B0102051611kalahavivādasuttaniddeso(爭論經釋)
- Kalahavivādasuttaniddeso
Atha kalahavivādasuttaniddesaṃ vakkhati –
我很樂意幫您翻譯這段巴利語文字。 11. 爭論與爭吵經解釋 接下來將解說爭論與爭吵經 - (這是對標題和引導句的直譯。您是否希望我繼續翻譯後續內容?如果有更多內容需要翻譯,請分享給我。我會嚴格按照您要求的格式進行完整直譯,保持對仗結構,並在適當處新增現代地名註解。)
97.
Kutopahūtākalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi.
Kutopahūtā kalahā vivādāti. Kalahoti ekena ākārena kalaho; vivādotipi taññeva. Yo kalaho so vivādo, yo vivādo so kalaho. Atha vā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati – ayaṃ vivādo. Katamo kalaho? Āgārikā daṇḍapasutā kāyena vācāya kalahaṃ karonti, pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti – ayaṃ kalaho.
Kutopahūtākalahā vivādāti. Kalahā ca vivādā ca kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti kalahassa ca vivādassa ca mūlaṃ pucchati, hetuṃ pucchati , nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati [ajjhosati (sī.)] pasādetīti – kutopahūtā kalahā vivādā.
Paridevasokā sahamaccharā cāti. Paridevoti ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, ādevo paridevo, ādevanā paridevanā, ādevitattaṃ paridevitattaṃ, vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Sokoti ñātibyasanena vā phuṭṭhassa, bhogarogasīladiṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, soko socanā socitattaṃ, antosoko antoparisoko, antoḍāho antopariḍāho, cetaso parijjhāyanā domanassaṃ sokasallaṃ. Maccharanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanaṃ maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca, khandhamacchariyampi macchariyaṃ , dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho. Idaṃ vuccati macchariyanti – paridevasokā sahamaccharā ca.
97. 爭論與爭吵從何而生?哀嘆與悲傷以及吝嗇, 傲慢與過慢及誹謗從何而生?請為我說明這些。 "爭論與爭吵從何而生"這句中,"爭吵"在一種意義上是指爭吵;"爭論"也是同樣的意思。凡是爭吵即是爭論,凡是爭論即是爭吵。或者從另一種意義上說,爭論是指爭吵之前的階段。國王與國王爭論,剎帝利與剎帝利爭論,婆羅門與婆羅門爭論,居士與居士爭論,母親與兒子爭論,兒子與母親爭論,父親與兒子爭論,兒子與父親爭論,兄弟與兄弟爭論,兄弟與姐妹爭論,姐妹與兄弟爭論,朋友與朋友爭論 - 這就是爭論。什麼是爭吵?在家人拿著棍棒用身體和語言爭吵,出家人違犯戒律時用身體和語言爭吵 - 這就是爭吵。 "爭論與爭吵從何而生"是在詢問爭論和爭吵從何處而生,從何處產生,從何處出現,從何處顯現,從何處出現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問爭吵和爭論的根本,詢問原因,詢問緣由,詢問生起,詢問來源,詢問根源,詢問滋養,詢問所緣,詢問條件,詢問集起。 "哀嘆與悲傷以及吝嗇"中,"哀嘆"是指:被親屬損失所觸及的,或被財物損失所觸及的,或被疾病損失所觸及的,或被戒行損失所觸及的,或被見解損失所觸及的,或被某種損失所觸及的,或被某種苦法所觸及的人的悲嘆、哀嘆、悲嘆狀態、哀嘆狀態、言語悲傷、言語哀嘆、言語悲嘆狀態、言語哀嘆狀態。"悲傷"是指:被親屬損失所觸及的,或被財物、疾病、戒行、見解損失所觸及的,或被某種損失所觸及的,或被某種苦法所觸及的人的悲傷、憂傷、悲傷狀態、內心悲傷、內心憂傷、內心燃燒、內心憂燃、心意焦灼、憂惱、悲傷之箭。"吝嗇"是指五種吝嗇:住處吝嗇、施主吝嗇、利養吝嗇、美名吝嗇、法吝嗇。這種吝嗇、吝嗇性、吝嗇狀態、慳吝、貪婪、卑劣、執著心態,這就是吝嗇。而且,蘊的吝嗇也是吝嗇,界的吝嗇也是吝嗇,處的吝嗇也是吝嗇執著。這就是所說的吝嗇。
Mānātimānā sahapesuṇā cāti. Mānoti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Pesuññanti idhekacco pisuṇavāco hoti – ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti – idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmīti – evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyunti – evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti – mānātimānā sahapesuṇā ca.
Kutopahūtā te tadiṅgha brūhīti. Kalaho ca vivādo ca paridevo ca soko ca macchariyañca māno ca atimāno ca pesuññañcāti – ime aṭṭha kilesā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti. Imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – kutopahūtā te tadiṅghaṃ brūhīti. Iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – kutopahūtā te tadiṅgha brūhi.
Tenāha so nimmito –
『『Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhī』』ti.
"傲慢與過慢及誹謗"中,"傲慢"是指:
98.
Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, maccherayuttākalahā vivādā;
Vivādajātesu ca pesuṇāni.
Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā cāti. Piyāti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā – ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā – ime saṅkhārā piyā.
Piyaṃ vatthuṃ acchedasaṅkinopi kalahaṃ karonti, acchijjantepi kalahaṃ karonti, acchinnepi kalahaṃ karonti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi kalahaṃ karonti, vipariṇāmantepi kalahaṃ karonti, vipariṇatepi kalahaṃ karonti. Piyaṃ vatthuṃ acchedasaṅkinopi vivadanti, acchijjantepi vivadanti, acchinnepi vivadanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi vivadanti, vipariṇāmantepi vivadanti, vipariṇatepi vivadanti. Piyaṃ vatthuṃ acchedasaṅkinopi paridevanti, acchijjantepi paridevanti, acchinnepi paridevanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti, vipariṇāmantepi paridevanti, vipariṇatepi paridevanti. Piyaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi socanti , vipariṇāmantepi socanti, vipariṇatepi socanti. Piyaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti.
Mānātimānā sahapesuṇā cāti. Piyaṃ vatthuṃ nissāya mānaṃ janenti, piyaṃ vatthuṃ nissāya atimānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ, ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti. Pesuññanti idhekacco pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya…pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti…pe… mānātimānā sahapesuṇā ca.
Maccherayuttākalahā vivādāti. Kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañcāti – ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttāti – maccherayuttā kalahā vivādā.
