B0102040102nīvaraṇappahānavaggo(障礙斷除品)
-
Nīvaraṇappahānavaggo
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, subhanimittaṃ. Subhanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī』』ti. Paṭhamaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ. Paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī』』ti. Dutiyaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ [thīnamiddhaṃ (sī. syā. kaṃ. pī.)] uppajjati uppannaṃ vā thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī [tandi (ka.)] vijambhitā [vijambhikā (sī. syā. kaṃ. pī.)] bhattasammado cetaso ca līnattaṃ. Līnacittassa, bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī』』ti. Tatiyaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, cetaso avūpasamo. Avūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatī』』ti. Catutthaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī』』ti. Pañcamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ. Asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī』』ti. Chaṭṭhaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, mettā cetovimutti. Mettaṃ, bhikkhave, cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī』』ti. Sattamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī』』ti. Aṭṭhamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ, bhikkhave, cetaso vūpasamo. Vūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī』』ti. Navamaṃ.
斷除蓋障品 11. "諸比丘,我不見有任何其他一法,能使未生起的欲貪生起,或使已生起的欲貪增長廣大,如這個,諸比丘,即凈相。諸比丘,對凈相作不如理作意者,未生起的欲貪便會生起,已生起的欲貪便會增長廣大。"第一 12. "諸比丘,我不見有任何其他一法,能使未生起的嗔恚生起,或使已生起的嗔恚增長廣大,如這個,諸比丘,即瞋相。諸比丘,對瞋相作不如理作意者,未生起的嗔恚便會生起,已生起的嗔恚便會增長廣大。"第二 13. "諸比丘,我不見有任何其他一法,能使未生起的昏沉睡眠生起,或使已生起的昏沉睡眠增長廣大,如這個,諸比丘,即不樂、懶惰、伸懶腰、飯後昏沉、心的退縮。諸比丘,心退縮者,未生起的昏沉睡眠便會生起,已生起的昏沉睡眠便會增長廣大。"第三 14. "諸比丘,我不見有任何其他一法,能使未生起的掉舉惡作生起,或使已生起的掉舉惡作增長廣大,如這個,諸比丘,即心不寂靜。諸比丘,心不寂靜者,未生起的掉舉惡作便會生起,已生起的掉舉惡作便會增長廣大。"第四 15. "諸比丘,我不見有任何其他一法,能使未生起的疑惑生起,或使已生起的疑惑增長廣大,如這個,諸比丘,即不如理作意。諸比丘,作不如理作意者,未生起的疑惑便會生起,已生起的疑惑便會增長廣大。"第五 16. "諸比丘,我不見有任何其他一法,能使未生起的欲貪不生起,或使已生起的欲貪斷除,如這個,諸比丘,即不凈相。諸比丘,對不凈相作如理作意者,未生起的欲貪便不會生起,已生起的欲貪便會斷除。"第六 17. "諸比丘,我不見有任何其他一法,能使未生起的嗔恚不生起,或使已生起的嗔恚斷除,如這個,諸比丘,即慈心解脫。諸比丘,對慈心解脫作如理作意者,未生起的嗔恚便不會生起,已生起的嗔恚便會斷除。"第七 18. "諸比丘,我不見有任何其他一法,能使未生起的昏沉睡眠不生起,或使已生起的昏沉睡眠斷除,如這個,諸比丘,即發勤界、精進界、勇猛界。諸比丘,精進勇猛者,未生起的昏沉睡眠便不會生起,已生起的昏沉睡眠便會斷除。"第八 19. "諸比丘,我不見有任何其他一法,能使未生起的掉舉惡作不生起,或使已生起的掉舉惡作斷除,如這個,諸比丘,即心寂靜。諸比丘,心寂靜者,未生起的掉舉惡作便不會生起,已生起的掉舉惡作便會斷除。"第九
- 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro . Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī』』ti. Dasamaṃ.
Nīvaraṇappahānavaggo dutiyo.
20.\ "諸比丘,我不見有任何其他一法,能使未生起的疑惑不生起,或使已生起的疑惑斷除,如這個,諸比丘,即如理作意。諸比丘,作如理作意者,未生起的疑惑便不會生起,已生起的疑惑便會斷除。"第十 斷除蓋障品第二