B01010401kammakkhandhakaṃ(行為經)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭake
Cūḷavaggapāḷi
-
Kammakkhandhakaṃ
-
Tajjanīyakammaṃ
-
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – 『『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca [alamatthatarā ca (syā. ka.)]. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti – 『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī』』ti.
-
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – 『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, moghapurisā attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti – 『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti? Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā』』ti.
Atha kho bhagavā te [paṇḍukalohitake (syā.)] bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhatāya (syā.), asantuṭṭhiyā (sī.)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [viriyārambhassa (sī.), vīriyārabbhassa (ka.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karotu. Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ paṇḍukalohitakā bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ [āpatti (sī. syā.)] āropetabbā, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
禮敬世尊、阿羅漢、正等正覺者 律藏 小品 羯磨篇 呵責羯磨 那時,佛陀世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。當時,般荼羅和羅希多迦比丘自己是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,其他比丘也是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,他們接近那些比丘后如是說:"諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。"因此,未生的爭論生起,已生的爭論增長擴大。那些少欲的比丘...抱怨、批評、指責說:"為什麼般荼羅和羅希多迦比丘自己是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,其他比丘也是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。" 於是那些比丘向世尊報告此事。世尊因此事召集比丘僧團,詢問比丘們:"比丘們,據說般荼羅和羅希多迦比丘自己是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,其他比丘也是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。這是真的嗎?""世尊,是真的。"佛陀世尊呵責道:"比丘們,這對那些愚人是不適當的、不相應的、不恰當的、不沙門的、不允許的、不應該做的。比丘們,為什麼那些愚人自己是爭論者...在僧團中製造諍事者,其他比丘也是爭論者...在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。比丘們,這不能使不信者生信,也不能使已信者增長信心。相反,比丘們,這會使不信者不信,也會使一些已信者改變。" 然後世尊以種種方式呵責那些比丘難養、難滿足、大欲、不知足、喜群居、懈怠,以種種方式讚歎易養、易滿足、少欲、知足、儉樸、頭陀、端莊、減損、精進,對比丘們作了相應、適當的法語后,告訴比丘們:"比丘們,因此僧團應對般荼羅和羅希多迦比丘作呵責羯磨。比丘們,應如是作:首先應指責般荼羅和羅希多迦比丘,指責后應使憶念,使憶念后應使認罪,使認罪後由有能力的比丘向僧團宣告:
- 『『Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – 『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Yadi saṅghassa pattakallaṃ, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ kareyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – 『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – 『mā kho tumhe , āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho . Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – 『mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā』ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Adhammakammadvādasakaṃ
"大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘自己是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,其他比丘也是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。如果僧團認為時機適當,僧團應對般荼羅和羅希多迦比丘作呵責羯磨。這是動議。 大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘自己是爭論者...在僧團中製造諍事者,其他比丘也是爭論者...在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。僧團正在對般荼羅和羅希多迦比丘作呵責羯磨。若大德同意對般荼羅和羅希多迦比丘作呵責羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍 - 大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘自己是爭論者...在僧團中製造諍事者,其他比丘也是爭論者...在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。僧團正在對般荼羅和羅希多迦比丘作呵責羯磨。若大德同意對般荼羅和羅希多迦比丘作呵責羯磨,請保持沉默;若不同意,請說出來。 我再說第三遍 - 大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘自己是爭論者...在僧團中製造諍事者,其他比丘也是爭論者...在僧團中製造諍事者,他們接近那些比丘后如是說:'諸大德,不要讓那個人勝過你們。要以強對強。你們比他更有智慧、更聰明、更多聞、更能勝任。不要怕他。我們會站在你們這邊。'因此,未生的爭論生起,已生的爭論增長擴大。僧團正在對般荼羅和羅希多迦比丘作呵責羯磨。若大德同意對般荼羅和羅希多迦比丘作呵責羯磨,請保持沉默;若不同意,請說出來。 僧團已對般荼羅和羅希多迦比丘作了呵責羯磨。僧團同意,所以保持沉默。我如是持。" 非法羯磨十二種
- 『『Tīhi , bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca [adhammakammañceva (syā.)] hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave , tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
"比丘們,具足三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。不在場時作、不問而作、不承認時作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。對無罪者作、對不應懺悔的罪作、對已懺悔的罪作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不指責而作、不使憶念而作、不使認罪而作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不在場時作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不問而作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不承認時作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。對無罪者作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。對不應懺悔的罪作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。對已懺悔的罪作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不指責而作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不使憶念而作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的呵責羯磨也是非法羯磨、非律羯磨、難以平息的。不使認罪而作、非法作、不和合作 - 比丘們,具足這三支的呵責羯磨是非法羯磨、非律羯磨、難以平息的。 非法羯磨十二種結束。 法羯磨十二種
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti , adesitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ
"比丘們,具足三支的呵責羯磨是法羯磨、律羯磨、易於平息的。在場時作、問而作、承認時作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。對有罪者作、對應懺悔的罪作、對未懺悔的罪作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。指責而作、使憶念而作、使認罪而作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。在場時作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。問而作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。承認時作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。對有罪者作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。對應懺悔的罪作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。對未懺悔的罪作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。指責而作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。使憶念而作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的呵責羯磨也是法羯磨、律羯磨、易於平息的。使認罪而作、如法作、和合作 - 比丘們,具足這三支的呵責羯磨是法羯磨、律羯磨、易於平息的。 法羯磨十二種結束。 希望六
6.[pari. 323] 『『Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno , ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.
『『Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.
『『Aparesampi , bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya . Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
Aṭṭhārasavattaṃ
- 『『Tajjanīyakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti [sammati (syā.)] sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi [na bhikkhū bhikkhūhi (syā.)] sampayojetabba』』nti.
Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
Nappaṭippassambhetabbaaṭṭhārasakaṃ
"比丘們,具足三支的比丘,如果僧團願意,可以對他作呵責羯磨。他是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;他是愚人、無能者、多犯戒者、不知懺悔者;他與在家人交往,以不適當的方式與在家人交往 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作呵責羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作呵責羯磨。他在增上戒上破戒,在增上行為上行為不端,在增上見解上見解顛倒 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作呵責羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作呵責羯磨。他說佛陀的過失,說法的過失,說僧團的過失 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作呵責羯磨。 比丘們,對三種比丘,如果僧團願意,可以作呵責羯磨。一個是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;一個是愚人、無能者、多犯戒者、不知懺悔者;一個與在家人交往,以不適當的方式與在家人交往 - 比丘們,對這三種比丘,如果僧團願意,可以作呵責羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作呵責羯磨。一個在增上戒上破戒,一個在增上行為上行為不端,一個在增上見解上見解顛倒 - 比丘們,對這三種比丘,如果僧團願意,可以作呵責羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作呵責羯磨。一個說佛陀的過失,一個說法的過失,一個說僧團的過失 - 比丘們,對這三種比丘,如果僧團願意,可以作呵責羯磨。" 希望六結束。 十八行 "比丘們,被作呵責羯磨的比丘應當正確地行事。這裡的正確行事是:不應授具足戒,不應給依止,不應蓄養沙彌,不應接受教誡比丘尼的選派,即使被選派也不應教誡比丘尼。不應再犯僧團對他作呵責羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人。不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始詰責,不應請求機會,不應指責,不應使憶念,不應與比丘們爭論。" 呵責羯磨中的十八行結束。 不應解除的十八
- Atha kho saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ akāsi . Te saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti , netthāraṃ vattanti, bhikkhū upasaṅkamitvā evaṃ vadanti – 『『mayaṃ, āvuso, saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma, kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. 『『Tena hi, bhikkhave, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambhetu.
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aṭṭhahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti [bhikkhū bhikkhūhi sampayojeti (syā.)] – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ.
Nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi , bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno , tajjanīyakammaṃ paṭippassambhetabbaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
於是僧團對般荼羅和羅希多迦比丘作了呵責羯磨。他們被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,接近比丘們說:"朋友們,我們被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,我們應該如何做呢?"比丘們把這件事告訴世尊......"比丘們,那麼僧團應該解除對般荼羅和羅希多迦比丘的呵責羯磨。 比丘們,具足五支的比丘,不應解除對他的呵責羯磨。他授具足戒,給依止,蓄養沙彌,接受教誡比丘尼的選派,即使被選派也教誡比丘尼 - 比丘們,具足這五支的比丘,不應解除對他的呵責羯磨。 比丘們,具足另外五支的比丘,不應解除對他的呵責羯磨。他再犯僧團對他作呵責羯磨的那個罪,或類似的罪,或更嚴重的罪;他批評羯磨,批評作羯磨的人 - 比丘們,具足這五支的比丘,不應解除對他的呵責羯磨。 比丘們,具足八支的比丘,不應解除對他的呵責羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始詰責,請求機會,指責,使憶念,與比丘們爭論 - 比丘們,具足這八支的比丘,不應解除對他的呵責羯磨。" 不應解除的十八結束。 應解除的十八 "比丘們,具足五支的比丘,應解除對他的呵責羯磨。他不授具足戒,不給依止,不蓄養沙彌,不接受教誡比丘尼的選派,即使被選派也不教誡比丘尼 - 比丘們,具足這五支的比丘,應解除對他的呵責羯磨。 比丘們,具足另外五支的比丘,應解除對他的呵責羯磨。他不再犯僧團對他作呵責羯磨的那個罪,或類似的罪,或更嚴重的罪;他不批評羯磨,不批評作羯磨的人 - 比丘們,具足這五支的比丘,應解除對他的呵責羯磨。 比丘們,具足八支的比丘,應解除對他的呵責羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始詰責,不請求機會,不指責,不使憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘,應解除對他的呵責羯磨。" 應解除的十八結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tehi, bhikkhave, paṇḍukalohitakehi bhikkhūhi saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『mayaṃ, bhante, saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma, tajjanīyassa kammassa paṭippassaddhiṃ yācāmā』ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti , tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Yadi saṅghassa pattakallaṃ, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi – suṇātu me , bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa,
Tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Tajjanīyakammaṃ niṭṭhitaṃ paṭhamaṃ.
- Niyassakammaṃ
"比丘們,應當如此解除。比丘們,那些般荼羅和羅希多迦比丘應該接近僧團,偏袒右肩,禮敬長老比丘的雙足,蹲踞,合掌,如是說:'大德們,我們被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,我們請求解除呵責羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,請求解除呵責羯磨。如果僧團認為時機適當,僧團應該解除對般荼羅和羅希多迦比丘的呵責羯磨。這是動議。 大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,請求解除呵責羯磨。僧團正在解除對般荼羅和羅希多迦比丘的呵責羯磨。若大德同意解除對般荼羅和羅希多迦比丘的呵責羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍 - 大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,請求解除呵責羯磨。僧團正在解除對般荼羅和羅希多迦比丘的呵責羯磨。若大德同意解除對般荼羅和羅希多迦比丘的呵責羯磨,請保持沉默;若不同意,請說出來。 我再說第三遍 - 大德們,請僧團聽我說。這些般荼羅和羅希多迦比丘被僧團作了呵責羯磨后,正確地行事,變得謙恭,努力改過,請求解除呵責羯磨。僧團正在解除對般荼羅和羅希多迦比丘的呵責羯磨。若大德同意解除對般荼羅和羅希多迦比丘的呵責羯磨,請保持沉默;若不同意,請說出來。 僧團已解除對般荼羅和羅希多迦比丘的呵責羯磨。僧團同意,所以保持沉默。我如是持。'" 呵責羯磨第一結束。 依止羯磨
- Tena kho pana samayena āyasmā seyyasako bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā [pakatattā (sī. syā.)] parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi ; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, saṅgho seyyasakassa bhikkhuno niyassakammaṃ [niyasakammaṃ (ka.)] karotu – nissāya te vatthabbanti. Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ seyyasako bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo [āpatti āropetabbā (sī. syā.)], āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
- 『『Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Yadi saṅghassa pattakallaṃ, saṅgho seyyasakassa bhikkhuno niyassakammaṃ kareyya – nissāya te vatthabbanti. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti – nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa karaṇaṃ – nissāya te vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti – nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa karaṇaṃ – nissāya te vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ – nissāya te vatthabbanti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Adhammakammadvādasakaṃ
那時,尊者謝亞薩迦是愚人、無能者、多犯戒者、不知懺悔者;他與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪。那些少欲的比丘...抱怨、批評、指責說:"為什麼尊者謝亞薩迦是愚人、無能者、多犯戒者、不知懺悔者;與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪?"於是那些比丘把這件事告訴世尊。 於是世尊因此事召集比丘僧團,詢問比丘們:"比丘們,據說謝亞薩迦比丘是愚人、無能者、多犯戒者、不知懺悔者;與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"比丘們,那個愚人的行為不適當,不相應,不適合,非沙門法,不允許,不應該做。比丘們,為什麼那個愚人是愚人、無能者、多犯戒者、不知懺悔者;與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪?比丘們,這不能使不信者生信......"呵責后......"比丘們,因此僧團應對謝亞薩迦比丘作依止羯磨 - '你應依止而住'。比丘們,應當如此作。首先應指責謝亞薩迦比丘,指責后應使憶念,使憶念后應使認罪,使認罪後有能力的比丘應告知僧團: '大德們,請僧團聽我說。這位謝亞薩迦比丘是愚人、無能者、多犯戒者、不知懺悔者;與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪。如果僧團認為時機適當,僧團應對謝亞薩迦比丘作依止羯磨 - '你應依止而住'。這是動議。 大德們,請僧團聽我說。這位謝亞薩迦比丘是愚人、無能者、多犯戒者、不知懺悔者;與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪。僧團正在對謝亞薩迦比丘作依止羯磨 - '你應依止而住'。若大德同意對謝亞薩迦比丘作依止羯磨 - '你應依止而住',請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍 - 大德們,請僧團聽我說。這位謝亞薩迦比丘是愚人、無能者、多犯戒者、不知懺悔者;與在家人交往,以不適當的方式與在家人交往;甚至如法比丘們給他別住、擯回本日、摩那埵、出罪。僧團正在對謝亞薩迦比丘作依止羯磨 - '你應依止而住'。若大德同意對謝亞薩迦比丘作依止羯磨 - '你應依止而住',請保持沉默;若不同意,請說出來。 僧團已對謝亞薩迦比丘作了依止羯磨 - '你應依止而住'。僧團同意,所以保持沉默。我如是持。'" 非法羯磨十二種
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi , bhikkhave…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe… .
『『Aparehipi, bhikkhave…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe… .
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
"比丘們,具足三支的依止羯磨是非法羯磨、非律羯磨、難以平息的。不在場時作、不問而作、不承認時作 - 比丘們,具足這三支的依止羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的依止羯磨也是非法羯磨、非律羯磨、難以平息的。對無罪者作、對不應懺悔的罪作、對已懺悔的罪作 - 比丘們,具足這三支的依止羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的依止羯磨也是非法羯磨、非律羯磨、難以平息的。不指責而作、不使憶念而作、不使認罪而作 - 比丘們,具足這三支的依止羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支...不在場時作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...不問而作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...不承認時作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...對無罪者作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...對不應懺悔的罪作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...對已懺悔的罪作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...不指責而作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...不使憶念而作、非法作、不和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支的依止羯磨也是非法羯磨、非律羯磨、難以平息的。不使認罪而作、非法作、不和合作 - 比丘們,具足這三支的依止羯磨是非法羯磨、非律羯磨、難以平息的。" 非法羯磨十二種結束。 法羯磨十二種
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi , bhikkhave…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe… .
『『Aparehipi, bhikkhave…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….
『『Aparehipi, bhikkhave…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe… .