98. 爭論與爭吵源於愛著,哀嘆與悲傷以及吝嗇, 傲慢與過慢及誹謗,爭論與爭吵繫於吝嗇, 誹謗生於爭論之中。 "爭論與爭吵源於愛著,哀嘆與悲傷以及吝嗇"中,"愛著"有兩種:對眾生的愛著和對諸行的愛著。什麼是對眾生的愛著?在此,凡是那些希望你得到利益、希望你得到好處、希望你得到安樂、希望你得到解脫的母親、父親、兄弟、姐妹、兒子、女兒、朋友、大臣、親戚、血親 - 這些是對眾生的愛著。什麼是對諸行的愛著?悅意的色、悅意的聲、悅意的香、悅意的味、悅意的觸 - 這些是對諸行的愛著。 對可愛的事物,擔心失去時會爭吵,正在失去時會爭吵,失去後也會爭吵。對可愛的事物,擔心改變時會爭吵,正在改變時會爭吵,改變后也會爭吵。對可愛的事物,擔心失去時會爭論,正在失去時會爭論,失去後也會爭論。對可愛的事物,擔心改變時會爭論,正在改變時會爭論,改變后也會爭論。對可愛的事物,擔心失去時會哀嘆,正在失去時會哀嘆,失去後也會哀嘆。對可愛的事物,擔心改變時會哀嘆,正在改變時會哀嘆,改變后也會哀嘆。對可愛的事物,擔心失去時會悲傷,正在失去時會悲傷,失去後也會悲傷。對可愛的事物,擔心改變時會悲傷,正在改變時會悲傷,改變后也會悲傷。人們保護、守護、佔有、執著、吝惜可愛的事物。 "傲慢與過慢及誹謗"中,依靠可愛的事物生起傲慢,依靠可愛的事物生起過慢。如何依靠可愛的事物生起傲慢?[想著]:"我們得到悅意的色、聲、香、味、觸。"如是依靠可愛的事物生起傲慢。如何依靠可愛的事物生起過慢?[想著]:"我們得到悅意的色、聲、香、味、觸,而這些其他人不能得到悅意的色、聲、香、味、觸。"如是依靠可愛的事物生起過慢。"誹謗"是指:在此某人說離間語,從這裡聽到后在那裡說以離間這些人...如是以離間為目的而進行誹謗。 "爭論與爭吵繫於吝嗇"是指:爭吵、爭論、哀嘆、悲傷、傲慢、過慢及誹謗 - 這七種煩惱與吝嗇相應、結合、繫縛、相連。
Vivādajātesuca pesuṇānīti. Vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti; ito sutvā amutra akkhāyanti imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya. Iti samaggānaṃ vā bhettāro, bhinnānaṃ vā anuppadātāro, vaggārāmā vaggaratā vagganandī vaggakaraṇiṃ vācaṃ bhāsitāro honti – idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharanti – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmāti. Evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharanti? 『『Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyu』』nti – evaṃ bhedādhippāyena pesuññaṃ upasaṃharantīti – vivādajātesu ca pesuṇāni.
Tenāha bhagavā –
『『Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, maccherayuttā kalahā vivādā;
Vivādajātesu ca pesuṇānī』』ti.
99.
Piyāsu lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti.
Piyā su lokasmiṃ kutonidānāti. Piyā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti piyānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – piyā su lokasmiṃ kutonidānā.
Ye cāpi lobhā vicaranti loketi. Ye cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – ye cāpi lobhā vicaranti loke.
Āsā ca niṭṭhā ca kutonidānāti. Āsā ca niṭṭhā ca kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti āsāya ca niṭṭhāya ca mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – āsā ca niṭṭhā ca kutonidānā. Ye samparāyāya narassa hontīti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontīti – ye samparāyāya narassa honti.
Tenāha so nimmito –
『『Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa hontī』』ti.
"誹謗生於爭論之中"是指:當爭論生起、產生、出現、顯現時,人們就進行誹謗;從這裡聽到后在那裡說以離間這些人,或從那裡聽到后在這裡說以離間那些人。因此他們成為破壞和諧者,或成為分裂者的支持者,喜好分黨,樂於分黨,歡喜分黨,說導致分黨的話 - 這就是所說的誹謗。而且由兩種原因而進行誹謗:爲了討好或爲了分裂。如何爲了討好而進行誹謗?"我們將成為他所喜愛的,將成為他所歡喜的,將成為他所信任的,將成為他的親密者,將成為他的好友。"如是爲了討好而進行誹謗。如何爲了分裂而進行誹謗?[想著]:"如何讓這些人分離,分散,結黨,分為二派,分裂,成為兩派,破裂而不和合,生活在痛苦而不安樂中。"如是爲了分裂而進行誹謗。 世尊說道: "爭論與爭吵源於愛著,哀嘆與悲傷以及吝嗇, 傲慢與過慢及誹謗,爭論與爭吵繫於吝嗇, 誹謗生於爭論之中。" 99. 世間愛著從何生?以及世間諸貪慾? 何處生起期望與歸宿?它們成為人之所歸。 "世間愛著從何生"是詢問:愛著從何處生起,從何處產生,從何處出現,從何處顯現,從何處出現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問愛著的根本...詢問集起。 "以及世間諸貪慾"中,"以及"是指:剎帝利、婆羅門、吠舍、首陀羅、在家人、出家人、天神和人類。"貪慾"是指:那貪婪、貪著、貪著性、愛染、染著、染著性、貪求、貪、不善根。"遊行"是指:遊行、住、活動、運作、保持、維持、存活。"世間"是指:惡趣世間、人世間、天界世間、蘊世間、界世間、處世間。 "何處生起期望與歸宿"是詢問:期望與歸宿從何處生起,從何處產生,從何處出現,從何處顯現,從何處出現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問期望和歸宿的根本...詢問集起。"它們成為人之所歸"是指:它們成為人的依止、庇護、保護、藏處、皈依、最終歸宿。 那化身者說道: "世間愛著從何生?以及世間諸貪慾? 何處生起期望與歸宿?它們成為人之所歸。"
100.
Chandānidānānipiyāni loke, ye cāpi[ye vāpi (syā.)]lobhā vicaranti loke;
Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti.
Chandānidānāni piyāni loketi. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Api ca pañca chandā – pariyesanacchando, paṭilābhacchando, paribhogacchando, sannidhicchando, visajjanacchando. Katamo pariyesanacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe pariyesati, sadde… gandhe… rase… phoṭṭhabbe pariyesati – ayaṃ pariyesanacchando. Katamo paṭilābhacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe paṭilabhati, sadde… gandhe… rase… phoṭṭhabbe paṭilabhati – ayaṃ paṭilābhacchando. Katamo paribhogacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe paribhuñjati, sadde… gandhe… rase… phoṭṭhabbe paribhuñjati – ayaṃ paribhogacchando. Katamo sannidhicchando? Idhekacco ajjhositoyeva atthiko chandajāto dhanasannicayaṃ karoti 『『āpadāsu bhavissatī』』ti – ayaṃ sannidhicchando. Katamo visajjanacchando? Idhekacco ajjhositoyeva atthiko chandajāto dhanaṃ visajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ 『『ime maṃ rakkhissanti gopissanti samparivārissantī』』ti – ayaṃ visajjanacchando. Piyānīti dve piyā – sattā vā saṅkhārā vā…pe… ime sattā piyā…pe… ime saṅkhārā piyā. Chandānidānāni piyāni loketi. Piyā chandanidānā chandasamudayā chandajātikā chandapabhavāti – chandānidānāni piyāni loke.
Yecāpi lobhā vicaranti loketi. Ye cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – ye cāpi lobhā vicaranti loke.
Āsā ca niṭṭhā ca itonidānāti. Āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Niṭṭhāti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati, rūpaniṭṭho hoti, sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ … suttantaṃ… vinayaṃ… abhidhammaṃ… āraññikaṅgaṃ… piṇḍapātikaṅgaṃ… paṃsukūlikaṅgaṃ… tecīvarikaṅgaṃ… sapadānacārikaṅgaṃ… khalupacchābhattikaṅgaṃ… nesajjikaṅgaṃ… yathāsanthatikaṅgaṃ… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… ākāsānañcāyatanasamāpattiṃ… viññāṇañcāyatanasamāpattiṃ… ākiñcaññāyatanasamāpattiṃ … nevasaññānāsaññāyatanasamāpattiṃ pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati, nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.
『『Āsāya kasate khettaṃ, bījaṃ āsāya vappati;
Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatī』』ti.
Āsāya samiddhi vuccate niṭṭhā. Āsāca niṭṭhā ca itonidānāti. Āsā ca niṭṭhā ca ito chandanidānā chandasamudayā chandajātikā chandapabhavāti – āsā ca niṭṭhā ca itonidānā.
