B0102010113tevijjasuttaṃ(三智經)c3.5s

  1. Tevijjasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.

  3. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasanti, seyyathidaṃ – caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇusoṇi brāhmaṇo todeyyo brāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.

  4. Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha – 『『ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena pokkharasātinā』』ti. Bhāradvājopi māṇavo evamāha – 『『ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena tārukkhenā』』ti. Neva kho asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi bhāradvājo māṇavopi vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.

  5. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi – 『『ayaṃ kho, bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』』ti . Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati, tathā naṃ dhāressāmā』』ti. 『『Evaṃ, bho』』ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Maggāmaggakathā

  1. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ etadavoca – 『『idha, bho gotama, amhākaṃ jaṅghavihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. Ahaṃ evaṃ vadāmi – 『ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena pokkharasātinā』ti. Bhāradvājo māṇavo evamāha – 『ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena tārukkhenā』ti. Ettha, bho gotama, attheva viggaho, atthi vivādo, atthi nānāvādo』』ti.

  2. 『『Iti kira , vāseṭṭha, tvaṃ evaṃ vadesi – 『『ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena pokkharasātinā』』ti. Bhāradvājo māṇavo evamāha – 『『ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṃ akkhāto brāhmaṇena tārukkhenā』』ti. Atha kismiṃ pana vo, vāseṭṭha, viggaho, kismiṃ vivādo, kismiṃ nānāvādo』』ti?

  3. 『『Maggāmagge, bho gotama. Kiñcāpi, bho gotama, brāhmaṇā nānāmagge paññapenti, addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavhārijjhā brāhmaṇā, atha kho sabbāni tāni niyyānikā niyyanti takkarassa brahmasahabyatāya.

『『Seyyathāpi , bho gotama, gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasamosaraṇāni bhavanti; evameva kho, bho gotama, kiñcāpi brāhmaṇā nānāmagge paññapenti, addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavhārijjhā brāhmaṇā, atha kho sabbāni tāni niyyānikā niyyanti takkarassa brahmasahabyatāyā』』ti.

Vāseṭṭhamāṇavānuyogo

這是我對所提供文字的完整直譯: 帝威迦經 如是我聞。一時,世尊與大比丘僧團約五百位比丘一起,在憍薩羅國遊行,來到一個名叫摩納沙咖塔的婆羅門村。那時世尊住在摩納沙咖塔北邊阿基拉瓦帝河岸的芒果林中。 當時,有許多著名的大富婆羅門居住在摩納沙咖塔,如婆羅門昌基、婆羅門多盧卡、婆羅門波卡拉沙提、婆羅門阇奴蘇尼、婆羅門都提耶,以及其他著名的大富婆羅門。 這時,婆私吒和婆羅豆婆遮兩位青年在散步時談論起正道邪道的話題。婆私吒青年說:"這才是正直之道,這是直接的道路,能引導實踐者與梵天同在,正是婆羅門波卡拉沙提所說的。"婆羅豆婆遮青年也說:"這才是正直之道,這是直接的道路,能引導實踐者與梵天同在,正是婆羅門多盧卡所說的。"婆私吒青年無法說服婆羅豆婆遮青年,婆羅豆婆遮青年也無法說服婆私吒青年。 於是婆私吒青年對婆羅豆婆遮青年說:"婆羅豆婆遮,有一位沙門喬達摩,釋迦族人,從釋迦族出家,現住在摩納沙咖塔北邊阿基拉瓦帝河岸的芒果林中。關於這位喬達摩尊者,有如此美好的名聲傳開:'這位世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'來吧,婆羅豆婆遮,我們去見沙門喬達摩,去問他這個問題。沙門喬達摩如何回答,我們就如何記住。"婆羅豆婆遮青年回答說:"好的。" 正道邪道之談 於是婆私吒和婆羅豆婆遮兩位青年來到世尊處。到了之後,與世尊互相問候。寒暄已畢,坐在一旁。坐在一旁的婆私吒青年對世尊說:"喬達摩先生,我們在散步時談論起正道邪道的話題。我這樣說:'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在,正是婆羅門波卡拉沙提所說的。'婆羅豆婆遮青年這樣說:'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在,正是婆羅門多盧卡所說的。'喬達摩先生,這裡有爭論,有爭議,有不同的說法。" "婆私吒,你是這樣說的:'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在,正是婆羅門波卡拉沙提所說的。'婆羅豆婆遮青年這樣說:'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在,正是婆羅門多盧卡所說的。'那麼,婆私吒,你們爭論的是什麼?爭議的是什麼?有什麼不同的說法?" "喬達摩先生,是關於正道邪道。喬達摩先生,雖然婆羅門們宣稱不同的道路,如阿達利耶婆羅門、底底利耶婆羅門、昌陀迦婆羅門、婆婆利迦婆羅門,但所有這些道路都能引導實踐者與梵天同在。 "喬達摩先生,就像一個村莊或城鎮附近有許多不同的道路,但它們最終都通向那個村莊。同樣地,喬達摩先生,雖然婆羅門們宣稱不同的道路,如阿達利耶婆羅門、底底利耶婆羅門、昌陀迦婆羅門、婆婆利迦婆羅門,但所有這些道路都能引導實踐者與梵天同在。" 對婆私吒青年的質問

  1. 『『Niyyantīti vāseṭṭha vadesi』』? 『『Niyyantīti, bho gotama, vadāmi』』. 『『Niyyantīti, vāseṭṭha, vadesi』』? 『『Niyyantīti, bho gotama, vadāmi』』. 『『Niyyantīti, vāseṭṭha, vadesi』』? 『『Niyyantī』』ti, bho gotama, vadāmi』』.

