B01031017uppannattikaṃ(產生的)

  1. Uppannattikaṃ

  2. Pañhāvāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Uppanno dhammo uppannassa dhammassa hetupaccayena paccayo – uppannā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe uppannā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

  1. Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo – uppannaṃ cakkhuṃ aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati. Uppannaṃ sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… uppanne khandhe aniccato dukkhato anattato vipassati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (1)

  2. Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo – anuppanne rūpe… sadde… gandhe… rase… phoṭṭhabbe… anuppanne khandhe aniccato dukkhato anattato vipassati…pe… domanassaṃ uppajjati. Anuppannā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

  3. Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo – uppādiṃ cakkhuṃ…pe… kāyaṃ… rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ… uppādī khandhe aniccato dukkhato anattato…pe… domanassaṃ uppajjati. Uppādī khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

  1. Uppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – uppannaṃ cakkhuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Uppannaṃ sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… uppanne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati…pe…. Sahajātādhipati – uppannā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anuppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anuppanne rūpe… sadde… gandhe… rase… phoṭṭhabbe… anuppanne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Uppādī dhammo uppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – uppādiṃ cakkhuṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ… uppādī khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Sahajātapaccayo

  1. 已生三法
  2. 問分
  3. 順緣
  4. 分別分 因緣
  5. 已生法作為已生法的因緣 - 已生的諸因作為相應諸蘊及心所生色的因緣。在結生剎那,已生的諸因作為相應諸蘊及業生色的因緣。(1) 所緣緣
  6. 已生法作為已生法的所緣緣 - 觀察已生眼是無常、苦、無我,歡喜貪著,緣此而生貪,生見,生疑...生掉舉...生憂。觀察已生耳...鼻...舌...身...色...聲...香...味...觸...依處...已生諸蘊是無常、苦、無我...生憂。以天眼見色,以天耳界聞聲,色處對眼識...觸處對身識...已生諸蘊作為神通智、轉向的所緣緣。(1)
  7. 未生法作為已生法的所緣緣 - 觀察未生色...聲...香...味...觸...未生諸蘊是無常、苦、無我...生憂。未生諸蘊作為神通智、他心智、未來分智、轉向的所緣緣。(1)
  8. 當生法作為已生法的所緣緣 - 觀察當生眼...身...色...香...味...觸...依處...當生諸蘊是無常、苦、無我...生憂。當生諸蘊作為神通智、他心智、未來分智、轉向的所緣緣。(1) 增上緣
  9. 已生法作為已生法的增上緣 - 所緣增上、俱生增上。所緣增上 - 重視已生眼而歡喜貪著,重視它而生貪,生見。重視已生耳...鼻...舌...身...色...聲...香...味...觸...依處...已生諸蘊而歡喜貪著,重視它而生貪...。俱生增上 - 已生增上作為相應諸蘊及心所生色的增上緣。(1) 未生法作為已生法的增上緣。所緣增上 - 重視未生色...聲...香...味...觸...未生諸蘊而歡喜貪著,重視它而生貪,生見。(1) 當生法作為已生法的增上緣。所緣增上 - 重視當生眼...身...色...觸...依處...當生諸蘊而歡喜貪著,重視它而生貪,生見。(1) 俱生緣

  10. Uppanno dhammo uppannassa dhammassa sahajātapaccayena paccayo – uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Khandhā vatthussa sahajātapaccayena paccayo. Vatthu khandhānaṃ sahajātapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo…pe… dve mahābhūtā…pe… mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… dve mahābhūtā…pe… mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. (1)

Aññamaññapaccayo

  1. Uppanno dhammo uppannassa dhammassa aññamaññapaccayena paccayo – uppanno eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo. Dve khandhā…pe… khandhā vatthussa aññamaññapaccayena paccayo. Vatthu khandhānaṃ aññamaññapaccayena paccayo. Ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo…pe… dve mahābhūtā…pe…. (1)

Nissayapaccayo

  1. Uppanno dhammo uppannassa dhammassa nissayapaccayena paccayo – uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa…pe… vatthu khandhānaṃ…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ nissayapaccayena paccayo. (1)