100. 世間愛著源於欲,以及世間諸貪慾, 期望與歸宿從此生,它們成為人之所歸。 "世間愛著源於欲"中,"欲"是指:對慾望的欲求、欲貪、欲樂、欲愛、欲戀、欲熱惱、欲迷醉、欲執著、欲流、欲結、欲取、欲蓋。而且有五種欲:尋求欲、獲得欲、享用欲、儲藏欲、施捨欲。什麼是尋求欲?在此某人執著、欲求、生起慾望而尋求色、聲、香、味、觸 - 這是尋求欲。什麼是獲得欲?在此某人執著、欲求、生起慾望而獲得色、聲、香、味、觸 - 這是獲得欲。什麼是享用欲?在此某人執著、欲求、生起慾望而享用色、聲、香、味、觸 - 這是享用欲。什麼是儲藏欲?在此某人執著、欲求、生起慾望而積蓄財富,[想著]"將來有意外時可用" - 這是儲藏欲。什麼是施捨欲?在此某人執著、欲求、生起慾望而施捨財富給象兵、馬兵、車兵、弓箭手、步兵,[想著]"這些人將保護我、守護我、圍繞我" - 這是施捨欲。 "愛著"有兩種:對眾生的愛著和對諸行的愛著...這些是對眾生的愛著...這些是對諸行的愛著。"世間愛著源於欲"是指:愛著以欲為因,以欲為集,以欲為生,以欲為源。 "以及世間諸貪慾"中,"以及"是指:剎帝利、婆羅門、吠舍、首陀羅、在家人、出家人、天神和人類。"貪慾"是指:那貪婪、貪著、貪著性、染、染著、染著性、貪求、貪、不善根。"行"是指:行、住、活動、運作、保持、維持、存活。"世間"是指:惡趣世間...處世間。 "期望與歸宿從此生"中,"期望"指貪愛。那染...貪求、貪、不善根。"歸宿"是指:在此某人尋求色而得到色,以色為歸宿;[如是]聲、香、味、觸、家族、團體、住處、利養、名聲、稱讚、安樂、衣服、食物、住所、醫藥用品、經、律、論、林居支、乞食支、糞掃衣支、三衣支、次第乞食支、一座食支、常坐不臥支、隨處住支、初禪、第二禪、第三禪、第四禪、空無邊處定、識無邊處定、無所有處定,[乃至]尋求非想非非想處定而得到非想非非想處定,以非想非非想處定為歸宿。 "以期望耕種田地,以期望播種種子; 以期望商人航海,爲了取得財富去; 我以此期望而立,愿我期望得成就。" 期望的成就被稱為歸宿。"期望與歸宿從此生"是指:期望和歸宿以欲為因,以欲為集,以欲為生,以欲為源。
Ye samparāyāya narassa hontīti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontīti – ye samparāyāya narassa honti.
Tenāha bhagavā –
『『Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa hontī』』ti.
101.
Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi[vāpi (sī. syā.)]kutopahūtā;
Kodho mosavajjañca kathaṃkathā ca, ye cāpi dhammā samaṇena vuttā.
Chando nu lokasmiṃ kutonidānoti. Chando kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti chandassa mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – chando nu lokasmiṃ kutonidāno.
Vinicchayācāpi kutopahūtāti. Vinicchayā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā , kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti vinicchayānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – vinicchayā cāpi kutopahūtā.
Kodho mosavajjañca kathaṃkathā cāti. Kodhoti yo evarūpo cittassa āghāto paṭighāto, paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho, caṇḍikkaṃ asuropo anattamanatā cittassa. Mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchāti – kodho mosavajjañca kathaṃkathā ca.
Ye cāpi dhammā samaṇena vuttāti. Ye cāpīti ye kodhena ca mosavajjena ca kathaṃkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā, ekuppādā ekanirodhā ekavatthukā ekārammaṇā – ime vuccanti ye cāpi dhammā. Atha vā ye te kilesā aññajātikā aññavihitakā – ime vuccanti ye cāpi dhammā. Samaṇena vuttāti samaṇena samitapāpena brāhmaṇena bāhitapāpadhammena bhikkhunā bhinnakilesamūlena sabbākusalamūlabandhanā pamuttena vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti – ye cāpi dhammā samaṇena vuttā.
Tenāha so nimmito –
『『Chando nu lokasmiṃ kutonidāno, vinicchatā cāpi kutopahūtā;
Kodho mosavajjañca kathaṃkathā ca, ye cāpi dhammā samaṇena vuttā』』ti.
"它們成為人之所歸"是指:它們成為人的依止、庇護、保護、藏處、皈依、最終歸宿。 世尊說道: "世間愛著源於欲,以及世間諸貪慾, 期望與歸宿從此生,它們成為人之所歸。" 101. 世間慾望從何生?諸多判斷從何起? 忿怒與妄語疑惑,以及沙門所說法。 "世間慾望從何生"是詢問:慾望從何處生,從何處起,從何處生起,從何處出現,從何處顯現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問慾望的根本...詢問集起。 "諸多判斷從何起"是詢問:諸判斷從何處生,從何處起,從何處生起,從何處出現,從何處顯現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問諸判斷的根本...詢問集起。 "忿怒與妄語疑惑"中,"忿怒"是指:如是心的瞋惱、反抗、對抗、敵對、憤怒、大怒、極怒、瞋、忿、極忿、心的損害、意的忿怒、怒、發怒、發怒性、瞋、瞋恚、瞋恚性、損害、損害性、損害狀態、敵意、反敵意、暴戾、兇惡、心的不滿。"妄語"是指虛妄語。"疑惑"是指疑慮。 "以及沙門所說法"中,"以及"是指:那些與忿怒、妄語、疑惑相伴、俱生、相應、相連,同生同滅,同一所依、同一所緣的法 - 這些被稱為"以及諸法"。或者那些其他種類、其他形式的煩惱 - 這些被稱為"以及諸法"。"沙門所說"是指:由斷除惡的沙門、除惡法的婆羅門、破除煩惱根的比丘、解脫一切不善根系縛者所說、所述、所教、所示、所立、所開、所分、所明、所顯。 那化身者說道: "世間慾望從何生?諸多判斷從何起? 忿怒與妄語
102.
Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;
Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati[kūrute (syā.)]jantu loke.
Sātaṃ asātanti yamāhu loketi. Sātanti sukhā ca vedanā, iṭṭhañca vatthu [vatthuṃ (sī. ka.)]. Asātanti dukkhā ca vedanā, aniṭṭhañca vatthu. Yamāhu loketi yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpenti yaṃ voharantīti – sātaṃ asātanti yamāhu loke.
Tamūpanissāyapahoti chandoti. Sātāsātaṃ nissāya, sukhadukkhaṃ nissāya, somanassadomanassaṃ nissāya, iṭṭhāniṭṭhaṃ nissāya, anunayapaṭighaṃ nissāya chando pahoti pabhavati jāyati sañjāyati nibbattati abhinibbattatīti – tamūpanissāya pahoti chando.
Rūpesu disvā vibhavaṃ bhavañcāti. Rūpesūti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Katamo rūpānaṃ bhavo? Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ rūpānaṃ bhavo. Katamo rūpānaṃ vibhavo? Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – ayaṃ rūpānaṃ vibhavo. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – rūpesu disvā vibhavaṃ bhavañca.
