B0102010205janavasabhasuttaṃ(人民天神經)c3.5s
- Janavasabhasuttaṃ
Nātikiyādibyākaraṇaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nātike [nādike (sī. syā. pī.)] viharati giñjakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu [cetiyavaṃsesu (ka.)] kurupañcālesu majjhasūrasenesu [macchasurasenesu (syā.), macchasūrasenesu (sī. pī.)] – 『『asu amutra upapanno, asu amutra upapanno [upapannoti (ka.)]. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva [sakiṃdeva (ka.)] imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā』』ti.
-
Assosuṃ kho nātikiyā paricārakā – 『『bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu – 『asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā』ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ [pañhāveyyākaraṇaṃ (syā. ka.)] sutvā.
-
Assosi kho āyasmā ānando – 『『bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu – 『asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā』ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti.
Ānandaparikathā
這是我對文字的完整直譯: 阇那婆沙婆經 對那提迦等人的解說 如是我聞。一時,世尊住在那提迦的磚房中。那時,世尊對周圍各地已故的信眾解說他們的轉生情況,包括迦尸國和拘薩羅國、跋耆國和末羅國、支提國和婆蹉國、拘樓國和般遮羅國、摩竭陀國和蘇羅西那國,說:"某人生於某處,某人生於某處。那提迦的五十多名已故信眾,因斷盡五下分結而成為化生者,在那裡般涅槃,不再回到此世。那提迦的九十多名已故信眾,因斷盡三結,貪嗔癡變薄而成為一來者,還要再來此世一次便能作苦邊。那提迦的五百多名已故信眾,因斷盡三結而成為預流者,不墮惡道,決定趣向正覺。" 那提迦的信眾聽說:"世尊對周圍各地已故的信眾解說他們的轉生情況,包括迦尸國和拘薩羅國、跋耆國和末羅國、支提國和婆蹉國、拘樓國和般遮羅國、摩竭陀國和蘇羅西那國,說:'某人生於某處,某人生於某處。那提迦的五十多名已故信眾,因斷盡五下分結而成為化生者,在那裡般涅槃,不再回到此世。那提迦的九十多名已故信眾,因斷盡三結,貪嗔癡變薄而成為一來者,還要再來此世一次便能作苦邊。那提迦的五百多名已故信眾,因斷盡三結而成為預流者,不墮惡道,決定趣向正覺。'"那提迦的信眾聽了世尊的解答后,心滿意足,歡喜雀躍,生起喜悅和快樂。 尊者阿難聽說:"世尊對周圍各地已故的信眾解說他們的轉生情況,包括迦尸國和拘薩羅國、跋耆國和末羅國、支提國和婆蹉國、拘樓國和般遮羅國、摩竭陀國和蘇羅西那國,說:'某人生於某處,某人生於某處。那提迦的五十多名已故信眾,因斷盡五下分結而成為化生者,在那裡般涅槃,不再回到此世。那提迦的九十多名已故信眾,因斷盡三結,貪嗔癡變薄而成為一來者,還要再來此世一次便能作苦邊。那提迦的五百多名已故信眾,因斷盡三結而成為預流者,不墮惡道,決定趣向正覺。'那提迦的信眾聽了世尊的解答后,心滿意足,歡喜雀躍,生起喜悅和快樂。" 阿難的思考
- Atha kho āyasmato ānandassa etadahosi – 『『ime kho panāpi ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi [aṅgamāgadhikehi (syā.)] paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi [tena kho panāpi (syā.)] ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino. Te abbhatītā kālaṅkatā bhagavatā abyākatā; tesampissa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. Ayaṃ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti – 『evaṃ no so dhammiko dhammarājā sukhāpetvā kālaṅkato, evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu [phāsukaṃ (syā.)] viharimhā』ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu – 『yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālaṅkato』ti. So abbhatīto kālaṅkato bhagavatā abyākato. Tassapissa sādhu veyyākaraṇaṃ bahujano pasīdeyya, tato gaccheyya sugatiṃ. Bhagavato kho pana sambodhi magadhesu. Yattha kho pana bhagavato sambodhi magadhesu, kathaṃ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya. Bhagavā ce kho pana māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanā [ninnamanā (syā.), dīnamānā (sī. pī.)] tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṃ te bhagavā na byākareyyā』』ti?