『『Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho』』ti? 『『No hidaṃ, bho gotama』』 .

『『Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi, yena brahmā sakkhidiṭṭho』』ti? 『『No hidaṃ, bho gotama』』.

『『Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho』』ti? 『『No hidaṃ, bho gotama』』.

『『Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugā [sattamācariyamahayugā (syā.)] yena brahmā sakkhidiṭṭho』』ti? 『『No hidaṃ, bho gotama』』.

  1. 『『Kiṃ pana, vāseṭṭha, yepi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ [samīhitaṃ (syā.)], tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu – 『mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā』』』ti? 『『No hidaṃ, bho gotama』』.

  2. 『『Iti kira, vāseṭṭha, natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi, yena brahmā sakkhidiṭṭho . Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugā yena brahmā sakkhidiṭṭho. Yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṃsu – 『mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā』ti. Teva tevijjā brāhmaṇā evamāhaṃsu – 『yaṃ na jānāma, yaṃ na passāma, tassa sahabyatāya maggaṃ desema. Ayameva ujumaggo ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā』』』ti.

  3. 『『Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

『『Sādhu, vāseṭṭha, te vata [teva (ka.)], vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahabyatāya maggaṃ desessanti. 『Ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā』ti, netaṃ ṭhānaṃ vijjati.

  1. 『『Seyyathāpi, vāseṭṭha, andhaveṇi paramparasaṃsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati. Evameva kho, vāseṭṭha, andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ, purimopi na passati, majjhimopi na passati, pacchimopi na passati. Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ hassakaññeva sampajjati, nāmakaññeva sampajjati, rittakaññeva sampajjati, tucchakaññeva sampajjati.

  2. 『『Taṃ kiṃ maññasi, vāseṭṭha, passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattantī』』ti?

『『Evaṃ, bho gotama, passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattantī』』ti.

這是我對所提供文字的完整直譯: "婆私吒,你說'能引導'嗎?" "喬達摩先生,我說'能引導'。" "婆私吒,你說'能引導'嗎?" "喬達摩先生,我說'能引導'。" "婆私吒,你說'能引導'嗎?" "喬達摩先生,我說'能引導'。" "婆私吒,在三吠陀婆羅門中,有哪怕一位婆羅門親眼見過梵天嗎?" "沒有,喬達摩先生。" "婆私吒,在三吠陀婆羅門中,有哪怕一位老師親眼見過梵天嗎?" "沒有,喬達摩先生。" "婆私吒,在三吠陀婆羅門中,有哪怕一位老師的老師親眼見過梵天嗎?" "沒有,喬達摩先生。" "婆私吒,在三吠陀婆羅門中,追溯到第七代老師,有誰親眼見過梵天嗎?" "沒有,喬達摩先生。" "婆私吒,那些三吠陀婆羅門的古代仙人,咒語的創作者和傳播者,現在的三吠陀婆羅門仍在誦讀、傳誦、複述、教授他們古老的咒語詩句,如阿塔卡、瓦瑪卡、瓦瑪德瓦、維沙密特拉、亞瑪塔吉、安吉拉薩、巴拉德瓦迦、瓦西斯塔、迦葉波、巴古。他們是否說過:'我們知道這個,我們看到這個,梵天在哪裡,梵天往哪裡去,梵天在什麼地方'?" "沒有,喬達摩先生。" "所以,婆私吒,在三吠陀婆羅門中,沒有一位婆羅門親眼見過梵天。沒有一位老師親眼見過梵天。沒有一位老師的老師親眼見過梵天。追溯到第七代老師,也沒有人親眼見過梵天。即使是那些三吠陀婆羅門的古代仙人,咒語的創作者和傳播者,現在的三吠陀婆羅門仍在誦讀、傳誦、複述、教授他們古老的咒語詩句,如阿塔卡、瓦瑪卡、瓦瑪德瓦、維沙密特拉、亞瑪塔吉、安吉拉薩、巴拉德瓦迦、瓦西斯塔、迦葉波、巴古,他們也沒有說過:'我們知道這個,我們看到這個,梵天在哪裡,梵天往哪裡去,梵天在什麼地方'。這些三吠陀婆羅門卻說:'我們不知道,我們沒見過,但我們教導通往與他同在的道路。這才是正直之道,這是直接的道路,能引導實踐者與梵天同在。'" "婆私吒,你怎麼看?既然如此,三吠陀婆羅門的言論豈不是變得毫無根據了嗎?" "確實如此,喬達摩先生,既然如此,三吠陀婆羅門的言論變得毫無根據了。" "很好,婆私吒。這些三吠陀婆羅門對於他們不知道、沒見過的事,卻要教導通往與之同在的道路,說'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在',這是不可能的。 "婆私吒,就像一串盲人相互牽著,前面的看不見,中間的看不見,後面的也看不見。同樣地,婆私吒,我認為三吠陀婆羅門的言論就像盲人一樣,前面的看不見,中間的看不見,後面的也看不見。這些三吠陀婆羅門的言論變成了笑話,變成了空談,變成了空洞,變成了無意義的東西。 "婆私吒,你怎麼看?三吠陀婆羅門和其他許多人能看到日月嗎?他們是否在日月升起和落下的地方祈禱、讚美、合掌禮拜、環繞?" "是的,喬達摩先生,三吠陀婆羅門和其他許多人能看到日月。他們在日月升起和落下的地方祈禱、讚美、合掌禮拜、環繞。"

  1. 『『Taṃ kiṃ maññasi, vāseṭṭha, yaṃ passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ – 『『ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa candimasūriyānaṃ sahabyatāyā』』ti? 『『No hidaṃ, bho gotama』』.

