B0102030107brāhmaṇasaṃyuttaṃ(婆羅門相應經)c3.5s
-
Brāhmaṇasaṃyuttaṃ
-
Arahantavaggo
-
Dhanañjānīsuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī [dhānañjānī (pī. sī. aṭṭha.)] nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā tikkhattuṃ udānaṃ udānesi –
『『Namo tassa bhagavato arahato sammāsambuddhassa;
Namo tassa bhagavato arahato sammāsambuddhassa;
Namo tassa bhagavato arahato sammāsambuddhassā』』ti.
Evaṃ vutte, bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca – 『『evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati. Idāni tyāhaṃ, vasali, tassa satthuno vādaṃ āropessāmī』』ti. 『『Na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa. Api ca tvaṃ, brāhmaṇa, gaccha, gantvā vijānissasī』』ti [gantvāpi jānissasīti (syā. kaṃ.)].
Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
『『Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā』』ti.
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa brāhmaṇa;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti.
Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada』』nti.
Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
- Akkosasuttaṃ
以下是簡體中文直譯: 7. 婆羅門相應 1. 阿羅漢品 1. 陀難阇尼經 187. 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)竹林棲鷺處。那時,有一位姓婆羅墮阇的婆羅門,他的妻子名叫陀難阇尼,對佛、法、僧深具凈信。有一次,陀難阇尼婆羅門妻子為婆羅墮阇婆羅門端上飯食時,不慎絆倒,連說三遍感嘆: "南無彼世尊、阿羅漢、正等正覺者; 南無彼世尊、阿羅漢、正等正覺者; 南無彼世尊、阿羅漢、正等正覺者。" 聽到這話,婆羅墮阇婆羅門對陀難阇尼婆羅門妻子說:"這賤女人就是這樣,不管在什麼場合都要讚美那個禿頭沙門。現在我要去駁斥那個導師的學說。" "婆羅門啊,我看不到在這個天神世界、魔羅世界、梵天世界,包括沙門、婆羅門、天人眾中,有誰能駁斥那位世尊、阿羅漢、正等正覺者的學說。不過,婆羅門啊,你去吧,去了就會明白的。" 於是,婆羅墮阇婆羅門憤怒不悅地來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的婆羅墮阇婆羅門用偈頌對世尊說: "斷何得安眠?斷何不憂愁? 何一法之滅,喬達摩贊同?" "斷怒得安眠,斷怒不憂愁。 婆羅門啊,怒之根毒、頂甜, 聖者贊其滅,斷之不憂愁。" 聽到這話,婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!喬達摩先生,就像有人扶起摔倒的,揭示被遮蔽的,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,喬達摩先生以種種方便闡明了法。我今歸依喬達摩先生、法和比丘僧。愿我能在喬達摩先生座下出家,受具足戒。" 婆羅墮阇婆羅門果然在世尊座下出家,受具足戒。受具足戒不久,尊者婆羅墮阇獨處靜居,精進不懈,熱忱專注,不久即證得——善男子正當為此而從在家出家為無家者的——無上梵行之究竟,現法自知作證具足住,了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者婆羅墮阇成為阿羅漢之一。 2. 辱罵經
- Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho akkosakabhāradvājo brāhmaṇo – 『『bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito』』ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
Evaṃ vutte, bhagavā akkosakabhāradvājaṃ brāhmaṇaṃ etadavoca – 『『taṃ kiṃ maññasi, brāhmaṇa, api nu kho te āgacchanti mittāmaccā ñātisālohitā atithiyo [atithayo (?)]』』ti? 『『Appekadā me, bho gotama, āgacchanti mittāmaccā ñātisālohitā atithiyo』』ti. 『『『Taṃ kiṃ maññasi, brāhmaṇa, api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā』』』ti? 『『『Appekadā nesāhaṃ, bho gotama, anuppademi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vā』』』ti. 『『『Sace kho pana te, brāhmaṇa, nappaṭiggaṇhanti , kassa taṃ hotī』』』ti? 『『『Sace te, bho gotama, nappaṭiggaṇhanti, amhākameva taṃ hotī』』』ti. 『『Evameva kho, brāhmaṇa, yaṃ tvaṃ amhe anakkosante akkosasi, arosente rosesi, abhaṇḍante bhaṇḍasi, taṃ te mayaṃ nappaṭiggaṇhāma. Tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hoti』』.
『『Yo kho, brāhmaṇa, akkosantaṃ paccakkosati, rosentaṃ paṭiroseti, bhaṇḍantaṃ paṭibhaṇḍati, ayaṃ vuccati, brāhmaṇa, sambhuñjati vītiharatīti. Te mayaṃ tayā neva sambhuñjāma na vītiharāma. Tavevetaṃ, brāhmaṇa, hoti; tavevetaṃ, brāhmaṇa, hotī』』ti. 『『Bhavantaṃ kho gotamaṃ sarājikā parisā evaṃ jānāti – 『arahaṃ samaṇo gotamo』ti. Atha ca pana bhavaṃ gotamo kujjhatī』』ti.
『『Akkodhassa kuto kodho, dantassa samajīvino;
Sammadaññā vimuttassa, upasantassa tādino.
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
『『Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā』』ti.
Evaṃ vutte, akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada』』nti.
Alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
-
Asurindakasuttaṃ
-
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo – 『『bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito』』ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte, bhagavā tuṇhī ahosi. Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『jitosi, samaṇa, jitosi, samaṇā』』ti.
『『Jayaṃ ve maññati bālo, vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti, yā titikkhā vijānato.
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
『『Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā』』ti.
Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī』』ti.