以下是對文字的完整直譯: 這時,尊者阿難心想:"這些摩揭陀國的信眾眾多且久經修行,如今已經去世。我想,恐怕現在的央伽-摩揭陀地區(現在的比哈爾邦)因這些已故的信眾而變得空虛了。他們生前對佛陀有信心,對法有信心,對僧團有信心,在戒律上完全遵守。他們已經去世,但世尊還沒有解說他們的去處。如果能解說他們的情況就好了,這樣許多人會生起信心,因此得以往生善處。還有,摩揭陀國的頻毗娑羅王是一位正法的法王,對婆羅門、居士以及城邑和鄉村的人民都很友善。人們常常這樣稱頌他:'我們這位正法的法王讓我們安樂地生活,如今他去世了。我們在這位正法的法王的統治下生活得很舒適。'他也對佛陀有信心,對法有信心,對僧團有信心,在戒律上完全遵守。人們還這樣說:'摩揭陀國的頻毗娑羅王直到臨終時還在稱頌世尊。'他已經去世,但世尊還沒有解說他的去處。如果能解說他的情況就好了,這樣許多人會生起信心,因此得以往生善處。世尊在摩揭陀國證得正覺。既然世尊在摩揭陀國證得正覺,為什麼不解說那裡已故信眾的轉生情況呢?如果世尊不解說摩揭陀國已故信眾的轉生情況,摩揭陀國的信眾會因此感到沮喪。既然摩揭陀國的信眾會因此感到沮喪,世尊怎麼能不解說他們的情況呢?"
-
Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṃ paccuṭṭhāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『sutaṃ metaṃ, bhante – 『bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu – 『『asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā』』ti . Ime kho panāpi, bhante, ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi, bhante, ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino, te abbhatītā kālaṅkatā bhagavatā abyākatā. Tesampissa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. Ayaṃ kho panāpi, bhante, ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti – 『evaṃ no so dhammiko dhammarājā sukhāpetvā kālaṅkato. Evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu viharimhā』ti. So kho panāpi, bhante, ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu – 『yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālaṅkato』ti. So abbhatīto kālaṅkato bhagavatā abyākato; tassapissa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. Bhagavato kho pana, bhante, sambodhi magadhesu. Yattha kho pana , bhante, bhagavato sambodhi magadhesu, kathaṃ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya? Bhagavā ce kho pana, bhante, māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya dīnamanā tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṃ te bhagavā na byākareyyā』』ti. Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ katvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
-
Atha kho bhagavā acirapakkante āyasmante ānande pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya nātikaṃ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. pī.)] manasikatvā sabbaṃ cetasā [sabbacetasā (pī.)] samannāharitvā paññatte āsane nisīdi – 『『gatiṃ nesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃabhisamparāyā』』ti. Addasā kho bhagavā māgadhake paricārake 『『yaṃgatikā te bhavanto yaṃabhisamparāyā』』ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdi.
以下是對文字的完整直譯: 尊者阿難獨自一人思考了這些關於摩揭陀國信眾的事情后,在黎明時分起床,來到世尊所在的地方。來到后,向世尊禮拜,然後坐在一旁。坐下後,尊者阿難對世尊說:"尊者,我聽說世尊對周圍各地已故的信眾解說他們的轉生情況,包括迦尸國和拘薩羅國、跋耆國和末羅國、支提國和婆蹉國、拘樓國和般遮羅國、摩竭陀國和蘇羅西那國,說:'某人生於某處,某人生於某處。那提迦的五十多名已故信眾,因斷盡五下分結而成為化生者,在那裡般涅槃,不再回到此世。那提迦的九十多名已故信眾,因斷盡三結,貪嗔癡變薄而成為一來者,還要再來此世一次便能作苦邊。那提迦的五百多名已故信眾,因斷盡三結而成為預流者,不墮惡道,決定趣向正覺。'那提迦的信眾聽了世尊的解答后,心滿意足,歡喜雀躍,生起喜悅和快樂。尊者,這些摩揭陀國的信眾眾多且久經修行,如今已經去世。我想,恐怕現在的央伽-摩揭陀地區因這些已故的信眾而變得空虛了。他們生前對佛陀有信心,對法有信心,對僧團有信心,在戒律上完全遵守。他們已經去世,但世尊還沒有解說他們的去處。如果能解說他們的情況就好了,這樣許多人會生起信心,因此得以往生善處。尊者,還有,摩揭陀國的頻毗娑羅王是一位正法的法王,對婆羅門、居士以及城邑和鄉村的人民都很友善。人們常常這樣稱頌他:'我們這位正法的法王讓我們安樂地生活,如今他去世了。我們在這位正法的法王的統治下生活得很舒適。'他也對佛陀有信心,對法有信心,對僧團有信心,在戒律上完全遵守。人們還這樣說:'摩揭陀國的頻毗娑羅王直到臨終時還在稱頌世尊。'他已經去世,但世尊還沒有解說他的去處。如果能解說他的情況就好了,這樣許多人會生起信心,因此得以往生善處。尊者,世尊在摩揭陀國證得正覺。既然世尊在摩揭陀國證得正覺,為什麼不解說那裡已故信眾的轉生情況呢?如果世尊不解說摩揭陀國已故信眾的轉生情況,摩揭陀國的信眾會因此感到沮喪。既然摩揭陀國的信眾會因此感到沮喪,世尊怎麼能不解說他們的情況呢?"尊者阿難在世尊面前說完這些關於摩揭陀國信眾的話后,從座位上起身,向世尊禮拜,右繞三匝后離開。 尊者阿難離開不久,世尊在上午時分穿好衣服,拿著缽和袈裟進入那提迦村托缽。在那提迦村托缽完畢,飯後洗腳,進入磚房,專注思考摩揭陀國信眾的事,全神貫注地坐在準備好的座位上:"我要知道他們的去處和未來,這些人的去處和未來是什麼。"世尊看到了摩揭陀國信眾"這些人的去處和未來是什麼"。然後,世尊在傍晚時分從禪定中起來,走出磚房,坐在寺院陰涼處準備好的座位上。
- Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『upasantapadisso [upasantapatiso (ka.)] bhante bhagavā bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṃ. Santena nūnajja bhante bhagavā vihārena vihāsī』』ti? 『『Yadeva kho me tvaṃ, ānanda, māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāyāsanā pakkanto, tadevāhaṃ nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhiṃ katvā manasikatvā sabbaṃ cetasā samannāharitvā paññatte āsane nisīdiṃ – 『gatiṃ nesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃabhisamparāyā』ti. Addasaṃ kho ahaṃ, ānanda, māgadhake paricārake 『yaṃgatikā te bhavanto yaṃabhisamparāyā』』』ti.