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ
"比丘們,具足三支的依止羯磨是法羯磨、律羯磨、易於平息的。在場時作、問而作、承認時作 - 比丘們,具足這三支的依止羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的依止羯磨也是法羯磨、律羯磨、易於平息的。對有罪者作、對應懺悔的罪作、對未懺悔的罪作 - 比丘們,具足這三支的依止羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支的依止羯磨也是法羯磨、律羯磨、易於平息的。指責而作、使憶念而作、使認罪而作 - 比丘們,具足這三支的依止羯磨是法羯磨、律羯磨、易於平息的。 比丘們,具足另外三支...在場時作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...問而作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...承認時作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...對有罪者作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...對應懺悔的罪作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...對未懺悔的罪作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...指責而作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支...使憶念而作、如法作、和合作 - 比丘們,具足這三支...。 比丘們,具足另外三支的依止羯磨也是法羯磨、律羯磨、易於平息的。使認罪而作、如法作、和合作 - 比丘們,具足這三支的依止羯磨是法羯磨、律羯磨、易於平息的。" 法羯磨十二種結束。 希望六
15.[pari. 323] 『『Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.
『『Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti, abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
Aṭṭhārasavattaṃ
- 『『Niyassakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kārāpetabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti.
Niyassakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
- Atha kho saṅgho seyyasakassa bhikkhuno niyassakammaṃ akāsi – nissāya te vatthabbanti. So saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti, āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – 『『ahaṃ, āvuso, saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. 『『Tena hi, bhikkhave, saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambhetu.
Nappaṭippassambhetabbaaṭṭhārasakaṃ
"比丘們,具足三支的比丘,如果僧團願意,可以對他作依止羯磨。他是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;他是愚人、無能者、多犯戒者、不知懺悔者;他與在家人交往,以不適當的方式與在家人交往 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作依止羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作依止羯磨。他在增上戒上破戒,在增上行為上行為不端,在增上見解上見解顛倒 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作依止羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作依止羯磨。他說佛陀的過失,說法的過失,說僧團的過失 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作依止羯磨。 比丘們,對三種比丘,如果僧團願意,可以作依止羯磨。一個是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;一個是愚人、無能者、多犯戒者、不知懺悔者;一個與在家人交往,以不適當的方式與在家人交往 - 比丘們,對這三種比丘,如果僧團願意,可以作依止羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作依止羯磨。一個在增上戒上破戒,一個在增上行為上行為不端,一個在增上見解上見解顛倒 - 比丘們,對這三種比丘,如果僧團願意,可以作依止羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作依止羯磨。一個說佛陀的過失,一個說法的過失,一個說僧團的過失 - 比丘們,對這三種比丘,如果僧團願意,可以作依止羯磨。" 希望六結束。 十八行 "比丘們,被作依止羯磨的比丘應當正確地行事。這裡的正確行事是:不應授具足戒,不應給依止,不應蓄養沙彌,不應接受教誡比丘尼的選派,即使被選派也不應教誡比丘尼。不應再犯僧團對他作依止羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人。不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始詰責,不應請求機會,不應指責,不應使憶念,不應與比丘們爭論。" 依止羯磨中的十八行結束。 於是僧團對謝亞薩迦比丘作了依止羯磨 - '你應依止而住'。他被僧團作了依止羯磨后,親近善友,結交善友,拜訪善友,請教,詢問,成為多聞者,通達聖典,持法者,持律者,持綱要者,聰明、有能力、有智慧、有慚愧、有悔意、樂於學習。他正確地行事,變得謙恭,努力改過,接近比丘們說:"朋友們,我被僧團作了依止羯磨后,正確地行事,變得謙恭,努力改過,我應該如何做呢?"比丘們把這件事告訴世尊......"比丘們,那麼僧團應該解除對謝亞薩迦比丘的依止羯磨。 不應解除的十八
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti , okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ.
Nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ
- 『『Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ . Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
"比丘們,具足五支的比丘,不應解除對他的依止羯磨。他授具足戒,給依止,蓄養沙彌,接受教誡比丘尼的選派,即使被選派也教誡比丘尼 - 比丘們,具足這五支的比丘,不應解除對他的依止羯磨。 比丘們,具足另外五支的比丘,不應解除對他的依止羯磨。他再犯僧團對他作依止羯磨的那個罪,或類似的罪,或更嚴重的罪;他批評羯磨,批評作羯磨的人 - 比丘們,具足這五支的比丘,不應解除對他的依止羯磨。 比丘們,具足八支的比丘,不應解除對他的依止羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始詰責,請求機會,指責,使憶念,與比丘們爭論 - 比丘們,具足這八支的比丘,不應解除對他的依止羯磨。" 不應解除的十八結束。 應解除的十八 "比丘們,具足五支的比丘,應解除對他的依止羯磨。他不授具足戒,不給依止,不蓄養沙彌,不接受教誡比丘尼的選派,即使被選派也不教誡比丘尼 - 比丘們,具足這五支的比丘,應解除對他的依止羯磨。 比丘們,具足另外五支的比丘,應解除對他的依止羯磨。他不再犯僧團對他作依止羯磨的那個罪,或類似的罪,或更嚴重的罪;他不批評羯磨,不批評作羯磨的人 - 比丘們,具足這五支的比丘,應解除對他的依止羯磨。 比丘們,具足八支的比丘,應解除對他的依止羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始詰責,不請求機會,不指責,不使憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘,應解除對他的依止羯磨。" 應解除的十八結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, seyyasakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『ahaṃ, bhante, saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, niyassassa kammassa paṭippassaddhiṃ yācāmī』ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Niyassakammaṃ niṭṭhitaṃ dutiyaṃ.
- Pabbājanīyakammaṃ
"比丘們,應當如此解除。比丘們,那個謝亞薩迦比丘應該接近僧團,偏袒右肩,禮敬長老比丘的雙足,蹲踞,合掌,如是說:'大德們,我被僧團作了依止羯磨后,正確地行事,變得謙恭,努力改過,我請求解除依止羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位謝亞薩迦比丘被僧團作了依止羯磨后,正確地行事,變得謙恭,努力改過,請求解除依止羯磨。如果僧團認為時機適當,僧團應該解除對謝亞薩迦比丘的依止羯磨。這是動議。 大德們,請僧團聽我說。這位謝亞薩迦比丘被僧團作了依止羯磨后,正確地行事,變得謙恭,努力改過,請求解除依止羯磨。僧團正在解除對謝亞薩迦比丘的依止羯磨。若大德同意解除對謝亞薩迦比丘的依止羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍 - 大德們,請僧團聽我說。這位謝亞薩迦比丘被僧團作了依止羯磨后,正確地行事,變得謙恭,努力改過,請求解除依止羯磨。僧團正在解除對謝亞薩迦比丘的依止羯磨。若大德同意解除對謝亞薩迦比丘的依止羯磨,請保持沉默;若不同意,請說出來。 我再說第三遍 - 大德們,請僧團聽我說。這位謝亞薩迦比丘被僧團作了依止羯磨后,正確地行事,變得謙恭,努力改過,請求解除依止羯磨。僧團正在解除對謝亞薩迦比丘的依止羯磨。若大德同意解除對謝亞薩迦比丘的依止羯磨,請保持沉默;若不同意,請說出來。 僧團已解除對謝亞薩迦比丘的依止羯磨。僧團同意,所以保持沉默。我如是持。'" 依止羯磨第二結束。 驅出羯磨
21.[idaṃ vatthu pārā. 431 ādayo] Tena kho pana samayena assajipunabbasukā nāma [nāma bhikkhū (ka.)] kīṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te [cūḷava. 292 ādayo] evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi ocināpentipi, ganthentipi ganthāpentipi , ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ [vidhutikaṃ (syā.)] karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi, gāyantipi, vādentipi, lāsentipi; naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti; gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti; vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti; lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti; aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti; hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti; hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato [purato dhāvanti (syā.)] dhāvantipi ādhāvantipi; usseḷentipi, apphoṭentipi , nibbujjhantipi, muṭṭhīhipi yujjhanti; raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ [naccantiṃ (sī. syā.)] evaṃ vadanti – 『『idha, bhagini, naccassū』』ti; nalāṭikampi denti; vividhampi anācāraṃ ācaranti.
那時,阿薩吉和普那巴蘇迦比丘住在基塔吉里(Kīṭāgiri),他們是無恥的惡比丘。他們行如下不當行為:他們種植或使人種植花樹,澆水或使人澆水,採摘或使人採摘,編織或使人編織花環,製作或使人制作單莖花環,製作或使人制作雙莖花環,製作或使人制作花束,製作或使人制作花冠,製作或使人制作花環,製作或使人制作花飾,製作或使人制作胸飾。他們為良家婦女、良家少女、良家處女、良家新婦、良家女僕送去或使人送去單莖花環,送去或使人送去雙莖花環,送去或使人送去花束,送去或使人送去花冠,送去或使人送去花環,送去或使人送去花飾,送去或使人送去胸飾。他們與良家婦女、良家少女、良家處女、良家新婦、良家女僕共食一盤,共飲一杯,共坐一座,共臥一床,共蓋一被,共蓋一被褥,非時食用,飲酒,塗抹香料,跳舞,唱歌,奏樂,嬉戲;與跳舞者一起跳舞,與跳舞者一起唱歌,與跳舞者一起奏樂,與跳舞者一起嬉戲;與唱歌者一起跳舞,與唱歌者一起唱歌,與唱歌者一起奏樂,與唱歌者一起嬉戲;與奏樂者一起跳舞,與奏樂者一起唱歌,與奏樂者一起奏樂,與奏樂者一起嬉戲;與嬉戲者一起跳舞,與嬉戲者一起唱歌,與嬉戲者一起奏樂,與嬉戲者一起嬉戲;玩八格棋,玩十格棋,玩空中棋,玩跳棋,玩五子棋,玩骰子,玩擊棒,玩畫圖,玩骰子游戲,玩吹葉,玩玩具犁,玩翻筋斗,玩玩具風車,玩玩具量器,玩玩具車,玩玩具弓,玩猜字,玩猜意,玩模仿殘疾;練習騎象,練習騎馬,練習駕車,練習射箭,練習劍術;在象前奔跑,在馬前奔跑,在車前奔跑;他們歡呼,拍手,摔跤,用拳相搏;他們在舞臺中央鋪開僧伽梨衣,對舞女說:"姐妹,在這裡跳舞";他們鼓掌喝彩;他們行各種不當行為。
- Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃvuṭṭho [vassaṃvuttho (sī. syā.)] sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena [sammiñjitena (sī. syā. kaṃ.)] pasāritena, okkhittacakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu – 『『kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakampi dassati? Amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṃ kho nāma piṇḍo dātabbo』』ti.
Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ; disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca – 『『api, bhante, piṇḍo labbhatī』』ti? 『『Na kho, āvuso, piṇḍo labbhatī』』ti. 『『Ehi, bhante, gharaṃ gamissāmā』』ti. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca – 『『kahaṃ, bhante, ayyo gamissatī』』ti? 『『Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā』』ti. 『『Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi – 『duṭṭho, bhante, kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi, ocināpentipi, ganthentipi ganthāpentipi, ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi, gāyantipi, vādentipi, lāsentipi; naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti…pe… (cakkaṃ kātabbaṃ). Lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti; aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti; hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti; hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvantipi ādhāvantipi; usseḷentipi, apphoṭentipi, nibbujjhantipi, muṭṭhīhipi yujjhanti; raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vadanti – 『idha, bhagini, naccassū』ti; nalāṭikampi denti; vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū , nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya, yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā』』ti.
那時,有一位比丘在迦尸(Kāsī)度過雨安居后,前往舍衛城(Sāvatthī)拜見世尊,途經基塔吉里(Kīṭāgiri)。那位比丘在上午穿好衣服,持缽披衣,進入基塔吉里托缽,舉止莊重,行進退止、觀望、屈伸、低頭、目視適度,威儀具足。人們看到那位比丘后這樣說:"這是誰啊,像個軟弱無力的人,像個愚蠢的人,像個皺眉蹙額的人?誰會給這個來的人佈施食物呢?我們的尊者阿薩吉和普那巴蘇迦卻溫和、親切、善於交談、面帶微笑、歡迎人、和藹可親、開朗、善於先開口。應該給他們佈施食物。" 一位優婆塞看到那位比丘在基塔吉里托缽,看到後走向那位比丘,走近後向那位比丘問訊,說道:"尊者,能得到食物嗎?""居士,得不到食物。""來吧,尊者,我們去我家。"於是那位優婆塞帶那位比丘回家,供養食物后說道:"尊者,您要去哪裡?""居士,我要去舍衛城拜見世尊。""那麼,尊者,請代我向世尊頂禮,並這樣說:'世尊,基塔吉里的住處已經敗壞。名叫阿薩吉和普那巴蘇迦的比丘住在基塔吉里,他們是無恥的惡比丘。他們行如下不當行為:他們種植或使人種植花樹,澆水或使人澆水,採摘或使人採摘,編織或使人編織花環,製作或使人制作單莖花環,製作或使人制作雙莖花環,製作或使人制作花束,製作或使人制作花冠,製作或使人制作花環,製作或使人制作花飾,製作或使人制作胸飾。他們為良家婦女、良家少女、良家處女、良家新婦、良家女僕送去或使人送去單莖花環,送去或使人送去雙莖花環,送去或使人送去花束,送去或使人送去花冠,送去或使人送去花環,送去或使人送去花飾,送去或使人送去胸飾。他們與良家婦女、良家少女、良家處女、良家新婦、良家女僕共食一盤,共飲一杯,共坐一座,共臥一床,共蓋一被,共蓋一被褥,非時食用,飲酒,塗抹香料,跳舞,唱歌,奏樂,嬉戲;與跳舞者一起跳舞,與跳舞者一起唱歌,與跳舞者一起奏樂,與跳舞者一起嬉戲...與嬉戲者一起跳舞,與嬉戲者一起唱歌,與嬉戲者一起奏樂,與嬉戲者一起嬉戲;玩八格棋,玩十格棋,玩空中棋,玩跳棋,玩五子棋,玩骰子,玩擊棒,玩畫圖,玩骰子游戲,玩吹葉,玩玩具犁,玩翻筋斗,玩玩具風車,玩玩具量器,玩玩具車,玩玩具弓,玩猜字,玩猜意,玩模仿殘疾;練習騎象,練習騎馬,練習駕車,練習射箭,練習劍術;在象前奔跑,在馬前奔跑,在車前奔跑;他們歡呼,拍手,摔跤,用拳相搏;他們在舞臺中央鋪開僧伽梨衣,對**說:"姐妹,在這裡跳舞";他們鼓掌喝彩;他們行各種不當行為。世尊,以前那些有信仰、虔誠的人,現在都失去信仰、不再虔誠。以前給僧團的佈施途徑,現在都已斷絕。善良的比丘們離開了,惡比丘們住下來。世尊,請派比丘們去基塔吉里,使基塔吉里的住處能夠安定下來。'"
『『Evamāvuso』』ti kho so bhikkhu tassa upāsakassa paṭissuṇitvā uṭṭhāyāsanā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – 『『kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī』』ti? 『『Khamanīyaṃ, bhagavā, yāpanīyaṃ bhagavā; appakilamathena ca ahaṃ, bhante, addhānaṃ āgato. Idhāhaṃ, bhante, kāsīsu vassaṃvuṭṭho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ. Atha khvāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, aññataro upāsako kīṭāgirismiṃ piṇḍāya carantaṃ ; disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā etadavoca – 『api, bhante, piṇḍo labbhatī』ti. 『Na kho, āvuso, piṇḍo labbhatī』ti. 『Ehi, bhante, gharaṃ gamissāmā』ti. Atha kho, bhante, so upāsako maṃ gharaṃ netvā bhojetvā etadavoca – 『kahaṃ, bhante, ayyo gamissatī』ti? 『Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā』ti . 『Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi – duṭṭho, bhante, kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū . Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi…pe… vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya, yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā』ti. Tato ahaṃ bhagavā āgacchāmī』』ti.