-
Bilaṅgikasuttaṃ
-
辱罵經
- 一時,世尊住在王舍城(現在的拉杰吉爾)竹林棲鷺處。辱罵婆羅墮阇婆羅門聽說:"據說姓婆羅墮阇的婆羅門在沙門喬達摩座下從在家出家為無家者。"他憤怒不悅,來到世尊處。來到后,用粗鄙惡劣的言語辱罵、誹謗世尊。 聽到這話,世尊對辱罵婆羅墮阇婆羅門說:"婆羅門,你怎麼看,你有朋友、同伴、親戚、賓客來訪嗎?""喬達摩先生,有時候我有朋友、同伴、親戚、賓客來訪。""婆羅門,你怎麼看,你會給他們準備硬食、軟食、點心嗎?""喬達摩先生,有時候我會給他們準備硬食、軟食、點心。""婆羅門,如果他們不接受,那會歸誰所有?""喬達摩先生,如果他們不接受,那就歸我們所有。""同樣地,婆羅門,你對我們這些不辱罵的人辱罵,對不生氣的人生氣,對不誹謗的人誹謗,我們不接受。婆羅門,這都是你的;婆羅門,這都是你的。" "婆羅門,如果有人對辱罵者回以辱罵,對生氣者回以生氣,對誹謗者回以誹謗,婆羅門,這就叫做共食、交往。我們不與你共食,不與你交往。婆羅門,這都是你的;婆羅門,這都是你的。""包括國王在內的眾人都知道:'沙門喬達摩是阿羅漢。'然而喬達摩先生卻生氣。" "無嗔何來嗔,調御正命者, 正知解脫者,寂靜如如者。 以嗔報嗔者,於己更有害, 不以嗔報嗔,能勝難勝戰。 為雙方利益,自己及他人, 知他人生氣,正念而平靜。 治癒雙方者,自己及他人, 不解法之人,以為是愚者。" 聽到這話,辱罵婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...我今歸依喬達摩先生、法和比丘僧。世尊,愿我能在喬達摩先生座下出家,受具足戒。" 辱罵婆羅墮阇婆羅門果然在世尊座下出家,受具足戒。受具足戒不久,尊者辱罵婆羅墮阇獨處靜居,精進不懈,熱忱專注,不久即證得——善男子正當為此而從在家出家為無家者的——無上梵行之究竟,現法自知作證具足住,了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者婆羅墮阇成為阿羅漢之一。
- 阿修羅王經
- 一時,世尊住在王舍城(現在的拉杰吉爾)竹林棲鷺處。阿修羅王婆羅墮阇婆羅門聽說:"據說姓婆羅墮阇的婆羅門在沙門喬達摩座下從在家出家為無家者。"他憤怒不悅,來到世尊處。來到后,用粗鄙惡劣的言語辱罵、誹謗世尊。聽到這話,世尊保持沉默。於是阿修羅王婆羅墮阇婆羅門對世尊說:"沙門,你輸了;沙門,你輸了。" "愚者以為勝,出言粗鄙時, 忍辱智者勝,此乃真勝利。 以嗔報嗔者,於己更有害, 不以嗔報嗔,能勝難勝戰。 為雙方利益,自己及他人, 知他人生氣,正念而平靜。 治癒雙方者,自己及他人, 不解法之人,以為是愚者。" 聽到這話,阿修羅王婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...了知。尊者婆羅墮阇成為阿羅漢之一。"
-
比朗基經
-
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho bilaṅgikabhāradvājo brāhmaṇo – 『『bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito』』ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā bilaṅgikassa bhāradvājassa brāhmaṇassa cetasā cetoparivitakkamaññāya bilaṅgikaṃ bhāradvājaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –
『『Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto』』ti.
Evaṃ vutte, vilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī』』ti.
-
Ahiṃsakasuttaṃ
-
Sāvatthinidānaṃ. Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā』』ti.
『『Yathā nāmaṃ tathā cassa, siyā kho tvaṃ ahiṃsako;
Yo ca kāyena vācāya, manasā ca na hiṃsati;
Sa ve ahiṃsako hoti, yo paraṃ na vihiṃsatī』』ti.
Evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosī』』ti.
-
Jaṭāsuttaṃ
-
Sāvatthinidānaṃ . Atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
『『Antojaṭā bahijaṭā, jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa』』nti.
『『Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
『『Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
『『Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā』』ti.
Evaṃ vutte, jaṭābhāradvājo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī』』ti.
-
Suddhikasuttaṃ
-
Sāvatthinidānaṃ . Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi –
『『Na brāhmaṇo [nābrāhmaṇo (?)] sujjhati koci, loke sīlavāpi tapokaraṃ;
Vijjācaraṇasampanno, so sujjhati na aññā itarā pajā』』ti.
『『Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo;
Antokasambu saṅkiliṭṭho, kuhanaṃ upanissito.
『『Khattiyo brāhmaṇo vesso, suddo caṇḍālapukkuso;
Āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo;
Pappoti paramaṃ suddhiṃ, evaṃ jānāhi brāhmaṇā』』ti.
Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī』』ti.
-
Aggikasuttaṃ
-
比朗基經
- 一時,世尊住在王舍城(現在的拉杰吉爾)竹林棲鷺處。比朗基婆羅墮阇婆羅門聽說:"據說姓婆羅墮阇的婆羅門在沙門喬達摩座下從在家出家為無家者。"他憤怒不悅,來到世尊處。來到后,默然站在一旁。這時,世尊以心識知比朗基婆羅墮阇婆羅門心中所想,便用偈頌對比朗基婆羅墮阇婆羅門說: "若對無害者生害意, 清凈無垢者生惡意; 惡果必將返自身, 如逆風揚塵自矇蔽。" 聽到這話,比朗基婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...了知。尊者婆羅墮阇成為阿羅漢之一。"
- 無害經
- 舍衛城因緣。這時,無害婆羅墮阇婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的無害婆羅墮阇婆羅門對世尊說:"喬達摩先生,我是無害者;喬達摩先生,我是無害者。" "如其名所示,你或許是無害者; 但若身口意,皆不傷害他; 彼實無害者,不傷害他人。" 聽到這話,無害婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...了知。尊者無害婆羅墮阇成為阿羅漢之一。"
- 結經
- 舍衛城因緣。這時,結髮婆羅墮阇婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的結髮婆羅墮阇婆羅門用偈頌對世尊說: "內結與外結,眾生為結縛; 我今問喬達摩,誰能解此結?" "立足於戒律,智者修心慧; 精進具正念,比丘能解結。 貪嗔癡已盡,漏盡阿羅漢; 于彼諸聖者,結已全解開。 名色滅盡處,對色想亦滅; 於此一切結,徹底斷絕矣。" 聽到這話,結髮婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...尊者婆羅墮阇成為阿羅漢之一。"
- 清凈經
- 舍衛城因緣。這時,清凈婆羅墮阇婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的清凈婆羅墮阇婆羅門在世尊面前唸誦此偈: "世間無婆羅門能自凈,即使持戒修苦行; 唯具明行者得清凈,非其他凡俗之人。" "雖多言巧語,非生而為婆羅門; 內心污穢者,依賴於欺詐。 剎帝利婆羅門吠舍,首陀羅旃陀羅賤民; 精進勤奮者,常懷堅定心; 能得最高凈,婆羅門當知。" 聽到這話,清凈婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...尊者婆羅墮阇成為阿羅漢之一。"
-
火祭經
-
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti – 『『aggiṃ juhissāmi, aggihuttaṃ paricarissāmī』』ti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami ; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ gāthāya ajjhabhāsi –
『『Tīhi vijjāhi sampanno, jātimā sutavā bahū;
Vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasa』』nti.
『『Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo;
Antokasambu saṃkiliṭṭho, kuhanāparivārito.
『『Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
Atho jātikkhayaṃ patto, abhiññāvosito muni.
『『Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;
Vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasa』』nti.
『『Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhava』』nti.
『『Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.
『『Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī』』ti.
Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosī』』ti.