Janavasabhayakkho
- 『『Atha kho, ānanda, antarahito yakkho saddamanussāvesi – 『janavasabho ahaṃ bhagavā ; janavasabho ahaṃ sugatā』ti. Abhijānāsi no tvaṃ, ānanda, ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ [sutvā (pī.)] yadidaṃ janavasabho』』ti?
『『Na kho ahaṃ, bhante, abhijānāmi ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabhoti, api ca me, bhante, lomāni haṭṭhāni 『janavasabho』ti nāmadheyyaṃ sutvā. Tassa mayhaṃ, bhante, etadahosi – 『na hi nūna so orako yakkho bhavissati yadidaṃ evarūpaṃ nāmadheyyaṃ supaññattaṃ yadidaṃ janavasabho』』ti. 『『Anantarā kho, ānanda, saddapātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi . Dutiyampi saddamanussāvesi – 『bimbisāro ahaṃ bhagavā; bimbisāro ahaṃ sugatāti. Idaṃ sattamaṃ kho ahaṃ, bhante, vessavaṇassa mahārājassa sahabyataṃ upapajjāmi, so tato cuto manussarājā bhavituṃ pahomi [so tato cuto manussarājā, amanussarājā divi homi (sī. pī.)].
Ito satta tato satta, saṃsārāni catuddasa;
Nivāsamabhijānāmi, yattha me vusitaṃ pure.
- 『Dīgharattaṃ kho ahaṃ, bhante, avinipāto avinipātaṃ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyā』ti. 『Acchariyamidaṃ āyasmato janavasabhassa yakkhassa, abbhutamidaṃ āyasmato janavasabhassa yakkhassa. 『『Dīgharattaṃ kho ahaṃ, bhante, avinipāto avinipātaṃ sañjānāmī』』ti ca vadesi, 『『āsā ca pana me santiṭṭhati sakadāgāmitāyā』』ti ca vadesi, kutonidānaṃ panāyasmā janavasabho yakkho evarūpaṃ uḷāraṃ visesādhigamaṃ sañjānātīti? Na aññatra, bhagavā, tava sāsanā, na aññatra [aññattha (sī. pī.)], sugata, tava sāsanā; yadagge ahaṃ, bhante, bhagavati ekantikato [ekantato (syā.), ekantagato (pī.)] abhippasanno, tadagge ahaṃ, bhante, dīgharattaṃ avinipāto avinipātaṃ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṃ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṃ bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhiṃ katvā manasikatvā sabbaṃ cetasā samannāharitvā nisinnaṃ – 『『gatiṃ nesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃabhisamparāyā』』ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ – 『『yaṃgatikā te bhavanto yaṃabhisamparāyā』』ti. Tassa mayhaṃ, bhante, etadahosi – bhagavantañca dakkhāmi, idañca bhagavato ārocessāmīti. Ime kho me, bhante, dvepaccayā bhagavantaṃ dassanāya upasaṅkamituṃ』.