Upanissayapaccayo

  1. 已生法作為已生法的俱生緣 - 已生的一個蘊作為三蘊的心所生色的俱生緣…兩個蘊作為二蘊的心所生色的俱生緣… 在結生剎那,已生的一個蘊作為三蘊的業生色的俱生緣…兩個蘊作為二蘊的業生色的俱生緣。蘊作為依處的俱生緣。依處作為蘊的俱生緣。一個大地作為三大地的俱生緣…兩個大地…大地作為心所生色的業生色的俱生緣。外在的…由飲食所生…由氣候所生…無意識生物的一個大地…兩個大地…大地作為業生色的俱生緣。(1)
  2. 已生法作為已生法的相互緣 - 已生的一個蘊作為三蘊的相互緣…兩個蘊…在結生剎那,已生的一個蘊作為三蘊的依處的相互緣。兩個蘊…蘊作為依處的相互緣。依處作為蘊的相互緣。一個大地…外在的…由飲食所生…由氣候所生…無意識生物的一個大地作為三大地的相互緣…兩個大地…。(1)
  3. 已生法作為已生法的依賴緣 - 已生的一個蘊作為三蘊的心所生色的依賴緣…兩個蘊…在結生剎那…蘊作為依處的…依處作為蘊的…一個大地…外在的…由飲食所生…由氣候所生…無意識生物的一個大地…大地作為心所生色的業生色的依賴緣。(1)
  4. 已生法作為已生法的近依緣 -

  5. Uppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe… pakatūpanissayo – uppannaṃ utuṃ upanissāya jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Uppannaṃ bhojanaṃ…pe… senāsanaṃ upanissāya jhānaṃ uppādeti vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Uppannaṃ utu… bhojanaṃ… senāsanaṃ uppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anuppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anuppannaṃ vaṇṇasampadaṃ patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Anuppannaṃ saddasampadaṃ… gandhasampadaṃ… rasasampadaṃ… phoṭṭhabbasampadaṃ… anuppanne khandhe patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Anuppannā vaṇṇasampadā…pe… anuppannā khandhā uppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Uppādī dhammo uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uppādiṃ cakkhusampadaṃ patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Uppādiṃ sotasampadaṃ…pe… kāyasampadaṃ…pe… vaṇṇasampadaṃ … gandhasampadaṃ… rasasampadaṃ… phoṭṭhabbasampadaṃ… uppādī khandhe patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Uppādī cakkhusampadā…pe… kāyasampadā… vaṇṇasampadā…pe… phoṭṭhabbasampadā… uppādī khandhā uppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

  1. Uppanno dhammo uppannassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

  1. Uppanno dhammo uppannassa dhammassa pacchājātapaccayena paccayo – pacchājātā uppannā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Kammapaccayo

  1. Uppanno dhammo uppannassa dhammassa kammapaccayena paccayo – uppannā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe uppannā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

  1. 已生法作為已生法的近依緣 - 所緣近依、自然近依…自然近依 - 已生的氣候依靠近依而生禪,觀察…道路…神通…定,生妄想,執取見。已生的飲食…臥具依靠近依而生禪,觀察…道路…神通…定,生妄想,執取見。已生的氣候…飲食…臥具依靠已生的信仰…智慧,身體的快樂,身體的痛苦,道路,果位的近依緣。(1) 未生法作為已生法的近依緣 - 所緣近依、自然近依…自然近依 - 未生的色彩美好,渴望施捨,持戒,行安居法。未生的聲美…香美…味美…觸美…未生的蘊渴望施捨,持戒,行安居法。未生的色彩美…未生的蘊依靠已生的信仰…智慧,身體的快樂,身體的痛苦,道路,果位的近依緣。(1) 當生法作為已生法的近依緣 - 所緣近依、自然近依…自然近依 - 渴望當生的眼光美好,施捨,持戒,行安居法。渴望當生的耳美…身美…色美…香美…味美…觸美…當生的蘊渴望施捨,持戒,行安居法。當生的眼美…身美…色美…觸美…當生的蘊依靠已生的信仰…智慧,身體的快樂,身體的痛苦,道路,果位的近依緣。(1)
  2. 已生法作為已生法的前依緣 - 所緣前依、依處前依。所緣前依 - 觀察眼…依處是無常、苦、無我,歡喜貪著,緣此而生貪…生憂。以天眼見色,以天耳界聞聲,色處對眼識…觸處對身識作為前依緣。依處前依 - 眼根對眼識…依處作為已生的蘊的前依緣。(1)
  3. 已生法作為已生法的后依緣 - 后依的已生蘊作為前依的此身的后依緣。(1)
  4. 已生法作為已生法的業緣 - 已生的意志作為相應的蘊及心所生色的業緣。在結生剎那,已生的意志作為相應的蘊及業生色的業緣。(1)
  5. 已生法作為已生法的果緣 -