-
Sundarikasuttaṃ
-
火祭經
- 一時,世尊住在王舍城(現在的拉杰吉爾)竹林棲鷺處。那時,火祭婆羅墮阇婆羅門準備了奶油粥,想:"我要祭火,我要侍奉火祭。" 這時,世尊在上午穿好衣服,拿著缽和衣進入王舍城乞食。在王舍城挨家挨戶乞食時,來到火祭婆羅墮阇婆羅門的住處,站在一旁。火祭婆羅墮阇婆羅門看見世尊站著乞食。看見后,用偈頌對世尊說: "具足三明者,高貴多聞者; 明行俱足者,可食我此粥。" "雖多言巧語,非生而為婆羅門; 內心污穢者,為欺詐所覆。 知曉宿命者,見天界地獄; 證得生命盡,神通圓滿牟尼。 具此三明者,方為三明婆羅門; 明行俱足者,可食我此粥。" "請喬達摩先生享用。您是婆羅門。" "我不食以偈頌所得之食, 婆羅門,這非正法所見; 諸佛拒絕以偈頌所得之食, 婆羅門,正法存在時此為生活方式。 應以其他食物供養, 大仙漏盡無憂慮; 以飲食供養他, 此為求福者之福田。" 聽到這話,火祭婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...尊者火祭婆羅墮阇成為阿羅漢之一。"
-
孫陀利迦經
-
Ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi – 『『ko nu kho imaṃ habyasesaṃ bhuñjeyyā』』ti? Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ. Disvāna vāmena hatthena habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami. Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho sundarikabhāradvājo brāhmaṇo 『muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhava』nti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi – 『muṇḍāpi hi idhekacce brāhmaṇā bhavanti; yaṃnūnāhaṃ taṃ upasaṅkamitvā jātiṃ puccheyya』nti.
Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『kiṃjacco bhava』nti?
『『Mā jātiṃ puccha caraṇañca puccha,
Kaṭṭhā have jāyati jātavedo;
Nīcākulīnopi muni dhitimā,
Ājānīyo hoti hirīnisedho.
『『Saccena danto damasā upeto,
Vedantagū vusitabrahmacariyo;
Yaññopanīto tamupavhayetha,
Kālena so juhati dakkhiṇeyye』』ti.
『『Addhā suyiṭṭhaṃ suhutaṃ mama yidaṃ,
Yaṃ tādisaṃ vedagumaddasāmi;
Tumhādisānañhi adassanena,
Añño jano bhuñjati habyasesa』』nti.
『『Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhava』』nti.
『『Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.
『『Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī』』ti.
『『Atha kassa cāhaṃ, bho gotama, imaṃ habyasesaṃ dammī』』ti? 『『Na khvāhaṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso habyaseso bhutto sammā pariṇāmaṃ gaccheyya aññatra, brāhmaṇa, tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, brāhmaṇa, taṃ habyasesaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehī』』ti.
Atha kho sundarikabhāradvājo brāhmaṇo taṃ habyasesaṃ appāṇake udake opilāpesi. Atha kho so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati . Seyyathāpi nāma phālo [loho (ka.)] divasaṃsantatto [divasasantatto (sī. syā. kaṃ. pī.)] udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati; evameva so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.
Atha kho sundarikabhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sundarikabhāradvājaṃ brāhmaṇaṃ bhagavā gāthāhi ajjhabhāsi –
『『Mā brāhmaṇa dāru samādahāno,
Suddhiṃ amaññi bahiddhā hi etaṃ;
Na hi tena suddhiṃ kusalā vadanti,
Yo bāhirena parisuddhimicche.
『『Hitvā ahaṃ brāhmaṇa dārudāhaṃ
Ajjhattamevujjalayāmi [ajjhattameva jalayāmi (sī. syā. kaṃ. pī.)] jotiṃ;
Niccagginī niccasamāhitatto,
Arahaṃ ahaṃ brahmacariyaṃ carāmi.
『『Māno hi te brāhmaṇa khāribhāro,
Kodho dhumo bhasmani mosavajjaṃ;
Jivhā sujā hadayaṃ jotiṭhānaṃ,
Attā sudanto purisassa joti.
『『Dhammo rahado brāhmaṇa sīlatittho,
Anāvilo sabbhi sataṃ pasattho;
Yattha have vedaguno sinātā,
Anallagattāva [anallīnagattāva (sī. pī. ka.)] taranti pāraṃ.
『『Saccaṃ dhammo saṃyamo brahmacariyaṃ,
Majjhe sitā brāhmaṇa brahmapatti;
Sa tujjubhūtesu namo karohi,
Tamahaṃ naraṃ dhammasārīti brūmī』』ti.
Evaṃ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī』』ti.
-
Bahudhītarasuttaṃ
-
孫陀利迦經
- 一時,世尊住在拘薩羅國孫陀利迦河岸。那時,孫陀利迦婆羅墮阇婆羅門在孫陀利迦河岸祭火,侍奉火祭。孫陀利迦婆羅墮阇婆羅門祭火、侍奉火祭后,從座位起身,向四面環顧:"誰能吃這剩餘的祭品呢?"孫陀利迦婆羅墮阇婆羅門看見世尊坐在某棵樹下,全身包裹著。看見后,左手拿著剩餘的祭品,右手拿著水瓶,走向世尊。這時,世尊聽到孫陀利迦婆羅墮阇婆羅門的腳步聲,便露出頭來。孫陀利迦婆羅墮阇婆羅門心想:"這位是禿頭,這位是禿頭沙門",就想轉身離開。然後孫陀利迦婆羅墮阇婆羅門又想:"這裡有些婆羅門也是禿頭的,我何不去問問他的種姓呢?" 於是孫陀利迦婆羅墮阇婆羅門走向世尊,走近后對世尊說:"先生是什麼種姓?" "莫問種姓當問行, 火從木生亦如是; 低賤家族堅毅者, 亦成貴種慚愧制。 以真實調伏自己, 具足明行梵行圓, 應請如是供養者, 適時佈施值得敬。" "我這祭祀確實善獻善祭, 因為我見到了像您這樣通曉吠陀的人; 若不見像您這樣的人, 別人就會吃這剩餘的祭品。" "請喬達摩先生享用。您是婆羅門。" "我不食以偈頌所得之食, 婆羅門,這非正法所見; 諸佛拒絕以偈頌所得之食, 婆羅門,正法存在時此為生活方式。 應以其他食物供養, 大仙漏盡無憂慮; 以飲食供養他, 此為求福者之福田。" "那麼,喬達摩先生,我應該把這剩餘的祭品給誰呢?""婆羅門,我在這天神世界、魔羅世界、梵天世界,包括沙門、婆羅門、天人眾中,看不到有誰吃了這剩餘的祭品能夠正常消化,除了如來或如來的弟子。因此,婆羅門,你應該把這剩餘的祭品丟在沒有草的地方,或者沉入無生物的水中。" 於是孫陀利迦婆羅墮阇婆羅門把那剩餘的祭品沉入無生物的水中。那剩餘的祭品投入水中后,發出嘶嘶聲,冒煙起泡。就像一整天被燒熱的鐵塊投入水中會發出嘶嘶聲,冒煙起泡一樣,那剩餘的祭品投入水中后,也發出嘶嘶聲,冒煙起泡。 這時,孫陀利迦婆羅墮阇婆羅門驚恐、毛骨悚然,走向世尊。走近后,站在一旁。世尊用偈頌對站在一旁的孫陀利迦婆羅墮阇婆羅門說: "婆羅門莫積柴燒火, 以為外在能得清凈; 智者說此非為清凈, 欲求外在得清凈者。 捨棄柴火婆羅門啊, 我內心點燃智慧火; 常燃此火心常定, 我為阿羅漢行梵行。 慢如重擔婆羅門啊, 嗔如煙塵妄語如灰; 舌如祭勺心如祭壇, 自我調御人之光明。 法如深池婆羅門啊, 戒為岸邊清澈無濁; 善人讚嘆智者浴此, 不濕身體到達彼岸。 真實正法自制梵行, 居中而得婆羅門果; 你應禮敬正直之人, 我說此人為法之核。" 聽到這話,孫陀利迦婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...尊者婆羅墮阇成為阿羅漢之一。"
-
多女兒經
-
Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa catuddasa balībaddā naṭṭhā honti. Atha kho bhāradvājagotto brāhmaṇo te balībadde gavesanto yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā addasa bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi –
『『Na hi nūnimassa [nahanūnimassa (sī. syā. kaṃ.)] samaṇassa, balībaddā catuddasa;
Ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī.