"是的,居士。"那位比丘答應了那位優婆塞后,從座位上起身,向舍衛城出發。他逐步到達舍衛城祇樹給孤獨園,走向世尊,走近後向世尊禮敬,然後坐在一旁。諸佛世尊慣常會與來訪的比丘們寒暄。於是世尊對那位比丘說:"比丘,還好嗎?還能維持嗎?你長途跋涉來此,不太疲憊吧?你從哪裡來?" "世尊,還好,還能維持;世尊,我長途跋涉來此,不太疲憊。世尊,我在迦尸度過雨安居后,前來舍衛城拜見世尊,途經基塔吉里。世尊,我在上午穿好衣服,持缽披衣,進入基塔吉里托缽。世尊,一位優婆塞看到我在基塔吉里托缽,看到後走向我,走近後向我問訊,說道:'尊者,能得到食物嗎?''居士,得不到食物。''來吧,尊者,我們去我家。'於是,世尊,那位優婆塞帶我回家,供養食物后說道:'尊者,您要去哪裡?''居士,我要去舍衛城拜見世尊。''那麼,尊者,請代我向世尊頂禮,並這樣說:世尊,基塔吉里的住處已經敗壞。名叫阿薩吉和普那巴蘇迦的比丘住在基塔吉里,他們是無恥的惡比丘。他們行如下不當行為:他們種植或使人種植花樹...他們行各種不當行為。世尊,以前那些有信仰、虔誠的人,現在都失去信仰、不再虔誠。以前給僧團的佈施途徑,現在都已斷絕。善良的比丘們離開了,惡比丘們住下來。世尊,請派比丘們去基塔吉里,使基塔吉里的住處能夠安定下來。'世尊,我從那裡來。"
- Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū? Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi…pe… vividhampi anācāraṃ ācaranti? Yepi te manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā? Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni? Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma te, bhikkhave , moghapurisā evarūpaṃ anācāraṃ ācarissanti – mālāvacchaṃ ropessantipi ropāpessantipi, siñcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthessantipi ganthāpessantipi, ekatovaṇṭikamālaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, vidhūtikaṃ karissantipi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āveḷaṃ karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi harāpessantipi, ubhatovaṇṭikamālaṃ harissantipi harāpessantipi, mañjarikaṃ harissantipi harāpessantipi, vidhūtikaṃ harissantipi harāpessantipi, vaṭaṃsakaṃ harissantipi harāpessantipi, āveḷaṃ harissantipi harāpessantipi, uracchadaṃ harissantipi harāpessantipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāvuraṇāpi tuvaṭṭissanti, ekattharaṇapāvuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhāressanti, naccissantipi, gāyissantipi, vādessantipi, lāsessantipi; naccantiyāpi naccissanti, naccantiyāpi gāyissanti, naccantiyāpi vādessanti, naccantiyāpi lāsessanti; gāyantiyāpi naccissanti , gāyantiyāpi gāyissanti, gāyantiyāpi vādessanti, gāyantiyāpi lāsessanti; vādentiyāpi naccissanti, vādentiyāpi gāyissanti, vādentiyāpi vādessanti, vādentiyāpi lāsessanti; lāsentiyāpi naccissanti, lāsentiyāpi gāyissanti, lāsentiyāpi vādessanti; lāsentiyāpi lāsessanti; aṭṭhapadepi kīḷissanti, dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissanti, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷhakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti; hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti; hatthissapi purato dhāvissanti , assassapi purato dhāvissanti, rathassapi purato [purato dhāvissanti (syā.)] dhāvissantipi ādhāvissantipi; usseḷessantipi, apphoṭessantipi, nibbujjhissantipi, muṭṭhīhipi yujjhissanti; raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti [vadissanti (ka.)] – 『idha, bhagini, naccassū』ti; nalāṭikampi dassanti; vividhampi anācāraṃ ācarissanti. Netaṃ , bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi – 『『gacchatha tumhe, sāriputtā, kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha, tumhākaṃ ete saddhivihārino』』ti.
於是世尊以此因緣、以此事由召集比丘僧團,詢問比丘們:"比丘們,據說名叫阿薩吉和普那巴蘇迦的比丘住在基塔吉里,他們是無恥的惡比丘,是真的嗎?他們行如下不當行為:他們種植...他們行各種不當行為,是真的嗎?以前那些有信仰、虔誠的人,現在都失去信仰、不再虔誠,是真的嗎?以前給僧團的佈施途徑,現在都已斷絕,是真的嗎?善良的比丘們離開了,惡比丘們住下來,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不適當的...比丘們,這些愚人怎麼會行如此不當行為呢 - 他們將種植或使人種植花樹,將澆水或使人澆水,將採摘或使人採摘,將編織或使人編織花環,將製作或使人制作單莖花環,將製作或使人制作雙莖花環,將製作或使人制作花束,將製作或使人制作花冠,將製作或使人制作花環,將製作或使人制作花飾,將製作或使人制作胸飾。他們將為良家婦女、良家少女、良家處女、良家新婦、良家女僕送去或使人送去單莖花環,將送去或使人送去雙莖花環,將送去或使人送去花束,將送去或使人送去花冠,將送去或使人送去花環,將送去或使人送去花飾,將送去或使人送去胸飾。他們將與良家婦女、良家少女、良家處女、良家新婦、良家女僕共食一盤,將共飲一杯,將共坐一座,將共臥一床,將共蓋一被,將共蓋一被褥,將非時食用,將飲酒,將塗抹香料,將跳舞,將唱歌,將奏樂,將嬉戲;將與跳舞者一起跳舞,將與跳舞者一起唱歌,將與跳舞者一起奏樂,將與跳舞者一起嬉戲;將與唱歌者一起跳舞,將與唱歌者一起唱歌,將與唱歌者一起奏樂,將與唱歌者一起嬉戲;將與奏樂者一起跳舞,將與奏樂者一起唱歌,將與奏樂者一起奏樂,將與奏樂者一起嬉戲;將與嬉戲者一起跳舞,將與嬉戲者一起唱歌,將與嬉戲者一起奏樂,將與嬉戲者一起嬉戲;將玩八格棋,將玩十格棋,將玩空中棋,將玩跳棋,將玩五子棋,將玩骰子,將玩擊棒,將玩畫圖,將玩骰子游戲,將玩吹葉,將玩玩具犁,將玩翻筋斗,將玩玩具風車,將玩玩具量器,將玩玩具車,將玩玩具弓,將玩猜字,將玩猜意,將玩模仿殘疾;將練習騎象,將練習騎馬,將練習駕車,將練習射箭,將練習劍術;將在象前奔跑,將在馬前奔跑,將在車前奔跑;他們將歡呼,將拍手,將摔跤,將用拳相搏;他們將在舞臺中央鋪開僧伽梨衣,將對舞女說:'姐妹,在這裡跳舞';他們將鼓掌喝彩;他們將行各種不當行為。比丘們,這不會使不信者生信...。"呵責后...作了如法開示后,世尊對舍利弗和目犍連說:"舍利弗,你們去基塔吉里,對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨,他們是你們的同住者。"
『『Kathaṃ mayaṃ, bhante, assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoma, caṇḍā te bhikkhū pharusā』』ti? 『『Tena hi tumhe, sāriputtā, bahukehi bhikkhūhi saddhiṃ gacchathā』』ti. 『『Evaṃ, bhante』』ti kho sāriputtamoggallānā bhagavato paccassosuṃ. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ assajipunabbasukā bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ āropetabbā, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
- 『『Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ kareyya – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoti – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyassa kammassa karaṇaṃ – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoti – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyassa kammassa karaṇaṃ – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Adhammakammadvādasakaṃ
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti …pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
"世尊,我們如何對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨?他們是兇暴粗野的比丘。""那麼,舍利弗,你們帶許多比丘一起去。""是的,世尊。"舍利弗和目犍連回答世尊。比丘們,應當這樣做:首先應當指責阿薩吉和普那巴蘇迦比丘,指責后應當使憶念,使憶念后應當指出犯戒,指出犯戒後有能力的比丘應當告知僧團: "大德們,請僧團聽我說。這些阿薩吉和普那巴蘇迦比丘是敗壞俗家的人,行為惡劣。他們的惡行為被看到也被聽到。他們敗壞的俗家被看到也被聽到。如果僧團認為時機適當,僧團應該對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里。這是動議。 大德們,請僧團聽我說。這些阿薩吉和普那巴蘇迦比丘是敗壞俗家的人,行為惡劣。他們的惡行為被看到也被聽到。他們敗壞的俗家被看到也被聽到。僧團正在對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里。若大德同意對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這些阿薩吉和普那巴蘇迦比丘是敗壞俗家的人,行為惡劣。他們的惡行為被看到也被聽到。他們敗壞的俗家被看到也被聽到。僧團正在對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里。若大德同意對阿薩吉和普那巴蘇迦比丘作驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里,請保持沉默;若不同意,請說出來。 僧團已對阿薩吉和普那巴蘇迦比丘作了驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里。僧團同意,所以保持沉默。我如是持。" 非法羯磨十二 "比丘們,具足三支的驅出羯磨是非法羯磨、非律羯磨、難以平息的。不在場時作,不詢問而作,不承認而作 - 比丘們,具足這三支的驅出羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的驅出羯磨是非法羯磨、非律羯磨、難以平息的。對無罪者作,對不應懺悔的罪作,對已懺悔的罪作...不指責而作,不使憶念而作,不指出犯戒而作...不在場時作,非法而作,別眾而作...不詢問而作,非法而作,別眾而作...不承認而作,非法而作,別眾而作...對無罪者作,非法而作,別眾而作...對不應懺悔的罪作,非法而作,別眾而作...對已懺悔的罪作,非法而作,別眾而作...不指責而作,非法而作,別眾而作...不使憶念而作,非法而作,別眾而作...不指出犯戒而作,非法而作,別眾而作 - 比丘們,具足這三支的驅出羯磨是非法羯磨、非律羯磨、難以平息的。" 非法羯磨十二結束。 法羯磨十二
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānacuddasakaṃ
"比丘們,具足三支的驅出羯磨是如法羯磨、如律羯磨、易於平息的。在場時作,詢問而作,承認而作 - 比丘們,具足這三支的驅出羯磨是如法羯磨、如律羯磨、易於平息的。 比丘們,具足另外三支的驅出羯磨是如法羯磨、如律羯磨、易於平息的。對有罪者作,對應懺悔的罪作,對未懺悔的罪作...指責而作,使憶念而作,指出犯戒而作...在場時作,如法而作,和合而作...詢問而作,如法而作,和合而作...承認而作,如法而作,和合而作...對有罪者作,如法而作,和合而作...對應懺悔的罪作,如法而作,和合而作...對未懺悔的罪作,如法而作,和合而作...指責而作,如法而作,和合而作...使憶念而作,如法而作,和合而作...指出犯戒而作,如法而作,和合而作 - 比丘們,具足這三支的驅出羯磨是如法羯磨、如律羯磨、易於平息的。" 法羯磨十二結束。 希望十四
27.[pari. 323] 『『Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti – imehi, kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ , ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparesampi , bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko kāyikavācasikena davena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
"比丘們,具足三支的比丘,如果僧團願意,可以對他作驅出羯磨。他是挑撥離間者、爭吵者、爭論者、口舌是非者、在僧團中製造事端者;他是愚人、無能者、多犯戒者、不知悔改者;他與在家人交往密切,以不適當的方式與在家人交往 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作驅出羯磨。他在增上戒上破戒,在增上行為上行為不端,在增上見解上見解錯誤 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作驅出羯磨。他說佛陀的過失,說法的過失,說僧團的過失 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作驅出羯磨。他具有身體上的欺騙行為,具有語言上的欺騙行為,具有身語上的欺騙行為 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作驅出羯磨。他具有身體上的不當行為,具有語言上的不當行為,具有身語上的不當行為 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作驅出羯磨。他具有身體上的傷害行為,具有語言上的傷害行為,具有身語上的傷害行為 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作驅出羯磨。他具有身體上的邪命行為,具有語言上的邪命行為,具有身語上的邪命行為 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作驅出羯磨。 比丘們,對三種比丘,如果僧團願意,可以作驅出羯磨。一個是挑撥離間者、爭吵者、爭論者、口舌是非者、在僧團中製造事端者;一個是愚人、無能者、多犯戒者、不知悔改者;一個與在家人交往密切,以不適當的方式與在家人交往 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作驅出羯磨。一個在增上戒上破戒,一個在增上行為上行為不端,一個在增上見解上見解錯誤 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作驅出羯磨。一個說佛陀的過失,一個說法的過失,一個說僧團的過失 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作驅出羯磨。一個具有身體上的欺騙行為,一個具有語言上的欺騙行為,一個具有身語上的欺騙行為 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena anācārena samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena anācārena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena upaghātikena samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena upaghātikena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena micchājīvena samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena micchājīvena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.
Ākaṅkhamānacuddasakaṃ niṭṭhitaṃ.
Aṭṭhārasavattaṃ
- 『『Pabbājanīyakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā , tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti.
Pabbājanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
- Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ akāsi – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Te saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti; na bhikkhū khamāpenti, akkosanti, paribhāsanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti; pakkamantipi, vibbhamantipi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti; na bhikkhū khamāpessanti, akkosissanti, paribhāsissanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti; pakkamissantipi, vibbhamissantipī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti; na bhikkhū khamāpenti, akkosanti, paribhāsanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti; pakkamantipi, vibbhamantipī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ …pe… kathañhi nāma te, bhikkhave, moghapurisā saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti; na bhikkhū khamāpessanti, akkosissanti, paribhāsissanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti; pakkamissantipi, vibbhamissantipi. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, saṅgho pabbājanīyakammaṃ paṭippassambhetu.
Nappaṭippassambhetabbaaṭṭhārasakaṃ
"比丘們,對另外三種比丘,如果僧團願意,可以作驅出羯磨。一個具有身體上的不當行為,一個具有語言上的不當行為,一個具有身語上的不當行為 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作驅出羯磨。一個具有身體上的傷害行為,一個具有語言上的傷害行為,一個具有身語上的傷害行為 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作驅出羯磨。一個具有身體上的邪命行為,一個具有語言上的邪命行為,一個具有身語上的邪命行為 - 比丘們,對這三種比丘,如果僧團願意,可以作驅出羯磨。" 希望十四結束。 十八行 "比丘們,被作驅出羯磨的比丘應當正確地行動。這裡的正確行動是:不應授人具足戒,不應給人依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團對他作驅出羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人。不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始誹謗,不應請求機會,不應指責,不應使人憶念,不應與比丘們爭論。" 驅出羯磨的十八行結束。 於是以舍利弗和目犍連為首的比丘僧團前往基塔吉里,對阿薩吉和普那巴蘇迦比丘作了驅出基塔吉里的羯磨 - 阿薩吉和普那巴蘇迦比丘不應住在基塔吉里。他們被僧團作了驅出羯磨后,不正確行動,不謙卑,不努力改正;不向比丘們請求原諒,反而辱罵、誹謗;表現出貪慾、嗔恨、愚癡、恐懼的偏袒;離開或還俗。那些少欲的比丘...抱怨、批評、指責說:"為什麼阿薩吉和普那巴蘇迦比丘被僧團作了驅出羯磨后,不正確行動,不謙卑,不努力改正;不向比丘們請求原諒,反而辱罵、誹謗;表現出貪慾、嗔恨、愚癡、恐懼的偏袒;離開或還俗呢?"於是那些比丘向世尊報告了此事。 於是世尊以此因緣、以此事由召集比丘僧團,詢問比丘們:"比丘們,據說阿薩吉和普那巴蘇迦比丘被僧團作了驅出羯磨后,不正確行動,不謙卑,不努力改正;不向比丘們請求原諒,反而辱罵、誹謗;表現出貪慾、嗔恨、愚癡、恐懼的偏袒;離開或還俗,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不適當的...比丘們,為什麼這些愚人被僧團作了驅出羯磨后,不正確行動,不謙卑,不努力改正;不向比丘們請求原諒,反而辱罵、誹謗;表現出貪慾、嗔恨、愚癡、恐懼的偏袒;離開或還俗呢?比丘們,這不會使不信者生信..."。呵責后...作了如法開示后,世尊對比丘們說:"那麼,比丘們,僧團應該解除驅出羯磨。 不應解除的十八
- 『『Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.
Pabbājanīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti , na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.
Pabbājanīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
"比丘們,具足五支的比丘,不應解除其驅出羯磨。他授人具足戒,給人依止,讓沙彌侍奉,接受教誡比丘尼的指派,被指派后教誡比丘尼 - 比丘們,具足這五支的比丘,不應解除其驅出羯磨。 比丘們,具足另外五支的比丘,不應解除其驅出羯磨。他再犯僧團對他作驅出羯磨的那個罪,或類似的罪,或更嚴重的罪;批評羯磨,批評作羯磨的人 - 比丘們,具足這五支的比丘,不應解除其驅出羯磨。 比丘們,具足八支的比丘,不應解除其驅出羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始誹謗,請求機會,指責,使人憶念,與比丘們爭論 - 比丘們,具足這八支的比丘,不應解除其驅出羯磨。" 驅出羯磨中不應解除的十八結束。 應解除的十八 "比丘們,具足五支的比丘,應解除其驅出羯磨。他不授人具足戒,不給人依止,不讓沙彌侍奉,不接受教誡比丘尼的指派,即使被指派也不教誡比丘尼 - 比丘們,具足這五支的比丘,應解除其驅出羯磨。 比丘們,具足另外五支的比丘,應解除其驅出羯磨。他不再犯僧團對他作驅出羯磨的那個罪,或類似的罪,或更嚴重的罪;不批評羯磨,不批評作羯磨的人 - 比丘們,具足這五支的比丘,應解除其驅出羯磨。 比丘們,具足八支的比丘,應解除其驅出羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始誹謗,不請求機會,不指責,不使人憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘,應解除其驅出羯磨。" 驅出羯磨中應解除的十八結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, pabbājanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『ahaṃ, bhante, saṅghena pabbājanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, pabbājanīyassa kammassa paṭippassaddhiṃ yācāmī』ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho . Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno pabbājanīyakammaṃ. Khamati saṅghassa, tasmā
Tuṇhī, evametaṃ dhārayāmī』』ti.
Pabbājanīyakammaṃ niṭṭhitaṃ tatiyaṃ.
- Paṭisāraṇīyakammaṃ
"比丘們,應當這樣解除。比丘們,被作驅出羯磨的比丘應當前往僧團,偏袒右肩,禮拜長老比丘的雙足,蹲踞,合掌,如是說:'大德們,我被僧團作了驅出羯磨,現在正確行動,謙卑,努力改正,請求解除驅出羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位某某比丘被僧團作了驅出羯磨,現在正確行動,謙卑,努力改正,請求解除驅出羯磨。如果僧團認為時機適當,僧團應該解除某某比丘的驅出羯磨。這是動議。 大德們,請僧團聽我說。這位某某比丘被僧團作了驅出羯磨,現在正確行動,謙卑,努力改正,請求解除驅出羯磨。僧團正在解除某某比丘的驅出羯磨。若大德同意解除某某比丘的驅出羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位某某比丘被僧團作了驅出羯磨,現在正確行動,謙卑,努力改正,請求解除驅出羯磨。僧團正在解除某某比丘的驅出羯磨。若大德同意解除某某比丘的驅出羯磨,請保持沉默;若不同意,請說出來。 僧團已解除某某比丘的驅出羯磨。僧團同意,所以保持沉默。我如是持。'" 驅出羯磨結束,第三。 下意羯磨
- Tena kho pana samayena āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hoti, navakammiko dhuvabhattiko. Yadā citto gahapati saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo hoti tadā na āyasmantaṃ sudhammaṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti.
Tena kho pana samayena sambahulā therā bhikkhū, āyasmā ca sāriputto, āyasmā ca mahāmoggallāno, āyasmā ca mahākaccāno, āyasmā ca mahākoṭṭhiko , āyasmā ca mahākappino, āyasmā ca mahācundo, āyasmā ca anuruddho, āyasmā ca revato, āyasmā ca upāli, āyasmā ca ānando, āyasmā ca rāhulo, kāsīsu cārikaṃ caramānā yena macchikāsaṇḍo tadavasaruṃ.
Assosi kho citto gahapati therā kira bhikkhū macchikāsaṇḍaṃ anuppattāti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami , upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
Atha kho citto gahapati āyasmatā sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito there bhikkhū etadavoca – 『『adhivāsentu me, bhante, therā svātanāya āgantukabhatta』』nti. Adhivāsesuṃ kho therā bhikkhū [adhivāsesuṃ kho te therā bhikkhū (syā.)] tuṇhībhāvena.
Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā sudhammo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca – 『『adhivāsetu me, bhante, ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehī』』ti. Atha kho āyasmā sudhammo 『pubbe khvāyaṃ citto gahapati yadā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti; sodāni maṃ anapaloketvā there bhikkhū nimantesi; duṭṭhodānāyaṃ citto gahapati anapekkho virattarūpo mayī』ti cittaṃ gahapatiṃ etadavoca – 『『alaṃ, gahapati, nādhivāsemī』』ti. Dutiyampi kho…pe… tatiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca – 『『adhivāsetu me, bhante, ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehī』』ti. 『『Alaṃ, gahapati, nādhivāsemī』』ti. Atha kho citto gahapati 『kiṃ me karissati ayyo sudhammo adhivāsento vā anadhivāsento vā』ti āyasmantaṃ sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
那時,尊者須達摩是住在摩企迦山達(Macchikāsaṇḍa)的質多居士的常住比丘,負責新建工程,常受供養。每當質多居士想要邀請僧團、僧眾或個人時,都不會不通知尊者須達摩就邀請僧團、僧眾或個人。 那時,許多長老比丘,包括尊者舍利弗、尊者大目犍連、尊者大迦旃延、尊者大拘絺羅、尊者大劫賓那、尊者大周陀、尊者阿那律、尊者離婆多、尊者優波離、尊者阿難陀、尊者羅睺羅,在迦尸國遊行,來到了摩企迦山達。 質多居士聽說:"據說長老比丘們已經到達摩企迦山達。"於是質多居士前往長老比丘們那裡,到達后禮拜長老比丘們,然後坐在一旁。坐在一旁的質多居士被尊者舍利弗以法語開示、教導、鼓勵、令歡喜。 然後質多居士被尊者舍利弗以法語開示、教導、鼓勵、令歡喜后,對長老比丘們說:"大德們,請長老們同意明天我的客食。"長老比丘們以沉默表示同意。 於是質多居士知道長老比丘們同意后,從座位起身,禮拜長老比丘們,右繞后,前往尊者須達摩那裡,到達后禮拜尊者須達摩,然後站在一旁。站在一旁的質多居士對尊者須達摩說:"大德,請尊者須達摩同意明天與長老們一起接受我的食物。"於是尊者須達摩心想:"以前這個質多居士每當想要邀請僧團、僧眾或個人時,都不會不通知我就邀請僧團、僧眾或個人;現在他不通知我就邀請了長老比丘們;這個質多居士已經變壞了,對我無所顧忌,疏遠了。"就對質多居士說:"夠了,居士,我不同意。"第二次...第三次質多居士對尊者須達摩說:"大德,請尊者須達摩同意明天與長老們一起接受我的食物。""夠了,居士,我不同意。"於是質多居士心想:"尊者須達摩同意或不同意對我有什麼影響呢?"就禮拜尊者須達摩,右繞后離開了。
-
Atha kho citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho āyasmā sudhammo 『yaṃnūnāhaṃ cittassa gahapatino therānaṃ bhikkhūnaṃ paṭiyattaṃ passeyya』nti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho citto gahapati yenāyasmā sudhammo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sudhammo etadavoca – 『『pahūtaṃ kho te idaṃ, gahapati, khādanīyaṃ bhojanīyaṃ paṭiyattaṃ; ekā ca kho idha natthi yadidaṃ tilasaṅguḷikā』』ti. 『『Bahumhi vata, bhante, ratane buddhavacane [bhante buddhavacane (syā.)] vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṅguḷikāti. Bhūtapubbaṃ, bhante, dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu vāṇijjāya. Te tato kukkuṭiṃ ānesuṃ. Atha kho sā, bhante, kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi. Sā potakaṃ janesi. Yadā kho so, bhante, kukkuṭapotako kākavassaṃ vassitukāmo hoti, kākakukkuṭīti vassati; yadā kukkuṭivassaṃ vassitukāmo hoti, kukkuṭikākāti vassati. Evameva kho, bhante, bahumhi ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṃguḷikā』』ti. 『『Akkosasi maṃ tvaṃ, gahapati, paribhāsasi maṃ tvaṃ, gahapati. Eso te, gahapati, āvāso, pakkamissāmī』』ti. 『『Nāhaṃ, bhante, ayyaṃ sudhammaṃ akkosāmi, paribhāsāmi [na paribhāsāmi (sī. syā.)]. Vasatu, bhante, ayyo sudhammo macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa sudhammassa ussukkaṃ karissāmi, cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna』』nti. Dutiyampi kho…pe… tatiyampi kho āyasmā sudhammo cittaṃ gahapatiṃ etadavoca – 『『akkosasi maṃ tvaṃ, gahapati, paribhāsasi maṃ tvaṃ, gahapati. Eso te, gahapati, āvāso, pakkamissāmī』』ti. 『『Kahaṃ, bhante, ayyo sudhammo gamissatī』』ti? 『『Sāvatthiṃ kho ahaṃ, gahapati, gamissāmi bhagavantaṃ dassanāyā』』ti. 『『Tena hi, bhante, yañca attanā bhaṇitaṃ, yañca mayā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocehi. Anacchariyaṃ kho panetaṃ, bhante, yaṃ ayyo sudhammo punadeva macchikāsaṇḍaṃ paccāgaccheyyā』』ti.
-
Atha kho āyasmā sudhammo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sudhammo yañca attanā bhaṇitaṃ yañca cittena gahapatinā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocesi.
Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsessasi, hīnena vambhessasi? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu – citto te gahapati khamāpetabboti. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ sudhammo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
於是質多居士在那夜過後,為長老比丘們準備了美味的硬食和軟食。然後尊者須達摩心想:"我應該去看看質多居士為長老比丘們準備了什麼。"於是在上午時分,穿好衣服,拿著缽和衣,前往質多居士的住處,到達後坐在準備好的座位上。然後質多居士來到尊者須達摩那裡,到達后禮拜尊者須達摩,然後坐在一旁。坐在一旁的質多居士被尊者須達摩這樣說:"居士,你準備了這麼多硬食和軟食;但這裡只缺一樣東西,那就是芝麻糖。""大德,在佛陀的珍貴教導如此豐富的情況下,尊者須達摩所說的只是芝麻糖。大德,從前有南方的商人去東方做生意。他們從那裡帶回一隻母雞。大德,那隻母雞與一隻烏鴉交配。它生下一隻小雞。大德,當那隻小雞想要像烏鴉叫時,就'烏鴉-雞'地叫;當它想要像雞叫時,就'雞-烏鴉'地叫。同樣地,大德,在佛陀的珍貴教導如此豐富的情況下,尊者須達摩所說的只是芝麻糖。""居士,你辱罵我,你責罵我。居士,這是你的住處,我要離開了。""大德,我不是在辱罵或責罵尊者須達摩。大德,請尊者須達摩住在摩企迦山達。芒果林很宜人。我會為尊者須達摩盡力提供衣服、飲食、住處、病人所需的藥品。"第二次...第三次尊者須達摩對質多居士說:"居士,你辱罵我,你責罵我。居士,這是你的住處,我要離開了。""大德,尊者須達摩要去哪裡?""居士,我要去舍衛城見世尊。""那麼,大德,請把你說的和我說的都告訴世尊。大德,如果尊者須達摩再回到摩企迦山達,這也不足為奇。" 於是尊者須達摩收拾住處,拿著缽和衣,向舍衛城出發。漸次地來到舍衛城祇樹給孤獨園,前往世尊那裡,到達后禮拜世尊,然後坐在一旁。坐在一旁的尊者須達摩把自己說的和質多居士說的都告訴了世尊。 佛陀世尊呵責道:"愚人,這是不適當的、不相應的、不恰當的、非沙門的、不允許的、不應做的。愚人,你怎麼能用卑劣的話辱罵、責備質多居士這樣有信心、虔誠、佈施者、行善者、護持僧團的人呢?愚人,這不會使不信者生信..."。呵責后...作了如法開示后,世尊對比丘們說:"那麼,比丘們,僧團應該對須達摩比丘作下意羯磨 - '你應該向質多居士請求原諒'。比丘們,應當這樣做:首先應當指責須達摩比丘,指責后應當使他憶念,使他憶念后應當指出犯戒,指出犯戒後有能力的比丘應當告知僧團:
- 『『Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti, hīnena vambheti. Yadi saṅghassa pattakallaṃ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ kareyya – citto te gahapati khamāpetabboti. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti, hīnena vambheti. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti – citto te gahapati khamāpetabboti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ – citto te gahapati khamāpetabboti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti, hīnena vambheti. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti – citto te gahapati khamāpetabboti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ – citto te gahapati khamāpetabboti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ – citto te gahapati khamāpetabboti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Adhammakammadvādasakaṃ
- 『『Tīhi , bhikkhave, aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti , adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Paṭisāraṇīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
"大德們,請僧團聽我說。這位須達摩比丘用卑劣的話辱罵、責備質多居士這樣有信心、虔誠、佈施者、行善者、護持僧團的人。如果僧團認為時機適當,僧團應該對須達摩比丘作下意羯磨 - '你應該向質多居士請求原諒'。這是動議。 大德們,請僧團聽我說。這位須達摩比丘用卑劣的話辱罵、責備質多居士這樣有信心、虔誠、佈施者、行善者、護持僧團的人。僧團正在對須達摩比丘作下意羯磨 - '你應該向質多居士請求原諒'。若大德同意對須達摩比丘作下意羯磨 - '你應該向質多居士請求原諒',請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位須達摩比丘用卑劣的話辱罵、責備質多居士這樣有信心、虔誠、佈施者、行善者、護持僧團的人。僧團正在對須達摩比丘作下意羯磨 - '你應該向質多居士請求原諒'。若大德同意對須達摩比丘作下意羯磨 - '你應該向質多居士請求原諒',請保持沉默;若不同意,請說出來。 僧團已對須達摩比丘作了下意羯磨 - '你應該向質多居士請求原諒'。僧團同意,所以保持沉默。我如是持。" 非法羯磨十二法 "比丘們,具足三支的下意羯磨是非法羯磨、非律羯磨、難以平息的。不在面前作,不詢問而作,不承認而作 - 比丘們,具足這三支的下意羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的下意羯磨是非法羯磨、非律羯磨、難以平息的。對無罪作,對不應懺悔的罪作,對已懺悔的罪作...不指責而作,不使憶念而作,不指出犯戒而作...不在面前作,非法作,不和合作...不詢問而作,非法作,不和合作...不承認而作,非法作,不和合作...對無罪作,非法作,不和合作...對不應懺悔的罪作,非法作,不和合作...對已懺悔的罪作,非法作,不和合作...不指責而作,非法作,不和合作...不使憶念而作,非法作,不和合作...不指出犯戒而作,非法作,不和合作 - 比丘們,具足這三支的下意羯磨是非法羯磨、非律羯磨、難以平息的。" 下意羯磨中非法羯磨十二法結束。 如法羯磨十二法
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Paṭisāraṇīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānacatukkaṃ
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ anāvāsāya [avāsāya (sī.)] parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Gihīnaṃ buddhassa avaṇṇaṃ bhāsati , gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ saṅghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.