『『Iti kira, vāseṭṭha, yaṃ passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, tesampi nappahonti candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ – 『『ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa candimasūriyānaṃ sahabyatāyā』』ti.

  1. 『『Iti pana [kiṃ pana (sī. syā. pī.)] na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā [sattamehi (?)] ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṃsu – 『『mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā』』ti. Teva tevijjā brāhmaṇā evamāhaṃsu – 『『yaṃ na jānāma, yaṃ na passāma, tassa sahabyatāya maggaṃ desema – ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā』』ti.

  2. 『『Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bho gotama , evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

『『Sādhu, vāseṭṭha, te vata, vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahabyatāya maggaṃ desessanti – 『『ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā』』ti, netaṃ ṭhānaṃ vijjati.

Janapadakalyāṇīupamā

  1. 『『Seyyathāpi, vāseṭṭha, puriso evaṃ vadeyya – 『『ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi, taṃ kāmemī』』ti. Tamenaṃ evaṃ vadeyyuṃ – 『『ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ – khattiyī vā brāhmaṇī vā vessī vā suddī vā』』ti? Iti puṭṭho 『『no』』ti vadeyya.

『『Tamenaṃ evaṃ vadeyyuṃ – 『『ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ – evaṃnāmā evaṃgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṃ gāme vā nigame vā nagare vā』』ti? Iti puṭṭho 『no』ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ – 『『ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī』』ti? Iti puṭṭho 『『āmā』』ti vadeyya.

  1. 『『Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bho gotama, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

這是我對所提供文字的完整直譯: "婆私吒,你怎麼看?三吠陀婆羅門和其他許多人能看到日月,在日月升起和落下的地方祈禱、讚美、合掌禮拜、環繞,那麼三吠陀婆羅門能教導通往與日月同在的道路嗎?能說'這才是正直之道,這是直接的道路,能引導實踐者與日月同在'嗎?" "不能,喬達摩先生。" "所以,婆私吒,三吠陀婆羅門和其他許多人雖然能看到日月,在日月升起和落下的地方祈禱、讚美、合掌禮拜、環繞,但他們也不能教導通往與日月同在的道路,不能說'這才是正直之道,這是直接的道路,能引導實踐者與日月同在'。 "而且,三吠陀婆羅門沒有親眼見過梵天。三吠陀婆羅門的老師們也沒有親眼見過梵天。三吠陀婆羅門的老師的老師們也沒有親眼見過梵天。追溯到第七代老師,也沒有人親眼見過梵天。即使是那些三吠陀婆羅門的古代仙人,咒語的創作者和傳播者,現在的三吠陀婆羅門仍在誦讀、傳誦、複述、教授他們古老的咒語詩句,如阿塔卡、瓦瑪卡、瓦瑪德瓦、維沙密特拉、亞瑪塔吉、安吉**、巴拉德瓦迦、瓦西斯塔、迦葉波、巴古,他們也沒有說過:'我們知道這個,我們看到這個,梵天在哪裡,梵天往哪裡去,梵天在什麼地方'。這些三吠陀婆羅門卻說:'我們不知道,我們沒見過,但我們教導通往與他同在的道路。這才是正直之道,這是直接的道路,能引導實踐者與梵天同在。' "婆私吒,你怎麼看?既然如此,三吠陀婆羅門的言論豈不是變得毫無根據了嗎?" "確實如此,喬達摩先生,既然如此,三吠陀婆羅門的言論變得毫無根據了。" "很好,婆私吒。這些三吠陀婆羅門對於他們不知道、沒見過的事,卻要教導通往與之同在的道路,說'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在',這是不可能的。 國色天香的比喻 "婆私吒,就像有人這樣說:'我愛慕這個國家裡最美麗的女子,我想要她。'人們會問他:'喂,朋友,你愛慕想要的那個國色天香,你知道她是剎帝利、婆羅門、吠舍還是首陀羅嗎?'被這樣問到,他會回答'不知道'。 "人們又會問他:'喂,朋友,你愛慕想要的那個國色天香,你知道她叫什麼名字,屬於哪個家族嗎?她是高個子、矮個子還是中等身材?她是黑面板、棕面板還是金黃色面板?她住在哪個村莊、城鎮或城市?'被這樣問到,他會回答'不知道'。然後人們會問他:'喂,朋友,你不知道也沒見過的人,你卻愛慕想要她嗎?'被這樣問到,他會回答'是的'。 "婆私吒,你怎麼看?既然如此,這個人的言論豈不是變得毫無根據了嗎?" "確實如此,喬達摩先生,既然如此,這個人的言論變得毫無根據了。"

  1. 『『Evameva kho, vāseṭṭha, na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho, napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho, napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti , seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṃsu – 『『mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā』』ti. Teva tevijjā brāhmaṇā evamāhaṃsu – 『『yaṃ na jānāma, yaṃ na passāma, tassa sahabyatāya maggaṃ desema – ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā』』ti.