『『Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;
Ekapaṇṇā dupaṇṇā [dvipaṇṇā (sī. pī.)] ca, tenāyaṃ samaṇo sukhī.
『『Na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā;
Ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.
『『Na hi nūnimassa samaṇassa, santhāro sattamāsiko;
Uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.
『『Na hi nūnimassa samaṇassa, vidhavā satta dhītaro;
Ekaputtā duputtā [dviputtā (sī. pī.)] ca, tenāyaṃ samaṇo sukhī.
『『Na hi nūnimassa samaṇassa, piṅgalā tilakāhatā;
Sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.
『『Na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā;
Detha dethāti codenti, tenāyaṃ samaṇo sukhī』』ti.
『『Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;
Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.
『『Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;
Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.
『『Na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā;
Ussoḷhikāya naccanti, tenāhaṃ brāhmaṇā sukhī.
『『Na hi mayhaṃ brāhmaṇa, santhāro sattamāsiko;
Uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.
『『Na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro;
Ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.
『『Na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā;
Sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.
『『Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;
Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī』』ti.
Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada』』nti.
Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
Arahantavaggo paṭhamo.
Tassuddānaṃ –
Dhanañjānī ca akkosaṃ, asurindaṃ bilaṅgikaṃ;
Ahiṃsakaṃ jaṭā ceva, suddhikañceva aggikā;
Sundarikaṃ bahudhītarena ca te dasāti.
-
Upāsakavaggo
-
Kasibhāradvājasuttaṃ
-
多女兒經
- 一時,世尊住在拘薩羅國的某個林中。那時,有一位姓婆羅墮阇的婆羅門丟失了十四頭耕牛。婆羅墮阇婆羅門尋找那些耕牛時來到那片林中,看見世尊坐在林中,結跏趺坐,身體挺直,正念現前。看見后,走向世尊。走近后,在世尊面前唸誦這些偈頌: "這沙門必定沒有,十四頭耕牛; 今六十日不見,故此沙門安樂。 這沙門必定沒有,芝麻田里雜草; 一葉雙葉皆無,故此沙門安樂。 這沙門必定沒有,空倉庫里老鼠; 不跳舞作響聲,故此沙門安樂。 這沙門必定沒有,七月未換臥具; 不為臭蟲所擾,故此沙門安樂。 這沙門必定沒有,七個寡婦女兒; 一子雙子皆無,故此沙門安樂。 這沙門必定沒有,黃眼帶痣妻子; 不以腳踢醒他,故此沙門安樂。 這沙門必定沒有,清晨來討債者; 不催促還債務,故此沙門安樂。" "婆羅門我確實沒有,十四頭耕牛; 今六十日不見,故我婆羅門安樂。 婆羅門我確實沒有,芝麻田里雜草; 一葉雙葉皆無,故我婆羅門安樂。 婆羅門我確實沒有,空倉庫里老鼠; 不跳舞作響聲,故我婆羅門安樂。 婆羅門我確實沒有,七月未換臥具; 不為臭蟲所擾,故我婆羅門安樂。 婆羅門我確實沒有,七個寡婦女兒; 一子雙子皆無,故我婆羅門安樂。 婆羅門我確實沒有,黃眼帶痣妻子; 不以腳踢醒我,故我婆羅門安樂。 婆羅門我確實沒有,清晨來討債者; 不催促還債務,故我婆羅門安樂。" 聽到這話,婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!喬達摩先生,就像有人扶起摔倒的,揭示被遮蔽的,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,喬達摩先生以種種方便闡明了法。我今歸依喬達摩先生、法和比丘僧。愿我能在喬達摩先生座下出家,受具足戒。" 婆羅墮阇婆羅門果然在世尊座下出家,受具足戒。受具足戒不久,尊者婆羅墮阇獨處靜居,精進不懈,熱忱專注,不久即證得——善男子正當為此而從在家出家為無家者的——無上梵行之究竟,現法自知作證具足住,了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者婆羅墮阇成為阿羅漢之一。 阿羅漢品第一完。 其攝頌: 陀難阇尼與辱罵,阿修羅王比朗基; 無害與結髮者,清凈與火祭者; 孫陀利迦多女兒,共十經。
- 優婆塞品
-
耕田婆羅墮阇經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme. Tena kho pana samayena kasibhāradvājassa [kasikabhāradvājassa (ka.)] brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami.
Tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati. Atha kho bhagavā yena parivesanā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvā bhagavantaṃ etadavoca – 『『ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi. Tvampi, samaṇa, kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū』』ti. 『『Ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī』』ti. Na kho mayaṃ passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balībadde vā, atha ca pana bhavaṃ gotamo evamāha – 『『ahampi kho, brāhmaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī』』ti . Atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
『『Kassako paṭijānāsi, na ca passāmi te kasiṃ;
Kassako pucchito brūhi, kathaṃ jānemu taṃ kasi』』nti.
『『Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;
Hirī īsā mano yottaṃ, sati me phālapācanaṃ.
『『Kāyagutto vacīgutto, āhāre udare yato;
Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.
『『Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
Gacchati anivattantaṃ, yattha gantvā na socati.
『『Evamesā kasī kaṭṭhā, sā hoti amatapphalā;
Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī』』ti.
『『Bhuñjatu bhavaṃ gotamo. Kassako bhavaṃ. Yañhi bhavaṃ gotamo amatapphalampi kasiṃ kasatī』』ti [bhāsatīti (ka.)].
『『Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.
『『Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī』』ti.