『『Pañcannaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ anāvāsāya parisakkati, eko gihī akkosati paribhāsati, eko gihī gihīhi bhedeti – imesaṃ kho, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati, eko gihīnaṃ saṅghassa avaṇṇaṃ bhāsati, eko gihī hīnena khuṃseti hīnena vambheti, eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti – imesaṃ kho, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.
Ākaṅkhamānacatukkaṃ niṭṭhitaṃ.
Aṭṭhārasavattaṃ
- 『『Paṭisāraṇīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā , tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo , na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti.
Paṭisāraṇīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
"比丘們,具足三支的下意羯磨是如法羯磨、如律羯磨、易於平息的。在面前作,詢問而作,承認而作 - 比丘們,具足這三支的下意羯磨是如法羯磨、如律羯磨、易於平息的。 比丘們,具足另外三支的下意羯磨是如法羯磨、如律羯磨、易於平息的。對有罪作,對應懺悔的罪作,對未懺悔的罪作...指責而作,使憶念而作,指出犯戒而作...在面前作,如法作,和合作...詢問而作,如法作,和合作...承認而作,如法作,和合作...對有罪作,如法作,和合作...對應懺悔的罪作,如法作,和合作...對未懺悔的罪作,如法作,和合作...指責而作,如法作,和合作...使憶念而作,如法作,和合作...指出犯戒而作,如法作,和合作 - 比丘們,具足這三支的下意羯磨是如法羯磨、如律羯磨、易於平息的。" 下意羯磨中如法羯磨十二法結束。 希望四法 "比丘們,對具足五支的比丘,如果僧團願意,可以作下意羯磨。他謀求在家人的不利,謀求在家人的不益,謀求在家人的不住,辱罵責備在家人,離間在家人與在家人 - 比丘們,對具足這五支的比丘,如果僧團願意,可以作下意羯磨。 比丘們,對具足另外五支的比丘,如果僧團願意,可以作下意羯磨。他對在家人說佛陀的過失,對在家人說法的過失,對在家人說僧團的過失,用卑劣的話辱罵責備在家人,不履行對在家人如法的承諾 - 比丘們,對具足這五支的比丘,如果僧團願意,可以作下意羯磨。 比丘們,對五種比丘,如果僧團願意,可以作下意羯磨。一個謀求在家人的不利,一個謀求在家人的不益,一個謀求在家人的不住,一個辱罵責備在家人,一個離間在家人與在家人 - 比丘們,對這五種比丘,如果僧團願意,可以作下意羯磨。 比丘們,對另外五種比丘,如果僧團願意,可以作下意羯磨。一個對在家人說佛陀的過失,一個對在家人說法的過失,一個對在家人說僧團的過失,一個用卑劣的話辱罵責備在家人,一個不履行對在家人如法的承諾 - 比丘們,對這五種比丘,如果僧團願意,可以作下意羯磨。" 希望四法結束。 十八行 "比丘們,被作下意羯磨的比丘應當正確地行動。這裡的正確行動是:不應授人具足戒,不應給人依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團對他作下意羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人。不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始誹謗,不應請求機會,不應指責,不應使人憶念,不應與比丘們爭論。" 下意羯磨中十八行結束。
- Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ akāsi – 『『citto te gahapati khamāpetabbo』』ti. So saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ. Punadeva sāvatthiṃ paccāgañchi. Bhikkhū evamāhaṃsu – 『『khamāpito tayā, āvuso sudhamma, citto gahapatī』』ti? 『『Idhāhaṃ, āvuso, macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhiṃ cittaṃ gahapatiṃ khamāpetu』』nti. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. 『『Tena hi, bhikkhave, saṅgho sudhammassa bhikkhuno anudūtaṃ detu – cittaṃ gahapatiṃ khamāpetuṃ. Evañca pana bhikkhave dātabbo – paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ dadeyya cittaṃ gahapatiṃ khamāpetuṃ. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ deti cittaṃ gahapatiṃ khamāpetuṃ. Yassāyasmato khamati itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaṃ cittaṃ gahapatiṃ khamāpetuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaṃ gahapatiṃ khamāpetuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
- 『『Tena, bhikkhave, sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā citto gahapati khamāpetabbo – 『khama, gahapati, pasādemi ta』nti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo – 『khama, gahapati, imassa bhikkhuno, pasādeti ta』nti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo – 『khama, gahapati, imassa bhikkhuno, ahaṃ taṃ pasādemī』ti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo – 『khama, gahapati, imassa bhikkhuno, saṅghassa vacanenā』ti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā sudhammo bhikkhu [sudhammaṃ bhikkhuṃ… sā āpatti desāpetabbāti (sī. syā.)] cittassa gahapatino dassanūpacāraṃ avijahāpetvā savanūpacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā taṃ āpattiṃ desāpetabbo』』ti [sudhammaṃ bhikkhuṃ… sā āpatti desāpetabbāti (sī. syā.)].
Atha kho āyasmā sudhammo anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā cittaṃ gahapatiṃ khamāpesi. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – 『『ahaṃ, āvuso, saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『tena hi, bhikkhave, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetu.
Nappaṭippassambhetabbaaṭṭhārasakaṃ
於是僧團對須達摩比丘作了下意羯磨:"你應該向質多居士請求原諒。"他被僧團作了下意羯磨后,去到摩企迦山達,但因羞愧而不能向質多居士請求原諒。他又回到舍衛城。比丘們問道:"朋友須達摩,你向質多居士請求原諒了嗎?"他回答:"朋友們,我去到摩企迦山達,但因羞愧而不能向質多居士請求原諒。"比丘們把這件事告訴世尊...世尊說:"那麼,比丘們,僧團應該給須達摩比丘指派一個隨從 - 去向質多居士請求原諒。比丘們,應當這樣指派:首先應當請求那位比丘,請求後有能力的比丘應當告知僧團: '大德們,請僧團聽我說。如果僧團認為時機適當,僧團應該指派某某比丘作為須達摩比丘的隨從去向質多居士請求原諒。這是動議。 大德們,請僧團聽我說。僧團正在指派某某比丘作為須達摩比丘的隨從去向質多居士請求原諒。若大德同意指派某某比丘作為須達摩比丘的隨從去向質多居士請求原諒,請保持沉默;若不同意,請說出來。 僧團已指派某某比丘作為須達摩比丘的隨從去向質多居士請求原諒。僧團同意,所以保持沉默。我如是持。'" "比丘們,須達摩比丘應當與被指派的隨從比丘一起去摩企迦山達,向質多居士請求原諒:'居士,請原諒,我讓你歡喜。'如果這樣說他原諒了,那很好。如果他不原諒,隨從比丘應當說:'居士,請原諒這位比丘,他讓你歡喜。'如果這樣說他原諒了,那很好。如果他不原諒,隨從比丘應當說:'居士,請原諒這位比丘,我讓你歡喜。'如果這樣說他原諒了,那很好。如果他不原諒,隨從比丘應當說:'居士,請原諒這位比丘,這是僧團的話。'如果這樣說他原諒了,那很好。如果他不原諒,隨從比丘應當讓須達摩比丘不離開質多居士的視線範圍和聽力範圍,讓他偏袒右肩,蹲踞,合掌,懺悔那個罪。" 於是尊者須達摩與隨從比丘一起去到摩企迦山達,向質多居士請求原諒。他正確行動,謙卑,努力改正,前往比丘們那裡說:"朋友們,我被僧團作了下意羯磨,現在正確行動,謙卑,努力改正。我應該如何做?"比丘們把這件事告訴世尊...世尊說:"那麼,比丘們,僧團應該解除須達摩比丘的下意羯磨。 不應解除的十八
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti , sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ』』.
Paṭisāraṇīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
Paṭisāraṇīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
"比丘們,具足五支的比丘不應解除下意羯磨。他授人具足戒,給人依止,讓沙彌侍奉,接受教誡比丘尼的指派,即使被指派也教誡比丘尼 - 比丘們,具足這五支的比丘不應解除下意羯磨。 比丘們,具足另外五支的比丘不應解除下意羯磨。他再犯僧團對他作下意羯磨的那個罪,或類似的罪,或更嚴重的罪;批評羯磨,批評作羯磨的人 - 比丘們,具足這五支的比丘不應解除下意羯磨。 比丘們,具足八支的比丘不應解除下意羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始誹謗,請求機會,指責,使人憶念,與比丘們爭論 - 比丘們,具足這八支的比丘不應解除下意羯磨。" 下意羯磨中不應解除的十八結束。 應解除的十八 "比丘們,具足五支的比丘應當解除下意羯磨。他不授人具足戒,不給人依止,不讓沙彌侍奉,不接受教誡比丘尼的指派,即使被指派也不教誡比丘尼 - 比丘們,具足這五支的比丘應當解除下意羯磨。 比丘們,具足另外五支的比丘應當解除下意羯磨。他不再犯僧團對他作下意羯磨的那個罪,或類似的罪,或更嚴重的罪;不批評羯磨,不批評作羯磨的人 - 比丘們,具足這五支的比丘應當解除下意羯磨。 比丘們,具足八支的比丘應當解除下意羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始誹謗,不請求機會,不指責,不使人憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘應當解除下意羯磨。" 下意羯磨中應解除的十八結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena [tena hi (syā. ka.)], bhikkhave, sudhammena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『ahaṃ, bhante, saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācāmī』ti . Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Paṭisāraṇīyakammaṃ niṭṭhitaṃ catutthaṃ.
-
Āpattiyā adassane ukkhepanīyakammaṃ
-
Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitu』』nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitu』』nti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karotu – asambhogaṃ saṅghena. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
"比丘們,應當這樣解除。比丘們,須達摩比丘應當前往僧團,偏袒右肩,禮拜長老比丘們的腳,蹲踞,合掌,這樣說:'大德們,我被僧團作了下意羯磨,現在正確行動,謙卑,努力改正,請求解除下意羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位須達摩比丘被僧團作了下意羯磨,現在正確行動,謙卑,努力改正,請求解除下意羯磨。如果僧團認為時機適當,僧團應該解除須達摩比丘的下意羯磨。這是動議。 大德們,請僧團聽我說。這位須達摩比丘被僧團作了下意羯磨,現在正確行動,謙卑,努力改正,請求解除下意羯磨。僧團正在解除須達摩比丘的下意羯磨。若大德同意解除須達摩比丘的下意羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位須達摩比丘被僧團作了下意羯磨,現在正確行動,謙卑,努力改正,請求解除下意羯磨。僧團正在解除須達摩比丘的下意羯磨。若大德同意解除須達摩比丘的下意羯磨,請保持沉默;若不同意,請說出來。 僧團已解除須達摩比丘的下意羯磨。僧團同意,所以保持沉默。我如是持。'" 下意羯磨結束,第四。 不見罪舉罪羯磨 那時,佛陀世尊住在拘睒彌(Kosambī)的瞿師多園。那時,尊者闡那犯了罪卻不願意認罪。那些少欲的比丘...抱怨、批評、傳言:"為什麼尊者闡那犯了罪卻不願意認罪呢?"於是那些比丘把這件事告訴世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,闡那比丘真的犯了罪卻不願意認罪嗎?""是的,世尊。"佛陀世尊呵責道:"這是不適當的...比丘們,為什麼這個愚人犯了罪卻不願意認罪呢?比丘們,這不會使不信者生信..."。呵責后...作了如法開示后,世尊對比丘們說:"那麼,比丘們,僧團應該對闡那比丘作不見罪舉罪羯磨 - 不與僧團共住。比丘們,應當這樣做:首先應當指責闡那比丘,指責后應當使他憶念,使他憶念后應當指出犯戒,指出犯戒後有能力的比丘應當告知僧團:
- 『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ kareyya – asambhogaṃ saṅghena. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ – asambhogaṃ saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti.
『『Āvāsaparamparañca, bhikkhave, saṃsatha – 『channo bhikkhu saṅghena āpattiyā [channo bhikkhu āpattiyā (sī. ka.)] adassane ukkhepanīyakammakato – asambhogaṃ saṅghenā』ti.
Adhammakammadvādasakaṃ
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Āpattiyā adassane ukkhepanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
"大德們,請僧團聽我說。這位闡那比丘犯了罪卻不願意認罪。如果僧團認為時機適當,僧團應該對闡那比丘作不見罪舉罪羯磨 - 不與僧團共住。這是動議。 大德們,請僧團聽我說。這位闡那比丘犯了罪卻不願意認罪。僧團正在對闡那比丘作不見罪舉罪羯磨 - 不與僧團共住。若大德同意對闡那比丘作不見罪舉罪羯磨 - 不與僧團共住,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位闡那比丘犯了罪卻不願意認罪。僧團正在對闡那比丘作不見罪舉罪羯磨 - 不與僧團共住。若大德同意對闡那比丘作不見罪舉罪羯磨 - 不與僧團共住,請保持沉默;若不同意,請說出來。 僧團已對闡那比丘作了不見罪舉罪羯磨 - 不與僧團共住。僧團同意,所以保持沉默。我如是持。 比丘們,你們要在各個住處傳達:'闡那比丘被僧團作了不見罪舉罪羯磨 - 不與僧團共住。'" 非法羯磨十二法 "比丘們,具足三支的不見罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。不在面前作,不詢問而作,不承認而作 - 比丘們,具足這三支的不見罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的不見罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。對無罪作,對不應懺悔的罪作,對已懺悔的罪作...不指責而作,不使憶念而作,不指出犯戒而作...不在面前作,非法作,不和合作...不詢問而作,非法作,不和合作...不承認而作,非法作,不和合作...對無罪作,非法作,不和合作...對不應懺悔的罪作,非法作,不和合作...對已懺悔的罪作,非法作,不和合作...不指責而作,非法作,不和合作...不使憶念而作,非法作,不和合作...不指出犯戒而作,非法作,不和合作 - 比丘們,具足這三支的不見罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。" 不見罪舉罪羯磨中非法羯磨十二法結束。 如法羯磨十二法
- 『『Tīhi , bhikkhave, aṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ…pe…. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Āpattiyā adassane ukkhepanīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ
50.[pari. 323] 『『Tīhi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako ; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.
『『Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti , eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.
Āpattiyā adassane ukkhepanīyakamme
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
Tecattālīsavattaṃ
"比丘們,具足三支的不見罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。在面前作,詢問而作,承認而作 - 比丘們,具足這三支的不見罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。 比丘們,具足另外三支的...對有罪作,對應懺悔的罪作,對未懺悔的罪作...指責而作,使憶念而作,指出犯戒而作...在面前作,如法作,和合作...詢問而作,如法作,和合作...承認而作,如法作,和合作...對有罪作,如法作,和合作...對應懺悔的罪作,如法作,和合作...對未懺悔的罪作,如法作,和合作...指責而作,如法作,和合作...使憶念而作,如法作,和合作...指出犯戒而作,如法作,和合作 - 比丘們,具足這三支的不見罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。" 不見罪舉罪羯磨中如法羯磨十二法結束。 希望六法 "比丘們,對具足三支的比丘,如果僧團願意,可以作不見罪舉罪羯磨。他是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;他是愚人、無知者、多犯戒者、行為不檢點者;他與在家人交往過密,以不適當的方式與在家人交往 - 比丘們,對具足這三支的比丘,如果僧團願意,可以作不見罪舉罪羯磨。 比丘們,對具足另外三支的比丘,如果僧團願意,可以作不見罪舉罪羯磨。他在增上戒上犯戒,在增上行為上行為不端,在增上見解上見解錯誤 - 比丘們,對具足這三支的比丘,如果僧團願意,可以作不見罪舉罪羯磨。 比丘們,對具足另外三支的比丘,如果僧團願意,可以作不見罪舉罪羯磨。他說佛陀的過失,說法的過失,說僧團的過失 - 比丘們,對具足這三支的比丘,如果僧團願意,可以作不見罪舉罪羯磨。 比丘們,對三種比丘,如果僧團願意,可以作不見罪舉罪羯磨。一個是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;一個是愚人、無知者、多犯戒者、行為不檢點者;一個與在家人交往過密,以不適當的方式與在家人交往 - 比丘們,對這三種比丘,如果僧團願意,可以作不見罪舉罪羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作不見罪舉罪羯磨。一個在增上戒上犯戒,一個在增上行為上行為不端,一個在增上見解上見解錯誤 - 比丘們,對這三種比丘,如果僧團願意,可以作不見罪舉罪羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作不見罪舉罪羯磨。一個說佛陀的過失,一個說法的過失,一個說僧團的過失 - 比丘們,對這三種比丘,如果僧團願意,可以作不見罪舉罪羯磨。" 不見罪舉罪羯磨中希望六法結束。 四十三行
- 『『Āpattiyā adassane ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena, āpattiyā adassane, ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā . Na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ, pādapīṭhaṃ pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo [na bhikkhū bhikkhūhi bhedetabbā (syā.)], na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā; bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ [bhikkhusikkhā sikkhitabbā (syā.)]. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti.
