B0102051226kassapabuddhavaṃso(迦薩佛系譜)
- Kassapabuddhavaṃso
1.
Koṇāgamanassa aparena, sambuddho dvipaduttamo;
Kassapo nāma gottena, dhammarājā pabhaṅkaro.
2.
Sañchaḍḍitaṃ kulamūlaṃ, bahvannapānabhojanaṃ;
Datvāna yācake dānaṃ, pūrayitvāna mānasaṃ;
Usabhova āḷakaṃ bhetvā, patto sambodhimuttamaṃ.
3.
Dhammacakkaṃ pavattente, kassape lokanāyake;
Vīsakoṭisahassānaṃ, paṭhamābhisamayo ahu.
4.
Catumāsaṃ yadā buddho, loke carati cārikaṃ;
Dasakoṭisahassānaṃ, dutiyābhisamayo ahu.
5.
Yamakaṃ vikubbanaṃ katvā, ñāṇadhātuṃ pakittayi;
Pañcakoṭisahassānaṃ, tatiyābhisamayo ahu.
6.
Sudhammā devapure ramme, tattha dhammaṃ pakittayi;
Tīṇikoṭisahassānaṃ, devānaṃ bodhayī jino.
7.
Naradevassa yakkhassa, apare dhammadesane;
Etesānaṃ abhisamayā, gaṇanāto asaṅkhiyā.
8.
Tassāpi devadevassa, eko āsi samāgamo;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
9.
Vīsabhikkhusahassānaṃ, tadā āsi samāgamo;
Atikkantabhavantānaṃ, hirisīlena tādinaṃ.
10.
Ahaṃ tadā māṇavako, jotipāloti vissuto;
Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.
11.
Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato;
Bhūmantalikkhakusalo, katavijjo anāvayo.
12.
Kassapassa bhagavato, ghaṭikāro nāmupaṭṭhāko;
Sagāravo sappatisso, nibbuto tatiye phale.
13.
Ādāya maṃ ghaṭīkāro, upagañchi kassapaṃ jinaṃ;
Tassa dhammaṃ suṇitvāna, pabbajiṃ tassa santike.
14.
Āraddhavīriyo hutvā, vattāvattesu kovido;
Na kvaci parihāyāmi, pūresiṃ jinasāsanaṃ.
15.
Yāvatā buddhabhaṇitaṃ, navaṅgaṃ jinasāsanaṃ;
Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.
16.
Mama acchariyaṃ disvā, sopi buddho viyākari;
『『Imamhi bhaddake kappe, ayaṃ buddho bhavissati.
17.
『『Ahu kapilavhayā rammā, nikkhamitvā tathāgato;
Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.
18.
『『Ajapālarukkhamūle, nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha, nerañjaramupehiti.
19.
『『Nerañjarāya tīramhi, pāyāsaṃ paribhuñjiya;
Paṭiyattavaramaggena, bodhimūlamupehiti.
20.
『『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;
Aparājitaṭṭhānamhi [aparājitanisabhaṭṭhāne (ka.)], bodhipallaṅkamuttame;
Pallaṅkena nisīditvā, bujjhissati mahāyaso.
21.
『『Imassa janikā mātā, māyā nāma bhavissati;
Pitā suddhodano nāma, ayaṃ hessati gotamo.
22.
『『Anāsavā vītarāgā, santacittā samāhitā;
Kolito upatisso ca, aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.
23.
『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;
Anāsavā santacittā, vītarāgā samāhitā;
Bodhi tassa bhagavato, assatthoti pavuccati.
24.
『『Citto hatthāḷavako ca, aggā hessantupaṭṭhakā;
Nandamātā ca uttarā, aggā hessantupaṭṭhikā』』.
25.
Idaṃ sutvāna vacanaṃ, assamassa mahesino;
Āmoditā naramarū, buddhabījaṃ kira ayaṃ.
26.
Ukkuṭṭhisaddā pavattanti, apphoṭenti hasanti ca;
Katañjalī namassanti, dasasahassī sadevakā.
27.
『『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
28.
『『Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.