Vinicchayaṃ kubbati jantu loketi. Vinicchayāti dve vinicchayā – taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Kathaṃ taṇhāvinicchayaṃ karoti? Idhekaccassa anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Tassa evaṃ hoti – 『『kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī』』ti. Tassa pana evaṃ hoti 『『surāmerayamajjappamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; vikālavisikhācariyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; samajjābhicaraṇaṃ anuyuttassa me… jutappamādaṭṭhānānuyogaṃ anuyuttassa me… pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; ālasyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī』』ti evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati, cha bhogānaṃ āyamukhāni sevati. Evampi taṇhāvinicchayaṃ karoti.
Atha vā kasiyā vā vaṇijjāya vā gorakkhena vā issatthena [issattena (ka. sī. ka.) isu + sattha] vā rājaporisena vā sippaññatarena vā paṭipajjati. Evampi taṇhāvinicchayaṃ karoti. Kathaṃ diṭṭhivinicchayaṃ karoti? Cakkhusmiṃ uppanne jānāti – 『『attā me uppanno』』ti, cakkhusmiṃ antarahite jānāti – 『『attā me antarahito vigato me attā』』ti. Evampi diṭṭhivinicchayaṃ karoti. Sotasmiṃ… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ uppanne jānāti – 『『attā me uppanno』』ti, phoṭṭhabbasmiṃ antarahite jānāti – 『『attā me antarahito vigato me attā』』ti. Evampi diṭṭhivinicchayaṃ karoti janeti sañjaneti nibbatteti abhinibbatteti. Jantūti satto naro mānavo…pe… manujo. Loketi apāyaloke …pe… āyatanaloketi – vinicchayaṃ kubbati jantu loke.
102. 世間所說苦與樂,依此而生起慾望, 見諸色法生與滅,世間眾生作判斷。 "世間所說苦與樂"中,"樂"是指:樂受和悅意事物。"苦"是指:苦受和不悅意事物。"世間所說"是指:他們所說、所述、所言、所明、所表。 "依此而生起慾望"是指:依于苦樂、依於樂苦、依于喜憂、依于悅意不悅意、依于順逆而慾望生起、出現、產生、產生、顯現。 "見諸色法生與滅"中,"色法"是指:四大種以及四大種所造色。什麼是色法的生?凡是色法的生、生起、出生、顯現、出現 - 這是色法的生。什麼是色法的滅?凡是色法的壞滅、消失、破壞、毀滅、無常、消散 - 這是色法的滅。"見諸色法生與滅"是指:在色法中見到生與滅,觀察、衡量、判斷、了知、明瞭。 "世間眾生作判斷"中,判斷有兩種:愛判斷和見判斷。如何作愛判斷?在此,某人未生的財富不生起,已生的財富消失。他這樣想:"為什麼我未生的財富不生起,已生的財富消失?"他又這樣想:"因為我沉迷於飲酒放逸,未生的財富不生起,已生的財富消失;因為我沉迷於非時遊蕩街巷,未生的財富不生起,已生的財富消失;因為我沉迷於觀看娛樂...因為我沉迷於賭博...因為我親近惡友...因為我沉迷於懶惰,未生的財富不生起,已生的財富消失。"如是了知后,他不行六種毀財之門,而行六種生財之門。如是作愛判斷。 或者從事農業、商業、牧牛、射箭、為王服務或其他技藝。如是作愛判斷。如何作見判斷?當眼生起時,他知道:"我的自我生起";當眼消失時,他知道:"我的自我消失,我失去了自我"。如是作見判斷。當耳...鼻...舌...身...色...聲...香...味...觸生起時,他知道:"我的自我生起";當觸消失時,他知道:"我的自我消失,我失去了自我"。如是作、生、生起、顯現見判斷。"眾生"是指:有情、人、男子...人類。"世間"是指:惡趣世間...處世間。
Tenāha bhagavā –
『『Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;
Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati jantu loke』』ti.
世尊說道: "世間所說苦與樂,依此而生起慾望, 見諸色法生與滅,世間眾生作判斷。"
103.
Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;
Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā.
Kodho mosavajjañca kathaṃkathā cāti. Kodhoti yo evarūpo cittassa āghāto paṭighāto…pe… mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchā. Iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati, aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati. Iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati. Iṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati.
Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati? Pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. Anatthaṃ me acarīti kodho jāyati, anatthaṃ me caratīti kodho jāyati, anatthaṃ me carissatīti kodho jāyati; piyassa me manāpassa anatthaṃ acari … anatthaṃ carati… anatthaṃ carissatīti kodho jāyati; appiyassa me amanāpassa atthaṃ acari… atthaṃ carati… atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati.
Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati? Iṭṭhaṃ vatthuṃ acchedasaṅkinopi kodho jāyati, acchijjantepi kodho jāyati, acchinnepi kodho jāyati. Iṭṭhaṃ vatthuṃ vipariṇāmasaṅkinopi kodho jāyati, vipariṇāmantepi kodho jāyati, vipariṇatepi kodho jāyati. Evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati.
Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco andubandhanena [addubandhanena (syā. ka.)] vā baddho [bandho (syā. ka.)]; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati… rajjubandhanena vā baddho… saṅkhalikabandhanena vā baddho… vettabandhanena vā baddho… latābandhanena vā baddho… pakkhepabandhanena vā baddho… parikkhepabandhanena vā baddho… gāmanigamanagararaṭṭhabandhanena vā baddho… janapadabandhanena vā baddho; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati . Evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjatīti.
Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco manāpikānaṃ [manāpānaṃ (sī.)] rūpānaṃ hetu sampajānamusā bhāsati… manāpikānaṃ saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ hetu… cīvarahetu… piṇḍapātahetu… senāsanahetu… gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati. Evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati.
Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati? 『『Muccissāmi [muñcissāmi (sī.)] nu kho cakkhurogato, na nu kho muccissāmi cakkhurogato. Muccissāmi nu kho sotarogato… ghānarogato… jivhārogato… kāyarogato… sīsarogato… kaṇṇarogato… mukharogato… muccissāmi nu kho dantarogato, na nu kho muccissāmi dantarogato』』ti. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati.
Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati? 『『Labhissāmi nu kho manāpike [manāpiye (sī. ka.)] rūpe, na nu kho labhissāmi manāpike rūpe. Labhissāmi nu kho manāpike sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāra』』nti. Evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjatīti – kodho mosavajjañca kathaṃkathā ca.
103. 忿怒與妄語疑惑,這些法唯有二因; 疑者應學智慧道,沙門已說諸知法。 "忿怒與妄語疑惑"中,"忿怒"是指:那種心的瞋惱、反抗..."妄語"是指虛妄語。"疑惑"是指疑慮。依于悅意事物生忿怒,依于不悅意事物也生忿怒。依于悅意事物生妄語,依于不悅意事物也生妄語。依于悅意事物生疑惑,依于不悅意事物也生疑惑。 如何依于不悅意事物生忿怒?本來依于不悅意事物生忿怒。[想著]"他曾害我"而生忿怒,"他正在害我"而生忿怒,"他將要害我"而生忿怒;"他曾害我所愛所喜...他正在害我所愛所喜...他將要害我所愛所喜"而生忿怒;"他曾利益我所不愛不喜...他正在利益我所不愛不喜...他將要利益我所不愛不喜"而生忿怒。如是依于不悅意事物生忿怒。 如何依于悅意事物生忿怒?對悅意事物,擔心失去時生忿怒,正在失去時生忿怒,失去後也生忿怒。對悅意事物,擔心改變時生忿怒,正在改變時生忿怒,改變后也生忿怒。如是依于悅意事物生忿怒。 如何依于不悅意事物生妄語?在此某人被鎖鏈所縛,為解脫束縛而故意說妄語...被繩索所縛...被鐵鏈所縛...被藤條所縛...被蔓藤所縛...被圍困所縛...被圍墻所縛...被村鎮城國所縛...被地區所縛,為解脫束縛而故意說妄語。如是依于不悅意事物生妄語。 如何依于悅意事物生妄語?在此某人爲了悅意的色而故意說妄語...爲了悅意的聲...香...味...觸...爲了衣服...食物...住所...醫藥用品而故意說妄語。如是依于悅意事物生妄語。 如何依于不悅意事物生疑惑?"我將擺脫眼病嗎?還是不能擺脫眼病?我將擺脫耳病嗎...鼻病...舌病...身病...頭痛...耳痛...口病...我將擺脫牙病嗎?還是不能擺脫牙病?"如是依于不悅意事物生疑惑。 如何依于悅意事物生疑惑?"我將得到悅意的色嗎?還是不能得到悅意的色?我將得到悅意的聲...香...味...觸...家族...團體...住處...利養...名聲...稱讚...快樂...衣服...食物...住所...醫藥用品嗎?"如是依于悅意事物生疑惑。;
Etepi dhammā dvayameva santeti. Sātāsāte sante, sukhadukkhe sante, somanassadomanasse sante, iṭṭhāniṭṭhe sante, anunayapaṭighe sante saṃvijjamāne atthi upalabbhamāneti – etepi dhammā dvayameva sante.