Evaṃ vutte, kasibhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Udayasuttaṃ
-
Sāvatthinidānaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Dutiyampi kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami…pe… tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūretvā bhagavantaṃ etadavoca – 『『pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī』』ti.
『『Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
『『Punappunaṃ yācakā yācayanti, punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
『『Punappunaṃ khīranikā duhanti, punappunaṃ vaccho upeti mātaraṃ;
Punappunaṃ kilamati phandati ca, punappunaṃ gabbhamupeti mando.
『『Punappunaṃ jāyati mīyati ca, punappunaṃ sivathikaṃ [sīvathikaṃ (sī. syā. kaṃ. pī.)] haranti;
Maggañca laddhā apunabbhavāya, na punappunaṃ jāyati bhūripañño』』ti [punappunaṃ jāyati bhūripaññoti (syā. kaṃ. ka.)].
Evaṃ vutte, udayo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Devahitasuttaṃ
-
耕田婆羅墮阇經
- 如是我聞。一時,世尊住在摩揭陀國南山的一個名叫獨竹的婆羅門村。那時,耕田婆羅墮阇婆羅門在播種時節套上了五百副犁。這時,世尊在上午穿好衣服,拿著缽和衣來到耕田婆羅墮阇婆羅門工作的地方。 那時,耕田婆羅墮阇婆羅門正在分發食物。世尊走到分發食物的地方,站在一旁。耕田婆羅墮阇婆羅門看見世尊站著乞食。看見后對世尊說:"沙門,我耕種和播種,耕種和播種后我才吃。你也應該耕種和播種,耕種和播種后再吃。""婆羅門,我也耕種和播種,耕種和播種后我才吃。""但我們沒有看到喬達摩先生的軛、犁、犁頭、鞭子或耕牛,然而喬達摩先生卻說:'婆羅門,我也耕種和播種,耕種和播種后我才吃。'"於是耕田婆羅墮阇婆羅門用偈頌對世尊說: "你自稱是農夫,但我未見你耕; 被問及的農夫,請說如何耕種?" "信心是種子苦行是雨, 智慧是我的軛和犁; 慚愧是犁桿念是犁頭, 身護語護飲食知節; 真實是我的除草, 溫和是我的解脫; 精進是負重之牛, 駕馭至無憂之處; 直往不退轉,到達不憂愁。 如此耕種成,結果是不死; 耕此耕種者,解脫一切苦。" "請喬達摩先生享用。您是農夫。因為喬達摩先生耕種的是不死果的田地。" "我不食以偈頌所得之食, 婆羅門,這非正法所見; 諸佛拒絕以偈頌所得之食, 婆羅門,正法存在時此為生活方式。 應以其他食物供養, 大仙漏盡無憂慮; 以飲食供養他, 此為求福者之福田。" 聽到這話,耕田婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...從今以後終生歸依。"
- 優陀耶經
- 舍衛城因緣。這時,世尊在上午穿好衣服,拿著缽和衣來到優陀耶婆羅門的住處。優陀耶婆羅門用飯菜裝滿世尊的缽。第二天,世尊又在上午穿好衣服,拿著缽和衣來到優陀耶婆羅門的住處...第三天,優陀耶婆羅門再次用飯菜裝滿世尊的缽后對世尊說:"這沙門喬達摩真是貪得無厭,一再前來。" "一再播種種子,一再天王降雨; 一再農夫耕田,一再國家豐收。 一再乞者乞討,一再施主佈施; 一再施主佈施,一再生於天界。 一再擠奶之人,一再犢子就母; 一再疲勞顫抖,一再愚者入胎。 一再生又一再死,一再被送墳場; 但得不再生之道,智者不再重生。" 聽到這話,優陀耶婆羅門對世尊說:"太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
-
天利經
-
Sāvatthinidānaṃ . Tena kho pana samayena bhagavā vātehābādhiko hoti; āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi – 『『iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Addasā kho devahito brāhmaṇo āyasmantaṃ upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. Disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi –
『『Tuṇhībhūto bhavaṃ tiṭṭhaṃ, muṇḍo saṅghāṭipāruto;
Kiṃ patthayāno kiṃ esaṃ, kiṃ nu yācitumāgato』』ti.
『『Arahaṃ sugato loke, vātehābādhiko muni;
Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
『『Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;
Apacito apaceyyānaṃ [apacineyyānaṃ (sī. syā. kaṃ.) ṭīkā oloketabbā], tassa icchāmi hātave』』ti.
Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato upavāṇassa pādāsi. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ uṇhodakena nhāpetvā [nahāpetvā (sī. pī.)] uṇhodakena phāṇitaṃ āloletvā bhagavato pādāsi. Atha kho bhagavato ābādho paṭippassambhi.
Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
『『Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ;
Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā』』ti.
『『Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
Atho jātikkhayaṃ patto, abhiññāvosito muni.
『『Ettha dajjā deyyadhammaṃ, ettha dinnaṃ mahapphalaṃ;
Evañhi yajamānassa, evaṃ ijjhati dakkhiṇā』』ti.
Evaṃ vutte, devahito brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Mahāsālasuttaṃ
-
天利經
- 舍衛城因緣。那時,世尊患風病,尊者優波摩那是世尊的侍者。這時,世尊對尊者優波摩那說:"優波摩那,請你為我找些熱水來。""是的,世尊。"尊者優波摩那回答世尊后,穿好衣服,拿著缽和衣來到天利婆羅門的住處。來到后,默然站在一旁。天利婆羅門看見尊者優波摩那默然站在一旁。看見后,用偈頌對尊者優波摩那說: "你默然而立,剃髮披袈裟; 欲求何所為,為何而來此?" "世間阿羅漢,善逝患風病; 婆羅門若有,熱水請施與。 應供者所敬,應尊者所尊, 應禮者所敬,我欲為他取。" 於是天利婆羅門命人拿著一擔熱水和一包糖漿給了尊者優波摩那。這時,尊者優波摩那來到世尊處。來到后,用熱水為世尊洗浴,將熱水和糖漿混合后給世尊。這時,世尊的病痛平息了。 這時,天利婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的天利婆羅門用偈頌對世尊說: "應施何處物,何處施大果; 如何祭祀者,如何得成就?" "知曉宿命者,見天界地獄; 證得生命盡,神通圓滿牟尼。 應施如是處,如是施大果; 如是祭祀者,如是得成就。" 聽到這話,天利婆羅門對世尊說:"太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
-
大富豪經
-
Sāvatthinidānaṃ . Atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo [lūkhapāpuraṇo (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇamahāsālaṃ bhagavā etadavoca – 『『kinnu tvaṃ, brāhmaṇa, lūkho lūkhapāvuraṇo』』ti? 『『Idha me, bho gotama, cattāro puttā. Te maṃ dārehi saṃpuccha gharā nikkhāmentī』』ti. 『『Tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu –
『『Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ;
Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.
『『Asantā kira maṃ jammā, tāta tātāti bhāsare;
Rakkhasā puttarūpena, te jahanti vayogataṃ.
