamukhamaṇḍanaṭīkāyaṃ 『『mālinī』』ti padassatthaṃ vadatā 『『mā vuccati lakkhī, alinī bhamarī』』ti vuttaṃ. Lakkhīsaddo ca sirīsaddena samānattho, tena 『『mā vuccati sirī』』ti attho amhehi anumato, tathā porāṇehipi 『『maṃ siriṃ dhāreti vidadhāti cāti mandhātā』』ti attho pakāsito, tasmā 『『mālinī mandhātā』』ti ca imānettha nidassanapadāni. Tatra pulliṅgassa tāva masaddassa ayaṃ nāmikapadamālā –

Mo, mā. Maṃ, me. Mena, mehi, mebhi. Massa, mānaṃ. Mā, masmā, mamhā, mehi, mebhi. Massa, mānaṃ. Me, masmiṃ, mamhi, mesu. Bho ma, bhavanto mā.

Ayaṃ pana itthiliṅgassa māsaddassa nāmikapadamālā –

Mā, mā, māyo. Maṃ, mā, māyo. Māya, māhi, mābhi. Māya, mānaṃ. Māya, māhi, mābhi. Māya, mānaṃ. Māya, māyaṃ, māsu. Bhoti me, bhotiyo māyo.

Ettha pana sirīvācako māsaddo ca saddavācako rāsaddo cāti ime samānagatikā ekakkharattā niccamākārantapakatikattā itthiliṅgattā ca.

我來將這段巴利文完整直譯成簡體中文: "每半月十五日, 在月圓布薩日; 騎乘大象而來, 為佈施而到來。" 等句中,"puṇṇamāye"這個詞如何成立呢?是通過y音變成ye音。因為法主世尊在應說"puṇṇamāyā"時說"puṇṇamāye",用ye音代替y音,如在陰性詞中用tte音代替ttā音,用ne音代替nī音。如是在《羅陀本生經》中"你對已離貪的喬西亞尼抱怨無常"這句中,應說"virattā"而說"viratte",用tte音代替ttā音,應說"kosiyāyanī"而說"kosiyāyane",用ne音代替nī音。同樣,應說"puṇṇamāyā"而說"puṇṇamāye",用ye音代替y音。又如在《大集會經》這段"為見無能勝眾"中,應說"dakkhitāyā"而說"dakkhitāye",用ye音代替y音,這裡也是如此。而在"在集會堂或門口"中,"sabhāye"是通過性別變化而說的sabhā,這裡的"puṇṇamāya"不是通過性別變化而說的puṇṇamā,而是按以ā結尾的陰性來說的。因此應當理解"puṇṇamāyo"這個詞是通過在y音處發ye音而形成的處格詞。 mā指吉祥。因此在《智者面飾注》中解釋"mālinī"一詞時說:"mā指吉祥天女,alinī指蜜蜂"。吉祥天女(lakkhī)一詞與吉祥(sirī)一詞同義,因此我們認可"mā指吉祥"的意思,如是古人也解釋說:"持有並施與吉祥(maṃ siriṃ)故為mandhātā(持有者)",因此這裡"mālinī(具吉祥者)、mandhātā(持有者)"是例證。其中首先是陽性ma詞的名詞變化: 月(主格),月(複數)。月(賓格),月(複數)。以月(工具格),以諸月,以諸月。月的(屬格),諸月的。從月(離格),從月,從月,以諸月,以諸月。月的(屬格),諸月的。在月(處格),在月,在月,在諸月。嘿月,諸位月。 這是陰性mā詞的名詞變化: 吉祥(主格),吉祥(複數),吉祥(複數)。吉祥(賓格),吉祥(複數),吉祥(複數)。以吉祥(工具格),以諸吉祥,以諸吉祥。吉祥的(屬格),諸吉祥的。從吉祥(離格),以諸吉祥,以諸吉祥。吉祥的(屬格),諸吉祥的。在吉祥(處格),在吉祥,在諸吉祥。嘿吉祥,諸位吉祥,諸位吉祥。 這裡表示吉祥的mā詞和表示聲音的rā詞是相同型別的,因為都是單音節,總是以ā結尾為原形,且都是陰性。

Tatra saṃ vuccati santacitto puriso. Yaṃ loke 『『sappuriso』』ti ca, 『『ariyo』』ti ca, 『『paṇḍito』』ti ca vadanti, tassetaṃ adhivacanaṃ yadidaṃ 『『sa』』nti. Evaṃ sappurisāriyapaṇḍitavācakassa saṃsaddassa paccattavacanavasena atthibhāve 『『sameti asatā asa』』nti idaṃ payoganidassanaṃ. Ettha hi 『『na saṃ asa』』nti samāsacintāya sappurisāsappurisapadatthā saṃ asaṃsaddehi vuttāti ñāyanti, tasmā 『『sappurisapadattho paccattavacanena saṃsaddena vutto natthī』』ti vacanaṃ na vattabbaṃ. Ye 『『natthī』』ti vadanti, tesaṃ vacanaṃ na gahetabbaṃ. Nāmikapadamālā panassa 『『saṃ, santaṃ, sante』』tiādinā heṭṭhā pakāsitā. Napuṃsakaliṅgatte saṃ vuccati dhanaṃ, 『『manussassaṃ. Parassaṃ. Sabbassaṃ. Sabbassaharaṇaṃ. Parassaharaṇa』』ntiādīnettha nidassanapadāni. Tattha manussassa saṃ manussassaṃ. Evaṃ parassa saṃ parassaṃ. Sabbassa saṃ sabbassaṃ. Tassa haraṇaṃ parassaharaṇaṃ sabbassaharaṇanti samāso. Tathā saṃ vuccati sukhaṃ santi ca. Vuttañhi tabbācakattaṃ porāṇakaviracanāyaṃ –

『『Devadevo saṃdehī no, hīno devātidehato;

Hatopapātasaṃsāro, sāro saṃ detu dehina』』nti.

Tasmā ayamettha gāthā, 『『sakalalokasaṅkaro dīpaṅkaro』』ti ettha 『『saṅkaro』』ti padañcanidassanaṃ. 『『Saṃ, sāni, sā. Saṃ, sāni, se. Sena』』iccādi pubbe pakāsitanayena ñeyyaṃ. Ettha ca sotūnaṃ sugatamatavare kosallajananatthaṃ samāsantagatassa saṃsaddassa nāmikapadamālaṃ paripuṇṇaṃ katvā kathayāma –

Manussassaṃ, manussassāni, manussassā. Manussassaṃ, manussassāni, manussasse. Manussassena, manussassehi, manussassebhi. Manussassassa, manussassānaṃ. Manussassā, manussassasmā, manussassamhā, manussassehi, manussassebhi. Manussassassa, manussassānaṃ. Manussasse, manussassasmiṃ, manussassamhi, manussassesu. Bho manussassa, bhonto manussassāni, manussassā. Esa nayo 『『parassaṃ sabbassa』』ntiādīsupi, sabbānetāni padāni abhidheyyaliṅgānīti gahetabbāni.

Yaṃ taṃ kimitisaddānaṃ, nāmamālaṃ panattari;

Sabbanāmaparicchede, pakāsissaṃ tiliṅgato.

Iccevaṃ heṭṭhā uddiṭṭhānaṃ ko vi sādīnaṃ nāmikapadamālā saddhiṃ atthantaranidassanapadehi vibhattā. Tatridaṃ liṅgavavatthānaṃ –

Ko vi sā honti pulliṅge, bhā rā thī dhī ku bhū thiyaṃ;

Kaṃ khaṃ napuṃsake go tu, pume cevitthiliṅgake.

Mo pume itthiliṅge mā, saṃ pume ca napuṃsake;

Yaṃ taṃ kimiti sabbatra, liṅgesveva pavattare.

Ito aññānipi ekakkharāni upaparikkhitvā gahetabbāni.

Evaṃ viññūnaṃ nayaññūnaṃ saddaracanāvisaye paramavisuddhavipulabuddhipaṭilābhatthaṃ paramasaṇhasukhumatthesu payogesu asammohatthaṃ suvaṇṇatale sīhavijambhanena kesarīsīhassa vijambhanamiva tepiṭake buddhavacane ñāṇavijambhanena vijambhanatthañca adhikūnekakkharavasena liṅgattayaṃ missetvā nāmikapadamālā vibhattā.

Sadde bhavanti kusalā na tu keci atthe,

Atthe bhavanti kusalā na tu keci sadde.

Kosallameva paramaṃ dubhayattha tasmā,

Yogaṃ kareyya satataṃ matimā varanti.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu

Viññūnaṃ kosallatthāya kate saddanītippakaraṇe

Liṅgattayamissako nāmikapadamālāvibhāgo

Dasamo paricchedo.

我來將這段巴利文完整翻譯成簡體中文: 在此saṃ指寂靜心的人。世間所說的"善人"、"聖者"、"智者",這就是他的稱號,即"sa"。如是表示善人、聖者、智者的saṃ詞在主格形式存在時,"不善者與善者不相合"是用例。因為這裡通過複合詞考察,可知"非善人、善人"的意義是用asaṃ、saṃ詞表示的,因此不能說"善人的意義不能用主格的saṃ詞表示"。那些說"不存在"的人的說法不應採納。它的名詞變化已在前面以"saṃ,santaṃ,sante"等方式說明。作為中性詞saṃ指財富,這裡的例證是"人的財富、他人的財富、一切財富、偷取一切、偷取他人的"等。其中人的財富是manussassaṃ。如是他人的財富是parassaṃ。一切財富是sabbassaṃ。它的偷取是parassaharaṇaṃ、sabbassaharaṇaṃ的複合詞。同樣saṃ指樂和寂靜。因為在古代詩人創作中說到它的這些含義: "天中天賜我們安樂, 雖低於超天之身; 已滅輪迴之墮落, 愿精髓賜有身者樂。" 因此這裡這個偈頌,以及在"全世界的莊嚴者燃燈佛"中的"莊嚴者"一詞是例證。"saṃ、sāni、sā。saṃ、sāni、se。sena"等應依前面所說的方式了知。這裡爲了使聽眾在善逝教義中生起善巧,我們完整地說明複合詞末尾saṃ詞的名詞變化: 人的財富(主格),人的諸財富(複數),人的諸財富(複數)。人的財富(賓格),人的諸財富(複數),人的諸財富(複數)。以人的財富(工具格),以人的諸財富,以人的諸財富。人的財富的(屬格),人的諸財富的。從人的財富(離格),從人的財富,從人的財富,以人的諸財富,以人的諸財富。人的財富的(屬格),人的諸財富的。在人的財富(處格),在人的財富,在人的財富,在人的諸財富。嘿人的財富,諸位人的財富,諸位人的財富。在"他人的財富、一切財富"等中也是這個規則,應當理解所有這些詞都隨所表示的性。 而關於yaṃ、taṃ、kimi等詞的 名詞變化我將在代詞章節中, 依三性來說明。 如是已經解說了前面概述的ko、vi等詞的名詞變化及其他意義的例證。其中這是性別的確定: ko、vi、sā是陽性, bhā、rā、thī、dhī、ku、bhū是陰性, kaṃ、khaṃ是中性,而go 既是陽性也是陰性。 mo是陽性而mā是陰性, saṃ是陽性和中性; yaṃ、taṃ、kimi在 一切性中都使用。 其他單音節詞也應考察后採用。 如是爲了使智者們在語詞構造領域獲得最清凈廣大的智慧,爲了在最細微精妙的用法中不迷惑,爲了如獅子在金地上伸展身體般在三藏佛語中伸展智慧,已依多音節和少音節混合三性而解說了名詞變化。 有人善於語詞而不善於義理, 有人善於義理而不善於語詞。 因此智者應當常常修習, 以獲得兩者最上的善巧。 如是在具註釋的九分教法的三藏中, 爲了智者們對語言路徑的善巧, 而造的《語法學》論中, 第十章三性混合名詞變化分別完畢。

  1. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā

Vāccābhidheyyaliṅgādi-vasenapi ito paraṃ;

Bhāsissaṃ padamālāyo, bhāsitassānurūpato.

Tattha vāccaliṅgānīti appadhānaliṅgāni, guṇanāmasaṅkhātāni vā liṅgāni. Abhidheyyaliṅgānīti padhānaliṅgāni, guṇīpadasaṅkhātāni vā liṅgāni. Yasmā pana tesu vāccaliṅgāni nāma abhidheyyaliṅgānuvattakāni bhavanti, tasmā sabbāni bhūdhātumayāni ca vāccaliṅgāni abhidheyyaliṅgānurūpato yojetabbāni. Tesaṃ bhūdhātumayāni vāccaliṅgāni sarūpato nāmikapadamālāya ayojitānipi tattha tattha nayato yojitāni , tasmā na dāni dassessāma. Abhūdhātumayānipi kiñcāpi nayato yojitāni, tathāpi sotārānaṃ payogesu kosallajananatthaṃ kathayāma, nāmikapadamālañca nesaṃ dassessāma kiñci payogaṃ vadantā.

Dīgho rasso nīlo pīto,

Sukko kaṇho seṭṭho pāpo;

Saddho suddho ucco nīco,

Katotīto iccādīni.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro, saddhammaṃ avijānataṃ.

Dīgho, dīghā. Dīghaṃ, dīghe. Dīghena, dīghehi, dīghebhi. Dīghassa, dīghānaṃ. Dīghā, dīghasmā, dīghamhā, dīghehi, dīghebhi. Dīghassa, dīghānaṃ. Dīghe, dīghasmiṃ, dīghamhi, dīghesu. Bho dīgha, bhavanto dīghā. 『『Dīghāti maṃ pakkoseyyāthā』』ti idamettha nidassanaṃ.

Dīghā, dīghā, dīghāyo. Dīghaṃ, dīghā, dīghāyo. Dīghāya. Sesaṃ kaññānayena ñeyyaṃ.

Dīghaṃ, dīghāni, dīghā. Dīghaṃ, dīghāni, dīghe. Dīghena. Sesaṃ cittanayena ñeyyaṃ. Rassādīni ca evameva vitthāretabbāni. Ayaṃ vāccaliṅgānaṃ nāmikapadamālā, 『『guṇanāmānaṃ nāmikapadamālā』』ti vattuṃ vaṭṭati.

Abhidheyyakaliṅgesu, savisesāni yāni hi;

Tesaṃ dāni yathāpāḷiṃ, padamālaṃ kathessahaṃ.

Katamāni tāni padāni, yāni savisesāni?

Bhavābhavādikaṃ laṅkā-dīpo iccādikāni ca;

Bodhi sandhīti cādīni, savisesāni honti tu.

Etesu hi –

Bhavābhavapadaṃ deka-vaco bahuvaco kvaci;

Samāse asamāsepi, sambhavo tassa icchito.

Viggahañca padatthañca, vatvā padassimassa me;

Vuccamānamavikkhittā, padamālaṃ nibodhatha.

Bhavo ca abhavo ca bhavābhavaṃ. Atha vā bhavo ca abhavo ca bhavābhavāni, ayaṃ viggaho. Tatra bhavoti khuddako bhavo. Abhavoti mahanto bhavo. Vuddhatthavācako hettha akāro. Ettha ca sugatiduggativasena hīnapaṇītavasena ca khuddakamahantatā veditabbā. Atha vā bhavoti vuddhi. Abhavoti avuddhi. Ayaṃ padattho. Ayaṃ pana nāmikapadamālā –

Bhavābhavaṃ, bhavābhavaṃ, bhavābhavena, bhavābhavassa, bhavābhavā, bhavābhavasmā, bhavābhavamhā, bhavābhavassa, bhavābhave, bhavābhavasmiṃ, bhavābhavamhi, bho bhavābhava. Iti bhavābhavapadaṃ ekavacanakaṃ bhavati. Dissati ca tassekavacanatā pāḷiyaṃ aṭṭhakathāyañca –

『『Atītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imasmiṃ kappe caritaṃ, pavakkhissaṃ suṇohi me』』

Iti vā,

『『Evaṃ bahuvidhaṃ dukkhaṃ, sampattiñca bahūvidhaṃ;

Bhavābhave anubhavitvā, patto sambodhimuttamaṃ』』

Iti vā evaṃ pāḷiyaṃ bhavābhava padassa ekavacanatā diṭṭhā.

Aṭṭhakathāyampi –

『『Asambudhaṃ buddhanisevitaṃ yaṃ,

Bhavābhavaṃ gacchati jīvaloko;

Namo avijjādikilesajāla-

Viddhaṃsino dhammavarassa tassā』』ti

Evaṃ tassekavacanatā diṭṭhā.

  1. 語言表達、詞義、性別等之說明性的詞形變化篇 從現在開始,我將根據所述內容, 依次解說詞形變化,按照其規則。 其中語言表達的性別即次要性別,即所謂修飾語名詞的性別。詞義的性別即主要性別,即所謂被修飾語名詞的性別。因為在這些性別中,語言表達的性別要隨順詞義的性別,所以所有由"bhū"(有、是)詞根構成的語言表達性別都要按照詞義性別來配合。它們由"bhū"詞根構成的語言表達性別雖然沒有在名詞詞形變化中明確列出,但在各處都已按規則配合,因此現在我們不再顯示。雖然非由"bhū"詞根構成的也已按規則配合,但爲了讓聽眾在使用時能夠熟練,我們還是要講解,並且在說明一些用法時會顯示它們的名詞詞形變化。 長的、短的、藍的、黃的、 白的、黑的、最好的、惡的、 有信仰的、清凈的、高的、低的、 已做的、已過去的等等。 對醒著的人來說夜晚很長,對疲倦的人來說一由旬很長; 對於不瞭解正法的愚人來說,輪迴很長。 長(陽性): 主格:dīgho, dīghā 賓格:dīghaṃ, dīghe 工具格:dīghena, dīghehi, dīghebhi 屬格:dīghassa, dīghānaṃ 離格:dīghā, dīghasmā, dīghamhā, dīghehi, dīghebhi 為格:dīghassa, dīghānaṃ 處格:dīghe, dīghasmiṃ, dīghamhi, dīghesu 呼格:bho dīgha, bhavanto dīghā 這裡有個例子:"請稱呼我為'長的'"。 長(陰性): 主格:dīghā, dīghā, dīghāyo 賓格:dīghaṃ, dīghā, dīghāyo 工具格:dīghāya 其餘變化依照kaññā(少女)的變化方式。 長(中性): 主格:dīghaṃ, dīghāni, dīghā 賓格:dīghaṃ, dīghāni, dīghe 工具格:dīghena 其餘變化依照citta(心)的變化方式。短等詞也應該如此詳細說明。這是語言表達性別的名詞詞形變化,也可以說是"修飾語名詞的詞形變化"。 在詞義性別中,對於那些 有特殊性的詞,我現在將依據聖典 講解它們的詞形變化。 哪些詞是有特殊性的呢? 有無等詞、楞伽(斯里蘭卡)洲等詞, 以及菩提、連音等詞, 這些是有特殊性的。 在這些詞中: 有無這個詞有時用單數, 有時用複數,在複合詞和 非複合詞中都可以使用。 在我說明這個詞的 詞義分析和含義之後, 請專心理解我所要說的詞形變化。 有和無即是有無。或者說有和無即是諸有無,這是詞義分析。其中"有"是指小的有,"無"是指大的有。這裡的"a"(無)字表示增大的意思。這裡的大小應該從善趣惡趣或低劣殊勝的角度來理解。或者說"有"是指增長,"無"是指不增長。這是詞的含義。以下是詞形變化: 主格:bhavābhavaṃ 賓格:bhavābhavaṃ 工具格:bhavābhavena 屬格:bhavābhavassa 離格:bhavābhavā, bhavābhavasmā, bhavābhavamhā 為格:bhavābhavassa 處格:bhavābhave, bhavābhavasmiṃ, bhavābhavamhi 呼格:bho bhavābhava 這樣,有無這個詞是單數。在經典和註釋書中都可以看到它用作單數: "除去過去劫中的種種有無, 我將說明今劫所行,請聽我說。" 或者: "如此經歷了多種苦, 以及多種成就, 在有無中經歷之後, 證得無上正覺。" 這樣在經典中可以看到"有無"這個詞用作單數。 在註釋書中也有: "生命世界不瞭解佛陀所體證的, 而往返于有無; 禮敬那最勝法, 它能摧毀無明等煩惱之網。" 這樣也可以看到它用作單數。

Bhavābhavāni, bhavābhavā, bhavābhavāni, bhavābhave, bhavābhavehi, bhavābhavebhi, bhavābhavānaṃ, bhavābhavehi, bhavābhavebhi, bhavābhavānaṃ, bhavābhavesu, bhavanto bhavābhavāni. Iti bhavābhavapadaṃ bahuvacanakampi bhavati. Dissati ca tassa bahuvacanakatā pāḷiyaṃ 『『dhonassa hi natthi kuhiñci loke. Pakappikā diṭṭhi bhavābhavesū』』ti. Ubhayampi nayaṃ vomissetvā nāmikapadamālā yojetabbā. Kathaṃ? 『『Bhavābhavaṃ, bhavābhavāni. Bhavābhavaṃ, bhavābhavāni. Bhavābhavena, bhavābhavehi, bhavābhavebhi』』iccevamādinā cittanayena yojetabbā.

Napuṃsakekavacana-bahuvacanakā imā;

Padamālā samāsatte, katāti paridīpaye.

Samāsakapadañceva, asamāsakameva ca;

Bhavābhavapadaṃ dvedhā, iti vidvā vibhāvaye.

Napuṃsakaṃ samāsatte, pulliṅgamitarattane;

Napuṃsakaṃ tu pāyena, ekavacanakaṃ vade.

『『Bhavo ca abhavo cā』』ti, samāsatthaṃ vade budho;

『『Bhavato bhava』』miccatthaṃ, asamāsassa bhāsaye.

Pulliṅgattamhi so ñeyyo, nissakkaupayogato;

Evaṃ visesato jaññā, bhavābhavapadaṃ vidū.

Yathā cettha bhavābhavapadassa nāmikapadamālā yojitā, evaṃ 『『kammākammaṃ phalāphala』』ntiādīnampi nāmikapadamālā yojetabbā. Atthopi nesaṃ yathārahaṃ vattabbo. Yebhuyyenetāni ekavacanakāni bhavanti. Evaṃ tāva bhavābhavapadādīnaṃ visesavantatā daṭṭhabbā.

Laṅkādīpo, laṅkādīpaṃ, laṅkādīpena, laṅkādīpassa, laṅkādīpā, laṅkādīpasmā, laṅkādīpamhā, laṅkādīpassa, laṅkādīpe, laṅkādīpasmiṃ, laṅkādīpamhi, bho laṅkādīpa. Ayaṃ samāsatte nāmikapadamālā. Asamāsattepi pana yojetabbā.

Laṅkā dīpo, laṅkaṃ dīpaṃ, laṅkāya dīpena, laṅkāya dīpassa, laṅkāya dīpā, laṅkāya dīpasmā, laṅkāya dīpamhā, laṅkāya dīpassa, laṅkāya dīpe, laṅkāya dīpasmiṃ, laṅkāya dīpamhi, bhoti laṅke dīpa. Ayaṃ byāse nāmikapadamālā. Ayaṃ nayo 『『jambudīpo』』ti ettha na labbhati kevalena jambūsaddena jambudīpassa akathanato, yathā kevalena laṅkāsaddena laṅkādīpo kathiyati. Ayaṃ pana byāse padamālānayo visesato kabbaracanāyaṃ kavīnaṃ upakārāya saṃvattati sāsanassāpi. Tathā hi byāsavasena porāṇakaviracanā dissati –

『『Vandāmi selamhi samantakūṭe,

Laṅkāya dīpassa sikhāyamāne;

Āvāsabhūte sumanāmarassa,

Buddhassa taṃ pādavaḷañjamagga』』nti.

Sāsanepi byāsavasena 『『dibbo ratho pāturahu, vedehassa yasassino』』tiādikā pāḷi dissati.

Yathā pana 『『jambudīpo』』ti ettha ayaṃ nayo na labbhati, tathā 『『nāgadīpo』』tiādīsupi kevalena jambūsaddena jambudīpassa akathanamiva kevalena nāgasaddādinā nāgadīpādīnaṃ akathanatoti. Nanu ca bho 『『buddhassa jambunadaraṃsino taṃ, dāṭhaṃ mayaṃ jambunarā namāmā』』ti porāṇakaviracanāyaṃ jambūsaddena jambudīpo vutto 『『jambudīpanarā』』ti atthasambhavatoti? Saccaṃ 『『jambudīpanarā』』ti attho sambhavati, kevalena pana jambūsaddena jambudīpatthaṃ na vadati, kintu 『『jambudīpanarā』』ti vattabbe gāthāvisayattā adhikakkharadosaṃ parivajjantena dīpasaddalopaṃ katvā 『『jambunarā』』ti vuttaṃ, evaṃ uttarapadalopavasena vutto jambusaddo narasaddaṃ paṭicca samāsabalena 『『jambudīpanarā』』ti atthappakāsane samattho hoti, na kevalo byāsakāle, tathā hi 『『jambū』』ti vutte jambudīpo na ñāyati, atha kho jamburukkhoyeva ñāyati.

主格:bhavābhavāni, bhavābhavā 賓格:bhavābhavāni, bhavābhave 工具格:bhavābhavehi, bhavābhavebhi 屬格:bhavābhavānaṃ 離格:bhavābhavehi, bhavābhavebhi 為格:bhavābhavānaṃ 處格:bhavābhavesu 呼格:bhavanto bhavābhavāni 這樣,有無這個詞也可以用複數。在經典中也可以看到它用作複數:"確實,對已洗凈者來說在世間任何地方都沒有虛構的見解,對於諸有無。"兩種形式都可以混合使用來組成詞形變化。怎樣呢?"bhavābhavaṃ, bhavābhavāni; bhavābhavaṃ, bhavābhavāni; bhavābhavena, bhavābhavehi, bhavābhavebhi"等等,應該按照citta(心)的變化方式來組合。 這些詞形變化是中性單數 和複數形式,應該說明 是在複合詞中使用的。 有無這個詞分為兩種: 複合詞形式和非複合詞形式, 智者應當如此理解。 在複合詞中用中性, 在其他情況用陽性, 通常說中性用單數。 智者說複合詞的意思是 "有和無",非複合詞的 意思應說是"從有而來的有"。 從離格和賓格可知它是陽性, 智者應當如此特別瞭解 有無這個詞。 就像這裡組合了有無這個詞的詞形變化一樣,"業非業"、"果非果"等詞的詞形變化也應該這樣組合。它們的含義也應該根據實際情況來說明。這些詞大多用單數。這樣應該理解有無等詞的特殊性。 楞伽洲(斯里蘭卡): 主格:laṅkādīpo 賓格:laṅkādīpaṃ 工具格:laṅkādīpena 屬格:laṅkādīpassa 離格:laṅkādīpā, laṅkādīpasmā, laṅkādīpamhā 為格:laṅkādīpassa 處格:laṅkādīpe, laṅkādīpasmiṃ, laṅkādīpamhi 呼格:bho laṅkādīpa 這是複合詞形式的詞形變化。非複合詞形式也應該組合: 主格:laṅkā dīpo 賓格:laṅkaṃ dīpaṃ 工具格:laṅkāya dīpena 屬格:laṅkāya dīpassa 離格:laṅkāya dīpā, laṅkāya dīpasmā, laṅkāya dīpamhā 為格:laṅkāya dīpassa 處格:laṅkāya dīpe, laṅkāya dīpasmiṃ, laṅkāya dīpamhi 呼格:bhoti laṅke dīpa 這是分開形式的詞形變化。這種方式不適用于"jambudīpo"(閻浮提),因為僅用"jambu"(閻浮樹)一詞不能表示閻浮提,而僅用"laṅkā"一詞就可以表示楞伽洲。這種分開的詞形變化方式對詩歌創作的詩人特別有幫助,對佛教教法也有幫助。因此可以看到古代詩人用分開形式創作的詩句: "我禮敬在楞伽洲的 須彌山頂上閃耀的, 善慧天神所居住的, 佛陀留下足跡之處。" 在佛教經典中也可以看到分開形式的用法,如"天宮車出現在有名望的毗提訶王面前"等經文。 就像"jambudīpo"不能用這種方式一樣,"nāgadīpo"(那伽洲)等詞也是如此,因為正如僅用"jambu"不能表示閻浮提一樣,僅用"nāga"等詞也不能表示那伽洲等。但是先生,在古代詩人的創作中"我們這些閻浮提的人禮敬那位像閻浮金一樣光輝的佛陀的牙齒",這裡用"jambunarā"表示"閻浮提的人們",這種用法難道不成立嗎?確實,"閻浮提的人們"這個意思是成立的,但是僅用"jambu"一詞並不能表示閻浮提的意思。而是在應該說"jambudīpanarā"時,因為是詩句的緣故,爲了避免超過音節數的過失,省略了"dīpa"這個詞而說"jambunarā"。這樣,通過省略后一部分而使用的"jambu"這個詞,在與"nara"(人)這個詞結合時,通過複合詞的力量能夠表達"閻浮提的人們"這個意思,但在單獨使用時則不能。因此當說"jambū"時,並不知道是指閻浮提,而只知道是指閻浮樹。

Kiṃ pana bho 『『kāko dāso, kākaṃ dāsaṃ, kākena dāsenā』』ti ayaṃ nayo labbhati, na labbhatīti? Labbhati, kākasaddena kākanāmakassa dāsassa kathanaṃ hoti. Yadi evaṃ 『『jambudīpo』』ti etthāpi 『『jambunāmako dīpo』』ti atthaṃ gahetvā 『『jambū dīpo, jambuṃ dīpaṃ, jambuyā dīpenā』』ti ayaṃ nayo labbhatīti? Na labbhati jambūsaddassa paṇṇattivasena dīpe appavattanato. Jambūsaddo hi rukkheyeva paṇṇattivasena pavattati, na dīpe. Yathā pana cittavohāro cittanāmake gahapatimhipi manepi pavattati 『『citto gahapati. Cittaṃ mano mānasa』』ntiādīsu. Yathā ca kusavohāro kusanāmake raññepi kusatiṇepi pavattati –

『『Pabhāvatiñca ādāya, maṇiṃ verocanaṃ kuso;

Kusāvatiṃ kusarājā, agamāsi mahabbalo;

Kuso yathā duggahito, hatthamevānukantatī』』ti

Ādīsu, tathā kākasaddopi vāyase, evaṃnāmake dāsepi pavattati 『『kāko ravati, kāko nāma dāso saṭṭhiyojanāni gacchatī』』tiādīsu. Jambūsaddo pana gahapatimanādīsu citta kusa kākasaddā viya paṇṇattivasena dīpasmiṃ na pavattati, tasmā yathāvuttoyeva nayo manasikaraṇīyo.

Yathā panettha 『『laṅkādīpo』』ti saddassa nāmikapadamālā samāsavasena byāsavasena ca yojitā, evaṃ 『『pubbavidehadīpo, aparagoyānadīpo, uttarakurudīpo, assayujanakkhattaṃ, citramāso, vessantararājā, setavatthaṃ, dibbaratho』』tiādīnampi nāmikapadamālā samāsavasena byāsavasena ca yojetabbā. Pubbavidehādisaddehi pubbavidehadīpādīnaṃ kathanañca veditabbaṃ. 『『Dibbaratho』』tiādīnaṃ samāsagatapadānaṃ payojane sati byāsavasena visuṃ kattabbatā ca veditabbā. Tathā hi byāsavasena 『『dibbo ratho』』tiādinā dvinnaṃ dvinnaṃ padānaṃ samānādhikaraṇavasena paccekavibhattiyuttabhāve sati gāthāsu vuttipālanasukhuccāraṇaguṇo bhavati. So ca sāsanānukūlo hi ayaṃ nayo ṭhapito. Tathā hi pāvacane 『『dibbo ratho pāturahu, vedehassa yasassino』』tiādikā pāḷiyo bahū dissanti, evaṃ laṅkādīpādisaddānaṃ visesavantatā bhavati.

Idāni bodhisandhiādīnaṃ visesavantatā vuccati –

Bodhi sandhi vibhattā』yu, dhātuyeva pajāpati;

Dāmā dāmaṃ tathā saddhā, saddhaṃ taṭaṃ taṭī taṭo.

Byañjanaṃ byañjano attho, atthamakkharamakkharo;

Ajjavaṃ ajjavo ceva, tathā maddavagāravā.

Vaco vacīti cādīni, samarūpā sarūpato;

Dvittiliṅgāni sambhonti, yathāsambhavamuddise.

Etesu hi bodhisaddassa tāva 『『bodhi rājakumāro』』ti ca, 『『ariyasāvako 『bodhī』ti vuccati, tassa bodhissa aṅgoti bojjhaṅgo』』ti ca evaṃ puggalavacanassa 『『bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā』』ti pulliṅge agginayena nāmikapadamālā bhavati.

Rukkhamagganibbānasabbaññutaññāṇavacanassa pana 『『bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā』』ti itthiliṅge rattinayena nāmikapadamālā bhavati.

我來為您直譯這段巴利文: 尊者啊,"烏鴉奴僕、烏鴉奴僕(賓格)、以烏鴉奴僕(工具格)"這樣的用法是否成立?是否不成立?成立,因為用"烏鴉"一詞是在說名叫烏鴉的奴僕。如果這樣的話,在"瞻部洲"(印度)這個詞中,是否也可以理解為"名為瞻部的洲",而用"瞻部 洲、瞻部 洲(賓格)、以瞻部 洲(工具格)"這樣的用法呢?不成立,因為瞻部這個詞在命名上不適用于洲。瞻部這個詞只在命名樹木時使用,不用於洲。 就像"質多"這個用語既可用於名叫質多的居士,也可用於意識,如在"質多居士、心意識"等詞中。又如"俱娑"這個用語既可用於名叫俱娑的國王,也可用於俱娑草,如在: "俱娑王帶著妃子帕巴瓦蒂, 以及耀眼的寶珠, 這位大力王 前往俱舍瓦底城; 俱娑草若持握不當, 必會割傷自己的手"等句中。 同樣,"烏鴉"這個詞既可用於烏鴉,也可用於這個名字的奴僕,如在"烏鴉在叫,名叫烏鴉的奴僕走了六十由旬"等句中。但是"瞻部"這個詞不像質多、俱娑、烏鴉等詞那樣在命名上可用於居士、意識等,因此應當按前述方式理解。 就像這裡"楞伽洲"(斯里蘭卡)這個詞在複合詞和分離詞的形式上都可以變化詞形一樣,"東毗提訶洲、西牛貨洲、北俱盧洲、馬宿星宿、質多月、韋山達羅王、白衣、天車"等詞也都可以用複合詞和分離詞的形式變化詞形。應當理解東毗提訶等詞是用來說明東毗提訶洲等。對於"天車"等複合詞,在需要時也應當理解可以分離使用。因此,當分離使用時,像"天的車"這樣兩兩詞組以同格的形式各自帶格時,在偈頌中便具有維持語法和便於誦讀的功德。這種用法是符合教法的。因此在聖教中可以看到許多如"天車出現在有名望的毗提訶王面前"等經文,這樣楞伽洲等詞就具有特殊性。 現在說明菩提、連線等詞的特殊性: 菩提、連線、分別、壽命、界、生主; 花環(主格)、花環(賓格)、信(主格)、 信(賓格)、岸(主格)、河岸、岸(主格)。 輔音(中性)、輔音(陽性)、義(中性)、 義、字(中性)、字(陽性); 正直(中性)、正直(陽性)以及、 同樣柔和與尊敬。 語言、語言等等, 形式相同而本質相同; 應當說明這些詞 依情況可有二性或三性。 在這些詞中,首先菩提這個詞,如在"菩提王子"以及"聖弟子被稱為菩提,其菩提的支分即是覺支"中,作為人的稱呼時,其變化詞形是"菩提(主格)、菩提(複數主格)、菩提們。菩提(賓格)、菩提(複數賓格)、菩提們。以菩提",按照火(aggi)的陽性變化方式。 而當用來表示菩提樹、道路、涅槃、一切智智時,其變化詞形是"菩提(主格)、菩提(複數主格)、菩提們。菩提(賓格)、菩提(複數賓格)、菩提們。以菩提",按照夜(ratti)的陰性變化方式。

Keci pana 『『rukkhavacano bodhisaddo pulliṅgo』』ti vadanti, taṃ āgamena viruddhaṃ viya dissanato vicāretabbaṃ. Na hi āgame rukkhavacanassa bodhisaddassa pulliṅgabhāvo dissati, puggalavacanassa pana dissati. Yadi ca 『『sālo dhavo khadīro』』tiādīnaṃ viya rukkhavacanassa bodhisaddassa pulliṅgattaṃ siyā, jambū simbalī pāṭalīsaddādīnaṃ rukkhavācakattā pulliṅgattaṃ siyā, na tesaṃ imassa ca rukkhavācakattepi pulliṅgabhāvo upalabbhati. Yadi hi rukkhavacano bodhisaddo pulliṅgo, evaṃ sante nibbānavacano sabbaññutaññāṇavacano ca bodhisaddo napuṃsakaliṅgo siyā 『『nibbāna』』ntiādinā napuṃsakaliṅgavasena niddiṭṭhassa nibbānādino atthassa kathanato.

Ye evaṃ vadanti 『『rukkhavacano bodhisaddo pulliṅgo』』ti, te 『『bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī』』ti vuttamatthaṃ cetasi sannidhāya 『『bujjhati etthāti bodhī』』ti nibbacanavasena 『『kiṃ rukkhavacano bodhisaddo pulliṅgo na bhavissatī』』ti maññamānā vadanti maññe. Nevaṃ daṭṭhabbaṃ, evañca pana daṭṭhabbaṃ, 『『bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī』』ti vadantehi garūhi ñāṇavacanaṃ itthi liṅgabhūtaṃ bodhīti ñāṇassa nāmaṃ paṇṇattiantaraparikappanenatthaṃ parikappentena bujjhanaṭṭhānabhūte rukkhe āropetvā rukkho 『『bodhī』』ti vutto, tasmā īdisesu ṭhānesu nibbacane ādaro na kātabbo. Na hi 『『bujjhati etthāti bodhī』』ti nibbacanakaraṇaṃ rukkhavacanassa bodhisaddassa pulliṅgattaṃ kātuṃ sakkoti saṅketasiddhattā vohārassa, tasmā rukkhaṃ sayaṃ abodhimpi samānaṃ bodhiyā paṭilābhaṭṭhānattā saṅketasiddhena 『『bodhī』』ti itthiliṅgavohārena voharanti sāsanikā, bodhiyā vā kāraṇattā phalavohārena. Etamatthaṃyeva hi sandhāya 『『bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī』』ti vuttanti daṭṭhabbaṃ, evaṃ 『『bodhī』』ti itthiliṅgavasena rukkhanāmaṃ pavattatīti. Tenāha āyasmā sāriputto dhammasenāpati anudhammacakkavattī vohārakusalo itthiliṅgavohārena 『『buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇappaṭilābhā sacchikā paññatti yadidaṃ buddho』』ti. Apica tattha tattha 『『bodhiyā sākhā』』ti ca, 『『kenaṭṭhena mahābodhi, kassa sambandhinī ca sā』』ti ca,

『『Hatthato muttamattā sā, asītiratanaṃ nabhaṃ;

Uggantvāna tadā muñci, chabbaṇṇā rasmiyo subhā』』ti ca

Evamādayo rukkhavācakassa bodhisaddassa itthiliṅgabhāve payogā dissanti.