Devasabhā
以下是對文字的完整直譯: 這時,尊者阿難來到世尊所在的地方。來到后,向世尊禮拜,然後坐在一旁。坐下後,尊者阿難對世尊說:"尊者,世尊看起來很平靜,世尊的面容因諸根清凈而顯得光彩照人。尊者,世尊今天一定是以安詳的狀態度過的吧?" "阿難,就在你對我說完那些關於摩揭陀國信眾的話后離開時,我在那提迦村托缽完畢,飯後洗腳,進入磚房,專注思考摩揭陀國信眾的事,全神貫注地坐在準備好的座位上:'我要知道他們的去處和未來,這些人的去處和未來是什麼。'阿難,我看到了摩揭陀國信眾'這些人的去處和未來是什麼'。" 阇那婆沙夜叉 "然後,阿難,一個隱形的夜叉發出聲音說:'世尊啊,我是阇那婆沙;善逝啊,我是阇那婆沙。'阿難,你以前聽說過這樣的名字'阇那婆沙'嗎?" "尊者,我以前沒有聽說過這樣的名字'阇那婆沙',但是聽到'阇那婆沙'這個名字時,我感到毛骨悚然。尊者,我心想:'這一定不是普通的夜叉,因為他有這樣一個顯赫的名字阇那婆沙。'" "阿難,在聲音出現之後,一個容貌高貴的夜叉出現在我面前。他第二次發出聲音說:'世尊啊,我是頻毗娑羅;善逝啊,我是頻毗娑羅。尊者,這是我第七次轉生為毗沙門天王的隨從,從那裡死後我能成為人間的國王。 從這裡七次,從那裡七次,十四次輪迴; 我憶起前世,我曾經居住過的地方。 '尊者,長久以來我不曾墮落,我知道自己不會墮落,而且我堅信自己會成為一來者。'阇那婆沙夜叉尊者,這真是不可思議,阇那婆沙夜叉尊者,這真是稀有。你說'長久以來我不曾墮落,我知道自己不會墮落',你還說'我堅信自己會成為一來者',阇那婆沙夜叉尊者,你是因為什麼原因而知道自己獲得如此殊勝的成就呢?" "世尊啊,這不是因為其他原因,善逝啊,這不是因為其他原因;只是因為您的教導。尊者,從我對世尊生起堅定不移的信心那一刻起,我就長久以來不曾墮落,知道自己不會墮落,而且我堅信自己會成為一來者。尊者,我被毗沙門天王派遣到增長天王那裡辦某件事,在路上我看到世尊進入磚房,專注思考摩揭陀國信眾的事,全神貫注地坐著:'我要知道他們的去處和未來,這些人的去處和未來是什麼。'尊者,我在毗沙門天王的集會上親耳聽到他說'這些人的去處和未來是什麼',這並不奇怪。尊者,我心想:'我要去見世尊,並把這件事告訴世尊。'尊者,這就是我來見世尊的兩個原因。" 天界集會
- 『Purimāni , bhante, divasāni purimatarāni tadahuposathe pannarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā. Mahatī ca dibbaparisā [dibbā parisā (sī. pī.)] samantato nisinnā honti [nisinnā hoti (sī.), sannisinnā honti sannipatitā (ka.)], cattāro ca mahārājāno catuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho [pacchābhimukho (ka.)] nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā . Yadā, bhante, kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṃ nesaṃ hoti āsanasmiṃ; atha pacchā amhākaṃ āsanaṃ hoti. Ye te, bhante, devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṃ, bhante, devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā 『『dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā』』ti. Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi –
『『Modanti vata bho devā, tāvatiṃsā sahindakā [saindakā (sī.)];
Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.
Nave deve ca passantā, vaṇṇavante yasassine [yasassino (syā.)];
Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.
Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;
Tathāgataṃ namassantā, dhammassa ca sudhammata』』nti.
『Tena sudaṃ, bhante, devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā 『『dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā』』ti. Atha kho, bhante, yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ [vuttavacanā nāmidaṃ (ka.)] cattāro mahārājāno tasmiṃ atthe honti. Paccānusiṭṭhavacanāpi taṃ [paccānusiṭṭhavacanā nāmidaṃ (ka.)] cattāro mahārājāno tasmiṃ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā [adhipakkantā (ka.)].
Te vuttavākyā rājāno, paṭiggayhānusāsaniṃ;
Vippasannamanā santā, aṭṭhaṃsu samhi āsaneti.
- 『Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ. Atha kho, bhante, sakko devānamindo deve tāvatiṃse āmantesi – 『『yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
『『Yathā nimittā dissanti, brahmā pātubhavissati;
Brahmuno hetaṃ nimittaṃ, obhāso vipulo mahā』』ti.