『『Assova jiṇṇo nibbhogo, khādanā apanīyati;
Bālakānaṃ pitā thero, parāgāresu bhikkhati.
『『Daṇḍova kira me seyyo, yañce puttā anassavā;
Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.
『『Andhakāre pure hoti, gambhīre gādhamedhati;
Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī』』ti.
Atha kho so brāhmaṇamahāsālo bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu abhāsi –
『『Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ;
Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.
『『Asantā kira maṃ jammā, tāta tātāti bhāsare;
Rakkhasā puttarūpena, te jahanti vayogataṃ.
『『Assova jiṇṇo nibbhogo, khādanā apanīyati;
Bālakānaṃ pitā thero, parāgāresu bhikkhati.
『『Daṇḍova kira me seyyo, yañce puttā anassavā;
Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.
『『Andhakāre pure hoti, gambhīre gādhamedhati;
Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī』』ti.
Atha kho naṃ brāhmaṇamahāsālaṃ puttā gharaṃ netvā nhāpetvā paccekaṃ dussayugena acchādesuṃ. Atha kho so brāhmaṇamahāsālo ekaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇamahāsālo bhagavantaṃ etadavoca – 『『mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma. Paṭiggaṇhatu me bhavaṃ gotamo ācariyadhana』』nti. Paṭiggahesi bhagavā anukampaṃ upādāya. Atha kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Mānatthaddhasuttaṃ
-
大富豪經
- 舍衛城因緣。這時,一位衣衫襤褸的婆羅門大富豪來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。世尊對坐在一旁的婆羅門大富豪說:"婆羅門,你為什麼衣衫襤褸呢?""喬達摩先生,我有四個兒子,他們與妻子商量后把我趕出家門。" "那麼,婆羅門,你記住這些偈頌,在大眾集會時,當你的兒子們也在座時念誦: '我曾因他們出生而歡喜,也希望他們興旺; 他們與妻子商量后,如母豬阻擋小豬般阻擋我。 這些惡徒雖無德,卻稱呼我'父親啊父親'; 他們如羅剎披著兒子的外表,拋棄年老的我。 如同老馬無用,被奪走飼料; 愚人之父雖年長,卻在他人家乞食。 我想枴杖比不孝順的兒子更好, 它能阻擋兇猛的牛,也能阻擋兇猛的狗。 在黑暗中它在前方,在深處它能探底; 憑藉枴杖的力量,跌倒時能再站起。'" 於是那婆羅門大富豪從世尊那裡學會了這些偈頌,在大眾集會時,當他的兒子們也在座時念誦: '我曾因他們出生而歡喜,也希望他們興旺; 他們與妻子商量后,如母豬阻擋小豬般阻擋我。 這些惡徒雖無德,卻稱呼我'父親啊父親'; 他們如羅剎披著兒子的外表,拋棄年老的我。 如同老馬無用,被奪走飼料; 愚人之父雖年長,卻在他人家乞食。 我想枴杖比不孝順的兒子更好, 它能阻擋兇猛的牛,也能阻擋兇猛的狗。 在黑暗中它在前方,在深處它能探底; 憑藉枴杖的力量,跌倒時能再站起。' 這時,那婆羅門大富豪的兒子們把他帶回家,為他洗浴,各自給他一套衣服。然後,那婆羅門大富豪拿著一套衣服來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的婆羅門大富豪對世尊說:"喬達摩先生,我們婆羅門通常尋求老師的酬禮。請喬達摩先生接受我的老師酬禮。"世尊出於慈悲接受了。這時,那婆羅門大富豪對世尊說:"太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
-
慢固經
-
Sāvatthinidānaṃ . Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. Atha kho mānatthaddhassa brāhmaṇassa etadahosi – 『『ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. No ce maṃ samaṇo gotamo ālapissati, ahampi nālapissāmī』』ti. Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Atha kho bhagavā taṃ nālapi. Atha kho mānatthaddho brāhmaṇo – 『nāyaṃ samaṇo gotamo kiñci jānātī』ti tatova puna nivattitukāmo ahosi. Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –
『『Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa;
Yena atthena āgacchi, tamevamanubrūhaye』』ti.
Atha kho mānatthaddho brāhmaṇo – 『『cittaṃ me samaṇo gotamo jānātī』』ti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati, nāmañca sāveti – 『『mānatthaddhāhaṃ, bho gotama, mānatthaddhāhaṃ, bho gotamā』』ti. Atha kho sā parisā abbhutacittajātā [abbhutacittajātā (sī. syā. kaṃ. pī.), acchariyabbhutacittajātā (ka.)] ahosi – 『acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti; atha ca pana samaṇe gotame evarūpaṃ paramanipaccakāraṃ karotī』ti. Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca – 『『alaṃ, brāhmaṇa , uṭṭhehi, sake āsane nisīda. Yato te mayi cittaṃ pasanna』』nti. Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Kesu na mānaṃ kayirātha, kesu cassa sagāravo;
Kyassa apacitā assu, kyassu sādhu supūjitā』』ti.
『『Mātari pitari cāpi, atho jeṭṭhamhi bhātari;
Ācariye catutthamhi,
Tesu na mānaṃ kayirātha;
Tesu assa sagāravo,
Tyassa apacitā assu;
Tyassu sādhu supūjitā.
『『Arahante sītībhūte, katakicce anāsave;
Nihacca mānaṃ athaddho, te namasse anuttare』』ti.
Evaṃ vutte, mānatthaddho brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Paccanīkasuttaṃ
-
Sāvatthinidānaṃ . Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi – 『『yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ [tadeva sāhaṃ (ka.)] paccanīkāssa』』nti [paccanīkassanti (pī.), paccanīkasātanti (ka.)]. Tena kho pana samayena bhagavā abbhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca – 『bhaṇa samaṇadhamma』nti.
『『Na paccanīkasātena, suvijānaṃ subhāsitaṃ;
Upakkiliṭṭhacittena, sārambhabahulena ca.
『『Yo ca vineyya sārambhaṃ, appasādañca cetaso;
Āghātaṃ paṭinissajja, sa ve [sace (syā. kaṃ. ka.)] jaññā subhāsita』』nti.
Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Navakammikasuttaṃ
-
慢固經
- 舍衛城因緣。那時,一位名叫慢固的婆羅門住在舍衛城。他不向母親禮敬,不向父親禮敬,不向老師禮敬,也不向長兄禮敬。那時,世尊正在向眾多隨眾說法。慢固婆羅門心想:"這沙門喬達摩正在向眾多隨眾說法。我何不去見沙門喬達摩。如果沙門喬達摩和我說話,我也會和他說話。如果沙門喬達摩不和我說話,我也不會和他說話。"於是慢固婆羅門來到世尊處。來到后,默然站在一旁。這時,世尊沒有和他說話。慢固婆羅門心想:"這沙門喬達摩什麼都不知道",就想轉身離開。這時,世尊知道慢固婆羅門心中的想法,用偈頌對慢固婆羅門說: "婆羅門啊,驕慢不好, 婆羅門啊,你來此有所求; 你應該培養, 你所來此尋求的。" 這時,慢固婆羅門心想:"沙門喬達摩知道我的心意",就在那裡俯伏在世尊腳下,用嘴親吻世尊的雙腳,用手撫摸,並說出自己的名字:"喬達摩先生,我是慢固,喬達摩先生,我是慢固。"這時,那群眾感到驚訝:"太奇妙了,太不可思議了!這慢固婆羅門不向母親禮敬,不向父親禮敬,不向老師禮敬,也不向長兄禮敬;然而卻對沙門喬達摩如此恭敬。"這時,世尊對慢固婆羅門說:"夠了,婆羅門,起來吧,坐在你的座位上。因為你對我生起了信心。"慢固婆羅門坐在自己的座位上,用偈頌對世尊說: "對誰不應驕慢,對誰應當恭敬; 對誰應當尊重,對誰應當供養?" "對母親和父親,以及長兄; 第四是老師, 對他們不應驕慢; 對他們應當恭敬, 對他們應當尊重; 對他們應當供養。 對阿羅漢寂靜,已完成任務無煩惱; 放下驕慢謙遜,應禮敬這些無上者。" 聽到這話,慢固婆羅門對世尊說:"太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
- 反對經
- 舍衛城因緣。那時,一位名叫反對的婆羅門住在舍衛城。反對婆羅門心想:"我何不去見沙門喬達摩。無論沙門喬達摩說什麼,我都要反對。"那時,世尊正在露天經行。反對婆羅門來到世尊處。來到后,對正在經行的世尊說:"沙門,說法吧。" "喜歡反對的人,難以理解善說; 心懷污穢者,充滿敵意者。 若能除敵意,心中無不滿; 放下嗔恨心,方能知善說。" 聽到這話,反對婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
-
建築工人經
-
Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe . Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvānassa etadahosi – 『『ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. Ayaṃ samaṇo gotamo kiṃ kārāpento ramatī』』ti? Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Ke nu kammantā karīyanti, bhikkhu sālavane tava;
Yadekako araññasmiṃ, ratiṃ vindati gotamo』』ti.
『『Na me vanasmiṃ karaṇīyamatthi,
Ucchinnamūlaṃ me vanaṃ visūkaṃ;
Svāhaṃ vane nibbanatho visallo,
Eko rame aratiṃ vippahāyā』』ti.
Evaṃ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Kaṭṭhahārasuttaṃ
-
Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ – 『『yagghe, bhavaṃ jāneyyāsi! Asukasmiṃ vanasaṇḍe samaṇo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā』』. Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami. Addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
『『Gambhīrarūpe bahubherave vane,
Suññaṃ araññaṃ vijanaṃ vigāhiya;
Aniñjamānena ṭhitena vaggunā,
Sucārurūpaṃ vata bhikkhu jhāyasi.
『『Na yattha gītaṃ napi yattha vāditaṃ,
Eko araññe vanavassito muni;
Accherarūpaṃ paṭibhāti maṃ idaṃ,
Yadekako pītimano vane vase.
『『Maññāmahaṃ lokādhipatisahabyataṃ,
Ākaṅkhamāno tidivaṃ anuttaraṃ;
Kasmā bhavaṃ vijanamaraññamassito,
Tapo idha kubbasi brahmapattiyā』』ti.
『『Yā kāci kaṅkhā abhinandanā vā,
Anekadhātūsu puthū sadāsitā;
Aññāṇamūlappabhavā pajappitā,
Sabbā mayā byantikatā samūlikā.
『『Svāhaṃ akaṅkho asito anūpayo,
Sabbesu dhammesu visuddhadassano;
Pappuyya sambodhimanuttaraṃ sivaṃ,
Jhāyāmahaṃ brahma raho visārado』』ti.
Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Mātuposakasuttaṃ
-
Sāvatthinidānaṃ. Atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca – 『『ahañhi, bho gotama, dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi. Kaccāhaṃ, bho gotama, evaṃkārī kiccakārī homī』』ti? 『『Taggha tvaṃ, brāhmaṇa, evaṃkārī kiccakārī hosi. Yo kho, brāhmaṇa, dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī』』ti.
『『Yo mātaraṃ pitaraṃ vā, macco dhammena posati;
Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti.
Evaṃ vutte, mātuposako brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Bhikkhakasuttaṃ
-
建築工人經
- 一時,世尊住在拘薩羅國的某個林中。那時,建築工人婆羅墮阇婆羅門正在那片林中監督工程。建築工人婆羅墮阇婆羅門看見世尊坐在某棵沙羅樹下,結跏趺坐,身體挺直,正念現前。看見后,他心想:"我在這林中監督工程感到快樂。這沙門喬達摩做什麼感到快樂呢?"於是建築工人婆羅墮阇婆羅門走向世尊。走近后,用偈頌對世尊說: "比丘啊,你在沙羅林中,做什麼工作; 為何獨自在林中,喬達摩感到快樂?" "我在林中無事可做, 我的慾望之林已連根拔除; 我在林中無慾無箭, 獨自快樂已離不樂。" 聽到這話,建築工人婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
- 樵夫經
- 一時,世尊住在拘薩羅國的某個林中。那時,某位姓婆羅墮阇的婆羅門的許多學生樵夫少年來到那片林中。來到后,他們看見世尊坐在林中,結跏趺坐,身體挺直,正念現前。看見后,他們走向婆羅墮阇婆羅門。走近后,對婆羅墮阇婆羅門說:"先生應該知道!在某個林中有位沙門坐著,結跏趺坐,身體挺直,正念現前。"於是婆羅墮阇婆羅門與那些少年一起來到那片林中。他看見世尊坐在林中,結跏趺坐,身體挺直,正念現前。看見后,走向世尊。走近后,用偈頌對世尊說: "在深邃可怖的森林中, 進入空曠寂靜的叢林; 不動如山莊嚴美好, 比丘啊你真是靜坐得好。 那裡沒有歌聲也沒有樂聲, 獨自住在林中的牟尼; 這讓我感到非常驚奇, 獨自歡喜住在林中。 我想你是爲了與世界之主為伴, 渴望無上的三十三天; 為何你住在寂靜的林中, 在此修苦行為得梵天?" "任何疑惑或歡喜, 常存於多種界中; 無明為根所生妄想, 我已連根全部斷除。 我無慾無依無執著, 於一切法見清凈; 已證無上寂靜菩提, 我安靜禪修無所畏。" 聽到這話,婆羅墮阇婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!...從今以後終生歸依。"
- 養母經
- 舍衛城因緣。這時,養母的婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的養母婆羅門對世尊說:"喬達摩先生,我以正當方式尋求食物,以正當方式尋求食物后養育父母。喬達摩先生,我這樣做是否盡了責任?""的確,婆羅門,你這樣做是盡了責任。婆羅門,凡是以正當方式尋求食物,以正當方式尋求食物后養育父母的人,他積累了很多功德。" "凡以正法養育,父母的人; 智者稱讚他,對父母的這種侍奉; 此世人們讚歎他,來世生天歡喜。" 聽到這話,養母婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
-
乞食經
-
Sāvatthinidānaṃ. Atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca – 『『ahampi kho, bho gotama, bhikkhako, bhavampi bhikkhako, idha no kiṃ nānākaraṇa』』nti?