Āpattiyā adassane ukkhepanīyakamme
Tecattālīsavattaṃ niṭṭhitaṃ.
- Atha kho saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ akāsi – asambhogaṃ saṅghena. So saṅghena, āpattiyā adassane, ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi. Tattha bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garu kariṃsu [na garukariṃsu (ka.)], na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiṃ paccāgañchi. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – 『『ahaṃ, āvuso, saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. 『『Tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetu.
Nappaṭippassambhetabba-tecattālīsakaṃ
"比丘們,被作不見罪舉罪羯磨的比丘應當正確地行動。這裡的正確行動是:不應授人具足戒,不應給人依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團對他作不見罪舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人。不應接受如法比丘的禮敬、起立、合掌、恭敬、座位供養、臥具供養、洗腳水、腳凳、腳擦、接受缽衣、洗澡時擦背。不應指責如法比丘破戒、行為不端、見解錯誤、生活不正當,不應離間比丘,不應穿在家人的服裝,不應穿外道的服裝,不應親近外道;應親近比丘,應學習比丘的學處。不應與如法比丘同住在有屋頂的住處,不應同住在無屋頂的住處,不應同住在有屋頂或無屋頂的住處,見到如法比丘應從座位起立,不應冒犯如法比丘,無論在寺內還是寺外。不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始誹謗,不應請求機會,不應指責,不應使人憶念,不應與比丘們爭論。" 不見罪舉罪羯磨中四十三行結束。 於是僧團對闡那比丘作了不見罪舉罪羯磨 - 不與僧團共住。他被僧團作了不見罪舉罪羯磨后,從那個住處去到另一個住處。那裡的比丘們既不禮敬他,也不起立,不合掌,不恭敬,不尊重,不尊敬,不尊崇,不供養。他不受比丘們尊重、不受尊敬、不受尊崇、不受供養、不受恭敬,又從那個住處去到另一個住處。那裡的比丘們也既不禮敬他,也不起立,不合掌,不恭敬,不尊重,不尊敬,不尊崇,不供養。他不受比丘們尊重、不受尊敬、不受尊崇、不受供養、不受恭敬,又從那個住處去到另一個住處。那裡的比丘們也既不禮敬他,也不起立,不合掌,不恭敬,不尊重,不尊敬,不尊崇,不供養。他不受比丘們尊重、不受尊敬、不受尊崇、不受供養、不受恭敬,又回到拘睒彌(Kosambī)。他正確行動,謙卑,努力改正,前往比丘們那裡說:"朋友們,我被僧團作了不見罪舉罪羯磨,現在正確行動,謙卑,努力改正。我應該如何做?"比丘們把這件事告訴世尊...世尊說:"那麼,比丘們,僧團應該解除闡那比丘的不見罪舉罪羯磨。 不應解除的四十三
- 『『Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, āpattiyā adassane, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ , nahāne piṭṭhiparikammaṃ sādiyati – imehi kho, bhikkhave , pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ [bhikkhū (sī. syā.)] bhikkhūhi bhedeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Gihiddhajaṃ dhāreti, titthiyaddhajaṃ dhāreti, titthiye sevati; bhikkhū na sevati, bhikkhusikkhāya na sikkhati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati; pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti; pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Āpattiyā adassane ukkhepanīyakamme
Nappaṭippassambhetabba-tecattālīsakaṃ niṭṭhitaṃ.
Paṭippassambhetabba-tecattālīsakaṃ
"比丘們,具足五支的比丘不應解除不見罪舉罪羯磨。他授人具足戒,給人依止,讓沙彌侍奉,接受教誡比丘尼的指派,即使被指派也教誡比丘尼 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不見罪舉罪羯磨。他再犯僧團對他作不見罪舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;批評羯磨,批評作羯磨的人 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不見罪舉罪羯磨。他接受如法比丘的禮敬、起立、合掌、恭敬、座位供養 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不見罪舉罪羯磨。他接受如法比丘的臥具供養、洗腳水、腳凳、腳擦、接受缽衣、洗澡時擦背 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不見罪舉罪羯磨。他指責如法比丘破戒、行為不端、見解錯誤、生活不正當,離間比丘 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不見罪舉罪羯磨。他穿在家人的服裝,穿外道的服裝,親近外道;不親近比丘,不學習比丘的學處 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不見罪舉罪羯磨。他與如法比丘同住在有屋頂的住處,同住在無屋頂的住處,同住在有屋頂或無屋頂的住處;見到如法比丘不從座位起立;冒犯如法比丘,無論在寺內還是寺外 - 比丘們,具足這五支的比丘不應解除不見罪舉罪羯磨。 比丘們,具足八支的比丘不應解除不見罪舉罪羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始誹謗,請求機會,指責,使人憶念,與比丘們爭論 - 比丘們,具足這八支的比丘不應解除不見罪舉罪羯磨。" 不見罪舉罪羯磨中不應解除的四十三結束。 應解除的四十三
- 『『Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi , bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na gihiddhajaṃ dhāreti, na titthiyaddhajaṃ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
Āpattiyā adassane ukkhepanīyakamme
Paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.
"比丘們,具足五支的比丘應當解除不見罪舉罪羯磨。他不授人具足戒,不給人依止,不讓沙彌侍奉,不接受教誡比丘尼的指派,即使被指派也不教誡比丘尼 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不見罪舉罪羯磨。他不再犯僧團對他作不見罪舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;不批評羯磨,不批評作羯磨的人 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不見罪舉罪羯磨。他不接受如法比丘的禮敬、起立、合掌、恭敬、座位供養 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不見罪舉罪羯磨。他不接受如法比丘的臥具供養、洗腳水、腳凳、腳擦、接受缽衣、洗澡時擦背 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不見罪舉罪羯磨。他不指責如法比丘破戒、不指責行為不端、不指責見解錯誤、不指責生活不正當,不離間比丘 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不見罪舉罪羯磨。他不穿在家人的服裝,不穿外道的服裝,不親近外道,親近比丘,學習比丘的學處 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不見罪舉罪羯磨。他不與如法比丘同住在有屋頂的住處,不同住在無屋頂的住處,不同住在有屋頂或無屋頂的住處,見到如法比丘從座位起立,不冒犯如法比丘,無論在寺內還是寺外 - 比丘們,具足這五支的比丘應當解除不見罪舉罪羯磨。 比丘們,具足八支的比丘應當解除不見罪舉罪羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始誹謗,不請求機會,不指責,不使人憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘應當解除不見罪舉罪羯磨。" 不見罪舉罪羯磨中應解除的四十三結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『ahaṃ, bhante, saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī』ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati . Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Āpattiyā adassane ukkhepanīyakammaṃ niṭṭhitaṃ pañcamaṃ.
- Āpattiyā appaṭikamme ukkhepanīyakammaṃ
"比丘們,應當這樣解除。比丘們,闡那比丘應當前往僧團,偏袒右肩,禮拜長老比丘們的腳,蹲踞,合掌,這樣說:'大德們,我被僧團作了不見罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不見罪舉罪羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位闡那比丘被僧團作了不見罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不見罪舉罪羯磨。如果僧團認為時機適當,僧團應該解除闡那比丘的不見罪舉罪羯磨。這是動議。 大德們,請僧團聽我說。這位闡那比丘被僧團作了不見罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不見罪舉罪羯磨。僧團正在解除闡那比丘的不見罪舉罪羯磨。若大德同意解除闡那比丘的不見罪舉罪羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位闡那比丘被僧團作了不見罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不見罪舉罪羯磨。僧團正在解除闡那比丘的不見罪舉罪羯磨。若大德同意解除闡那比丘的不見罪舉罪羯磨,請保持沉默;若不同意,請說出來。 僧團已解除闡那比丘的不見罪舉罪羯磨。僧團同意,所以保持沉默。我如是持。'" 不見罪舉罪羯磨結束,第五。 不懺悔罪舉罪羯磨
- Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātu』』nti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātu』』nti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātuṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ karotu – asambhogaṃ saṅghena. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya – asambhogaṃ saṅghena. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ – asambhogaṃ saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti.
『『Āvāsaparamparañca , bhikkhave, saṃsatha – 『channo bhikkhu, saṅghena āpattiyā [channo bhikkhu āpattiyā (sī. ka.)] appaṭikamme, ukkhepanīyakammakato – asambhogaṃ saṅghenā』ti.
Adhammakammadvādasakaṃ
那時,佛陀住在拘睒彌(Kosambī)的瞿師羅園(Ghositārāma)。當時,尊者闡那犯了罪卻不願意懺悔。那些少欲的比丘...抱怨、批評、指責說:"為什麼尊者闡那犯了罪卻不願意懺悔呢?"於是那些比丘把這件事告訴世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,據說闡那比丘犯了罪卻不願意懺悔,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不適當的...為什麼這個愚人犯了罪卻不願意懺悔呢?比丘們,這不能使不信者生信...(佛陀)呵責后...作了如法開示,對比丘們說:'那麼,比丘們,僧團應該對闡那比丘作不懺悔罪舉罪羯磨 - 不與僧團共住。比丘們,應當這樣作:首先應當指責闡那比丘,指責后應當使他憶念,使他憶念后應當指出他的罪,指出罪后,有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位闡那比丘犯了罪卻不願意懺悔。如果僧團認為時機適當,僧團應該對闡那比丘作不懺悔罪舉罪羯磨 - 不與僧團共住。這是動議。 大德們,請僧團聽我說。這位闡那比丘犯了罪卻不願意懺悔。僧團正在對闡那比丘作不懺悔罪舉罪羯磨 - 不與僧團共住。若大德同意對闡那比丘作不懺悔罪舉罪羯磨 - 不與僧團共住,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位闡那比丘犯了罪卻不願意懺悔。僧團正在對闡那比丘作不懺悔罪舉罪羯磨 - 不與僧團共住。若大德同意對闡那比丘作不懺悔罪舉罪羯磨 - 不與僧團共住,請保持沉默;若不同意,請說出來。 僧團已對闡那比丘作了不懺悔罪舉罪羯磨 - 不與僧團共住。僧團同意,所以保持沉默。我如是持。' 比丘們,你們要在各個住處傳達:'闡那比丘被僧團作了不懺悔罪舉罪羯磨 - 不與僧團共住。'" 非法羯磨十二法
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Āpattiyā appaṭikamme ukkhepanīyakamme
Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
- 『『Tīhi , bhikkhave, aṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Āpattiyā appaṭikamme ukkhepanīyakamme
Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ
"比丘們,具足三支的不懺悔罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。不在面前作,不詢問而作,不承認而作 - 比丘們,具足這三支的不懺悔罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的不懺悔罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。對無罪作,對不應懺悔的罪作,對已懺悔的罪作...不指責而作,不使憶念而作,不指出犯戒而作...不在面前作,非法作,不和合作...不詢問而作,非法作,不和合作...不承認而作,非法作,不和合作...對無罪作,非法作,不和合作...對不應懺悔的罪作,非法作,不和合作...對已懺悔的罪作,非法作,不和合作...不指責而作,非法作,不和合作...不使憶念而作,非法作,不和合作...不指出犯戒而作,非法作,不和合作 - 比丘們,具足這三支的不懺悔罪舉罪羯磨是非法羯磨、非律羯磨、難以平息的。" 不懺悔罪舉罪羯磨中非法羯磨十二法結束。 如法羯磨十二法 "比丘們,具足三支的不懺悔罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。在面前作,詢問而作,承認而作 - 比丘們,具足這三支的不懺悔罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。 比丘們,具足另外三支的不懺悔罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。對有罪作,對應懺悔的罪作,對未懺悔的罪作...指責而作,使憶念而作,指出犯戒而作...在面前作,如法作,和合作...詢問而作,如法作,和合作...承認而作,如法作,和合作...對有罪作,如法作,和合作...對應懺悔的罪作,如法作,和合作...對未懺悔的罪作,如法作,和合作...指責而作,如法作,和合作...使憶念而作,如法作,和合作...指出犯戒而作,如法作,和合作 - 比丘們,具足這三支的不懺悔罪舉罪羯磨是如法羯磨、如律羯磨、易於平息的。" 不懺悔罪舉罪羯磨中如法羯磨十二法結束。 希望六法
59.[pari. 323] 『『Tīhi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya . Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.
『『Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.
Āpattiyā appaṭikamme ukkhepanīyakamme
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
Tecattālīsavattaṃ
- 『『Āpattiyā appaṭikamme ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo , na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo. Na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā; bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti.
Āpattiyā appaṭikamme ukkhepanīyakamme
Tecattālīsavattaṃ niṭṭhitaṃ.
"比丘們,具足三支的比丘,如果僧團希望,可以對他作不懺悔罪舉罪羯磨。他是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造事端者;他愚笨、無能、多犯戒、不知懺悔;他與在家人交往過密,以不適當的方式與在家人交往 - 比丘們,具足這三支的比丘,如果僧團希望,可以對他作不懺悔罪舉罪羯磨。 比丘們,具足另外三支的比丘,如果僧團希望,可以對他作不懺悔罪舉罪羯磨。他在戒律上破戒,在行為上行為不端,在見解上見解錯誤 - 比丘們,具足這三支的比丘,如果僧團希望,可以對他作不懺悔罪舉罪羯磨。 比丘們,具足另外三支的比丘,如果僧團希望,可以對他作不懺悔罪舉罪羯磨。他說佛陀的過失,說法的過失,說僧團的過失 - 比丘們,具足這三支的比丘,如果僧團希望,可以對他作不懺悔罪舉罪羯磨。 比丘們,對三種比丘,如果僧團希望,可以作不懺悔罪舉罪羯磨。一個是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造事端者;一個愚笨、無能、多犯戒、不知懺悔;一個與在家人交往過密,以不適當的方式與在家人交往 - 比丘們,對這三種比丘,如果僧團希望,可以作不懺悔罪舉罪羯磨。 比丘們,對另外三種比丘,如果僧團希望,可以作不懺悔罪舉罪羯磨。一個在戒律上破戒,一個在行為上行為不端,一個在見解上見解錯誤 - 比丘們,對這三種比丘,如果僧團希望,可以作不懺悔罪舉罪羯磨。 比丘們,對另外三種比丘,如果僧團希望,可以作不懺悔罪舉罪羯磨。一個說佛陀的過失,一個說法的過失,一個說僧團的過失 - 比丘們,對這三種比丘,如果僧團希望,可以作不懺悔罪舉罪羯磨。" 不懺悔罪舉罪羯磨中希望六法結束。 四十三行 "比丘們,被作不懺悔罪舉罪羯磨的比丘應當正確地行動。這裡的正確行動是:不應授人具足戒,不應給人依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團對他作不懺悔罪舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人。不應接受如法比丘的禮敬、起立、合掌、恭敬、座位供養、臥具供養、洗腳水、腳凳、腳擦、接受缽衣、洗澡時擦背。不應指責如法比丘破戒、行為不端、見解錯誤、生活不正當,不應離間比丘。不應穿在家人的服裝,不應穿外道的服裝,不應親近外道;應親近比丘,應學習比丘的學處。不應與如法比丘同住在有屋頂的住處,不應同住在無屋頂的住處,不應同住在有屋頂或無屋頂的住處,見到如法比丘應從座位起立,不應冒犯如法比丘,無論在寺內還是寺外。不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始誹謗,不應請求機會,不應指責,不應使人憶念,不應與比丘們爭論。" 不懺悔罪舉罪羯磨中四十三行結束。
- Atha kho saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ akāsi – asambhogaṃ saṅghena. So saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi. Tattha bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiṃ paccāgañchi. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – 『『ahaṃ, āvuso, saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. 『『Tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetu.