我來為您直譯這段巴利文: 然而有些人說"表示樹木的菩提詞是陽性",由於這似乎與聖典相矛盾,應當加以考察。因為在聖典中看不到表示樹木的菩提詞是陽性,但可以看到表示人的是陽性。如果表示樹木的菩提詞像"娑羅樹、白樹、佉地羅樹"等那樣是陽性,那麼由於瞻部樹、木棉樹、缽羅樹等詞也是表示樹木,它們也應該是陽性,但這些詞和這個詞即使是表示樹木也找不到陽性的用法。如果表示樹木的菩提詞是陽性,那麼這樣的話,表示涅槃和一切智智的菩提詞就應該是中性,因為是在說明如"涅槃"等以中性形式表示的涅槃等的意思。 那些說"表示樹木的菩提詞是陽性"的人,我想他們是記住了"菩提是指四道中的智慧,世尊在此獲得了它,所以樹也被稱為菩提"這個意思,基於"在此覺悟故為菩提"這樣的詞源解釋,認為"為什麼表示樹木的菩提詞不能是陽性呢"而這樣說的。不應該這樣看,而應該這樣看:說"菩提是指四道中的智慧,世尊在此獲得了它,所以樹也被稱為菩提"的尊者們是通過設想另一個名稱,將表示智慧的陰性詞"菩提"這個智慧的名稱,安置在作為覺悟之處的樹上,因此稱樹為"菩提",所以在這樣的場合不應重視詞源解釋。因為"在此覺悟故為菩提"這樣的詞源解釋不能使表示樹木的菩提詞成為陽性,因為語言用法是由約定俗成的。因此,佛教徒們用約定俗成的陰性用語"菩提"來稱呼樹,雖然樹本身不是菩提,但因為它是獲得菩提之處,或者用果來稱因,因為它是菩提的原因。應當理解正是針對這個意思而說"菩提是指四道中的智慧,世尊在此獲得了它,所以樹也被稱為菩提",這樣"菩提"作為樹的名稱就以陰性形式使用。因此精通語言用法的法將軍、隨法輪轉的尊者舍利弗以陰性用語說:"諸佛世尊在菩提樹下隨一切智智的獲得而有的真實施設,即是佛陀。"而且在各處可以看到"菩提樹的樹枝"以及"以何義為大菩提,它是誰的所屬", "它剛從手中放出, 上升八十拉塔那到空中; 那時放射出 六種顏色的美麗光芒" 等等表示樹木的菩提詞是陰性的用例。

Atha vā rukkhavācako bodhisaddo dviliṅgo pumitthiliṅgavasena. Tathā hi samantapāsādikāyaṃ vinayasaṃvaṇṇanāyaṃ mahāveyyākaraṇassa pāḷinayaviduno buddhaghosācariyassa evaṃ saddaracanā dissati 『『sakkhissasi tvaṃ tāta pāṭaliputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetu』』nti ca, 『『sāpi kho mahābodhisamārūḷhā nāvā passato mahārājassa mahāsamuddatalaṃ pakkhandā』』ti ca tassa rukkhavācakassa bodhisaddassa 『『bujjhati etthāti bodhī』』ti nibbacanavasena 『『bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā』』tiādinā padamālā veditabbā. Rukkhavācakasseva pana tassa ñāṇe pavattitthiliṅgavohārena saṅketasiddhena rūḷhatthadīpakena 『『bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā』』tiādinā padamālā veditabbā. Iccevaṃ –

Puggalavācako bodhi-saddo pulliṅgiko bhave;

Ñāṇādivācako itthi-liṅgoyeva siyā sadā.

Bodhipādapavacano, pumitthiliṅgiko bhave;

Evaṃ santepi etassa, itthiliṅgattameva tu;

Icchitabbataraṃ yasmā, dhammasenāpatīritaṃ.

Sandhisaddādīnampi nayānusārena nāmikapadamālā yojetabbā. Sandhisaddo hi sarasandhiādivācako pulliṅgo, paṭisandhiyādivācako itthiliṅgo 『『sandhino. Sandhiyā』』tiādidassanato. Vibhattisaddo vibhajanavācako itthiliṅgo , syādivācako pulliṅgo ceva itthiliṅgo ca 『『vibhattissa. Vibhattiyā』』tiādidassanato.

Āyusaddo pana jīvitindriyavācakoyeva hutvā punnapuṃsakaliṅgo, 『『punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti 『『ettakaṃyeva te āyu, cavanakālo bhavissatī』』ti ca dassanato.

Dhātusaddo sabhāvādivācako itthiliṅgo, karapacādivācako pumitthiliṅgo 『『cakkhudhātuyā. Karotissa dhātussa. Dhātuyo dhātuyā』』ti dassanato.

Pajāpatisaddo devavisesavācako pulliṅgo, kalattajinamātucchāvācako itthiliṅgo 『『pajāpatissa devarājassa dhajaggaṃ ullokeyyātha』』, 『『attano pajāpatiyā saddhiṃ mahāpajāpatiyā』』ti ca dassanato.

Dāmā dāmaṃ saddā mālatīdāmādibhedabhinnassa ekassa vatthussa yathākkamaṃ itthinapuṃsakaliṅgā. Tathā hi 『『mālatīdāmā lolāḷiṅgalīlā. Mālatīdāmaṃ. Siṅghitaṃ dāmaṃ bhamarehi. Ratanadāmā. Ratanadāma』』nti ca dviliṅgabhāve lokikappayogā dissanti sāsanānukūlā.

Saddhaṃ saddhāsaddā pana bhinnavatthūnaṃ vācakā itthinapuṃsakaliṅgā, saddhāsaddo pasādalakkhaṇavācako itthiliṅgo, saddhaṃsaddo matakabhattavācako napuṃsakaliṅgo 『『saddhā saddahanā. Mayamassubho gotamabrāhmaṇā nāma dānāni dema saddhāni karomā』』ti dassanato. Imasmiṃ pana ṭhāne 『『saddho puriso , saddhā itthī, saddhaṃ kula』』nti imāni vāccaliṅgattā saṅgahaṃ na gacchantīti daṭṭhabbāni.

Taṭaṃ taṭī taṭotime saddā tīrasaṅkhāte ekasmiṃyevatthe thīpunnapuṃsakaliṅgā.

我來為您翻譯這段巴利文: 或者說,菩提這個詞作為樹木的代稱,可以有兩種性別,即陽性和陰性。因此,在《一切善見律注》這部律典註釋中,偉大的語法學家、通曉聖典要義的覺音論師的造詞方式是這樣的:"孩子啊,你能去華氏城(現在的巴特那)與大菩提樹一起把僧密多長老尼請來嗎?"以及"載著大菩提樹的船隻在大王注視下駛向大海。"作為表示樹木的菩提一詞,以"在此覺悟為菩提"的詞源分析方式,其變格詞形應知為"bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā"等。而當這個表示樹木的詞用於表示智慧時,依照約定俗成的陰性用法,其變格詞形應知為"bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā"等。如是: 表示人的菩提詞是陽性; 表示智慧等的永遠是陰性。 表示菩提樹的可以是陽性和陰性; 即使如此,這個詞更應該用陰性, 因為這是法將軍(舍利弗)所說的。 連音等詞的變格詞形也應按規則組合。連音詞在表示元音連音等時為陽性,在表示結生等時為陰性,如所見"sandhino. Sandhiyā"等。語尾詞在表示分析時為陰性,在表示語尾變化時既可為陽性也可為陰性,如所見"vibhattissa. Vibhattiyā"等。 壽命詞專指命根,可以是陽性或中性,如所見"我又得壽命,賢者當知"和"你只有這麼多壽命,將是命終之時"。 界詞在表示自性等時為陰性,在表示詞根等時可以是陽性或陰性,如所見"以眼界。詞根karoti的界。諸界或界"。 生主詞在表示特定天神時為陽性,在表示妻子或姨母時為陰性,如所見"應仰望天王生主的幢頂","與自己的妻子大生主在一起"。 dāmā和dāmaṃ這兩個詞,用於表示茉莉花環等同一事物時,分別為陰性和中性。因此,在世俗用語中可見符合佛教的雙性用法,如"搖曳的茉莉花環。茉莉花環。蜜蜂環繞的花環。寶珠花環。寶珠花環"等。 而saddhaṃ和saddhā這兩個詞表示不同事物,分別為陰性和中性。saddhā詞表示信仰特徵時為陰性,saddhaṃ詞表示祭祀死者的供品時為中性,如所見"信仰即確信。我們是喬達摩婆羅門,我們佈施,我們舉行祭祀"。但在這裡應當明白,"有信仰的男人,有信仰的女人,有信仰的家族"這些用法因為是表達性別的,所以不包括在內。 taṭaṃ、taṭī、taṭo這些詞在表示河岸這一相同含義時,可以是陰性、

Byañjanasaddo upasecanaliṅgavākyāveṇikasarīrāvayavavācako napuṃsakaliṅgo, akkharavācako punnapuṃsakaliṅgo. Tatrupasecane 『『sūpaṃ vā byañjanaṃ vā』』ti napuṃsakaniddeso dissati. Tathā liṅge 『『itthibyañjanaṃ purisabyañjana』』nti napuṃsakaniddeso. Vākye 『『padabyañjanāni sādhukaṃ uggahetvā』』ti napuṃsakaliṅganiddeso. Āveṇike 『『asīti anubyañjanānī』』ti napuṃsakaniddeso. Sarīrāvayave 『『kilesānaṃ anu anu byañjanato pākaṭabhāvakaraṇato anubyañjana』』nti evaṃ napuṃsakaniddeso. Ettha hi anubyañjanaṃ nāma hatthapādasitahasitakathitavilokitādibhedo ākāro. So eva 『『sarīrāvayavo』』ti vuccatīti. Akkhare 『『byañjano. Byañjana』』nti ca punnapuṃsakaniddeso.

Atthasaddo nibbānavacano napuṃsakaliṅgo, abhidheyyadhanakāraṇapayojananivatyābhisandhānādivacano pana pulliṅgo. Tathā hi kathāvatthumhi 『『atthatthamhī』』ti imissā pāḷiyā atthasaṃvaṇṇanāyaṃ 『『atthaṃ vuccati nibbāna』』nti napuṃsakaliṅganiddesena atthasaddo vutto. Iti atthasaddo dviliṅgo.

Akkharasaddo ca 『『yo pubbo akkharo akkharānī』』ti ca dassanato. Apica akkharasaddo nibbānavacano nāmapaṇṇattivacano ca sabbadānapuṃsakaliṅgo bhavati 『『padamaccutamakkharaṃ, mahājanasammatoti kho vāseṭṭha 『mahāsammato』tveva paṭhamaṃ akkharaṃ nibbatta』』nti evamādīsu. 『『Akkharāya deseti, akkharakkharāya āpatti pācittiyassā』』ti ettha pana pulliṅgotipi napuṃsakaliṅgotipi vattabbo, itthiliṅgoti pana na vattabbo. Ayañhi 『『asakkatā casma dhanañcayāya. Viramathāyasmanto mamavacanāyā』』tiādīsu 『『dhanañcayāya, vacanāyā』』ti saddā viya vibhattivipallāsena vutto, na liṅgavipallāsavasenāti.

Ajjava maddava gāravasaddā pana punnapuṃsakaliṅgā. 『『Ajjavo ca maddavo ca. Ajjavamaddavaṃ. Gāravo ca nivāto ca. Saha āvajjite thūpe, gāravaṃ hoti me tadā』』ti ca ādidassanato.

Vacovacīsaddā pana ghaṭoghaṭīsaddā viya pumitthiliṅgā, tattha vacīsaddassa 『『vacī, vacī, vaciyo. Vaciṃ, vacī, vaciyo. Vaciyā』』ti nāmikapadamālā yojetabbā. Keci 『『duccaritapayogaviññattisaddādīsu paresu vacasaddassanto īkāro hoti, tena 『『vacīduccarita』』ntiādīni rūpāni dissantī』』ti vadanti, taṃ na gahetabbaṃ vacasaddato visuṃ vacīsaddassa dassanato. Atrimāni pāḷito ca aṭṭhakathāto ca nidassanapadāni. 『『Vacī vacīsaṅkhāro, vacīsaṅkhāro vacī, vaciñca vacīsaṅkhāre ca ṭhapetvā avasesā na ceva vacī, na ca vacīsaṅkhāro. Gadito vacībhi satimābhinande』』ti imāni pāḷito nidassanapadāni. 『『Copanasaṅkhātā vacī eva viññatti vacīviññatti, vaciyā bhedo vacībhedo』』ti imāni aṭṭhakathāto nidassanapadāni. Iminā nayena aññesampi sarūpāsarūpapadānaṃ yathārahaṃ dvitiliṅgatā vavatthapetabbā. Evaṃ abhidheyyakaliṅgesu savisesāni abhidheyyaliṅgāni veditabbāni.

Idāni katthaci vāccaliṅgabhūtānaṃ abhidheyyaliṅgānañca taddhibhantaliṅgānañca dhammādivasena nāmikapadamālā vuccate. Tathā hi –

Dhammabho puggalā ceva, dhammapuggalatopi ca;

Ekantadhammato ceva, tathevekantapuggalā.

Padamālā siyuṃ tāsu, paccattādivasena tu;

Padaṃ samaṃ visamañca, jaññā sabbasamampi ca.

Kathaṃ? 『『Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchāvāco, micchādiṭṭhiko, micchāsaṅkappī』』 iccetesaṃ nāmikapadamālā evaṃ veditabbā.

我來為您翻譯這段巴利文: 調味品詞在表示佐料、性相、句子特徵、身體部分時為中性,在表示字母時可以是陽性或中性。其中作為佐料時,如"湯或調味品"可見用中性。同樣,在表示性相時,如"女相男相"用中性。在句子中,如"好好地掌握詞和字"用中性。在特徵中,如"八十種隨相"用中性。在身體部分中,如"因為隨相能一一顯示煩惱,所以叫做隨相"這樣用中性。這裡的隨相指手、足、微笑、言語、觀看等各種形態。這就是所謂的"身體部分"。在字母中,如"字母。字"則用陽性或中性。 義詞在表示涅槃時為中性,但在表示所詮、財物、原因、目的、迴向、意趣等時為陽性。因此在《論事》中"爲了義"這句經文的註釋中說:"義即是涅槃",用中性表示義詞。如是義詞有兩種性。 字母詞如所見"前面的字母、諸字母"。而且字母詞在表示涅槃和名稱時永遠是陽性或中性,如在"不滅的字即是涅槃"、"婆私咤啊,'大眾認可'這個名稱的第一個字即產生為'大三末多'"等處。但在"逐字教導,逐字犯懺悔"這裡可說是陽性也可說是中性,但不能說是陰性。因為這是像"我們不受尊重於財王。諸位尊者請停止對我說話"等處的"財王、說話"等詞一樣,是以語尾變化而說,不是以性別變化而說。 而正直、柔和、恭敬等詞可以是陽性或中性。如所見"正直和柔和。正直柔和。恭敬和謙遜。當我禮敬佛塔時,我便生起恭敬"等。 而語和語詞,如同瓶和瓶詞一樣,可以是陽性或陰性,其中語詞的變格詞形應組合爲"vacī, vacī, vaciyo. vaciṃ, vacī, vaciyo. vaciyā"。有些人說"在惡行、運作、表示等詞之前,vaca詞末尾變成ī,因此可見'語惡行'等形式",這不應採納,因為語詞是獨立於vaca詞的。這裡有一些來自聖典和註釋書的例句。"語即語行,語行即語,除了語和語行,其餘既非語也非語行。智者應歡喜所說的語",這些是來自聖典的例句。"所謂的表達即是語表,語的差別即是語差別",這些是來自注釋書的例句。依此方法,其他相似或不相似的詞也應當適當地確定其雙性或三性。如是應當瞭解所詮性中的特殊所詮性。 現在說明在某些地方作為能詮性、所詮性和從屬性的法等詞的變格詞形。即: 法與補特伽羅,以及法補特伽羅性, 唯法性以及唯補特伽羅性。 這些詞形應依主格等, 應知詞形有同異及全同。 怎樣呢?"邪見、邪思惟、邪語、邪語者、邪見者、邪思惟者"等詞的變格詞形應如是了知。

『『Micchādiṭṭhi, micchādiṭṭhī, micchādiṭṭhiyo. Micchādiṭṭhiṃ, micchādiṭṭhī, micchādiṭṭhiyo. Micchādiṭṭhiyā』』ti evaṃ dhammato, 『『micchādiṭṭhi, micchādiṭṭhī, micchādiṭṭhino. Micchādiṭṭhiṃ, micchādiṭṭhī, micchādiṭṭhino. Micchādiṭṭhinā』』ti evaṃ puggalato, 『『micchāsaṅkappo, micchāsaṅkappā. Micchāsaṅkappa』』nti evaṃ dhammapuggalato, 『『micchāvācā, micchāvācā, micchāvācāyo. Micchāvācaṃ, micchāvācā micchāvācāyo. Micchāvācāya』』 evaṃ ekantadhammato, 『『micchāvāco, micchāvācā. Micchāvācaṃ, micchāvāce. Micchāvācena』』 evaṃ ekantapuggalato, 『『micchādiṭṭhiko. Micchādiṭṭhikā. Micchādiṭṭhika』』nti evampi ekantapuggalato, 『『micchāsaṅkappī, micchāsaṅkappino. Micchāsaṅkappi』』nti evampi ekantapuggalato nāmikapadamālā bhavati. Paccattopayogavacanādivasena pana padaṃ sadisaṃ visadisaṃ sabbathā sadisampi ca bhavati. Esa nayo sammādiṭṭhisammāsaṅkappādīsupi.

Atrime āhaccabhāsitā payogā – avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahotīti. Vijjāgatassa bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahotīti vitthāro, evaṃ katthaci vāccaliṅgabhūtānaṃ abhidheyyaliṅgānañca taddhitantaliṅgānañca nāmikapadamālā sappayogā kathitā.

Idāni nevābhidheyyaliṅgassa bhavitabbasaddassa ca abhidheyyaliṅgānaṃ sotthi suvatthi saddānañca vāccaliṅgābhidheyyaliṅgassa abbhutasaddassa ca vāccaliṅgassa abhūtasaddassacāti imesaṃ kiñci visesaṃ kathayāma, nāmikapadamālañca yathārahaṃ yojessāma. Etesu hi bhavitabbasaddo ekantabhāvavācako napuṃsakaliṅgo ekavacanantoyeva hoti. Tatiyantapadehi evaṃsadda nasaddādīhi ca yojetabbo ca hoti. Nāssa nāmikapadamālā labbhati, atrime ca payogā 『『saddhammagarukena bhavitabbaṃ, no āmisagarukena, iminā corena bhavitabbaṃ, imehi corehi bhavitabbaṃ, imāya coriyā bhavitabbaṃ, imāhi corīhi bhavitabbaṃ, anena cittena bhavitabbaṃ, imehi cittehi bhavitabbaṃ, evaṃ bhavitabbaṃ, aññathā bhavitabba』』nti. Atridaṃ vuccati –

Bhavitabbapadaṃ niccaṃ, sabbaññuvarasāsane;

Paṭhamekavaco bhāva-vācakañca napuṃsakaṃ.

Tatiyantapadehevaṃ-saddādīhi ca dhīmatā;

Yojetabbaṃva sambhoti, iti vidvā vibhāvaye.

Ayaṃ 『『bhavitabba』』nti padassa viseso.

Sotthi bhaddante hotu rañño, sotthiṃ gacchati nhāpito. Sotthināmhi samuṭṭhito. Suvatthi, suvatthiṃ, suvatthinā, ayaṃ dhasātthisaddādīnaṃ viseso.

我來翻譯這段巴利文: "邪見、邪見們、諸邪見。邪見、邪見們、諸邪見。以邪見",如是從法的角度;"邪見者、邪見者們、諸邪見者。邪見者、邪見者們、諸邪見者。以邪見者",如是從人的角度;"邪思惟、諸邪思惟。邪思惟",如是從法人的角度;"邪語、邪語們、諸邪語。邪語、邪語們、諸邪語。以邪語",如是從純法的角度;"邪語者、諸邪語者。邪語者、邪語者們。以邪語者",如是從純人的角度;"邪見者。諸邪見者。邪見者",也是如是從純人的角度;"邪思惟者、諸邪思惟者。邪思惟者",也是如是從純人的角度而有變格詞形。從主格、賓格等的角度,詞形有相同的、不同的和完全相同的。正見、正思惟等也是這樣的規則。 這些是直接引用的用例:諸比丘,對於無明者、無智者,邪見生起。對邪見者,邪思惟生起。對邪思惟者,邪語生起。對邪語者,邪業生起。對邪業者,邪命生起。對邪命者,邪精進生起。對邪精進者,邪念生起。對邪念者,邪定生起。諸比丘,對於明者、有智者,正見生起。對正見者,正思惟生起。如是詳說,這樣在某些地方說明了作為能詮性、所詮性和從屬性的變格詞形及其用例。 現在我們要說明一些特殊情況:既非所詮性的"應當"詞、所詮性的"安穩"和"善安"詞、既是能詮性又是所詮性的"稀有"詞,以及能詮性的"非有"詞。這些詞中,"應當"詞專門表示存在,是中性單數形式。它應與工具格詞以及"如是"詞、"否"詞等結合。它沒有變格詞形系列。這些是用例:"應當尊重正法,不應重視利養;這個盜賊應當;這些盜賊應當;這個女盜應當;這些女盜應當;這個心應當;這些心應當;應當如是;不應當如此"。關於這點說: 在至上正覺者教法中, 應當詞永遠是中性, 只用單數表示存在。 智者應知它只能與工具格詞、 如是等詞結合,賢者當如是了知。 這是"應當"詞的特殊性質。 "愿國王平安,理髮師平安而去。我已平安起身。善安,善安(賓格),以善安",這是與dhasātthī等詞的區別。

Ayaṃ pana 『『abbhutaṃ abhūta』』nti dvinnaṃ viseso. Bhūsaddassa bbhū, saṃyogapare paṭisedhatthavati aitinipāte upapade sati ekantena rassattamupayāti. Kvatthe? 『『Abhūtapubbaṃ bhūta』』ntiādīsvatthesu. Tathāvidhe asaññogapare rassattaṃ na upayāti. Kvatthe? 『『Asacca』』ntiādīsvatthesu. Tathā hi 『『abbhuta』』nti padassa 『『abhūtapubbaṃ bhūta』』ntipi attho bhavati, 『『abbhutakaraṇa』』ntipi attho bhavati. 『『Abhūta』』nti padassa pana 『『asacca』』ntipi attho bhavati, 『『ajāta』』ntipi attho bhavati. Tatra 『『acchariyaṃ vata bho abbhutaṃ vata bho. Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ』』 iccevamādayo 『『abhūtapubbaṃ bhūta』』nti atthe payogā.

『『Tvaṃ maṃ nāgena ālampa,

Ahaṃ maṇḍūkachāpiyā;

Hotu no abbhutaṃ tattha,

Āsahassehi pañcahī』』ti

Iccevamādayo abbhutakaraṇatthe payogā. Evaṃ rassavasena, dīghavasena pana nissaṃyoge 『『abhūtaṃ atacchaṃ. Atathaṃ』』iccevamādayo asaccatthe payogā, 『『abhūtaṃ ajātaṃ asañjāta』』nti iccevamādayo ajātatthe payogā. Bhavanti catra –

『『Abhūtapubbaṃ bhūta』』nti, atthasmiṃ abbhutantidaṃ;

Padaṃ viññūhi viññeyyaṃ, rassabhāvena saṇṭhitaṃ.

Abbhutakaraṇatthepi, abbhutanti padaṃ tathā;

Saṇṭhitaṃ rassabhāvena, iti vidvā vibhāvaye.

Abhūtamiti dīghatta-vasena kathitaṃ pana;

Padaṃ samadhigantabba-masaccājātavācakaṃ.

Abbhutaṃ, abbhutāni. Cittanayena, abbhuto, abbhutā. Abbhutaṃ, purisanayena, abbhutā, abbhutā, abbhutāyo. Abbhutaṃ. Kaññānayena ñeyyaṃ. Evaṃ bhūtasaddassapi nāmikapadamālā tidhā gahetabbā. Atra 『『abbhuta』』miti padaṃ vāccaliṅgampi bhavati abhidheyyaliṅgampi. 『『Abhūta』』miti padaṃ pana vāccaliṅgaṃ abhidheyyaliṅgampi vā saccasaddo viya katthaci. Itissa yathārahaṃ ayampi sappayogā nāmikapadamālā kathitā.

Idāni āgamikānaṃ kosallajananatthaṃ padasamodhānavasena nāmikapadamālā vuccate – buddho bhagavā, buddhā bhagavanto. Buddhaṃ bhagavantaṃ, buddhe bhagavante. Buddhena bhagavatā, sesaṃ vitthāretabbaṃ. Ayaṃ padamālā ekavacanabahuvacanavasena ñeyyā.

Devā tāvatiṃsā. Deve tāvatiṃse. Devehi tāvatiṃsehi. Sesaṃ vitthāretabbaṃ. Bahuvacanavasena ñeyyā padamālā.

So bhagavā jānaṃ passaṃ arahaṃ sammāsambuddho, taṃ bhagavantaṃ jānantaṃ passantaṃ arahantaṃ sammāsambuddhaṃ, tena bhagavatā jānatā passatā arahatā sammāsambuddhena, tassa bhagavato jānato passato arahato sammāsambuddhassa. Sesaṃ vitthāretabbaṃ. Ekavacanavasena ñeyyā padamālā.

Rājā suddhodano, rājānaṃ suddhodanaṃ, raññā suddhodanena. Sesaṃ vitthāretabbaṃ.

Rājā passenadī kosalo, rājānaṃ passenadiṃ kosalaṃ, raññā passenadinā kosalena. Sesaṃ vitthāretabbaṃ.

Rājā māgadho seniyo bimbisāro, rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ, raññā māgadhena seniyena bimbisārena. Sesaṃ vitthāretabbaṃ.

Rājā māgadho ajātasattu vedehiputto, rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ, raññā māgadhena ajātasattunā vedehiputtena. Sesaṃ vitthāretabbaṃ.

Mahāpajāpatī gotamī, mahāpajāpatiṃ gotamiṃ, mahāpajāpatiyā gotamiyāti pañcakkhattuṃ vattabbaṃ. Mahāpajāpatiyaṃ gotamiyaṃ, bhoti mahāpajāpati gotami.

Makkhali gosālo. Makkhaliṃ gosālaṃ. Makkhalinā gosālena. Sesaṃ vitthāretabbaṃ.

我來為您翻譯這段巴利文: 現在說明"稀有"和"非有"這兩個詞的區別。bhū詞變為bbhū,當與連音結合且前面有表示否定意義的ai詞綴時,一定要變短音。在什麼意義上?在"前所未有的存在"等意義上。在沒有這種連音時不變短音。在什麼意義上?在"非真實"等意義上。因此,"abbhuta"這個詞可以有"前所未有的存在"的意思,也可以有"造成稀有"的意思。而"abhūta"這個詞則可以有"非真實"的意思,也可以有"未生"的意思。其中"奇哉!稀有!世間真是稀有,令人毛豎的稀有"等用例是表示"前所未有的存在"的意思。 "你用龍蛇抓我, 我用小蛙抓你; 愿我們在那裡, 造成五千稀有事" 這樣的用例是表示"造成稀有"的意思。這樣是短音的情況,而長音在沒有連音時,如"非有即非真實、非如實"等是表示"非真實"的意思,"非有即未生、未產生"等是表示"未生"的意思。這裡有: 在"前所未有的存在"的意義上, 智者應知此"稀有"詞, 是以短音形式存在。 在"造成稀有"的意義上, "稀有"詞也是如此, 以短音形式存在,智者應如是了知。 而"非有"詞則以長音的形式說明, 應理解為表示非真實和未生。 稀有、諸稀有。依心的變化規則,稀有者、諸稀有者。稀有,依人的變化規則,諸稀有者、諸稀有者、諸稀有。稀有。應依少女的變化規則而知。存在詞的變格詞形也應這樣三種方式理解。這裡"稀有"這個詞既可以是能詮性也可以是所詮性。而"非有"這個詞則像真實詞一樣,在某些地方是能詮性或所詮性。這樣已經適當地說明了它的變格詞形及用例。 現在爲了讓學習者容易掌握,以詞的組合方式說明變格詞形:佛世尊、諸佛世尊。佛世尊、諸佛世尊。以佛世尊,餘者應廣說。這變格詞形應依單數複數而知。 諸忉利天。諸忉利天(賓格)。以諸忉利天。餘者應廣說。應知是複數的變格詞形。 彼世尊知見、阿羅漢、正等正覺者,彼知見、阿羅漢、正等正覺的世尊(賓格),以彼知見、阿羅漢、正等正覺的世尊,屬於彼知見、阿羅漢、正等正覺的世尊。餘者應廣說。應知是單數的變格詞形。 凈飯王,凈飯王(賓格),以凈飯王。餘者應廣說。 拘薩羅國波斯匿王,拘薩羅國波斯匿王(賓格),以拘薩羅國波斯匿王。餘者應廣說。 摩揭陀國頻毗娑羅王,摩揭陀國頻毗娑羅王(賓格),以摩揭陀國頻毗娑羅王。餘者應廣說。 摩揭陀國韋提希子阿阇世王,摩揭陀國韋提希子阿阇世王(賓格),以摩揭陀國韋提希子阿阇世王。餘者應廣說。 大愛道瞿曇彌,大愛道瞿曇彌(賓格),以大愛道瞿曇彌,應說五遍。于大愛道瞿曇彌,尊者大愛道瞿曇彌。 末伽梨瞿舍羅,末伽梨瞿舍羅(賓格),以末伽梨瞿舍羅。餘者應廣說。

Sāriputtamoggallānaṃ sāvakayugaṃ. Sāriputtamoggallānaṃ sāvakayugaṃ, sāriputtamoggallānena sāvakayugena, sāriputtamoggallānassa sāvakayugassa. Sesaṃ vitthāretabbaṃ. Sabbāpetā padamālā ekavacanavasena ñeyyā. Sāriputtamoggallānā aggasāvakā, sāriputtamoggallāne aggasāvake, sāriputtamoggallānehi aggasāvakehi. Sesaṃ vitthāretabbaṃ. Bahuvacanavasena ñeyyā. Ito aññesupi eseva nayo.

So dāro, sā dārā. Saṃ dāraṃ, se dāre. Sena dārena. Sesaṃ vitthāretabbaṃ. Sā nārī, sā nāriyo. Saṃ nāriṃ, sā nāriyo. Sāya nāriyā. Sesaṃ vitthāretabbaṃ. Saṃ kammaṃ, sāni kammāni. Sena kammena. Saṃ phalaṃ, sāni phalāni. Sena phalena. Sesaṃ vitthāretabbaṃ.

Paṭhamaṃ jhānaṃ, paṭhamaṃ jhānaṃ, paṭhamena jhānena, paṭhamassa jhānassa. Sesaṃ vitthāretabbaṃ.

Catutthī disā, catutthiṃ disaṃ, catutthiyā disāya.

Dhammī kathā, dhammiṃ kathaṃ, dhammiyā kathāya, dhammiyaṃ kathāyaṃ. Evaṃ anupubbī kathā, evarūpī kathā. Iminā nayena aññesupi ṭhānesu padasamodhānavasena liṅgato ca antato ca vacanato ca apekkhitabbaṃ. Padato ca nānappakārā nāmikapadamālā yojetabbā.

Idāni ekappakārānaṃ saddānaṃ liṅgaantavasena nānattaṃ veditabbaṃ. Kathaṃ? Yādiso, yādisī, yādisaṃ. Tādiso, tādisī, tādisaṃ. Etādiso, etādisī, etādisaṃ. Kīdiso, kīdisī, kīdisaṃ. Īdiso, īdisī, īdisaṃ. Ediso , edisī, edisaṃ. Sadiso, sadisī, sadisaṃ. Kadāci pana 『『yādisā tādisā』』ti evamādīni itthiliṅgarūpānipi bhavanti. Nāmikapadamālā nesaṃ purisa itthī cittanayena yojetabbā.

Idāni samāsataddhitapadabhūtānaṃ amamasaddādīnaṃ nāmikapadamālā vuccate – amamo, amamā, amamaṃ, amame. Amamena. Sesaṃ vitthāretabbaṃ.

Mayhako, mayhakā. Mayhakaṃ, mayhake. Mayhakena. Sesaṃ vitthāretabbaṃ.

Āmā, āmā, āmāyo. Āmaṃ, āmā, āmāyo. Sesaṃ vitthāretabbaṃ.

Tatra amamoti natthi taṇhāmamattaṃ diṭṭhimamattañca etassāti amamo, ko so, arahāyevāti vattuṃ vaṭṭati. Apica yesataṇhāpi sadiṭṭhīpi 『『mama ida』』nti mamattaṃ na karonti, tepi amamāyeva. Ettha ca 『『manussā tattha jāyanti, amamā apariggahā』』ti idaṃ sāsanato nidassanaṃ. 『『Amamo nirahaṅkāro』』ti idaṃ pana lokato nidassanaṃ. Itthiliṅge vattabbe 『『amamā, amamā, amamāyo』』ti padamālā. Napuṃsake vattabbe 『『amamaṃ, amamānī』』ti padamālā. Tatra mayhakoti 『『idampi mayhaṃ idampi mayha』』nti vippalapatīti mayhako, eko pakkhiviseso. Vuttañhetaṃ jātake –

『『Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, 『mayhaṃ mayha』nti kandatī』』ti.

Itthiliṅge vattabbe 『『mayhakī, mayhakī, mayhakiyo』』ti padamālā. Tatra āmāti 『『āma ahaṃ tumhākaṃ dāsī』』ti evaṃ dāsibhāvaṃ paṭijānātīti āmā. Gehadāsī. Vuttañhetaṃ jātakesu 『『yattha dāso āmajāto, ṭhito thullāni gacchatī』』ti ca, 『『āmāya dāsāpi bhavanti loke』』ti ca, tasmā imānevettha nidassanapadāni.

我來為您完整翻譯這段巴利文: 舍利弗和目犍連是一對弟子。舍利弗和目犍連是一對弟子,由舍利弗和目犍連這對弟子,屬於舍利弗和目犍連這對弟子。其餘類推。所有這些詞形變化都應理解為單數形式。舍利弗和目犍連是大弟子們,對舍利弗和目犍連這些大弟子,以舍利弗和目犍連這些大弟子。其餘類推。應理解為複數形式。對其他情況也是同樣的規則。 那個丈夫,那些妻子。那個妻子,那些妻子。以那個妻子。其餘類推。那個女人,那些女人。那個女人,那些女人。以那個女人。其餘類推。那個業,那些業。以那個業。那個果,那些果。以那個果。其餘類推。 第一禪那,第一禪那,以第一禪那,屬於第一禪那。其餘類推。 第四方位,第四方位,以第四方位。 法的開示,法的開示,以法的開示,在法的開示中。如是次第的開示,如是性質的開示。依此方法,在其他場合也應根據詞的組合、性別、詞尾和數的觀點來理解。應當依照詞形變化組合各種名詞變化形式。 現在應當瞭解同類詞根在性別和詞尾上的差異。怎樣理解呢?像這樣的男性、像這樣的女性、像這樣的中性。那樣的男性、那樣的女性、那樣的中性。正是這樣的男性、正是這樣的女性、正是這樣的中性。什麼樣的男性、什麼樣的女性、什麼樣的中性。這樣的男性、這樣的女性、這樣的中性。這般的男性、這般的女性、這般的中性。相似的男性、相似的女性、相似的中性。有時也會出現"像這樣的、那樣的"等陰性形式。它們的名詞變化形式應按照男性、女性、中性的方式來組合。 現在說明作為複合詞和派生詞的"無我執"等詞的名詞變化形式 - 無我執者、無我執者們、無我執的、無我執的眾。以無我執者。其餘類推。 稱"我的"者、稱"我的"者們。稱"我的"者、稱"我的"者們。以稱"我的"者。其餘類推。 婢女、婢女們、婢女們。婢女、婢女們、婢女們。其餘類推。 其中"無我執者"是指沒有渴愛的我執和見解的我執的人,這指的就是阿羅漢。而且,對於那些雖有渴愛和見解但不會對事物產生"這是我的"這種執著的人,他們也是無我執者。這裡,"人們生於彼處,無我執無所取"是從教法中舉的例子。"無我執無我慢"則是從世間舉的例子。當用于陰性時,詞形變化為"無我執者、無我執者、無我執者們"。當用于中性時,詞形變化為"無我執的、無我執的眾"。其中"稱'我的'者"是指"這個是我的那個也是我的"這樣喋喋不休的人,是一種鳥類。在本生經中說: "有一鳥名稱'我的'者,棲息于山谷間; 攀上熟透的菩提樹,不停啼叫'我的我的'"。 用於陰性時,詞形變化為"稱'我的'雌鳥、稱'我的'雌鳥、稱'我的'雌鳥們"。其中"婢女"是指"是的,我是你們的婢女"這樣承認自己是婢女身份的人。是家中的婢女。在本生經中說"在那裡生為奴婢的人,停留時會變得遲鈍"以及"世間也有婢女成為奴隸",因此這些就是這裡的例證。

Idāni kati katipaya katimīsaddānaṃ viseso vuccate yathārahaṃ nāmikapadamālā ca. Tatra katimīsaddassa nāmikapadamālā na labbhati 『『ajja bhante katimī』』ti evaṃ pucchāvasena āgatamattato. Kati katipayasaddānaṃ pana labbhateva, sā ca bahuvacanikā. Visuddhimaggaṭīkāyaṃ pana katipayasaddo ekavacaniko vutto. Kati purisā tiṭṭhanti, kati purise passati. Kati itthiyo, kati kulāni. Kati lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati. Kati kusalā. Kati dhātuyo. Kati āyatanāni. Katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṃ. Katibhi rajamāneti, katibhi parisujjhati. Katipayā purisā, katipayā itthiyo, katipayāni cittāni. Imā pana nāmikapadamālā.

Kati. Katihi, katibhi. Katinaṃ. Katisu.

Katipayā. Katipayehi, katipayebhi. Katipayānaṃ. Katipayesu. Katipayāyo. Katipayāhi, katipayābhi. Katipayānaṃ. Katipayāsu. Katipayāni. Katipaye. Katipayehi, katipayebhi. Katipayānaṃ. Katipayesūti. Sabbāpetā sattannaṃ vibhattīnaṃ vasena ñeyyā, samāsavidhimhipi katikatipayasaddā bahuvacanavaseneva yojetabbā. 『『Katisaṅgātigo bhikkhu, oghatiṇṇoti vuccati. Katipayajanakata』』ntiādīsu hi 『『kati kittakā saṅgā katisaṅgā』』tiādinā sabbadā bahuvacanasamāso daṭṭhabbo.

Idāni rūḷhīsaddānaṃ nāmikapadamālā vuccate – idha rūḷhīsaddā nāma yevāpanakasaddādayo. Yevāpanako, yevāpanakā. Yevāpanakaṃ. Yevāpano, yevāpanā. Yevāpanaṃ. Yaṃvāpanakaṃ, yaṃvāpanakāni. Sesaṃ sabbattha vitthāretabbaṃ. Tatra yevāpanakoti 『『phasso hoti vedanā hotī』』tiādinā vuttā phassādayo viya sarūpato avatvā 『『ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā』』ti evaṃ 『『yevāpanā』』ti padena vutto yevāpanako, evaṃ 『『yevāpano』』ti etthāpi. Tathā 『『yaṃ vā panaññampi atthi rūpa』』nti evaṃ 『『yaṃvāpanā』』ti padena vuttaṃ yaṃvāpanakaṃ. Esa nayo yathārahaṃ yassakaṃ yatthakantiādīsupi netabbo.

Ettha siyā – nanu ca bho panasaddo nipāto, nipātānañca abyayabhāvo siddho tīsu liṅgesu sabbavibhattivacanesu ca vayābhāvato, so kasmā 『『yevāpano』』ti okāranto jātoti? Saccaṃ panasaddo nipāto, so ca kho 『『ye vā pana tasmiṃ samaye』』ti vā, 『『yaṃ vā panaññampī』』ti vā, 『『brāhmaṇā panā』』ti vā evamādīsu nipāto, 『『yevāpanako』』ti vā, 『『yevāpano』』ti vā evamādīsu nipāto nāma na hoti. Anukaraṇamattañhetaṃ, tasmā īdisesu panasaddasahitā payogā rūḷhīsaddāti gahetabbā. Yajjevaṃ kasmā nibbacanamudāhaṭanti? Atthassa pākaṭīkaraṇatthaṃ.

Tayodhammajātakaṃ . Tayodhammajātakaṃ. Tayodhammajātakena. Tayodhammajātakassa. Tayodhammajātakā, tayodhammajātakasmā. Sesaṃ vitthāretabbaṃ.

Tayosaṅkhārā. Tayosaṅkhāre. Tayosaṅkhārehi, tayosaṅkhārebhi. Tayosaṅkhārānaṃ. Sesaṃ vitthāretabbaṃ.

Cattāripurisayugo saṅgho. Cattāripurisayugaṃ saṅghaṃ. Cattāripurisayugena saṅghena. Cattāripurisayugassa saṅghassa. Sesaṃ vitthāretabbaṃ.

Satokārī, satokārī, satokārino. Satokāriṃ, satokārī, satokārino. Satokārinā, satokārīhi, satokārībhi. Satokārissa. Sesaṃ vitthāretabbaṃ. Ettha satokārīti saratīti sato, sato eva hutvā karaṇasīloti satokārī.