  2. 『『Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

『『Sādhu, vāseṭṭha, te vata, vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahabyatāya maggaṃ desessanti – ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati.

Nisseṇīupamā

  1. 『『Seyyathāpi , vāseṭṭha, puriso cātumahāpathe nisseṇiṃ kareyya – pāsādassa ārohaṇāya. Tamenaṃ evaṃ vadeyyuṃ – 『『ambho purisa, yassa tvaṃ [yaṃ tvaṃ (syā.)] pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ – puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā』』ti? Iti puṭṭho 『『no』』ti vadeyya.

『『Tamenaṃ evaṃ vadeyyuṃ – 『『ambho purisa, yaṃ tvaṃ na jānāsi, na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī』』ti? Iti puṭṭho 『『āmā』』ti vadeyya.

  1. 『『Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bho gotama, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

  2. 『『Evameva kho, vāseṭṭha, na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho, napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho, napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho, napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṃsu – mayametaṃ jānāma , mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmāti. Teva tevijjā brāhmaṇā evamāhaṃsu – 『『yaṃ na jānāma, yaṃ na passāma, tassa sahabyatāya maggaṃ desema, ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā』』ti.

  3. 『『Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

『『Sādhu, vāseṭṭha. Te vata, vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahabyatāya maggaṃ desessanti. Ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasabyatāyāti, netaṃ ṭhānaṃ vijjati.

Aciravatīnadīupamā

  1. 『『Seyyathāpi, vāseṭṭha, ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā. Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo. So orime tīre ṭhito pārimaṃ tīraṃ avheyya – 『『ehi pārāpāraṃ, ehi pārāpāra』』nti.

這是我對所提供文字的完整直譯: "同樣地,婆私吒,三吠陀婆羅門沒有親眼見過梵天。三吠陀婆羅門的老師們也沒有親眼見過梵天。三吠陀婆羅門的老師的老師們也沒有親眼見過梵天。追溯到第七代老師,也沒有人親眼見過梵天。即使是那些三吠陀婆羅門的古代仙人,咒語的創作者和傳播者,現在的三吠陀婆羅門仍在誦讀、傳誦、複述、教授他們古老的咒語詩句,如阿塔卡、瓦瑪卡、瓦瑪德瓦、維沙密特拉、亞瑪塔吉、安吉拉薩、巴拉德瓦迦、瓦西斯塔、迦葉波、巴古,他們也沒有說過:'我們知道這個,我們看到這個,梵天在哪裡,梵天往哪裡去,梵天在什麼地方'。這些三吠陀婆羅門卻說:'我們不知道,我們沒見過,但我們教導通往與他同在的道路。這才是正直之道,這是直接的道路,能引導實踐者與梵天同在。' "婆私吒,你怎麼看?既然如此,三吠陀婆羅門的言論豈不是變得毫無根據了嗎?" "確實如此,喬達摩先生,既然如此,三吠陀婆羅門的言論變得毫無根據了。" "很好,婆私吒。這些三吠陀婆羅門對於他們不知道、沒見過的事,卻要教導通往與之同在的道路,說'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在',這是不可能的。 梯子的比喻 "婆私吒,就像有人在四條大路的交叉口搭一架梯子,說是要爬上宮殿。人們會問他:'喂,朋友,你要搭梯子爬上的那座宮殿,你知道它在東方、南方、西方還是北方嗎?它是高的、矮的還是中等高度的?'被這樣問到,他會回答'不知道'。 "人們又會問他:'喂,朋友,你不知道也沒見過的宮殿,你卻要搭梯子爬上去嗎?'被這樣問到,他會回答'是的'。 "婆私吒,你怎麼看?既然如此,這個人的言論豈不是變得毫無根據了嗎?" "確實如此,喬達摩先生,既然如此,這個人的言論變得毫無根據了。" "同樣地,婆私吒,三吠陀婆羅門沒有親眼見過梵天。三吠陀婆羅門的老師們也沒有親眼見過梵天。三吠陀婆羅門的老師的老師們也沒有親眼見過梵天。追溯到第七代老師,也沒有人親眼見過梵天。即使是那些三吠陀婆羅門的古代仙人,咒語的創作者和傳播者,現在的三吠陀婆羅門仍在誦讀、傳誦、複述、教授他們古老的咒語詩句,如阿塔卡、瓦瑪卡、瓦瑪德瓦、維沙密特拉、亞瑪塔吉、安吉拉薩、巴拉德瓦迦、瓦西斯塔、迦葉波、巴古,他們也沒有說過:'我們知道這個,我們看到這個,梵天在哪裡,梵天往哪裡去,梵天在什麼地方'。這些三吠陀婆羅門卻說:'我們不知道,我們沒見過,但我們教導通往與他同在的道路。這才是正直之道,這是直接的道路,能引導實踐者與梵天同在。' "婆私吒,你怎麼看?既然如此,三吠陀婆羅門的言論豈不是變得毫無根據了嗎?" "確實如此,喬達摩先生,既然如此,三吠陀婆羅門的言論變得毫無根據了。" "很好,婆私吒。這些三吠陀婆羅門對於他們不知道、沒見過的事,卻要教導通往與之同在的道路,說'這才是正直之道,這是直接的道路,能引導實踐者與梵天同在',這是不可能的。 阿基拉瓦帝河的比喻 "婆私吒,就像這條阿基拉瓦帝河,水流充沛,岸邊滿溢,烏鴉都能喝到水。這時有個人來了,想要渡河到對岸。他站在這邊岸上,對著對岸喊:'來啊,對岸!來啊,對岸!'