Nappaṭippassambhetabbatecattālīsakaṃ
- 『『Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi , bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati…pe… pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati…pe… pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati…pe… pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti…pe… gihiddhajaṃ dhāreti, titthiyaddhajaṃ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati…pe… pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme , ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Āpattiyā appaṭikamme ukkhepanīyakamme
Nappaṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.
Paṭippassambhetabbatecattālīsakaṃ
於是僧團對闡那比丘作了不懺悔罪舉罪羯磨 - 不與僧團共住。他被僧團作了不懺悔罪舉罪羯磨后,從那個住處去了另一個住處。在那裡,比丘們既不禮敬他,也不起立迎接他,不向他合掌,不恭敬他,不尊重他,不尊敬他,不崇敬他,不供養他。他不受比丘們尊重、不受尊敬、不受崇敬、不受供養,受到輕視,又從那個住處去了另一個住處。在那裡,比丘們也既不禮敬他,也不起立迎接他,不向他合掌,不恭敬他,不尊重他,不尊敬他,不崇敬他,不供養他。他不受比丘們尊重、不受尊敬、不受崇敬、不受供養,受到輕視,又從那個住處去了另一個住處。在那裡,比丘們也既不禮敬他,也不起立迎接他,不向他合掌,不恭敬他,不尊重他,不尊敬他,不崇敬他,不供養他。他不受比丘們尊重、不受尊敬、不受崇敬、不受供養,受到輕視,又回到了拘睒彌(Kosambī)。他正確地行動,謙卑,努力改正,前往比丘們那裡這樣說:"賢友們,我被僧團作了不懺悔罪舉罪羯磨,現在正確行動,謙卑,努力改正。我應該怎麼做呢?"比丘們把這件事告訴世尊...世尊說:"那麼,比丘們,僧團應該解除闡那比丘的不懺悔罪舉罪羯磨。 不應解除的四十三 "比丘們,具足五支的比丘不應解除不懺悔罪舉罪羯磨。他授人具足戒,給人依止,讓沙彌侍奉,接受教誡比丘尼的指派,即使被指派也教誡比丘尼 - 比丘們,具足這五支的比丘不應解除不懺悔罪舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不懺悔罪舉罪羯磨。他再犯僧團對他作不懺悔罪舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;批評羯磨,批評作羯磨的人...接受如法比丘的禮敬、起立、合掌、恭敬、座位供養...接受如法比丘的臥具供養、洗腳水、腳凳、腳擦、接受缽衣、洗澡時擦背...指責如法比丘破戒、行為不端、見解錯誤、生活不正當,離間比丘...穿在家人的服裝,穿外道的服裝,親近外道;不親近比丘,不學習比丘的學處...與如法比丘同住在有屋頂的住處,同住在無屋頂的住處,同住在有屋頂或無屋頂的住處,見到如法比丘不從座位起立,冒犯如法比丘,無論在寺內還是寺外 - 比丘們,具足這五支的比丘 應解除不懺悔罪舉罪羯磨。 比丘們,具足八支的比丘不應解除不懺悔罪舉罪羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始誹謗,請求機會,指責,使人憶念,與比丘們爭論 - 比丘們,具足這八支的比丘不應解除不懺悔罪舉罪羯磨。" 不懺悔罪舉罪羯磨中不應解除的四十三結束。 應解除的四十三
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ ; kammaṃ na garahati, kammike na garahati…pe… na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati…pe… na pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati…pe… na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti…pe… na gihiddhajaṃ dhāreti, na titthiyaddhajaṃ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati…pe… na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aṭṭhahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
Āpattiyā appaṭikamme ukkhepanīyakamme
Paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.
"比丘們,具足五支的比丘應當解除不懺悔罪舉罪羯磨。他不授人具足戒,不給人依止,不讓沙彌侍奉,不接受教誡比丘尼的指派,即使被指派也不教誡比丘尼 - 比丘們,具足這五支的比丘應當解除不懺悔罪舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不懺悔罪舉罪羯磨。他不再犯僧團對他作不懺悔罪舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;不批評羯磨,不批評作羯磨的人...不接受如法比丘的禮敬、起立、合掌、恭敬、座位供養...不接受如法比丘的臥具供養、洗腳水、腳凳、腳擦、接受缽衣、洗澡時擦背...不指責如法比丘破戒、不指責行為不端、不指責見解錯誤、不指責生活不正當,不離間比丘...不穿在家人的服裝,不穿外道的服裝,不親近外道;親近比丘,學習比丘的學處...不與如法比丘同住在有屋頂的住處,不同住在無屋頂的住處,不同住在有屋頂或無屋頂的住處,見到如法比丘從座位起立,不冒犯如法比丘,無論在寺內還是寺外 - 比丘們,具足這五支的比丘應當解除不懺悔罪舉罪羯磨。 比丘們,具足八支的比丘應當解除不懺悔罪舉罪羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始誹謗,不請求機會,不指責,不使人憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘應當解除不懺悔罪舉罪羯磨。" 不懺悔罪舉罪羯磨中應解除的四十三結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena bhikkhave, channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『ahaṃ, bhante, saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī』ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno , āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Āpattiyā appaṭikamme ukkhepanīyakammaṃ niṭṭhitaṃ chaṭṭhaṃ.
- Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
"比丘們,應當這樣解除。比丘們,闡那比丘應當前往僧團,偏袒右肩,禮拜長老比丘們的腳,蹲踞,合掌,這樣說:'大德們,我被僧團作了不懺悔罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不懺悔罪舉罪羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位闡那比丘被僧團作了不懺悔罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不懺悔罪舉罪羯磨。如果僧團認為時機適當,僧團應該解除闡那比丘的不懺悔罪舉罪羯磨。這是動議。 大德們,請僧團聽我說。這位闡那比丘被僧團作了不懺悔罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不懺悔罪舉罪羯磨。僧團正在解除闡那比丘的不懺悔罪舉罪羯磨。若大德同意解除闡那比丘的不懺悔罪舉罪羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位闡那比丘被僧團作了不懺悔罪舉罪羯磨,現在正確行動,謙卑,努力改正,請求解除不懺悔罪舉罪羯磨。僧團正在解除闡那比丘的不懺悔罪舉罪羯磨。若大德同意解除闡那比丘的不懺悔罪舉罪羯磨,請保持沉默;若不同意,請說出來。 僧團已解除闡那比丘的不懺悔罪舉罪羯磨。僧團同意,所以保持沉默。我如是持。'" 不懺悔罪舉罪羯磨結束,第六。 不捨惡見罪舉罪羯磨
65.[idaṃ vatthu pāci. 417; ma. ni. 234 ādayo] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [gandhabādhipubbassa (ka.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti. Assosuṃ kho sambahulā bhikkhū ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ – 『『saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti? 『『Evaṃbyā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti.
『『Māvuso ariṭṭha, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ [abbhācikkhanaṃ (ka.)]. Na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā, bahudukkhā bahupāyāsā [bahūpāyāsā (sī. syā.)], ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā…pe… tiṇukkūpamā kāmā vuttā bhagavatā…pe… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo』』ti.
Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – 『『evaṃbyā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti. Yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi – 『『saccaṃ kira te, ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti? 『『Evaṃbyā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā』』ti.
那時,佛陀住在舍衛城(Sāvatthī)祇樹給孤獨園。當時,名叫阿利吒(Ariṭṭha)的比丘,曾是鷹師,生起這樣的惡見:"我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。"許多比丘聽說:"據說名叫阿利吒的比丘,曾是鷹師,生起這樣的惡見:'我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。'"於是那些比丘前往阿利吒比丘那裡。到了之後,對阿利吒比丘這樣說:"阿利吒賢友,據說你真的生起這樣的惡見:'我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙'?" "賢友們,我確實如此了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。" "阿利吒賢友,不要這樣說。不要誹謗世尊。誹謗世尊是不好的。世尊不會這樣說。阿利吒賢友,世尊以多種方式說障礙法是障礙。實行它們足以構成障礙。世尊說欲樂少味,多苦多惱,過患更多。世尊說欲樂如骨架,多苦多惱,過患更多。世尊說欲樂如肉塊...世尊說欲樂如草把...世尊說欲樂如火坑...世尊說欲樂如夢...世尊說欲樂如借物...世尊說欲樂如樹果...世尊說欲樂如屠刀...世尊說欲樂如劍刺...世尊說欲樂如蛇頭,多苦多惱,過患更多。" 即使那些比丘這樣說,阿利吒比丘仍然堅持、執著、固守那惡見,說:"賢友們,我確實如此了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。"當那些比丘無法使阿利吒比丘遠離那惡見時,他們就前往世尊那裡,到了之後把這件事告訴世尊。於是世尊因這緣由、因這事件召集比丘僧團,詢問阿利吒比丘:"阿利吒,據說你真的生起這樣的惡見:'我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙'?" "大德,我確實如此了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。"
『『Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā? Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā mayā…pe… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā…pe… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena [duggahitena diṭṭhigatena (syā.)] amhe ceva abbhācikkhasi, attānañca khaṇasi , bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ karotu – asambhogaṃ saṅghena. Evañca pana bhikkhave kātabbaṃ – paṭhamaṃ ariṭṭho bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
- 『『Suṇātu me, bhante, saṅgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya – asambhogaṃ saṅghena. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ na paṭinissajjati . Saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ na paṭinissajjati. Saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Kataṃ saṅghena ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ – asambhogaṃ saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti.
『『Āvāsaparamparañca, bhikkhave, saṃsatha – 『ariṭṭho bhikkhu gaddhabādhipubbo, saṅghena pāpikāya [gaddhabādhipubbo pāpikāya (sī. ka.)] diṭṭhiyā appaṭinissagge , ukkhepanīyakammakato – asambhogaṃ saṅghenā』』』ti.
Adhammakammadvādasakaṃ
"愚人,你說你如此了知我所說的法,是從誰那裡聽來的?愚人,我不是以多種方式說障礙法是障礙嗎?實行它們足以構成障礙。我說欲樂少味,多苦多惱,過患更多。我說欲樂如骨架,多苦多惱,過患更多。我說欲樂如肉塊...我說欲樂如草把...我說欲樂如火坑...我說欲樂如夢...我說欲樂如借物...我說欲樂如樹果...我說欲樂如屠刀...我說欲樂如劍刺...我說欲樂如蛇頭,多苦多惱,過患更多。然而你這愚人卻因自己的錯誤理解而誹謗我們,傷害自己,造下許多罪過。愚人,這將長期給你帶來不利與痛苦。愚人,這不能使不信者生信...(世尊)呵責后...作了法說,對比丘們說:比丘們,那麼僧團應當對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住。比丘們,應當這樣作:首先應當指責阿利吒比丘,指責后應當使他憶念,使他憶念后應當指出犯戒,指出犯戒後有能力的比丘應當告知僧團: '大德們,請僧團聽我說。阿利吒比丘生起這樣的惡見:"我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。"他不捨棄那見解。如果僧團認為時機適當,僧團應該對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住。這是動議。 大德們,請僧團聽我說。阿利吒比丘生起這樣的惡見:"我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。"他不捨棄那見解。僧團正在對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住。若大德同意對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。阿利吒比丘生起這樣的惡見:"我如是了知世尊所說的法,即那些被世尊說為障礙法的,實行它們並不足以構成障礙。"他不捨棄那見解。僧團正在對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住。若大德同意對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住,請保持沉默;若不同意,請說出來。 僧團已對阿利吒比丘作不捨惡見舉罪羯磨 - 不與僧團共住。僧團同意,所以保持沉默。我如是持。' 比丘們,你們應當在住處之間傳告:'阿利吒比丘被僧團作了不捨惡見舉罪羯磨 - 不與僧團共住。'" 非法羯磨十二法
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave , tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Adhammakammadvādasakaṃ niṭṭhitaṃ.
Dhammakammadvādasakaṃ
- 『『Tīhi , bhikkhave, aṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Dhammakammadvādasakaṃ niṭṭhitaṃ.
Ākaṅkhamānachakkaṃ
"比丘們,具足三支的不捨惡見舉罪羯磨是非法羯磨、非律羯磨、難以平息的。不在現前作,不經詢問而作,不經承認而作 - 比丘們,具足這三支的不捨惡見舉罪羯磨是非法羯磨、非律羯磨、難以平息的。 比丘們,具足另外三支的不捨惡見舉罪羯磨是非法羯磨、非律羯磨、難以平息的。對無罪者作,對不應懺悔的罪作,對已懺悔的罪作...不經指責而作,不經使憶念而作,不經指出犯戒而作...不在現前作,非法作,別眾作...不經詢問而作,非法作,別眾作...不經承認而作,非法作,別眾作...對無罪者作,非法作,別眾作...對不應懺悔的罪作,非法作,別眾作...對已懺悔的罪作,非法作,別眾作...不經指責而作,非法作,別眾作...不經使憶念而作,非法作,別眾作...不經指出犯戒而作,非法作,別眾作 - 比丘們,具足這三支的不捨惡見舉罪羯磨是非法羯磨、非律羯磨、難以平息的。 不捨惡見舉罪羯磨中非法羯磨十二法結束。 法羯磨十二法 "比丘們,具足三支的不捨惡見舉罪羯磨是法羯磨、律羯磨、善平息的。在現前作,經詢問而作,經承認而作 - 比丘們,具足這三支的不捨惡見舉罪羯磨是法羯磨、律羯磨、善平息的。 比丘們,具足另外三支的不捨惡見舉罪羯磨是法羯磨、律羯磨、善平息的。對有罪者作,對應懺悔的罪作,對未懺悔的罪作...經指責而作,經使憶念而作,經指出犯戒而作...在現前作,如法作,和合作...經詢問而作,如法作,和合作...經承認而作,如法作,和合作...對有罪者作,如法作,和合作...對應懺悔的罪作,如法作,和合作...對未懺悔的罪作,如法作,和合作...經指責而作,如法作,和合作...經使憶念而作,如法作,和合作...經指出犯戒而作,如法作,和合作 - 比丘們,具足這三支的不捨惡見舉罪羯磨是法羯磨、律羯磨、善平息的。 不捨惡見舉罪羯磨中法羯磨十二法結束。 希望六法
69.[pari. 323] 『『Tīhi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno ; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.
『『Aparehipi , bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.
『『Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.
『『Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave , tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.
『『Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissage, ukkhepanīyakammaṃ kareyya.
Pāpikāya diṭṭhiyā appaṭinissage ukkhepanīyakamme
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.
Tecattālīsavattaṃ
- 『『Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā…pe… na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba』』nti.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Tecattālīsavattaṃ niṭṭhitaṃ.