我來為您完整翻譯這段巴利文: 現在講述"幾個"、"若干"、"第幾"等詞的區別,以及相應的名詞變化形式。其中"第幾"這個詞沒有完整的名詞變化形式,因為它僅用於"尊者,今天是初幾?"這樣的問句中。但"幾個"和"若干"這兩個詞有完整的變化形式,它們是複數形式。然而在清凈道論註釋書中說"若干"一詞是單數形式。幾個人站著,看見幾個人。幾個女人,幾個家庭。世間有幾個漏洞使心不能安住。幾種善法。幾種界。幾種處。被幾種蘊、幾種處、幾種界所攝。被幾種染污,由幾種清凈。若干人,若干女人,若干心。這些是它們的名詞變化形式。 幾個。以幾個。屬於幾個。在幾個中。 若干。以若干。屬於若干。在若干中。若干。以若干。屬於若干。在若干中。若干。若干。以若干。屬於若干。在若干中。所有這些變化形式都應依七種格的變化來理解,在複合詞形式中,"幾個"和"若干"這兩個詞也只用複數形式來組合。如"超越幾種束縛的比丘,稱為渡過暴流者"、"由若干人所作"等句中,應當始終理解為"幾種、多少種束縛即是幾種束縛"等複數複合詞。 現在講述慣用語詞的名詞變化形式 - 這裡慣用語詞是指"其他相應"等詞。其他相應者,其他相應者們。其他相應的。其他相應者,其他相應者們。其他相應的。其他相應的,其他相應的眾。其餘各處都應類推。其中"其他相應者"是指不像"有觸、有受"等那樣明確列舉觸等法,而是用"或者在那個時候其他任何與之相應的無色法"這樣用"其他相應"一詞來表示的法,"其他相應者"也是如此。同樣,用"或者其他任何色法"這樣用"其他相應"一詞來表示的是其他相應法。這個規則也適用於"某某的"、"某處的"等詞。 這裡可能有疑問:難道"pana(又、而)"不是虛詞嗎?虛詞的不變性是確定的,因為它在三種性別、所有格和數中都不變化,為什麼這裡變成了以"o"結尾呢?確實,"pana"是虛詞,它在"或者在那個時候"、"或者其他任何"、"婆羅門們又"等句中是虛詞,但在"其他相應者"或"其他相應"等詞中就不是虛詞。這只是一種模仿形式,因此在這類用法中,含有"pana"的表達應視為慣用語。如果是這樣,為什麼要舉出詞源解釋呢?是爲了使意義更加明顯。 三法本生。三法本生。以三法本生。屬於三法本生。三法本生,從三法本生。其餘類推。 三種行。三種行。以三種行。屬於三種行。其餘類推。 四雙士夫僧團。四雙士夫僧團。以四雙士夫僧團。屬於四雙士夫僧團。其餘類推。 正念行者,正念行者,正念行者們。正念行者,正念行者,正念行者們。以正念行者,以正念行者們。屬於正念行者。其餘類推。這裡"正念行者"是指具念者,即以正念為性而行動者就是正

Aparesampi rūḷhīsaddānaṃ nāmikapadamālā vuccate saddhimatthavibhāvanāya. Aṅgā. Aṅge. Aṅgehi, aṅgebhi. Aṅgānaṃ. Aṅgehi, aṅgebhi. Aṅgānaṃ. Aṅgesu. Bhonto aṅgā.

Aṅgā janapado. Aṅge janapadaṃ. Aṅgehi, aṅgebhi janapadena. Aṅgānaṃ janapadassa. Aṅgehi, aṅgebhi janapadasmā. Aṅgānaṃ janapadassa. Aṅgesu janapade. Bhonto aṅgā janapada. Evaṃ magadhakosalādīnampi yojetabbā.

Itthiliṅge kāsī, kāsiyo, kāsī, kāsiyo. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīsu. Bhotiyo kāsiyo. Atrāyamatthavibhāvanā – kāsī, kāsiyo janapado. Kāsī, kāsiyo janapadaṃ . Kāsīhi, kāsībhi janapadena. Kāsīnaṃ janapadassa. Kāsīhi, kāsībhi janapadasmā. Kāsīnaṃ janapadassa. Kāsīsu janapade. Bhotiyo kāsiyo janapada. Evaṃ avantīcetī vajjī iccetesampi padānaṃ yojetabbā. Tenāhu aṭṭhakathācariyā 『『kurūsu janapade』』ti. Evaṃ aṅgādīni atthassa ekattepi janapadanāmattā rūḷhīvasena bahuvacanāneva bhavanti. Tathā hi tattha tattha 『『aṅgesu viharati. Magadhesu cārikaṃ caramāno』』tiādinā, 『『aṅgānaṃ magadhānaṃ kāsīnaṃ kosalāna』』ntiādinā ca bahuvacanapāḷiyo dissanti. Evaṃ rūḷhīsaddānaṃ nāmikapadamālā bhavanti.

Idāni aparāpi ito savisesatarā saddabhede sammohaviddhaṃsanakārikā paramasukhumañāṇāvahā nāmikapadamālāyo kathayāma sotūnaṃ atthabyañjanaggahaṇe paramakosallasampādanatthaṃ. Tā ca kho 『『sambuddho paṭijānāsi. Kassako paṭijānāsi. Upāsako paṭijānāsi. Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』』tiādayo pāḷinaye nissāyeva. Tattha sambuddhopaṭijānāsīti 『『tvaṃ 『ahaṃ sammāsambuddho』ti paṭijānāsī』』ti itisaddalopavasena attho gahetabbo. Esa nayo 『『kassako paṭijānāsī』』tiādīsupi. 『『Sammāsambuddhassa te paṭijānato』』ti ettha pana 『『ahaṃ sammāsambuddho』』ti paṭijānantassa tavāti evaṃ itisaddalopayojanāvasena añño saddasanniveso teneva añño atthapaṭivedho ca bhavati. 『『Khīṇāsavassa te paṭijānatoti』』ādīsupi eseva nayo. Aṭṭhakathāyaṃ pana sammāsambuddhassa te paṭijānatoti 『『ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā』』ti evaṃ paṭijānato tavāti yo attho vutto, sopi yathādassito atthoyeva. Evaṃpakāraṃ ñatvā paṇḍitajātiyena kulaputtena amhehi vuccamānā 『『ahaṃ sammāsambuddho』ti tvaṃ paṭijānāsī』』ti etasmiṃ atthe sakriyāpadā ayaṃ padamālā vavatthapetabbā –

Sammāsambuddho tvaṃ paṭijānaṃ tiṭṭhasi. Sammāsambuddhaṃ taṃ paṭijānantaṃ passati. Sammāsambuddhena te paṭijānatā dhammo desito. Sammāsambuddhassa te paṭijānato dīyate. Sammāsambuddhasmā tayā paṭijānatā apeti. Sammāsambuddhassa te paṭijānato dhammo. Sammāsambuddhasmiṃ tayi paṭijānante patiṭṭhitanti. Tathā 『『khīṇāsavo tvaṃ paṭijānāsī』』tiādināpi vitthāretabbaṃ.

我來為您完整翻譯這段巴利文: 現在講述其他慣用語詞的名詞變化形式以及其意義解釋。安哥人。安哥人。以安哥人。屬於安哥人。以安哥人。屬於安哥人。在安哥人中。尊貴的安哥人們。 安哥國。安哥國。以安哥國。屬於安哥國。從安哥國。屬於安哥國。在安哥國中。尊貴的安哥國。摩揭陀、拘薩羅等詞也應如是變化。 在陰性中,迦尸國,迦尸國們,迦尸國,迦尸國們。以迦尸國。屬於迦尸國。以迦尸國。屬於迦尸國。在迦尸國中。尊貴的迦尸國們。這裡的意義解釋是:迦尸國,迦尸國們這個地區。迦尸國,迦尸國們這個地區。以迦尸國地區。屬於迦尸國地區。從迦尸國地區。屬於迦尸國地區。在迦尸國地區中。尊貴的迦尸國地區們。阿槃提、支提、跋耆等詞也應如是變化。因此註釋師們說"在俱盧地區中"。這樣,雖然安哥等詞在意義上是單數,但因為是地區名稱,按照慣用法都用複數形式。因此在各處都可以看到"住在安哥國中。在摩揭陀國遊行"等,以及"屬於安哥、摩揭陀、迦尸、拘薩羅"等複數形式的經文。這就是慣用語詞的名詞變化形式。 現在我們爲了使聽者在理解意義和文字方面達到最高熟練程度,將講述比這更特殊的、能夠破除愚癡、帶來最精細智慧的其他名詞變化形式。這些都是基於"你自稱是正等覺者。你自稱是農夫。你自稱是優婆塞。你自稱為正等覺者卻未能正等覺悟這些法"等經文。其中"你自稱是正等覺者"應理解為省略了"iti(引號)"的"你自稱'我是正等覺者'"之義。"你自稱是農夫"等也是同樣的道理。而在"你自稱為正等覺者"中,通過省略"iti"詞而形成"你自稱'我是正等覺者'"這樣的不同詞構,從而產生不同的意義理解。"你自稱為漏盡者"等也是同樣的原理。在註釋書中解釋"你自稱為正等覺者"為"你這樣自稱:'我是正等覺者,一切法都已被我證悟'",這也是如前所示的意思。明白這種情況后,有智慧的善男子應當按照我們所說的"你自稱'我是正等覺者'"這個意思,確立這個帶動詞的詞形變化: 你站立著自稱為正等覺者。看見你正在自稱為正等覺者。你自稱為正等覺者時說法。給予你這個自稱為正等覺者的人。從你這個自稱為正等覺者的人離開。你這個自稱為正等覺者的人的法。在你這個自稱為正等覺者的人中確立。同樣也應詳述"你自稱是漏盡者"等。

Iddhimā bhikkhu ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Iddhimanto bhikkhū ekopi hutvā bahudhā honti, bahudhāpi hutvā eko hontīti imasmiṃ panatthe ayampi sakriyāpadā padamālā vavatthapetabbā –

Ekopi hutvā bahudhā honto bahudhāpi hutvā eko honto bhikkhu tiṭṭhati, ekopi hutvā bahudhā hontā bahudhāpi hutvā eko hontā bhikkhū tiṭṭhanti. Ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ bhikkhuṃ passati, ekopi hutvā bahudhā honte bahudhāpi hutvā eko honte bhikkhū passati. Ekopi hutvā bahudhā hontena bahudhāpi hutvā eko hontena bhikkhunā dhammo desito, ekopi hutvā bahudhā hontehi bahudhāpi hutvā eko hontehi bhikkhūhi dhammo desito. Ekopi hutvā bahudhā hontassa bahudhāpi hutvā eko hontassa bhikkhuno dīyate. Sesaṃ vitthāretabbaṃ. Bho ekopi hutvā bahudhā honta bahudhāpi hutvā eko honta bhikkhu tvaṃ dhammaṃ desehi, bhonto ekopi hutvā bahudhā hontā bahudhāpi hutvā eko hontā tumhe dhammaṃ desethāti. Imasmiṃ ṭhāne kevaṭṭasuttaṃ sādhakaṃ. 『『Idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ…pe… tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko honta』』nti idaṃ kevaṭṭasuttaṃ.

Ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappento bhikkhu evaṃ vadati, ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappentā bhikkhū evaṃ vadanti. Ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappentaṃ bhikkhuṃ passati, ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappente bhikkhū passati. Sabbaṃ vitthāretabbaṃ. Ettha pana 『『na tveva ekoekāya, mātugāmena sallape』』tiādikaṃ pāḷipadaṃ sādhakaṃ. Ettha hi ekoekāyāti idaṃ abyayapadasadisaṃ rūḷhīpadanti gahetabbaṃ, aññamaññanti saddassa viya ca ekapadattūpagamanañcassa veditabbaṃ. Bhikkhu vinā dutiyena sayaṃ eko hutvā ekāya itthiyā saddhinti imasmiṃ atthe 『『ekoekāyā』』ti idaṃ padaṃ na rūḷhīpadanti daṭṭhabbaṃ. Evaṃ santepi na 『『eko』』ti saddo 『『bhikkhū』』ti padena samānādhikaraṇo. Yadi samānādhikaraṇo siyā, 『『nisajjaṃ kappenta』』ntiādi na vattabbaṃ siyā. 『『Ekāyā』』ti saddopi na ajjhāharitabbena 『『itthiyā』』ti padena samānādhikaraṇo. Yadi samānādhikaraṇo siyā, 『『mātugāmenā』』ti na vattabbaṃ siyā visesābhāvato dviruttabhāvāpajjanato ca. Kiñca bhiyyo 『『mātugāmenā』』ti vuttattā 『『ekenā』』ti vattabbaṃ siyā, ekantato pana 『『ekoekāyā』』ti idaṃ padaṃ pumitthisaṅkhātaṃ atthaṃ apekkhati, na samānādhikaraṇapadaṃ, tasmā 『『dve jānipatayo aññamaññaṃ sallapentī』』tiādīsu 『『aññamañña』』nti padassa viya ca 『『ekoekāyā』』ti imassa ekapadattañca nisajjaṃ kappentassa bhikkhuno visesanattañca veditabbaṃ. Atha vā yassaṃ nisajjakriyāyaṃ bhikkhupi ekova hoti, itthīpi ekāva. Sā kriyā rūḷhīvasena 『『ekoekāyā』』ti vuccati, tādisāya ekoekāya nisajjakriyāya bhikkhu mātugāmena saddhintipi attho gahetabbo. Iminā nayena aññesampi rūḷhīsaddānaṃ nāmikapadamālā yathāpayogaṃ ekavacanabahuvacanavasena yojetabbā. Iccevaṃ vāccābhidheyyaliṅgādīnaṃ nāmikapadamālā nānappakārato pakāsitā.

我來為您完整翻譯這段巴利文: 具神通的比丘能一變為多,多變為一。具神通的比丘們能一變為多,多變為一。關於這個意思,應當確立這個帶動詞的詞形變化: 一變為多時又多變為一時的比丘站立著,一變為多時又多變為一時的比丘們站立著。看見一變為多時又多變為一時的比丘,看見一變為多時又多變為一時的比丘們。由一變為多時又多變為一時的比丘說法,由一變為多時又多變為一時的比丘們說法。給予一變為多時又多變為一時的比丘。其餘類推。尊敬的一變為多時又多變為一時的比丘你請說法,尊敬的一變為多時又多變為一時的比丘們請你們說法。在這裡可以引用給喇吒經作為例證:"在這裡,給喇吒,比丘證得各種神通。能一變為多,多變為一,顯現...某個具信心的信徒看見那位比丘證得各種神通,一變為多,多變為一",這就是給喇吒經。 一個比丘與一個女人單獨坐著時這樣說,多個比丘與一個女人單獨坐著時這樣說。看見一個比丘與一個女人單獨坐著,看見多個比丘與一個女人單獨坐著。應當全部詳述。這裡以"決不要一對一地與女人談話"等經文為例證。這裡應當理解"一對一"是類似不變詞的慣用語,應當知道它如"互相"這個詞一樣成為一個詞。"比丘獨自一人沒有第二個人與一個女人一起"這個意思中的"一對一"這個詞不應視為慣用語。即使如此,"一個"這個詞也不與"比丘們"這個詞同格。如果是同格,就不應該說"坐著"等。"一個"這個詞也不與省略的"女人"這個詞同格。如果是同格,就不應該說"女人",因為沒有區別且會導致重複。更進一步說,因為說了"與女人",就應該說"與一個",但"一對一"這個詞一定是指男女之義,不是同格詞,因此應當理解它如"兩個夫妻互相交談"等句中的"互相"一樣,"一對一"是一個詞,是修飾正在坐著的比丘的。或者,在那個坐的動作中,比丘是一個,女人也是一個。那個動作按慣用法稱為"一對一",也可以理解為比丘與女人一起做這樣的一對一的坐的動作。按照這個方法,其他慣用語的名詞變化形式也應根據用法按單數和複數來組合。如此,從語詞、所詮、性別等各方面詳細說明了各種名詞變化形式。

Sumadhuratarasaddanitiṃ imaṃ,

Paṭutaramatitaṃ susikhe varaṃ;

Viduvimatitamopahariṃ raviṃ,

Matikumudapabodhinisāpatiṃ.

Kataviññūjanassāsa-sāsanassābhivuddhiyā;

Dhiyā nītimimaṃ sādhu, sādhukaññeva lakkhaye.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Vāccābhidheyyaliṅgādiparidīpano nāmikapadamālāvibhāgo

Ekādasamo paricchedo.

Ettāvatā bhūdhātumayānaṃ pulliṅgānaṃ itthiliṅgānaṃ napuṃsakaliṅgānañca nāmikapadamālā yathārahaṃ liṅgantarehi saddantarehi atthantarehi ca saddhiṃ nānappakārato dassitā. Sabbanāmāni hi ṭhapetvā nayato aññāni kānici nāmāni aggahitāni nāma natthi.

我來為您完整翻譯這段巴利文: 這最甜美的語言法則, 為利智者所選擇的殊勝; 如太陽驅散智者心中的黑暗, 如月亮使智慧蓮花綻放。 爲了使明智之人, 教法得以興盛增長; 以智慧善巧觀察, 這美好的語法規則。 為使智者善巧理解九分教法、三藏及其註釋書中的語言運用方式, 而造此語法論書中, 闡明語詞、所詮、性別等的名詞變化分別, 此為第十一章。 至此已從各個方面展示了由"有"詞根構成的陽性詞、陰性詞和中性詞的名詞變化形式,與其他性別、其他詞形和其他意義相應。除了代詞外,沒有任何名詞未被說明。 provided by EasyChat

  1. Sabbanāmataṃsadisanāmanāmikapadamālā

Ito paraṃ pavakkhāmi, sabbanāmañca tassamaṃ;

Nāmañca yojitaṃ nānā-nāmeheva visesato.

Yāni honti tiliṅgāni, anukūlāni yāni ca;

Tiliṅgānaṃ visesena, padānetāni nāmato.

『『Sabbasādhāraṇakāni, nāmāni』』cceva atthato;

Sabbanāmāni vuccanti, sattavīsati saṅkhato.

Tesu kānici rūpehi, sesāññehi ca yujjare;

Kānici pana saheva, etesaṃ lakkhaṇaṃ idaṃ.

Etasmā lakkhaṇā muttaṃ, na padaṃ sabbanāmikaṃ;

Tasmātītādayo saddā, guṇanāmāni vuccare.

Sabbanāmāni nāma – sabba katara katama ubhaya itaraañña aññatara aññatama pubba para apara dakkhiṇa uttara adharayata eta ima amukiṃ eka ubha dviti catu tumha amha iccetāni sattavīsa.

Etesu sabbasaddo sakalattho, so ca sabbasabbādivasena ñeyyo. Katara katamasaddā pucchanatthā. Ubhayasaddo dviavayavasamudāyavacano. Itarasaddo vuttapaṭiyogīvacano. Aññasaddo adhigatāparavacano. Aññatara aññatamasaddā aniyamatthā. Pubbādayo uttarapariyantā disākālādivavatthāvacanā. Tathā hi pubbaparā para dakkhiṇuttarasaddā pulliṅgatte yathārahaṃ kāladesādivacanā, itthiliṅgatte disādivacanā, napuṃsakaliṅgatte ṭhānādivacanā. Adharasaddopi heṭṭhimatthavācako vavatthāvacanoyeva, so ca tiliṅgo 『『adharo patto. Adharā araṇī, adharaṃ bhājana』』miti, yaṃsaddo aniyamattho. Taṃsaddo parammukhāvacano. Etasaddo samīpavacano. Imasaddo accantasamīpavacano. Amusaddo dūravacano. Kiṃsaddo pucchanattho. Ekasaddo saṅkhādivacano. Vuttañhi –

Ekasaddo aññatthaseṭṭhaasahāyasaṅkhādīsu dissati. Tathā hesa 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti, ittheke abhivadantī』』tiādīsu aññatthe dissati. 『『Cetaso ekodibhāva』』ntiādīsu seṭṭhe. 『『Eko vūpakaṭṭho』』tiādīsu asahāye. 『『Ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu saṅkhāyanti.

Yatthesa saṅkhāvacano, tatthekavacanantova. Ubhasaddo dvisaddapariyāyo. Dviticatusaddā saṅkhāvacanā, sabbakālaṃ bahuvacanantāva. Tumhasaddo yena katheti, tasmiṃ vattabbavacanaṃ. Amhasaddo attani vattabbavacanaṃ.

Idāni tesaṃ nāmikapadamālaṃ kathayāma –

Sabbo, sabbe. Sabbaṃ, sabbe. Sabbena, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmā, sabbamhā, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmiṃ, sabbamhi, sabbesu. Bho sabba, bhavanto sabbe.

Tatra 『『sabbo bhūto, sabbe bhūtā』』tiādinā, 『『sabbo puriso, sabbe purisā』』tiādinā ca nayena sabbāni pulliṅganāmehi saddhiṃ yojetabbāni. Yāni pana yamakamahātherena punnapuṃsakavisaye sabba katara katamādīnaṃ aññānipi rūpāni vuttāni. Taṃ yathā?

『『Sabbā』』 iccādikaṃ rūpaṃ, nissakke bhummake pana;

『『Sabbe』』 iccādikaṃ rūpaṃ, yamakena pakāsitaṃ.

Tañce upaparikkhitvā, yuttaṃ gaṇhantu yogino;

Sabbanāmikarūpañhi, vividhaṃ dubbudhaṃ yato.

Sabbā, sabbā, sabbāyo. Sabbaṃ, sabbā, sabbāyo. Sabbāya, sabbassā, sabbāhi, sabbābhi. Sabbāya, sabbassā, sabbāsaṃ. Sabbāya, sabbassā, sabbāhi, sabbābhi. Sabbāya, sabbassā, sabbāsaṃ. Sabbāyaṃ, sabbassā, sabbassaṃ, sabbāsu. Bhoti sabbe, bhotiyo sabbā, sabbāyo. Itthiliṅgatte nāmikapadamālā.

  1. Sabbanāmataṃsadisanāmanāmikapadamālā

Ito paraṃ pavakkhāmi, sabbanāmañca tassamaṃ;

Nāmañca yojitaṃ nānā-nāmeheva visesato.

Yāni honti tiliṅgāni, anukūlāni yāni ca;

Tiliṅgānaṃ visesena, padānetāni nāmato.

『『Sabbasādhāraṇakāni, nāmāni』』cceva atthato;

Sabbanāmāni vuccanti, sattavīsati saṅkhato.

Tesu kānici rūpehi, sesāññehi ca yujjare;

Kānici pana saheva, etesaṃ lakkhaṇaṃ idaṃ.

Etasmā lakkhaṇā muttaṃ, na padaṃ sabbanāmikaṃ;

Tasmātītādayo saddā, guṇanāmāni vuccare.

Sabbanāmāni nāma – sabba katara katama ubhaya itaraañña aññatara aññatama pubba para apara dakkhiṇa uttara adharayata eta ima amukiṃ eka ubha dviti catu tumha amha iccetāni sattavīsa.

Etesu sabbasaddo sakalattho, so ca sabbasabbādivasena ñeyyo. Katara katamasaddā pucchanatthā. Ubhayasaddo dviavayavasamudāyavacano. Itarasaddo vuttapaṭiyogīvacano. Aññasaddo adhigatāparavacano. Aññatara aññatamasaddā aniyamatthā. Pubbādayo uttarapariyantā disākālādivavatthāvacanā. Tathā hi pubbaparā para dakkhiṇuttarasaddā pulliṅgatte yathārahaṃ kāladesādivacanā, itthiliṅgatte disādivacanā, napuṃsakaliṅgatte ṭhānādivacanā. Adharasaddopi heṭṭhimatthavācako vavatthāvacanoyeva, so ca tiliṅgo 『『adharo patto. Adharā araṇī, adharaṃ bhājana』』miti, yaṃsaddo aniyamattho. Taṃsaddo parammukhāvacano. Etasaddo samīpavacano. Imasaddo accantasamīpavacano. Amusaddo dūravacano. Kiṃsaddo pucchanattho. Ekasaddo saṅkhādivacano. Vuttañhi –

Ekasaddo aññatthaseṭṭhaasahāyasaṅkhādīsu dissati. Tathā hesa 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti, ittheke abhivadantī』』tiādīsu aññatthe dissati. 『『Cetaso ekodibhāva』』ntiādīsu seṭṭhe. 『『Eko vūpakaṭṭho』』tiādīsu asahāye. 『『Ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu saṅkhāyanti.

Yatthesa saṅkhāvacano, tatthekavacanantova. Ubhasaddo dvisaddapariyāyo. Dviticatusaddā saṅkhāvacanā, sabbakālaṃ bahuvacanantāva. Tumhasaddo yena katheti, tasmiṃ vattabbavacanaṃ. Amhasaddo attani vattabbavacanaṃ.

Idāni tesaṃ nāmikapadamālaṃ kathayāma –

Sabbo, sabbe. Sabbaṃ, sabbe. Sabbena, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmā, sabbamhā, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmiṃ, sabbamhi, sabbesu. Bho sabba, bhavanto sabbe.

Tatra 『『sabbo bhūto, sabbe bhūtā』』tiādinā, 『『sabbo puriso, sabbe purisā』』tiādinā ca nayena sabbāni pulliṅganāmehi saddhiṃ yojetabbāni. Yāni pana yamakamahātherena punnapuṃsakavisaye sabba katara katamādīnaṃ aññānipi rūpāni vuttāni. Taṃ yathā?

『『Sabbā』』 iccādikaṃ rūpaṃ, nissakke bhummake pana;

『『Sabbe』』 iccādikaṃ rūpaṃ, yamakena pakāsitaṃ.

Tañce upaparikkhitvā, yuttaṃ gaṇhantu yogino;

Sabbanāmikarūpañhi, vividhaṃ dubbudhaṃ yato.

Sabbā, sabbā, sabbāyo. Sabbaṃ, sabbā, sabbāyo. Sabbāya, sabbassā, sabbāhi, sabbābhi. Sabbāya, sabbassā, sabbāsaṃ. Sabbāya, sabbassā, sabbāhi, sabbābhi. Sabbāya, sabbassā, sabbāsaṃ. Sabbāyaṃ, sabbassā, sabbassaṃ, sabbāsu. Bhoti sabbe, bhotiyo sabbā, sabbāyo. Itthiliṅgatte nāmikapadamālā.

我來將這段巴利文完整翻譯成簡體中文: 12. 一切代詞變化表 從這裡開始,我要講述代詞及其相關內容; 特別是與各種名詞結合的名詞。 凡是有三性的,以及適合三性的; 這些詞按名詞的特點,特別是按三性來分。 從意義上說,"是普遍通用的名詞"; 代詞按數目來說,共有二十七個。 其中有些以某些詞形,與其他詞形結合; 有些則單獨使用,這就是它們的特徵。 除此特徵之外,就不是代詞了; 因此,"那個"等詞,被稱為性質名詞。 所謂代詞是:一切、哪一個、哪一個、兩者、其他、另外、另一個、某一個、前面、後面、更后、右邊、北方、下面、那個、這個、某個、一個、兩個、二三、四個、你、我,這些共二十七個。 在這些詞中,"一切"表示整體的意思,應當理解為完全的一切等意思。"哪一個""哪一個"表示詢問的意思。"兩者"表示兩個部分的總和。"其他"表示與所說相對的意思。"另外"表示已知以外的意思。"另一個""某一個"表示不確定的意思。從"前面"到"北方"表示方位時間等確定的意思。同樣,"前後""后""右北"等詞,在陽性時適當表示時間場所等,在陰性時表示方位等,在中性時表示處所等。"下面"也是表示下方意思的確定詞,它有三性,如"下面的缽""下面的鉆木""下面的器皿"。"那個"表示不確定。"這個"表示遠指。"這個"表示近指。"這個"表示極近指。"某個"表示遠指。"什麼"表示詢問。"一"表示數量等。如說: "一"字可見於"其他、最勝、獨自、數量"等意義中。如在"有些人主張:我與世界是常恒的,唯此為真實,其他都是虛妄"等句中,表示"其他"的意思。在"心一境性"等句中表示"最勝"。在"獨自離群"等句中表示"獨自"。在"諸比丘,修習梵行只有這一時機"等句中表示"數量"。 當它表示數量時,只用單數語尾。"兩個"是"二"的同義詞。"二、三、四"表示數量,總是用複數語尾。"你"字用於說話對象。"我"字用於說自己。 現在我們講述它們的名詞變化表: (以下是"一切"的變化表,陽性) 主格:一切,諸一切 賓格:一切,諸一切 工具格:以一切,以諸一切,以諸一切 與格:為一切,為諸一切,為諸一切 從格:從一切,從一切,從諸一切,從諸一切 屬格:屬一切,屬諸一切,屬諸一切 處格:於一切,於一切,于諸一切 呼格:噢一切,諸位一切 其中應當如"一切眾生,諸一切眾生"等,"一切人,諸一切人"等方式,與所有陽性名詞結合。至於閻摩迦大長老在陰性中性範圍所說的"一切、哪一個、哪一個"等其他詞形,如下: "一切"等詞形, 在從格和處格中, "諸一切"等詞形, 是閻摩迦所說明。 瑜伽者們應當, 詳細審察后採用; 因為代詞詞形, 確實複雜難懂。 (以下是陰性變化表) 主格:一切,諸一切,諸一切 賓格:一切,諸一切,諸一切 工具格:以一切,以一切,以諸一切,以諸一切 與格:為一切,為一切,為諸一切 從格:從一切,從一切,從諸一切,從諸一切 屬格:屬一切,屬一切,屬諸一切 處格:於一切,於一切,於一切,于諸一切 呼格:噢一切,諸位一切,諸一切 這是陰性的名詞變化表。

Ettha 『『sabbā bhāvikā, sabbā bhāvikāyo』』ti, 『『sabbā kaññā, sabbā kaññāyo』』ti ca ādinā itthiliṅgasabbanāmāni sabbehi itthiliṅgehi saddhiṃ yojetabbāni. Ettha ca 『『sabbassā』』ti padaṃ tatiyācatutthīpañcamīchaṭṭhīsattamīvasena pañcadhā vibhattaṃ 『『tassā kumārikāya saddhi』』nti karaṇappayogādidassanato. Sabbassā kaññāya kataṃ. Sabbassā kaññāya deti. Ayaṃ kaññā sabbassā kaññāya hīnā virūpā. Ayaṃ kaññā sabbassā kaññāya uttamā abhirūpā. Sabbassā kaññāya apeti, sabbassā kaññāya dhanaṃ. Sabbassā kaññāya patiṭṭhitaṃ.

Sabbaṃ, sabbāni. Sabbaṃ, sabbāni. Sabbena, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmā, sabbamhā, sabbehi, sabbebhi . Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmiṃ, sabbamhi, sabbesu. Bho sabba, bhavanto sabbāni. Napuṃsakaliṅgatte nāmikapadamālā.

Ettha 『『sabbaṃ bhūtaṃ, sabbāni bhūtāni. Sabbaṃ cittaṃ, sabbāni cittānī』』ti ca ādinā napuṃsakaliṅgasabbanāmāni sabbehi napuṃsakaliṅgehi saddhiṃ yojetabbāni. Evaṃ sabbasaddassa liṅgattayavasena padamālā bhavati.

Idānissa parapadena saddhiṃ samāso veditabbo 『『sabbasādhāraṇo sabbaverī』』iti. Tattha sabbesaṃ sādhāraṇo sabbasādhāraṇo. Sabbesaṃ verī, sabbe vā verino yassa soyaṃ sabbaverīti samāsaviggaho. Yathā pana sabbasaddassa padamālā liṅgattayavasena yojitā, evaṃ katarasaddādīnampi adharasaddapariyantānaṃ yojetabbā.

Tatrāyaṃ ubhayasaddavajjito pulliṅgapeyyālo –

Kataro, katare. Kataraṃ…pe… bho katara, bhavanto katare. Katamo, katame. Itaro, itare. Añño, aññe. Aññataro, aññatare. Aññatamo, aññatame. Pubbo, pubbe. Paro, pare. Aparo, apare. Dakkhiṇo, dakkhiṇe. Uttaro, uttare. Adharo, adhare…pe… bho adhara, bhavanto adhareti.

Ayaṃ pana ubhayasaddasahito napuṃsakaliṅgapeyyālo –

Kataraṃ, katarāni. Kataraṃ…pe… bho katara, bhavanto katarāni. Katamaṃ. Ubhayaṃ. Itaraṃ. Aññaṃ. Aññataraṃ. Aññatamaṃ. Pubbaṃ. Paraṃ. Aparaṃ. Dakkhiṇaṃ. Uttaraṃ. Adharaṃ, adharāni. Adharaṃ…pe… bho adhara, bhavanto adharānīti.

Idāni punnapuṃsakaliṅgānaṃ parasaddādīnaṃ rūpantaraniddeso vuccati. Kaccāyanasmiñhi 『『purisā』』ti viya 『『parā』』ti paṭhamābahuvacanaṃ dissati. Evarūpo nayo aparasabbakatarādīsu aññatamapariyosānesu navasu appasiddho, labbhamāno pubbadakkhiṇuttarādharesu catūsu labbheyya. Tathā 『『purise』』ti viya pāḷiādīsu 『『pubbe』』ti saccasaṅkhepe 『『itare』』ti, kaccāyane ca 『『pare』』ti sattamīekavacanaṃ dissati. Evarūpo nayo sabba aññasaddesu appasiddho, labbhamāno katarakatamādīsu sesesu adharapariyosānesu dvādasasu labbheyya. Tathā 『『purisā』』ti viya sabbā katarā iccādi pañcamīekavacananayo pāḷiādīsu appasiddho. Evaṃ santepi ayaṃ nayo punappunaṃ upaparikkhitvā yutto ce, gahetabbo.

Ayaṃ pana ubhayasaddasahito itthiliṅgapeyyālo –

Katarā, katarā, katarāyo. Kataraṃ…pe… bhoti katare, bhotiyo katarā, katarāyo. Katamā. Ubhayā. Itarā. Aññatarā. Aññatamā. Pubbā. Parā. Aparā. Dakkhiṇā. Uttarā. Adharā, adharā, adharāyo. Adharaṃ…pe… bhoti adhare, bhotiyo adharā, adharāyoti.

我來將這段巴利文完整翻譯成簡體中文: 這裡,"一切的女性,諸一切的女性","一切的少女,諸一切的少女"等,這樣陰性代詞應當與所有陰性詞結合。這裡"屬一切"這個詞,根據工具格、與格、從格、屬格、處格分為五種,如"與那少女一起"等用法所示。一切少女所作。給予一切少女。這少女比一切少女低劣醜陋。這少女比一切少女最高美麗。從一切少女離開,一切少女的財物。安住於一切少女。 (以下是中性變化表) 主格:一切,諸一切 賓格:一切,諸一切 工具格:以一切,以諸一切,以諸一切 與格:為一切,為諸一切,為諸一切 從格:從一切,從一切,以諸一切,以諸一切 屬格:屬一切,屬諸一切,屬諸一切 處格:於一切,於一切,于諸一切 呼格:噢一切,諸位一切 這是中性的名詞變化表。 這裡,"一切生物,諸一切生物""一切心,諸一切心"等,這樣中性代詞應當與所有中性詞結合。這樣就是"一切"這個詞按三性的變化表。 現在應當瞭解它與其他詞的複合詞,如"一切共有""一切仇敵"。其中"一切共有"是"對一切共有"的意思。"一切仇敵"是"對一切為仇敵"或"凡是對他人有敵意者"的複合詞解釋。正如"一切"這個詞按三性變化那樣,"哪一個"等直到"下面"的詞也應當如此變化。 這裡是除去"兩者"的陽性略表: 哪一個,諸哪一個。哪一個(中略)噢哪一個,諸位哪一個。哪一個,諸哪一個。其他,諸其他。另外,諸另外。另一個,諸另一個。某一個,諸某一個。前面,諸前面。後面,諸後面。更后,諸更后。右邊,諸右邊。北方,諸北方。下面,諸下面(中略)噢下面,諸位下面。 這是包含"兩者"的中性略表: 哪一個,諸哪一個。哪一個(中略)噢哪一個,諸位哪一個。哪一個。兩者。其他。另外。另一個。某一個。前面。後面。更后。右邊。北方。下面,諸下面。下面(中略)噢下面,諸位下面。 現在要說明陽性和中性的"後面"等詞的其他詞形。在迦旃延文法中,如"諸人"那樣可見"諸后"這樣的主格複數形式。這種形式在"后、一切、哪一個"等直到"某一個"的九個詞中不常見,在"前、右、北、下"四個詞中才可見。同樣,如"於人"那樣,在聖典等處可見"於前",在真實綱要中可見"于其他",在迦旃延文法中可見"於後"這樣的處格單數形式。這種形式在"一切、另外"兩個詞中不常見,在"哪一個、哪一個"等其餘直到"下面"的十二個詞中才可見。同樣,如"諸人"那樣的"諸一切、諸哪一個"等從格單數形式在聖典等處不常見。即使如此,這種用法經過反覆考察如果合適的話,也可以採用。 這是包含"兩者"的陰性略表: 哪一個,諸哪一個,諸哪一個。哪一個(中略)噢哪一個,諸位哪一個,諸哪一個。哪一個。兩者。其他。另一個。某一個。前面。後面。更后。右邊。北方。下面,諸下面,諸下面。下面(中略)噢下面,諸位下面,諸下面。

Yasmā panetesu itara añña aññatara aññatamānaṃ pāḷiyādīsu 『『itarissā』』tiādidassanato koci bhedo vattabbo , tasmā catutthīchaṭṭhīnaṃ ekavacanaṭṭhāne 『『itarissā, itarāya, aññissā, aññāya. Aññatarissā, aññatarāya, aññatamissā, aññatamāyā』』ti yojetabbaṃ. Tathā tatiyāpañcamīnamekavacanaṭṭhāne 『『tassā kumārikāya saddhiṃ. Kassāhaṃ kena hāyāmī』』ti karaṇanissakkappayogadassanato sattamiyā panekavacanaṭṭhāne 『『itarissā, itarissaṃ, itarāya, itarāyaṃ, aññissā, aññissaṃ, aññāya, aññāyaṃ, aññatarissā, aññatarissaṃ, aññatarāya, aññatarāyaṃ, aññatamissā, aññatamissaṃ, aññatamāya, aññatamāya』』nti yojetabbaṃ 『『aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hotī』』ti pāḷidassanato.

Tatra sabbasaddo sabbasabbaṃ, padesasabbaṃ, āyatanasabbaṃ, sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tathā hesa 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī』』tiādīsu sabbasabbasmiṃ āgato. 『『Sabbesaṃ vo sāriputtā subhāsitaṃ pariyāyenā』』tiādīsu padesasabbasmiṃ. 『『Sabbaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmi…pe… katamañca bhikkhave sabbaṃ cakkhuñceva rūpā ca…pe… mano ceva dhammā cā』』ti ettha āyatanasabbasmiṃ. 『『Sabbaṃ sabbato sañjānātī』』tiādīsu sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadeso, itaresu tīsu sappadesoti veditabbo. Iccevaṃ –

Sabbasabbapadesesu , atho āyatanepi ca;

Sakkāye cāti catūsu, sabbasaddo pavattati.

Katara katamasaddesu katarasaddo appesu ekaṃ vā dve vā tīṇi vā bhiyyo vā appamupādāya vattati. Katamasaddo bahūsu ekaṃ vā dve vā tīṇi vā bahuṃ vā upādāya vattati. Katarasaddo hi appavisayo, katamasaddo bahuvisayo. Tatrime payogā 『『katarena maggena gantabbaṃ. Samuddo kataro ayaṃ. Katamo tasmiṃ samaye phasso hoti. Katame dhammā kusalā. Disā catasso vidisā catasso, uddhaṃ adho dasa disatā, imāyo, katamaṃ disaṃ tiṭṭhati nāgarājā』』. Iccevamādayo bhavanti. Ubhayo. Ubhayaṃ. Ubhayo. Ubhayena. Sesaṃ pulliṅge sabbasaddasamaṃ. Ubhayo janā tiṭṭhanti. Ubhayo jane passati. Yathā ubho puttā. Ubho putteti. 『『Ubhayo』』ti hi padaṃ 『『ubho』』ti padamiva bahuvacanantabhāvena pasiddhaṃ, na tvekavacanantabhāvena. Ettha hi –

『『Ekarattena ubhayo, tuvañca dhanusekha ca;

Annamevābhinandanti, ubhayo devamānusā』』

『『Ubhayo te pitābhātaro』』ti tadatthasādhakāni nidassanapadāni veditabbāni. Yadā panāyasmanto 『『ubhayo』』ti ekavacanantaṃ passeyyātha, tadā sādhukaṃ manasi karotha. Ko hi samattho anantanayapaṭimaṇḍite sāṭṭhakathe tepiṭake jinasāsane niravasesato nayaṃ daṭṭhuṃ dassetuñca aññatra āgamādhigamasampannena pabhinnapaṭisambhidena. Idañcetthupalakkhitabbaṃ –

Aññasaddo pubbasaddo, dakkhiṇo cuttaro paro;

Sabbanāmesu gayhanti, asabbanāmikesupi.

Etesañhi sabbanāmesu saṅgaho vibhāvitova.