  1. 『『Taṃ kiṃ maññasi, vāseṭṭha, api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṃ tīraṃ orimaṃ tīraṃ āgaccheyyā』』ti? 『『No hidaṃ, bho gotama』』.

  2. 『『Evameva kho, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā evamāhaṃsu – 『『indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahmamavhayāma, mahiddhimavhayāma, yamamavhayāmā』』ti.

『『Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā kāyassa bhedā paraṃ maraṇā brahmānaṃ sahabyūpagā bhavissantī』』ti, netaṃ ṭhānaṃ vijjati.

  1. 『『Seyyathāpi, vāseṭṭha, ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā. Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo. So orime tīre daḷhāya anduyā pacchābāhaṃ gāḷhabandhanaṃ baddho.

『『Taṃ kiṃ maññasi, vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā』』ti? 『『No hidaṃ, bho gotama』』.

  1. 『『Evameva kho, vāseṭṭha, pañcime kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

『『Ime kho, vāseṭṭha, pañca kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti . Ime kho vāseṭṭha pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā, te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā, te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjantā kāmandubandhanabaddhā kāyassa bhedā paraṃ maraṇā brahmānaṃ sahabyūpagā bhavissantī』』ti, netaṃ ṭhānaṃ vijjati.

  1. 『『Seyyathāpi , vāseṭṭha, ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā. Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo. So orime tīre sasīsaṃ pārupitvā nipajjeyya.

『『Taṃ kiṃ maññasi, vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā』』ti? 『『No hidaṃ, bho gotama』』.

  1. 『『Evameva kho, vāseṭṭha, pañcime nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Ime kho, vāseṭṭha, pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti.

  2. 『『Imehi kho, vāseṭṭha, pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā onaddhā [ophuṭā (sī. ka.), ophutā (syā.)] pariyonaddhā. Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā pañcahi nīvaraṇehi āvuṭā nivuṭā onaddhā pariyonaddhā [pariyonaddhā, te (syā. ka.)] kāyassa bhedā paraṃ maraṇā brahmānaṃ sahabyūpagā bhavissantī』』ti, netaṃ ṭhānaṃ vijjati.

Saṃsandanakathā

這是我對所提供文字的完整直譯: "婆私吒,你怎麼看?那個人僅僅通過呼喚、祈求、希望或讚美,就能讓阿基拉瓦帝河的對岸來到這邊岸嗎?" "不能,喬達摩先生。" "同樣地,婆私吒,三吠陀婆羅門放棄了使人成為真正婆羅門的法,而遵循不使人成為真正婆羅門的法,他們說:'我們呼喚因陀羅,我們呼喚蘇摩,我們呼喚伐樓那,我們呼喚伊舍那,我們呼喚生主,我們呼喚梵天,我們呼喚大力天,我們呼喚閻摩。' "婆私吒,這些三吠陀婆羅門放棄了使人成為真正婆羅門的法,而遵循不使人成為真正婆羅門的法,他們僅僅通過呼喚、祈求、希望或讚美,就能在身壞命終后與梵天同在,這是不可能的。 "婆私吒,就像這條阿基拉瓦帝河,水流充沛,岸邊滿溢,烏鴉都能喝到水。這時有個人來了,想要渡河到對岸。但他被牢牢地綁在這邊岸上,雙手被結實的繩子反綁在背後。 "婆私吒,你怎麼看?這個人能從阿基拉瓦帝河的這邊岸到達對岸嗎?" "不能,喬達摩先生。" "同樣地,婆私吒,在聖者的教法中,這五種感官慾望被稱為'繩索',也被稱為'束縛'。哪五種?眼睛所見的色相,耳朵所聽的聲音,鼻子所聞的氣味,舌頭所嘗的味道,身體所觸的觸感,這些都是令人喜愛、可意、悅意、可愛、與慾望相應、能引起貪愛的。 "婆私吒,這五種感官慾望在聖者的教法中被稱為'繩索',也被稱為'束縛'。三吠陀婆羅門對這五種感官慾望貪戀、迷醉、沉溺,不見其過患,不知出離之道。他們放棄了使人成為真正婆羅門的法,而遵循不使人成為真正婆羅門的法,對這五種感官慾望貪戀、迷醉、沉溺,不見其過患,不知出離之道,被慾望的繩索所束縛,他們在身壞命終后能與梵天同在,這是不可能的。 "婆私吒,就像這條阿基拉瓦帝河,水流充沛,岸邊滿溢,烏鴉都能喝到水。這時有個人來了,想要渡河到對岸。但他在這邊岸上矇頭躺下。 "婆私吒,你怎麼看?這個人能從阿基拉瓦帝河的這邊岸到達對岸嗎?" "不能,喬達摩先生。" "同樣地,婆私吒,在聖者的教法中,這五種障礙被稱為'遮蔽',也被稱為'障礙',也被稱為'覆蓋',也被稱為'包裹'。哪五種?欲貪的障礙,嗔恚的障礙,昏沉睡眠的障礙,掉舉惡作的障礙,疑惑的障礙。婆私吒,這五種障礙在聖者的教法中被稱為'遮蔽',也被稱為'障礙',也被稱為'覆蓋',也被稱為'包裹'。 "婆私吒,三吠陀婆羅門被這五種障礙所遮蔽、障礙、覆蓋、包裹。他們放棄了使人成為真正婆羅門的法,而遵循不使人成為真正婆羅門的法,被這五種障礙所遮蔽、障礙、覆蓋、包裹,他們在身壞命終后能與梵天同在,這是不可能的。" 比較之談