Sanaṅkumārakathā
以下是對文字的完整直譯: "尊者,在前些日子,在雨季安居開始的月圓之夜,三十三天的所有天神都聚集在善法堂中。大群天眾圍坐四周,四大天王分別坐在四個方向。東方的持國天王面向西方而坐,諸天神在他前面;南方的增長天王面向北方而坐,諸天神在他前面;西方的廣目天王面向東方而坐,諸天神在他前面;北方的毗沙門天王面向南方而坐,諸天神在他前面。尊者,當三十三天的所有天神都聚集在善法堂中,大群天眾圍坐四周,四大天王分別坐在四個方向時,這是他們的座位安排;然後我們的座位在後面。尊者,那些在世尊座下修習梵行后新生到三十三天的天神,他們在容貌和威德上都超過其他天神。因此,尊者,三十三天的天神感到歡喜、愉悅、喜悅和快樂,說:'諸位,天界的人數在增加,阿修羅的人數在減少。'然後,尊者,帝釋天王看到三十三天的天神如此歡喜,就用這些偈頌表示隨喜: '諸位,三十三天的天神和帝釋都歡喜, 禮敬如來和正法的美好。 看到新來的天神,容貌美麗又有威德, 他們在善逝座下修習梵行後來到這裡。 他們在容貌、威德和壽命上都超過其他天神, 他們是大智慧者的弟子,來到這裡獲得殊勝。 看到這一切,三十三天的天神和帝釋都歡喜, 禮敬如來和正法的美好。' 尊者,因此三十三天的天神更加歡喜、愉悅、喜悅和快樂,說:'諸位,天界的人數在增加,阿修羅的人數在減少。'尊者,然後三十三天的天神考慮他們聚集在善法堂的目的,討論那個目的,四大天王就那個目的發表意見。四大天王就那個目的接受指示,各自站在自己的座位上,沒有離開。 那些國王說完話, 接受指示后, 內心清凈平和, 站在自己的座位上。 尊者,然後在北方出現了強烈的光芒,超過了天神們的威力。尊者,這時帝釋天王對三十三天的天神說:'諸位,根據這些徵兆,強烈的光芒出現,光輝顯現,梵天將要出現。這是梵天即將出現的前兆,就是光芒出現,光輝顯現。' '根據這些徵兆,梵天將要出現; 這是梵天的徵兆,廣大的光輝。' 關於常童形梵天的敘述
- 『Atha kho, bhante, devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu – 『『obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā』』ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṃsu – 『『obhāsametaṃ ñassāma yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā』』ti. Idaṃ sutvā devā tāvatiṃsā ekaggā samāpajjiṃsu – 『『obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā』』ti.
『Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati , so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati; evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti – 『『yassadāni devassa pallaṅkaṃ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī』』ti.
『Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ; uḷāraṃ so labhati devo somanassapaṭilābhaṃ. Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassapaṭilābhaṃ. Evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ. Atha , bhante, brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī [kumāravaṇṇo (syā. ka.)] hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya; evameva kho, bhante, brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi –
『『Modanti vata bho devā, tāvatiṃsā sahindakā;
Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.
『『Nave deve ca passantā, vaṇṇavante yasassine;
Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.
『『Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
『『Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;
Tathāgataṃ namassantā, dhammassa ca sudhammata』』nti.
以下是對文字的完整直譯: "尊者,然後三十三天的天神各自坐在自己的座位上,說:'我們要知道這光芒的結果是什麼,我們要親自體驗它。'四大天王也各自坐在自己的座位上,說:'我們要知道這光芒的結果是什麼,我們要親自體驗它。'聽到這話,三十三天的天神專注一致地說:'我們要知道這光芒的結果是什麼,我們要親自體驗它。' 尊者,當常童形梵天出現在三十三天的天神面前時,他會化現一個粗大的身體。尊者,梵天的本來面目是三十三天的天神無法直視的。尊者,當常童形梵天出現在三十三天的天神面前時,他在容貌和威德上都超過其他天神。尊者,就像金像比人像更加耀眼一樣;同樣地,尊者,當常童形梵天出現在三十三天的天神面前時,他在容貌和威德上都超過其他天神。尊者,當常童形梵天出現在三十三天的天神面前時,那個集會中沒有任何天神向他問候、起身迎接或邀請就座。所有的天神都默默地合掌而坐,想著:'現在常童形梵天想坐在哪位天神的座位上,他就會坐在那位天神的座位上。' 尊者,常童形梵天坐在哪位天神的座位上,那位天神就會獲得極大的喜悅,獲得極大的快樂。尊者,就像一位剛剛登基的剎帝利王會獲得極大的喜悅,獲得極大的快樂。同樣地,尊者,常童形梵天坐在哪位天神的座位上,那位天神就會獲得極大的喜悅,獲得極大的快樂。然後,尊者,常童形梵天化現一個粗大的身體,變成童子的形象,出現在三十三天的天神面前。他升到空中,結跏趺坐。尊者,就像一個強壯的人可以輕鬆地在鋪好的座位上或平坦的地面上結跏趺坐;同樣地,尊者,常童形梵天升到空中,結跏趺坐,看到三十三天的天神如此歡喜,就用這些偈頌表示隨喜: '諸位,三十三天的天神和帝釋都歡喜, 禮敬如來和正法的美好。 看到新來的天神,容貌美麗又有威德, 他們在善逝座下修習梵行後來到這裡。 他們在容貌、威德和壽命上都超過其他天神, 他們是大智慧者的弟子,來到這裡獲得殊勝。 看到這一切,三十三天的天神和帝釋都歡喜, 禮敬如來和正法的美好。'
- 『Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṃ, bhante, brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti; na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṃ aṭṭhaṅgasamannāgato saro hoti, so vuccati 『『brahmassaro』』ti.