我來將這段巴利文完整翻譯成簡體中文: 因為在這些詞中,"其他、另外、另一個、某一個"在聖典等處可見"屬其他"等用法,所以有一些變化需要說明,因此在與格和屬格單數處應當用"屬其他,為其他,屬另外,為另外。屬另一個,為另一個,屬某一個,為某一個"。同樣,在工具格和從格單數處,因為有"與那少女一起。我以什麼低於誰"等工具格和從格的用法,而在處格單數處,應當用"于其他,于其他,于其他,于其他,于另外,于另外,于另外,于另外,于另一個,于另一個,于另一個,于另一個,于某一個,于某一個,于某一個,于某一個",這是根據"某一比丘對某一女人生起愛戀心"等聖典用例。 其中"一切"這個詞在完全一切、部分一切、處一切、有身一切這四個範圍中可見用例。如此,它在"一切法以一切方式現前于佛世尊的智門中"等句中用於完全一切。在"舍利弗,你們所有人說得都好,依道理"等句中用於部分一切。在"諸比丘,我要為你們說一切,請諦聽,當善思維,我要說......什麼是一切?眼與色......意與法"這裡用於處一切。在"從一切角度了知一切"等句中用於有身一切。其中用於完全一切時是無分別的,用於其他三處時是有分別的,應當如此瞭解。如此: 完全一切與部分中,以及在諸處所中, 又于有身等四處,一切之詞得運用。 在"哪一個""哪一個"這兩個詞中,"哪一個"用於少數事物,指一個或二個或三個或更多但數量較少的情況。"哪一個"用於眾多事物,指一個或二個或三個或眾多的情況。"哪一個"是少數範圍,"哪一個"是眾多範圍。這裡有這些用例:"應當走哪一條路。這是哪一個海。那時是哪一個觸。哪些法是善的。四方四隅,上下十方,龍王住在哪一方"等等。 兩者。兩者。兩者。以兩者。其餘變化與陽性的"一切"詞相同。兩個人站立。看見兩個人。如同"兩個兒子。兩個兒子"那樣。"兩者"這個詞像"兩"這個詞一樣是以複數語尾而成立的,不是以單數語尾。這裡: "一夜之間兩者,你和箭術師, 都只喜歡食物,兩者天與人" "兩者你的父親和兄弟" 這些例句應當被理解為證明這個意思。但是當諸位看到"兩者"是單數語尾時,請仔細思考。因為除了具足傳承和證悟、已得無礙解的人外,誰能完全看到和說明在有義疏的三藏佛教中無量方法所莊嚴的一切方法呢?這裡還應當注意: 另外詞與前面詞,右邊與北方後面, 既可用作代詞中,也可用於非代詞。 因為這些詞在代詞中的歸類已經說明了。

Idāni asabbanāmesu saṅgaho vuccate – tattha aññasaddo tāva yadā bālavācako, tadā sabbanāmaṃ nāma na hoti. Asabbanāmattā ca sabbathāpi purisa kaññā cittanayeneva yojetabbo. Tathā hi na jānātīti añño, bālo puriso. Na jānātīti aññā, bālā itthī. Na jānātīti aññaṃ, bālaṃ kulanti vacanattho. Evaṃ viditvā pulliṅgaṭṭhāne 『『añño, aññā. Aññaṃ, aññe』』tiādinā purisanayeneva nāmikapadamālā yojetabbā. Itthiliṅgaṭṭhāne 『『aññā, aññā, aññāyo』』tiādinā kaññānayeneva, napuṃsakaliṅgaṭṭhāne 『『aññaṃ, aññānī』』tiādinā cittanayeneva yojetabbā.

Imasmiñhi atthavisese bālajane vattukāmena 『『aññā janā』』ti avatvā 『『aññe janā』』ti vutte tassa taṃ vacanaṃ adhippetatthaṃ na sādheti aññathā atthassa gahetabbattā. Tathā 『『aññānaṃ janāna』』nti avatvā 『『aññesaṃ janānaṃ, aññesānaṃ janāna』』nti vā vutte tassa taṃ vacanaṃ adhippetatthaṃ na sādheti. Tathā 『『aññānaṃ itthīna』』nti avatvā 『『aññāsaṃ itthīna』』nti vuttepi, 『『aññānaṃ kulāna』』nti avatvā 『『aññesaṃ kulānaṃ, aññesānaṃ kulāna』』nti vā vuttepi. Sabbanāmikavasena pana adhigatāparavacanicchāyaṃ 『『aññe janā』』tiādinā vattabbaṃ, na 『『aññā janā』』tiādinā. Tathā hi 『『aññā janā』』tiādinā vuttavacanaṃ adhippetatthaṃ na sādheti aññathā atthassa gahetabbattā. Iti yattha 『『aññā janā』』tiādivacanaṃ upapajjati, 『『aññe janā』』tiādivacanaṃ nupapajjati, yattha pana 『『aññe janā』』tiādivacanaṃ upapajjati, 『『aññā janā』』tiādivacanaṃ nupapajjati. Yā etasmiṃ atthavisese sallakkhaṇā paññā, ayaṃ nītiyā maggo yuttāyuttivicāraṇe hetuttā, lokasmiñhi yuttāyuttivicāraṇā nītīti vuttā. Sā ca vinā paññāya na sijjhati. Evaṃ aññasaddo asabbanāmikopi bhavati.

Pubba dakkhiṇuttara parasaddesu pubbasaddo yattha padhānavācako, yattha ca 『『semhaṃ pubbo』』tiādīsu lohitakopajavācako, tattha asabbanāmiko. Paṭhamatthe tiliṅgo, dutiyatthe ekaliṅgo. Uttamatthavācako pana uttarasaddo ca parasaddo ca asabbanāmiko tiliṅgoyeva. Tathā 『『dakkhiṇassā vahantima』』nti ettha viya susikkhitatthacaturatthavācako dakkhiṇasaddo. 『『Petānaṃ dakkhiṇaṃ dajjā』』tiādīsu pana deyyadhammavācako dakkhiṇāsaddo niyogā itthiliṅgo asabbanāmikoyeva. Evaṃ añña pubba dakkhiṇuttara parasaddā asabbanāmikāpi santīti tesaṃ sabbanāmesupi asabbanāmesupi saṅgaho veditabbo.

我來將這段巴利文完整翻譯成簡體中文: 現在說明在非代詞中的歸類 - 其中首先"另外"這個詞,當它表示愚人時,就不是代詞。因為不是代詞,所以在一切情況下都應當按照"人、少女、心"的方式變化。如此,"不知"故為另外,即愚人。"不知"故為另外,即愚女。"不知"故為另外,即愚家,這是詞義解釋。如此瞭解后,在陽性處應當按照"人"的方式變化名詞:"另外,諸另外。另外,諸另外"等。在陰性處應當按照"少女"的方式:"另外,諸另外,諸另外"等,在中性處應當按照"心"的方式:"另外,諸另外"等。 因為在這個特殊意義中,當想說愚人時,如果不說"諸另外人"而說"諸另外人",他的話就不能達到所要表達的意思,因為意思會被另外理解。同樣,如果不說"屬諸另外人"而說"屬諸另外人,屬諸另外人",他的話就不能達到所要表達的意思。同樣,如果不說"屬諸另外女"而說"屬諸另外女",或者不說"屬諸另外家"而說"屬諸另外家,屬諸另外家"。但是在代詞用法中,當想表達"已知以外"的意思時,應當說"諸另外人"等,而不應說"諸另外人"等。因為如此,說"諸另外人"等的話不能達到所要表達的意思,因為意思會被另外理解。因此,在某處"諸另外人"等說法適合,"諸另外人"等說法就不適合,而在某處"諸另外人"等說法適合,"諸另外人"等說法就不適合。在這個特殊意義中的理解智慧,這就是判斷方法之道,因為它是考察適當不適當的原因,因為在世間,考察適當不適當被稱為判斷方法。而這沒有智慧是不能成就的。如此,"另外"這個詞也可以是非代詞。 在"前面、右邊、北方、後面"這些詞中,"前面"這個詞在表示主要意思時,以及在"痰是前面"等句中表示血液病時,是非代詞。在第一個意思時有三性,在第二個意思時只有一個性。而表示最上義的"北方"詞和"後面"詞是非代詞也是三性的。同樣,如在"我們從右邊運送"這句中那樣,"右邊"詞表示善巧聰明。但在"應施捨供養給諸鬼"等句中,表示應施之物的"供養"詞必定是陰性非代詞。如此,"另外、前面、右邊、北方、後面"這些詞也有非代詞的用法,所以應當瞭解它們既歸入代詞也歸入非代詞。

Idāni katarasaddādīnaṃ parapadena saddhiṃ samāso nīyate 『『kataragāmavāsī katamagāmavāsī. Ubhayagāmavāsino, itaragāmavāsī aññataragāmavāsī, pubbadisā, parajano, dakkhiṇadisā, uttaradisā, adharapatto』』ti. Tatra 『『kataro gāmo kataragāmo, katamo gāmo katamagāmo, ubhayo gāmā ubhayagāmā』』tiādinā yathārahaṃ samāsaviggaho, katarasaddassa pana katamasaddena saddhiṃ samāsaṃ icchanti dvidhā ca rūpāni garū 『『kataro ca katamo ca katarakatame katarakatamā vā』』ti . Tasmā sabbanāmikanayena suddhanāmikesu purisanayena ca katara katamasaddassa nāmikapadamālā yojetabbā, tenassa sampadānasāmivacanaṭṭhānesu 『『katarakatamesaṃ, katarakatamesānaṃ, katarakatamāna』』nti tīṇi rūpāni siyuṃ 『『katarā ca katamā ca katarakatamā』』ti evaṃ itthiliṅgavasena katasamāse pana sabbanāmikanayena, suddhanāmikesu kaññānayena ca yojetabbā. 『『Katarañca katamañca katarakatamānī』』ti evaṃ napuṃsakaliṅgavasena katasamāse sabbanāmikanayena, suddhanāmikesu cittanayena ca yojetabbā.

Ayaṃ panettha visesopi veditabbo – pubbāparādisaddā dvandasamāsādividhiṃ patvā sehi rūpehi rūpavanto na honti, taṃ yathā? Pubbāparā, adharuttarā, māsapubbā purisā, diṭṭhapubbā purisā, tathāgataṃ diṭṭhapubbā sāvakā, idaṃ pulliṅgatte paṭhamābahuvacanarūpaṃ. Etthekāro ādesabhūto na dissati. Pubbāparānaṃ adharuttarānaṃ, māsapubbānaṃ purisānaṃ, idaṃ pulliṅgatte catutthīchaṭṭhīnaṃ bahuvacanarūpaṃ. Ettha saṃ sānamiccete ādesabhūtā na dissanti. Tathāgataṃ diṭṭhapubbānaṃ sāvakānaṃ, tathāgataṃ diṭṭhapubbānaṃ sāvikānaṃ, kulānaṃ vā, idaṃ tiliṅgatte catutthīchaṭṭhīnaṃ bahuvacanarūpaṃ. Etthāpi saṃ sānamiccete ādesabhūtā na dissanti. Māsapubbāyaṃ māsapubbāya, piyapubbāyaṃ piyapubbāya, idamitthiliṅgatte sattamīcatutthīchaṭṭhīnaṃ ekavacanarūpaṃ. Etthādesabhūtā saṃ sā na dissanti. Māsapubbānaṃ itthīnaṃ, piyapubbānaṃ itthīnaṃ, idamitthiliṅgatte catutthīchaṭṭhībahuvacanarūpaṃ. Ettha panādesabhūto samicceso na dissati. Aññānipi yathāsambhavaṃ yojetabbāni, pubbāparādīnaṃ samāsaviggahaṃ samāsaparicchede pakāsessāma.

Idāni yaṃsaddassa nāmikapadamālā vuccate –

Yo, ye. Yaṃ, ye. Yena, yehi, yebhi. Yassa, yesaṃ, yesānaṃ. Yasmā, yamhā, yehi, yebhi. Yassa, yesaṃ, yesānaṃ. Yasmiṃ, yamhi, yesu. Idaṃ pulliṅgaṃ. Yaṃ, yāni. Yaṃ, yāni. Yena. Sesaṃ pulliṅgasadisaṃ. Atha vā yaṃ, yāni, yā. Yaṃ, yāni, ye. Yena. Sesaṃ pulliṅgasadisaṃ. Katthaci hi nikāralopo bhavati. Atha vā pana nikārassa ākārekārādesāpi gāthāvisaye.

『『Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare』』ti ca,

『『Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto』』ti ca idamettha pāḷinidassanaṃ. Idaṃ napuṃsakaliṅgaṃ.

Yā, yā, yāyo. Yaṃ, yā, yāyo. Yāya, yāhi, yābhi. Yāya, yassā, yāsaṃ. Yāya, yāhi, yābhi. Yāya, yassā, yāsaṃ. Yassaṃ, yāyaṃ, yāsu. Itthiliṅgaṃ. Evaṃ yaṃsaddassa liṅgattayavasena padamālā bhavati. Etthālapanapadāni na labbhanti. Tathā taṃsaddādīnaṃ padamālādīsupi.

我來將這段巴利文完整翻譯成簡體中文: 現在說明"哪一個"等詞與后詞的複合詞:"哪一村居民、哪一村居民。兩村居民,其他村居民、某一村居民、東方、後人、南方、北方、下缽"。其中按合適的方式解釋複合詞:"哪一個村是哪一村,哪一個村是哪一村,兩個村是兩村"等。但是師長們主張"哪一個"詞與"哪一個"詞的複合詞有兩種形式:"哪一個和哪一個是哪一哪一個,或者哪一哪一個"。因此應當按照代詞方式和純名詞中的"人"的方式變化"哪一個哪一個"詞的名詞變化表,因此在與格和屬格處應當有"屬哪一哪一個,屬哪一哪一個,屬哪一哪一個"三種形式。當按照陰性方式複合"哪一個和哪一個是哪一哪一個"時,應當按照代詞方式和純名詞中的"少女"的方式變化。當按照中性方式複合"哪一個和哪一個是哪一哪一個"時,應當按照代詞方式和純名詞中的"心"的方式變化。 這裡還應當瞭解這個特點:前後等詞在進入連聲複合等規則時,不保持自己的形式,如何呢?前後,上下,月前的人們,曾見的人們,曾見如來的弟子們,這是陽性的主格複數形式。這裡不見單音增補。屬前後的,屬上下的,屬月前的人們,這是陽性的與格和屬格複數形式。這裡不見saṃ和sānaṃ的增補。屬曾見如來的男弟子們,屬曾見如來的女弟子們,或家族們,這是三性的與格和屬格複數形式。這裡也不見saṃ和sānaṃ的增補。于月前于月前,于愛前于愛前,這是陰性的處格和與格屬格單數形式。這裡不見saṃ和sā的增補。屬月前的女人們,屬愛前的女人們,這是陰性的與格屬格複數形式。而這裡不見saṃ的增補。其他形式也應當根據情況變化,我們將在複合詞章節中說明前後等詞的複合詞解釋。 現在說明"哪個"詞的名詞變化表: (陽性) 主格:哪個,諸哪個 賓格:哪個,諸哪個 工具格:以哪個,以諸哪個,以諸哪個 與格:為哪個,為諸哪個,為諸哪個 從格:從哪個,從哪個,以諸哪個,以諸哪個 屬格:屬哪個,屬諸哪個,屬諸哪個 處格:于哪個,于哪個,于諸哪個 這是陽性。 (中性) 主格:哪個,諸哪個 賓格:哪個,諸哪個 工具格:以哪個 其餘同陽性。 或者 主格:哪個,諸哪個,諸哪個 賓格:哪個,諸哪個,諸哪個 工具格:以哪個 其餘同陽性。因為有時省略ni音。或者在偈頌中ni音也可替換為ā音和e音。 如"從前菩薩們在最上寶座時,所見的征相,今天都出現了"和"年輕人有什麼珍寶,賭博時勝你就會奪走",這是這裡的聖典例證。這是中性。 (陰性) 主格:哪個,諸哪個,諸哪個 賓格:哪個,諸哪個,諸哪個 工具格:以哪個,以諸哪個,以諸哪個 與格:為哪個,為哪個,為諸哪個 從格:從哪個,以諸哪個,以諸哪個 屬格:屬哪個,屬哪個,屬諸哪個 處格:于哪個,于哪個,于諸哪個 這是陰性。如此是"哪個"詞按三性的變化表。這裡沒有呼格詞形。同樣在"那個"詞等的變化表中也是如此。

Ettha pana yanti saddassa atthuddhāro vuccate – yanti saddo 『『yaṃ me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhante bhagavato』』tiādīsu paccattavacane dissati. 『『Yantaṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī』』tiādīsu upayogavacane. 『『Aṭṭhā nametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā』』tiādīsu karaṇavacane. 『『Yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādī』』tiādīsu bhummavacane dissati. Etthedaṃ vuccati –

『『Paccatte upayoge ca, bhumme ca karaṇepi ca;

Catūsvetesu ṭhānesu, yanti saddo pavattatī』』ti.

Parapadena saddhiṃ yaṃsaddassa samāsopi veditabbo 『『yaṃkhandhādi, yaṃguṇā, yagguṇā』』ti. Tattha yo khandhādi yaṃkhandhādi, ye guṇā yaṃguṇāti samāsaviggaho. Tathā hi visuddhimagge 『『yaṃguṇanemittikañcetaṃ nāmaṃ, tesaṃ guṇānaṃ pakāsanatthaṃ imaṃ gāthaṃ vadantī』』ti etasmiṃ pade 『『ye guṇā yaṃguṇā, yaṃguṇā eva nimittaṃ yaṃguṇanimittaṃ, tato jātaṃ 『bhagavā』ti idaṃ nāmanti yaṃguṇanemittika』』nti nibbacanamicchitabbaṃ. Yagguṇāti ettha pana 『『yassa guṇā yagguṇā』』ti nibbacanaṃ. Tathā hi –

『『Api sabbaññutā paññā, yagguṇantaṃ na jāniyā;

Atha kā tassa vijaññā, taṃ buddhaṃ bhūguṇaṃ name』』ti

Porāṇakaviracanāyaṃ 『『yassa guṇā yagguṇā』』ti nibbacanamicchitabbaṃ.

Yasaddassa samāsamhi, saddhiṃ parapadehi ve;

Niggahītāgamo vātha, dvibhāvo vā siyā dvidhā.

Evaṃ yasaddassa samāso sallakkhitabbo.

Idāni tasaddassa nāmikapadamālā vuccate –

So, te. Naṃ, taṃ, ne, te. Nena, tena, nehi, tehi, nebhi, tebhi. Assa, nassa, tassa, 『nesaṃ, tesaṃ (āsaṃ). Asmā, nasmā, tasmā, namhā, tamhā, nehi, tehi, nebhi, tebhi. Assa, nassa, tassa, nesaṃ, tesaṃ (āsaṃ). Asmiṃ, nasmiṃ, tasmiṃ, amhi, namhi, tamhi, tyamhi, nesu, tesu. Idaṃ pulliṅgaṃ. Ettha ca āsaṃsaddassa atthibhāve 『『nevāsaṃ kesā dissanti, hatthapādā ca jālino』』ti gāthā nidassanaṃ, so ca tiliṅgo daṭṭhabbo. Tyamhīti padassa atthibhāve –

『『Yadāssa sīlaṃ paññañca, soceyyañcādhigacchati;

Atha vissāsate tyamhi, guyhañcassa na rakkhatī』』ti

Ayaṃ gāthā nidassanaṃ. Ayamettha rūpaviseso sallakkhitabbo – ariyavinayeti vā sappurisavinayeti vā. Ese se eke ekaṭṭheti pāḷippadese paccattekavacanakānameta tasaddānaṃ ekārantaniddesopi dissatīti.

Ettha pana tesaddassa atthuddhāro vuccate – tesaddo 『『na te sukhaṃ pajānanti, ye na passanti nandana』』ntiādīsu taṃsaddassa vasena paccattabahuvacane āgato, 『『te na passāmi dārake』』tiādīsu upayogabahuvacane. 『『Namo te purisājañña, namo te purisuttama. Namo te buddha vīratthū』』ti ca ādīsu tumhasaddassa vasena sampadāne, tuyhanti atthoti vadanti. 『『Kinte diṭṭhaṃ kinti te diṭṭhaṃ, upadhī te samatikkantā, āsavā te padālitā』』ti ca ādīsu karaṇe. 『『Kinte vataṃ kiṃ pana brahmacariya』』ntiādīsu sāmiatthe, tavāti atthoti vadanti. Etthetaṃ vuccati –

『『Paccatte upayoge ca, karaṇe sampadāniye;

Sāmimhi cāti tesaddo, pañcasvatthesu dissatī』』ti.

Taṃ, tāni. Taṃ, tāni. Nena, tena iccādi. Sesaṃ pulliṅgasadisaṃ. Idaṃ napuṃsakaliṅgaṃ.

我來將這段巴利文完整翻譯成簡體中文: 這裡說明"哪"這個詞的意義分析 - "哪"這個詞在"世尊,我在三十三天眾神面前所聽到、所領受的,我向世尊稟告"等句中用作主格。在"我們所問的他已回答,現在我們問其他的,請說明那個"等句中用作賓格。在"諸比丘,這八種情況是不可能的,即在一個世界中"等句中用作工具格。在"毗婆尸世尊、阿羅漢、正等正覺者出現於世時"等句中用作處格。這裡說: "主格與賓格中,處格與工具格中, 在這四個位置,'哪'字得運用。" 也應當瞭解"哪"字與后詞的複合詞:"哪蘊等,哪功德,哪功德"。其中"哪個蘊等是哪蘊等,哪些功德是哪功德"是複合詞解釋。如此在清凈道論"這是依哪功德而得的名字,爲了顯示那些功德而說這個偈頌"這句話中,應當理解詞源解釋為:"哪些功德是哪功德,以哪功德為因是哪功德因,從此而生的'世尊'這個名字是依哪功德而得的"。而在"哪功德"這裡,詞源解釋為"他的功德是哪功德"。如此: "即使一切知智慧,也不能知他功德邊, 那麼誰能完全知,禮敬彼佛具功德。" 在古代詩人的創作中,應當理解詞源解釋為"他的功德是哪功德"。 哪字在複合詞中,與後面諸詞時, 或添鼻音或重複,二種方式可用。 如此應當理解"哪"字的複合詞。 現在說明"那"字的名詞變化表: (陽性) 主格:那個,那些 賓格:那個,那個,那些,那些 工具格:以那個,以那個,以那些,以那些,以那些,以那些 與格:為那個,為那個,為那個,為那些,為那些(為那些) 從格:從那個,從那個,從那個,從那個,從那個,以那些,以那些,以那些,以那些 屬格:屬那個,屬那個,屬那個,屬那些,屬那些(屬那些) 處格:于那個,于那個,于那個,于那個,于那個,于那個,于那個,于那些,于那些 這是陽性。 這裡關於"āsaṃ"詞的存在,以"他們的頭髮看不見,手腳都有網"這個偈頌為例證,它應當視為三性詞。關於"tyamhi"這個詞的存在,以下偈頌為例證: "當他獲得戒和慧,以及清凈之時, 於他生起信任,不再保護秘密。" 這裡應當注意這個形式的特點:在"聖者律"或"善人律"中。在"這個,這個,這一個,一義"等聖典段落中,可見這些"那"字在主格單數時以e音結尾的說法。 這裡說明"te"字的意義分析 - "te"字在"不見難陀園的人們,他們不知快樂"等句中隨"taṃ"字用作主格複數,在"我不見那些孩子們"等句中用作賓格複數。在"禮敬你最上士,禮敬你人中尊,禮敬你佛勇者"等句中隨"你"字用作與格,他們說意思是"為你"。在"你見什麼?你如何見?你已超越諸依,你已破除諸漏"等句中用作工具格。在"你的禁戒是什麼?你的梵行是什麼?"等句中用作屬格,他們說意思是"你的"。這裡說: "主格與賓格中,工具與與格中, 屬格中如是,五義中可見。" (中性) 主格:那個,那些 賓格:那個,那些 工具格:以那個,以那個等 其餘同陽性。這是中性。

Sā , tā, tāyo. Naṃ, taṃ, nā, tā, nāyo, tāyo. Nāya, tāya, nāhi, tāhi, nābhi, tābhi. Assā, nassā, (tissā,) tassā, nāya, tāya, nāsaṃ, tāsaṃ, sānaṃ, āsaṃ. Assā, nassā, tassā, nāya, tāya, nāhi, tāhi, nābhi, tābhi. Assā, nassā, (tissā,) tassā, nāya, tāya, nāsaṃ, tāsaṃ, sānaṃ, āsaṃ. Nāya, tāya, assaṃ, nassaṃ, tissaṃ, tassaṃ, nāyaṃ, tāyaṃ, nāsu, tāsu, tyāsu. Idaṃ itthiliṅgaṃ.

Ettha pana 『『abhikkamo sānaṃ paññāyati, nāsaṃ kujjhanti paṇḍitā. Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā. Bījāni tyāsu ruhantī』』ti payogadassanato 『『sānaṃ āsaṃ tyāsū』』ti imāni vuttāni akkharacintakānaṃ ñāṇacakkhusammuyhanaṭṭhānabhūtāni. Evaṃ parammukhavacanassa taṃsaddassa nāmikapadamālā bhavati.

Ettha ca idaṃ vattabbaṃ –

『『Taṃ tvaṃ gantvāna yācassu』』, iccādīsu padissare;

Ādo taṃ tetiādīni, nantiādīni no tathā.

Naṃ ne nenātiādīni, vo noiccādayo viya;

Padato parabhāvamhi, diṭṭhāni jinasāsane.

『『Atha naṃ atha ne āha, na ca naṃ paṭinandati』』;

Iccādīni payogāni, dassetabbāni viññunā.

Ko cettha vadeyya –

『『Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā』』ti

Ettha –

Padato aparattepi, nāsaṃsaddassa dassanā;

Ādopi icchitabbāva, naṃ neiccādayo iti.

So panevantu vattabbo, 『『tava vāde na labbhati;

Nāsaṃsaddo nasaddo ca, āsaṃsaddo ca labbhare.

Tasmā 『āsaṃ na kujjhanti, itthīnaṃ paṇḍitā』iti;

Atthova bhavate evaṃ, suṭṭhu dhārehi paṇḍitā』』ti.

Atha vā yasmā niruttipiṭake 『『naṃ purisaṃ passati, ne purise passatī』』tiādinā padato aparattepi 『『naṃ, ne』』 iccādīni padāni vuttāni, tasmā tenāpi nayena padato aparānipi tāni kadāci siyuṃ. Mayaṃ pana pāḷinayānusārena tesaṃ pavattiṃ vadāma, idaṃ ṭhānaṃ suṭṭhu vicāretabbaṃ.

Ettha pana tasaddassa parapadehi saddhiṃ samāsopi veditabbo 『『taṃputto, taṃsadiso, tanninno, tappoṇo, tappabbhāro, tabbhūto, tagguṇo, tassadiso』』ti.

Tasaddassa samāsamhi, saddhiṃ parapadehi ve;

Niggahītāgamo pubba-pade dvittantu pacchime.

Evaṃ tasaddassa samāso sallakkhitabbo.

Idāni etasaddassa nāmikapadamālā vuccate –

Eso, ete. Etaṃ, ete. Etena, etehi, etebhi. Etassa, etesaṃ, etesānaṃ. Etasmā, etamhā, etehi, etebhi. Etassa, etesaṃ, etesānaṃ. Etasmiṃ, etamhi, etesu. Idaṃ pulliṅgaṃ.

Etaṃ, etāni. Etaṃ, etāni. Sesaṃ pulliṅgasadisaṃ, idaṃ napuṃsakaliṅgaṃ.

Esā , etā, etāyo. Etaṃ, etā, etāyo. Etāya, etāhi, etābhi. Etāya, etissā, etissāya, etāsaṃ. Etāya, etāhi, etābhi. Etāya, etissā, etissāya, etāsaṃ. Etāya, etissaṃ, etāsu. Idaṃ itthiliṅgaṃ. Evaṃ etasaddassa nāmikapadamālā bhavati.

Parapadenettha saddhiṃ samāsopissa veditabbo 『『etadatthāya lokasmiṃ, nidhi nāma nidhiyyati. Etapparamāyeva devatā sannipatitā ahesu』』ntiādīsu.

Samāse etasaddassa, saddhiṃ parapadehi ve;

Niggahītāgamo pubba-pade hoti na hoti ca.

Idāni idaṃsaddassa nāmikapadamālā vuccate –

Ayaṃ, ime. Imaṃ, ime. Anena, iminā, ehi, ebhi, imehi, imebhi. Assa, imassa, esaṃ, esānaṃ, imesaṃ, imesānaṃ. Asmā, imasmā, imamhā, ehi, ebhi, imehi, imebhi. Assa, imassa, esaṃ, esānaṃ, imesaṃ, imesānaṃ. Asmiṃ, imasmiṃ, amhi, imamhi, esu, imesu. Idaṃ pulliṅgaṃ.

我來將這段巴利文完整翻譯成簡體中文: (陰性) 主格:她,她們,她們 賓格:她,她,她們,她們,她們,她們 工具格:以她,以她,以她們,以她們,以她們,以她們 與格:屬她,屬她,(屬她),屬她,為她,為她,屬她們,屬她們,屬她們,屬她們 從格:從她,從她,屬她,為她,為她,以她們,以她們,以她們,以她們 屬格:屬她,屬她,(屬她),屬她,為她,為她,屬她們,屬她們,屬她們,屬她們 處格:於她,於她,於她,於她,於她,於她,於她,於她,於她們,於她們,於她們 這是陰性。 這裡因為有"她們的前進明顯,智者不對她們生氣。娛樂寄託於她們,快樂安住於她們。種子在她們中生長"等用例,所以說"sānaṃ āsaṃ tyāsu"這些形式,它們是使文字思考者的智慧眼迷惑的地方。如此是指示遠處的"那"字的名詞變化表。 這裡應當說明: 在"你去求那個"等句中可見, 開頭有"taṃ te"等形式,而不是"nanti"等。 "naṃ ne nena"等形式,像"vo no"等, 在聖教中見於詞后位置。 "然後對他,然後對他們說,不歡迎他" 等用例,智者應當指出。 誰在這裡會說: "如河流和道路,酒館集會場所, 如是世間女人,智者不對她們生氣。" 這裡: 即使在詞后位置,因見"nāsaṃ"詞, 所以開頭位置也應承認"naṃ ne"等。 但他應當這樣回答:"在你的說法中不成立; 'nāsaṃ'詞、'na'詞和'āsaṃ'詞才成立。 因此'智者不對女人們生氣' 這樣的意思才成立,智者請好好記住。" 或者,因為在《詞源藏》中說"看見那個人,看見那些人"等,即使在詞后位置也說"naṃ ne"等詞,所以按那個方式,這些詞有時也可以在詞后。但是我們按照聖典方式說它們的用法,這個地方應當好好考察。 這裡也應當瞭解"那"字與后詞的複合:"那兒子、那相似、傾向於那、趨向于那、傾向於那、成為那、具那德、與那相似"。 "那"字在複合詞中,與後面諸詞時, 前詞添鼻音而後,詞則有重複。 如此應當理解"那"字的複合詞。 現在說明"這"字的名詞變化表: (陽性) 主格:這個,這些 賓格:這個,這些 工具格:以這個,以這些,以這些 與格:為這個,為這些,為這些 從格:從這個,從這個,以這些,以這些 屬格:屬這個,屬這些,屬這些 處格:于這個,于這個,于這些 這是陽性。 (中性) 主格:這個,這些 賓格:這個,這些 其餘同陽性,這是中性。 (陰性) 主格:這個,這些,這些 賓格:這個,這些,這些 工具格:以這個,以這些,以這些 與格:為這個,屬這個,為這個,屬這些 從格:以這個,以這些,以這些 屬格:為這個,屬這個,為這個,屬這些 處格:于這個,于這個,于這些 這是陰性。如此是"這"字的名詞變化表。 這裡也應當瞭解它與后詞的複合,如"爲了這個目的,在世間埋藏所謂寶藏。只有這些天神集會"等句中。 "這"字在複合詞中,與後面諸詞時, 前詞或有或無,新增鼻音而已。 現在說明"此"字的名詞變化表: (陽性) 主格:此,此等 賓格:此,此等 工具格:以此,以此,以此等,以此等,以此等,以此等 與格:屬此,屬此,屬此等,屬此等,屬此等,屬此等 從格:從此,從此,從此,以此等,以此等,以此等,以此等 屬格:屬此,屬此,屬此等,屬此等,屬此等,屬此等 處格:於此,於此,於此,於此,於此等,於此等 這是陽性。

Idaṃ, imāni. Sesaṃ pulliṅgasadisaṃ. Idaṃ napuṃsakaliṅgaṃ.

Ayaṃ, imā, imāyo. Imaṃ, imā, imāyo. Imāya, imāhi, imābhi. Assā, assāya, imissā, imissāya, imāya, imāsaṃ. Assā, imissā, imāya, imāhi, imābhi. Assā, assāya, imissā, imissāya, imāya, imāsaṃ. Assaṃ, imissaṃ, imāya, imāyaṃ, imāsu. Idaṃ itthiliṅgaṃ. Evaṃ idaṃsaddassa nāmikapadamālā bhavati.

Kaccāyane tu 『『imassidamaṃsisu napuṃsake』』ti imasaddoyeva pakatibhāvena vutto, idha pana idaṃsaddoyeva 『『idappaccayatā』』ti ettha 『『ida』』nti pakatiyā dassanato. Tathā hi 『『imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā』』ti vuttaṃ. Ettha ca idappaccayā eva idappaccayatāti tāsaddena padaṃ vaḍḍhitaṃ na kiñci atthantaraṃ yathā devo eva devatāti. Idappaccayānaṃ samūho idappaccayatāti samūhatthaṃ tāsaddamāha yathā janānaṃ samūho janatāti. Cūḷaniruttiyaṃ niruttipiṭake ca idaṃsaddoyeva pakatibhāvena vutto.

Samāse idaṃsaddassa, saddhiṃ parapadena ve;

Idappaccayatātveva, rūpaṃ dvittaṃ siyuttare.

Idāni amusaddassa nāmikapadamālā vuccate –

Asu, amu, amū. Amuṃ, amū. Amunā, amūhi, amūbhi. Amussa, dussa, amūsaṃ, amūsānaṃ. Amusmā, amumhā, amūhi, amūbhi. Amussa, dussa, amūsaṃ, amūsānaṃ. Amusmiṃ, amumhi, amūsu. Idaṃ pulliṅgaṃ.

Aduṃ, amūni. Sesaṃ pulliṅgasadisaṃ. Idaṃ napuṃsakaliṅgaṃ.

Asu, amu, amū, amuyo. Amūṃ, amū, amuyo. Amuyā, amūhi, amūbhi. Amussā, amuyā, amūsaṃ, amūsānaṃ. Amuyā, amūhi, amūbhi. Amussā, amuyā, amūsaṃ, amūsānaṃ. Amuyā, amuyaṃ, amussaṃ, amūsu. Idaṃ itthiliṅgaṃ. Evaṃ amusaddassa nāmikapadamālā bhavati, samāso pana appasiddho.

Tatra 『『dussa me khettapālassa, rattibhattaṃ apābhata』』nti payogadassanato 『『dussā』』ti padamamhehi ṭhapitaṃ. Kakārāgamavasena aññānipi asabbanāmikarūpāni bhavanti. Tesaṃ vasena ayaṃ liṅgattayassa nāmikapadamālā vuccate –

『『Asuko, asukā. Asukaṃ, asuke』』tiādinā, 『『amuko, amukā. Amukaṃ, amuke』』tiādinā ca purisanayopi labbhati. 『『Asukā, asukāyo』』tiādinā, 『『amukā, amukāyo』』tiādinā ca kaññānayopi labbhati. 『『Asukaṃ, asukānī』』tiādinā, 『『amukaṃ, amukānī』』tiādinā ca cittanayopi labbhati. Imānettha padāni asabbanāmikānipi kakārāgamavasena nānattadassanatthaṃ vuttāni.

Idāni kiṃsaddassa nāmikapadamālā vuccate –

Ko, ke. Kaṃ, ke. Kena, kehi, kebhi. Kassa, kissa, kesaṃ. Kasmā, kamhā, kehi, kebhi. Kassa, kissa, kesaṃ. Kasmiṃ, kismiṃ, kamhi, kimhi, kesu. Idaṃ pulliṅgaṃ.

Rūpavisesopettha veditabbo 『『ke gandhabbe ca rakkhase nāge, ke kimpurise ca mānuse, ke paṇḍite sabbakāmadade, dīghaṃ rattaṃ bhattā me bhavissati, ke ca chave pāthikaputte, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā』』ti pāḷidassanato. Yasmā pana ke gandhabbe ca rakkhase nāge itiādīsu pāḷīsu 『『ke』』ti paccattavacanaṃ ekārantampi dissati, tasmā 『『ke』』ti rūpabhedo cettha ñeyyo. Tathā 『『kissassa ekadhammassa, vadhaṃ rocesi gotama. Kismiṃ me sivayo kuddhā. Kamhi kāle tayā vīra, patthitā bodhimuttamā』』tiādīni ca nidassanapadāni ñeyyāni. Apica –

『『Ko te balaṃ mahārāja』』, itiādīsu pāḷisu;

Kvasaddatthe vattatīti, ñeyyā ko iccayaṃ suti.

我來將這段巴利文完整翻譯成簡體中文: (中性) 主格:此,此等 其餘同陽性。這是中性。 (陰性) 主格:此,此等,此等 賓格:此,此等,此等 工具格:以此,以此等,以此等 與格:屬此,為此,屬此,為此,為此,屬此等 從格:從此,從此,以此,以此等,以此等 屬格:屬此,為此,屬此,為此,為此,屬此等 處格:於此,於此,於此,於此,於此等 這是陰性。如此是"此"字的名詞變化表。 在迦旃延文法中說"中性詞中ima變成idaṃ和aṃsi"時只說了ima詞本形,但這裡只說idaṃ詞本形,因為在"此緣性"這詞中見到"ida"是本形。如此說:"這些緣是此緣,此緣即是此緣性,或者此緣的集合是此緣性。"這裡"此緣即是此緣性"是用tā詞尾增加詞形而不改變意思,如同"天神即是天神性"。"此緣的集合是此緣性"說明tā詞尾表示集合義,如同"人們的集合是人群"。在小詞源書和詞源藏中也只說idaṃ詞本形。 "此"字在複合詞中,與后詞結合時, 如"此緣性"等詞,后詞應當重複。 現在說明"某"字的名詞變化表: (陽性) 主格:某,某,某等 賓格:某,某等 工具格:以某,以某等,以某等 與格:為某,為某,屬某等,屬某等 從格:從某,從某,以某等,以某等 屬格:為某,為某,屬某等,屬某等 處格:于某,于某,于某等 這是陽性。 (中性) 主格:某,某等 其餘同陽性。這是中性。 (陰性) 主格:某,某,某等,某等 賓格:某,某等,某等 工具格:以某,以某等,以某等 與格:屬某,為某,屬某等,屬某等 從格:以某,以某等,以某等 屬格:屬某,為某,屬某等,屬某等 處格:于某,于某,于某,于某等 這是陰性。如此是"某"字的名詞變化表,但複合詞罕見。 其中因為有"為某田地守護者,帶來夜食"的用例,所以我們放置了"dussa"這個詞。通過新增ka音,也有其他非代詞形式。按照這些,說明三性的名詞變化表: 以"某個,某些。某個,某些"等,以及"某個,某些。某個,某些"等方式可得人的變化表。以"某個,某些"等,以及"某個,某些"等方式可得少女的變化表。以"某個,某些"等,以及"某個,某些"等方式可得心的變化表。這裡說這些詞也可以是非代詞,是爲了通過新增ka音顯示多樣性。 現在說明"什麼"字的名詞變化表: (陽性) 主格:什麼,什麼等 賓格:什麼,什麼等 工具格:以什麼,以什麼等,以什麼等 與格:為什麼,為什麼,屬什麼等 從格:從什麼,從什麼,以什麼等,以什麼等 屬格:為什麼,為什麼,屬什麼等 處格:于什麼,于什麼,于什麼,于什麼,于什麼等 這是陽性。 這裡也應當瞭解特殊形式,因為見到聖典用例:"什麼乾闥婆、羅剎、龍,什麼緊那羅和人類,什麼能滿一切愿的智者,將長夜作我的供養者,什麼下劣的弗底子,什麼對如來、阿羅漢、正等正覺者的冒犯"。又因為在"什麼乾闥婆、羅剎、龍"等聖典中,"什麼"作主格時也見到以e音結尾的形式,所以應當知道這裡"ke"是形式變化。同樣,應當知道"你認為殺害什麼一法,喬達摩。在什麼事上諸沙利人生氣。英雄啊,在什麼時候,你發願證得最上菩提"等為例證詞。而且: 在"大王,什麼是你的力量"等聖典中, 應當知道這個"ko"音用於"kva"(何處)的意思。

Petaṃ taṃ sāmamaddakkhiṃ, ko nu tvaṃ sāma jīvasi;

Iti pāṭhe kathaṃsaddā-bhidheyye vattatīti ca.

Etesu dvīsu atthesu, diṭṭho ko iccayaṃ ravo;

Nipātoti gahetabbo, sutisāmaññato ruto.

Napuṃsakaliṅge kaṃ, kāni. Kaṃ, kāni. Sesaṃ pulliṅgasadisaṃ yojetabbaṃ. Atha vā 『『kiṃ cittaṃ. Kiṃ rūpaṃ. Kiṃ parābhavato mukhaṃ. Kiṃ icchasī』』tiādipayogadassanato pana 『『kiṃ, kāni. Kiṃ, kānī』』ti vatvā sesaṃ pulliṅgasadisaṃ yojetabbaṃ. Ayaṃ nayo yuttataro, idaṃ napuṃsakaliṅgaṃ.

Kā, kā, kāyo. Kaṃ, kā, kāyo. Kāya, kāhi, kābhi. Kāya, kassā, kāsaṃ, kāsānaṃ. Kāya, kassā, kāhi, kābhi. Kāya, kassā, kāsaṃ kāsānaṃ. Kāya, kassā, kāyaṃ, kassaṃ, kāsu.