  1. 『『Taṃ kiṃ maññasi, vāseṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, sapariggaho vā brahmā apariggaho vā』』ti? 『『Apariggaho, bho gotama』』. 『『Saveracitto vā averacitto vā』』ti? 『『Averacitto, bho gotama』』. 『『Sabyāpajjacitto vā abyāpajjacitto vā』』ti? 『『Abyāpajjacitto, bho gotama』』. 『『Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā』』ti? 『『Asaṃkiliṭṭhacitto, bho gotama』』. 『『Vasavattī vā avasavattī vā』』ti? 『『Vasavattī, bho gotama』』.

『『Taṃ kiṃ maññasi, vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā』』ti? 『『Sapariggahā, bho gotama』』. 『『Saveracittā vā averacittā vā』』ti? 『『Saveracittā, bho gotama』』 . 『『Sabyāpajjacittā vā abyāpajjacittā vā』』ti? 『『Sabyāpajjacittā, bho gotama』』. 『『Saṃkiliṭṭhacittā vā asaṃkiliṭṭhacittā vā』』ti? 『『Saṃkiliṭṭhacittā, bho gotama』』. 『『Vasavattī vā avasavattī vā』』ti? 『『Avasavattī, bho gotama』』.

  1. 『『Iti kira, vāseṭṭha, sapariggahā tevijjā brāhmaṇā apariggaho brahmā. Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametī』』ti? 『『No hidaṃ, bho gotama』』. 『『Sādhu, vāseṭṭha, te vata, vāseṭṭha, sapariggahā tevijjā brāhmaṇā kāyassa bhedā paraṃ maraṇā apariggahassa brahmuno sahabyūpagā bhavissantī』』ti, netaṃ ṭhānaṃ vijjati.

『『Iti kira, vāseṭṭha, saveracittā tevijjā brāhmaṇā, averacitto brahmā…pe… sabyāpajjacittā tevijjā brāhmaṇā abyāpajjacitto brahmā… saṃkiliṭṭhacittā tevijjā brāhmaṇā asaṃkiliṭṭhacitto brahmā… avasavattī tevijjā brāhmaṇā vasavattī brahmā, api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmunā saddhiṃ saṃsandati sametī』』ti? 『『No hidaṃ, bho gotama』』. 『『Sādhu, vāseṭṭha, te vata, vāseṭṭha, avasavattī tevijjā brāhmaṇā kāyassa bhedā paraṃ maraṇā vasavattissa brahmuno sahabyūpagā bhavissantī』』ti, netaṃ ṭhānaṃ vijjati.

  1. 『『Idha kho pana te, vāseṭṭha, tevijjā brāhmaṇā āsīditvā [ādisitvā (ka.)] saṃsīdanti, saṃsīditvā visāraṃ [visādaṃ (sī. pī.), visattaṃ (syā.)] pāpuṇanti, sukkhataraṃ [sukkhataraṇaṃ (ka.)] maññe taranti. Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjāiriṇantipi vuccati, tevijjāvivanantipi vuccati, tevijjābyasanantipi vuccatī』』ti.

  2. Evaṃ vutte, vāseṭṭho māṇavo bhagavantaṃ etadavoca – 『『sutaṃ metaṃ, bho gotama, samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ jānātī』』ti. 『『Taṃ kiṃ maññasi, vāseṭṭha. Āsanne ito manasākaṭaṃ, na ito dūre manasākaṭa』』nti? 『『Evaṃ, bho gotama, āsanne ito manasākaṭaṃ, na ito dūre manasākaṭa』』nti.

  3. 『『Taṃ kiṃ maññasi, vāseṭṭha, idhassa puriso manasākaṭe jātasaṃvaddho. Tamenaṃ manasākaṭato tāvadeva avasaṭaṃ manasākaṭassa maggaṃ puccheyyuṃ. Siyā nu kho, vāseṭṭha, tassa purisassa manasākaṭe jātasaṃvaddhassa manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā』』ti? 『『No hidaṃ, bho gotama』』. 『『Taṃ kissa hetu』』? 『『Amu hi, bho gotama, puriso manasākaṭe jātasaṃvaddho, tassa sabbāneva manasākaṭassa maggāni suviditānī』』ti.

『『Siyā kho, vāseṭṭha, tassa purisassa manasākaṭe jātasaṃvaddhassa manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. Brahmānaṃ cāhaṃ, vāseṭṭha, pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ, yathā paṭipanno ca brahmalokaṃ upapanno, tañca pajānāmī』』ti.