『Atha kho, bhante, brahmā sanaṅkumāro tettiṃse attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ paccekapallaṅkesu pallaṅkena [paccekapallaṅkena (ka.)] nisīditvā deve tāvatiṃse āmantesi – 『『taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Ye hi keci, bho, buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā sīlesu paripūrakārino te kāyassa bhedā paraṃ maraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjanti. Ye sabbanihīnaṃ kāyaṃ paripūrenti, te gandhabbakāyaṃ paripūrentī』』』ti.
- 『Imamatthaṃ , bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṃ, bhante, brahmuno sanaṅkumārassa bhāsato ghosoyeva devā maññanti – 『『yvāyaṃ mama pallaṅke svāyaṃ ekova bhāsatī』』ti.
Ekasmiṃ bhāsamānasmiṃ, sabbe bhāsanti nimmitā;
Ekasmiṃ tuṇhimāsīne, sabbe tuṇhī bhavanti te.
Tadāsu devā maññanti, tāvatiṃsā sahindakā;
Yvāyaṃ mama pallaṅkasmiṃ, svāyaṃ ekova bhāsatīti.
『Atha kho, bhante, brahmā sanaṅkumāro ekattena attānaṃ upasaṃharati, ekattena attānaṃ upasaṃharitvā sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṃse āmantesi –
Bhāvitaiddhipādo
- 『『『Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya [iddhibahulīkatāya (syā.)] iddhivisavitāya [iddhivisevitāya (syā.)] iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya.
『『『Ye hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Yepi hi keci bho anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Yepi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Passanti no bhonto devā tāvatiṃsā mamapimaṃ evarūpaṃ iddhānubhāva』』nti? 『『Evaṃ mahābrahme』』ti. 『『Ahampi kho bho imesaṃyeva catunnañca iddhipādānaṃ bhāvitattā bahulīkatattā evaṃ mahiddhiko evaṃmahānubhāvo』』ti. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi –
Tividho okāsādhigamo
以下是對文字的完整直譯: "尊者,常童形梵天說了這些話;尊者,當常童形梵天說這些話時,他的聲音具有八種特質:清晰、易懂、悅耳、動聽、圓潤、不散亂、深沉而且響亮。尊者,常童形梵天的聲音只能被他所面對的聽眾聽到,聲音不會傳到聽眾之外。尊者,具有這八種特質的聲音被稱為'梵音'。 尊者,然後常童形梵天化現出三十三個身體,分別坐在三十三天每個天神的座位上,對三十三天的天神說:'三十三天的諸位天神,你們怎麼看?這位世尊爲了多數人的利益,爲了多數人的快樂,出於對世間的悲憫,爲了天神和人類的利益、福祉和快樂而實踐。諸位,凡是皈依佛、皈依法、皈依僧,並且完全遵守戒律的人,他們在身壞命終之後,有些投生到他化自在天,有些投生到化樂天,有些投生到兜率天,有些投生到夜摩天,有些投生到三十三天,有些投生到四大王天。那些投生到最低等天界的人,他們充實了乾闥婆的隊伍。'" "尊者,常童形梵天說了這些話;尊者,當常童形梵天說這些話時,天神們以為只有坐在自己座位上的那個在說話。 當一個在說話時,所有化現的都在說話; 當一個保持沉默時,所有的都保持沉默。 這時三十三天的天神和帝釋心想: '坐在我座位上的這一個,只有他在說話。' 尊者,然後常童形梵天將自己合而爲一,合而爲一後坐在帝釋天王的座位上,對三十三天的天神說: 修習神通力 "'三十三天的諸位天神,你們怎麼看?那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得神通力、熟練神通力、變化神通力而宣說的四神足是多麼善巧啊。哪四種呢?諸位,在這裡,比丘修習欲三摩地勤行具足神足,修習精進三摩地勤行具足神足,修習心三摩地勤行具足神足,修習觀三摩地勤行具足神足。諸位,這就是那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得神通力、熟練神通力、變化神通力而宣說的四神足。 諸位,過去任何沙門或婆羅門經歷各種神通,都是因為修習和多修這四種神足。諸位,未來任何沙門或婆羅門將經歷各種神通,也都是因為修習和多修這四種神足。諸位,現在任何沙門或婆羅門正在經歷各種神通,也都是因為修習和多修這四種神足。三十三天的諸位天神,你們看到我有這樣的神通力嗎?''是的,大梵天。''諸位,我也是因為修習和多修這四種神足,才有如此大的神通力、如此大的威力。'尊者,常童形梵天說了這些話。尊者,常童形梵天說完這些話后,又對三十三天的天神說: 三種獲得機會
- 『『『Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo? Idha bho ekacco saṃsaṭṭho viharati kāmehi saṃsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati. So ariyadhammassavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ asaṃsaṭṭho viharati kāmehi asaṃsaṭṭho akusalehi dhammehi. Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi, bho, pamudā pāmojjaṃ [pāmujjaṃ (pī. ka.)] jāyetha, evameva kho, bho, asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.