Ettha pana kāyoti padassa atthibhāve 『『kāyo amoghā gacchantī』』ti nidassanaṃ daṭṭhabbaṃ. Idaṃ itthiliṅgaṃ. Evaṃ kiṃsaddassa nāmikapadamālā bhavati. Etthetassa atthuddhāro vuccate – kiṃ saddo 『『kiṃ rājā yo lokaṃ na rakkhati. Kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā』』tiādīsu garahane āgato. 『『Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』ntiādīsu aniyame. 『『Kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī』』tiādīsu nippayojanatāyaṃ. 『『Kiṃ na kāhāmi te vaco』』tiādīsu sampaṭicchane. 『『Kiṃsūdha vittaṃ purisassa seṭṭha』』ntiādīsu pucchāyaṃ, pucchā ca nāma kāraṇapucchādivasena anekavidhā, ato kāraṇapucchādivasenapi kiṃsaddassa pavatti vitthārato ñeyyā. Tathā hi ayaṃ 『『kiṃ nu santaramānova, kāsuṃ khaṇasi sārathi. Kiṃ nu jātiṃ na rocesi. Kena tetādiso vaṇṇo』』tiādīsu kāraṇapucchāyaṃ vattati. 『『Kiṃ kāsuyā karissatī』』tiādīsu kiccapucchāyaṃ. 『『Kiṃ sīlaṃ. Ko samādhī』』tiādīsu sarūpapucchāyaṃ. 『『Kiṃ khādasi. Kiṃ pivasī』』tiādīsu vatthupucchāyaṃ. 『『Khādasi kiṃ pivasi ki』』ntiādīsu kriyāpucchāyaṃ vattati. Adiṭṭhajotanāpucchāti evamādikā pana pañcavidhā pucchā kiṃsaddassa atthuddhāre anāharitabbattā anāgatāti daṭṭhabbaṃ. Etthetaṃ vuccati –

Garahāyaṃ aniyame, nippayojanatāya ca;

Sampaṭicchanapucchāsu, kiṃsaddo sampavattati.

Parapadena saddhiṃ samāsopissa veditabbo 『『kiṃsamudayo, kiṃvedano, kiṃsaññojano』』ti. Ettha 『『ko, ke. Kā, kā, kāyo. Kiṃ, kānī』』ti evaṃ liṅgattayavasena vibhattāni kiṃsaddamayāni padāni samāsapadatte puna kimiti pakatibhāveneva tiṭṭhanti. Nāmasaddena pana samāse tesaṃ dvidhā gati dissati 『『kinnāmo, konāmo』』ti. Sabbāni panetāni itthinapuṃsakaliṅgavasena bahuvacanavasena ca yojetabbāni.

Kiṃsaddassa samāsamhi, saddhiṃ nāmaravena ve;

『『Kinnāmo』』 iti 『『konāmo』』, iti cevaṃ gati dvidhā.

『『Konāmo te upajjhāyo』』, iccādettha nidassanaṃ;

Sahaññena samāsamhi, 『『kiṃ kiṃ』』icceva suyyate.

我來將這段巴利文完整翻譯成簡體中文: 親眼見到那死者,沙摩啊你為何而活; 在這經文中也用於,表示"如何"之意義。 在這兩種意義中,見到此"ko"聲音; 應當理解為助詞,因為聲音共同性。 中性詞中:什麼,什麼等。什麼,什麼等。其餘應當按照陽性變化。或者因為見到"什麼心。什麼色。什麼是衰敗之因。你想要什麼"等用例,所以說"什麼,什麼等。什麼,什麼等"后,其餘按照陽性變化。這個方式更合適,這是中性。 (陰性) 主格:什麼,什麼等,什麼等 賓格:什麼,什麼等,什麼等 工具格:以什麼,以什麼等,以什麼等 與格:為什麼,屬什麼,屬什麼等,屬什麼等 從格:從什麼,從什麼,以什麼等,以什麼等 屬格:為什麼,屬什麼,屬什麼等,屬什麼等 處格:于什麼,屬什麼,于什麼,于什麼,于什麼等 這裡關於"kāyo"這個詞的存在,應當見到"kāyo(眾多)必定前行"這個例證。這是陰性。如此是"什麼"字的名詞變化表。這裡說明它的意義分析 - "什麼"字在"不保護世間的王算什麼王。你們認為有什麼可對我說的"等句中用於責備。在"任何過去未來現在的色"等句中用於不確定。在"婆迦利,見到這個腐爛的身體有什麼用,婆迦利,誰見法即見我"等句中用於無用。在"我豈不會遵從你的話"等句中用於同意。在"智者啊,此處什麼是人最上的財富"等句中用於詢問,而詢問有因問等多種方式,所以"什麼"字的用法也應當詳細瞭解按照因問等方式。如此,它在"御者啊,你為什麼如此匆忙地挖坑。為什麼你不喜歡出生。你為什麼有如此的膚色"等句中用於因問。在"挖坑要做什麼"等句中用於事問。在"什麼是戒。什麼是定"等句中用於自性問。在"你吃什麼。你喝什麼"等句中用於事物問。在"你吃什麼喝什麼"等句中用於動作問。但是應當知道未見教示問等五種問法,因為在"什麼"字的意義分析中不應引用所以未提及。這裡說: 責備與不確定中,以及在無用性, 同意與詢問之中,"什麼"字得運用。 也應當瞭解它與后詞的複合:"什麼集、什麼受、什麼結"。這裡按三性分別的"誰,誰等。什麼,什麼等,什麼等。什麼,什麼等"等"什麼"字詞,在複合詞中又以"kim"的本形存在。但與名詞複合時見到有兩種形式:"kinnāmo, konāmo(什麼名字)"。所有這些都應當按照陰性中性和複數來變化。 "什麼"字在複合中,與名詞聲音結合時; "什麼名"與"誰名"這,兩種形式可見。 "你的戒師叫什麼名",這裡為其例證; 與其他詞複合時,只聞"什麼什麼"聲。

Tathā hi 『『kiṃcitto tvaṃ bhikkhu. Kiṃkārapaṭissāvinī』』tiādīsu kiṃsaddo sarūpamavijahanto tiṭṭhati. Tattha hi kiṃcittaṃ yassa so kiṃcitto. 『『Kiṃ karomi sāmī』』ti evaṃ kinti kāro karaṇaṃ saddanicchāraṇaṃ kiṃkāro, taṃ paṭissāvetīti kiṃkārapaṭissāvinītiādi nibbacanamicchitabbaṃ. 『『Kinnaro. Kiṃpakkamiva bhakkhita』』ntiādīsu pana nibbacanamappasiddhaṃ, kiṃsaddoyeva padāvayavabhāvena suto. Tathā hi so katthaci padāvayavabhāvena katthaci nu su nukho kāraṇādisaddehi sahacāribhāvena ca suyyati. Atrime payogā – esā te itthī kiṃ hoti. Ete manussā tumhākaṃ kiṃ honti. Kimpurisānuciṇṇo. Kiṃ nu bhītova tiṭṭhasi. Kiṃsuchetvā sukhaṃ seti. Kiṃ nukho kāraṇaṃ. Kiṃ kāraṇā amma tuvaṃ pamajjasi, kiñhi nāma cajantassa, vācāya adadamappakanti evamādayo. Atridaṃ vuccati –

『『Visuṃ padāvayavo vā, hutvā nvādīhi vā pana;

Yutto saddehi kiṃsaddo, diṭṭho sugatasāsane.

Pāḷinayānusārena, sesānaṃ sambhavopi ca;

Ñeyyo viññūhi saddhamma-nayaññūhi pabhedato』』ti.

Idāni sabbanāmikabhāve ṭhitehi ko kaṃsaddehi samānasutikānaṃ aññesaṃ ko kaṃsaddānaṃ nāmikapadamālāviseso vattabbo siyā, so heṭṭhā liṅgattayamissakaparicchede vutto. Asabbanāmikattā pana purisa cittanayeneva vibhatto. Tathā hi yadā kosaddo brahmavātakāyatthavācako, kaṃsaddo pana sirojalasukhatthavācako, tadā tāni padāni asabbanāmikāni, kasmā? Akiṃsaddamayattā sabbanāmikarūpasaṅkhātehi asādhāraṇarūpehi virahitattā pucchatthato atthantaravācakattā ca. Ettha pana samānasutivasena atthantaraviññāpanatthaṃ kosaddo kaṃsaddoti ca vuttaṃ, ekantato pana sabbanāmikatte kiṃsaddoyeva, suddhanāmatte kasaddoyevāti gahetabbaṃ. Iccevaṃ –

Kāye brahmani vāte ca, sīse jalasukhesu ca;

Kasaddo vattatī tīsu, pumā tīsu napuṃsako.

Evaṃ sabbanāmabhūtānaṃ kiṃkasaddānaṃ pavatti veditabbā.

Idha vuttappakārānaṃ, atthānaṃ dāni saṅgaho;

Paññāvepullakaraṇo, ekadesena vuccate.

Kiṃ kiṃpakkena sadisaṃ, kāyo kiṃpabhavo vada;

Kiṃpakkasadiso kāmo, kāyo taṇhādisambhavo.

Uṇhakāle ka』micchanti, ka』micchanti pipāsitā;

Paccāmittā ka』micchanti, ka』micchanti dukhaṭṭitā.

Kāyassa kassa ko āyo,

Ko nātho kassa bhūtale;

Kassa kaṃ jhānajaṃ sātaṃ,

Kassaṅgesu ca kaṃ paranti.

Yā pana tā heṭṭhā amhehi liṅgattayavasena kiṃsaddassa sabbanāmikasaññitassa nāmikapadamālā vibhattā, etāsu pulliṅganapuṃsakaliṅgaṭṭhāne 『『kebhi, kissa, kasmā, kamhā, kamhī』』ti imāni padāni pahāya itthiliṅgaṭṭhāne 『『kāyo, kābhi, kāsānaṃ, kāyaṃ, kassa』』nti imāni ca padāni pahāya tato tato sesapadato yathāsambhavaṃ cisaddaṃ canasaddaṃ canaṃsaddañca nipātetvā evarūpāni rūpāni gahetabbāni. Seyyathidaṃ?

Koci, keci, kecana. Kiñci, kiñcanaṃ, keci, kecana. Kenaci, kehici. Kassaci, kesañci. Pañcamiyā ekavacanaṃ ūnaṃ pāḷiyaṃ anāgatattā. Kehici. Kassaci, kesañci. Kasmiñci, kismici, kesuci. Pulliṅganapuṃsakaliṅgavasena daṭṭhabbāni. Atra kismicīti anusāralopavasena vuttaṃ.

Itthiliṅgavasena pana kāci itthī, kāci itthiyo. Kāci, kāci. Kiñci, kāci. Kāyaci, kāhici. Kāyaci, kassāci, kāsañci. Kāyaci, kāhici. Kāyaci, kassāci, kāsañci. Kāyaci, kāsucīti rūpāni.

我來將這段巴利文完整翻譯成簡體中文: 如此,在"比丘,你有什麼心。隨時聽從什麼命令"等句中,"什麼"字保持自己的形式而存在。因為這裡有什麼心的是什麼心者。"主人,我做什麼"如此什麼的發出聲音是什麼聲,聽從那個是隨時聽從什麼命令,應當理解這樣的詞源解釋。但在"緊那羅。像吃了什麼果"等句中,詞源解釋不明顯,只聽到"什麼"字作為詞的一部分。如此,它有時作為詞的一部分,有時與"nu su nukho"(究竟)等詞和"原因"等詞結合而被聽到。這些是用例:這女人是你的什麼。這些人是你們的什麼。被什麼人類所行。你為什麼像害怕一樣站著。切斷什麼而安眠。什麼原因呢。母親啊,你為什麼原因放逸,捨棄什麼名字,言語給予少許等等。這裡說: "或作獨立詞部分,或與'nu'等結合, 與諸詞結合'什麼',見於善逝教中。 依照聖典方式,其餘詞之產生, 應由知法理智,詳細了知分別。" 現在應當說明與作為代詞的"ko kaṃ"(誰什麼)同音的其他"ko kaṃ"詞的名詞變化表的特點,這在前面三性混合章節中已說明。因為不是代詞,所以按照人和心的方式變化。如此,當"ko"字表示梵天、風和身體的意思,"kaṃ"字表示頭、水和快樂的意思時,那些詞不是代詞,為什麼?因為不是由"什麼"字構成,缺乏被稱為代詞形式的特殊形式,且從詢問義表達其他意義。這裡因為同音而說"ko kaṃ"詞是爲了說明其他意義,但在絕對代詞性時只有"kiṃ"字,在純名詞性時只有"ka"字,應當這樣理解。如此: 身梵天與風中,頭水與樂事中, "ka"字用於三性,陽性三中性中。 如此應當瞭解作為代詞的"kiṃ ka"(什麼)詞的用法。 現在對此所說,諸義之歸納, 增長智慧所為,略說其一分。 什麼似什麼果,身從何處生, 欲如什麼果似,身從愛等生。 熱時想要什麼,渴時想要什麼, 敵人想要什麼,苦者想要什麼。 身體誰的何收入, 地上誰是誰依怙, 誰有何禪生樂趣, 誰身肢節有何樂。 而我們在前面按三性分別的"什麼"字代詞名詞變化表中,在陽性和中性處去掉"kebhi, kissa, kasmā, kamhā, kamhi"這些詞,在陰性處去掉"kāyo, kābhi, kāsānaṃ, kāyaṃ, kassa"這些詞,然後在其餘各詞后根據情況加上"ci, cana, canaṃ"等助詞,應當這樣取得形式。即: 某個,某些,某些。某個,某個,某些,某些。以某個,以某些。屬某個,屬某些。從格單數因在聖典中未出現而缺。以某些。屬某個,屬某些。于某個,于某個,于某些。應當按陽性和中性理解。這裡"kismici"是依據省略鼻音而說的。 而按陰性:某個女人,某些女人。某個,某些。某個,某些。以某個,以某些。為某個,屬某個,屬某些。以某個,以某些。為某個,屬某個,屬某些。于某個,于某些等形式。

Ettha 『『iti bhāsanti kecana, na naṃ hiṃsāmi kiñcana』』ntiādayo payogā veditabbā. Iti liṅgattayavasena vuttāni koci kāci kiñcītiādīni appamattakānaṃ saṅgāhakavacanānīti veditabbāni.

Punetāniyeva yathārahaṃ yaṃsaddena yojetvā dassessāmi –

Yo koci, ye keci. Yaṃ kiñci, ye keci. Yena kenaci, yehi kehici. Yassa kassaci, yesaṃ kesañci. Yasmā kasmāci, yehi kehici. Yassa kassaci, yesaṃ kesañci. Yasmiṃ kasmiñci, yesu kesuci.

Ettha 『『yo koci maṃ aṭṭhi katvā suṇeyya. Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādhutaraṃ rasāna』』ntiādayo payogā veditabbā. Pulliṅgarūpāni.

Yaṃ kiñci, yāni kānici. Yaṃ kiñci, yāni kānici. Sesaṃ pulliṅgasadisaṃ. Ettha 『『yaṃ kiñci ratanaṃ atthi, dhataraṭṭhanivesane. Yaṃ kiñci vittaṃ idha vā huraṃ vā. Yāni kānici rūpānī』』tiādayo payogā veditabbā. Napuṃsakaliṅgarūpāni.

Yā kāci itthī, yā kāci itthiyo. Yaṃ kiñci, yā kāci. Yāya kāyaci, yāhi kāhici. Yāya kāyaci, yāsaṃ kāsañci. Yāya kāyaci, yāhi kāhici. Yāya kāyaci, yāsaṃ kāsañci. Yāya kāyaci, yāsu kāsuci.

Ettha 『『yā kāci vedanā atītānāgatapaccuppannā』』tiādayo payogā veditabbā. Itthiliṅgarūpāni. Iti liṅgattayavasena vuttāni yo koci, yā kāci, yaṃ kiñcītiādīni anavasesapariyādānavacanānīti veditabbāni. Sabbāni cetāni na nipātapadāni, nipātapatirūpakā saddagatiyoti veditabbāni. Yadi nipātapadāni siyuṃ, tīsu liṅgesu sattasu vibhattīsu ekākārena tiṭṭheyyuṃ, na ca tiṭṭhanti, tasmā na nipātapadāni, nipātapatirūpakā saddagatiyoyeva.

Apica ya ta kiṃ etaiccetehi sabbanāmehi liṅgānurūpato ttakattikapaccaye katvā vatticchāyaṃ yāni padāni sijjhanti, tāni paricchedavacanāni asabbanāmikāniyeva bhavanti. Tesaṃ nāmikapadamālā purisa citta kaññānayena yojetabbā. Taṃ yathā?

Yattako jano, yattakaṃ cittaṃ, yattikā itthī. Tattako, tattakaṃ, tattikā. Kittako, kittakaṃ, kittikā. Ettako, ettakaṃ, ettikāti. Imāni padāni asabbanāmikānipi paccayavasena sambhūtatthantaresu viññūnaṃ kosallatthaṃ vuttāni.

Idāni saṅkhādivacanassa ekasaddassa nāmikapadamālā vuccate –

Ekasaddo hi saṅkhāvacano ca hoti asadisavacano ca asahāyavacano ca ekaccavacano ca missībhūtavacano ca. Yadā saṅkhā』sadisā』sahāyavacano, tadā ekavacanako bhavati.

Eko, ekaṃ, ekena, ekassa, ekasmā, ekamhā, ekassa, ekasmiṃ, ekamhīti. Evaṃ saṅkhādivacano ekasaddo ekavacanako. Tathā hi 『『eko dve tayo』』ti saṅkhāvisaye ekasaddo ekavacanakova. 『『Ekomhi sammāsambuddho. Eko rāja nipajjāmī』』ti asadisāsahāyakathanepi ekavacanakova. Ayaṃ ekavacanikā sabbanāmikapadamālā.

Yadā pana saṅkhatthā ca asahāyā ca bahū vattabbā siyuṃ, tadā ekasaddato kakārāgamaṃ katvā ekakā, ekake, ekakehi, ekakebhi. Purisanaye bahuvacanavasena nāmikapadamālā yojetabbā. Tathā hi saṅkhatthāpi bahū honti. 『『Cattāro ekakā siyu』』nti hi vuttaṃ. Asahāyāpi bahū honti. Tathā hi 『『ayampi gahapati ekova āgato, ayampi ekova āgato』』ti vattabbe 『『ime gahapatayo ekakā āgatā』』ti vattabbatā dissati. Ayaṃ nayo sabbanāmikapakkhaṃ na bhajati asādhāraṇarūpābhāvato, atthantaraviññāpanatthaṃ pana vutto.

我來將這段巴利文完整翻譯成簡體中文: 這裡應當瞭解"某些人這樣說,我不傷害任何"等用例。如此按三性說的"某個、某個、某個"等詞,應當瞭解是表示少許的聚集詞。 現在我再將這些適當地與"哪"字結合來說明: 任何某個,任何某些。任何某個,任何某些。以任何某個,以任何某些。屬任何某個,屬任何某些。從任何某個,以任何某些。屬任何某個,屬任何某些。于任何某個,于任何某些。 這裡應當瞭解"任何把我當作依靠而聽聞的人。地上有任何味道,真實是這些味道中最好的"等用例。這些是陽性形式。 任何某個,任何某些。任何某個,任何某些。其餘同陽性。這裡應當瞭解"在持國王宮中有任何珍寶。此世或他世有任何財富。任何諸色"等用例。這些是中性形式。 任何某個女人,任何某些女人。任何某個,任何某些。以任何某個,以任何某些。屬任何某個,屬任何某些。以任何某個,以任何某些。屬任何某個,屬任何某些。于任何某個,于任何某些。 這裡應當瞭解"任何過去未來現在的受"等用例。這些是陰性形式。如此按三性說的"任何某個、任何某個、任何某個"等詞,應當瞭解是完全包括無餘的詞。所有這些都不是助詞,應當瞭解是類似助詞的詞勢。如果是助詞,就應當在三性七格中保持一個形式,但它們不保持,所以不是助詞,只是類似助詞的詞勢。 而且,用這些"哪、那、什麼、這"等代詞,按照性別加上ttaka和ttika詞尾,根據詞義需要而成立的詞,是限定詞而不是代詞。它們的名詞變化表應當按照人、心、少女方式變化。即: 多少人,多少心,多少女人。那麼多,那麼多,那麼多。多少,多少,多少。這麼多,這麼多,這麼多。這些詞雖不是代詞,但爲了使智者瞭解由詞綴而生的其他意義而說。 現在說明數詞等義的"一"字的名詞變化表: "一"字有數詞義、無比義、無伴義、某些義和混合義。當表示數量、無比、無伴時,是單數。 一個,一個,以一個,屬一個,從一個,從一個,屬一個,於一個,於一個。如此表示數詞等的"一"字是單數。如此在"一二三"的數詞處"一"字只用單數。在"我是唯一正等覺者。我是獨一無二的王而臥"等說明無比無伴時也只用單數。這是單數代詞變化表。 但是當要說多個數量和無伴時,在"一"字後加上ka音,應當按照人的方式用複數變化名詞變化表:獨自者們,獨自者們,以獨自者們,以獨自者們。如此數量也可以是多個。因為說"四個獨自者存在"。無伴也可以是多個。如此應當說"這個居士獨自來,那個也獨自來"時,可見說"這些居士們獨自來"的用法。這種方式因為沒有特殊形式所以不屬於代詞類,但爲了表示其他意義而說。

Yadā ekaccavacano, tadā 『『eke, eke, ekehi, ekebhi ekesaṃ, ekehi, ekebhi, ekesaṃ, ekesū』』ti vattabbaṃ. Ayampi bahuvacanikā sabbanāmikapadamālā. Ettha eketi ekacce. Esa nayo sesesupi. Yadā pana missībhūtavacano, tadā 『『ekā, eke, ekehi, ekebhi, ekāna』』nti purisanaye bahuvacanavasena vattabbaṃ. 『『Pañcālo ca videho ca, ubho ekā bhavantu te』』ti pāḷi dissati. Ayaṃ nayo sabbanāmikapakkhaṃ na bhajati asādhāraṇarūpābhāvato, atthantaraviññāpanatthaṃ pana vutto. Tattha ekā bhavantūti ekībhavantu missībhavantu, gaṅgodakena yamunodakaṃ viya aññadatthu saṃsandantu samentūti vacanattho.

Ācariyā pana evaṃ vibhāgaṃ adassetvā ekasaddassa sabbanāmattameva gahetvā sabbasaddassa viya nāmikapadamālaṃ yojenti. Kathaṃ?

Eko, eke. Ekaṃ, eke. Ekena, ekehi, ekebhi. Ekassa, ekesaṃ, ekesānaṃ. Ekasmā, ekamhā, ekehi, ekebhi. Ekassa, ekesaṃ, ekesānaṃ. Ekasmiṃ, ekamhi, ekesūti. Ayaṃ sabbanāmikapadamālāti veditabbā.

Keci 『『ekasaddo saṅkhyātulyāsahāyaññavacano. Yadā saṅkhyāvacano, tadā sabbatthekavacanantova, aññattha bahuvacanantopi, eko ekā ekaṃ iccādi sabbattha sabbasaddasamaṃ. Saṃsāsveva viseso』』ti liṅgattaye yojanānayaṃ vadanti. Evaṃ vadantā ca te vibhāgaṃ adassetvā vadanti. Mayaṃ pana sotūnaṃ payogesu kosalluppādanatthaṃ vibhāgaṃ dassetvā vadāma.

Apicettha ayaṃ visesopi sallakkhitabbo 『『eke ekaṭṭhe same samabhāge』ti pāḷippadese paccattekavacanassa ekasaddassa ekārantaniddesopi dissatī』』ti. Pulliṅgarūpāni.

Ekaṃ, ekāni. Ekaṃ, ekāni. Sesaṃ pulliṅgasadisaṃ. Tattha ekānīti ekaccāni. Esa nayo sesabahuvacanesupi, napuṃsakaliṅgarūpāni.

Ekā, ekā, ekāyo. Ekaṃ, ekā, ekāyo. Ekāya, ekāhi, ekābhi. Ekāya, ekissā, ekāsaṃ. Ekāya, ekāhi, ekābhi. Ekāya, ekissā, ekāsaṃ. Ekāya, ekāyaṃ, ekissaṃ, ekāsu. Ettha bahuvacanaṭṭhāne ekāti ekaccā, ekāhīti ekaccāhi, ekāsanti ekaccānaṃ ekāsūti ekaccāsu. Itthiliṅgarūpāni. Sabbānetāni sabbanāmāni ekavacanabahuvacanavasena vuttāni.

Apica ekasadde vicchāvasena vattabbe liṅgattayarūpāni ekavacanāneva bhavanti. Kathaṃ?

Ekeko, ekekaṃ, ekekena, ekekassa, ekekasmā, ekekamhā, ekekassa, ekekasmiṃ, ekekamhīti pulliṅgarūpāni.

Ekekaṃ, ekekaṃ. Sesaṃ pulliṅgasadisaṃ, napuṃsakaliṅgarūpāni. Ekekā, ekekaṃ, ekekāya, ekekissā, ekekāya, ekekissā, ekekāyaṃ, ekekissaṃ. Itthiliṅgarūpāni.

Sabbānetāni vicchāsabbanāmānīti vattuṃ vaṭṭati. Bahuvacanāni panettha na santi payogābhāvato. Iti imesu vicchāvasena vuttesu liṅgattayarūpesu samāsacintā na uppādetabbā anibbacanīyattā vicchāsaddānaṃ. Tathā hi 『『pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilā viya taṭataṭāyantā saṅkhārā bhijjantī』』tiādīsu pabbapabbasaddādīnaṃ samāsakaraṇavasena nibbacanaṃ pubbācariyehi na dassitaṃ. Yasmā ca vicchāyaṃ vattamānānaṃ dvirutti lokato eva siddhā, na lakkhaṇato, tasmā tattha samāsacintā na uppādetabbā.

我來將這段巴利文完整翻譯成簡體中文: 當表示某些義時,應當說"某些,某些,以某些,以某些,屬某些,以某些,以某些,屬某些,于某些"。這也是複數代詞變化表。這裡"某些"即是某些。這個方式在其他也一樣。而當表示混合義時,應當按照人的方式用複數說"混合,混合,以混合,以混合,屬混合"。可見有"愿般遮羅和毗提訶,兩者都成為一體"這樣的聖典。這種方式因為沒有特殊形式所以不屬於代詞類,但爲了表示其他意義而說。這裡"成為一體"意思是成為統一、混合,如恒河水與閻牟那河水一樣,必定融合調和的意思。 但諸論師未顯示這樣的分別,只取"一"字的代詞性,像"一切"字一樣變化名詞變化表。如何? 一個,一些。一個,一些。以一個,以一些,以一些。屬一個,屬一些,屬一些。從一個,從一個,以一些,以一些。屬一個,屬一些,屬一些。於一個,於一個,於一些。應當瞭解這是代詞變化表。 有些人說:"'一'字表示數量、相等、無伴和其他。當表示數量時,一律用單數,其他情況也可用複數,'一個、一個、一個'等一切都同'一切'字。只在複合詞有區別。"他們這樣說三性變化方式。這樣說的人未顯示分別而說。但我們爲了生起聽眾對用例的善巧,顯示分別而說。 而且這裡也應當注意這個特點:"在'一、一義、相等、等分'等聖典段落中,可見主格單數的'一'字以e音結尾的說法。"這些是陽性形式。 一個,一些。一個,一些。其餘同陽性。這裡"一些"即是某些。這個方式在其他複數也一樣,這些是中性形式。 一個,一些,一些。一個,一些,一些。以一個,以一些,以一些。為一個,屬一個,屬一些。以一個,以一些,以一些。為一個,屬一個,屬一些。於一個,於一個,於一個,於一些。這裡複數處"一些"即是某些,"以一些"即是以某些,"屬一些"即是屬某些,"於一些"即是于某些。這些是陰性形式。所有這些代詞都按單數複數說。 而且當"一"字用於分配義時,三性形式只有單數。如何? 每一個,每一個,以每一個,屬每一個,從每一個,從每一個,屬每一個,于每一個,于每一個,這些是陽性形式。 每一個,每一個。其餘同陽性,這些是中性形式。每一個,每一個,以每一個,屬每一個,以每一個,屬每一個,于每一個,于每一個。這些是陰性形式。 所有這些可以稱為分配代詞。這裡沒有複數形式,因為沒有用例。如此在這些按分配義說的三性形式中,不應生起復合詞思考,因為分配詞無法解釋。如此在"節節、關節關節、界界成為如投在熱平鍋上的芝麻一樣,諸行發出噼啪聲而破壞"等句中,古師未顯示"節節"等詞通過複合詞方式的解釋。又因為用於分配的重複是從世間成立,不是從規則成立,所以在那裡不應生起復合詞思考。

Idāni ekacca ekatiya ekacciyasaddānaṃ nāmikapadamālāyo vuccante – pulliṅge tāva ekacco, ekacce. Ekaccaṃ, ekacce. Sesaṃ purisasaddasamaṃ. Ettha ekacceti paccattabahuvacanameva sabbanāmikarūpasamaṃ asādhāraṇarūpattā. 『『Idhekacco kulaputto. Idhekacce moghapurisā』』ti nidassanapadāni.

Ekatiyo, ekatiye. Ekatiyaṃ, ekatiye. Sesaṃ purisasaddasamaṃ. Idhāpi ekatiyeti paccattabahuvacanameva sabbanāmikarūpasamaṃ asādhāraṇarūpattā. Ekatiye manussā.

『『Na vissase ekatiyesu eva,

Agārisu pabbajitesu cāpi;

Sādhūpi hutvāna asādhu honti;

Asādhu hutvā puna sādhu hontī』』ti

Nidassanapadāni. Ekacciyasaddassa atthitāyaṃ pana –

『『Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro.

Ekacciyaṃ āhāra』』nti nidassanapadāni. Ekacciyo, ekacciyā. Ekacciyaṃ, ekacciyeti sabbathāpi purisanayo. Pulliṅgarūpāni.

Ekaccaṃ , ekaccāni. Ekaccaṃ, ekaccāni. Sesaṃ pulliṅgasadisaṃ. Ekatiyaṃ, ekatiyāni. Ekatiyaṃ, ekatiyāni. Sesaṃ pulliṅgasadisaṃ. Ekacciyaṃ, ekacciyāni. Ekacciyaṃ, ekacciyāni. Sesaṃ pulliṅgasadisaṃ. Napuṃsakaliṅgarūpāni.

『『Ekaccā, ekaccā, ekaccāyo』』ti kaññānayena, tathā 『『ekatiyā, ekatiyā, ekatiyāyo. Ekatiya』』nti ca, 『『ekacciyā, ekacciyā, ekacciyāyo. Ekacciya』』nti ca kaññānayena yojetabbaṃ. Itthiliṅgarūpāni.

Idāni ekākī ekākiyasaddavasena nāmikapadamālā vuccante –

Ekākī, ekākī, ekākino. Ekākiṃ, ekākī, ekākino. Daṇḍīnayena ñeyyā. Ekākiyo, ekākiyā. Ekākiyaṃ, ekākiye. Ekākiyena. Purisanayena ñeyyaṃ. Pulliṅgarūpāni.

Ekāki kulaṃ, ekākī, ekākīni. Ekākiṃ, ekākī, ekākīni. Sesaṃ pulliṅgasadisaṃ. Ekākiyaṃ, ekākiyāni. Ekākiyaṃ, ekākiyāni. Sesaṃ pulliṅgasadisaṃ. Napuṃsakaliṅgarūpāni.

Ekākinī, ekākinī, ekākiniyo. Ekākiniṃ, ekākinī, ekākiniyo. Ekākiniyāti itthīsadisaṃ. Ekākiyā, ekākiyā, ekākiyāyo. Ekākiyaṃ, ekākiyā, ekākiyāyo. Ekākiyāyāti kaññāsadisaṃ. Itthiliṅgarūpāni. Sabbāni panetāni asabbanāmikarūpāni atthantaraviññāpanatthaṃ vuttānīti daṭṭhabbāni.

Idāni dvisaddapariyāyassa sadā bahuvacanantassa sabbanāmikapadassa ubhasaddassa nāmikapadamālā vuccate –

『『Ubho , ubho, ubhohi, ubhobhi, ubhinnaṃ, ubhohi, ubhobhi, ubhinnaṃ, ubhosū』』ti ayaṃ pāḷinayānurūpena vuttapadamālā. Atrime payogā – ubho kumārā nikkītā. Ubho itthiyo tiṭṭhanti, ubho cittāni tiṭṭhanti, ubho putte adāsi. Ubho kaññāyo passati. Ubho pādāni bhinditvā, saññamissāmi vo ahaṃ. Ubhohi hatthehi. Ubhohi bāhāhi, ubhohi cittehi, ubhinnaṃ janānaṃ, ubhinnaṃ itthīnaṃ, ubhinnaṃ cittānaṃ, ubhosu purisesu, ubhosu itthīsu, ubhosu passesūti, ayamasmākaṃ ruci. Ācariyā pana 『『ubhehi, ubhebhi, ubhesū』』tipi icchanti. Kaccāyanepi hi 『『ubhe tappurisā』』ti vuttaṃ. Sabbānipi etāni manasi kātabbāniyeva. Ubhasaddassa samāso appasiddho. Liṅgattayasādhāraṇarūpāni.

我來將這段巴利文完整翻譯成簡體中文: 現在說明"某些、某些、某些"詞的名詞變化表 - 首先在陽性:某些,某些。某些,某些。其餘同"人"字。這裡"某些"只是代詞形式的主格複數,因為是特殊形式。"在此某善家子。在此某些愚人"為例證詞。 某些,某些。某些,某些。其餘同"人"字。這裡也是"某些"只是代詞形式的主格複數,因為是特殊形式。某些人。 "不應信任某些人, 無論在家或出家; 有時善人變惡人, 惡人也能變善人。" 為例證詞。關於"某些"字的存在: "確實如此某些人,在此世間這樣說; 木材漂浮還較好,而非某些人。 取某些食物"為例證詞。某些,某些。某些,某些,完全按照人的方式。這些是陽性形式。 某些,某些。某些,某些。其餘同陽性。某些,某些。某些,某些。其餘同陽性。某些,某些。某些,某些。其餘同陽性。這些是中性形式。 "某些,某些,某些"按少女方式,同樣"某些,某些,某些。某些",和"某些,某些,某些。某些"也按少女方式變化。這些是陰性形式。 現在按"獨自、獨自"詞說名詞變化表: 獨自者,獨自者,獨自者。獨自者,獨自者,獨自者。應當按"持杖者"方式瞭解。獨自者,獨自者。獨自者,獨自者。以獨自者。應當按人的方式瞭解。這些是陽性形式。 獨自家,獨自,獨自。獨自,獨自,獨自。其餘同陽性。獨自,獨自。獨自,獨自。其餘同陽性。這些是中性形式。 獨自者,獨自者,獨自者。獨自者,獨自者,獨自者。以獨自者,同"女人"。獨自者,獨自者,獨自者。獨自者,獨自者,獨自者。以獨自者,同"少女"。這些是陰性形式。所有這些應當視為非代詞形式,爲了表示其他意義而說。 現在說明"二"字同義、常用複數的代詞"兩"字的名詞變化表: "兩個,兩個,以兩個,以兩個,屬兩個,以兩個,以兩個,屬兩個,于兩個",這是按照聖典方式說的變化表。這些是用例 - 兩個童子被買走。兩個女人站著,兩個心站著,給了兩個兒子。看見兩個少女。斷開兩個腳,我將調伏你們。以兩個手。以兩個臂,以兩個心,屬兩個人,屬兩個女人,屬兩個心,于兩個人,于兩個女人,于兩邊,這是我們的意見。但諸論師也允許"以兩個,以兩個,于兩個"。因為在迦旃延文法中也說"兩個依主釋"。所有這些都應當記住。"兩"字的複合詞罕見。這些是三性共通形式。

Idāni saṅkhāvacanānaṃ dviti catusaddānaṃ sadā bahuvacanantānaṃ sabbanāmānaṃ nāmikapadamālāyo vuccante –

Dve, dve, dvīhi, dvībhi, dvinnaṃ, duvinnaṃ, dvīhi, dvībhi, dvinnaṃ, duvinnaṃ, dvīsu. Cūḷaniruttiyaṃ pana 『『dvinnanna』』nti padamālā āgatā. Imāni ahaṃsaddādīni viya itthi liṅgādibhāvavinimuttānipi tīsu liṅgesu yujjante 『『dve purisā, dve itthiyo, dve cittāni』』iccevamādinā. Imānipi liṅgattayasādhāraṇāni rūpāni.

『『Dve』』ti rūpaṃ dvisaddassa, yaṃ samāsamhi taṃ bhave;

Dvitippakatikaṃyeva, nānādesehi sā siyā.

Dvibhāvo ceva dvebhāvo, dvirattañca duvassako;

Dohaḷinī dupattañca, taddhitatte dvayaṃ dvayaṃ.

Tayo , tayo, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīsu. Imāni pulliṅgarūpāni.

Tisso, tisso, tīhi, tībhi, tissannaṃ, tīhi, tībhi, tissannaṃ, tīsu. Imāni itthiliṅgarūpāni. Cūḷaniruttiyaṃ 『『tissannanna』』nti catutthīchaṭṭhīnaṃ bahuvacanamāgataṃ, niruttipiṭake pana 『『tiṇṇanna』』nti. Tāni sāṭṭhakathe tepiṭake buddhavacane punappunaṃ upaparikkhitvā dissanti ce, gahetabbāni.

Tīṇi, tīṇi, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīsu. Imāni napuṃsakaliṅgarūpāni. Katthaci pana pāḷippadese tīṇisaddassa ṇikāralopopi bhavati 『『dve vāti vā udakaphusitānī』』ti. 『『Tiṇṇannaṃ kho bhikkhave indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā』』ti idaṃ 『『tiṇṇanna』』nti padassa atthibhāve nidassanaṃ.

Yāni rūpāni vuttāni, 『『tisso tīṇi tayo』』iti;

Samāsavisaye tāni, titippakatikā siyuṃ.

Yasmā tissa samāsamhi, saddhiṃ parapadena ve;

『『Tivedanaṃ ticitta』』nti, 『『tiloka』』nti ca niddise.

Ettha napuṃsakattaṃva, pāsaṃsaṃ pāyavuttito;

Pumattampettha icchanti, 『『tibhavo khāyate』』iti.

Cattāro, caturo, cattāro, caturo, catūhi, catūbhi, catubbhi, catunnaṃ, catūhi, catūbhi, catubbhi, catunnaṃ, catūsu. Imāni pulliṅgarūpāni.

Catasso , catasso, catūhi, catūbhi, catubbhi, catassannaṃ, catunnaṃ, catūhi, catūbhi, catubbhi, catassannaṃ, catunnaṃ, catūsu. Imāni itthiliṅgarūpāni. Itthiliṅgaṭṭhāne 『『catunna』』nti padaṃ cūḷaniruttiyaṃ niruttipiṭake pāḷiyaṃ aṭṭhakathāsu ca dassanato vuttaṃ. Tathā hi cūḷaniruttiyaṃ itthiliṅgaṭṭhāne 『『catunna』』nti āgataṃ, niruttipiṭake 『『catunnaṃ kaññāna』』nti āgataṃ. Pāḷiyaṃ pana soṇadantasuttādīsu 『『samaṇo gotamo catunnaṃ parisānaṃ piyo manāpo』』ti āgataṃ. Aṭṭhakathāsu ca pana suttantaṭṭhakathāyaṃ 『『catūhi acchariyabbhutadhammehi samannāgato catunnaṃ parisānaṃ piyo manāpo』』ti āgataṃ. Sattilaṅghajātakaṭṭhakathāyaṃ 『『ācariyo panassa catunnaṃ sattīnaṃ laṅghanaṃ sippaṃ jānātī』』ti āgataṃ.

Cattāri, cattāri, catūhi, catūbhi, catubbhi, catunnaṃ, catūhi, catūbhi, catubbhi, catunnaṃ, catūsu. Imāni napuṃsakaliṅgarūpāni.

『『Cattāro』』ti 『『catasso』』ti, 『『cattārī』』ti ca sadditaṃ;

Rūpaṃ samāsabhāvamhi, catuppakatikaṃ bhave.

Nidassanapadānettha, kamato kamakovido;

『『Catubbidhaṃ catussālaṃ, catusacca』』nti niddise.

Imāni dveādikāni sabbanāmikāni bahuvacanāniyeva bhavanti, na ekavacanāni. Cūḷaniruttiyaṃ pana tīsu liṅgesu 『『catassanna』』nti vuttaṃ, taṃ anijjhānakkhamaṃ viya dissati.