Kathaṃkathī ñāṇapathāya sikkheti. Ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho. Yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho; evameva ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho.
Sikkheti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho… mahanto sīlakkhandho… sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā. Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So 『『idaṃ dukkha』』nti yathābhūtaṃ pajānāti…pe… 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti yathābhūtaṃ pajānāti, 『『ime āsavā』』ti yathābhūtaṃ pajānāti…pe… 『『ayaṃ āsavanirodhagāminī paṭipadā』』ti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā.
Kathaṃkathīñāṇapathāya sikkheti. Kathaṃkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho, ñāṇādhigamāya ñāṇaphusanāya ñāṇasacchikiriyāya adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhahanto sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – kathaṃkathī ñāṇapathāya sikkhe.
"這些法唯有二因"是指:當有苦樂、樂苦、喜憂、悅意不悅意、順逆存在、具足、可得時。 "疑者應學智慧道"中,智慧也是智慧道,智慧的所緣也是智慧道,與智慧相應的法也是智慧道。如同聖道是聖者之道,天道是天神之道,梵道是梵天之道;同樣地,智慧也是智慧道,智慧的所緣也是智慧道,與智慧相應的法也是智慧道。 "學"有三學:增上戒學、增上心學、增上慧學。什麼是增上戒學?在此比丘具戒,守護波羅提木叉律儀而住,具足正行與行處,對微細罪過見到危險,受持學習諸學處,小戒蘊...大戒蘊...戒是基礎、開始、行為、防護、律儀、門、首要,為得諸善法 - 這是增上戒學。什麼是增上心學?在此比丘離諸欲...得入第四禪而住 - 這是增上心學。什麼是增上慧學?在此比丘有慧,具足觀察生滅的聖慧,導向正確滅苦。他如實了知"此是苦"...如實了知"此是苦滅道",如實了知"這些是漏"...如實了知"此是漏滅道" - 這是增上慧學。 "疑者應學智慧道"是指:疑惑的人、有疑慮的、有疑問的、有兩難的、有疑惑的,為獲得智慧、觸證智慧、證悟智慧,應學增上戒、應學增上心、應學增上慧;憶念這三學而學習,了知而學習,見到而學習,省察而學習,決意而學習,以信勝解而學習,策勵精進而學習,建立念而學習,等持心而學習,以慧了知而學習,應證知所應證知而學習,應遍知所應遍知而學習,應斷所應斷而學習,應修所應修而學習,應證所應證而學習,應行、應正行、受持而行。
Ñatvā pavuttā samaṇena dhammāti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā [uttāniṃ katā (ka.)] pakāsitā. 『『Sabbe saṅkhārā aniccā』』ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā, 『『sabbe saṅkhārā dukkhā』』ti… 『『sabbe dhammā anattā』』ti… 『『avijjāpaccayā saṅkhārā』』ti…pe… 『『jātipaccayā jarāmaraṇa』』nti… 『『avijjānirodhā saṅkhāranirodho』』ti…pe… 『『jātinirodhā jarāmaraṇanirodho』』ti… 『『idaṃ dukkha』』nti…pe… 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti… 『『ime āsavā』』ti…pe… 『『ayaṃ āsavanirodhagāminī paṭipadā』』ti… 『『ime dhammā abhiññeyyā』』ti… 『『ime dhammā pariññeyyā』』ti… 『『ime dhammā pahātabbā』』ti… 『『ime dhammā bhāvetabbā』』ti… 『『ime dhammā sacchikātabbā』』ti… channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca… pañcannaṃ upādānakkhandhānaṃ… catunnaṃ mahābhūtānaṃ… 『『yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā.
Vuttañhetaṃ bhagavatā – 『『abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato, no anabhiññāya, sanidānaṃ dhammaṃ desayato, no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato, no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana, bhikkhave, vo tuṭṭhiyā alaṃ pāmojjāya alaṃ somanassāya sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthā』』ti – ñatvā pavuttā samaṇena dhammā.
Tenāha bhagavā –
『『Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;
Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā』』ti.
"沙門已說諸知法"中,"已知"是指:已知、了知、衡量、判斷、瞭解、明瞭而說、宣說、宣稱、教導、安立、開顯、分別、顯明、闡釋。"一切行無常"已知、了知、衡量、判斷、瞭解、明瞭而說、宣說、宣稱、教導、安立、開顯、分別、顯明、闡釋,"一切行是苦"..."一切法無我"..."無明緣行"..."生緣老死"..."無明滅則行滅"..."生滅則老死滅"..."此是苦"..."此是苦滅道"..."這些是漏"..."此是漏滅道"..."這些法應證知"..."這些法應遍知"..."這些法應斷"..."這些法應修"..."這些法應證"...六觸處的生起、滅沒、味著、過患、出離...五取蘊...四大種..."凡是集法,一切皆是滅法",已知、了知、衡量、判斷、瞭解、明瞭而說、宣說、宣稱、教導、安立、開顯、分別、顯明、闡釋。 世尊這樣說:"諸比丘,我以證知而說法,不以不證知;諸比丘,我以有因而說法,不以無因;諸比丘,我以有神變而說法,不以無神變。諸比丘,我以證知而說法,不以不證知,以有因而說法,不以無因,以有神變而說法,不以無神變,應作教誡,應作教導。諸比丘,你們足以歡喜,足以歡悅,足以喜悅 - 世尊是正等覺者,法是善說,僧眾是善行道者。當說此解說時,一萬世界震動。" 世尊說道: "忿怒與妄語疑惑,這些法唯有二因; 疑者應學智慧道,沙門已說諸知法。"
104.
Sātaṃasātañca kutonidānā, kismiṃ asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ.
Sātaṃ asātañca kutonidānāti. Sātā asātā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti sātāsātānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – sātaṃ asātañca kutonidānā.
Kismiṃ asante na bhavanti heteti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti na abhinibbattantīti – kismiṃ asante na bhavanti hete.
Vibhavaṃ bhavañcāpi yametamatthanti. Katamo sātāsātānaṃ bhavo? Yo sātāsātānaṃ bhavo pabhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ sātāsātānaṃ bhavo. Katamo sātāsātānaṃ vibhavo? Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – ayaṃ sātāsātānaṃ vibhavo. Yametamatthanti yaṃ paramatthanti – vibhavaṃ bhavañcāpi yametamatthaṃ.