- 迦葉佛史 1. 在拘那伽牟尼佛之後,出現二足尊 名為迦葉的佛陀,法王光明者。 2. 捨棄家族基業,以及豐富的食物飲品, 施與乞求者,滿足其願望, 如同公牛破柵欄,證得無上菩提。 3. 當迦葉世間導師轉法輪時, 二萬億眾生,獲得第一次證悟。 4. 當佛陀四個月遊行世間時, 一萬億眾生,獲得第二次證悟。 5. 顯現雙神變時,宣說智慧法要, 五千億眾生,獲得第三次證悟。 6. 在美麗的天界善法堂,他宣說佛法, 勝者使三千億天眾覺悟。 7. 在為人天夜叉的另一次說法中, 其證悟者數量,不可計數。 8. 這位天中之天,曾有一次集會, 漏盡無垢者,心寂靜如如者。 9. 當時二萬比丘共聚一處, 皆已超越生死,具慚愧戒德如如者。 10. 我那時是一位名叫光護的青年, 精通咒語,通達三吠陀。 11. 通達相書歷史及正法, 善巧地上天文,學問無雙。 12. 世尊迦葉的侍者名為持瓶, 恭敬有禮,證得第三果。 13. 持瓶帶我去見勝者迦葉, 聽聞其法后,我在他座下出家。 14. 精進不懈,善巧于各種職責, 從不懈怠,圓滿佛陀教法。 15. 對於佛陀所說九分教法, 我全部精通,光大佛陀教法。 16. 見我非凡,彼佛亦授記說: "在這賢劫中,此人將成佛。 17. 從美麗的迦毗羅城(今尼泊爾藍毗尼附近)出離, 精進修行,行難行之苦行。 18. 如來坐在阿阇波羅樹下, 接受乳糜供養,將前往尼連禪河(今法爾古河)。 19. 在尼連禪河岸邊享用乳糜后, 沿著預備好的殊勝道路,前往菩提樹下。 20. 然後右繞無上菩提壇場, 在無能勝處最上菩提座上, 結跏趺坐,這位大名聲者將覺悟。 21. 他的生母將名為摩耶, 父親名為凈飯,他將成為喬達摩。 22. 無漏離欲,心寂靜入定, 拘利多和優波底沙將為上首弟子; 阿難陀將成為侍者,服侍這位勝者。 23. 差摩和蓮華色將為上首女弟子, 無漏心寂靜,離欲入定; 這位世尊的菩提樹,稱為阿說他。 24. 質多和象手將為上首在家男信眾; 難陀母和郁多羅將為上首在家女信眾。" 25. 聽聞這位大仙人如此言說, 人天歡喜,此確是佛種。 26. 歡呼聲響起,拍手大笑, 十千世界天人合掌禮敬。 27. "若我們錯過這位世間導師的教法, 在未來世,我們將面見此人。 28. 如人渡河時,錯過近處渡口, 便往下游尋渡口,渡過大河。
29.
『『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ』』.
30.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
31.
Evamahaṃ saṃsaritvā, parivajjento anācaraṃ;
Dukkarañca kataṃ mayhaṃ, bodhiyāyeva kāraṇā.
32.
Nagaraṃ bārāṇasī nāma, kikī nāmāsi khattiyo;
Vasate tattha nagare, sambuddhassa mahākulaṃ.
33.
Brāhmaṇo brahmadattova, āsi buddhassa so pitā;
Dhanavatī nāma janikā, kassapassa mahesino.
34.
Duve vassasahassāni, agāraṃ ajjha so vasi;
Haṃso yaso sirinando, tayo pāsādamuttamā.
35.
Tisoḷasasahassāni, nāriyo samalaṅkatā;
Sunandā nāma sā nārī, vijitaseno nāma atrajo.
36.
Nimitte caturo disvā, pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ, acarī purisuttamo.
37.
Brahmunā yācito santo, kassapo lokanāyako;
Vatti cakkaṃ mahāvīro, migadāye naruttamo.
38.
Tisso ca bhāradvājo ca, ahesuṃ aggasāvakā;
Sabbamitto nāmupaṭṭhāko, kassapassa mahesino.
39.
Anuḷā uruveḷā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, nigrodhoti pavuccati.
40.