  6. Uppanno dhammo uppannassa dhammassa vipākapaccayena paccayo – vipāko uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ…pe… dve khandhā…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Āhārapaccayo

  1. Uppanno dhammo uppannassa dhammassa āhārapaccayena paccayo – uppannā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayo

  1. Uppanno dhammo uppannassa dhammassa indriyapaccayena paccayo – uppannā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. Paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayādi

  1. Uppanno dhammo uppannassa dhammassa jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – uppannā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe uppannā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu uppannānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – uppannā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

  1. Uppanno dhammo uppannassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ aniccato…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotudhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – uppannā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Avigatapaccayo

  1. Uppanno dhammo uppannassa dhammassa avigatapaccayena paccayo…pe….

  2. Paccayānulomaṃ

  3. Saṅkhyāvāro

  4. Hetuyā ekaṃ, ārammaṇe tīṇi, adhipatiyā tīṇi, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

  1. 已生法作為已生法的果報緣 - 已生的一個果報蘊作為三蘊及心所生色的果報緣…兩個蘊…在結生剎那,已生的一個蘊作為三蘊及業生色的…兩個蘊…蘊作為依處的果報緣。(1)
  2. 已生法作為已生法的食緣 - 已生的食作為相應蘊及心所生色的食緣。在結生剎那…段食作為此身的食緣。(1)
  3. 已生法作為已生法的根緣 - 已生的根作為相應蘊及心所生色的根緣。在結生剎那…眼根對眼識…身根對身識…色命根對業生色的根緣。(1)
  4. 已生法作為已生法的禪那緣…道緣…相應緣…不相應緣 - 俱生、前生、後生。俱生 - 已生的蘊作為心所生色的不相應緣。在結生剎那,已生的蘊作為業生色的不相應緣。蘊對依處,依處對蘊的不相應緣。前生 - 眼處對眼識…身處對身識…依處作為已生蘊的不相應緣。後生 - 已生的蘊作為前生此身的不相應緣。(1)
  5. 已生法作為已生法的有緣 - 俱生、前生、後生、食、根。俱生 - 已生的一個蘊作為三蘊及心所生色的有緣…兩個蘊…在結生剎那…一個大地…外在…由食所生…由氣候所生…無想有情…。前生 - 觀察眼是無常…依處是無常…生憂,以天眼見色,以天耳界聞聲,色處對眼識…觸處對身識的有緣。眼處對眼識…身處對身識…依處作為已生蘊的有緣。後生 - 已生的蘊作為前生此身的有緣。段食作為此身的有緣。色命根作為業生色的有緣。(1)
  6. 已生法作為已生法的不離去緣…。
  7. 順緣
  8. 計數分
  9. 因一,所緣三,增上三,俱生一,相互一,依止一,近依三,前生一,後生、業、果報、食、根、禪那、道、相應、不相應、有、不離去一(應如是計數)。 順。 逆攝

  10. Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo. (1)

Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi…pe… navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

  1. Paccayānulomapaccanīyaṃ

  2. Hetupaccayā naārammaṇe ekaṃ…pe… nonatthiyā novigate ekaṃ.

Anulomapaccanīyaṃ.

  1. Paccanīyānulomaṃ

  2. 已生法作為已生法的所緣緣…俱生緣…近依緣…前生緣…後生緣…食緣…根緣。(1) 未生法作為已生法的所緣緣,近依緣。(1) 當生法作為已生法的所緣緣…近依緣。(1)

  3. 緣的逆攝
  4. 計數分
  5. 不因緣三,不所緣三,不增上三…不相應三,無有緣二,無有緣三,無不離去三,無不離去二(應如是計數)。 逆攝。
  6. 順緣的逆攝
  7. 因緣不所緣一…無有緣無不離去一。 順緣的逆攝。
  8. 逆攝的順緣

  9. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā tīṇi, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte ekaṃ, kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ.

Paccanīyānulomaṃ.

Uppannattikaṃ niṭṭhitaṃ.

  1. 不因緣的所緣三,增上三,俱生一,相互一,依止一,近依三,前生一,後生一,業的果報、食、根、禪那、道、相應、不相應的有、不離去一。 逆攝的順緣。 已生的法已完成。