  1. Evaṃ vutte, vāseṭṭho māṇavo bhagavantaṃ etadavoca – 『『sutaṃ metaṃ, bho gotama, samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ desetī』』ti. 『『Sādhu no bhavaṃ gotamo brahmānaṃ sahabyatāya maggaṃ desetu ullumpatu bhavaṃ gotamo brāhmaṇiṃ paja』』nti. 『『Tena hi, vāseṭṭha, suṇāhi; sādhukaṃ manasi karohi; bhāsissāmī』』ti. 『『Evaṃ bho』』ti kho vāseṭṭho māṇavo bhagavato paccassosi.

Brahmalokamaggadesanā

這是我對所提供文字的完整直譯: "婆私吒,你怎麼看?你聽說過年長的、老邁的婆羅門老師們說,梵天是有執著的還是無執著的?" "是無執著的,喬達摩先生。" "是有嗔恨心的還是無嗔恨心的?" "是無嗔恨心的,喬達摩先生。" "是有瞋恚心的還是無瞋恚心的?" "是無瞋恚心的,喬達摩先生。" "是有污染心的還是無污染心的?" "是無污染心的,喬達摩先生。" "是有自在力的還是無自在力的?" "是有自在力的,喬達摩先生。" "婆私吒,你怎麼看?三吠陀婆羅門是有執著的還是無執著的?" "是有執著的,喬達摩先生。" "是有嗔恨心的還是無嗔恨心的?" "是有嗔恨心的,喬達摩先生。" "是有瞋恚心的還是無瞋恚心的?" "是有瞋恚心的,喬達摩先生。" "是有污染心的還是無污染心的?" "是有污染心的,喬達摩先生。" "是有自在力的還是無自在力的?" "是無自在力的,喬達摩先生。" "所以,婆私吒,三吠陀婆羅門是有執著的,而梵天是無執著的。有執著的三吠陀婆羅門能與無執著的梵天相符合、相一致嗎?" "不能,喬達摩先生。" "很好,婆私吒。有執著的三吠陀婆羅門在身壞命終后能與無執著的梵天同在,這是不可能的。" "同樣地,婆私吒,三吠陀婆羅門是有嗔恨心的,而梵天是無嗔恨心的...三吠陀婆羅門是有瞋恚心的,而梵天是無瞋恚心的...三吠陀婆羅門是有污染心的,而梵天是無污染心的...三吠陀婆羅門是無自在力的,而梵天是有自在力的。無自在力的三吠陀婆羅門能與有自在力的梵天相符合、相一致嗎?" "不能,喬達摩先生。" "很好,婆私吒。無自在力的三吠陀婆羅門在身壞命終后能與有自在力的梵天同在,這是不可能的。" "在這裡,婆私吒,三吠陀婆羅門坐下後就陷入泥沼,陷入泥沼后就陷入絕望,他們以為自己在渡過乾涸的河床。因此,這被稱為三吠陀婆羅門的荒地,三吠陀婆羅門的叢林,三吠陀婆羅門的災難。" 聽到這番話,婆私吒青年對世尊說:"喬達摩先生,我聽說沙門喬達摩知道通往與梵天同在的道路。" "婆私吒,你怎麼看?摩納沙咖塔離這裡近還是遠?" "喬達摩先生,摩納沙咖塔離這裡很近,不遠。" "婆私吒,你怎麼看?假如有個在摩納沙咖塔出生長大的人,有人剛離開摩納沙咖塔就問他通往摩納沙咖塔的路。這個在摩納沙咖塔出生長大的人被問到摩納沙咖塔的路時,會遲疑或困惑嗎?" "不會,喬達摩先生。" "為什麼?" "因為,喬達摩先生,那個人在摩納沙咖塔出生長大,他熟悉摩納沙咖塔的所有道路。" "婆私吒,那個在摩納沙咖塔出生長大的人被問到摩納沙咖塔的路時可能會遲疑或困惑,但如來被問到梵界或通往梵界的道路時絕不會遲疑或困惑。婆私吒,我知道梵天,知道梵界,也知道通往梵界的道路,我知道如何實踐才能往生梵界。" 聽到這番話,婆私吒青年對世尊說:"喬達摩先生,我聽說沙門喬達摩教導通往與梵天同在的道路。請喬達摩先生教導我們通往與梵天同在的道路,請喬達摩先生提攜婆羅門族。" "那麼,婆私吒,請仔細聽,好好思考,我要說了。" "好的,先生。"婆私吒青年回答世尊。 教導通往梵界之道

  1. Bhagavā etadavoca – 『『idha, vāseṭṭha, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe… (yathā 190-212 anucchedesu evaṃ vitthāretabbaṃ). Evaṃ kho, vāseṭṭha, bhikkhu sīlasampanno hoti…pe… tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

『『So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati . Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

『『Seyyathāpi, vāseṭṭha, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya; evameva kho, vāseṭṭha, evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho, vāseṭṭha, brahmānaṃ sahabyatāya maggo.

『『Puna caparaṃ, vāseṭṭha, bhikkhu karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

『『Seyyathāpi , vāseṭṭha, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho, vāseṭṭha, evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayaṃ kho, vāseṭṭha, brahmānaṃ sahabyatāya maggo.