『『『Puna caparaṃ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati. Tassa ariyadhammassavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi, bho, pamudā pāmojjaṃ jāyetha, evameva kho bho oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
『『『Puna caparaṃ, bho, idhekacco 『idaṃ kusala』nti yathābhūtaṃ nappajānāti, 『idaṃ akusala』nti yathābhūtaṃ nappajānāti. 『Idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāga』nti yathābhūtaṃ nappajānāti. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati. So ariyadhammassavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ, 『idaṃ kusala』nti yathābhūtaṃ pajānāti, 『idaṃ akusala』nti yathābhūtaṃ pajānāti. Idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāga』nti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi, bho, pamudā pāmojjaṃ jāyetha , evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā』』ti. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi –
Catusatipaṭṭhānaṃ
以下是對文字的完整直譯: "'三十三天的諸位天神,你們怎麼看?那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得快樂而了悟的三種獲得機會是多麼深刻啊。哪三種呢?諸位,這裡有人沉溺於感官欲樂,沉溺於不善法。後來他聽聞聖法,如理作意,依法而行。他因聽聞聖法、如理作意、依法而行,不再沉溺於感官欲樂,不再沉溺於不善法。對於不沉溺於感官欲樂、不沉溺於不善法的他,快樂生起,快樂之上更生喜悅。諸位,就像從歡喜生起愉悅一樣;同樣地,諸位,對於不沉溺於感官欲樂、不沉溺於不善法的他,快樂生起,快樂之上更生喜悅。諸位,這是那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得快樂而了悟的第一種獲得機會。 再者,諸位,這裡有人的粗重身行未平息,粗重語行未平息,粗重心行未平息。後來他聽聞聖法,如理作意,依法而行。他因聽聞聖法、如理作意、依法而行,粗重身行平息,粗重語行平息,粗重心行平息。由於粗重身行的平息,粗重語行的平息,粗重心行的平息,快樂生起,快樂之上更生喜悅。諸位,就像從歡喜生起愉悅一樣;同樣地,諸位,由於粗重身行的平息,粗重語行的平息,粗重心行的平息,快樂生起,快樂之上更生喜悅。諸位,這是那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得快樂而了悟的第二種獲得機會。 再者,諸位,這裡有人不如實知道'這是善',不如實知道'這是不善'。不如實知道'這是有過失的,這是無過失的,這是應該實行的,這是不應該實行的,這是低劣的,這是高尚的,這是黑白相對的'。後來他聽聞聖法,如理作意,依法而行。他因聽聞聖法、如理作意、依法而行,如實知道'這是善',如實知道'這是不善'。如實知道'這是有過失的,這是無過失的,這是應該實行的,這是不應該實行的,這是低劣的,這是高尚的,這是黑白相對的'。對於如此知、如此見的他,無明斷除,明生起。由於無明的消失、明的生起,快樂生起,快樂之上更生喜悅。諸位,就像從歡喜生起愉悅一樣;同樣地,諸位,由於無明的消失、明的生起,快樂生起,快樂之上更生喜悅。諸位,這是那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得快樂而了悟的第三種獲得機會。諸位,這就是那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得快樂而了悟的三種獲得機會。'尊者,常童形梵天說了這些話。尊者,常童形梵天說完這些話后,又對三十三天的天神說: 四念處
- 『『『Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya. Katame cattāro? Idha , bho, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye kāyānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṃ abhinibbatteti. Ajjhattaṃ vedanāsu vedanānupassī viharati…pe… bahiddhā paravedanāsu ñāṇadassanaṃ abhinibbatteti. Ajjhattaṃ citte cittānupassī viharati…pe… bahiddhā paracitte ñāṇadassanaṃ abhinibbatteti. Ajjhattaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṃ abhinibbatteti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā』』ti. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi –
Satta samādhiparikkhārā
- 『『『Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta samādhiparikkhārā sammāsamādhissa paribhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho, bho, imehi sattahaṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati, bho, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi. Sammādiṭṭhissa bho, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti , sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇassa sammāvimutti pahoti. Yañhi taṃ, bho, sammā vadamāno vadeyya – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi apārutā amatassa dvārā』ti idameva taṃ sammā vadamāno vadeyya. Svākkhāto hi, bho, bhagavatā dhammo sandiṭṭhiko, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi apārutā amatassa dvārā [dvārāti (syā. ka.)].
『『『Ye hi keci, bho, buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā , ye cime opapātikā dhammavinītā sātirekāni catuvīsatisatasahassāni māgadhakā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.
『『Atthāyaṃ [athāyaṃ (sī. syā.)] itarā pajā, puññābhāgāti me mano;
Saṅkhātuṃ nopi sakkomi, musāvādassa ottappa』』nti.