Etaṃ me pabrūhi yatonidānanti. Etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Pabrūhīti brūhi vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – etaṃ me pabrūhi. Yatonidānanti yaṃnidānaṃ yaṃsamudayaṃ yaṃjātikaṃ yaṃpabhavanti – etaṃ me pabrūhi yatonidānaṃ.
Tenāha so nimmito –
『『Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidāna』』nti.
104. 苦樂二者從何生?何者不在它們無? 有與無有此義理,請說它從何處起。 "苦樂二者從何生"是詢問:苦樂從何處生,從何處起,從何處生起,從何處出現,從何處顯現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問苦樂的根本...詢問集起。 "何者不在它們無"是詢問:什麼不存在、不具足、不可得時,苦樂就不存在、不生起、不產生、不出現、不顯現。 "有與無有此義理"中,什麼是苦樂的有?凡是苦樂的有、生起、生、產生、出生、顯現、出現 - 這是苦樂的有。什麼是苦樂的無有?凡是苦樂的壞滅、消失、破壞、毀滅、無常、消散 - 這是苦樂的無有。"此義理"是指此究竟義理。 "請說它從何處起"中,"它"是指我所問、所求、所請、所信解的。"請說"是指請說、請講、請告、請教、請立、請開、請分、請明、請顯。"從何處起"是指以什麼為因,以什麼為集,以什麼為生,以什麼為源。 那化身者說道: "苦樂二者從何生?何者不在它們無? 有與無有此義理,請說它從何處起。"
105.
Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ.
Phassanidānaṃ sātaṃ asātanti. Sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. Yā tasseva sukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati. Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā. Yā tasseva dukkhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Yā tasseva adukkhamasukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, vūpasammati. Phassanidānaṃ sātaṃ asātanti . Sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavāti – phassanidānaṃ sātaṃ asātaṃ.
Phasse asante na bhavanti heteti. Phasse asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantīti – phasse asante na bhavanti hete.
Vibhavaṃbhavañcāpi yametamatthanti. Bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā. Yametamatthanti yaṃ paramatthanti – vibhavaṃ bhavañcāpi yametamatthaṃ.
Etaṃ te pabrūmi itonidānanti. Etanti yaṃ pucchasi yaṃ yācasi yaṃ ajjhesasi yaṃ pasādesi. Pabrūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – etaṃ te pabrūmi. Itonidānanti ito phassanidānaṃ phassasamudayaṃ phassajātikaṃ phassappabhavanti – etaṃ te pabrūmi itonidānaṃ.
Tenāha bhagavā –
『『Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidāna』』nti.
105. 苦樂二者觸為因,觸若不在它們無; 有與無有此義理,我說此從觸而起。 "苦樂二者觸為因"中:依樂觸生起樂受。當那樂觸滅時,依那樂觸所生起的樂受也滅去、平息。依苦觸生起苦受。當那苦觸滅時,依那苦觸所生起的苦受也滅去、平息。依不苦不樂觸生起不苦不樂受。當那不苦不樂觸滅時,依那不苦不樂觸所生起的不苦不樂受也滅去、平息。"苦樂二者觸為因"是指:苦樂以觸為因、以觸為集、以觸為生、以觸為源。 "觸若不在它們無"是指:當觸不存在、不具足、不可得時,苦樂就不存在、不生起、不產生、不出現、不顯現。 "有與無有此義理"中:有見也以觸為因,無有見也以觸為因。"此義理"是指此究竟義理。 "我說此從觸而起"中,"此"是指你所問、所求、所請、所信解的。"我說"是指我說、告知、教導、安立、開顯、分別、顯明、闡釋。"從觸而起"是指從觸為因、從觸為集、從觸為生、從觸為源。 世尊說道: "苦樂二者觸為因,觸若不在它們無; 有與無有此義理,我說此從觸而起。"
106.
Phassonu lokasmiṃ kutonidāno, pariggahā cāpi[vāpi (sī. syā.)]kutopahūtā;
Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā.
Phasso nu lokasmiṃ kutonidānoti. Phasso kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti phassassa mūlaṃ pucchati hetuṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – phasso nu lokasmiṃ kutonidāno.
Pariggahā cāpi kutopahūtāti pariggahā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti pariggahānaṃ mūlaṃ pucchati hetuṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – pariggahā cāpi kutopahūtā.
Kismiṃasante na mamattamatthīti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – kismiṃ asante na mamattamatthi.
Kismiṃvibhūte na phusanti phassāti. Kismiṃ vibhūte vibhavite atikkante samatikkante vītivatte phassā na phusantīti – kismiṃ vibhūte na phusanti phassā.
Tenāha so nimmito –
『『Phasso nu lokasmiṃ kutonidāno, pariggahā cāpi kutopahūtā;
Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā』』ti.
106. 世間觸從何處生?執取又從何處來? 何者不在我執無?何者滅時觸不觸? "世間觸從何處生"是詢問:觸從何處生,從何處起,從何處生起,從何處出現,從何處顯現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問觸的根本、詢問因...詢問集起。 "執取又從何處來"是詢問:執取從何處來,從何處生,從何處起,從何處出現,從何處顯現,以什麼為因,以什麼為集,以什麼為生,以什麼為源。這是在詢問執取的根本、詢問因...詢問集起。 "何者不在我執無"是詢問:什麼不存在、不具足、不可得時,我執就不存在、不有、不具足、不可得,已斷、已斷根、已息、已止、不能再生、已為智火所燒。 "何者滅時觸不觸"是詢問:什麼已滅、已毀、已超越、已度過、已越過時,諸觸就不觸。 那化身者說道: "世間觸從何處生?執取又從何處來? 何者不在我執無?何者滅時觸不觸?"
107.
Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;
Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā.
Nāmañcarūpañca paṭicca phassoti. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Cakkhu ca [cakkhuñca (bahūsu)] rūpā ca rūpasmiṃ cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Sotañca saddā ca rūpasmiṃ sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Ghānañca gandhā ca rūpasmiṃ ghānasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Jivhā ca rasā ca rūpasmiṃ jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Vatthu rūpaṃ rūpasmiṃ, dhammā rūpino rūpasmiṃ manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso.
Icchānidānāni pariggahānīti. Icchā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Pariggahāti dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Icchānidānāni pariggahānīti. Pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti – icchānidānāni pariggahāni.
Icchāyasantyā na mamattamatthīti. Icchā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Icchāyasantyā na mamattamatthīti. Icchāya asantyā asaṃvijjamānāya natthi anupalabbhamānāya mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – icchāyasantyā na mamattamatthi.
Rūpe vibhūte na phusanti phassāti. Rūpeti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Rūpe vibhūteti catūhākārehi [catūhi kāraṇehi (syā.)] rūpaṃ vibhūtaṃ hoti – ñātavibhūtena [ñāṇavibhūtena (sī.), tadaṭṭhakathāyaṃ pana ñātavītivattenāti dissati], tīraṇavibhūtena, pahānavibhūtena, samatikkamavibhūtena. Kathaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti? Rūpaṃ jānāti – 『『yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpa』』nti jānāti passati. Evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti.