Sumaṅgalo ghaṭikāro ca, ahesuṃ aggupaṭṭhakā;
Vicitasenā bhaddā [bhadrā (ka.)] ca, ahesuṃ aggupaṭṭhikā.
41.
Uccattanena so buddho, vīsatiratanuggato;
Vijjulaṭṭhīva ākāse, candova gahapūrito.
42.
Vīsativassasahassāni , āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
43.
Dhammataḷākaṃ māpayitvā, sīlaṃ datvā vilepanaṃ;
Dhammadussaṃ nivāsetvā, dhammamālaṃ vibhajjiya.
44.
Dhammavimalamādāsaṃ, ṭhapayitvā mahājane;
Keci nibbānaṃ patthentā, passantu me alaṅkaraṃ.
45.
Sīlakañcukaṃ datvāna, jhānakavacavammitaṃ;
Dhammacammaṃ pārupitvā, datvā sannāhamuttamaṃ.
46.
Satiphalakaṃ datvāna, tikhiṇañāṇakuntimaṃ;
Dhammakhaggavaraṃ datvā, sīlasaṃsaggamaddanaṃ.
47.
Tevijjābhūsanaṃ datvāna, āveḷaṃ caturo phale;
Chaḷabhiññābharaṇaṃ datvā, dhammapupphapiḷandhanaṃ.
48.
Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇaṃ;
Māpayitvābhayaṃ pupphaṃ, nibbuto so sasāvako.
49.
Eso hi sammāsambuddho, appameyyo durāsado;
Eso hi dhammaratano, svākkhāto ehipassiko.
50.
Eso hi saṅgharatano, suppaṭipanno anuttaro;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
29. "同樣地我們所有人,如果錯過這位勝者, 在未來世,我們將面見此人。" 30. 聽聞他的話語后,我更加凈信, 立定更高誓願,圓滿十波羅蜜。 31. 如是我輪迴時,遠離不正行, 爲了菩提之故,我行難行之事。 32. 有一座名為波羅奈城(今印度瓦拉納西),有位名為祇祇的剎帝利, 住在那城中,是正覺者的大族。 33. 婆羅門梵施為佛陀之父, 財富夫人為大仙迦葉之母。 34. 他在家時住了兩千年, 有鵝、名聲、吉祥三座最勝宮殿。 35. 有裝飾華美的一萬六千女子, 其妻名為善喜,其子名為勝軍。 36. 見到四種瑞相后,乘殿出離, 這位人中至尊修行精進七日。 37. 應梵天請求,世間導師迦葉, 大雄人中至尊于鹿野苑轉法輪。 38. 帝須和婆羅陀阇是上首弟子, 一切友為大仙迦葉的侍者。 39. 阿奴羅和優樓韋羅是上首女弟子, 這位世尊的菩提樹被稱為尼拘律樹。 40. 善吉祥和持瓶是上首在家男信眾, 雜軍和賢善是上首在家女信眾。 41. 這位佛陀身高二十拉塔那, 如空中閃電,如滿月光輝。 42. 這位大仙壽命二萬歲, 在世期間度化眾多人民。 43. 建造法池,以戒為涂香, 披上法衣,分配法鬘。 44. 為大眾立起法之明鏡, 愿求涅槃者,見我莊嚴。 45. 授予戒鎧甲,以禪定為鎧甲, 覆以法皮革,授予最上鎧。 46. 授予念盾牌,銳利智劍, 授予殊勝法劍,斷除戒垢。 47. 授予三明裝飾,以四果為花環, 授予六通飾品,以法花莊嚴。 48. 授予正法白傘,遮障諸惡, 建立無畏之花,與聲聞眾般涅槃。 49. 這位正等正覺者,不可度量難以接近, 這位法寶,善說可親證。 50. 這位僧寶,善行無上, 一切皆已隱沒,諸行豈非空耶?
51.
Mahākassapo jino satthā, setabyārāmamhi nibbuto;
Tatthevassa jinathūpo, yojanubbedhamuggatoti.
Kassapassa bhagavato vaṃso catuvīsatimo.
51. 大迦葉勝者導師,于設多毗園涅槃, 其勝者塔就建於彼處,高達一由旬。 迦葉世尊史第二十四章終