『『Na tena bhikkhako hoti, yāvatā bhikkhate pare;
Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
『『Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;
Saṅkhāya loke carati, sa ve bhikkhūti vuccatī』』ti.
Evaṃ vutte, bhikkhako brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Saṅgāravasuttaṃ
-
Sāvatthinidānaṃ. Tena kho pana samayena saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko, udakena parisuddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『idha, bhante, saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko , udakena suddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati. Sādhu, bhante, bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho saṅgāravaṃ brāhmaṇaṃ bhagavā etadavoca – 『『saccaṃ kira tvaṃ, brāhmaṇa, udakasuddhiko, udakena suddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī』』ti? 『『Evaṃ, bho gotama』』. 『『Kiṃ pana tvaṃ, brāhmaṇa, atthavasaṃ sampassamāno udakasuddhiko, udakasuddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī』』ti? 『『Idha me, bho gotama [idha me bho gotama ahaṃ (pī. ka.)], yaṃ divā pāpakammaṃ kataṃ hoti, taṃ sāyaṃ nhānena [nahānena (sī. syā. kaṃ. pī.)] pavāhemi, yaṃ rattiṃ pāpakammaṃ kataṃ hoti taṃ pātaṃ nhānena pavāhemi. Imaṃ khvāhaṃ, bho gotama, atthavasaṃ sampassamāno udakasuddhiko, udakena suddhiṃ paccemi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharāmī』』ti.
『『Dhammo rahado brāhmaṇa sīlatittho,
Anāvilo sabbhi sataṃ pasattho;
Yattha have vedaguno sinātā,
Anallagattāva [anallīnagattāva (ka.)] taranti pāra』』nti.
Evaṃ vutte, saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
Khomadussasuttaṃ
-
乞食經
- 舍衛城因緣。這時,乞食婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。坐在一旁的乞食婆羅門對世尊說:"喬達摩先生,我是乞食者,你也是乞食者,我們有什麼區別呢?" "不因向他人乞食,就成為乞食者; 不因接受一切法,就成為比丘。 誰在此世舍善惡,修梵行; 以智慧行於世間,他才稱為比丘。" 聽到這話,乞食婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
- 桑伽羅婆經
- 舍衛城因緣。那時,一位名叫桑伽羅婆的婆羅門住在舍衛城,他相信水能凈化,相信水能帶來清凈,早晚都沐浴修行。這時,尊者阿難在上午穿好衣服,拿著缽和衣進入舍衛城乞食。在舍衛城乞食后,飯後返回,來到世尊處。來到后,向世尊禮敬,然後坐在一旁。坐在一旁的尊者阿難對世尊說:"世尊,這裡有一位名叫桑伽羅婆的婆羅門住在舍衛城,他相信水能凈化,相信水能帶來清凈,早晚都沐浴修行。世尊,請慈悲去桑伽羅婆婆羅門的住處。"世尊以沉默表示同意。 這時,世尊在上午穿好衣服,拿著缽和衣來到桑伽羅婆婆羅門的住處。來到后,坐在準備好的座位上。這時,桑伽羅婆婆羅門來到世尊處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。世尊對坐在一旁的桑伽羅婆婆羅門說:"婆羅門,聽說你相信水能凈化,相信水能帶來清凈,早晚都沐浴修行,是真的嗎?""是的,喬達摩先生。""婆羅門,你看到什麼好處而相信水能凈化,相信水能帶來清凈,早晚都沐浴修行呢?""喬達摩先生,我白天所做的惡業,晚上用沐浴洗去;夜裡所做的惡業,早上用沐浴洗去。喬達摩先生,我看到這個好處而相信水能凈化,相信水能帶來清凈,早晚都沐浴修行。" "法是池塘婆羅門,戒是岸邊; 清澈無污眾聖贊; 智者在此沐浴, 身體不濕而渡彼岸。" 聽到這話,桑伽羅婆婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!...請喬達摩先生記住我是從今以後終生歸依的優婆塞。"
-
亞麻布經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāmaṃ sakyānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ nigamaṃ piṇḍāya pāvisi. Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ sannipatitā honti kenacideva karaṇīyena, devo ca ekamekaṃ phusāyati. Atha kho bhagavā yena sā sabhā tenupasaṅkami. Addasaṃsu khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ. Disvāna etadavocuṃ – 『『ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī』』ti? Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi –
『『Nesā sabhā yattha na santi santo,
Santo na te ye na vadanti dhammaṃ;
Rāgañca dosañca pahāya mohaṃ,
Dhammaṃ vadantā ca bhavanti santo』』ti.
Evaṃ vutte, khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama; seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate』』ti.
Upāsakavaggo dutiyo.
Tassuddānaṃ –
Kasi udayo devahito, aññataramahāsālaṃ;
Mānathaddhaṃ paccanīkaṃ, navakammikakaṭṭhahāraṃ;
Mātuposakaṃ bhikkhako, saṅgāravo ca khomadussena dvādasāti.
- 亞麻布經
- 如是我聞。一時,世尊住在釋迦族中,在一個名叫亞麻布的釋迦族市鎮。這時,世尊在上午穿好衣服,拿著缽和衣進入亞麻布市鎮乞食。那時,亞麻布的婆羅門居士們因某些事務聚集在集會堂,天也下著毛毛細雨。這時,世尊走向那集會堂。亞麻布的婆羅門居士們遠遠地看見世尊走來。看見后說:"這些禿頭沙門算什麼,他們怎麼會知道集會堂的規矩?"這時,世尊用偈頌對亞麻布的婆羅門居士們說: "沒有善人的不是集會堂, 不說正法的不是善人; 斷除貪嗔癡, 說正法的才是善人。" 聽到這話,亞麻布的婆羅門居士們對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!喬達摩先生,就像扶起倒下的,揭開遮蔽的,為迷路者指路,在黑暗中舉起油燈,讓有眼之人得見色形。同樣地,喬達摩先生以種種方便闡明了法。我們歸依喬達摩先生、法和比丘僧團。請喬達摩先生記住我們是從今以後終生歸依的優婆塞。" 優婆塞品第二 其摘要如下: 耕田、優陀耶、天利、某大富豪、 慢固、反對、建築工人、樵夫、 養母、乞食、桑伽羅婆和亞麻布,共十二經。
Brāhmaṇasaṃyuttaṃ samattaṃ.
婆羅門相應完。