我來將這段巴利文完整翻譯成簡體中文: 現在說明數詞"二、三、四"等常用複數代詞的名詞變化表: 兩個,兩個,以兩個,以兩個,屬兩個,屬兩個,以兩個,以兩個,屬兩個,屬兩個,于兩個。但在小詞源書中有"屬兩個"的變化表。這些像"我"字等一樣,雖然不受陰性等性別限制,也用於三性:"兩個人,兩個女人,兩個心"等。這些也是三性共通形式。 "兩"這個形式,在複合詞中, 就成為"二"的本形,以多種方式存在。 二性與兩性,二夜與二歲, 懷孕與雙葉,詞綴中各種二。 三個,三個,以三個,以三個,屬三個,屬三個,以三個,以三個,屬三個,屬三個,於三個。這些是陽性形式。 三個,三個,以三個,以三個,屬三個,以三個,以三個,屬三個,於三個。這些是陰性形式。在小詞源書中有"屬三個"作為與格屬格的複數,但在詞源藏中是"屬三個"。如果在有註釋的三藏佛語中反覆考察后見到這些,就應當接受。 三個,三個,以三個,以三個,屬三個,屬三個,以三個,以三個,屬三個,屬三個,於三個。這些是中性形式。但在某些聖典段落中,"三"字也有省略ṇ音的情況,如"二或三水滴"。"因為修習多作三根,比丘頻陀羅婆羅德瓦宣說知見",這是"屬三個"這個詞存在的例證。 所說"三個三個三個",這些形式, 在複合詞領域中,應當是"三"的本形。 因為在複合詞中,與后詞結合時, 應說"三受、三心"和"三界"。 這裡中性更為,適合於主要語言; 這裡也允許陽性,如說"三有顯現"。 四個,四個,四個,四個,以四個,以四個,以四個,屬四個,以四個,以四個,以四個,屬四個,於四個。這些是陽性形式。 四個,四個,以四個,以四個,以四個,屬四個,屬四個,以四個,以四個,以四個,屬四個,屬四個,於四個。這些是陰性形式。在陰性處說"屬四個"這個詞是因為在小詞源書、詞源藏、聖典和註釋書中見到。如此在小詞源書陰性處來"屬四個",在詞源藏來"屬四個少女"。在聖典的須那檀陀經等中來"沙門喬達摩為四眾所喜愛"。在註釋書中,經注中來"具足四種未曾有稀有法,為四眾所喜愛"。在投槍本生注中來"但他的老師知道跳越四槍的技藝"。 四個,四個,以四個,以四個,以四個,屬四個,以四個,以四個,以四個,屬四個,於四個。這些是中性形式。 所說"四個""四個""四個",這形式, 在複合詞狀態中,成為"四"的本形。 這裡的例證詞,善知次第者, 應說"四種四堂四諦"。 這些從"二"開始的代詞只有複數,沒有單數。但在小詞源書中說三性都有"屬四個",這似乎不能接受。

Idāni tumhaamhasaddānaṃ nāmikapadamālā vuccante, tesu yena katheti, tassālapane tumhavacanāni bhavanti.

Tvaṃ, tuvaṃ, tumhe. Taṃ, tuvaṃ, tvaṃ, tavaṃ, tumhe. Tayā, tvayā, tumhehi, tumhebhi. Tuyhaṃ, tava, tumhaṃ, tumhākaṃ. Tayā, tvayā, tumhehi, tumhebhi. Tuyhaṃ, tava, tumhaṃ, tumhākaṃ. Tayi, tvayi, tumhesu . Tatra 『『tvaṃ puriso, tvaṃ itthī, tvaṃ citta』』ntiādinā yojetabbāni.

Attayoge amhavacanāni bhavanti.

Ahaṃ, ahakaṃ, mayaṃ, amhe. Maṃ, mamaṃ, amhe. Mayā, amhehi, amhebhi. Mayhaṃ, mama, amhaṃ, amhākaṃ, asmākaṃ. Mayā, amhehi, amhebhi. Mayhaṃ, mama, amhaṃ, amhākaṃ, asmākaṃ. Mayi, amhesu, asmesu.

Ettha pana 『『kathaṃ amhe karomase』』ti pāḷidassanato 『『tumhe』』ti paccattavacanassa viya 『『amhe』』ti paccattavacanassapi atthitā veditabbā, 『『ahaka』』nti rūpantarampi icchitabbaṃ. Tassa atthibhāve 『『ahakañca cittavasānugā bhāsissa』』nti esā pāḷi nidassanaṃ. Ettha hi ahakanti ahaṃ iccevattho. Tatra 『『ahaṃ puriso, ahaṃ kaññā, ahaṃ citta』』ntiādinā yojetabbāni. Imānipi liṅgattayasādhāraṇarūpāni.

Kaccāyanacūḷaniruttiniruttipiṭakesu pana 『『tumhākaṃ amhāka』』nti ca dutiyābahuvacanaṃ vuttaṃ. Kaccāyane 『『tumhānaṃ amhāna』』nti ca paṭhamādutiyābahuvacanaṃ, 『『tumhaṃ amha』』nti ca catutthīchaṭṭhekavacanaṃ, paṭhamādutiyābahuvacanañca vuttaṃ, cūḷaniruttiniruttipiṭake pana 『『tumhaṃ amha』』nti ca dutiyekavacanaṃ vuttaṃ, 『『tumhe amhe』』ti ca catutthīchaṭṭhībahuvacanaṃ vuttaṃ. Etāni upaparikkhitvā sāṭṭhakathesu suttantesu dissanti ce, gahetabbāni.

Tumhaamhasaddānaṃ pana parapadehi saddhiṃ samāse 『『maṃdīpā』』tiādayo payogā tathāgatādimukhato sambhavanti. 『『Ete gāmaṇi maṃdīpā maṃleṇā maṃsaraṇā』』ti hi tathāgatamukhato, 『『tayyogo mayyogo』』ti niruttaññumukhato, kābyādāse ca 『『tvaṃmukhaṃ kamaleneva, tulyaṃ nāññena kenacī』』ti ca 『『candena tvaṃmukhaṃ tulya』』nti ca kavimukhato.

Tattha hi ahaṃ dīpo etesanti maṃdīpā, ahaṃ leṇaṃ etesanti maṃleṇā, evaṃ maṃsaraṇā. Tumhena yogo tayyogo, tumhasaddena yogo iccevattho. Amhena yogo mayyogo, amhasaddena yogo iccevattho. Tava mukhaṃ tvaṃmukhaṃ. Bahuvacanavasenapi nibbacanīyaṃ 『『tumhākaṃ mukhaṃ tvaṃmukha』』nti. Ettha ca pāḷiyaṃ 『『maṃdīpā』』iccādidassanato 『『tvaṃdīpā』』tiādīni kābyādāse ca 『『tvaṃmukha』』nti dassanato tvaṃvaṇṇo, tvaṃsaro, maṃmukhaṃ, maṃvaṇṇo, maṃsaroādīni gahetabbāni. Tattha tvaṃ dīpo etesanti tvaṃdīpā, tumhe vā dīpā etesanti tvaṃdīpā, tava vaṇṇo tvaṃvaṇṇo. Mama mukhaṃ maṃmukhaṃ, amhākaṃ vā mukhaṃ maṃmukhanti nibbacanāni. Esa nayo aññesupi īdisesu ṭhānesu.

Samāse tumhaamhākaṃ, honti parapadehi ve;

『『Tvaṃmukha』』nti ca 『『maṃdīpā, tayyogo mayyogo』』ti ca.

Etthāha 『『kiṃ ettakameva tumhaamhasaddānaṃ rūpaṃ, udāhu aññampi atthī』』ti? Atthi 『『te me』』 iccādīni. Yadi evaṃ kasmā padamālā visuṃ na vuttāti? Avacane kāraṇamatthi. Atridaṃ kāraṇaṃ –

『『Te me vo no』』ti rūpāni, parāni padato yato;

Tato nāmikapantīsu, na tu vuttāni tāni me.

Idāni tumhaamhasaddānaṃ nāmikapadamālā vuccante, tesu yena katheti, tassālapane tumhavacanāni bhavanti.

Tvaṃ, tuvaṃ, tumhe. Taṃ, tuvaṃ, tvaṃ, tavaṃ, tumhe. Tayā, tvayā, tumhehi, tumhebhi. Tuyhaṃ, tava, tumhaṃ, tumhākaṃ. Tayā, tvayā, tumhehi, tumhebhi. Tuyhaṃ, tava, tumhaṃ, tumhākaṃ. Tayi, tvayi, tumhesu . Tatra 『『tvaṃ puriso, tvaṃ itthī, tvaṃ citta』』ntiādinā yojetabbāni.

Attayoge amhavacanāni bhavanti.

Ahaṃ, ahakaṃ, mayaṃ, amhe. Maṃ, mamaṃ, amhe. Mayā, amhehi, amhebhi. Mayhaṃ, mama, amhaṃ, amhākaṃ, asmākaṃ. Mayā, amhehi, amhebhi. Mayhaṃ, mama, amhaṃ, amhākaṃ, asmākaṃ. Mayi, amhesu, asmesu.

Ettha pana 『『kathaṃ amhe karomase』』ti pāḷidassanato 『『tumhe』』ti paccattavacanassa viya 『『amhe』』ti paccattavacanassapi atthitā veditabbā, 『『ahaka』』nti rūpantarampi icchitabbaṃ. Tassa atthibhāve 『『ahakañca cittavasānugā bhāsissa』』nti esā pāḷi nidassanaṃ. Ettha hi ahakanti ahaṃ iccevattho. Tatra 『『ahaṃ puriso, ahaṃ kaññā, ahaṃ citta』』ntiādinā yojetabbāni. Imānipi liṅgattayasādhāraṇarūpāni.

Kaccāyanacūḷaniruttiniruttipiṭakesu pana 『『tumhākaṃ amhāka』』nti ca dutiyābahuvacanaṃ vuttaṃ. Kaccāyane 『『tumhānaṃ amhāna』』nti ca paṭhamādutiyābahuvacanaṃ, 『『tumhaṃ amha』』nti ca catutthīchaṭṭhekavacanaṃ, paṭhamādutiyābahuvacanañca vuttaṃ, cūḷaniruttiniruttipiṭake pana 『『tumhaṃ amha』』nti ca dutiyekavacanaṃ vuttaṃ, 『『tumhe amhe』』ti ca catutthīchaṭṭhībahuvacanaṃ vuttaṃ. Etāni upaparikkhitvā sāṭṭhakathesu suttantesu dissanti ce, gahetabbāni.

Tumhaamhasaddānaṃ pana parapadehi saddhiṃ samāse 『『maṃdīpā』』tiādayo payogā tathāgatādimukhato sambhavanti. 『『Ete gāmaṇi maṃdīpā maṃleṇā maṃsaraṇā』』ti hi tathāgatamukhato, 『『tayyogo mayyogo』』ti niruttaññumukhato, kābyādāse ca 『『tvaṃmukhaṃ kamaleneva, tulyaṃ nāññena kenacī』』ti ca 『『candena tvaṃmukhaṃ tulya』』nti ca kavimukhato.

Tattha hi ahaṃ dīpo etesanti maṃdīpā, ahaṃ leṇaṃ etesanti maṃleṇā, evaṃ maṃsaraṇā. Tumhena yogo tayyogo, tumhasaddena yogo iccevattho. Amhena yogo mayyogo, amhasaddena yogo iccevattho. Tava mukhaṃ tvaṃmukhaṃ. Bahuvacanavasenapi nibbacanīyaṃ 『『tumhākaṃ mukhaṃ tvaṃmukha』』nti. Ettha ca pāḷiyaṃ 『『maṃdīpā』』iccādidassanato 『『tvaṃdīpā』』tiādīni kābyādāse ca 『『tvaṃmukha』』nti dassanato tvaṃvaṇṇo, tvaṃsaro, maṃmukhaṃ, maṃvaṇṇo, maṃsaroādīni gahetabbāni. Tattha tvaṃ dīpo etesanti tvaṃdīpā, tumhe vā dīpā etesanti tvaṃdīpā, tava vaṇṇo tvaṃvaṇṇo. Mama mukhaṃ maṃmukhaṃ, amhākaṃ vā mukhaṃ maṃmukhanti nibbacanāni. Esa nayo aññesupi īdisesu ṭhānesu.

Samāse tumhaamhākaṃ, honti parapadehi ve;

『『Tvaṃmukha』』nti ca 『『maṃdīpā, tayyogo mayyogo』』ti ca.

Etthāha 『『kiṃ ettakameva tumhaamhasaddānaṃ rūpaṃ, udāhu aññampi atthī』』ti? Atthi 『『te me』』 iccādīni. Yadi evaṃ kasmā padamālā visuṃ na vuttāti? Avacane kāraṇamatthi. Atridaṃ kāraṇaṃ –

『『Te me vo no』』ti rūpāni, parāni padato yato;

Tato nāmikapantīsu, na tu vuttāni tāni me.

現在給出"你、我"代詞的語尾變化範例,其中稱呼對方時用"你"的詞形。 你(單數主格)、你(單數主格)、你們(複數主格)。你(單數賓格)、你(單數賓格)、你(單數賓格)、你(單數賓格)、你們(複數賓格)。以你(單數具格)、以你(單數具格)、以你們(複數具格)、以你們(複數具格)。為你(單數與格)、你的(單數屬格)、為你們(複數與格)、為你們(複數與格)。以你(單數奪格)、以你(單數奪格)、以你們(複數奪格)、以你們(複數奪格)。你的(單數屬格)、你的(單數屬格)、你們的(複數屬格)、你們的(複數屬格)。在你(單數處格)、在你(單數處格)、在你們(複數處格)中。在此應當如"你是男人、你是女人、你是心"等方式來組合使用。 在指自己時用"我"的詞形。 我(單數主格)、我(單數主格)、我們(複數主格)、我們(複數主格)。我(單數賓格)、我(單數賓格)、我們(複數賓格)。以我(單數具格)、以我們(複數具格)、以我們(複數具格)。為我(單數與格)、我的(單數屬格)、為我們(複數與格)、為我們(複數與格)、為我們(複數與格)。以我(單數奪格)、以我們(複數奪格)、以我們(複數奪格)。我的(單數屬格)、我的(單數屬格)、我們的(複數屬格)、我們的(複數屬格)、我們的(複數屬格)。在我(單數處格)、在我們(複數處格)、在我們(複數處格)中。 在此,由於有"我們如何做"這樣的巴利文用例可知,如同"你們"是主格一樣,"我們"也是主格形式,這應當瞭解。還應當接受"ahaka"這個異體詞形。關於這個形式的存在,有"我將隨心所欲地說"這樣的巴利文為例證。這裡的"ahaka"就是"我"的意思。在此應當如"我是男人、我是少女、我是心"等方式來組合使用。這些也是通用於三性的詞形。 在《迦旃延論》、《小義釋》、《義釋藏》中,說有"tumhākaṃ amhāka"這樣的複數第二格形式。在《迦旃延論》中,又說有"tumhānaṃ amhāna"這樣的複數第一、第二格形式,"tumhaṃ amha"這樣的單數第四、第六格形式和複數第一、第二格形式。而在《小義釋》、《義釋藏》中,說有"tumhaṃ amha"這樣的單數第二格形式,"tumhe amhe"這樣的複數第四、第六格形式。這些形式若在有註釋的經典中出現,應當採用。 "你、我"代詞與其他詞複合時,有"以我為燈"等用例出現于如來等人的言教中。如"這些村長以我為燈、以我為洞、以我為歸依"是出自如來的言教,"與你相應、與我相應"是出自通曉語法者的言教,在《詩鏡論》中"你的面容如蓮花,無與倫比"和"你的面容如月亮"是出自詩人的言教。 其中,"他們以我為燈"即"以我為燈","他們以我為洞"即"以我為洞",同樣"以我為歸依"。"與你相應"即"與你相應",意思是與"你"字相應。"與我相應"即"與我相應",意思是與"我"字相應。"你的面容"即"你面"。也可以用複數的方式來解釋"你們的面容"即"你面"。這裡由於巴利文中有"以我為燈"等例證,以及在《詩鏡論》中有"你面"的例證,應當採用"你燈"、"你聲"、"我面"、"我色"、"我聲"等形式。其中"他們以你為燈"即"你燈",或"他們以你們為燈"即"你燈","你的色"即"你色"。"我的面容"即"我面",或"我們的面容"即"我面",這些是詞義解釋。在其他類似的地方也是這樣的方法。 "你我"(代詞)確實, 與后詞相複合; 如"你面"與"我燈", "與你合""與我合"。 這裡有人問:"'你、我'代詞的形式就只有這些,還是還有其他的?"還有"te me"等形式。如果這樣,為什麼沒有單獨列出詞形變化表呢?不列出是有原因的。這就是原因: 因為"te me vo no"等形式, 是從詞尾變化而來; 所以在名詞詞形表中, 我沒有列出這些形式。

Ettha ca mayaṃ me vo nosaddānamatthuddhāro vuccate – tesaddassa pana vuttova. Yasmā aṭṭhakathācariyā mayaṃsaddaṭṭhānepi mayāsaddo, mayāsaddaṭṭhānepi ca mayaṃsaddo icceva vadanti, tasmā mayampi tatheva vadāma. Mayaṃsaddo 『『anuññātapaṭiññātā, tevijjāmayamasmubho』』tiādīsu asmadatthe āgato . 『『Mayaṃ nissāya hemāya, jātā mandosisūpagā』』ti ettha paññattiyaṃ. 『『Manomayā pītibhakkhā sayaṃpabhā』』tiādīsu nibbattiatthe. Bāhirena paccayena vinā manasāva nibbattāti manomayā. 『『Yaṃnūnāhaṃ sabbamattikāmayaṃ kuṭikaṃ kareyya』』ntiādīsu vikāratthe. 『『Dānamayaṃ sīlamaya』』ntiādīsu padapūraṇamatte. 『『Pīṭhaṃ te sovaṇṇamayaṃ uḷāra』』nti ettha vikāratthe padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇameva sovaṇṇanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe mayasaddo daṭṭhabbo. Nibbattiatthotipi vattuṃ vaṭṭati. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte mayasaddo daṭṭhabbo.

Mesaddo 『『kicchena me adhigataṃ, halaṃ dāni pakāsitu』』ntiādīsu karaṇe āgato. Mayāti attho. 『『Tassa me bhante bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu sampadāne, mayhanti atthoti vadanti. 『『Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato』』tiādīsu sāmiatthe, mamāti atthoti ca vadanti. Etthetaṃ vuccati –

Karaṇe sampadāne ca, sāmiatthe ca āgato;

Mesaddo iti viññeyyo, viññunā nayadassinā.

Ettha pana ṭhatvā aṭṭhakathācariyehi kate te mesaddānamatthavivaraṇe vinicchayaṃ brūma tesamadhippāyappakāsanavasena sotūnaṃ saṃsayasamugghāṭanatthaṃ. Tathā hi aṭṭhakathācariyā temesaddānaṃ sampadānatthavasena 『『tuyhaṃ mayha』』nti atthaṃ saṃvaṇṇesuṃ, sāmiatthavasena pana 『『tava mamā』』ti. Evaṃ yvāyaṃ tehi asaṅkarato niyamo dassito, so sāṭṭhakathe tepiṭake buddhavacane kuto labbhā. Tathā hi temesaddatthavācakā tuyhaṃ mayhaṃsaddā tava mamasaddā ca sampadānasāmiatthesu aniyamato pavattanti.

Tatrime payogā – idaṃ tuyhaṃ dadāmi. Tuyhaṃ vikappemi. Tuyhaṃ maṃsena medena, matthakena ca brāhmaṇa, āhutiṃ paggahessāmi. Esa hi tuyhaṃ pitā narasīho. Tuyhaṃ pana mātā kahanti. Mayhameva dānaṃ dātabbaṃ, na aññesaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ. Na mayhaṃ bhariyā esā. Assamo sukato mayhaṃ. Sabbaññutaṃ piyaṃ mayhaṃ. Tāta mayhaṃ mātu mukhaṃ aññādisaṃ, tumhākaṃ aññādisaṃ. Mayhaṃ sāmiko idāni marissati. Tava dīyate, tava silāghate, mama silāghate, pabbajjā mama ruccati. Tava putto. Ubho mātāpitā mamāti evaṃ aniyamato pavattanti.

這裡說明"mayaṃ me vo no"等詞的意義解釋 - "te"詞的意義已經說過了。因為註釋家們說在"mayaṃ"詞的位置也用"mayā"詞,在"mayā"詞的位置也用"mayaṃ"詞,所以我們也這樣說。"mayaṃ"詞在"我們兩人都是得到允許、承認的三明者"等句中表示"我們"的意思。在"依託我們,生於雪山(喜馬拉雅山),來到曼陀山"這句中表示約定俗成的意思。在"以意所成,以喜為食,自身發光"等句中表示產生的意思。"以意所成"意即不依靠外在因緣,只由心意而生。在"我應該做一個完全由泥土所成的小屋"等句中表示轉變的意思。在"由佈施所成、由持戒所成"等句中僅作為填詞。在"你的座椅是金製的,高貴"這句中應視為表示轉變義或僅作填詞。因為當"金製"就是"黃金"這個意思時,"金製"意即黃金的轉變,這時"maya"詞應視為表示轉變義。也可以說是表示產生義。但當"金製"意即由黃金製成時,"金製"就等於"黃金",這時"maya"詞應視為僅作填詞。 "me"詞在"我以困難獲得,現在何必宣說"等句中表示工具格。意思是"以我"。在"大德,請世尊為我略說法"等句中表示與格,他們說意思是"為我"。在"諸比丘,我在成正覺之前,還是菩薩時"等句中表示屬格,他們說意思是"我的"。這裡說: 工具與與格中, 以及屬格意義; "me"字當如是, 智者知此理。 在此,我們基於註釋家們所作的"te me"詞義解釋來作出決定,爲了顯明他們的意趣,以祛除聽眾的疑惑。也就是說,註釋家們解釋"te me"詞在與格意義時表示"為你、為我",在屬格意義時則表示"你的、我的"。這種他們所顯示的無混淆的規定,在有註釋的三藏佛語中從何而得?因為表示"te me"詞義的"tuyhaṃ mayhaṃ"詞和"tava mama"詞在與格和屬格的意義上是不確定的使用。 這裡是用例:我給你這個。我為你施捨。婆羅門啊,我將以肉、脂肪和頭顱為你獻祭。這位人中獅子確實是你的父親。而你的母親在哪裡?應當只佈施給我,不給其他人,應當只佈施給我的弟子,不給其他人。她不是我的妻子。精舍為我建造得很好。一切智對我可愛。孩子,我母親的面容是一種樣子,你們的是另一種樣子。我的丈夫現在將死。給你,讚美你,讚美我,我喜歡出家。你的兒子。父母兩人都是我的。如此不確定地使用。

Cūḷaniruttiyañhi yamakamahātherena catutthīchaṭṭhīnaṃ anaññarūpattaṃ vuttaṃ 『『catutthīchaṭṭhīnaṃ sabbattha anaññaṃ, tatiyāpañcamīnaṃ bahuvacanañcā』』ti . Yadi evaṃ aṭṭhakathācariyā 『『namo te purisājañña. Namo te buddha vīratthū』tiādīsu tuyhaṃsaddassa vasena sampadāne, tuyhanti hi attho. 『Kinte vataṃ kiṃ pana brahmacariya』ntiādīsu sāmiatthe, tavāti hi attho』』tiādīni vadantā 『『ayuttaṃ saṃvaṇṇanaṃ saṃvaṇṇesu』』ntipi, 『『passitabbaṃ na passiṃsū』』tipi āpajjantīti? Yuttaṃyeva te saṃvaṇṇayiṃsu, passitabbañca passiṃsu. Tathā hi te 『『saddasatthampi ekadesato sāsanānukūlaṃ hotī』』ti paresamanukampāya saddasatthato nayaṃ gahetvā sampadānatthavasena te mesaddānaṃ 『『tuyhaṃ mayha』』nti atthaṃ saṃvaṇṇayiṃsu, sāmiatthavasena pana 『『tava mamā』』ti. Saddasatthe hi catutthīchaṭṭhīrūpāni sabbathā visadisāni, sāsane pana sadisāni. Tasmā sāsane sāmaññena pavattāni catutthīchaṭṭhīrūpāni saddasatthe visesena pavattehi catutthīchaṭṭhīrūpehi samānagatikāni katvā paresamanukampāya sampadānatthe tuyhaṃ mayhaṃsaddānaṃ pavattiniyamo, sāmiatthe ca tava mamasaddānaṃ pavattiniyamo dassito. Yasmā pana paresamanukampāya ayaṃ niyamo, tasmā karuṇāyevāyaṃparādho, na aṭṭhakathācariyānaṃ. Tāya eva hi tehi evaṃ saṃvaṇṇanā katāti.

Keci panettha evaṃ vadeyyuṃ – nanu ca bho aṭṭhakathācariyehi saddanayaṃ nissāya te mesaddānaṃ sāmiatthe vattamānānaṃ 『『tava mamā』』ti atthavacanena 『『tuyhaṃ maṃsena medena, na mayhaṃ bhariyā esā』』tiādīsu sāmivisayesu vibhattivipallāsanayo dassitoti sakkā vattuṃ, tathā saddanayaññeva nissāya te mesaddānaṃ sampadānatthe vattamānānaṃ 『『tuyhaṃ mayha』』nti atthavacanena 『『bhattaṃ tava na ruccati. Pabbajjā mama ruccatī』』tiādīsupi sampadānavisayesu vibhattivipallāsanayo dassitoti sakkā vattunti? Na sakkā, gāthāsu viya cuṇṇiyapadaṭṭhānepi tuyhaṃ mayhaṃ tava mamasaddānaṃ aniyamena dvīsu atthesu pavattanato. Na hi īdise ṭhāne gāthāyaṃ vā cuṇṇiyapadaṭṭhāne vā vibhattivipallāso icchitabbo. 『『Tassa rajjassahaṃ bhīto. Kiṃ nu kho ahaṃ tassa sukhassa bhāyāmī』』tiādīsuyeva pana ṭhānesu icchitabbo.

Yadi saddanayaṃ nissāya 『『tuyhaṃ maṃsena medenā』』tiādīsu vibhattivipallāso icchitabbo siyā, 『『brāhmaṇassa piyaputtadānaṃ adāsi. Brāhmaṇassa pitā adāsī』』tiādīsupi saddanayaṃ nissāya 『『brāhmaṇāyā』』tiādinā vibhattivipallāsattho vacanīyo siyā catutthīchaṭṭhīrūpānaṃ satthe visuṃ vacanato. Evañca sati ko dosoti ce? Attheva doso, yasmā dānayoge vā namoyoge vā āyādesasahitāni catutthīchaṭṭhīrūpāni sāṭṭhakathe tepiṭake buddhavacane nupalabbhanti, tasmā 『『brāhmaṇāyā』』tiādinā vibhattivipallāsatthavacane ayaṃ doso yadidaṃ avijjamānaggahaṇaṃ. Yasmā pana īdisesu ṭhānesu vibhattivipallāsakaraṇaṃ sāvajjaṃ, tasmā 『『tuyhaṃ maṃsena medenā』』tiādīsupi vibhattivipallāso na icchitabbo.

在《小義釋》中,雙論長老說明第四格和第六格形式相同:"第四格和第六格在所有情況下都相同,第三格和第五格的複數也是如此"。如果這樣,那麼註釋家們在解釋"敬禮你這傑出的人、敬禮你這勇猛的佛陀"等句時說是與格,意思是"為你";在"你的誓願是什麼?你的梵行是什麼?"等句時說是屬格,意思是"你的"等等,他們是否"作了不當的解釋"或"沒有看到應當看到的"呢? 他們的解釋是恰當的,也看到了應當看到的。也就是說,他們認為"語法也在某種程度上適應佛教教法",出於對他人的悲憫,從語法中取法,解釋"te me"詞在與格意義時表示"為你、為我",在屬格意義時則表示"你的、我的"。因為在語法中,第四格和第六格的形式完全不同,但在佛教教法中卻是相同的。因此,在佛教教法中通常使用的第四格和第六格形式,被等同於語法中特別使用的第四格和第六格形式,出於對他人的悲憫,顯示在與格意義中使用"tuyhaṃ mayhaṃ"詞的規定,在屬格意義中使用"tava mama"詞的規定。因為這個規定是出於對他人的悲憫,所以這個過失是悲憫的過失,不是註釋家們的過失。正是因為這個緣故,他們才這樣解釋。 有些人在這裡這樣說:尊者啊,難道不能說註釋家們依據語法規則,通過解釋"te me"詞在屬格意義中表示"你的、我的",從而顯示在"以肉、脂肪為你、她不是我的妻子"等屬格場合中的格位變換規則嗎?同樣,難道不能說他們依據語法規則,通過解釋"te me"詞在與格意義中表示"為你、為我",從而也顯示在"你不喜歡飯食、我喜歡出家"等與格場合中的格位變換規則嗎?不能這樣說,因為無論在偈頌還是在散文中,"tuyhaṃ mayhaṃ tava mama"詞都不確定地用於兩種意義。在這種情況下,無論是在偈頌還是散文中都不應該要求格位變換。只有在"我害怕他的王權、我為什麼要害怕那種快樂"等場合才應該要求格位變換。 如果依據語法規則,在"以肉、脂肪為你"等句中要求格位變換,那麼在"給婆羅門可愛的兒子作佈施、給婆羅門的父親"等句中也應該依據語法規則說明"為婆羅門"等格位變換的意思,因為在語法中第四格和第六格形式是分別說明的。如果這樣,有什麼過失呢?確實有過失,因為在施與結構或敬禮結構中,帶有āya詞尾的第四格和第六格形式在有註釋的三藏佛語中是找不到的,所以說"為婆羅門"等格位變換意思時有這個過失,即採用不存在的形式。因為在這種情況下進行格位變換是有過失的,所以在"以肉、脂肪為你"等句中也不應要求格位變換。

Catutthīchaṭṭhīrūpāni hi anaññāni dissanti 『『purisassa adāsi, purisassa dhanaṃ brāhmaṇānaṃ adāsi, brāhmaṇānaṃ santaka』』nti. Tathā hi pāvacane sa naṃsaddā sampadānasāmiatthesu sāmaññena pavattanti, tappavatti 『『aggassa dātā medhāvī』』tiādīhi payogehi dīpetabbā. 『『Aggassa dātā medhāvī』』ti ettha hi 『『aggassā』』ti ayaṃ saddo yadā kriyāpaṭiggahaṇaṃ paṭicca sampadānatthe pavattati, tadā 『『aggassa ratanattayassa dātā』』ti atthavasena pavattati. Yadā pana kriyaṃ paṭicca kammabhūte sāmiatthe pavattati, tadā 『『aggassa deyyadhammassa dātā』』ti atthavasena pavattati. Evaṃ sabbathāpi vipallāso tumhākaṃ saraṇaṃ na hotīti. Tathā saddanayaṃ nissāya 『『sampadānavacana』』nti tumhehi daḷhaṃ gahitassa mayhaṃsaddassa sāmiatthavasena paṇṇattiyaṃ dassanato vibhattivipallāso tumhākaṃ saraṇaṃ na hoteva. Tathā hi –

『『Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, 『mayhaṃ mayha』nti kandatī』』ti

Ettha mayhakoti ekāya sakuṇajātiyā nāmaṃ. So hi loluppacāritāya 『『idampi mayhaṃ, idampi mayha』』nti kāyati ravatīti mayhakoti vuccati mayhasaddūpapadassa ke re ge saddeti dhātussa vasena.

Atrāyaṃ padasodhanā – yadi tuyhaṃ mayhaṃsaddā dhuvaṃ sampadānatthe, tava mamasaddā ca sāmiatthe bhaveyyuṃ, evaṃ sante lokavohārakusalena sabbaññunā tassa sakuṇassa 『『mayhako』』ti paṇṇatti na vattabbā siyā anantogadhasampadānatthattā, antogadhasāmyatthattā pana 『『mamako』』 icceva paññatti vattabbā siyā. Etthapi 『『mayhako』』ti idaṃ vibhattivipallāsavasena vuttanti ce? Na, paṇṇattivisaye vibhattivipariṇāmassa aṭṭhānattā anavakāsattā.

Apicettha mayhaṃsaddo sarūpato vibhatyantabhāvena tiṭṭhati kasaddena ekapadattūpagamanato, evaṃ santepi 『『mayhako』』ti ayaṃ sakuṇavisesavācako saddo paccattavacanabhāve ṭhitoyeva īsakaṃ sāmiatthampi jotayati sujampati rājapurisasaddā viya. Imināpi kāraṇena vibhattivipallāso tumhākaṃ saraṇaṃ na hoti. Iti 『『mayhako』』ti paṇṇattiyaṃ vattamānassa padāvayavabhūtassa mayhasaddassa avipallāsavacanalesena tuyhaṃ tava mamasaddesupi vibhattivipallāso na icchitabboti siddhaṃ. Tasmā aṭṭhakathācariyehi sampadānasāmiatthesu sāmaññena pavattānampi samānānaṃ tuyhaṃ mayhaṃ tava mamasaddānaṃ saddanayaññeva nissāya paresamanukampāya vuttappakāro niyamo dassitoti avagantabbaṃ. Iccevaṃ –

『『Tuyhaṃ mayha』』ntime sadde, sampadāne garū vaduṃ;

『『Tava mamā』』ti sāmimhi, nayamādāya satthato.

Evaṃ santepi etesaṃ, niyamo natthi pāḷiyaṃ;

Koci tesaṃ viseso ca, diṭṭho amhehi taṃ suṇa.

Sāmyatthasampadānatthā, sambhavanti yahiṃ duve;

『『Tuyhaṃ mayha』』ntime saddā, te payogā na dullabhā.

『『Tava mamā』』time saddā, pāyā sāmimhi vattare;

Sampadāne yahiṃ honti, te payogā panappakā.

Tavato mamato tuyhaṃ-mayhaṃsaddāva sāsane;

Pāṭhe nekasahassamhi, sāmiatthe pavattareti.

Sabbāpi imā nītiyo paramasukhumā sududdasā vīrajātinā sādhukaṃ manasi kātabbā.

第四格和第六格形式被看到是相同的,如"給與人、人的財富、給與婆羅門們、婆羅門們的所有物"。因此在教法中,"sa"和"naṃ"詞尾在與格和屬格中是通用的,這種用法應當用"智者是最上的施與者"等用例來說明。在"智者是最上的施與者"這句中,當"最上的"這個詞依據接受動作而表示與格意義時,就是按照"最上的三寶的施與者"這個意思來使用。但當依據動作而表示作為對象的屬格意義時,就是按照"最上的供品的施與者"這個意思來使用。這樣在任何情況下,格位變換都不能成為你們的依靠。同樣,依據語法規則,你們堅持認為是"與格詞"的"mayhaṃ"詞在約定俗成中被看到用於屬格意義,所以格位變換也不能成為你們的依靠。例如: "有種鳥名'我所有', 棲息山谷間; 攀上熟無花果, 鳴叫'我的我的'"。 這裡"mayhaka"是一種鳥類的名字。因為它貪婪成性,鳴叫"這是我的,這是我的",所以稱為"mayhaka",這是基於"mayha"詞和表示叫聲的詞根。 這裡的詞義分析如下:如果"tuyhaṃ mayhaṃ"詞一定表示與格意義,"tava mama"詞表示屬格意義,那麼在這種情況下,精通世間用語的一切知者就不應該給那隻鳥取名"mayhaka",因為它不包含與格意義,由於包含屬格意義,應該只稱為"mamaka"。如果這裡"mayhaka"這個詞是通過格位變換而說的?不是,因為在約定俗成的領域裡沒有格位變換的餘地。 而且在這裡,"mayhaṃ"詞以詞尾變化的形式保持著,因為與"ka"詞結合成一個詞,即使如此,這個表示特定鳥類的"mayhaka"詞雖然保持主格形式,也稍微顯示屬格意義,就像"天帝"、"王臣"等詞一樣。因為這個原因,格位變換也不能成為你們的依靠。因此,通過在約定俗成中使用的、作為詞的組成部分的"mayha"詞不變換的說法特點,在"tuyhaṃ tava mama"詞中也不應要求格位變換,這就是結論。因此應當理解,註釋家們雖然"tuyhaṃ mayhaṃ tava mama"詞在與格和屬格意義中是通用的,但他們僅僅依據語法規則,出於對他人的悲憫,顯示了前述的規定。如此: "為你為我"這些詞, 大師說是與格用; "你的我的"屬格中, 依據語法規則說。 即使如此這些詞, 經典中無定規; 我們見有些差別, 請聽我來說明。 屬格與與格義, 兩者皆可用; "為你為我"這些詞, 用例不難尋。 "你的我的"這些詞, 多用於屬格中; 若用於與格時, 用例則甚少。 你的我的與為你, 為我等詞在教法中; 成千上萬的經文里, 多用來表屬格義。 所有這些規則都是最為微妙難見的,具有智慧種性的人應當好好思維。

Vo nosaddesu pana vosaddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. 『『Kacci vo anuruddhā samaggā sammodamānā』』tiādīsu hi paccatte dissati. 『『Gacchatha bhikkhave paṇāmemi vo』』tiādīsu upayoge. 『『Na vo mama santike vatthabba』』ntiādīsu karaṇe. 『『Vanapatthapariyāyaṃ vo bhikkhave desessāmī』』tiādīsu sampadāne. 『『Sabbesaṃ vo sāriputtā subhāsita』』ntiādīsu sāmivacane. 『『Ye hi voariyā parisuddhā kāyakammantā』』tiādīsu padapūraṇamatte. Etthetaṃ vuccati –

『『Paccatte upayoge ca, karaṇe sampadāniye;

Sāmissa vacane ceva, tatheva padapūraṇe;

Imesu chasu ṭhānesu, vosaddo sampavattati』』.

Nosaddo paccattopayogakaraṇasampadānasāmivacanāvadhāraṇanusaddatthesu paṭisedhe nipātamatte ca vattati. Ayañhi 『『gāmaṃ no gaccheyyāmā』』ti ettha paccatte dissati. 『『Mā no ajja vikantiṃsu, rañño sūdā mahānase』』tiādīsu upayoge. 『『Na no vivāho nāgehi, katapubbo kudācana』』ntiādīsu karaṇe. 『『Saṃvibhajetha no rajjenā』』tiādīsu sampadāne. 『『Satthā no bhagavā anuppatto』』tiādīsu sāmivacane. 『『Na no samaṃ atthi tathāgatenā』』ti ettha avadhāraṇe. 『『Abhijānāsi no tvaṃ mahārājā』』tiādīsu nusaddatthe, pucchāyantipi vattuṃ vaṭṭati. 『『Subhāsitaññeva bhāseyya, no ca dubbhāsitaṃ bhaṇe』』tiādīsu paṭisedhe. 『『Na no sabhāyaṃ na karonti kiñcī』』tiādīsu nipātamatte. Etthetaṃ vuccati –

Paccatte cupayoge ca, karaṇe sampadāniye;

Sāmyāvadhāraṇe ceva, nusaddatthe nivāraṇe;

Tathā nipātamattamhi, nosaddo sampavattati.

Idāni sabbanāmānaṃ yathārahaṃ saṃkhittena missakapadamālā vuccate –

Yo so, ye te. Yaṃ taṃ, ye te. Yena tena. Sesaṃ vitthāretabbaṃ. Yā sā, yā tā. Yaṃ taṃ, yā tā. Yāya tāya. Sesaṃ vitthāretabbaṃ. Yaṃ taṃ, yāni tāni. Sesaṃ vitthāretabbaṃ. Iminā nayena liṅgattayayojanā kātabbā.

『『Eso so, ete te. Ayaṃ so, ime te. So ayaṃ te ime』』tiādinā yathāpayogaṃ padamālā yojetabbā. Tathā hi 『『yo so bhagavā sayambhū anācariyako. Ete te bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā. Ayaṃ so sārathi etī』』ti evamādayo vicittappayogā dissanti. Iti sabbanāmikapadānaṃ missakapadamālā yojetabbā.

Mayā sabbatthasiddhassa, sāsane sabbadassino;

Sabbattha sāsane suṭṭhu, kosallatthāya sotunaṃ.

Asabbanāmanāmehi, sabbanāmapadehi ve;

Saha sabbāni vuttāni, sabbanāmāni pantito.

Etesu katayogānaṃ, sukhumatthavijānanaṃ;

Akicchapaṭivedhena, bhavissati na saṃsayo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Sabbanāmataṃsadisanāmānaṃ nāmikapadamālāvibhāgo nāma

Dvādasamo paricchedo.