107. 由名與色而生觸,執取諸法欲為因; 欲若不存我執無,色若滅時觸不觸。 "由名與色而生觸"是指:緣眼與色生起眼識,三者和合為觸。眼與色屬於色,除了眼觸之外的相應諸法屬於名。如是由名與色而生觸。緣耳與聲生起耳識,三者和合為觸。耳與聲屬於色,除了耳觸之外的相應諸法屬於名。如是由名與色而生觸。緣鼻與香生起鼻識,三者和合為觸。鼻與香屬於色,除了鼻觸之外的相應諸法屬於名。如是由名與色而生觸。緣舌與味生起舌識,三者和合為觸。舌與味屬於色,除了舌觸之外的相應諸法屬於名。如是由名與色而生觸。緣身與觸生起身識,三者和合為觸。身與觸屬於色,除了身觸之外的相應諸法屬於名。如是由名與色而生觸。緣意與法生起意識,三者和合為觸。所依之色屬於色,有色之法屬於色,除了意觸之外的相應諸法屬於名。如是由名與色而生觸。 "執取諸法欲為因"中,"欲"是指貪愛。即貪、染著...貪求、貪婪、不善根。"執取"有二種執取 - 貪愛執取和見執取...這是貪愛執取...這是見執取。執取以欲為因、以欲為緣、以欲為條件、以欲為源。 "欲若不存我執無"中,"欲"是指貪愛。即貪、染著...貪求、貪婪、不善根。"我執"有二種 - 貪愛我執和見我執...這是貪愛我執...這是見我執。當欲不存在、不具足、不可得時,我執就不存在、不有、不具足、不可得,已斷、已斷根、已息、已止、不能再生、已為智火所燒。 "色若滅時觸不觸"中,"色"是指四大種及四大種所造色。色以四種方式滅:以了知而滅、以審察而滅、以斷而滅、以超越而滅。如何以了知而滅色?了知:"凡是色,一切色都是四大種及四大種所造色",如是知見。這樣是以了知而滅色。
Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ ñātaṃ katvā rūpaṃ tīreti, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato, sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato, assādato ādīnavato nissaraṇato tīreti. Evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti.
Kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ tīrayitvā rūpe chandarāgaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Vuttañhetaṃ bhagavatā – 『『yo, bhikkhave, rūpe chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma』』nti. Evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti.
Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā. Evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Imehi catūhi kāraṇehi rūpaṃ vibhūtaṃ hoti.
Rūpe vibhūte na phusanti phassāti. Rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphassoti – rūpe vibhūte na phusanti phassā.
Tenāha bhagavā –
『『Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;
Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā』』ti.
如何以審察而滅色?了知后審察色,以無常、苦、病、瘡、箭、災、疾、他性、壞、厄、禍、怖、災患、動、碎、不穩、無護、無庇、無歸、空、虛、無、無我、過患、變易法、無實、災根、殺者、滅、有漏、有為、魔餌、生法、老法、病法、死法、愁悲苦憂惱法、染污法、集、滅、味、患、離而審察。如是以審察而滅色。 如何以斷而滅色?如是審察后,斷除對色的欲貪,除去、滅除、使不存在。世尊說:"諸比丘,對色的欲貪,應斷除它。如是色將被斷、根除、如截多羅樹,令不存在,未來不再生起。"如是以斷而滅色。 如何以超越而滅色?獲得四無色定者,色已滅、已毀、已超越、已度過、已越過。如是以超越而滅色。以這四種方式滅色。 "色若滅時觸不觸"中:當色已滅、已毀、已超越、已度過、已越過時,五觸不觸 - 眼觸、耳觸、鼻觸、舌觸、身觸。 世尊說道: "由名與色而生觸,執取諸法欲為因; 欲若不存我執無,色若滅時觸不觸。"
108.
Kathaṃsametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi[dukkhaṃ vāpi (syā.)]kathaṃ vibhoti;
Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti[jānissāmāti (sī. ka.)]me mano ahu.
Kathaṃ sametassa vibhoti rūpanti. Kathaṃ sametassāti kathaṃ sametassa kathaṃ paṭipannassa kathaṃ iriyantassa kathaṃ vattentassa kathaṃ pālentassa kathaṃ yapentassa kathaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati [vibhāviyyati atikkamiyyati samatikkamiyyati (bahūsu)] vītivattīyatīti – kathaṃ sametassa vibhoti rūpaṃ.
Sukhaṃ dukhañcāpi kathaṃ vibhotīti sukhañca dukkhañca kathaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – sukhaṃ dukhañcāpi kathaṃ vibhoti.
Etaṃ me pabrūhi yathā vibhotīti. Etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemīti – etaṃ. Me pabrūhīti me pabrūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – etaṃ me pabrūhi. Yathā vibhotīti yathā vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – etaṃ me pabrūhi yathā vibhoti.
Taṃ jāniyāmāti me mano ahūti. Taṃ jāniyāmāti taṃ jāneyyāma ājāneyyāma vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmāti – taṃ jāniyāma. Iti me mano ahūti iti me mano ahu, iti me cittaṃ ahu , iti me saṅkappo ahu, iti me viññāṇaṃ ahūti – taṃ jāniyāma iti me mano ahu.
Tenāha so nimmito –
『『Kathaṃ sametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi kathaṃ vibhoti;
Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti me mano ahū』』ti.
109.
Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;
Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā.
Na saññasaññī na visaññasaññīti. Saññasaññino vuccanti ye pakatisaññāya ṭhitā, napi so pakatisaññāya ṭhito. Visaññasaññino vuccanti ummattakā ye ca khittacittā [ukkhittacittā (syā.)], napi so ummattako, nopi khittacittoti – na saññasaññī na visaññasaññī.
Nopiasaññī na vibhūtasaññīti. Asaññino vuccanti nirodhasamāpannā ye ca asaññasattā, napi so nirodhasamāpanno, napi asaññasatto. Vibhūtasaññino vuccanti ye catunnaṃ arūpasamāpattīnaṃ lābhino, napi so catunnaṃ arūpasamāpattīnaṃ lābhīti – nopi asaññī na vibhūtasaññī.
Evaṃsametassa vibhoti rūpanti. Idha bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti āruppamaggasamaṅgīti. Evaṃ sametassa evaṃ paṭipannassa evaṃ iriyantassa evaṃ vattentassa evaṃ pālentassa evaṃ yapentassa evaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – evaṃ sametassa vibhoti rūpaṃ.
Saññānidānā hi papañcasaṅkhāti. Papañcāyeva papañcasaṅkhā taṇhāpapañcasaṅkhā, diṭṭhipapañcasaṅkhā, mānapapañcasaṅkhā saññānidānā saññāsamudayā saññājātikā saññāpabhavāti – saññānidānā hi papañcasaṅkhā.
Tenāha bhagavā –
『『Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;
Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā』』ti.
108. 如何修習色得滅?苦樂二者何時滅? 請為我說如何滅,我心欲知此道理。 "如何修習色得滅"中,"如何修習"是指:如何修習、如何行道、如何行、如何住、如何護、如何持、如何度,色得滅、得毀、得超越、得度過、得越過。 "苦樂二者何時滅"是指:苦與樂如何滅、如何毀、如何超越、如何度過、如何越過。 "請為我說如何滅"中,"此"是指我所問、所求、所請、所信解的。"請為我說"是指請說、請告、請教、請立、請開、請分、請明、請顯。"如何滅"是指如何滅、如何毀、如何超越、如何度過、如何越過。 "我心欲知此道理"中,"欲知此"是指我們應知、應了知、應解知、應通達、應證得。"我心如是"是指我的心如是、我的意如是、我的想如是、我的識如是。 那化身者說道: "如何修習色得滅?苦樂二者何時滅? 請為我說如何滅,我心欲知此道理。" 109. 非有想想非亂想,非無想非滅盡想; 如是修習色得滅,想為戲論之根本。 "非有想想非亂想"中,"有想想"是指安住于平常之想者,他不安住于平常之想。"亂想"是指狂亂者和心散亂者,他既非狂亂,也非心散亂。 "非無想非滅盡想"中,"無想"是指入滅盡定者和無想有情,他既非入滅盡定者,也非無想有情。"滅盡想"是指獲得四無色定者,他不是四無色定的獲得者。 "如是修習色得滅"中:此比丘斷樂...具足住于第四禪。當其心如是等持、清凈、明凈、無垢、離隨煩惱、柔軟、適業、住立、得不動時,引導、傾向其心至空無邊處定的獲得,成就無色道。如是修習、如是行道、如是行、如是住、如是護、如是持、如是度,色得滅、得毀、得超越、得度過、得越過。 "想為戲論之根本"中:戲論即是戲論相 - 愛戲論相、見戲論相、慢戲論相,以想為因、以想為集、以想為生、以想為源。 世尊說道: "非有想想非亂想,非無想非滅盡想; 如是修習色得滅,想為戲論之根本。"
110.
Yaṃtaṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;
Ettāvataggaṃnu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Udāhu aññampi vadanti etto.
Yaṃ taṃ apucchimha akittayī noti. Yaṃ taṃ apucchimha ayācimha ajjhesimha pasādayimha. Akittayī noti kittitaṃ pakittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – yaṃ taṃ apucchimha akittayī no.
Aññaṃ taṃ pucchāma tadiṅgha brūhīti. Aññaṃ taṃ pucchāma, aññaṃ taṃ yācāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttariṃ taṃ pucchāma. Tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – aññaṃ taṃ pucchāma tadiṅgha brūhi.
Ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāseti. Eke samaṇabrāhmaṇā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāseti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.
Udāhu aññampi vadanti ettoti. Udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattetvā etto arūpasamāpattito aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – udāhu aññampi vadanti etto.
Tenāha so nimmito –
『『Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;
Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Udāhu aññampi vadanti etto』』ti.
110. 我等所問汝已說,今復問汝請宣說; 或有智者說到此,為有情凈已究竟; 或言此外更有餘? "我等所問汝已說"是指:我們所問、所求、所請、所信解的。"已說"是指已宣說、已宣述、已告知、已教導、已安立、已建立、已開顯、已分別、已顯明、已闡釋。 "今復問汝請宣說"是指:我們再問汝、再求汝、再請汝、再信解汝、更進一步問汝。"請宣說"是指請說、請告、請教、請立、請開、請分、請明、請顯。 "或有智者說到此,為有情凈已究竟"中:有些沙門婆羅門說、談、語、解說、表達這些無色定是最高、最勝、最殊勝、最上、最頂、最妙。"有情"是指眾生、人、人類、補特伽羅、命者、生者、養育者、人我、人。"清凈"是指清凈、遍凈、解脫、解脫、遍解脫。"智者"是指在此主張智慧、主張堅固、主張道理、主張因、主張相、主張理由、主張立場、自己的見解。 "或言此外更有餘"是指:或有些沙門婆羅門超越、度越、越過這些無色定,說、談、語、解說、表達在此無色定之外還有其他更上的有情清凈、遍凈、解脫、解脫、遍解脫。 那化身者說道: "我等所問汝已說,今復問汝請宣說; 或有智者說到此,為有情凈已究竟; 或言此外更有餘?"
111.
Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā.
Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāseti. Santeke samaṇabrāhmaṇā sassatavādā, etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhinti suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāseti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.
Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānāti tesaṃyeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti, te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭipassaddhinti vadanti, yato kiṃ, bho, ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā anupādisesoti. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – tesaṃ paneke samayaṃ vadanti anupādisese kusalāvadānā.
Tenāha bhagavā –
『『Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā』』ti.
111. 有智者說至於此,為有情凈已究竟; 其中有人說寂滅,稱善巧說無餘依。 "有智者說至於此,為有情凈已究竟"中:有些主張常見的沙門婆羅門說、談、語、解說、表達這些無色定是最高、最勝、最殊勝、最上、最頂、最妙。"有情"是指眾生、人、人類、補特伽羅、命者、生者、養育者、人我、人。"清凈"是指清凈、遍凈、解脫、解脫、遍解脫。"智者"是指在此主張智慧、主張堅固、主張道理、主張因、主張相、主張理由、主張立場、自己的見解。 "其中有人說寂滅,稱善巧說無餘依"中:在那些沙門婆羅門中,有些主張斷見的沙門婆羅門厭離有而歡喜非有,他們說有情的平息、止息、熄滅、寂滅。為什麼呢?因為這個我在身壞時斷滅、消失、死後不存在,如此即是無餘依。"稱善巧"是指主張善巧、主張智慧、主張堅固、主張道理、主張因、主張相、主張理由、主張立場、自己的見解。 世尊說道: "有智者說至於此,為有情凈已究竟; 其中有人說寂滅,稱善巧說無餘依。"
112.
Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vīmaṃsī;
Ñatvāvimutto na vivādameti, bhavābhavāya na sameti dhīro.
Ete ca ñatvā upanissitāti. Eteti diṭṭhigatike. Upanissitāti sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ete ca ñatvā upanissitāti.
Ñatvā munī nissaye so vīmaṃsīti. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Muni sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. So vīmaṃsīti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti ñatvā muni nissaye so vīmaṃsī. Ñatvā vimutto na vivādametīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . Vimuttoti mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. 『『Sabbe saṅkhārā aniccā』』ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. 『『Sabbe saṅkhārā dukkhā』』ti… 『『sabbe dhammā anattā』』ti…pe… 『『yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhenāti – ñatvā vimutto. Na vivādametīti na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañhetaṃ bhagavatā – 『『evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasa』』nti – ñatvā vimutto na vivādameti.
Bhavābhavāya na sameti dhīroti. Bhavābhavāyāti bhavāya kammabhavāya punabbhavāya kāmabhavāya , kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvāya punappunābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati. Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – bhavābhavāya na sameti dhīro.
Tenāha bhagavā –
『『Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vīmaṃsī;
Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro』』ti.
112. 知彼依止為見執,牟尼智者審觀察; 知已解脫無諍論,智者不趨有非有。 "知彼依止為見執"中,"彼"是指持各種見者。"依止"是指:知依止常見,知依止斷見,知依止常斷見,了知、權衡、審察、明瞭、顯明。 "牟尼智者審觀察"中,"牟尼"是指智慧...超越執著網者是牟尼。牟尼知依止常見,知依止斷見,知依止常斷見,了知、權衡、審察、明瞭、顯明。"審觀察"是指賢者、智者、覺者、智慧者、明瞭者、有慧者。 "知已解脫無諍論"中:"知已"是指了知、權衡、審察、明瞭、顯明。"解脫"是指已解脫、已遍解脫、已善解脫、以究竟無取著解脫。知"一切行無常"已了知、權衡、審察、明瞭、顯明,已解脫、已遍解脫、已善解脫、以究竟無取著解脫。知"一切行是苦"..."一切法無我"...乃至..."凡是集法皆是滅法"已了知、權衡、審察、明瞭、顯明,已解脫、已遍解脫、已善解脫、以究竟無取著解脫。"無諍論"是指不起諍、不起爭、不起斗、不起論、不起訟。世尊曾說:"阿耆毗舍,如是心解脫的比丘不與任何人協論,不與任何人諍論,對世間所說之語只是使用而不執著。" "智者不趨有非有"中,"有非有"是指:爲了有、業有、再有、欲有,爲了業有、欲有、再有、色有,爲了業有、色有、再有、無色有,爲了業有、無色有、再有、一再生有、一再趣、一再生起、一再結生、一再身體、一再現起,不趨向、不接近、不執取、不執著、不住著。"智者"是指賢者、智者、覺者、智慧者、明瞭者、有慧者。 世尊說道: "知彼依止為見執,牟尼智者審觀察; 知已解脫無諍論,智者不趨有非有。"
Kalahavivādasuttaniddeso ekādasamo.
諍論經義釋第十一完。