  1. 『『Taṃ kiṃ maññasi, vāseṭṭha, evaṃvihārī bhikkhu sapariggaho vā apariggaho vā』』ti? 『『Apariggaho, bho gotama』』. 『『Saveracitto vā averacitto vā』』ti? 『『Averacitto, bho gotama』』. 『『Sabyāpajjacitto vā abyāpajjacitto vā』』ti? 『『Abyāpajjacitto, bho gotama』』. 『『Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā』』ti? 『『Asaṃkiliṭṭhacitto, bho gotama』』. 『『Vasavattī vā avasavattī vā』』ti? 『『Vasavattī, bho gotama』』.

『『Iti kira, vāseṭṭha, apariggaho bhikkhu, apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametī』』ti? 『『Evaṃ, bho gotama』』. 『『Sādhu, vāseṭṭha, so vata vāseṭṭha apariggaho bhikkhu kāyassa bhedā paraṃ maraṇā apariggahassa brahmuno sahabyūpago bhavissatī』』ti, ṭhānametaṃ vijjati.

  1. 『『Iti kira, vāseṭṭha, averacitto bhikkhu, averacitto brahmā…pe… abyāpajjacitto bhikkhu, abyāpajjacitto brahmā… asaṃkiliṭṭhacitto bhikkhu, asaṃkiliṭṭhacitto brahmā… vasavattī bhikkhu, vasavattī brahmā, api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati sametī』』ti ? 『『Evaṃ, bho gotama』』. 『『Sādhu, vāseṭṭha, so vata, vāseṭṭha, vasavattī bhikkhu kāyassa bhedā paraṃ maraṇā vasavattissa brahmuno sahabyūpago bhavissatīti, ṭhānametaṃ vijjatī』』ti.

這是我對所提供文字的完整直譯: 世尊說道:"婆私吒,如來出現於世,是阿羅漢、正等正覺...(應如第190-212段詳細說明)。婆私吒,這樣比丘具足戒行...當他觀察到自己已斷除這五蓋,歡喜生起,歡喜生起后,喜悅生起,心生喜悅后,身體輕安,身體輕安后,感受快樂,心快樂后,進入禪定。 "他以慈心遍滿一方而住。如是第二方,如是第三方,如是第四方。如是上下四維,普遍一切處,心與慈俱,廣大、無量、無怨、無害,遍滿而住。 "婆私吒,就像一個有力的吹螺者,不費吹力就能使四方都聽到聲音。同樣地,婆私吒,如此修習慈心解脫,有限量的業不再殘留,不再停留於此。婆私吒,這也是通往與梵天同在的道路。 "再者,婆私吒,比丘以悲心...以喜心...以舍心遍滿一方而住。如是第二方,如是第三方,如是第四方。如是上下四維,普遍一切處,心與舍俱,廣大、無量、無怨、無害,遍滿而住。 "婆私吒,就像一個有力的吹螺者,不費吹力就能使四方都聽到聲音。同樣地,婆私吒,如此修習舍心解脫,有限量的業不再殘留,不再停留於此。婆私吒,這就是通往與梵天同在的道路。 "婆私吒,你怎麼看?如此安住的比丘是有執著的還是無執著的?" "是無執著的,喬達摩先生。" "是有嗔恨心的還是無嗔恨心的?" "是無嗔恨心的,喬達摩先生。" "是有瞋恚心的還是無瞋恚心的?" "是無瞋恚心的,喬達摩先生。" "是有污染心的還是無污染心的?" "是無污染心的,喬達摩先生。" "是有自在力的還是無自在力的?" "是有自在力的,喬達摩先生。" "所以,婆私吒,比丘是無執著的,梵天也是無執著的。無執著的比丘能與無執著的梵天相符合、相一致嗎?" "是的,喬達摩先生。" "很好,婆私吒。無執著的比丘在身壞命終后能與無執著的梵天同在,這是可能的。 "同樣地,婆私吒,比丘是無嗔恨心的,梵天也是無嗔恨心的...比丘是無瞋恚心的,梵天也是無瞋恚心的...比丘是無污染心的,梵天也是無污染心的...比丘是有自在力的,梵天也是有自在力的。有自在力的比丘能與有自在力的梵天相符合、相一致嗎?" "是的,喬達摩先生。" "很好,婆私吒。有自在力的比丘在身壞命終后能與有自在力的梵天同在,這是可能的。"

  1. Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『cakkhumanto rūpāni dakkhantī』ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito . Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate』』ti.

Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.

Sīlakkhandhavaggo niṭṭhito.

Tassuddānaṃ –

Brahmāsāmaññaambaṭṭha ,

Soṇakūṭamahālijālinī;

Sīhapoṭṭhapādasubho kevaṭṭo,

Lohiccatevijjā terasāti.

Sīlakkhandhavaggapāḷi niṭṭhitā.

這是我對所提供文字的完整直譯: 聽到這番話,婆私吒和巴拉德瓦迦兩位青年對世尊說:"太妙了,喬達摩先生!太妙了,喬達摩先生!就像有人扶起摔倒的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,喬達摩先生以種種方便闡明了法義。我們皈依喬達摩先生,皈依法,皈依比丘僧團。愿喬達摩先生接受我們為優婆塞,從今日起終生皈依。" 第十三《三明經》結束。 《戒蘊品》結束。 其摘要如下: 梵網、沙門果、阿摩晝、 種德、摩訶梨、阇利尼; 獅子、布吒婆羅、須婆、計瓦達、 露遮、三明共十三經。 《戒蘊品》巴利文結束。