在"vo no"這兩個詞中,"vo"詞出現在主格、賓格、工具格、與格、屬格和填詞中。在"阿那律陀們,你們和合歡喜嗎?"等句中出現在主格。在"比丘們,去吧,我驅逐你們"等句中用於賓格。在"你們不應住在我這裡"等句中用於工具格。在"比丘們,我將為你們說林野的譬喻"等句中用於與格。在"舍利弗,你們所有人說得好"等句中用於屬格。在"你們這些聖者的身業清凈"等句中僅作填詞。這裡說: 主格與賓格中, 工具與與格中; 屬格詞用中, 以及作填詞; 在這六處中, vo詞皆運用。 "no"詞用於主格、賓格、工具格、與格、屬格、限定詞、問詞nu的意義、否定和僅作虛詞。這個詞在"我們要去村子"這句中出現在主格。在"愿國王的廚師們今天不要切割我們"等句中用於賓格。在"我們從未與龍族結過婚"等句中用於工具格。在"請與我們分享王位"等句中用於與格。在"世尊是我們的導師已經到達"等句中用於屬格。在"沒有人能與如來相等"這句中表示限定。在"大王,你記得我們嗎?"等句中表示nu詞的意義,也可以說是用於疑問。在"應該只說善語,不應說惡語"等句中表示否定。在"他們在集會中對我們什麼都不做"等句中僅作虛詞。這裡說: 主格與賓格中, 工具與與格中; 屬格限定中, nu詞義否定中; 以及作虛詞, no詞皆運用。 現在簡要說明代詞適當的混合變化範例: "誰、他,哪些、那些。誰(賓格)、他(賓格),哪些(賓格)、那些(賓格)。以誰、以他。"其餘應當詳述。"誰(陰性)、她,哪些(陰性)、那些(陰性)。誰(賓格)、她(賓格),哪些(賓格)、那些(賓格)。以誰、以她。"其餘應當詳述。"什麼、那個,哪些(中性)、那些(中性)。"其餘應當詳述。依此方法應當作三性的組合。 應當根據用法組合"這是他、這些是他們。這是他、這些是他們。他是這個、他們是這些"等詞形變化。因此可以看到"他就是自覺、無師的世尊。比丘們,這些是如來所證悟的不落入兩邊的中道。這位調御者來了"等各種用例。這樣應當組合代詞的混合變化範例。 爲了聽眾在一切處, 善巧了解一切見者; 在教法中所說的, 一切處教法。 與非代詞名詞, 及與代詞詞; 一起從詞表中, 說明諸代詞。 對於這些組合, 了知微妙義; 必定能不難, 通達無疑惑。 在九分教法、有註釋的三藏、詞義用法中, 爲了智者的善巧而造的聲明論書中, 代詞及類似詞的名詞變化分別 稱為第十二章。

  1. Savinicchayasaṅkhyānāmanāmikapadamālā

Ito paraṃ pavakkhāmi, saṅkhyānāmikapantiyo;

Bhūdhātujehi rūpehi, aññehi cupayojituṃ.

Yā hi sā heṭṭhā amhehi eka dviti catuiccetesaṃ saṅkhyāsabbanāmānaṃ nāmikapadamālā kathitā, taṃ ṭhapetvā idha asabbanāmānaṃ pañca cha sattādīnaṃ saṅkhyānāmānaṃ nāmikapadamālā bhūdhātumayehi aññehi ca rūpehi yojanatthaṃ vuccate –

Pañca, pañcahi, pañcabhi, pañcannaṃ, pañcasu. Sattannaṃ vibhattīnaṃ vasena ñeyyaṃ. 『『Pañca bhūtā, pañca abhibhavitāro, pañca purisā, pañca bhūmiyo, pañca kaññāyo, pañca bhūtāni, pañca cittānī』』tiādinā sabbattha yojetabbaṃ. Cha, chahi, chabhi, channaṃ, chasu, chassu itipi. 『『Chassu loko samuppanno, chassu krubbati santhava』』nti hi pāḷi. Satta, sattahi, sattabhi, sattannaṃ, sattasu. Aṭṭha, aṭṭhahi, aṭṭhabhi, aṭṭhannaṃ, aṭṭhasu. Nava, navahi, navabhi, navannaṃ, navasu. Dasa, dasahi, dasabhi, dasannaṃ, dasasu. Evaṃ ekādasa. Dvādasa, bārasa. Terasa, tedasa, teḷasa. Catuddasa, cuddasa. Pañcadasa, pannarasa. Soḷasa. Sattarasa. Aṭṭhārasa, aṭṭhārasahi, aṭṭhārasabhi, aṭṭhārasannaṃ, aṭṭhārasasu. Sabbametaṃ bahuvacanavasena gahetabbaṃ.

Ekūnavīsati, ekūnavīsaṃ iccādipi. Ekūnavīsāya, ekūnavīsāyaṃ, ekūnavīsa bhikkhū tiṭṭhanti, ekūnavīsaṃ bhikkhū passati, evaṃ 『『kaññāyo cittānī』』ti ca ādinā yojetabbaṃ. Ekūnavīsāya bhikkhūhi dhammo desito, ekūnavīsāya kaññāhi kataṃ, ekūnavīsāya cittehi kataṃ, ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti, ekūnavīsāya kaññānaṃ dhanaṃ deti, ekūnavīsāya cittānaṃ ruccati, ekūnavīsāya bhikkhūhi apeti . Evaṃ kaññāhi cittehi. Ekūnavīsāya bhikkhūnaṃ santakaṃ, evaṃ kaññānaṃ cittānaṃ. Ekūnavīsāyaṃ bhikkhūsu patiṭṭhitaṃ. Evaṃ 『『kaññāsu cittesū』』ti yojetabbaṃ. Ekūnavīsati, ekūnavīsatiṃ, ekūnavīsatiyā, ekūnavīsatiyaṃ.

Vīsati, vīsatiṃ, vīsatiyā, vīsatiyaṃ. Vīsa, vīsaṃ, vīsāya, vīsāyaṃ. Tathā ekavīsa dvāvīsa bāvīsa tevīsa catuvīsa iccādīsupi. Tiṃsa, tiṃsaṃ, tiṃsāya, tiṃsāyaṃ. Cattālīsa, cattālīsaṃ, cattālīsāya, cattālīsāyaṃ. Cattārīsa iccādipi. Paññāsa, paññāsaṃ, paññāsāya, paññāsāyaṃ. Paṇṇāsa, paṇṇāsaṃ, paṇṇāsāya, paṇṇāsāyaṃ. Saṭṭhi, saṭṭhiṃ, saṭṭhiyā, saṭṭhiyaṃ. Sattati, sattatiṃ, sattatiyā, sattatiyaṃ. Sattari iccādipi. Asīti, asītiṃ, asītiyā, asītiyaṃ. Navuti. Navutiṃ, navutiyā, navutiyaṃ.

Itthañca aññathāpi saṅkhyārūpāni gahetabbāni. Ekūnavīsehi, ekūnavīsānaṃ, ekūnavīsesu. 『『Channavutīna』』nti ca ādināpi saṅkhyārūpānaṃ katthaci dassanato keci saddasatthavidū ūnavīsatisaddaṃ sabbadāpi ekavacanantamitthiliṅgameva payuñjanti. Keci 『『vīsatiādayo ānavuti ekavacanantā itthiliṅgā』』ti vadanti. Keci panāhu –

『『Saddā saṅkhyeyyasaṅkhāsu, ekatte vīsatādayo;

Saṅkhatthe dvibahuttamhi, tā tu cānavutitthiyo』』ti.

現在我為這段巴利文提供完整的中文直譯: 13. 決定性數詞的名詞變化 此後我將宣說, 數詞變化次第; 與"有"根生詞形, 及其他組合。 我們之前已經說明了eka(一)、dvi(二)、ti(三)、catu(四)等數詞代詞的名詞變化,這裡把那些放在一邊,現在爲了與"有"根形成的詞形和其他詞形組合,說明非代詞的pañca(五)、cha(六)、satta(七)等數詞的名詞變化 - 五、以五、以五、五的、在五中。應當依七種格位變化來了解。應當處處如"五元素、五勝者、五男人、五地、五少女、五元素(中性)、五心"等方式來組合。六、以六、以六、六的、在六中、在六中(另一形式)。因為經典說"世間生於六中,結交生於六中"。七、以七、以七、七的、在七中。八、以八、以八、八的、在八中。九、以九、以九、九的、在九中。十、以十、以十、十的、在十中。如此十一。十二、十二(另一形式)。十三、十三(另一形式)、十三(又一形式)。十四、十四(另一形式)。十五、十五(另一形式)。十六。十七。十八、以十八、以十八、十八的、在十八中。所有這些都應當以複數形式來理解。 十九、十九(另一形式)等也是。用十九、在十九中,十九個比丘站立,看見十九個比丘,如此也用"少女們、諸心"等方式來組合。法被十九個比丘所說,被十九個少女所作,被十九個心所作,給與十九個比丘衣服,給與十九個少女財物,十九個心喜歡,從十九個比丘離開。如此(用於)少女們、諸心。屬於十九個比丘的,如此(用於)少女們的、諸心的。安立於十九個比丘中。如此應當組合"在少女們中、在諸心中"。十九、十九(賓格)、以十九、在十九中。 二十、二十(賓格)、以二十、在二十中。二十(另一形式)、二十(賓格)、以二十、在二十中。同樣在二十一、二十二(兩種形式)、二十三、二十四等中也是如此。三十、三十(賓格)、以三十、在三十中。四十、四十(賓格)、以四十、在四十中。四十(另一形式)等也是。五十、五十(賓格)、以五十、在五十中。五十(另一形式)、五十(賓格)、以五十、在五十中。六十、六十(賓格)、以六十、在六十中。七十、七十(賓格)、以七十、在七十中。七十(另一形式)等也是。八十、八十(賓格)、以八十、在八十中。九十、九十(賓格)、以九十、在九十中。 這樣和其他方式的數詞形式也應當採用。以十九、十九的、在十九中。因為在某些地方看到"九十六的"等數詞形式,一些語法學者總是使用十九這個詞作為單數陰性詞尾。一些人說"從二十到九十都是單數陰性詞尾"。但有些人說: "二十等數詞在, 計數與數字中; 單數時為數詞, 複合時為陰性。"

Ettha dvivacanaṃ chaḍḍetabbaṃ buddhavacane tadabhāvato. Sabbesampi ca tesaṃ yathāvuttavacanaṃ kiñci pāḷippadesaṃ patvā yujjati, kiñci pana patvā na yujjati vīsativīsaṃtiṃsaṃiccādīnañhi saṅkhatthānaṃ saddānaṃ bahuvacanappayogavasenapi pāḷiyaṃ dassanato , kaccāyane ca yovacanasambhūtarūpavantatādassanato. Tasmā yathāsambhavaṃ yathāpāvacanañca itthiliṅgabhāve tesamekavacanantatā veditabbā atthi natthisaddānaṃ viya.

Atthinatthisaddā hi nipātattā ekattepi bahuttepi pavattanti 『『puttā matthi dhanammatthi. Natthi attasamaṃ pemaṃ. Natthi samaṇabrāhmaṇā』』tiādīsu. Aliṅgattepi panetesaṃ katthaci itthiliṅgabhāvo diṭṭho. Abhidhamme hi dhammasenāpatinā anudhammacakkavattinā vohārakusalena vohārakusalasādhakena 『『atthiyā nava. Natthiyā navā』』ti ekavacanantaṃ itthiliṅgarūpaṃ dassitaṃ, tasmā vīsativīsatimiccādīnampi yathāsambhavaṃ yathāpāvacanañca itthiliṅgabhāve ekavacanantatā veditabbā.

Tattheke 『『hetuyā adhipatiyā』』ti ca idaṃ liṅgavipallāsavasena gahetabbaṃ maññanti. Tammativasena 『『hetumhi adhipatimhī』』ti pulliṅgabhāvo paṭipādetabbo, 『『hetupaccaye adhipatipaccaye』』 iccevattho. Atha vā 『『hetuyā adhipatiyā』』ti dvayamidaṃ itthiliṅgarūpapaṭibhāgaṃ pulliṅgarūpanti gahetabbaṃ 『『hetuyo jantuyo』』tiādīnaṃ itthiliṅgarūpapaṭibhāgānaṃ pulliṅgarūpānampi vijjamānattā, 『『atthiyā natthiyā』』ti idaṃ pana liṅgavipallāsavasena vuttanti na gahetabbaṃ atthi natthisaddānaṃ aliṅgabhedattā. Na hi atthi natthisaddā tīsu liṅgesu ekasmimpi antogadhā. Etesu hi atthisaddo ākhyātanipātavasena bhijjati 『『atthi santi saṃvijjati. Atthikhīrā brāhmaṇī』』tiādīsu , natthisaddo pana nipātoyeva. Iccevaṃ atthi natthisaddānaṃ nipātānañca liṅgavacanavasena kathanaṃ yujjati itthiliṅgādivasena ekattādivasena ca appavattanato. Vuttañca –

『『Sadisaṃ tīsu liṅgesu, sabbāsu ca vibhattisu;

Vacanesu ca sabbesu, yaṃ na byeti tadabyaya』』nti.

Ettha siyā – nanu ca bho 『『atthi sakkā labbhā iccete paṭhamāyā』』ti vacanato atthisaddo paṭhamāya vibhattiyā yutto, evaṃ sante kasmā 『『sadisaṃ tīsu liṅgesū』』tiādi vuttanti? Saccaṃ atthisaddo paṭhamāya vibhattiyā yutto, tathā natthisaddo atthisaddassa vacanalesena gahetabbattā yugaḷapadattā ca. Idaṃ pana 『『sadisaṃ tīsu liṅgesū』』tiādivacanaṃ upasagganipātasaṅkhāte asaṅkhyāsadde sandhāya vuttaṃ, na ekekamasaṅkhyāsaddaṃ sandhāya. Tathā hi 『『asaṅkhyā』』ti ca 『『abyayā』』ti ca laddhavohāresu upasagganipātesu upasaggā sabbepi sabbavibhattivacanakā. Nipātānaṃ pana ekacce paṭhamādīsu yathārahaṃ vibhattiyuttā, ekacce avibhattiyuttā. Tattha ye yadaggena vibhattiyuttā, te tadaggena tabbacanakā. Upasagganipātesu hi paccekaṃ 『『idaṃ nāma vacana』』nti laddhuṃ na sakkā, sabbasaṅgāhakavasena pana 『『sadisaṃ tīsu liṅgesū』』tiādi pubbācariyehi vuttaṃ. Kaccāyanācariyenapi imamevatthaṃ sandhāya 『『sabbāsamāvusopasagganipātādīhi cā』』ti vuttaṃ. Na hi āvusosaddato sabbāpi vibhattiyo labbhanti, atha kho ālapanatthavācakattā ekavacanikaanekavacanikā paṭhamāvibhattiyoyeva labbhanti. Ayamasmākaṃ khanti.

這裡應當捨棄雙數,因為在佛語中沒有雙數。他們所說的所有這些話,有些遇到某些經文時是合適的,有些遇到時則不合適,因為在經典中可以看到vīsati(二十)、vīsaṃ(二十)、tiṃsaṃ(三十)等複合數詞也用複數形式,而且在《迦旃延論》中也可以看到有yo詞尾形式。因此,應當根據適用情況和經典用例來理解這些詞在作為陰性時是單數詞尾的,就像atthi(有)和natthi(無)這兩個詞一樣。 因為atthi和natthi這兩個詞是不變詞,所以在單數和複數中都可以使用,如"有兒子有財富、沒有愛如自愛、沒有沙門婆羅門"等句中。雖然這些詞沒有性別,但在某些地方可以看到它們具有陰性。因為在《阿毗達摩》中,善巧言說、善巧言說證成者、隨法輪轉者的法將(舍利弗)顯示了"atthiyā nava(有的九個)、natthiyā nava(無的九個)"這樣的陰性單數詞尾形式,所以也應當根據適用情況和經典用例來理解vīsati、vīsatiṃ等詞在作為陰性時是單數詞尾。 其中有些人認為"hetuyā(以因)、adhipatiyā(以增上)"這兩個詞應當理解為性別變換。按照他們的觀點,應當確立"hetumhi、adhipatimhi"的陽性性質,意思就是"在因緣中、在增上緣中"。或者應當理解"hetuyā、adhipatiyā"這兩個詞是與陰性形式相對應的陽性形式,因為存在"hetuyo、jantuyo"等與陰性形式相對應的陽性形式。但"atthiyā、natthiyā"這兩個詞不應理解為通過性別變換而說的,因為atthi和natthi這兩個詞沒有性別區分。因為atthi和natthi這兩個詞不屬於三性中的任何一性。在這些詞中,atthi詞可以作為動詞和不變詞來變化,如"存在、有、具有。有乳的婆羅門女"等句中,而natthi詞則只是不變詞。這樣,因為atthi、natthi等不變詞不依陰性等和單數等來使用,所以依性別和數來說明是合適的。如說: "在三性中相同, 在一切格位中, 在一切數中, 不變化即不變詞。" 這裡可能有疑問:尊者啊,由於說"atthi、sakkā、labbhā這些詞用於主格",所以atthi詞與主格結合,這樣的話,為什麼說"在三性中相同"等呢?確實,atthi詞與主格結合,同樣natthi詞因為要按照atthi詞的用法來理解,而且是配對詞,也與主格結合。但"在三性中相同"等說法是針對被稱為字首和不變詞的無數詞而說的,不是針對每一個無數詞而說的。因此,在被稱為"無數"和"不變"的字首和不變詞中,所有字首都可以與所有格位和數結合。而在不變詞中,有些適當地與主格等結合,有些不與格位結合。其中,哪些在什麼程度上與格位結合,就在什麼程度上與那個數結合。因為在字首和不變詞中,不能分別獲得"這是什麼數",但古師們從總括的角度說了"在三性中相同"等。迦旃延師也針對這個意思說"āvuso(朋友)等字首、不變詞等與一切格位結合"。因為從āvuso詞不能得到所有格位,而是因為表示呼格意義,只能得到單數和複數的主格。這是我們的見解。

Keci pana sabbehipi nipātehi sabbavibhattilopaṃ vadanti, taṃ na gahetabbaṃ. 『『Atthi sakkā labbhā iccete paṭhamāya. Divā bhiyyo namo iccete paṭhamāya ca dutiyāya cā』』tiādivacanato, padapūraṇamattānañca avibhattiyuttānaṃ atha khalu vata vatha iccādīnaṃ nipātānaṃ vacanato. Etthāpi siyā 『『nanu ca bho avibhattiyuttānampi nipātānaṃ sambhavato atthi natthisaddānaṃ avibhattiko niddeso kātabbo, atha kimatthaṃ 『atthiyā nava, natthiyā navā』ti savibhattiko niddeso kato』』ti? Sabbathā vibhattīhi vinā atthassa niddisitumasakkuṇeyyattāti.

Yadi evaṃ 『『atthi sakkā labbhā iccete paṭhamāyā』』ti vacanato atthi natthisaddā luttāya paṭhamāya vibhattiyā vasena paṭhamāvibhattikāyeva niddisitabbā, evamakatvā kasmā sattamyantavasena 『『atthiyā natthiyā』』ti niddiṭṭhāti? Saccaṃ, atthi natthisaddā paṭhamāvibhattiyuttāyeva niddisitabbā, tathāpi 『『atthipaccaye nava, natthipaccaye navā』』ti etassatthassa paridīpane paṭhamāya okāso natthi, sattamiyāyeva pana atthi, tasmā 『『atthiyā nava, natthiyā navā』』ti vuttaṃ. Iti atthiyānatthiyāsaddānaṃ sattamyantabhāve siddheyeva tatiyācatutthīpañcamīchaṭṭhiyantabhāvopi siddhoyeva hoti. Tasmā 『『atthibhāvo atthitā』』tiādīsupi atthiyā bhāvo atthibhāvo, natthiyā bhāvo natthibhāvo, atthiyā bhāvo atthitābhiādinā samāsataddhitaviggaho avassamicchitabbo. Yadidamamhehi vuttaṃ, taṃ 『『pāḷiyā virujjhatī』』ti na vattabbaṃ pāḷinayānusārena vuttattāti.

Evaṃ hotu, kasmā bho 『『atthiyā, natthiyā』』ti itthiliṅganiddeso kato, nanu nipātopasaggā aliṅgabhedāti? Saccaṃ, idaṃ pana ṭhānaṃ atīva sukhumaṃ, tathāpi pubbācariyānubhāvaññeva nissāya vinicchayaṃ brūma. Yathā hi vīsatiiccādīnaṃ saṅkhyāsaddānaṃ sarūpato adabbavācakattepi dabbavācakānaṃ latāmatirattiitthī yāguvadhūsaddānaṃ viya itthiliṅgabhāvo saddasatthavidūhi anumato, evaṃ adabbavācakattepi atthi natthisaddānaṃ katthaci itthiliṅgabhāvo saddhammavidūhi anumato. Tenāha āyasmā dhammasenāpati 『『atthiyā nava, natthiyā navā』』ti. Atha vā 『『atthiyā, natthiyā』』ti imāni liṅgabhāvavinimuttāni sattamiyantāni nipātapadānītipi gahetabbāni, na ettha codetabbaṃ, evarūpāni nipātapadāni pubbācariyehi vuttāni na santi, tasmā chaḍḍetabbamidaṃ vacananti.

有些人說所有不變詞都省略所有格位,這不應接受。因為有"atthi、sakkā、labbhā這些詞用於主格。divā、bhiyyo、namo這些詞用於主格和賓格"等說法,而且有僅作填詞、不與格位結合的atha、khalu、vata、vatha等不變詞的說法。這裡也可能有疑問:"尊者啊,既然存在不與格位結合的不變詞,那麼atthi和natthi這兩個詞應當作無格位的說明,那麼為什麼作'有的九個、無的九個'這樣帶格位的說明呢?"因為完全不用格位是無法說明意思的。 如果這樣,由於說"atthi、sakkā、labbhā這些詞用於主格",atthi和natthi這兩個詞應當依據省略的主格而只用主格來說明,為什麼不這樣做而是用處格詞尾的形式"atthiyā、natthiyā"來說明呢?確實,atthi和natthi這兩個詞應當只用主格來說明,但是在表示"在有緣九個、在無緣九個"這個意思時,主格沒有餘地,只有處格有餘地,所以說"有的九個、無的九個"。這樣,在確立atthiyā和natthiyā這兩個詞是處格詞尾的同時,也確立了它們是工具格、與格、離格、屬格詞尾的形式。因此,在"atthibhāva、atthitā"等詞中也必須接受"atthiyā的狀態是atthibhāva(有的狀態)、natthiyā的狀態是natthibhāva(無的狀態)、atthiyā的狀態是atthitā(有性)"等複合詞和派生詞的分解。我們所說的這些不能說"與經典相違",因為是依據經典的方法而說的。 如此吧,尊者啊,為什麼作"atthiyā、natthiyā"這樣的陰性說明,不變詞和字首不是沒有性別區分嗎?確實如此,這個問題非常微妙,但是我們仍然依靠古師的威力來作出決定。就像vīsati等數詞雖然本身不表示實體,但語法學者們允許它們像表示實體的latā(藤)、mati(智)、ratti(夜)、itthī(女)、yāgu(粥)、vadhū(新婦)等詞一樣具有陰性性質,同樣,雖然不表示實體,但法義學者們允許atthi和natthi這兩個詞在某些地方具有陰性性質。因此尊者法將(舍利弗)說"有的九個、無的九個"。或者"atthiyā、natthiyā"這兩個詞應當理解為超越性別的處格詞尾不變詞,不應在這裡質疑說古師們沒有說過這樣的不變詞形式,所以這種說法應當捨棄。

Pāvacanasmiñhi garūhi aniddiṭṭhānipi anekavihitāni nipātapadāni sandissanti, nāpi 『『hetuyā, adhipatiyā, atthiyā, natthiyā』』ti evamādīsu 『『apasaddā ime』』ti virodho uppādetabbo. Na hi acinteyyānubhāvena pāramitāpuññena nipphannena anāvaraṇañāṇena sabbaṃ ñeyyamaṇḍalaṃ hatthatale āmalakaṃ viya paccakkhaṃ katvā passato buddhassa vacane aññesaṃ vācāvippalāpo avassaṃ labbhatīti. Nanu ca bho 『『hetuyā, adhipatiyā, atthiyā, natthiyā』』ti ca idaṃ sāriputtattheravacanaṃ tena nikkhittattā. Tathāgatena hi tāvatiṃsabhapane desitakāle imāni padāni na santi, evaṃ sante kasmā 『『buddhavacana』』nti vadathāti? Buddhavacanaṃyeva nāma. Āyasmato hi sāriputtassa tathāgatena nayo dinno, tenapi pabhinnapaṭisambhidena satthukappena aggasāvakena satthu santikā nayaṃ labhitvā byañjanaṃ suropitaṃ kataṃ. Sabbepi hi paṭisambhidappattā ariyā dunniruttiṃ na vadanti niruttipabhedasmiṃ sukusalattā, tasmā aññesamavisayo esa ariyānaṃ vohāroti daṭṭhabbaṃ.

Idāni satādīnaṃ nāmikapadamālā vuccate –

Sataṃ, satāni, satā. Sataṃ, satāni, sate. Satena, satehi, satebhi. Satassa, satānaṃ. Satā, satasmā, satamhā, satehi, satebhi. Satassa, satānaṃ. Sate, satasmiṃ, satamhi, satesu. Evaṃ sahassaṃ, sahassānīti yojetabbaṃ. Dasasahassaṃ satasahassaṃ dasasatasahassanti etthāpi eseva nayo. Ayaṃ panettha payogo 『『sataṃ bhikkhū, sataṃ itthiyo, sataṃ cittāni. Bhikkhūnaṃ sataṃ, itthīnaṃ sataṃ, cittānaṃ sataṃ. Sahassādīsupi eseva nayo. Itthañca aññathāpi saddarūpāni bhavanti. Koṭi, koṭī, koṭiyo. Rattinayena ñeyyaṃ.

Ekappabhutito yāva, dasakā yā pavattati;

Saṅkhyā tāva sā saṅkhyeyya-ppadhānāti garū vaduṃ.

Vīsatito yāva satā, yā saṅkhyā tāva sā pana;

Saṅkhyāppadhānā saṅkhyeyya-ppadhānāti ca vaṇṇayuṃ.

Apica –

Vīsato yāva koṭiyā, saṅkhyā tāva hi sā khalu;

Saṅkhyāppadhānā saṅkhyeyya-ppadhānā cāti niddise.

Tathā hi 『『asīti koṭiyo hitvā, hiraññassāpi pabbaji』』nti, 『『khīṇāsavā vītamalā, samiṃsu satakoṭiyo』』ti ca pāḷi dissati.

Imasmiṃ pana ṭhāne sabbesaṃ saṅkhyāsaddarūpānaṃ pākaṭīkaraṇena viññūnaṃ sukhumañāṇapaṭilābhatthaṃ sāṭṭhakathaṃ udānapāḷippadesaṃ aññañca pāḷippadesamaṭṭhakathāvacanañca āharitvā dassayissāmi –

『『Yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhāni, yesaṃ navuti piyāni, navuti tesaṃ dukkhāni. Yesaṃ asīti…pe… yesaṃ sattati. Yesaṃ saṭṭhi. Yesaṃ paññāsaṃ, yesaṃ cattārīsaṃ, yesaṃ tiṃsaṃ. Yesaṃ kho visākhe vīsaṃ piyāni, vīsati tesaṃ dukkhāni. Yesaṃ dasa. Yesaṃ nava. Yesaṃ aṭṭha. Yesaṃ satta. Yesaṃ cha. Yesaṃ pañca. Yesaṃ cattāri. Yesaṃ tīṇi. Yesaṃ dve. Yesaṃ ekaṃ piyaṃ, tesaṃ ekaṃ dukkha』』nti.

在教法中可以看到許多大師們未說明的各種不變詞,也不應在"hetuyā(以因)、adhipatiyā(以增上)、atthiyā(以有)、natthiyā(以無)"等詞中引起"這些是不正確的詞"這樣的爭論。因為在佛陀的話語中 - 他以不可思議的威力、波羅蜜福德所成就的無礙智,像手掌中的庵摩羅果一樣清楚地看到一切可知事物的範圍 - 不可能得到他人的錯誤言說。 尊者啊,"hetuyā、adhipatiyā、atthiyā、natthiyā"這些不是舍利弗長老的話語嗎,因為是他安立的?因為當如來在忉利天說法時沒有這些詞,這樣的話,為什麼你們說是"佛語"呢?這正是佛語。因為尊者舍利弗得到如來的方法,他作為已得無礙解、如師般的上首弟子,從師處得到方法后安立了文句。因為所有得到無礙解的聖者都不說錯誤的語言,因為他們在語言分別上非常善巧,所以應當視這是聖者的言說,不是其他人的境界。 現在說明百等詞的名詞變化- 百、諸百、百(復主格)。百、諸百、百(復賓格)。以百、以諸百、以諸百。百的、諸百的。從百、從百、從百、從諸百、從諸百。百的、諸百的。在百、在百、在百、在諸百。應當如此組合"千、諸千"。萬、十萬、百萬也是這樣的方法。這裡的用例是"百個比丘、百個女人、百個心。比丘的百、女人的百、心的百。"在千等詞中也是這樣的方法。這樣和其他方式的詞形也有。億、億、諸億。應當依夜的方法來了解。 從一開始直到, 十中所執行; 數詞即是那, 以所數為主。 從二十到百, 其中所有數; 說它既主數, 也主于所數。 而且- 從二十到億, 其中所有數; 應說它既主, 于數及所數。 因此可以看到經文:"捨棄八十億的黃金而出家","無漏離垢者聚集百億"。 在這個地方,爲了讓智者獲得微妙智,我要引用有註釋的優陀那經文和其他經文及註釋的話語,來顯示所有數詞形式的明顯性: "毗舍佉啊,誰有百種可愛,他們就有百種苦,誰有九十種可愛,他們就有九十種苦。誰有八十...誰有七十。誰有六十。誰有五十,誰有四十,誰有三十。毗舍佉啊,誰有二十種可愛,他們就有二十種苦。誰有十。誰有九。誰有八。誰有七。誰有六。誰有五。誰有四。誰有三。誰有二。誰有一種可愛,他們就有一種苦。"

Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. 『『Sataṃ piya』』ntipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva saṅkhyāsaṅkhyeyyappadhānā, tasmā 『『yesaṃ dasa piyāni, dasa tesaṃ dukkhānī』』tiādinā pāḷi āgatā. Keci pana 『『yesaṃ dasa piyānaṃ, dasa tesaṃ dukkhāna』』ntiādinā paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva saṅkhyeyyappadhānā saṅkhyāppadhānā ca, tasmā tatthāpi saṅkhyeyyappadhānaṃyeva gahetvā 『『yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī』』tiādinā pāḷi āgatā. Sabbesampi ca yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhanti pāṭho, na pana dukkhassāti. Ekasmiñhi padakkame ekarasāva bhagavato desanā hotīti. Tasmā yathāvuttanayāva pāḷi veditabbā. Ayaṃ tāva sāṭṭhakatho udānapāḷippadeso.

Idāni añño pāḷippadeso aṭṭhakathāpāṭhappadeso ca nīyate –

『『Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññā sahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasi』』nti

Pāḷi. Ettha 『『sataṃ hatthī』』tiādīni visesitāni, 『『sahassānī』』ti visesanaṃ, tasmā sataṃsaddaṃ sahassasaddena yojetvā 『『hatthī』』tiādīni pana upapadaṃ katvā attho gahetabbo. Hatthī sataṃ sahassāni. Assā sataṃ sahassāni. Assatarīrathā sataṃ sahassāni. Āmukkamaṇikuṇḍalā kaññā sataṃ sahassāni. Idaṃ saṅkhyeyyappadhānavasenatthagahaṇaṃ. Saṅkhyāppadhānavasena pana ayampi attho gahetabbo 『『hatthīnaṃ satasahassaṃ, assānaṃ satasahassaṃ, assatarīrathānaṃ satasahassaṃ, āmukkamaṇikuṇḍalānaṃ kaññānaṃ satasahassa』』nti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo. 『『Yojanānaṃ satānucco, himavā pañca pabbato』』ti ayamaṭṭhakathāpāṭho. Ettha 『『pañcā』』ti saddaṃ satasaddena saddhiṃ yojetvā 『『sippikānaṃ sataṃ natthī』』ti ettha viya himavā pabbato yojanānaṃ pañca satāni uccoti saṅkhyāppadhānavasena attho gahetabbo. 『『Pañca satānī』』ti ca addhuno accantasaṃyogavasena upayogavacanaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo. Satamiti saddo 『『sataṃ homi, sahassaṃ homī』』tiādīsu ekavacano. 『『Athetthekasataṃ khatyā, anuyantā yasassino』』tiādīsu bahuvacano. Evaṃ sahassādīnampi ekavacanabahuvacanatā labbhati. Tathā hi 『『bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatī』』ti ettha 『『satasahassa』』nti ekavacanaṃ. 『『Parosahassaṃ kho panassa puttā bhavissantī』』ti ettha sahassanti bahuvacananti daṭṭhabbaṃ.

『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama』』nti

Pāḷi. Ettha 『『kappe ca satasahasse caturo ca asaṅkhiyeti sāmiatthe upayogabahuvacanaṃ, tasmā 『『mahākappānaṃ satasahassānaṃ catunnaṃ asaṅkhiyānaṃ matthake』』ti attho gahetabbo, 『『matthake』』ti cettha vacanaseso. 『『Kappasatasahassādhikānaṃ catunnaṃ asaṅkhiyānaṃ matthake』』iccevattho. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

這裡"百種可愛"意思是百種應當愛護的事物。有些人讀作"百種愛"。這裡因為從一開始直到十,是以數和所數為主,所以經文說"誰有十種可愛,他們就有十種苦"等。但有些人讀作"誰有十個可愛的,他們有十個苦的"等,這不好。又因為從二十開始直到百,既以所數為主也以數為主,所以在那裡也取所數為主,經文說"毗舍佉啊,誰有百種可愛,他們就有百種苦"等。對於所有人來說,讀法都是"誰有一種可愛,他們就有一種苦",而不是"苦的"。因為在一個文句的進行中,世尊的教說是一味的。因此應當依所說的方法來理解經文。這是有註釋的優陀那經文。 現在引用另一段經文和註釋文段: "百象百馬匹, 百匹騾車輪; 十萬戴耳環, 美麗少女群; 不及一步行, 十六分之一。" 這是經文。這裡"百象"等是被修飾詞,"萬"是修飾詞,因此應當把"百"詞和"千"詞結合,把"象"等作為附加詞來理解意思。像百千。馬百千。騾車百千。戴著寶石耳環的少女百千。這是依所數為主的意思理解。但依數為主也可以這樣理解意思:"象的十萬、馬的十萬、騾車的十萬、戴著寶石耳環的少女的十萬"。這個方法應當運用到其他類似的地方。"雪山五百由旬高"這是註釋文。這裡應當把"五"詞和"百"詞結合,像"沒有百個蠔殼"那樣,依數為主來理解意思為"雪山高五百由旬"。"五百"是依完全連續的關係而用賓格。這個方法應當運用到其他類似的地方。sataṃ(百)這個詞在"我是百,我是千"等句中是單數。在"這裡有百位有名望的剎帝利隨從"等句中是複數。同樣,thousand(千)等詞也有單數和複數的用法。因此在"更有十萬夜叉親近他"這裡"十萬"是單數。在"他將有超過千個兒子"這裡應當看到"千"是複數。 "十萬又四個, 無數個劫中; 阿摩羅城市, 可見心喜悅。" 這是經文。這裡"十萬又四個無數劫"是屬格意義的賓格複數,因此應當理解意思為"在十萬又四阿僧祇大劫頂上",這裡"頂上"是省略語。意思就是"在超過十萬劫的四阿僧祇劫頂上"。這個方法應當運用到其他類似的地方。

『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācana』』nti

Pāḷi. Ettha 『『kappe』』ti accantasaṃyogavasena upayogabahuvacanaṃ. 『『Satasahasse kappe』』ti kappasaddasambandhena cāyaṃ pulliṅganiddeso upayoganiddeso ca. Samānādhikaraṇañhi idaṃ kappasaddena. 『『Caturo ca asaṅkhiye』』ti acchantasaṃyogavasena upayogabahuvacanāni. Kassa pana asaṅkhiyeti? Aññassa avuttattā kappassa ca vuttattā pakaraṇato 『『kappāna』』nti ayamattho viññāyateva. Na hi vuttaṃ vajjetvā avuttassa kassaci gahaṇaṃ yuttanti. Casaddo sampiṇḍanattho 『『mahākappānaṃ caturo asaṅkhyeyye satasahasse ca mahākappe』』ti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Ghaṭānekasahassāni, kumbhīnañca satā bahū』』ti pāḷi. Ettha ghaṭāti ghaṭānaṃ. Sāmiatthe hi idaṃ paccattavacanaṃ. 『『Ghaṭānaṃ anekasahassāni』』 iccevattho. Kumbhīnañca satā bahūti anekāni ca kumbhīnaṃ satāni. Ettha nikāralopo daṭṭhabbo. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Dasavīsasahassānaṃ , dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayo, gaṇanāto asaṅkhiyo』』ti

Pāḷi. Ettha dasavīsasahassānanti dasasahassānaṃ vīsasahassānañca. Dhammābhisamayoti catusaccappaṭivedho. Ekadvinnanti sīsamattakathanaṃ, tena 『『ekassa ceva dvinnañca tiṇṇaṃ catunnaṃ…pe… dasanna』』ntiādinā nayena asaṅkhyeyyoti attho. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā』』ti

Pāḷi. Ettha cattāri satasahassānīti idaṃ liṅgabhedavasena 『『chaḷabhiññā mahiddhikā』』ti imehi dvīhi padehi samānādhikaraṇaṃ. Īdisesu hi ṭhānesu asaṅkhyeyya vācakopi saddo napuṃsakova hoti, tasmā 『『cattāri satasahassānī』』ti ca 『『chaḷabhiññā』』ti ca 『『mahiddhikā』』ti ca etaṃ padattayaṃ samānādhikaraṇaṃ. Atha vā chaḷabhiññā mahiddhikāti chaḷabhiññānaṃ mahaddhikānanti sāmiatthe paccattavacanaṃ daṭṭhabbaṃ. Imasmiṃ panatthe 『『cattāri satasahassānī』』ti ayaṃ saṅkhyāvacano bhavati. 『『Tīṇi satasahassāni, nāriyo samalaṅkatā』』tiādīsupi ayaṃ nayo netabbo. 『『Tā ca satta satā bhariyā, dāsyo satta satāni cā』』ti pāḷi. Ettha satāti 『『satānī』』ti napuṃsakavasena gahetabbaṃ, na itthiliṅgavasena. 『『Satā』』ti hi 『『pañca cittā vipākā』』tiādīni viya napuṃsakarūpaṃ. Itthiliṅgabhūtā hi satasaddo natthi, tathā pulliṅgabhūto. Yadi ca dviliṅgo satasaddo siyā , evañca sati 『『puriso, kaññā』』ti ca okārantapulliṅgaākārantitthirūpehipibhavitabbaṃ. Rūpadvayampi satasaddassa natthi, tena ñāyati 『『satasaddo ekantanapuṃsako』』ti.