"比丘們,具足三支的比丘,如果僧團願意,可以對他作不捨惡見舉罪羯磨。他是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;他愚笨、無能、多犯戒、不知悔改;他與在家人交往,以不適當的方式與在家人交往 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作不捨惡見舉罪羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作不捨惡見舉罪羯磨。他在增上戒上破戒,在增上行為上行為不端,在增上見解上見解錯誤 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作不捨惡見舉罪羯磨。 比丘們,具足另外三支的比丘,如果僧團願意,可以對他作不捨惡見舉罪羯磨。他說佛陀的過失,說法的過失,說僧團的過失 - 比丘們,具足這三支的比丘,如果僧團願意,可以對他作不捨惡見舉罪羯磨。 比丘們,對三種比丘,如果僧團願意,可以作不捨惡見舉罪羯磨。一個是爭論者、爭吵者、爭辯者、口舌者、在僧團中製造諍事者;一個愚笨、無能、多犯戒、不知悔改;一個與在家人交往,以不適當的方式與在家人交往 - 比丘們,對這三種比丘,如果僧團願意,可以作不捨惡見舉罪羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作不捨惡見舉罪羯磨。一個在增上戒上破戒,一個在增上行為上行為不端,一個在增上見解上見解錯誤 - 比丘們,對這三種比丘,如果僧團願意,可以作不捨惡見舉罪羯磨。 比丘們,對另外三種比丘,如果僧團願意,可以作不捨惡見舉罪羯磨。一個說佛陀的過失,一個說法的過失,一個說僧團的過失 - 比丘們,對這三種比丘,如果僧團願意,可以作不捨惡見舉罪羯磨。" 不捨惡見舉罪羯磨中希望六法結束。 四十三行 "比丘們,被作不捨惡見舉罪羯磨的比丘應當正確行動。這裡的正確行動是:不應授人具足戒,不應給人依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團對他作不捨惡見舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評作羯磨的人...不應阻止如法比丘的布薩,不應阻止自恣,不應作詰問,不應開始誹謗,不應請求機會,不應指責,不應使人憶念,不應與比丘們爭論。" 不捨惡見舉罪羯磨中四十三行結束。
- Atha kho saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ akāsi – asambhogaṃ saṅghena. So saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhami. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma ariṭṭho bhikkhu gaddhabādhipubbo saṅghena , pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhamissatī』』ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, ariṭṭho bhikkhu gaddhabādhipubbo saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhamatī』』ti [vibbhamīti (sī. ka.)]? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhamissati? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetu.
Nappaṭippassambhetabbatecattālīsakaṃ
- 『『Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissage, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
[pari. 420] 『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ…pe… .
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti , bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Nappaṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.
Paṭippassambhetabbatecattālīsakaṃ
於是僧團對阿利吒比丘作了不捨惡見舉罪羯磨 - 不與僧團共住。他被僧團作了不捨惡見舉罪羯磨后還俗了。那些少欲的比丘...抱怨、批評、傳言:"阿利吒比丘怎麼能被僧團作了不捨惡見舉罪羯磨后還俗呢?"那些比丘把這件事告訴世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,據說阿利吒比丘被僧團作了不捨惡見舉罪羯磨后還俗,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"不適當...比丘們,那愚人怎麼能被僧團作了不捨惡見舉罪羯磨后還俗呢?比丘們,這不能使不信者生信...(世尊)呵責后...作了法說,對比丘們說:"那麼比丘們,僧團應當解除不捨惡見舉罪羯磨。 不應解除的四十三法 "比丘們,具足五支的比丘不應解除不捨惡見舉罪羯磨。他授人具足戒,給人依止,讓沙彌侍奉,接受教誡比丘尼的指派,即使被指派也教誡比丘尼 - 比丘們,具足這五支的比丘不應解除不捨惡見舉罪羯磨。 比丘們,具足另外五支的比丘不應解除不捨惡見舉罪羯磨。他再犯僧團對他作不捨惡見舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;批評羯磨,批評作羯磨的人 - 比丘們,具足這五支的比丘不應解除不捨惡見舉罪羯磨... 比丘們,具足八支的比丘不應解除不捨惡見舉罪羯磨。他阻止如法比丘的布薩,阻止自恣,作詰問,開始誹謗,請求機會,指責,使人憶念,與比丘們爭論 - 比丘們,具足這八支的比丘不應解除不捨惡見舉罪羯磨。" 不捨惡見舉罪羯磨中不應解除的四十三法結束。 應解除的四十三法
- 『『Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
『『Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ , tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ…pe….
『『Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ』』.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.
"比丘們,具足五支的比丘應當解除不捨惡見舉罪羯磨。他不授人具足戒,不給人依止,不讓沙彌侍奉,不接受教誡比丘尼的指派,即使被指派也不教誡比丘尼 - 比丘們,具足這五支的比丘應當解除不捨惡見舉罪羯磨。 比丘們,具足另外五支的比丘應當解除不捨惡見舉罪羯磨。他不再犯僧團對他作不捨惡見舉罪羯磨的那個罪,或類似的罪,或更嚴重的罪;不批評羯磨,不批評作羯磨的人 - 比丘們,具足這五支的比丘應當解除不捨惡見舉罪羯磨... 比丘們,具足八支的比丘應當解除不捨惡見舉罪羯磨。他不阻止如法比丘的布薩,不阻止自恣,不作詰問,不開始誹謗,不請求機會,不指責,不使人憶念,不與比丘們爭論 - 比丘們,具足這八支的比丘應當解除不捨惡見舉罪羯磨。" 不捨惡見舉罪羯磨中應解除的四十三法結束。
- 『『Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『ahaṃ, bhante, saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī』ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge , ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ niṭṭhitaṃ sattamaṃ.
Kammakkhandhako paṭhamo.
Imamhi khandhake vatthū satta.
Tassuddānaṃ –
Paṇḍulohitakā bhikkhū, sayaṃ bhaṇḍanakārakā;
Tādise upasaṅkamma, ussahiṃsu ca bhaṇḍane.
Anuppannāpi jāyanti [anuppannāni jāyanti (sī. syā.)], uppannānipi vaḍḍhare [uppannāni pavaḍḍhare (sī.), uppannāpi pavaḍḍhanti (ka.)];
Appicchā pesalā bhikkhū, ujjhāyanti padassato [parīsato (syā.), parassato (sī.)].
Saddhammaṭṭhitiko buddho, sayambhū aggapuggalo;
Āṇāpesi tajjanīyakammaṃ sāvatthiyaṃ jino.
Asammukhāppaṭipucchāppaṭiññāya katañca yaṃ;
Anāpatti adesane, desitāya katañca yaṃ.
Acodetvā asāretvā, anāropetvā ca yaṃ kataṃ;
Asammukhā adhammena, vaggena cāpi [vaggenāpi ca (sī. syā.)] yaṃ kataṃ.
Appaṭipucchā adhammena, puna vaggena [vaggenāpi ca (sī. syā.)] yaṃ kataṃ;
Appaṭiññāya adhammena, vaggena cāpi [vaggenāpi ca (sī. syā.)] yaṃ kataṃ.
Anāpatti [anāpattiyā (sī. syā.)] adhammena, vaggena
Cāpi [vaggenāpi ca (sī. syā.)] yaṃ kataṃ.
Adesanāgāminiyā, adhammavaggameva ca.
Desitāya adhammena, vaggenāpi tatheva ca;
Acodetvā adhammena, vaggenāpi tatheva ca.
Asāretvā adhammena, vaggenāpi tatheva ca;
Anāropetvā adhammena, vaggenāpi tatheva ca.
Kaṇhavāranayeneva, sukkavāraṃ vijāniyā;
Saṅgho ākaṅkhamāno ca yassa tajjaniyaṃ kare.
Bhaṇḍanaṃ bālo saṃsaṭṭho, adhisīle ajjhācāre;
Atidiṭṭhivipannassa, saṅgho tajjaniyaṃ kare.
Buddhadhammassa saṅghassa, avaṇṇaṃ yo ca bhāsati;
Tiṇṇannampi ca bhikkhūnaṃ, saṅgho tajjaniyaṃ kare.
"比丘們,應當這樣解除。比丘們,那被作不捨惡見舉罪羯磨的比丘應當前往僧團,偏袒右肩,禮長老比丘的足,蹲踞,合掌,這樣說:'大德們,我被僧團作了不捨惡見舉罪羯磨,現在行為正當,降伏傲慢,尋求出離,請求解除不捨惡見舉罪羯磨。'應當第二次請求。應當第三次請求。有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這位某某比丘被僧團作了不捨惡見舉罪羯磨,現在行為正當,降伏傲慢,尋求出離,請求解除不捨惡見舉罪羯磨。如果僧團認為時機適當,僧團應當解除某某比丘的不捨惡見舉罪羯磨。這是動議。 大德們,請僧團聽我說。這位某某比丘被僧團作了不捨惡見舉罪羯磨,現在行為正當,降伏傲慢,尋求出離,請求解除不捨惡見舉罪羯磨。僧團正在解除某某比丘的不捨惡見舉罪羯磨。若大德同意解除某某比丘的不捨惡見舉罪羯磨,請保持沉默;若不同意,請說出來。 我再說第二遍...我再說第三遍。大德們,請僧團聽我說。這位某某比丘被僧團作了不捨惡見舉罪羯磨,現在行為正當,降伏傲慢,尋求出離,請求解除不捨惡見舉罪羯磨。僧團正在解除某某比丘的不捨惡見舉罪羯磨。若大德同意解除某某比丘的不捨惡見舉罪羯磨,請保持沉默;若不同意,請說出來。 僧團已解除某某比丘的不捨惡見舉罪羯磨。僧團同意,所以保持沉默。我如是持。'" 不捨惡見舉罪羯磨結束,第七。 羯磨篇第一。 這一篇有七個案例。 其摘要如下: 盤頭和紅色的比丘,自己製造爭端; 接近這樣的人,在爭端中努力。 未生的也生起,已生的也增長; 少欲善良的比丘,從眾人中抱怨。 護持正法的佛陀,自覺最上人; 勝者在舍衛城,命令呵責羯磨。 不在現前、不詢問、不承認而作; 對無罪、不應懺悔、已懺悔而作。 不指責、不使憶念、不指出犯戒而作; 不在現前、非法、別眾而作。 不詢問、非法、別眾而作; 不承認、非法、別眾而作。 對無罪、非法、別眾而作。 對不應懺悔的,非法和別眾。 對已懺悔的,非法和別眾; 不指責,非法和別眾。 不使憶念,非法和別眾; 不指出犯戒,非法和別眾。 以黑品的方式,應知白品; 僧團若願意,對誰作呵責。 爭端、愚笨、交往,在增上戒、增上行為; 對增上見解錯誤的,僧團作呵責。 誰說佛、法、僧的過失; 對
Bhaṇḍanaṃ kārako eko, bālo saṃsagganissito;
Adhisīle ajjhācāre, tatheva atidiṭṭhiyā.
Buddhadhammassa saṅghassa, avaṇṇaṃ yo ca bhāsati;
Tajjanīyakammakato, evaṃ sammānuvattanā.
Upasampadanissayā, sāmaṇeraṃ upaṭṭhanā;
Ovādasammatenāpi, na kare tajjanīkato.
Nāpajje tañca āpattiṃ, tādisañca tato paraṃ;
Kammañca kammike cāpi, na garahe tathāvidho.
Uposathaṃ pavāraṇaṃ, pakatattassa naṭṭhape;
Savacaniṃ [na savacaniyaṃ (sī. syā.)] anuvādo, okāso codanena ca.
Sāraṇaṃ sampayogañca, na kareyya tathāvidho;
Upasampadanissayā, sāmaṇeraṃ upaṭṭhanā.
Ovādasammatenāpi, pañcahaṅgehi [pañcaaṅgo (ka.)] na sammati;
Tañcāpajjati āpattiṃ, tādisañca tato paraṃ.
Kammañca kammike cāpi, garahanto na sammati;
Uposathaṃ pavāraṇaṃ, savacanīyā ca novādo.
Okāso codanañceva, sāraṇā sampayojanā;
Imehaṭṭhaṅgehi yo yutto, tajjanānupasammati.
Kaṇhavāranayeneva, sukkavāraṃ vijāniyā;
Bālo āpattibahulo, saṃsaṭṭhopi ca seyyaso.
Niyassakammaṃ sambuddho, āṇāpesi mahāmuni;
Kīṭāgirismiṃ dve bhikkhū, assajipunabbasukā.
Anācārañca vividhaṃ, ācariṃsu asaññatā;
Pabbājanīyaṃ sambuddho, kammaṃ sāvatthiyaṃ jino;
Macchikāsaṇḍe sudhammo, cittassāvāsiko ahu.
Jātivādena khuṃseti, sudhammo cittupāsakaṃ;
Paṭisāraṇīyakammaṃ, āṇāpesi tathāgato.
Kosambiyaṃ channaṃ bhikkhuṃ, nicchantāpattiṃ passituṃ;
Adassane ukkhipituṃ, āṇāpesi jinuttamo.
Channo taṃyeva āpattiṃ, paṭikātuṃ na icchati;
Ukkhepanāppaṭikamme, āṇāpesi vināyako.
Pāpadiṭṭhi ariṭṭhassa, āsi aññāṇanissitā;
Diṭṭhiyāppaṭinissagge [diṭṭhiappaṭinissagge (ka.)], ukkhepaṃ jinabhāsitaṃ.
Niyassakammaṃ pabbajjaṃ [pabbājaṃ (ka.)], tatheva paṭisāraṇī;
Adassanāppaṭikamme , anissagge ca diṭṭhiyā.
Davānācārūpaghāti, micchāājīvameva ca;
Pabbājanīyakammamhi, atirekapadā ime.
Alābhāvaṇṇā dve pañca, dve pañcakāti nāmakā [dve pañcakoti nāmako (ka.)];
Paṭisāraṇīyakammamhi, atirekapadā ime.
Tajjanīyaṃ niyassañca, duve kammāpi sādisā [kammesu sadisaṃ (ka.)];
Pabbajjā [pabbājā (ka.)] paṭisārī ca, atthi padātirittatā.
Tayo ukkhepanā kammā, sadisā te vibhattito;
Tajjanīyanayenāpi, sesakammaṃ vijāniyāti.
一個製造爭端的,一個愚笨依賴交往的; 在增上戒、增上行為,以及增上見解上也是如此。 誰說佛、法、僧的過失; 被作呵責羯磨的,如是正確行動。 授具足戒、依止、讓沙彌侍奉; 即使被指派教誡,被呵責的也不應做。 不應再犯那罪,以及類似或更嚴重的; 這樣的人也不應批評羯磨和作羯磨的人。 不應阻止如法比丘的布薩和自恣; 不應作詰問、誹謗、請求機會、指責。 這樣的人不應使人憶念和爭論; 授具足戒、依止、讓沙彌侍奉。 即使被指派教誡,具五支也不適合; 再犯那罪,以及類似或更嚴重的。 批評羯磨和作羯磨的人也不適合; 布薩、自恣、詰問和誹謗。 請求機會、指責、使人憶念、爭論; 具足這八支的人,不適合解除呵責。 以黑品的方式,應知白品; 愚笨多犯戒,交往也更好。 正覺大牟尼命令依止羯磨; 在吉達吉里的兩位比丘,阿說示和布那婆修。 他們不守規矩,行為放蕩不檢點; 勝者在舍衛城命令驅擯羯磨; 在摩企迦山的須達摩是質多的住處比丘。 須達摩以出身侮辱質多優婆塞; 如來命令遣回羯磨。 在拘睒彌,車匿比丘不願看到無愧的罪; 最勝的勝者命令對不見舉罪。 車匿不願意懺悔那罪; 導師命令對不懺悔舉罪。 阿利吒有惡見,依賴無知; 勝者說對不捨惡見舉罪。 依止羯磨、驅擯,以及遣回; 對不見、不懺悔,和不捨見。 燒燬、行為不端、傷害,以及邪命; 這些是驅擯羯磨的附加項。 兩個五種不利和譭譽,名為兩個五種; 這些是遣回羯磨的附加項。 呵責和依止,兩種羯磨是相似的; 驅擯和遣回,有附加的專案。 三種舉罪羯磨,從分類上是相似的; 以呵責的方式,應知其餘的羯磨。
Kammakkhandhakaṃ niṭṭhitaṃ.
羯磨篇結束。