- 『Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṃ, bhante, brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi – 『『acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī』』ti. Atha, bhante, brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṃ mahārājānaṃ etadavoca – 『『taṃ kiṃ maññati bhavaṃ vessavaṇo mahārājā atītampi addhānaṃ evarūpo uḷāro satthā ahosi, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyiṃsu. Anāgatampi addhānaṃ evarūpo uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī』』』ti.
以下是對文字的完整直譯: "'三十三天的諸位天神,你們怎麼看?那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得善法而宣說的四念處是多麼善巧啊。哪四種呢?諸位,在這裡,比丘以熱忱、正知、正念觀察內在的身體,去除對世間的貪慾和憂惱。當他觀察內在的身體時,他在那裡正確地入定,正確地清凈。他在那裡正確地入定,正確地清凈后,對外在他人的身體生起智見。他以熱忱、正知、正念觀察內在的感受...對外在他人的感受生起智見。他以熱忱、正知、正念觀察內在的心...對外在他人的心生起智見。他以熱忱、正知、正念觀察內在的法,去除對世間的貪慾和憂惱。當他觀察內在的法時,他在那裡正確地入定,正確地清凈。他在那裡正確地入定,正確地清凈后,對外在他人的法生起智見。諸位,這就是那位知者、見者、阿羅漢、正等正覺的世尊爲了獲得善法而宣說的四念處。'尊者,常童形梵天說了這些話。尊者,常童形梵天說完這些話后,又對三十三天的天神說: 七種定的資具 "'三十三天的諸位天神,你們怎麼看?那位知者、見者、阿羅漢、正等正覺的世尊爲了培養正定、圓滿正定而宣說的七種定的資具是多麼善巧啊。哪七種呢?正見、正思惟、正語、正業、正命、正精進、正念。諸位,心的專一性由這七支所裝備,這就被稱為聖正定,有其基礎,有其資具。諸位,對於正見者,正思惟生起;對於正思惟者,正語生起;對於正語者,正業生起;對於正業者,正命生起;對於正命者,正精進生起;對於正精進者,正念生起;對於正念者,正定生起;對於正定者,正智生起;對於正智者,正解脫生起。諸位,如果有人正確地說:'世尊所說的法是善說的、現見的、無時的、來見的、導向的、智者各自證知的,甘露之門已開啟',這就是正確的說法。因為,諸位,世尊所說的法確實是善說的、現見的、無時的、來見的、導向的、智者各自證知的,甘露之門已開啟。 諸位,凡是對佛具有不動搖的凈信,對法具有不動搖的凈信,對僧具有不動搖的凈信,具有聖者所喜愛的戒行,以及那些化生的、依法修行的二十四萬多名已故的摩揭陀國信眾,他們因斷盡三結而成為預流者,不墮惡道,決定趣向正覺。這裡也有一來者。 至於其他的人,我心想他們也有功德的份; 我無法計算,因為害怕說妄語。' 尊者,常童形梵天說了這些話。尊者,當常童形梵天說這些話時,毗沙門天王心裡這樣想:'諸位,真是不可思議,真是稀有,竟然會有如此殊勝的導師,會有如此殊勝的法的宣說,會有如此殊勝的證悟。'然後,尊者,常童形梵天知道毗沙門天王心裡的想法,就對毗沙門天王說:'毗沙門大王閣下怎麼看?過去是否也有如此殊勝的導師,如此殊勝的法的宣說,如此殊勝的證悟?未來是否也會有如此殊勝的導師,如此殊勝的法的宣說,如此殊勝的證悟?'"
- 『『『Imamatthaṃ, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ abhāsi, imamatthaṃ vessavaṇo mahārājā brahmuno sanaṅkumārassa devānaṃ tāvatiṃsānaṃ bhāsato sammukhā sutaṃ [sutvā (sī. pī.)] sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi』』.
Imamatthaṃ janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ [paṭiggahetvā (sī. pī.)] bhagavato ārocesi. Imamatthaṃ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi, imamatthamāyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti.
以下是對文字的完整直譯: "尊者,常童形梵天對三十三天的天神說了這些話,毗沙門大王親耳聽到常童形梵天對三十三天的天神所說的這些話,親自接受了這些話,然後在自己的集會中宣佈。" 阇那婆沙夜叉親耳聽到毗沙門大王在自己的集會中所說的這些話,親自接受了這些話,然後向世尊報告。世尊親耳聽到阇那婆沙夜叉所說的這些話,親自接受了這些話,並以自己的智慧了知后,告訴尊者阿難。尊者阿難親耳聽到世尊所說的這些話,親自接受了這些話,然後告訴比丘、比丘尼、優婆塞、優婆夷。由此,這梵行變得繁榮、興盛、廣大、為眾人所知、廣為流傳,直到被天神和人類都充分了解。
Janavasabhasuttaṃ niṭṭhitaṃ pañcamaṃ.
以下是對文字的完整直譯: 阇那婆沙經結束,這是第五經。