這是經文: "十萬又四個, 無數個劫中; 此間所行道, 皆為菩提因。" 這裡"劫"是依完全連續關係而用的賓格複數。"十萬劫"依與劫字的關係而有這個陽性說明和賓格說明。因為這是與劫字同位關係。"四個無數"是依完全連續關係而用的賓格複數。但是什麼的無數呢?因為沒說其他的,而說了劫,從上下文可以理解意思是"劫的"。因為除了已說的,不應取未說的任何東西。ca(和)詞是結合義,意思是"四個阿僧祇劫和十萬大劫"。這個方法應當運用到其他類似的地方。 "許多千個罐子,和許多百個缸"這是經文。這裡"罐子"意思是"罐子的"。因為這是屬格意義的主格。意思就是"罐子的幾千個"。"和許多百個缸"意思是"缸的幾百個"。這裡應當看到ni的脫落。這個方法應當運用到其他類似的地方。 "十千二十千, 證悟正法者; 一二人證悟, 數目無可計。" 這是經文。這裡"十千二十千"意思是"十千和二十千的"。"法的證悟"意思是通達四諦。"一二"只是說開頭,由此意思是"依一個、二個、三個、四個...乃至十個"等方法來說無數。這個方法應當運用到其他類似的地方。 "四十萬具有, 六通大神力; 常常圍繞著, 世間解燃燈。" 這是經文。這裡"四十萬"依性別變化與"具六通"和"大神力"這兩個詞是同位關係。因為在這樣的地方,表示無數的詞也是中性,所以"四十萬"、"具六通"和"大神力"這三個詞是同位關係。或者應當看到"具六通大神力"是屬格意義的主格,意思是"具六通有大神力者的"。但在這個意思中,"四十萬"這個就成為數詞。在"三十萬裝飾的女人"等句中也應當運用這個方法。"那七百位妻子,和七百位女僕"這是經文。這裡"百"應當依中性來理解,不是依陰性。因為"百"像"五種心的異熟"等一樣是中性形式。因為沒有作為陰性的百詞,同樣也沒有作為陽性的。如果百詞是兩性的話,那麼就應該像"男人、少女"那樣有陽性詞尾和陰性詞尾的形式。百詞沒有這兩種形式,由此可知"百詞絕對是中性"。

Nanu ca bho 『『tā devatā sattasatā uḷārā』』ti ettha satasaddo itthiliṅgo hutvā dissatīti? Na, napuṃsakoyevāti. Nanu ca bho devatāsaddena samānādhikaraṇoti? Saccaṃ samānādhikaraṇo, tathāpi napuṃsakoyeva. Īdisesu hi saṅkhyāvisayesu samānādhikaraṇabhāvo appamāṇo. Tathā hi 『『pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciravāsino ahesu』』nti napuṃsakaliṅgena pulliṅgassa samānādhikaraṇatā dissati, tasmā 『『tā devatā sattasatā uḷārā』』ti etthāpi 『『sattasatānī』』ti napuṃsakabhāvoyevāti avagantabbo. 『『Satta hatthisate datvā』』tiādīsupi satasaddo napuṃsakoyeva. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Navutikoṭisahassehi, parivāresi mahāmunī』』ti pāḷi. Ettha 『『navutikoṭisahassehi bhikkhūhī』』ti vā 『『bhikkhūnaṃ navutikoṭisahassehī』』ti vā saṅkhyeyyasaṅkhyāpadhānavasena attho gahetabbo. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Satasahassavassāni, āyu tassa mahesino』』ti pāḷi. Ettha 『『satasahassavassānī』』ti kālassa accantasaṃyogavasena upayogavacanaṃ. Tathā 『『dasavassasahassāni, agāra』majjha so vasī』』ti pāḷiyampi. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Ito satasahassamhi, kappe uppajji nāyako』』ti pāḷi, 『『ekanavute ito kappe』』ti pāḷi ca. Ettha satasahassamhi kappeti satasahassānaṃ kappānaṃ matthake. Ekanavute kappeti ekanavutiyā kappānaṃ matthaketi bhummavacanassa sāmibhummavacanavasena attho gahetabbo. Tathā hi 『『bhagavati brahmacariyaṃ vussatī』』ti ettha bhummavacanassa 『『bhagavato santike』』ti sāmibhummavacanavasena attho gahito. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Yadi tattha sahassāni, satāni nahutāni ca;

Nevamhākaṃ bhayaṃ koci, vane vāḷesu vijjatī』』ti

Pāḷi. Ayametassā attho – tattha vane vāḷānaṃ sahassāni ca satāni ca nahutāni ca yadi vijjanti. Atha vā sahassāni satānīti satasahassāni, vāḷānaṃ satasahassāni ca nahutāni ca yadi vijjanti, evaṃ vijjantesupi vāḷesu kocīti kvaci. Kocisaddo hi 『『ko te balaṃ mahārājā』』ti ettha kosaddo viya kvasaddatthe vattati, nimittatthe cāyaṃ niddeso. Tena 『『koci kvaci kismiñci vāḷe ekassapi vāḷamigassa kāraṇā nevamhākaṃ bhayaṃ vijjatī』』ti attho gahetabbo. Atha vā kocīti kiñci appamattakampi. Ettha pana 『『vāḷesū』』ti nimittatthe bhummaṃ. Vāḷānaṃ kāraṇā appamattakampi amhākaṃ bhayaṃ na vijjatīti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Sabbaṃ satasahassāni, chattiṃsaparimaṇḍalaṃ;

Dasañceva sahassāni, aḍḍhuḍḍhāni satāni cā』』ti

Aṭṭhakathāpāṭho . Ettha yasmā saddato samānavibhattiliṅgavacanānaṃ padānaṃ asamānavibhattiliṅgavacanānaṃ vā atthato pana samānānaṃ dūre ṭhitānampi ekasambandho hoti, itaresaṃ samīpe ṭhitānampi na hoti, tasmā 『『sabba』』ntidaṃ 『『parimaṇḍala』』ntiminā sambandhitabbaṃ. 『『Chattiṃsā』』ti idaṃ pana 『『satasahassānī』』timinā sambandhitabbaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

尊者啊,在"那七百位高貴的天神"這句中,百詞不是顯現為陰性嗎?不是,就是中性。尊者啊,不是與天神詞同位嗎?確實是同位,但仍然是中性。因為在這樣的數詞領域中,同位關係不是判斷標準。因此在"五百位辟支佛長期住在這伊思基里(Isigili)山中"這句中可以看到中性與陽性的同位關係,所以在"那七百位高貴的天神"這句中也應當理解"七百"就是中性。在"給與七百頭象"等句中百詞也只是中性。這個方法應當運用到其他類似的地方。 "大牟尼被九千億圍繞"這是經文。這裡應當依所數和數為主來理解意思為"被九千億比丘"或"被比丘的九千億"。這個方法應當運用到其他類似的地方。 "那位大仙壽命十萬歲"這是經文。這裡"十萬歲"是依時間的完全連線關係而用賓格。同樣在"他在家中住了一萬年"這經文中也是。這個方法應當運用到其他類似的地方。 "從這裡十萬劫前,導師出世"這是經文,"從這裡九十一劫前"這也是經文。這裡"在十萬劫"意思是"在十萬劫頂上"。"在九十一劫"意思是"在九十一劫頂上",應當依處格的屬格-處格關係來理解意思。因此在"於世尊處修梵行"這句中,處格的意思被理解為"在世尊的近處"這樣的屬格-處格關係。這個方法應當運用到其他類似的地方。 "如果那裡千個, 百個那由他; 野獸在林中, 我們亦無懼。" 這是經文。這是它的意思:如果在那林中有野獸的千數、百數和那由他數。或者"千百"意思是十萬,如果有野獸的十萬和那由他數,即使在這樣存在的野獸中的某處。因為koci(某)詞像在"大王,誰是你的力量"這句中的ko(誰)詞一樣用於kva(何處)詞的意思,這個說明是因緣義。由此應當理解意思為"在任何地方因任何一個野獸的緣故我們都沒有恐懼"。或者koci意思是"任何微小的"。這裡"在野獸中"是因緣義的處格。意思是因野獸的緣故我們沒有任何微小的恐懼。這個方法應當運用到其他類似的地方。 "一切三十六個, 周圍各十萬; 又一萬又有, 一百五十個。" 這是註釋文。這裡因為在詞的層面上相同格、性、數的詞,或不同格、性、數但在意義上相同的詞,即使遠距離也有聯繫,其他詞即使近距離也沒有聯繫,所以"一切"這個詞應當與"周圍"這個詞聯繫。而"三十六"這個詞應當與"十萬"這個詞聯繫。這個方法應當運用到其他類似的地方。

『『Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā』』ti

Aṭṭhakathāpāṭho. Ettha 『『duve』』ti visesanaṃ, 『『satasahassānī』』ti visesitabbaṃ. Tathā 『『cattārī』』ti visesanaṃ, 『『nahutānī』』ti visesitabbaṃ. Tathā hi 『『satasahassāni nahutāni cā』』ti imāni 『『duve cattārī』』ti imehi visesitabbattā 『『dvisatasahassaṃ catunahuta』』nti atthappakāsanāni bhavanti. Evaṃ santepi 『『duve』』iccādīnaṃ saṅkhyāsaddānaṃ 『『satasahassānī』』tiādīhi saṅkhyāsaddehi samānādhikaraṇatā pubbācariyehi na vuttā. Yasmā pana yathā 『『duve puthujjanā vuttā. Satasahassaṃ bhikkhū』』tiādīsu samānādhikaraṇatā labbhati dabbavācakattā visesitabbapadānaṃ, na tathā 『『duve satasahassānī』』tiādīsu adabbavācakattā visesitabbapadānaṃ, tasmā īdisesu ṭhānesu samānādhikaraṇatā na icchitabbā yuttiyā abhāvato. Yadi evaṃ 『『kusalā, rūpaṃ, cakkhumā』』tiādīnaṃ viya imesamaññamaññasambandharahitā siyāti? Na, visesanavisesitabbabhāvena gahitattā. Yajjevaṃ samānādhikaraṇabhāvo laddhabboti? Na, niyamābhāvato. Ekantena hi guṇaguṇīnaṃyeva visesanavisesitabbānaṃ samānādhikaraṇabhāvo, na itaresaṃ visesanavisesitabbattepi.

Tattha 『『ettaka』』nti pamāṇavacanaṃ. 『『Bahalattenā』』ti visesane tatiyā. Ubhayena imamatthaṃ dasseti 『『ayaṃ vasundharā bahalattena yojanānaṃ duve satasahassāni cattāri nahutāni ca ettakaṃ saṅkhātā』』ti. 『『Ettaka』』nti padassa ca 『『duve satasahassāni cattāri nahutāni cā』』ti imehi vā 『『vasundharā』』ti iminā vā samānādhikaraṇatā na icchitabbā. Ettakanti hi bhāvanapuṃsakaṃ, yaṃ saddasatthe kriyāvisesananti vadanti. Tassa 『『ettakena pamāṇena』』iccevattho. Apica 『『duve satasahassāni cattāri na hutāni cā』』ti imesampi 『『vasundharā』』ti iminā samānādhikaraṇatā na icchitabbā 『『bhikkhūnaṃ sata』』nti ettha satasaddassa viya saṅkhyāvacanamattattā. Tathā hi 『『ettaka』』nti vuttaṃ. 『『Saṅkhātā』』ti pana 『『aya』』nti ca imesaṃ 『『vasundharā』』ti iminā samānādhikaraṇatā labbhati. Sabbopāyaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

『『Dasettha rājiyo setā, dassanīyā manoramā;

Cha piṅgalā pannarasa, haliddā tā catuddasā』』ti

Pāḷi. Ettha cha piṅgalā pannarasāti cha ca pannarasa cāti ekavīsati piṅgalā rājiyoti attho gahetabbo.

Tathā –

『『Puttāpi tassa bahavo, 『ekanāmā』ti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā』』ti

Pāḷi . Ettha pana 『『ekanavutī』』ti vattabbe 『『asīti dasa eko cā』』ti vuttaṃ. Vicitrasaddaracanañhi pāvacanaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

我來將這段巴利文完整翻譯成簡體中文: 二十萬又四萬那由他, 大地厚度計量如此多。 這是註釋書的原文。這裡,"二"是修飾語,"十萬"是被修飾語。同樣,"四"是修飾語,"那由他"是被修飾語。因此,"十萬和那由他"這些詞被"二"和"四"所修飾,表明其意思是"二十萬和四那由他"。即便如此,古代導師們並未說明"二"等數詞與"十萬"等數詞之間的同格關係。因為就像在"二凡夫所說。十萬比丘"等例子中,由於被修飾語表示實體,可以得到同格關係;而在"二十萬"等例子中,由於被修飾語不表示實體,因此在這樣的情況下,不應該要求同格關係,因為沒有合理性。如果這樣,是否就像"善、色、具眼"等詞一樣,這些詞之間沒有相互關聯呢?不是的,因為它們是以修飾語和被修飾語的關係來理解的。如果這樣,是否就應該獲得同格關係呢?不是的,因為沒有固定規則。因為只有性質和具有性質者這樣的修飾語和被修飾語才一定是同格關係,其他的修飾語和被修飾語即使有修飾關係也不是。 其中,"如此多"是表示數量的詞。"以厚度"是工具格的修飾語。這兩者表明以下含義:"這大地的厚度計量為二十萬又四那由他由旬"。"如此多"這個詞既不應與"二十萬又四那由他"這些詞形成同格關係,也不應與"大地"這個詞形成同格關係。因為"如此多"是中性詞,在語法學中稱為動作修飾語。它的意思就是"以如此多的量"。而且,"二十萬又四那由他"這些詞與"大地"這個詞也不應形成同格關係,就像在"百位比丘"中的"百"字一樣,僅僅是表示數量。因此說"如此多"。但是"計量"和"這"這些詞可以與"大地"形成同格關係。這種解釋方法在其他類似情況下也可以運用。 "此中白色線條十條, 悅目令人心生歡喜, 黃褐色者有二十一, 金黃色者有十四條。" 這是經文。這裡"六條褐色十五條"應理解為六加十五等於二十一條褐色線條的意思。 同樣: "我聽說他有眾多兒子, 同名而且具大威力, 八十加十再加一個, 都以帝釋為其名號。" 這是經文。這裡本應說"九十一",卻說成"八十加十再加一"。這是因為聖教喜歡使用多樣化的詞語表達。這種解釋方法在其他類似情況下也可以運用。

『『Tiṃsapurisanāvutyo, sabbevekekaniccitā;

Yesaṃ samaṃ na passāmi, kevalaṃ mahi』maṃ cara』』nti

Pāḷi. Ettha 『『purisānaṃ tiṃsasahassāni navuti ca satāni tiṃsa nāvutyo』』ti vuccanti. Imasmiṃ pana ṭhāne tiṃsasaddato sahassasaddassa navutisaddato ca satasaddassa lopaṃ katvā 『『tiṃsa nāvutyo』』ti vuttanti na gahetabbaṃ. Evañhi gahaṇe sati yattha katthacipi edisī saddaracanā kātabbā siyā, katāya ca edisāya saddaracanāya atthāvagamo vinā upadesena suṇantānaṃ na siyā, tasmā nevaṃ gahetabbaṃ. Evaṃ pana gahetabbaṃ – 『『tiṃsa nāvutyo』』ti idaṃ lokasaṅketarūḷhaṃ vacanaṃ, saṅketarūḷhassa pana vacanassattho yasmā gahitapubbasaṅketehi sutvā ñāyate, na upadesato, tasmā brahmadattena raññā vuttakālepi satthārā taṃ kathaṃ āharitvā vuttakālepi sabbe manussā vināpi upadesena vacanatthaṃ jānantīti gahetabbaṃ.

Tiṃsañceva sahassāni, navuti ca satāni tu;

Tiṃsa nāvutiyo nāma, vuttā umaṅgajātake.

Yasmā pāvacane santi, nayā ceva acintiyā;

Vohārā ca suguḷhatthā, dayāpannena desitā.

Tasmā sāṭṭhakathe dhīro, gambhīre jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

Garūpadesahīno hi, atthasāraṃ na vindati;

Atthasāravihīno so, saddhammā parihāyati.

Garūpadesalābhī ca, atthasārasamāyuto;

Saddhammaṃ paripālento, saddhammasmā na hāyati.

Saddhammatthāya me tasmā, saṅkhyāmālāpi bhāsitā;

Sappayogā yathāyogaṃ, sahevatthavinicchayā.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo saṅkhyānāmānaṃ nāmikapadamālāvibhāgo

Nāma

Terasamo paricchedo.

我來將這段巴利文完整翻譯成簡體中文: "三十那由他男子, 每一個都已確定數, 我不見有與此相等, 唯有遊行於此大地。" 這是經文。這裡,"三十千又九十百"被稱為"三十那由他"。但在這個地方,不應理解為是將"三十"一詞中省略了"千"字,"九十"一詞中省略了"百"字而說成"三十那由他"。因為如果這樣理解的話,在任何地方都可以做這樣的詞語構造,而且當做了這樣的詞語構造時,沒有傳授就無法讓聽者理解其意思,所以不應這樣理解。應該這樣理解:" 三十那由他"這是世間約定俗成的用語,而約定俗成的用語的含義是由於先前接受過的約定而聽后得知,不是靠傳授。因此應該理解為在梵授王說這話的時候,以及佛陀引用這段話說的時候,所有人都不需要傳授就知道這話的意思。 三十又一千數, 九十與百數相繼, 此稱三十那由他, 隧道本生如是說。 因為在聖教之中, 既有深奧之理趣, 又有隱含之用語, 皆由悲愍者所說。 是故智者當依從, 註疏與佛深妙語

  1. Atthattikavibhāga

Bhūdhātu tāya nipphanna-rūpañcāti idaṃ dvayaṃ;

Katvā padhānamamhehi, sabbametaṃ papañcitaṃ.

Bhavatissa vasā dāni, vakkhāmatthattikaṃ varaṃ;

Atthuddhāro tumantañca, tvādiyantaṃ tikaṃ idha.

Tasmā tāva bhūdhātuto pavattassa bhūtasaddassa atthuddhāro nīyate –

Khandhasattāmanussesu, vijjamāne ca dhātuyaṃ;

Khīṇāsave rukkhādimhi, bhūtasaddo pavattati.

Uppāde cāpi viññeyyo, bhūtasaddo vibhāvinā;

Vipule sopasaggoyaṃ, hīḷane vidhamepi ca;

Parājaye vediyane, nāme pākaṭatāya ca.

Vuttañhetaṃ – bhūtasaddo pañcakkhandhāmanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. 『『Bhūtamidanti bhikkhave samanupassathā』』tiādīsu hi ayaṃ pañcakkhandhesu dissati. 『『Yānīdha bhūtāni samāgatānī』』ti ettha amanusse. 『『Cattāro kho bhikkhu mahābhūtā hetū』』ti ettha dhātūsu. 『『Bhūtasmiṃ pācittiya』』ntiādīsu vijjamāne. 『『Yo ca kālaghaso bhūto』』ti ettha khīṇāsave. 『『Sabbeva nikkhipissanti, bhūtā loke samussaya』』nti ettha satte. 『『Bhūtagāmapātabyatāyā』』ti ettha rukkhādīsūti. Mūlapariyāyasuttaṭṭhakathāya vacanaṃ idaṃ. Ṭīkāyamādisaddena uppādādīni gayhare. Vuttañhetaṃ – 『『jātaṃ bhūtaṃ saṅkhata』』ntiādīsu bhūtasaddo uppāde dissati. Saupasaggo pana 『『pabhūtamariyo pakaroti puñña』』ntiādīsu vipule. 『『Yebhuyyena bhikkhūnaṃ paribhūtarūpo』』tiādīsu hīḷane. 『『Sambhūto sāṇavāsī』』tiādīsu paññattiyaṃ. 『『Abhibhūto māro vijito saṅgāmo』』tiādīsu vidhamane. 『『Parābhūtarūpokho ayaṃ acelo pāthikaputto』』tiādīsu parājaye. 『『Anubhūtaṃ sukhadukkha』』ntiādīsu vediyane. 『『Vibhūtaṃ paññāyā』』tiādīsu pākaṭīkaraṇe dissati, te sabbe 『『rukkhādīsū』』tiādisaddena saṅgahitāti daṭṭhabbāti.

Idāni tumantapadāni vuccante –

Bhavituṃ, ubbhavituṃ, samubbhavituṃ, pabhavituṃ, parābhavituṃ, atibhavituṃ, sambhavituṃ, vibhavituṃ, bhotuṃ, sambhotuṃ, vibhotuṃ, pātubhavituṃ, pātubbhavituṃ vā, pātubhotuṃ. Imāni akammakāni tumantapadāni.

Paribhotuṃ paribhavituṃ, abhibhotuṃ abhibhavituṃ, adhibhotuṃ adhibhavituṃ, atibhotuṃ atibhavituṃ, anubhotuṃ anubhavituṃ, samanubhotuṃ samanubhavituṃ, abhisambhotuṃ abhisambhavituṃ. Imāni sakammakāni tumantapadāni, sabbānetāni suddhakattari bhavanti.

『『Bhāvetuṃ, pabhāvetuṃ, sambhāvetuṃ, vibhāvetuṃ, paribhāvetuṃ』』iccevamādīni hetukattari tumantapadāni, sabbānipi hetukattari tumantapadāni sakammakāniyeva bhavanti. Uddesoyaṃ.

我來將這段巴利文完整翻譯成簡體中文: 14. 意義分類 地界和由它產生的色法,這兩者; 我們以此為主要,對這一切詳加闡述。 現在依照存在,我將解說殊勝的意義; 這裡有意義概要、詞尾為tum的詞和詞尾為tvā的詞組。 因此,首先從地界開始闡釋bhūta(有、存在)這個詞的意義概要 - bhūta這個詞用於: 蘊、眾生、人類中, 也用於界中存在的, 漏盡者與樹等中。 智者應知bhūta一詞也用於: 生起、廣大(與字首連用時)、 輕蔑、破壞、 失敗、感受和顯明等義。 這是經中所說 - bhūta一詞可見於五蘊、非人、界、現存、漏盡者、眾生、樹木等處。如"諸比丘,你們要如實觀察這五蘊"等句中,此詞用於五蘊。"此處所聚集的諸鬼神"中,用於非人。"諸比丘,四大種是因"中,用於諸界。"對現存者犯波逸提"等句中,用於現存。"彼是時間的吞噬者"中,用於漏盡者。"一切眾生都將捨棄,世間的色身"中,用於眾生。"損壞生物群"中,用於樹木等。這是根本經註釋書中的說法。在復注中,以"等"字包含生起等義。如所說:"已生、已有、已造作"等句中,bhūta詞表示生起。而帶字首時,如"聖者作廣大功德"等句中表示廣大。"對大多數比丘而言是被輕視的形象"等句中表示輕蔑。"生於沙那婆西"等句中表示施設。"降伏魔羅戰勝戰鬥"等句中表示破壞。"這個裸行者波梯迦子確實是失敗的形象"等句中表示失敗。"已經感受苦樂"等句中表示感受。"以智慧顯明"等句中表示顯明,這些都應理解為被"樹木等"的"等"字所包含。 現在說明詞尾為tum的詞: bhavituṃ(存在)、ubbhavituṃ(升起)、samubbhavituṃ(一起升起)、pabhavituṃ(開始)、parābhavituṃ(衰敗)、atibhavituṃ(超越)、sambhavituṃ(生起)、vibhavituṃ(消失)、bhotuṃ(成為)、sambhotuṃ(一起成為)、vibhotuṃ(顯現)、pātubhavituṃ或pātubbhavituṃ(出現)、pātubhotuṃ(顯現)。這些是不及物的詞尾為tum的詞。 paribhotuṃ或paribhavituṃ(輕視)、abhibhotuṃ或abhibhavituṃ(征服)、adhibhotuṃ或adhibhavituṃ(支配)、atibhotuṃ或atibhavituṃ(超越)、anubhotuṃ或anubhavituṃ(經歷)、samanubhotuṃ或samanubhavituṃ(完全經歷)、abhisambhotuṃ或abhisambhavituṃ(完全證得)。這些是及物的詞尾為tum的詞,所有這些都用於純粹施動。 bhāvetuṃ(使存在)、pabhāvetuṃ(使開始)、sambhāvetuṃ(使生起)、vibhāvetuṃ(使顯明)、paribhāvetuṃ(使輕視)等這些是使役施動的詞尾為tum的詞,所有使役施動的詞尾為tum的詞都是及物的。這是概要。

Tatra samānatthapadesu ekamevādipadaṃ gahetvā niddeso kātabbo – bhavitunti hotuṃ vijjituṃ paññāyituṃ sarūpaṃ labhituṃ. Ettha vuttanayānusārena sesānampi tumantānaṃ niddeso vitthāretabbo, sabbāni tumantapadāni catutthiyatthe vattanti 『『tvaṃ mama cittamaññāya, nettaṃ yācitumāgato』』ti ettha viya. Yācitunti hi yācanatthāyāti attho. Tasmā bhavituntiādīnampi 『『bhavanatthāyā』』ti vā 『『bhavanattha』』nti vā 『『bhavanāyā』』ti vā ādinā attho gahetabbo. Apica 『『nekkhammaṃ daṭṭhu khemato』』ti ettha 『『daṭṭhu』』nti padassa 『『disvā』』ti atthadassanato yathārahaṃ tumantāni tvāsaddantapadatthavasenapi gahetabbāni. Etāni ca nipātapadesu saṅgahaṃgacchanti. Vuttañhi niruttipiṭake nipātapadaparicchede 『『tuṃ iti catutthiyā』』ti. Tatrāyamattho 『『tuṃ iti etadanto nipāto catutthiyā atthe vattatī』』ti.

Tumantakathā samattā.

Idāni tvādiyantapadāni vuccante –

Bhavitvā, bhavitvāna, bhavituna, bhaviya, bhaviyāna. Ubbhavitvā, ubbhavitvāna, ubbhavituna, ubbhaviya, ubbhaviyāna. Esa nayo 『『samubbhavitvā, parābhavitvā, sambhavitvā, vibhavitvā, pātubbhavitvā』』ti etthāpi. Imāni akammakāni ussukkanatthāni tvādiyantapadāni.

Bhutvā, bhutvāna, paribhavitvā, paribhavitvāna, paribhavituna, paribhaviya, paribhaviyāna, paribhuyya. Abhibhavitvā, abhibhavitvāna, abhibhavituna, abhibhaviya, abhibhaviyāna, abhibhuyya. Esa nayo 『『adhibhavitvā, atibhavitvā, anubhavitvā』』ti etthāpi. Idañcettha nidassanaṃ. 『『Tamavoca rājā anubhaviyāna tampi, eyyāsi khippaṃ ahamapi pūjaṃ kassa』』nti. Anubhutvā, anubhutvāna. Adhibhotvā, adhibhotvāna.

『『Saṭṭhi kappasahassāni, devaloke ramissati;

Aññe deve adhibhotvā, issaraṃ kārayissatī』』ti

Idamettha pāḷinidassanaṃ, imāni sakammakāni ussukkanatthāni tvādiyantapadāni. Imāni cattāri suddhakattariyeva bhavanti.

『『Bhāvetvā, bhāvetvāna. Pabhāvetvā, pabhāvetvāna. Sambhāvetvā, sambhāvetvāna. Vibhāvetvā, vibhāvetvāna. Paribhāvetvā, paribhāvetvāna』』iccevamādīni sakammakāni ussukkanatthāni tvādiyantapadāni hetukattariyeva bhavanti. Uddesoyaṃ.

Tatra samānatthapadesu ekamevādipadaṃ gahetvā niddeso kātabbo – bhavitvāti hutvā paññāyitvā sarūpaṃ labhitvā. Evaṃ vuttanayānusārena sesānampi tvādiyantapadānaṃ niddeso vitthāretabbo. Ayaṃ pana viseso bhutvāti sampattiṃ anubhutvāti sakammakavasena attho gahetabbo. Bhutvā anubhutvāti imesañhi samānatthataṃ saddhammavidū icchanti. Atridaṃ vuccati –

『『Bhutvā bhutvāna』』iccete, 『『anubhutvā』』timassa hi;

Atthaṃ sūcenti 『『hutvā』』ti, padassa pana neva te.

Keci 『『bhūtvā』』ti dīghattaṃ, tassa icchanti sāsane;

Dīghatā rassatā ceva, dvayampetaṃ padissati.

Saddasatthe ca 『『bhūtvā』』ti, dīghattasañhitaṃ padaṃ;

『『Bhavitvā』』ti padassatthaṃ, dīpeti na tu sāsane.

『『Hutvā』』iti padaṃyeva, dīpeti jinasāsane;

『『Bhavitvā』』ti padassatthaṃ, natthi aññattha taṃ padaṃ.

Iccevaṃ savisesantu, vacanaṃ sāradassinā;

Sāsane saddasatthe ca, viññunā pekkhitabbakaṃ.

我來將這段巴利文完整翻譯成簡體中文: 在這裡,對於同義詞,應取第一個詞進行解釋 - bhavituṃ的意思是hotuṃ(成為)、vijjituṃ(存在)、paññāyituṃ(顯現)、獲得本性。在此,應依照所說的方法詳細解釋其餘詞尾為tum的詞,所有詞尾為tum的詞都用於第四格的意思,如"你知道我的心意,來此是爲了請求眼睛"這句中。因為yācituṃ(請求)的意思是"爲了請求"。因此,bhavituṃ等詞也應理解為"爲了存在"或"存在之目的"或"為存在"等意思。而且,如"見出離為安穩"中,"daṭṭhu"(見)一詞解釋為"disvā"(已見),因此詞尾為tum的詞也應適當地依據詞尾為tvā的詞的意思來理解。這些詞被歸類為不變詞。因為在《語義藏》的不變詞章說:"tuṃ用於第四格"。這裡的意思是"以tuṃ結尾的不變詞用於第四格的意思"。 關於詞尾為tum的詞的討論完畢。 現在說明詞尾為tvā等的詞: bhavitvā、bhavitvāna、bhavituna、bhaviya、bhaviyāna(已存在)。ubbhavitvā、ubbhavitvāna、ubbhavituna、ubbhaviya、ubbhaviyāna(已升起)。同樣的方法也適用於"samubbhavitvā(已一起升起)、parābhavitvā(已衰敗)、sambhavitvā(已生起)、vibhavitvā(已消失)、pātubbhavitvā(已出現)"等。這些是不及物的表示努力的詞尾為tvā等的詞。 bhutvā、bhutvāna、paribhavitvā、paribhavitvāna、paribhavituna、paribhaviya、paribhaviyāna、paribhuyya(已輕視)。abhibhavitvā、abhibhavitvāna、abhibhavituna、abhibhaviya、abhibhaviyāna、abhibhuyya(已征服)。同樣的方法也適用於"adhibhavitvā(已支配)、atibhavitvā(已超越)、anubhavitvā(已經歷)"等。這裡有一個例子:"國王經歷了那件事後對他說,'你應該迅速來,我也要供養誰呢'"。anubhutvā、anubhutvāna(已經歷)。adhibhotvā、adhibhotvāna(已支配)。 "六萬劫中,他將在天界歡樂; 支配其他諸天,將行使統治權。" 這是此處的經文例證,這些是及物的表示努力的詞尾為tvā等的詞。這四類都只用于純粹施動。 "bhāvetvā、bhāvetvāna(已使存在)。pabhāvetvā、pabhāvetvāna(已使開始)。sambhāvetvā、sambhāvetvāna(已使生起)。vibhāvetvā、vibhāvetvāna(已使顯明)。paribhāvetvā、paribhāvetvāna(已使輕視)"等這些及物的表示努力的詞尾為tvā等的詞只用于使役施動。這是概要。 在這裡,對於同義詞,應取第一個詞進行解釋 - bhavitvā的意思是hutvā(已成為)、paññāyitvā(已顯現)、已獲得本性。應依照所說的方法詳細解釋其餘詞尾為tvā等的詞。但這裡有一個特別之處:bhutvā的意思應理解為"已享受財富",以及物的方式理解。因為法義智者認為bhutvā和anubhutvā是同義詞。關於這點說: "bhutvā、bhutvāna"這些詞, 表示"anubhutvā"的意思, 但它們不表示"hutvā"一詞的意思。 有些人在教法中主張, "bhūtvā"應讀長音, 但長音和短音兩者都可見。 在語法論中"bhūtvā"這長音的詞, 表示"bhavitvā"的意思,而非在教法中。 在佛陀教法中只有"hutvā"這詞, 表示"bhavitvā"的意思, 在其他處沒有這個詞。 因此具有特殊性的說法, 應由見真實者在 教法和語法論中

Evaṃ ussukkanatthe pavattāni tvādiyantapadānipi niddiṭṭhāni, sabbānetāni avibhattikānīti gahetabbāni. Niruttipiṭake hi nipātaparicchede avibhattikāni katvā tvādiyantapadāni vuttāni. Saddatthavidūnaṃ pana mate paṭhamādivibhattivasena savibhattikāni bhavanti.

Imasmiñca pana tvādiyantādhikāre idañcupalakkhitabbaṃ – bhutvā gacchati, bhutvā gato, bhutvā gamissasi, kasitvā vapati. Umaṅgā nikkhamitvāna, vedeho nāvamāruhi. Bhutvāna bhikkhu bhikkhassu iccādī samānakattukānaṃ dhātūnaṃ pubbakāle tvādisaddappayogā. 『『Bhutvā gacchatī』』ti ettha hi 『『bhutvā』』ti idaṃ pubbakālakriyādīpakaṃ padaṃ. 『『Gacchatī』』ti idaṃ pana uttarakālakriyādīpakaṃ, samānakattukāni cetāni padāni ekakattukānaṃ kriyānaṃ vācakattā. Tathā hettha yo gamanakriyāya kattā, so eva bhuñjanakriyāya kattubhūto daṭṭhabbo. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

『『Andhakāraṃ nihantvāna, uditoyaṃ divākaro;

Vaṇṇaṃ paññāvabhāsehi, obhāsetvā samuggato』』

Iccādīnipi pana samānakattukānaṃ samānakāle tvādisaddappayogā. Ettha hi 『『nihantvānā』』ti padaṃ samānakālakriyādīpakaṃ padaṃ. 『『Udito』』ti idaṃ pana uttarakālakriyādīpakaṃ padanti na vattabbaṃ samānakālakriyāya idhādhippetattā. Tasmāyeva samānakālakriyādīpakaṃ padanti gahetabbaṃ. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

Keci pana 『『mukhaṃ byādāya sayati, akkhiṃ parivattetvā passatī』』ti udāharanti. Apare 『『nisajja adhīte, ṭhatvā kathetī』』ti. Tattha byādānaparivattanuttarakālo byādānūpasamalakkhaṇaṃ passanakriyāya lakkhiyati. 『『Nisajja adhīte, ṭhatvā kathetī』』ti ca samānakālatāyapi ajjhenakathanehi pubbepi nisajjaṭṭhānāni hontīti sakkā pubbuttarakālatā sambhāvetuṃ, tasmā purimāniyeva udāharaṇāni yuttāni. Udayasamakālameva hi tannivattanīyanivattananti.

『『Dvāramāvaritvā pavisati』』iccādi samānakattukānaṃ aparakāle tvādisaddappayogo. Yasmā panettha pavisanakriyā purimā, āvaraṇakriyā pana pacchimā, tasmā 『『āvaritvā』』ti idaṃ aparakālakriyādīpakaṃ padanti veditabbaṃ. 『『Pavisatī』』ti idaṃ pana pubbakālakriyādīpakaṃ padanti. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo. Apare 『『dha』nti kacca patito daṇḍo』』ti udāharaṇanti. Abhighātabhūtasamāyoge pana abhighātajasaddassa samānakālatā ettha labbhatīti idhāpi purimāniyeva udāharaṇāni yuttānīti.

『『Pisācaṃ disvā cassa bhayaṃ hoti. Paññāya cassa disvā āsavā parikkhīṇā』』iccādi asamāne kattari payogo. Ettha hi pisācaṃ disvā purisassa bhayaṃ hoti, paññāya disvā assa puggalassa āsavā parikkhīṇā. Evaṃ samānakattukatā dhātūnaṃ na labbhati dassanakriyāya purisesu pavattanato, bhavanādikriyāya ca bhayādīsu pavattanatoti daṭṭhabbaṃ. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

Idampi panettha upalakkhitabbaṃ 『『appatvā nadiṃ pabbato, atikkamma pabbataṃ nadī』』iccādi parāparayogo. 『『Sīhaṃ disvā bhayaṃ hoti, ghataṃ pivitvā balaṃ jāyate, 『dha』nti katvā daṇḍo patito』』iccādi lakkhaṇahetuādippayogo. 『『Nhatvā gamanaṃ, bhutvā sayanaṃ. Upādāya rūpa』』miccāpi byattayena saddasiddhippayogoti.

我來將這段巴利文完整翻譯成簡體中文: 如此已經解釋了用於表示努力義的詞尾為tvā等的詞,所有這些詞都應理解為無格詞。因為在《語義藏》的不變詞章中,詞尾為tvā等的詞被說為無格詞。但是在語義學者的觀點中,它們依第一格等而成為有格詞。 在這個詞尾為tvā等的論題中,應該注意以下幾點:吃了就走、吃了已去、吃了將去、耕了就播種。從地道出來后,毗提訶(人名)登上船。比丘吃了就去乞食等,這些是具有相同施動者的動詞在前時的詞尾為tvā等的用法。因為在"吃了就走"中,"吃了"這個詞表示前時的動作,而"走"這個詞表示后時的動作,這些詞具有相同的施動者,因為它們表達單一施動者的動作。因此在這裡,行走動作的施動者應理解為就是進食動作的施動者。這個方法在其他類似的情況也應如此運用。 "驅散了黑暗,升起的是太陽; 以智慧之光照耀色相,照亮而升起" 這些也是具有相同施動者在同時的詞尾為tvā等的用法。因為這裡"驅散"這個詞是表示同時動作的詞。"升起"這個詞不應說是表示后時動作的詞,因為這裡意指同時動作。正因為如此,應理解為表示同時動作的詞。這個方法在其他類似的情況也應如此運用。 有些人舉例說"張開嘴睡覺,轉動眼睛看"。其他人說"坐著學習,站著說話"。其中張開和轉動的后時,以張開的停止為特徵來標示看的動作。而"坐著學習,站著說話"中,因為學習和說話之前也有坐和站的動作,所以可以理解為前後時,因此前面的例子更為恰當。因為在日出時就是驅散黑暗的時候。 "關了門進入"等是具有相同施動者在後時的詞尾為tvā等的用法。因為這裡進入的動作在前,關閉的動作在後,所以應知"關了"這個詞表示后時動作,而"進入"這個詞表示前時動作。這個方法在其他類似的情況也應如此運用。其他人舉例說"咚的一聲棍子掉了"。但在表示撞擊的場合,撞擊產生的聲音是同時的,所以這裡也是前面的例子更為恰當。 "看見鬼就害怕。以智慧見而他的諸漏已盡"等是不同施動者的用法。因為這裡是人看見鬼而害怕,以智慧見而那個人的諸漏已盡。如此不能得到動詞的相同施動性,因為見的動作發生在人上,而有等動作發生在怖畏等上,應如是理解。這個方法在其他類似的情況也應如此運用。 這裡也應注意:"未到河就是山,越過山就是河"等是遠近的用法。"見到獅子就害怕,喝了奶油就生力量,咚的一聲棍子掉了"等是特徵、原因等的用法。"洗了去,吃了睡。取色"等是以變換而成就語言的用法。

Iccevaṃ sabbathāpi samānakattukānaṃ dhātūnaṃ pubbakāle tvādisaddappayogo, samānakattukānaṃ samānakāle tvādisaddappayogo, samānakattukānaṃ aparakāle tvādisaddappayogo, asamānakattukānaṃ tvādisaddappayogo, parāparayogo , lakkhaṇahetuādippayogo, byattayena saddasiddhippayogoti sattadhā tvādiyantānaṃ padānaṃ payogo veditabbo.

Yadi evaṃ kasmā kaccāyane 『『pubbakālekakattukānaṃ tuna tvāna tvā vā』』ti pubbakāleyeva ekakattukaggahaṇaṃ katanti? Yetuyyena tvādiyantānaṃ padānaṃ purimakālakriyādīpanato. Kaccāyane hi yebhuyyena pavattiṃ sandhāya 『『pubbakālekakattukāna』』nti vuttaṃ. Yasmā pana 『『iti katvā』』tiādīnaṃ padānaṃ hetuatthavasenapi pubbācariyehi attho saṃvaṇṇito, tasmā 『『bhavitvā』』tiādīnaṃ bhūdhātumayānaṃ tvādisaddantānaṃ padānaṃ aññesañca 『『pacitvā』』tiādīnaṃ yathāpayogaṃ 『『bhavanahetu pacanahetū』』tiādinā hetuatthopi gahetabbo. Atridaṃ vuccati –

Hetutthepi yato honti, saddā ussukkanatthakā;

Tasmā hetuvasenāpi, vadeyyatthaṃ vicakkhaṇo.

『『Iti katvā』』ti saddassa, atthasaṃvaṇṇanāsu hi;

『『Iti karaṇahetū』』ti, attho dhīrehi gayhati.

『『Gacchāmi dāni nibbānaṃ, yattha gantvā na socati』』;

Iti pāṭhepi hetuttho, gayhate pubbaviññubhi.

『『Yasmiṃ nibbāne gamana-hetū』』ti hi kathīyate;

Hetutthevaṃ yathāyoga-maññatrāpi ayaṃ nayo.

Evaṃ bhūtasaddassa atthuddhāro ca tumantapadañca tvādiyantapadañcāti atthattikaṃ vibhattaṃ.

Yo imamatthatikaṃ suvibhattaṃ,

Kaṇṇarasāyanamāgamikānaṃ;

Dhārayate sa bhave gatakaṅkhā,

Pāvacanamhi gate sukhumatthe.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Atthattikavibhāgo nāma

Cuddasamo paricchedo.

Evaṃ nānappakārato bhūdhāturūpāni dassitāni.

Padamālā niṭṭhitā.

我來將這段巴利文完整翻譯成簡體中文: 如此,詞尾為tvā等的詞的用法應從七個方面來理解:相同施動者的動詞在前時的詞尾為tvā等的用法、相同施動者在同時的詞尾為tvā等的用法、相同施動者在後時的詞尾為tvā等的用法、不同施動者的詞尾為tvā等的用法、遠近的用法、特徵原因等的用法、以變換而成就語言的用法。 如果是這樣,為什麼在《迦旃延論》中說"前時單一施動者用tuna、tvāna、tvā",只在前時提到單一施動者呢?因為詞尾為tvā等的詞大多表示前時動作。在《迦旃延論》中是針對大多數情況而說"前時單一施動者"。又因為前代論師們解釋"iti katvā"等詞也有原因義,所以"bhavitvā"等由bhū詞根形成的詞尾為tvā等的詞,以及其他如"pacitvā"等詞,應依其用法而理解"存在的原因、煮的原因"等原因義。關於這點說: 因為表示努力義的詞, 也用於原因義, 所以智者應該, 依原因解釋其義。 因為在"iti katvā"一詞, 的意義註釋中, 智者們理解為, "因為如此作"的意思。 "我今往涅槃,到彼不憂愁", 這經文中原因義, 也為古智者所取。 因為解釋為"因為, 去往彼涅槃", 如此原因義依用法, 此理亦適用他處。 如此已分析了bhūta詞的意義概要、詞尾為tum的詞和詞尾為tvā等的詞這三種意義。 誰能持守此善分別的三義, 對經典學者是耳中甘露, 他將在教法微妙義理上, 斷除一切疑惑。 至此,爲了讓智者善巧理解 九分教法、有義釋的三藏和語言運用, 而造的《語法指南論》 第十四章意義三分別品完。 如此已從種種方面顯示了bhū詞根的詞形。 詞形變化完畢。